Sankhayana-Grhyasutra On the basis of the edition by Hermann Oldenberg, Indische Studien, XV, pp.13-116 (Sehgal ed. upto 2.9) Input by Muneo Tokunaga, April 1995. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ øGS_1.1.1: अथ.अतः.पाक.यज्ञान्.व्याख्यास्यामः / øGS_1.1.2: अभिसमावर्त्स्यमानो.यत्र.अन्त्याम्.समिधम्.अभ्यादध्यात्.तम्.अग्निम्.इन्धीत / øGS_1.1.3: वैवाह्यम्.वा / øGS_1.1.4: दायाद्य.काल.एके / øGS_1.1.5: प्रेते.वा.गृहपतौ.स्वयम्.ज्यायान् / øGS_1.1.6: वैशाख्याम्.अमावास्यायाम्.अन्यस्याम्.वा / øGS_1.1.7: कामतो.नक्षत्र.एके / øGS_1.1.8: पुरु.पशु.viñ.कुल.अम्बरीष.बहु.याजिनाम्.अन्यतमस्माद्.अग्निम्.इन्दीत / øGS_1.1.9: सायम्.प्रातर्.एके / øGS_1.1.10: सायम्.आहुति.संस्कारो.अध्वर्यु.प्रत्यय.इति.आचार्याः / øGS_1.1.11: प्रातः.पूर्ण.आहुतिम्.जुहुयाद्.वैष्णव्या.ऋचा.तूष्णीम्.वा / øGS_1.1.12: तस्य.प्रादुष्.करण.हवन.कालाव्.अग्नि.होत्रेण.व्याक्यातौ / øGS_1.1.13: यज्ञ.upavãtã.इत्य्.आदि.च.सम्भवत्.सर्वम्.कल्प.एकत्वात् / øGS_1.1.14: तद्.अप्य्.आहुः / øGS_1.1.15ab: पाक.संस्था.हविः.संस्थाः.सोम.संस्थास्.तथा.अपराः / øGS_1.1.15cd: एकविंशतिर्.इत्य्.एता.यज्ञ.saüsthàþ.प्रकीर्तिताः / øGS_1.2.0: अथ.ब्राह्मण.भोजनम् / øGS_1.2.1: कर्म.अपवर्गे.ब्राह्मण.भोजनम् / øGS_1.2.2: वाग्.रूप.वयः.श्रुत.शील.वृत्तानि.गुणाः / øGS_1.2.3: श्रुतम्.तु.वर्वान्.अत्येति / øGS_1.2.4: न.श्रुतम्.अतीयात् / øGS_1.2.5ab: अधिदैवम्.अथ.अध्यात्मम्.अधियज्ञम्.इति.त्रयम् / øGS_1.2.5cd: मन्त्रेषु.ब्राह्मणे.चैव.श्रुतम्.इत्य्.अभिधीयते / øGS_1.2.6ab: क्रियावन्तम्.अधीयानम्.श्रुत.वृद्धम्.तपस्विनम् / øGS_1.2.6cd: भोजयेत्.तम्.ससृद्.यस्.तु.न.तम्.भूयः.kùud.अश्नुते / øGS_1.2.7ab: याम्.तितर्पयिषेत्.कांचिद्.देवताम्.सर्व.कर्मसु / øGS_1.2.7cd: तस्या.उद्दिश्य.मनसा.दद्याद्.एवम्.विधाय.वै / øGS_1.2.8ab: न.एवम्.विधे.हविर्.न्यस्तम्.न.गच्छेद्.देवताम्.क्वचित् / øGS_1.2.8cd: निधिर्.एष.मनुष्याणाम्.देवानाम्.पात्रम्.उच्यते / øGS_1.3.1: अथ.दर्श.pårõa.मासा.उपोष्य / øGS_1.3.2: प्रातर्.यत्र.एतन्.महा.वृक्ष.अग्राणि.सूर्य.आतपति.स.होम.कालः.स्वस्त्ययनतमः.सर्वासाम्.आवृताम्.अन्यत्र.निर्देशात् / øGS_1.3.3: सुमनाः.शुचिः.शुचौ.वरूथ्य.देशे.pårõa.विधनम्.चरुम्.श्रपयित्वा.दर्श.pårõa.मास.देवताभ्यो.यथा.विभागम्.स्थाली.पाकस्य.जुहोति / øGS_1.3.4: स्थाली.पाकेषु.च.ग्रहण.आसादन.प्रोक्षणानि.मन्त्र.देवताभ्यः / øGS_1.3.5: अवदान.धर्माश्.च / øGS_1.3.6: पूर्वम्.तु.दर्श.pårõa.मासाभ्याम्.अन्वारम्भणीय.देवताभ्यो.जुहुयात् / øGS_1.3.7: à.paurõamàsàd.दर्शस्य.अनतीतः.kàlaþ.à.dar÷àt.पौर्णमासस्य / øGS_1.3.8: प्रातर्.आहुतिम्.च.एके.सायम्.आहुति.काले.अत्ययान्.मन्यन्ते / øGS_1.3.9: नियतस्.त्व्.एव.कालो.अग्नि.होत्रे.प्रायश्.चित्त.दर्शनाद्.भिन्न.कालस्य / øGS_1.3.10: नित्य.आहुत्योर्.व्रीहि.यव.तण्डुलानाम्.अन्यतमद्द्.हविः.कुर्वीत / øGS_1.3.11: अभावे.अन्यद्.अप्रतिषिद्धम् / øGS_1.3.12: तण्डुलांश्.चेत्.प्रक्षाल्य.एके / øGS_1.3.13: इतरेषाम्.असंस्कारः / øGS_1.3.14: सायम्.अग्नये.प्रातस्.सूर्यात् / øGS_1.3.15: प्रजापतये.च.अनु.उभयोस्.तूष्णीम् / øGS_1.3.16: प्राक्.प्राग्.आहुतेः.समिधम्.एके / øGS_1.3.17: यथा.उक्तम्.पर्युक्षणम् / øGS_1.4.0: अथ.स्वाध्याय.विधिः / øGS_1.4.1: उत्थाय.प्रातर्.आचम्य.अहर्.अहः.स्वाध्यायम्.अधीयीत / øGS_1.4.2: <.अद्या.नो.देव.सवितर्.>.द्वे.<.अपेहि.मनसस्.पत.>.इति.सूक्तम्.<.ऋतम्.च.सत्यम्.च.>.इति.सूक्तम्.<.आदित्या.अव.हि.ख्यत.>.इति.सूक्त.शेषः..इति.एका.<.हंसः.शुचिषद्.>.इति.एका.<.नमो.महद्भ्य.>.इति.एका.<.यत.इन्द्र.भयामह.>.इति.एका.<.अध.स्वप्नस्य.>.इति.एका.<.यो.मे.राजन्न्.>.इति.एका.<.मम.अग्ने.वर्च.>.इति.सूक्तम्.<.स्वस्ति.नो.मिमीताम्.>.इति.च.पञ्च / øGS_1.5.1: चत्वारः.पाक.यज्ञा.huto.अहुतः.प्रहुतः.प्राशित.इति / øGS_1.5.2: पञ्चसु.बहिः.शालायाम्.विवाहे.चूडा.करण.उपनयने.केश.ante.सीमन्त.उन्नयन.इति / øGS_1.5.3: उपलिप्त.उद्धत.अवोक्षिते.अग्निम्.प्रणीय / øGS_1.5.4: निर्मथ्य.एके.विवाहे / øGS_1.5.5: उदग्.अयन.आपूर्य.माण.पक्षे.पुण्य.अहे.कुमार्यै.पाणिम्.गृह्णीयात् / øGS_1.5.6: या.लक्षण.सम्पन्ना.स्यात् / øGS_1.5.7: यस्या.अभ्यात्मम्.अङ्गानि.स्युः / øGS_1.5.8: समा.केश.antàþ / øGS_1.5.9: आवर्ताव्.अपि.यस्यै.स्याताम्.प्रदक्षिणौ.ग्रीवायाम् / øGS_1.5.10: षड्.वीरान्.जनयिष्यति.इति.विद्यात् / øGS_1.6.0: अथ.कन्या.वरणम् / øGS_1.6.1: जायाम्.उपग्रहीष्यमाणो.<.अनृक्षरा.>.इति.वरकान्.गच्छतो.अनुमन्त्रयते / øGS_1.6.2: अभिगमने.पुष्प.फल.यवान्.आदाय.उद.कुम्भश्.च / øGS_1.6.3: <.अयम्.अहम्.भो.>.इति.त्रिः.प्रोच्य / øGS_1.6.4: उदिते.प्रान्.मुखा.गृह्याः.प्रत्यन्.मुखा.आवहमाना.गोत्र.नामान्य्.अनुकीर्तयन्तः.कन्याम्.वरयन्ति / øGS_1.6.5: उभयतो.रुचिते.पूर्ण.पात्रीम्.अभिमृशन्ति.पुष्प.अक्षत.यव.हिरण्य.मिश्राम्.---.<.अनाधृष्टम्.अस्य.अनाधृष्ट्यम्.देवानाम्.ओजो.अनभिशस्त्य्.अभिशस्तिपा.अनभिशस्ते.<.anyam.अञ्जसा.सत्यम्.>.<.उप.गेषम्.सुविते.मा.धा.>.>.इति / øGS_1.6.6: <.à.naþ.प्रजाम्.>.इति.त्वयि.कन्याया.आचार्य.उत्थाय.मूर्धनि.करोति.<.प्रजाम्.त्वयि.दधामि.पशूंस्.त्वयि.दधामि.तेजो.ब्रह्म.वर्चसम्.त्वयि.दधामि.>.इति / øGS_1.7.0: अथ.प्रतिश्रुते.होमः / øGS_1.7.1: प्रतिश्रुते.जुहोति / øGS_1.7.2: चतुर्.अस्रम्.गोमयेन.स्थण्डिलम्.उपलिप्य / øGS_1.7.3: पूर्वयोर्.विदिशोर्.दक्षिणाम्.प्राचीम्.पित्र्ये / øGS_1.7.4: उत्तराम्.दैवे / øGS_1.7.5: प्राचीम्.एव.एके / øGS_1.7.6: उदक्.संस्थाम्.मध्ये.लेखाम्.लिखित्वा / øGS_1.7.7: तस्यै.दक्षिणत.उपरिष्टाद्.ऊर्ध्वाम्.एकाम्.मध्य.एकाम्.उत्तरत.एकाम् / øGS_1.7.8: ता.अभ्युक्ष्य / øGS_1.7.9: <.अग्निम्.प्र.णयामि.मनसा.शिवेन.अयम्.अस्तु.संगमनो.वसूनाम्.|.मा.नो.हिंसीः.स्थविरम्.मा.कुमारम्.शम्.नो.भव.द्विपदे.शम्.चतुष्पदे.>.इत्य्.अग्निम्.प्रणीय / øGS_1.7.10: तूष्णीम्.वा / øGS_1.7.11: प्रदक्षिमम्.अग्नेः.समन्तात्.पाणिना.स.उदकेन.त्रिः.प्रमार्ष्टि.तत्.समूहनम्.इत्य्.आचक्षते / øGS_1.7.12: सकृद्.अपसव्यम्.पित्र्ये / øGS_1.8.0: अथ.परिस्तरणम् / øGS_1.8.1: अथ.परिस्तरणम् / øGS_1.8.2: प्राग्.अग्रैः.कुशैः.परिस्तृणाति.त्रिवृत्.पञ्चवृद्.वा / øGS_1.8.3: पुरस्तात्.प्रथमम्.अथ.पश्चाद्.अथ.पश्चात् / øGS_1.8.4: मूलान्य्.अग्रैः.प्रच्छादयति / øGS_1.8.5: सर्वाश्.च.आवृतो.दक्षिणतः.प्रवृत्तय.उदक्.संस्था.भवन्ति / øGS_1.8.6: दक्षिणतो.ब्रह्माणम्.प्रतिष्ठाप्य.<.भूर्.भुवः.स्वर्.>.इति / øGS_1.8.7: सुमनोभिर्.अलम्.कृत्य / øGS_1.8.8: उत्तरतः.प्रणीताः.प्रणीय.<.को.वः.प्रणयति.>.इति / øGS_1.8.9: सव्येन.कुशान्.आदाय.दक्षिणेन.अपनौति / øGS_1.8.10: दक्षिणम्.जान्व्.आच्य / øGS_1.8.11: सव्यम्.पित्र्ये / øGS_1.8.12: न.आज्य.आहुतिषु.नित्यम्.परिस्तरणम् / øGS_1.8.13: नित्य.आहुतिषु.च.इति.माण्डूकेयः / øGS_1.8.14: कुश.taruõe.अविषमे.अविच्छिन्न.अग्रे.अनन्वर्.गर्भे.प्रादेशेन.मापयित्वा.कुशेन.छिनत्ति.<.पवित्रे.स्थ.>.इति / øGS_1.8.15: द्वे.त्रीणि.वा.भवन्ति / øGS_1.8.16: प्राग्.अग्रे.धारयन्.<.वैष्णव्याव्.>.इति.अभ्युक्ष्य / øGS_1.8.17: कुश.taruõàbhyàm.प्रदक्षिणम्.अग्निम्.त्रिः.पर्युक्ष्य / øGS_1.8.18: <.महीनाम्.पयो.असि.>.इति.आज्य.स्थालीम्.आदाय / øGS_1.8.19: <.इषे.त्वा.>.इति.अधिश्रित्य / øGS_1.8.20: <.ऊर्जे.त्वा.>.इति.उदग्.उद्वाह्य / øGS_1.8.21: उदग्.अग्रे.पवित्रे.धारयन्न्.अङ्गुष्ठाभ्याम्.च.उपकनिष्ठिकाभ्याम्.च.उभयतः.प्रतिगृह्य.ऊर्ध्व.अग्रे.प्रह्वे.कृत्वा.आज्ये.प्रत्यस्यति.|.<.सवितुष्.ट्वा.प्रसव.उत्पुनाम्य्.अच्छिद्रेण.पवित्रेण.वसोः.सूर्यस्य.रश्मिभिर्.>.इति / øGS_1.8.22: आज्य.संस्कारः.सर्वत्र / øGS_1.8.23: न.असंस्कृतेन.जुहुयात् / øGS_1.8.24: स्रुवे.च.अपः.<.सवितुर्.व.>.इति / øGS_1.8.25: ताः.प्रणीताः.प्रोक्षणीश्.च / øGS_1.9.0: अथ.आज्य.होमः / øGS_1.9.1: स्रुवः.पात्रम् / øGS_1.9.2: अर्थ.लक्षण.ग्रहणम् / øGS_1.9.3: सव्येन.कुशान्.आदाय.दक्षिणेन.मूले.स्रुवम्.<.विष्णोर्.हस्तो.असि.>.इति / øGS_1.9.4: स्रुवेण.आज्य.आहुतीर्.जुहोति / øGS_1.9.5: उत्तर.पश्च.अर्धाद्.अग्नेर्.आरभ्य.अविच्छिन्नम्.दक्षिणतो.जुहोति.<.त्वम्.अग्ने.प्रमतिर्.>.इति / øGS_1.9.6: दक्षिण.पश्च.अर्धाद्.अग्नेर्.आरभ्य.अविच्छिन्नम्.उत्तरतो.जुहोति.<.यस्य.इमे.हिमवन्त.>.इति / øGS_1.9.7: आग्नेयम्.उत्तरम्.आज्य.भागम्.सौम्यम्.दक्षिणम् / øGS_1.9.8: मध्ये.अन्या.आहुतयः / øGS_1.9.9: <.अग्निर्.जनिता.स.मे.अमूम्.जायाम्.ददातु.स्वाहा.|.सोमो.जनिमान्त्.स.मा.अमुया.जनिमन्तम्.करोतु.स्वाहा.|.påùà.ज्ञातिमान्त्.स.मा.अमुष्यै.पित्रा.मात्रा.bhràtçbhir.ज्ञातिमन्तम्.करोतु.स्वाहा.>.इति / øGS_1.9.10: न.आज्य.आहुतिषु.नित्याव्.आज्य.भागौ.स्विष्टकृच्.च / øGS_1.9.11: नित्य.आहुतिषु.च.इति.माण्डूकेयः / øGS_1.9.12: महा.व्याहृति.सर्व.प्रायश्.चित्त.प्राजापत्य.अन्तरम्.एतद्.आवाप.स्थानम् / øGS_1.9.13: आज्ये.हविषि.सव्ये.पाणौ.ये.कुशास्.तान्.दक्षिणेन.अग्रे.संगृह्य.मूले.सव्येन.तेषाम्.अग्रम्.स्रुवे.समनक्ति.मध्यम्.आज्य.स्थाल्याम्.मुले.च / øGS_1.9.14: अथ.चेत्.स्थाली.पालेषु.स्रुच्य्.अग्रम्.मध्यम्.स्रुवे.मूलम्.आज्य.स्थाल्याम् / øGS_1.9.15: तान्.अनुप्रहृत्य.<.अग्नेर्.वासो.असि.>.इति / øGS_1.9.16: तिस्रः.समिधो.अभ्याधाय / øGS_1.9.17: यथा.उक्तम्.पर्युक्षणम् / øGS_1.9.18: अनाम्नात.मन्त्रास्व्.आदिष्ट.देवतासु.<.अमुष्यै.स्वाहा.अमुष्यै.स्वाहा.>.इति.जुहुयात्.स्वाहा.कारेण.शुद्धेन / øGS_1.9.19: व्याख्यातः.प्रतिश्रुते.होम.कल्पः / øGS_1.10.0: अथ.पाक.यज्ञ.bhedàþ / øGS_1.10.1: प्रकृतिर्.भूति.करणम् / øGS_1.10.2: सर्वासाम्.च.आज्य.आहुतीनाम् / øGS_1.10.3: शाखा.पशूनाम् / øGS_1.10.4: चरु.पाक.यज्ञानाम्.च / øGS_1.10.5: त.एते.अप्रयाजा.अननुयाजा.अनिडा.अनिगदा.असामिधेनीकाश्.च.सर्वे.पाक.यज्ञा.bhavanti / (On the five prayàjas and the three anuyàjas seeN HillebrandtN Neu- und VollmondopferN pp.94ffN 134ff; on the iDaaN 122ff.; on nigadasN see WeberDs ISt. iS.217N etc; on the saamidhenii verses Hillebrandt op.cit.N pp.74ff.) øGS_1.10.6: tad.api.श्लोकाः / øGS_1.10.7ab: हुतो.अग्नि.होत्र.होमेन.अहुतो.ब्राह्मणे.हुतः / øGS_1.10.7cd: प्रहुतः.पितृ.कर्मणा.प्राशितो.ब्राह्मणे.हुतः / øGS_1.10.8ab: अनूर्ध्वज्ञुर्.व्यूड.जानुर्.जुहुयात्.सर्वदा.हविः / øGS_1.10.8cd: न.हि.बाह्य.हुतम्.देवाः.प्रतिगृह्णन्ति.कर्हिचित् / øGS_1.10.9ab: रौद्रम्.तु.राक्षसम्.पित्र्यम्.आसुरम्.च.अभिचारिकम् / øGS_1.10.9cd: उक्त्वा.मन्त्र.स्पृशेद्.अप.आलभ्य.आत्मानम्.एव.च / øGS_1.11.0: अथ.इन्द्राणी.कर्म / øGS_1.11.1: अथ.एताम्.रात्रीम्.श्वस्.तृतीयाम्.वा.कन्याम्.वक्ष्यन्ति.इति / øGS_1.11.2: तस्याम्.रात्र्याम्.अतीते.निशा.kàle.सर्व.ओषधि.फल.उत्तमैः.सुरभि.मिश्रैः.सशिरस्काम्.कन्याम्.आप्लाव्य / øGS_1.11.3: रक्तम्.अहतम्.वा.वासः.परिधाय / øGS_1.11.4: पश्चाद्.अग्नेः.कन्याम्.उपवेश्य.अन्वारब्धायाम्.महा.व्याहृतिभिर्.हुत्वा.आज्य.आहुतीर्.जुहोति.--.<.अग्रये.सोमाय.प्रजापतये.मित्राय.वरुणाय.इन्द्राय.इन्द्राण्यै.गन्धर्वाय.भगाय.पूष्णे.त्वष्ट्रे.बृहस्पतये.राज्ञे.pratyànãkàya.इति / øGS_1.11.5: चतस्रो.अष्टौ.वा.अविधवाः.शाक.पिण्डीभिर्.सुरया.अन्नेन.च.तर्पयित्वा.चतुर्.आनर्तनम्.कुर्युः / øGS_1.11.6: एता.एव.देवताः.पुंसः / øGS_1.11.7: vai÷varaõam.ईशानम्.च / øGS_1.11.8: अतो.ब्राह्मण.भोजनम् / øGS_1.12.0: अथ.विवाह.कर्म / øGS_1.12.1: स्नातम्.कृत.मङ्गलम्.वरम्.अविधवाः.सुभगा.युवत्यः.कुमार्यै.वेश्म.प्रपादयन्ति / øGS_1.12.2: तासाम्.अप्रतिकूलः.स्याद्.अन्यत्र.अभक्ष्य.पातकेभ्यः / øGS_1.12.3: ताभिर्.अनुज्ञातो.अथ.अस्यै.वासः.प्रयच्छति.<.रैभ्य्.आसीद्.>.इति / øGS_1.12.4: <.cittir.à.upabarhaõam.>.iti.आञ्जन.कोशम्.आदत्ते / øGS_1.12.5: <.समञ्जन्तु.विश्वे.देवा.>.इति.समञ्जनीया / øGS_1.12.6: <.यथा.इयम्.शचीम्.वावाताम्.सुपुत्राम्.च.यथा.अदितिम्.|.अविधवाम्.च.अपालाम्.एवम्.त्वाम्.इह.रक्षताद्.इमम्.>.इति.दक्षिणे.पाणौ.शललीम्.तृवृतम्.ददाति / øGS_1.12.7: <.रूपम्.रूपम्.>.इति.आदर्शम्.सव्ये / øGS_1.12.8: रक्त.कृष्णम्.आविकम्.क्षौमम्.वा.त्रिमणिम्.pratisaram.ज्ञातयो.अस्या.बध्नन्ति.<.नील.लोहितम्.>.इति / øGS_1.12.9: <.मधुमतीर्.ओषधीर्.>.इति.मधूकानि.बध्नाति / øGS_1.12.10: विवाहे.गाम्.अर्हयित्वा.गृहेषु.गाम्.ते.माधुपर्किक्यौ / øGS_1.12.11: पश्चाद्.अग्नेः.कन्याम्.उपवेश्य.अन्वाअरब्धायाम्.महा.व्याहृतिभिस्.तिस्रो.जुहोति / øGS_1.12.12: समस्ताभिश्.चतुर्थीम्.प्रतीयेत.एतस्याम्.चोदनायाम् / øGS_1.12.13: एवम्.अनादेशे.sarveùu.भूति.कर्मसु.पुरस्ताच्.च.उपरिष्टाच्.च.एताभिर्.एव.जुहुयात् / øGS_1.13.0: अथ.पाणि.ग्रहणम् / øGS_1.13.1: <.संराज्ञी.÷va÷ure.भव.>.इति.पिता.भ्राता.वा.अस्य्.अग्रेण.मूर्धनि.जुहोति.स्रुवेण.वा.तिष्ठन्न्.आसीनायाः.प्रान्.मुख्याः.प्रत्यन्.मुखः / øGS_1.13.2: <.गृभ्णामि.ते.सौभगत्वाय.हस्तम्.>.इति.दक्षिणेन.पाणिना.दक्षिणम्.पाणिम्.गृह्णाति.साङ्गुष्ठम्.उत्तानेन.उत्तानम्.तिष्ठन्न्.आसीनायाः.प्रान्.मुख्याः.प्रत्यन्.मुखः / øGS_1.13.3: पञ्च.च.उत्तरा.जपित्वा / øGS_1.13.4: <.अमो.अहम्.अस्मि.सा.त्वम्.सा.त्वम्.अस्य्.अमो.अहम्.द्यौर्.अहम्.पृथिवी.त्वम्.ऋक्.त्वम्.असि.साम.अहम्.सा.माम्.अनुव्रता.भव.>.|..इति / øGS_1.13.5: उद.कुम्भम्.नवम्.<.भूर्.भुवः.स्वर्.>.इति.पूरयित्वा / øGS_1.13.6: पुम्.नाम्नो.वृक्षस्य.सक्षीरान्त्.सपलाशान्त्.सकुशान्.ओप्य / øGS_1.13.7: हिरण्यम्.इति.च.एके / øGS_1.13.8: तम्.ब्रह्म.चारिणे.वाग्.यताय.प्रदाय / øGS_1.13.9: प्राग्.उदीच्याम्.दिशि.tàþ.स्थेयाः.प्रदक्षिणा.भवन्ति / øGS_1.13.10: अश्मानम्.च.उत्तरत.उपस्थाप्य / øGS_1.13.11: <.एहि.सूनरि.>.इति.उत्थाप्य / øGS_1.13.12: <.ehy.a÷mànam.à.tiùñha.अश्मा.इव.त्वम्.स्थिरा.भव.|.अभितिष्ठ.पृतन्यतः.सहस्व.पृतनायत.>.इति.दक्षिणेन.prapadena.अश्मानम्.आक्रमय्य / øGS_1.13.13: प्रदक्षिणम्.अग्निम्.पर्याणीय / øGS_1.13.14: तेन.एव.मन्त्रेण.द्वितीयम्.वसनम्.प्रदाय / øGS_1.13.15: लाजान्.शमी.पलाश.mi÷ràn.पिता.भ्राता.वा.syàd.अञ्जलाव्.आवपति / øGS_1.13.16: उपस्तरण.अभिधारण.प्रत्यभिधारणम्.च.आज्येन / øGS_1.13.17: तान्.जुहोति / øGS_1.14.0: अथ.सप्त.पद.क्रमणम् / øGS_1.14.1: <.इयम्.नार्य्.उपब्रूते.लाजान्.आवपन्तिका.|.÷ivà.ज्ञातिह्ब्यो.भूयांसम्.चिरम्.जीवतु.मे.पतिः.स्वाहा.>.इति.तिष्ठन्ती.जुहोति.पतिर्.मन्त्रम्.जपति / øGS_1.14.2: अश्म.क्रमणा.आद्य्.एवम्.द्वितीयम् / øGS_1.14.3: एवम्.तृतीयम् / øGS_1.14.4: तूष्णीम्.कामेन.चतुर्थम् / øGS_1.14.5: प्राग्.उदीच्याम्.दिशि.sapta.पदानि.प्रक्रमयति / øGS_1.14.6: <.इष.एक.पदी.ऊर्जे.द्विपदीण्रायस्.पोषाय.त्रिपदी.आयो.भव्याय.चतुष्पदी.पशुभ्यः.पञ्चपदी.ऋतुभ्यः.षट्पदी.सखा.सप्त.पदी.भव.>.इति / øGS_1.14.7: तान्य्.अद्भिः.शमयति / øGS_1.14.8: आपोहिष्ठीयाभिस्.तिसृभिः.स्थेयाभिर्.अद्भिर्.मार्जयित्वा / (.आपो.हि.ष्ठा.) øGS_1.14.9: मूर्धन्य्.अभिषिच्य / øGS_1.14.10: <.गाम्.ददानि.>.इत्य्.आह / øGS_1.14.11: ब्राह्मणेभ्यः.किंचिद्.दद्यात्.सर्वत्र.स्थाली.पाल.आदिषु.कर्मसु / øGS_1.14.12: सूर्या.विदुषे.वाधूयम् / øGS_1.14.13: गौर्.ब्राह्मणस्य.वरः / øGS_1.14.14: ग्रामो.राजन्यस्य / øGS_1.14.15: अश्वो.वैश्वस्य / øGS_1.14.16: अधिरथम्.शतम्.दुहितृमते / øGS_1.14.17: yàj¤ikebhyo.अश्वम्.ददाति / øGS_1.15.0: अथ.वर.गृह.प्रस्थानम् / øGS_1.15.1: <.प्र.त्वा.मुञ्चामि.>.इति.तृचम्.गृहात्.प्रतिष्ठमानायाम् / øGS_1.15.2: <.जीवम्.रुदन्ती.>.इति.प्ररुदन्त्याम् / øGS_1.15.3: अथ.रथ.अक्षस्य.उपाञ्जनम्.पत्नी.कुरुते.<.अक्षन्न्.अमीमदन्त.>.इति.एतया.सर्पिषा / øGS_1.15.4: <.शुची.ते.चक्रे.द्वे.ते.चक्रे.>.इति.च.एताभ्याम्.चक्रयोः.पूर्वया.पूर्वम्.उत्तरया.उत्तरम् / øGS_1.15.5: उस्रौ.च / øGS_1.15.6: <.खे.रथस्य.>.एतया.फलवतो.वृक्षस्य.शम्या.गर्तेष्व्.एक.एकाम्.वयान्.निखाय / øGS_1.15.7: नित्या.वा.अभिमन्त्र्य / øGS_1.15.8: अथ.उस्रौ.युञ्जन्ति.<.युक्तस्.ते.अस्तु.दक्षिण.>.इति.द्वाभ्याम्.<.शुक्राव्.अनड्वाहाव्.>.इति.एतेन.अर्धर्चेण.युक्ताव्.अभिमन्त्र्य / øGS_1.15.9: अथ.यदि.रथ.अङ्गम्.विशीर्येत.छिद्येत.वा.आहित.अग्नेः.गृहान्.कन्याम्.प्रपाद्य / øGS_1.15.10: <.अभि.व्ययस्व.खदिरस्य.>.इति.एतया.प्रतिदध्यात् / øGS_1.15.11: <.त्यम्.cid.अश्वम्.>.इति.ग्रन्थिम् / øGS_1.15.12: <.स्वस्ति.नो.मिमीताम्.>.इति.पञ्चर्चम्.जपति / øGS_1.15.13: <.सुकिंशुकम्.>.इति.रथम्.आरोहन्त्याम् / øGS_1.15.14: <.मा.विदन्.परिपन्थिन.>.इति.चतुष्पथे / øGS_1.15.15: <.ये.वध्व.>.इति.श्मशाने / øGS_1.15.16: <.वनस्पते.शत.वल्श.>.इति.वनस्पताव्.अर्धर्चम्.जपति / øGS_1.15.17: <.सुत्रामाणम्.>.इति.नावम्.आरोहन्त्याम् / øGS_1.15.18: <.अश्मन्वती.>.इति.नदीम्.तरन्त्याम् / øGS_1.15.19: अपि.वा.युक्तेन.एव / øGS_1.15.20: <.उद्.व.ऊर्मिर्.>.इति.अगाधे / øGS_1.15.22: <.इह.प्रियम्.>.इति.सप्त.गृहान्.प्राप्तायाः.कृताः.परिहाप्य / øGS_1.16.0: अथ.गृह.प्रपादनम् / øGS_1.16.1: आहडुहम्.इत्य्.उक्तम् / øGS_1.16.2: तस्मिन्न्.उपवेश्य.अन्वारब्धायाम्.पतिश्.चतस्रो.जुहोति / øGS_1.16.3: <.अग्निना.देवेन.पृथिवी.लोकेन.लोकानाम्.>.ऋग्वेदेन.<.वेदानाम्.तेन.त्वा.शमयाम्य्.असौ.स्वाहा.|.वयौना.देवेन.अन्तरिक्ष.लोकेन.लोकानाम्.>.यजुर्.वेदेन.<.वेदानाम्.तेन.त्वा.शमयाम्य्.असौ.स्वाहा.|.सूर्येण.देवेन.द्यौर्.लोकेन.लोकानाम्.>.सामवेदेन.<.वेदानाम्.तेन.त्वा.शमयाम्य्.असौ.स्वाहा.|.चन्द्रेण.देवेन.दिशाम्.लोकेन.लोकानाम्.>.ब्रह्म.वेदेन.<.वेदानाम्.तेन.त्वा.शमयाम्य्.असौ.स्वाहा / øGS_1.16.4: भूर्.या.ते.पतिध्न्य.लक्ष्मी.देवरघ्नी.जारघ्नी.ताम्.करोम्य्.असौ.स्वाहा.>.इति.वा.प्रथमया.महा.व्याहृत्या.प्रथम.उपहिता.द्वितीयया.द्वितीया.तृतीयया.तृतीया.समस्ताभिश्.चतुर्थी / øGS_1.16.5: <.अघोर.चक्षुर्.>.इति.आज्य.लेपेन.चक्षुषी.विमृजीत / øGS_1.16.7: <.उत.त्या.दैव्या.भिजसा.>.इति.चतस्रो.अनुद्रुत्य.अन्ते.स्वाहा.कारेण.मूर्धनि.संस्रावम् / øGS_1.16.8: अत्र.ह.एके.कुमारम्.उत्सङ्गम्.आनयन्त्य्.उभयतः.सुजातम्.<.à.te.योनिम्.>.इति.एतया / øGS_1.16.9: अपि.वा.तूष्णीम् / øGS_1.16.10: tasya.अञ्जलौ.फलानि.दत्त्वा.पुण्य.अहम्.वाचयति / øGS_1.16.11: पुंशवती.इह.भवति / øGS_1.16.12: <.इह.एव.स्तम्.>.इति.सूक्त.शेषेण.गृहान्.प्रपादयन्ति / øGS_1.17.1: <.दधिक्राव्णो.अकारिषम्.>.इति.दधि.सम्पिबेयाताम् / øGS_1.17.2: वाग्.यताव्.àsãyàtàm.à.dhruva.दर्शनात् / øGS_1.17.3: अस्तमिते.ध्रुवम्.दर्शयति.<.ध्रुवा.एधि.पोष्या.मयि.>.इति / øGS_1.17.4: <.ध्रुवम्.पश्यामि.प्रजाम्.विन्दय.>.इति.ब्रूयात् / øGS_1.17.5: त्रिरात्रम्.ब्रह्मचर्यम्.चरेयाताम् / øGS_1.17.6: अधः.शयीयाताम् / øGS_1.17.7: दध्य्.ओदनम्.सम्भुञ्जीयाताम्.<.पिबतम्.च.तृप्णुतम्.च.>.इति.तृचेन / øGS_1.17.8: सायम्.प्रातर्.वैवाह्यम्.अग्निम्.परिचरेयाताम्.<.अग्नये.स्वाहा.अनग्नये.स्विष्टकृते.स्वाहा.>.इति / øGS_1.17.9ab: <.पुमांसौ.मिता.वरुणौ.pumàüsàv.अश्विनाव्.उभौ / øGS_1.17.9cd: पुमान्.इन्द्रश्.च.अग्निश्.च.पुमांसम्.वर्धताम्.मयि.स्वाहा.>.इति.पूर्वा.गर्भ.कामा / øGS_1.17.10: दशरात्रम्.अविप्रवासः / øGS_1.18.0: अथ.चतुर्थी.कर्म / øGS_1.18.1: अथ.चतुर्थी.कर्म / øGS_1.18.2: त्रिरात्रे.निवृत्ते.स्थाली.पाकस्य.जुहोति / øGS_1.18.3-1ab: अग्ने.प्रायश्.चित्तिर्.असि.त्वम्.देवानाम्.प्रायश्.चित्तिर्.असि / øGS_1.18.3-1cd: या.अस्याः.पतिघ्नी.तनूस्.ताम्.अस्या.अप.जहि / øGS_1.18.3-2ab: वायो.प्रायश्.चित्तिर्.असि.त्वम्.देवानाम्.प्रायश्.चित्तिर्.असि / øGS_1.18.3-2cd: या.अस्या.अपुत्रया.तनूस्.ताम्.अस्या.अप.जहि / øGS_1.18.3-3ab: सूर्य.प्रायश्.चित्तिर्.असि.त्वम्.देवानाम्.प्रायश्.चित्तिर्.असि / øGS_1.18.3-3cd: या.अस्या.अपशव्या.तनूस्.ताम्.अस्या.अप.जहि / øGS_1.18.3-4ab: अर्यमणम्.नु.देवम्.कन्या.अग्निम्.अयक्षत / øGS_1.18.3-4cd: सा.इमाम्.देवो.अर्यमा.प्रेतो.मुञ्चातु.मा.अमुतः / øGS_1.18.3-5ab: वरुणम्.नु.देवम्.कन्या.अग्निम्.अयक्षत / øGS_1.18.3-5cd: सा.इमाम्.देवो.वरुण.रेतो.मुञ्चातु.मा.अमुतः / øGS_1.18.3-6ab: पूषणम्.तु.देवम्.कन्या.अग्निम्.अयक्षत / øGS_1.18.3-6cd: सा.इमाम्.देवः.पूषा.प्रेतो.मुञ्चातु.मा.अमुतः / øGS_1.18.4: <.प्रजापते.>.इति.सप्तमी / øGS_1.18.5: सौविष्तकृत्य्.अष्टमी / øGS_1.19.0: अथ.गर्भ.आधानम् / øGS_1.19.1: अध्याण्डा.मूलम्.पेषयित्वा.ऋतु.वेलायाम्.<.उद्.ईर्ष्वातः.पतिवती.>.इति.द्वाभ्याम्.अन्ते.स्वाहा.काराभ्याम्.नस्तो.दक्षिणतो.निषिञ्चेत् / øGS_1.19.2: <.गन्धर्वस्य.विश्वावसोर्.मुखम्.असि.>.इति.उपस्थम्.प्रजनयिष्यमाणो.अभिमृशेत् / øGS_1.19.3: समाप्ते.अर्थे.जपेत् / øGS_1.19.4: <.प्राणे.ते.रेतो.दधाम्य्.असाव्.>.इति.अनुप्राण्यात् / øGS_1.19.5ab: यथा.भूमिर्.अग्नि.गर्भा.यथा.द्यौर्.इन्द्रेण.गर्भिणी / øGS_1.19.5cd: वायुर्.यथा.दिशाम्.गर्भम्.एवम्.गर्भम्.दधामि.ते.असाव्.इति.वा / øGS_1.19.6ab: à.te.योनिम्.गर्भ.एतु.पुमान्.बाण.इव.इषुधिम् / øGS_1.19.6cd: à.te.वीरो.अत्र.जायताम्.पुत्रस्.ते.दश.màsyaþ / øGS_1.19.7ab: पुमांसम्.पुत्रम्.जनय.तम्.पुमान्.अनु.जायताम् / øGS_1.19.7cd: तेषाम्.माता.भविष्यसि.जातानाम्.जनयांसि.च / øGS_1.19.8ab: पुंसि.वै.पुरुषे.रेतस्.तत्.स्त्रियाम्.अनु.षिञ्चति / øGS_1.19.8cd: तथा.तद्.अब्रवीद्.धाता.तत्.प्रजापतिर्.अब्रवीत् / øGS_1.19.9ab: प्रजापतिर्.व्यदधात्.सविता.व्यकल्पयत / øGS_1.19.9cd: स्त्रीषूयम्.अन्यात्.स्वाद्.अधत्.पुमांसम्.आदधाद्.इह / (.अन्यास्व्.आदधत्.)(Cf.पैप्प्.19.12) øGS_1.19.10ab: यानि.भद्राणि.बीजानि.पुरुषा.जनयन्ति.नः / øGS_1.19.10cd: तेभिष्.ट्वम्.पुत्रम्.जनय.सुप्रसूर्.धेनुका.भव / øGS_1.19.11ab: अभि.क्रन्द.वीडयस्व.garbham.à.dhehi.साधय / øGS_1.19.11cd: वृषाणम्.vçùann.à.dhehi.प्रजायै.त्वा.हवामहे / øGS_1.19.12ab: यस्य.योनिम्.पति.रेतो.गृभाय.पुमान्.पुत्रो.धीयताम्.गर्भे.अन्तः / øGS_1.19.12cd: तम्.पिपृहि.दश.màsyo.अन्तर्.उदरे.स.जायताम्.श्रैष्ठ्यतमः.स्वानाम्.इति.वा / øGS_1.20.0: अथ.पुम्.सवनम् / øGS_1.20.1: तृतीये.मासि.पुम्.सवनम् / øGS_1.20.2: पुष्येण.श्रवणेन.वा / øGS_1.20.3: सोम.अंशुम्.पेषयित्वा.कुश.kaõñakam.वा.न्यग्रोधस्य.वा.स्कन्धस्य.अन्त्याम्.शुङ्गाम्.यूपस्य.वा.अङ्गिष्ठाम् / øGS_1.20.4: संस्थिते.वा.यज्ञे.juhvaþ.संस्रावम् / øGS_1.20.5: <.अग्निना.रयिम्.>.<.तन्.नस्.तुरीपम्.>.<.समिद्ध.अग्निर्.वनवत्.>.<.पिशङ्ग.रूप.>.इति.चतसृभिर्.अन्ते.स्वाहा.काराभिर्.नस्तो.दक्षिणतो.निषिञ्चेत् / øGS_1.21.0: अथ.गर्भ.रक्षणम् / øGS_1.21.1: चतुर्थे.मासि.गर्भ.रक्षणम् / øGS_1.21.2: <.ब्रह्मणा.अग्निः.संविदान.>.इति.षट्.स्थाली.पाकस्य.हुत्वा / øGS_1.21.3: <.अक्षीभ्याम्.ते.नासिकाभ्याम्.>.इति.प्रत्यृचम्.आज्य.लेपेन.अङ्गान्य्.अनुविमृज्य / øGS_1.22.0: अथ.सीमन्त.उन्नयनम् / øGS_1.22.1: सप्तमे.मासि.प्रथम.गर्भे.सीमन्त.उन्नयनम् / øGS_1.22.2: स्नाताम्.अहत.वाससम्.पश्चाद्.अग्नेउ.उपवेश्य / øGS_1.22.3: अन्वारब्धायाम्.महा.व्याहृतिभिर्.जुत्वा / øGS_1.22.4: स्थाली.पालम्.श्रपयित्वा / øGS_1.22.5: मुग्द.ओदनम्.इत्य्.एके / øGS_1.22.6: पुंवद्.उपकरणानि.स्युर्.नक्षत्रम्.च / øGS_1.22.7-1ab: धाता.ददातु.दाशुषे.प्राचीम्.जीवातुम्.अक्षितिम् / øGS_1.22.7-1cd: वयम्.देवस्य.धीमहि.सुमतिम्.सत्य.धर्मणः / øGS_1.22.7-2ab: धाता.प्रजाया.उत.ràya.ईशे.dhàtà.इदम्.विश्वम्.भुवनम्.जजान / øGS_1.22.7-2cd: धाता.पुत्रम्.यजमानाय.दाता.tasmà.u.havyam.घृतवज्.जोहोत.>.इति / øGS_1.22.7: <.नेजमेष.परा.पत.>.इति.तिस्रः.<.प्रजापत.>.इति.षष्ठी / øGS_1.22.8: त्रिः.श्वेतया.शलल्या.दर्भ.सूच्या.वा.उदुम्बर.शलाटुभिः.सह.मध्याद्.ऊर्ध्वम्.सीमन्तम्.उन्नयति.<.भूर्.भुवः.स्वर्.>.इति / øGS_1.22.9: उत्सङ्गे.निधाय / øGS_1.22.10: त्रिवृति.प्रतिमुच्य.कण्ठे.बध्नाति.<.अयम्.ऊर्जावतो.वृक्ष.ऊर्जी.इव.फलिनी.भव.>.इति / øGS_1.22.11: अथ.आह.वीणा.गाथिनः.<.राजानम्.संगायत.>.इति.<.यो.वा.अप्य्.अन्यो.वीरतर.>.इति / øGS_1.22.12: उद.पात्रे.अक्षतान्.अवनिनीय.<.विष्णुर्.योनिम्.कल्पयतु.>..इति / øGS_1.22.13: षडृचेन.पाययेत् / øGS_1.22.14: अथ.अस्या.उदरम्.अभिमृशेत् / øGS_1.22.15ab: सुपर्णो.असि.गरुत्मांस्.त्रिवृत्.ते.शिरो.गायत्रम्.चक्षुः / øGS_1.22.15cd: छन्दांस्य्.अङ्गानि.यजूंषि.नाम.साम.ते.तनूः / øGS_1.22.16: मोदमानीम्.गापयेत् / øGS_1.22.17: महा.हेमवतीम्.वा / øGS_1.22.18: ऋषभो.दक्षिणा / øGS_1.23.0: अथ.सूतिका.गृह.उपलेपनम् / øGS_1.23.1: काकातन्या.मचकचातन्याः.कोशातख्या.बृहत्याः.कालक्लीतकस्य.इति.मूलानि.पेषयित्वा.उपलेपयेद्.देशम्.यस्मिन्.प्रजायेत.रक्षसाम्.अपहत्यै / øGS_1.24.0: अथ.जात.कर्म / øGS_1.24.1: अथ.जात.कर्म / øGS_1.24.2: जातम्.कुमारम्.त्रिर्.अभ्यवान्य.अनुप्राण्यात्.<.ऋचा.प्राअणिहि.यजुषा.समनिहि.साम्ना.उदनिहि.>.इति / øGS_1.24.3: सर्पिर्.मधुनी.दध्य्.उदके.च.सम्निनीय.ब्रीहि.यवौ.वा.सम्निघृष्य.त्रिः.प्राशयेज्.जात.रूपेण / øGS_1.24.4-1ab: प्र.ते.यच्छामि.मधुमन्.मखाय.वेद.प्रसूतम्.सवित्रा.मघोना / øGS_1.24.4-1cd: आयुष्मान्.गुपितो.देवताभिः.शतम्.जीव.शरदो.लोके.अस्मिन्न्.इति / øGS_1.24.4: असाव्.इति.नाम.अस्य.दधाति.घोषवद्.आद्य्.अन्तर्.अन्तस्थम्.द्व्य्.अक्षरम्.चतुर्.अक्षरम्.वा.अपि.वा.षड्.अक्षरम्.कृतम्.कुर्यान्.न.तद्धितम् / øGS_1.24.5: तद्.अस्य.पिता.माता.च.विद्याताम् / øGS_1.24.6: दशम्याम्.व्यावहारिकम्.ब्राह्मण.जुष्टम् / øGS_1.24.7: गोः.कृष्णस्य.शुक्ल.कृष्णानि.लोहितानि.च.रोमाणि.मषम्.कारयित्वा.एतस्मिन्न्.एव.चतुष्टये.सम्निनीय.चतुः.प्राशयेद्.इति.माण्डूकेयः / øGS_1.24.8: भूर्.ऋग्वेदम्.<.त्वयि.दधाम्य्.असौ.स्वाहा.भूर्.भुवः.स्वर्.वाको.वाक्यम्.इतिहास.पुराणम्.ओम्.सर्वान्.वेदांस्.त्वयि.दधाम्य्.असौ.स्वाहा.>.इति.वा / øGS_1.24.9: मेधा.जननम्.दक्षिणे.कर्णे.<.वाग्.>.इति.त्रिः / øGS_1.24.10-1ab: <.वाग्.देवी.मनसा.संविदाना.प्राणेन.वत्सेन.सह.इन्द्र.प्रोक्ता / øGS_1.24.10-1cd: जुषतम.त्वा.सौमनसाय.देवी.मही.मन्द्रा.वाणी.वाणीची.सलिला.स्वयम्भूर्.>.इति / øGS_1.24.10: च.अनुमन्त्रयेत् / øGS_1.24.11: शण.सूत्रेण.विग्रन्थ्य.जात.रूपम् / øGS_1.24.12: दक्षिणे.पाणाव्.apinahya.à.utthànàt / øGS_1.24.13: ऊर्ध्वम्.दशम्या.ब्राह्मणेभ्यो.दद्यात् / øGS_1.24.14: अमा.वा.कुर्वीत / øGS_1.25.0: अथ.नाम.कर्म / øGS_1.25.1: दश.ràtre.च.उत्थानम् / øGS_1.25.2: माता.पितरौ.शिरः.स्नाताव्.अहत.वाससौ / øGS_1.25.3: कुमारश्.च / øGS_1.25.4: एतस्मिन्न्.एव.सूतिका.अग्नौ.स्थाली.पाकम्.श्रपयित्वा / øGS_1.25.5: जन्म.तिथिम्.हुत्वा.त्रीणि.च.भानि.सदैवतानि / øGS_1.25.6: तन्.मध्ये.जुहुयाद्.यस्मिन्.जातः.स्यात्.पूर्व्म.तु.दैवतम्.सर्वत्र / øGS_1.25.7-1ab: आयुष्.ते.अद्य.गीर्भिर्.अयम्.अग्निर्.वरेण्यः / øGS_1.25.7-1cd: आयुर्.नो.देहि.जीवसे.आयुर्दा.अग्ने.हविषा.वृधानो / øGS_1.25.7-2ab: घृत.प्रतीको.घृत.योनिर्.एधि.घृतम्.पीत्वा.मधु.चारु.गव्यम् / øGS_1.25.7-2cd: त्वम्.सोम.महे.भगम्.>.इति./7-2cd:पिता.इव.पुत्रम्.इह.रक्षताद्.इमम्.इति / øGS_1.25.7: दशमी.स्थाली.पाकस्य / øGS_1.25.8: नाम.धेयम्.प्रकाशम्.कृत्वा / øGS_1.25.9: ब्राह्मणान्.स्वस्ति.वाच्य / øGS_1.25.10: एवम्.एव.मासि.मासि.जन्म.तिथिम्.हुत्वा / øGS_1.25.11: ऊर्ध्वम्.संवत्सराद्.गृह्ये.अग्नौ.जुहोति / øGS_1.26.0: अथ.होमः / øGS_1.26.1: अग्नये.कृत्तिकाभ्यः / øGS_1.26.2: प्रजापतये.रोहिण्यै / øGS_1.26.3: सोमाय.मृगशिरसे / øGS_1.26.4: रुद्राय.आर्द्राभ्यः / øGS_1.26.5: अदितये.पुनर्वसुभ्याम् / øGS_1.26.6: बृहस्पतये.पुष्याय / øGS_1.26.7: sarpebhyo.अश्लेषाभ्यः / øGS_1.26.8: पित्र्येभ्यो.मघाभ्यः / øGS_1.26.9: भगाय.फल्गुनीभ्याम् / øGS_1.26.10: अर्यम्णे.फल्गुनीभ्याम् / øGS_1.26.11: सवित्रे.हस्ताय / øGS_1.26.12: त्वष्ट्रे.चित्रायै / øGS_1.26.13: वायवे.स्वातये / øGS_1.26.14: इन्द्राग्निभ्याम्.विशाखाभ्याम् / øGS_1.26.15: मित्राय.अनुराधायै / øGS_1.26.16: इन्द्राय.ज्येष्ठायै / øGS_1.26.17: निरृत्यै.मूलाय / øGS_1.26.18: अद्भ्यो.आषाढाभ्यः / øGS_1.26.19: विश्वेभ्यो.देवेभ्यो.आषाढाभ्यः / øGS_1.26.20: ब्रह्मणे.अभिजिते / øGS_1.26.21: विष्णवे.श्रवणाय / øGS_1.26.22: वसुभ्यो.धनिष्ठाभ्यः / øGS_1.26.23: वरुणाय.शत.भिषजे / øGS_1.26.24: अजाय.एकपदे.प्रोष्ठपदाभ्यः / øGS_1.26.25: अहिर्.बुध्न्याय.प्रोष्ठपदाभ्यः / øGS_1.26.26: पूष्णे.रेवत्यै / øGS_1.26.27: a÷vibhyàm.अश्विनीभ्याम् / øGS_1.26.28: यमाय.भरणीभ्यः / øGS_1.27.0: अथ.अन्न.प्राशनम् / øGS_1.27.1: षष्ठे.मास्य्.अन्न.प्राशनम् / øGS_1.27.2: आजम्.अन्न.अद्य.कामः / øGS_1.27.3: तैत्तिरम्.ब्रह्म.वर्चस.कामः / øGS_1.27.4: मात्स्यम्.जवन.कामः / øGS_1.27.5: घृत.ओदनम्.तेजस्.कामः / øGS_1.27.6: दधि.मधु.घृत.मिश्रम्.अन्नम्.प्राशयेत् / øGS_1.27.7-1ab: <.अन्न.पते.अन्नस्य.नो.देह्य्.अमीवस्य.शुष्ण्मिणः / øGS_1.27.7-1cd: प्र.प्र.दातारम्.तारिष.ऊर्जन्.नो.धेहि.द्विपदे.च / øGS_1.27.7: <.यच्.चिद्द्.हि.>.<.महश्चित्.> / øGS_1.27.7-2ab: इमम्.अग्न.आयुषे.वर्चसे.तिग्मम्.ओजो.वरुण.सोम.राजन् / øGS_1.27.7: माता.इव.अस्मा.अदितिः.शर्म.यंसद्.विश्वे.देवा.जरद्.अष्टिर्.यथा.असद्.इति.हुत्वा / øGS_1.27.8: <.अग्न.आयूंषि.>.इत्.अभिमन्त्र्य / øGS_1.27.9: उदग्.अग्रेषु.कुशेषु.<.स्योना.पृथिवि.भव.>.इति.उपवेश्य / øGS_1.27.10: महा.व्याहृतिभिः.प्राशनम् / øGS_1.27.11: शेषम्.माता.प्राश्नीयात् / øGS_1.28.0: अथ.चूडा.कर्म / øGS_1.28.1: संवत्सरे.चूडा.कर्म / øGS_1.28.2: तृतीये.वा.वर्षे / øGS_1.28.3: पञ्चमे.क्षत्रियस्य / øGS_1.28.4: सप्तमे.वैश्यस्य / øGS_1.28.5: अग्निम्.उपसमाधाय / øGS_1.28.6: व्रीहि.यवानाम्.तिल.माषाणाम्.इति.पात्राणि.च.पूरयित्वा / øGS_1.28.7: आनडुहम्.च.गोमयम्.कुश.bhittam.च.केश.pratigrahaõàya.आदर्शन्.नव.नीतम्.लोह.क्षुरम्.च.उत्तरत.उपस्थाप्य / øGS_1.28.8-1ab: सम्पृच्यध्वम्.ऋतावरीर्.ऊर्मिणा.मधुमत्तमाः / øGS_1.28.8-1cd: पृञ्चतीर्.मधुना.पयो.मन्द्रा.धनस्य.सातय.इति / øGS_1.28.8: उष्णास्व्.अप्सु.शीता.आसिञ्चति / øGS_1.28.9-1ab: आप.उन्दन्तु.जीवसे.दीर्घ.आयुत्वाय.वर्चसे / øGS_1.28.9-1cd: त्र्यायुषम्.जमदग्नेः.पश्यपस्य.त्र्यायुषम् / øGS_1.28.9-1efg: अगस्त्यस्य.त्र्यायुषम्.यद्.देवानाम्.त्र्यायुषम्.|.तत्.ते.करोमि.त्र्यायुषम्.इति / øGS_1.28.9: असाव्.इति.शीट.उष्णाभिर्.अद्भिर्.दक्षिणम्.केश.pakùam.त्रिर्.अभ्यनक्ति / øGS_1.28.10: शलल्या.एके.विजटान्.कृत्वा / øGS_1.28.11: नव.नीतेन.अभ्यज्य / øGS_1.28.12: <.ओषधे.त्रायस्व.एनम्.>.इति.कुश.taruõam.अन्तर्.दधाति / øGS_1.28.13: केशान्.कुश.taruõam.च.आदर्शेन.संस्पृश्य / øGS_1.28.14: <.तेजो.असि.स्वधितिष्.टे.पिता.मा.एनम्.हिंसीर्.>.इति.लोह.क्षुरम्.आदत्ते / øGS_1.28.15: येन.आवपत्.सविता.श्मश्र्व्.अग्रे.क्षुरेण.राज्ञो.varuõasya.विद्वान्.येन.धाता.बृहस्पतिर्.इन्द्रस्य.च.आवपत्.शिरः.|.तेन.ब्रह्माणो.वपत.इदम्.अद्य.आयुष्मान्.दीर्घ.आयुर्.अयम्.अस्तु.वीरो.असाव्.इति.केश.agràõi.छिनत्ति.कुश.taruõam.च / øGS_1.28.16: एवम्.द्वितीयम्.एवम्.तृतीयम् / øGS_1.28.17: एव्म.द्विर्.उत्तरतः / øGS_1.28.18: निकक्षयोः.षष्ठ.सप्तमे.गो.दान.कर्मणि / øGS_1.28.19: एतद्.एअ.गो.दान.कर्म.यच्.चूडा.कर्म / øGS_1.28.20: षोडशे.varùe.अष्टादशे.và / øGS_1.28.21: तृतीये.तु.प्रवपने.गाम्.ददात्य्.अहतम्.च.वासः / øGS_1.28.22: तूष्णीम्.आवृतः.कन्यानाम् / øGS_1.28.23: प्राग्.उदीच्याम्.दिशि.bahv.अओषधिके.देशे.apàm.वा.समीपे.केशान्.निखनन्ति / øGS_1.28.24: नापिताय.धान्य.पात्राणि.नापिताय.धान्य.पात्राणि / øGS_2.1.0: अथ.उपनयनम् / øGS_2.1.1: गर्भ.अष्टमेषु.ब्राह्मणम्.उपनयेत् / øGS_2.1.2: ऐणेयेन.अजिनेन / øGS_2.1.3: गर्भ.दशमेषु.वा / øGS_2.1.4: गर्भ.एकादशेषु.क्षत्रियम्.रौरवेण / øGS_2.1.5: गर्भ.द्वादशेषु.वैश्यम्.गव्येन / øGS_2.1.6: à.ùoóa÷àd.वर्षाद्.ब्राह्मणस्य.अनतीतः.कालः / øGS_2.1.7: à.dvàviü÷àt.क्षत्रियस्य / øGS_2.1.8: à.caturviü÷àd.वैश्यस्य / øGS_2.1.9: अत.ऊर्ध्वम्.पतित.सावित्रीका.भवन्ति / øGS_2.1.10: न.एनान्.उपनयेयुः / øGS_2.1.11: न.अध्यापयेयुः / øGS_2.1.12: न.याजयेयुः / øGS_2.1.13: न.एभिर्.व्यवहरेयुः / øGS_2.1.14: अहतेन.वा.सर्वान्.मेखलिनः / øGS_2.1.15: मौञ्जी.मेखला.ब्राह्मणस्य / øGS_2.1.16: धनुर्.ज्या.क्षत्रियस्य / øGS_2.1.17: ऊर्णा.सूत्री.वैश्यस्य / øGS_2.1.18: पालाशो.bailvo.वा.दण्डो.ब्राह्मणस्य / øGS_2.1.19: नैयग्रोधः.क्षत्रियस्य / øGS_2.1.20: औदुम्बरो.वैश्यस्य / øGS_2.1.21: प्राण.सम्मितो.ब्राह्मणस्य / øGS_2.1.22: ललाट.सम्मितः.क्षत्रियस्य / øGS_2.1.23: केश.sammito.वैश्यस्य / øGS_2.1.24: सर्वे.वा.सर्वेषाम् / øGS_2.1.25: येन.अबद्धेन.उपनयेत.आचार्य.अधीनम्.तत् / øGS_2.1.26: परिवाप्य.उपनेयः.स्यात् / øGS_2.1.27: आप्लुत्य.अलम्.कृत्य / øGS_2.1.28: हुत्वा.जघनेन.अग्निम्.तिष्ठतः.प्रान्.मुख.आचार्यः.प्रत्यन्.मुख.इतरः / øGS_2.1.29: तिष्ठंस्.तिष्ठन्तम्.उपनयेत् / øGS_2.1.30: मित्रस्य.चक्षुर्.धरुणम्.बलीयस्.तेजो.यशस्वि.स्थविरम्.समृद्धम्.|.अनाहनस्यम्.वसनम्.चरिष्णु.परि.इदम्.वाज्य्.अजिनम्.दधे.अहम् / øGS_2.2.1: इयम्.दुरुक्तात्.परिबाधमाना.वर्णम्.पवित्रम्.पुनती.न.आगात्.|.प्राण.अपानाभ्याम्.बलम्.आविशन्ती.सखा.देवी.सुभगा.मेखला.इयम्.इति.|.त्रिर्.मेखलाम्.प्रदक्षिणम्.त्रिः.परिवेष्ट्य. øGS_2.2.2: ग्रन्थिर्.एकस्.त्रयो.अपि.वा.अपि.वा.पञ्च / øGS_2.2.3: यज्ञ.upavãtam.कृत्वा.<.यज्ञ.upavãtam.असि.यज्ञस्य.त्वा.उपवीतेन.उप.नह्यामि.>.इति / øGS_2.2.4: अञ्जली.पूरयित्वा.अथ.एनम्.आह.<.को.नाम.असि.>.इति / øGS_2.2.5: <.असाव्.अहम्.भो.>.इति.इतरः / øGS_2.2.6: <.समान.आर्षेय.>.इत्य्.आचार्यः / øGS_2.2.7: <.समान.आर्षेयो.अहम्.भो.>.इति.इतरः / øGS_2.2.8: <.ब्रह्म.चारी.भवन.ब्रूहि.>.इति / øGS_2.2.9: <.ब्रह्म.चार्य्.अहम्.भो.>.इति.इतरः / øGS_2.2.10: <.भूर्.भुवः.स्वर्.>.इति.asyà.a¤jalàv.अञ्जलींस्.त्रीन्.आसिच्य / øGS_2.2.11: दक्षिण.उत्तराभ्याम्.पाणिभ्याम्.पाणी.संगृह्य.जपति / øGS_2.2.12: <.देवस्य.त्वा.सवितुः.prasave.अश्विनोर्.बाहुभ्याम्.पूष्णो.हस्ताभ्याम्.उपनयाम्य्.असाव्.>.इति / øGS_2.2.13: <.गणानाम्.त्वा.>.इति.गण.कामान् / øGS_2.2.14: <.गा.गन्ता.मा.रिषण्यत.>.इति.योधान् / øGS_2.2.15: महा.व्याहृतिभिर्.व्याधितान् / øGS_2.3.1a: भगस्.ते.हस्तम्.अग्रभीत्.सविता.हस्तम्.अग्रभीत्.|.पूषा.ते.हस्तम्.अग्रभीद्.अर्यमा.हस्तम्.अग्रभीत्.|.मित्रस्.त्वम्.असि.धर्मणा.अग्निर्.आचार्यस्.तव / øGS_2.3.1b: असाव्.अहम्.च.उभौ.अग्न.एतम्.ते.ब्रह्म.चारिणम्.परि.ददामि.इन्द्र.एतम्.ते.ब्रह्म.चारिणम्.परि.ददामि.आदित्य.एतम्.ते.ब्रह्म.चारिणम्.परि.ददामि.विश्वे.देवा.एतम्.वो.ब्रह्म.चारिणम्.परि.ददामि.दीर्घ.आयुत्वाय.सुप्रजास्त्वाय.सुवीर्याय.रायस्.पोषाय.सर्वेषाम्.वेदानाम्.आधिपत्याय.सुश्लोक्याय.स्वस्तये / øGS_2.3.2: <.ऐन्द्रीम्.आवृतम्.आवर्त.आदित्यस्य.आवृतम्.अन्वावर्त.>.इति.दक्षिणम्.बाहुम्.अन्वावृत्य / øGS_2.3.3: दक्षिणेन.प्रादेशेन.दक्षिणम्.अंसम्.अन्ववहृत्य.<.अरिष्यतस्.ते.हृदयस्य.प्रियो.भूयासम्.>.इति.हृदय.देशम्.अभिमृशति / øGS_2.3.4: तूष्णीम्.प्रसव्यम्.पर्यावृत्य / øGS_2.3.5: अथ.अस्य.ऊर्ध्व.अङ्गुलिम्.पाणिम्.हृदये.निधाय.जपति / øGS_2.4.1: मम.व्रते.हृदयम्.ते.दधामि.मम.चित्तम्.अनु.चित्तम्.ते.अस्तु.|.मम.वाचम्.एक.मना.जुषस्व.बृहस्पतिष्ट्.त्वा.नियुनक्तु.मह्याम्.अति / øGS_2.4.2: कामस्य.ब्रह्म.चर्यस्य.असाव्.इति / øGS_2.4.3: तेन.एव.मन्त्रेण.तथा.एव.पर्यावृत्य / øGS_2.4.4: दक्षिणेन.प्रादेशेन.दक्षिणम्.अंसम्.अन्वारभ्य.जपति / øGS_2.4.5: <.ब्रह्म.चार्य्.असि.samidham.à.dhehi.apo.अशान.कर्म.कुरु.मा.दिवा.सुषुप्थाः.वाचम्.yaccha.à.samid.आधानात् / øGS_2.4.6: <.एषा.ते.अग्ने.समिद्.>.इति.अभ्यादधाति.समिधम्.तूष्णीम्.वा / øGS_2.5.0: अथ.सावित्र.अनुवचनम् / øGS_2.5.1: संवत्सरे.सावित्रीम्.अन्वाह / øGS_2.5.2: त्रिरात्रे / øGS_2.5.3: अन्वक्षम्.वा / øGS_2.5.4: गायत्रीम्.ब्राह्मणाय.अनुब्रूयात् / øGS_2.5.5: त्रिष्टुभम्.क्षत्रियाअय / øGS_2.5.6: जगतीम्.वैश्याय / øGS_2.5.7: सावित्रीम्.त्व्.एव / øGS_2.5.8: उत्तरेण.अग्निम्.उपविशतः / øGS_2.5.9: प्रान्.मुख.आचार्यः.प्रत्यन्.मुख.इतरः / øGS_2.5.10: <.अधीहि.भो.>.इति.उक्त्वा / øGS_2.5.11: आचार्य.ओम्.कारम्.प्रयुज्य.अथ.इतरम्.वाचयति.<.सावित्री.भो.अनुब्रूहि.>.इति / øGS_2.5.12: अथ.अस्मै.सावित्रीम्.अन्वाह.<.तत्.सवितुर्.वरेण्यम्.>.इति.एताम्.पच्चो.अर्धर्चशो.anavànam / øGS_2.6.0: अथ.व्रतानि / øGS_2.6.1: आपो.नाम.स्थ.शिवा.नाम.स्थ.|.ऊर्जा.नाम.स्थ.अजरा.नाम.स्थ.|.अभया.नाम.स्थ.अमृता.नाम.स्थ.|.<.तासाम्.vo.अशीय.सुमतौ.मा.धत्त.>.इति.एवम्.त्रिर्.अप.आचामय्य / øGS_2.6.2: <.स्वस्ति.नो.मिमीताम्.>.इति.पञ्चर्चेन.दण्डम्.प्रयच्छति / øGS_2.6.3: वरो.दक्षिणा / øGS_2.6.4: प्रदक्षिणम्.अग्निम्.पर्याणीय.भिक्षते.ग्रामम् / øGS_2.6.5: मातरम्.त्व्.एव.प्रथमाम् / øGS_2.6.6: या.वा.एनम्.न.प्रत्याचक्षीत / øGS_2.6.7: आचार्याय.भैक्ष्यम्.निवेदयित्वा.अनुज्ञातो.गुरुणा.भुञ्जीत / øGS_2.6.8: अहर्.अहः.समिद्.आधानम्.भिक्षा.चरणम्.अधः.शय्या.गुरु.शुश्रूषा.इति.ब्रह्म.चारिणो.नित्यानि / øGS_2.7.0: अथ.अनुवचनम् / øGS_2.7.1: अथ.अनुवाचनस्य / øGS_2.7.2: अग्नेर्.उत्तरत.उपविशतः / øGS_2.7.3: प्रान्.मुख.आचार्यः.प्रत्यन्.मुख.इतरः / øGS_2.7.4: अभिवाद्य.पादाव्.आचार्यस्य.पाणी.प्रक्षाल्य / øGS_2.7.5: दक्षिणेन.जानुना.आक्रम्य.मूले.कुश.truõàn / øGS_2.7.6: दक्षिण.उत्तराभ्याम्.पाणिभ्याम्.मध्ये.परिगृह्य / øGS_2.7.7: तान्त्.सव्येन.आचार्यो.अग्रे.संगृह्य.दक्षिणेन.अद्भिः.परिषिञ्चन्न्.अथ.इतरम्.वाचयति / øGS_2.7.8: <.सावित्रीम्.भो.अनुब्रूनि.>.इति.इतरः / øGS_2.7.9: <.सावित्रीम्.ते.अनुब्रवीमि.>.इति.आचार्यः / øGS_2.7.10: <.गायत्रीम्.भो.अनुब्रूहि.>.इति.इतरः.<.गायत्रीम्.ते.अनुब्रवीमि.>.इति.आचार्यः / øGS_2.7.11: <.वैश्वामित्रीम्.भो.अनुब्रूहि.>.इति.इतरः.<.वैश्वामित्रीम्.(.वैश्वानरीम्.).ते.अनुब्रवीमि.>.इति.आचार्यः / øGS_2.7.12: <.ऋषीन्.भो.अनुब्रूहि.>.इति.इतरः.<.देवतास्.ते.अनुब्रवीमि.>.इति.आचार्यः / øGS_2.7.13: <.देवता.भो.अनुब्रूहि.>.इति.इतरः.<.देवतास्.ते.अनुब्रवीमि.>.इति.आचार्यः / øGS_2.7.14: <.छन्दांसि.भो.अनुब्रूहि.>.इति.इतरः.<.छन्दांसि.ते.अनुब्रवीमि.>.इति.आचार्यः / øGS_2.7.15: <.श्रुतिम्.भो.अनुब्रूहि.>.इति.इतरः.<.श्रुतिम्.ते.अनुब्रवीमि.>.इति.आचार्यः / øGS_2.7.16: <.स्मृतिम्.भो.अनुब्रूहि.>.इति.इतरः.<.smçtim.e.anubravãmi.>.इति.आचार्यः / øGS_2.7.17: <.श्रद्धा.मेधे.भो.अनुब्रूहि.>.इति.इतरः.<.श्रद्धा.मेधे.अनुब्रवीमि.>.इति.आचार्यः / øGS_2.7.18: एवम्.एवम्.ऋषेर्.यस्य.यस्य.यो.यो.मन्त्रो.यद्.देवत्यो.यच्.छन्दाश्.च.तथा.तथा.तम्.तम्.मन्त्रम्.अनुब्रूयात् / øGS_2.7.19: अपि.वा.अविन्दन्न्.ऋषि.दैवत.छन्दांसि.<.तत्.सवितुर्.वरेण्यम्.>.इति.एताम्.पच्छो.अर्धर्चशो.anavànam.इत्य्.एषा.इति.समाप्त.आह.आचार्यः / øGS_2.7.20: एवम्.एक.एकम्.ऋषिम्.अनुवाकम्.वा.अनुब्रूयात् / øGS_2.7.21: क्षुद्र.सूक्तेष्व्.अनुवाकम् / øGS_2.7.22: यावद्.वा.गुरुर्.मन्येत / øGS_2.7.23: आद्य.उत्तमे.कामम्.सूक्ते.वा.अनुब्रूयाद्.ऋषेः / øGS_2.7.24: अनुवाकस्य.वा / øGS_2.7.25: एक.एकाम्.सूक्त.आदाव्.इति / øGS_2.7.26: एषा.प्रभृतिर्.इति.कामम्.सूक्त.आदाव्.आचार्य.इति / øGS_2.7.27: एतद्.ऋषि.स्वाध्याये.व्याख्यातम् / øGS_2.7.28: समाप्ते.कुश.taruõàn.आदाय.अनडुहेन.मूले.कुण्डम्.कृत्वा.यथा.सूक्तम्.कुशेष्व्.अपो.निषिञ्चति / øGS_2.7.29: अहः.शेषम्.स्थानम्.उपवासश्.च / øGS_2.8.1: अपर.अह्णे.अक्षत.धाना.भिक्षित्वा.आज्य.आहुति.धर्मेण.अग्नौ.पाणिना.जुहुयात्.<.सदसस्.अप्तिम्.अद्भुतम्.>.इति.प्रत्यृचम्.सूक्त.शेषेण / øGS_2.8.2: भक्षैर्.आचार्यम्.स्वस्ति.वाच्य / øGS_2.9.0: अथ.संध्या.उपासन.कर्म / øGS_2.9.1: अरण्ये.समित्.पाणिः.संध्याम्.आस्ते.नित्यम्.वाग्.यत.उत्तर.अपर.अभिमुखो.anvaùñamade÷am.à.nakùatràõàm.दर्शनात् / øGS_2.9.2: अतिक्रान्तायाम्.महा.व्याहृतीः.सावित्रीम्.स्वस्त्ययनानि.च.जपित्वा / øGS_2.9.3: एवम्.प्रातः.प्रान्.मुखस्.tiùñhann.à.maõóala.दर्शनात् / øGS_2.10.0: अथ.अग्नि.कार्यम् / øGS_2.10.1: उदिते.प्राध्ययनम् / øGS_2.10.2: अहर्.अहः.सायम्.प्रातः / øGS_2.10.3: अग्निम्.उपसमाधाय.परिसमुह्य.पर्युक्ष्य.दक्षिणम्.जान्व्.आच्य.(?) / øGS_2.10.4: अग्नये.समिधम्.अहार्षम्.बृहते.जात.वेदसे.|.स.मे.श्रद्धाम्.च.मेधाम्.च.जात.वेदा.प्रयच्छतु.स्वाहा.|.एधो.अस्य्.एधिषीमहि.समद्.असि.तेजो.असि.तेजो.मयि.धेहि.स्वाहा./समिद्धो.माम्.समर्धय.प्रजया.च.धनेन.च.स्वाहा.//.एषा.ते.अग्ने.समित्.तया.वर्धस्व.ca.à.ca.प्यायस्व.|.वर्धिषीमहि.च.vayam.à.ca.प्यासिषीमहि.स्वाहा.इति / øGS_2.10.5: अथ.पर्युक्ष्य / øGS_2.10.6: अग्निः.श्रद्धाम्.च.मेधाम्.च.अविनिपातम्.स्मृतिम्.च.मे.|.ईलितो.जात.वेदा.अयम्.शुनम्.नः.प्रयछत्व्.इत्य्णग्निम्.उपतिष्ठते / øGS_2.10.7: (.सौपर्ण.व्रत.भाषितम्.दृष्टम्.वृद्ध.सम्प्रदाय.अनुष्ठितम्.त्र्यायुषम्.पञ्चभिर्.मन्त्रैः.प्रतिमन्त्रम्.ललाटे.हृदये.दक्षिण.स्कन्धे.वामे.च.ततः.पृष्ठे.च.पञ्चसु.भस्मना.त्रिपुण्ढ्रम्.करोतो.)/ øGS_2.10.8: स.एतेषाम्.वेदानाम्.एकम्.द्वौ.त्रीन्.सर्वान्.वा.अधीते.य.एवम्.हुत्वा.अग्निम्.उपतिष्ठते / øGS_2.11.0: अथ.शुक्रिय.व्रत.कर्म / øGS_2.11.1: अथ.व्रत.आदेशनम् / øGS_2.11.2: तस्य.उपनयनेन.कल्पो.व्याख्यातः / øGS_2.11.3: न.सावित्रीम्.अन्वाह / øGS_2.11.4: दण्ड.प्रदान.अन्तम्.इत्य्.एके / øGS_2.11.5: उदग्.अयने.शुक्ल.पक्षे / øGS_2.11.6: होतारम्.ब्रह्मचर्यम्.उपेत्य.आचार्यो.amàüsa.आशी.(.ब्रह्म.चारी.) / øGS_2.11.7: चतुर्दशीम्.परिहाप्य.अष्टमीम्.च / øGS_2.11.8: आद्य.उत्तमे.च.एके / øGS_2.11.9: याम्.वा.अन्याम्.भप्रशस्ताम्.मन्येत.तस्याम्.शुक्रिये.ब्रह्मचर्यम्.आदिशेत् / øGS_2.11.10: त्रिरात्रम्.ब्रह्मचर्यम्.चरेद्.द्वादश.ràtram.संवत्सरम्.वा.यावद्.वा.गुरुर्.मन्येत / øGS_2.11.11: शाक्वरम्.तु.संवत्सरम् / øGS_2.11.12: व्रातिकम्.औपनिषधम्.च / øGS_2.11.13: पूर्णे.काले.चरिते.ब्रह्मचर्ये.शम्योर्.बार्हस्पत्य.अन्ते.वेदे.अनूक्ते.रहस्यम्.श्रावयिष्यन्.काल.नियमम्.च.आदेशेन.प्रतीयेत / øGS_2.12.0: अथ.उदीक्षणिका / øGS_2.12.1: कृत.pràtar.आशस्य.अपर.अह्णे.अपराजितायाम्.दिशि / øGS_2.12.2: हुत्वा.आचार्यो.अथ.एनम्.यास्व्.एव.देवतासु.परीत्तो.भवति.तास्व्.एव.एनम्.पृछत्य्.<.अग्नाव्.इन्द्र.आदित्ये.विश्वेषु.च.देवेषु.>.चरितम्.ते.ब्रह्मचर्यम् / øGS_2.12.3: चरितम्.भो.इति.प्रत्युक्ते / øGS_2.12.4: पश्चाद्.अग्नेः.पुरस्ताद्.आचार्यस्य.प्रान्.मुखे.स्थिते.अहतेन.वाससा.आचार्यः.प्रदक्षिणम्.मुखम्.त्रिः.परिवेष्ट्य / øGS_2.12.5: उपरिष्टाद्.दशाः.कृत्वा.यथा.न.सम्भ्रश्येत / øGS_2.12.6: त्रिरात्रम्.समिद्.आधानम्.भिक्षा.चरणम्.अधः.शय्याम्.गुरु.शुश्रूषाम्.च.आकुर्वन्.(?).वाग्.यतो.अप्रमत्तो.अरण्ये.देव.कुले.अग्नि.होत्रे.वो.अपवसस्व.इति / øGS_2.12.7: अत्र.ह.एके.तान्.एव.नियमांस्.तिष्ठतो.रात्र्याम्.एव.उपदिशन्ति / øGS_2.12.8: आचार्यो.amàüsa.आशी.brahma.चारी / øGS_2.12.9: त्रिरात्रे.निर्वृत्ते.रार्याम्.वा.ग्रामान्.निष्क्रामन्.न.एतान्.ईक्षेत.अनध्यायान् / øGS_2.12.10: पिशितामम्.चण्डालम्.सूतिकाम्.रजस्वलाम्.तेदनिम्.अपहस्तकान्.श्मशानम्.सर्वाणि.च.शव.रूपाणि.यान्य्.आस्ये.न.प्रविशेयुः.स्वस्य.वासान्.निरसन् / øGS_2.12.11: प्राग्.उदीचीम्.दिशम्.उपनिष्क्रम्य.शुचौ.देशे.pràn.मुख.आचार्य.उपविशत्य् / øGS_2.12.12: उदित.आदित्ये.अनुवाचन.धर्मेण.वाग्.यताय.उष्णीषिणे.अन्वाह / øGS_2.12.13: महानाम्नीष्व्.एव.एष.नियमः / øGS_2.12.14: अथ.उत्तरेषु.प्रकरणेषु.स्वाध्यायम्.एव.कुर्वत.आचार्यस्य.इतरः.शृणोति / øGS_2.12.15: उष्णीषम्.भाजनम्.दक्षिणाम्.गाम्.ददाति / øGS_2.12.16: त्वम्.तम्.इत्य्.उच्चा.दिवि.इति.च.प्रणवेन.वा.सर्वम् / øGS_2.12.17: अत्र.ह.एके.वैश्वदेवम्.चरुम्.कुर्वते.सर्वेषु.प्रकरणेषु / øGS_2.12.18: यथा.परीत्तम्.इति.माण्डूकेयः / øGS_2.13.0: अथ.दण्ड.नियमाः / øGS_2.13.1: अथ.अतो.दण्ड.नियमाः / øGS_2.13.2: न.अन्तरा.गमनम्.कुर्याद्.आत्मनो.दण्डस्य / øGS_2.13.3: अथ.चेद्.दण्ड.मेखल.उपवीतानाम्.अन्यतमम्.विशीर्येत.छिद्येत.वा.तस्य.तत्.प्रायश्.चित्तम्.यद्.उद्वाहे.रथस्य / øGS_2.13.4: मेखला.चेद्.असंधेया.भवत्य्.अन्याम्.कृत्वा.अनुमन्त्रयते / øGS_2.13.5: मेध्य.अमेध्य.विभागज्ञे.devi.गोप्त्रि.सरस्वति.|.मेखले.अस्कन्नम्.अछिन्नम्.संतनुष्व.व्रतम्.मम.त्वम्.अग्ने.व्रतभृत्.शुचिर्.अग्ने.देवान्.इह.आवह.|.उप.यज्ञम्.हविश्.च.नः.व्रतानि.बिभ्रद्.व्रतपा.अदाभ्यो.भवा.नो.दूतो.अजरः.सुवीरः.|.दधद्.रत्नानि.सुमृलीको.अग्ने.गोपाय.नो.जीवसे.जात.वेद.इति / øGS_2.13.6: उपवीतम्.च.दण्डे.बध्नाति / øGS_2.13.7: तद्.अप्य्.एतत् / øGS_2.13.8: यज्ञ.upavãtam.दण्डम्.च.मेखलाम्.अजिनम्.तथा.|.जुहुयाद्.अप्सु.व्रते.पूर्णे.वारुण्या.ऋचा.रसेन.वा / øGS_2.14.0: अथ.वैश्वदेव.कर्म / øGS_2.14.1: अथ.वैश्वदेवः / øGS_2.14.2: व्याख्यातो.होम.कल्पः / øGS_2.14.3: वैश्वदेवस्य.सिद्धस्य.सायम्.प्रातर्.गृह्ये.अग्नौ.जुह्यात् / øGS_2.14.4: अग्नये.स्वाहा.सोमाय.स्वाहा.इन्द्र.अग्निभ्याम्.स्वाहा.विष्णवे.स्वाहा.भरद्वाज.धन्वन्तरये.स्वाहा.विश्वेभ्यो.देवेभ्यः.स्वाहा.प्रजापतये.स्वाहा.अदितये.स्वाहा.अनुमतये.स्वाहा.अग्नये.स्विष्टकृते.स्वाहा.इति.हुत्वा.एतासाम्.देवतानाम् / øGS_2.14.5: अथ.वास्तु.मध्ये.बलिम्.हरेद्.एताभ्यश्.च.एव.देवताभ्यो.नमो.ब्रह्मणे.ब्राह्मणेभ्यश्.च.वास्तोष्.पते.प्रति.जानीह्य्.अस्मान्.इति.वास्तु.मध्ये.वास्तोष्.पतये.च / øGS_2.14.6: अथ.दिशाम्.प्रदक्षिणम्.यथा.रूपम्.बलिम्.हरति / øGS_2.14.7: नाम.इन्द्राय.ऐन्द्रेभ्यश्.च.नमो.यमाय.याम्येभ्यश्.च.नमो.वरुणाय.वारुणेभ्यश्.च.नमः.सोमाय.सौम्येभ्यश्.च.नमो.बृहस्पतये.बार्हस्पत्येभ्यश्.च / øGS_2.14.8: अथ.आदित्य.मण्डले.नमो.अदितय.आदित्येभ्यश्.च.नमो.नक्षत्रेभ्य.ऋतुभ्यो.मासेभ्यो.अर्ध.मासेभ्यो.अहोरात्रेभ्यः.संवत्सरेभ्यः / øGS_2.14.9: पूष्णे.पथिकृते.धात्रे.विधात्रे.मरुद्भ्यश्.च.इति.देहलीषु / øGS_2.14.10: विष्णवे.दृषदि / øGS_2.14.11: वनस्पतय.इत्य्.उलूखल / øGS_2.14.12: ओषधीभ्य.इति.ओषधीनाम्.स्थाने / øGS_2.14.13: पर्जन्याय.अद्भ्य.इति.मणिके / øGS_2.14.14: नमः.श्रियौ.शय्यायाम्.शिरसि.पादतो.भद्र.काल्या / øGS_2.14.15: अनुगुप्ते.देशे.namaþ.सर्व.अन्न.भूतये / øGS_2.14.16: अथ.अन्तरिक्षे.नक्तम्.चरेभ्य.इति.सायम्.अहश्.चरेभ्य.इति.प्रातर्.ये.देवास.इति.च / øGS_2.14.17: अविज्ञाताभ्यो.देवताभ्य.उत्तरतो.धन.पतये.च / øGS_2.14.18: प्राचीन.आवीती.दक्षिणतः.शेषम्.निनयति.ये.अग्नि.दग्धा.इति / øGS_2.14.19: देव.पितृ.नरेभ्यो.दत्त्वा.श्रोत्रियम्.भोजयेद् / øGS_2.14.20: ब्रह्म.चारिणे.वा.भिक्षाम्.दद्याद् / øGS_2.14.21: अनन्तरम्.सौवासिनीम्.गर्भिणीम्.कुमारान्.स्थविरांश्.च.भोजयेत् / øGS_2.14.22: श्वभ्यः.श्वपचेभ्यश्.च.वयोभ्यश्.च.आवपेद्.भूवौ / øGS_2.14.23: इति.न.anavattam.अश्नीयात् / øGS_2.14.24: न.एकः / øGS_2.14.25: न.पूर्वम् / øGS_2.14.26: तद्.अप्य्.एतद्.ऋचो.अक्तम्.<.मोघम्.अन्नम्.विन्दते.अप्रचेता.>.इति / øGS_2.15.0: अथ.षडर्घण.कर्म / øGS_2.15.1: षण्णाम्.चेद्.अर्घ्याणाम्.अन्यतम.आगछेद्.गो.पशुम्.अजम्.अन्नम्.वा.यत्.सामान्यतमम्.मन्येत.तत्.कुर्यात् / øGS_2.15.2: न.अमांसो.अर्घः.स्याद् / øGS_2.15.3: अधियज्ञम्.अधिविवाहम्.कुरुत.इत्य्.एव.ब्रूयात् / øGS_2.15.4: आचार्याय.आग्नेयः / øGS_2.15.5: ऋत्विजे.बार्हस्पत्यः / øGS_2.15.6: वैवाह्याया.प्राजापत्यः / øGS_2.15.7: राज्ञ.aindraþ / øGS_2.15.8: प्रियाय.मैत्रः / øGS_2.15.9: स्नातकाय.ऐन्द्राग्नः / øGS_2.15.10: यद्य्.अप्य्.असकृत्.संवत्सरस्य.सोमेन.यजेत.कृत.अर्घ्या.एव.एनम्.याजयेयुर्.न.अकृत.अर्घ्याः / øGS_2.15.11: तद्.अपि.भवति / øGS_2.16.0: अथ.पशु.karma / øGS_2.16.1: मधु.पर्के.च.सोमे.च.पितृ.दैवत.क्र्मणि.|.अत्र.एव.पशवो.हिंस्या.न.अन्यत्र.इत्य्.अब्रवीन्.मनुः / øGS_2.16.2: आचार्यश्.च.पिता.च.उभौ.सखा.च.अनतिथिर्.गृहे.|.ते.यद्.विदध्युस्.तत्.कुर्याद्.इति.धर्मो.विधीयते / øGS_2.16.3: न.एक.ग्रामीणम्.अतिथिम्.विप्रोष्य.आगतम्.एव.च.|.उपस्थितम्.गृहे.विद्याद्.भार्या.यत्र.अग्नयो.अपि.वा / øGS_2.16.4: अग्नि.होत्रम्.बलि.वर्दाः.काले.च.अतिथिर्.आगतः.|.बालाश्.च.कुल.वृद्धाश्.च.निर्दहन्त्य्.अपमानिताः / øGS_2.16.5: अनड्वान्.अग्नि.होत्रम्.च.ब्रह्म.चारी.च.ते.त्रयः.|.अश्नन्त.एव.सिध्यन्ति.न.एषाम्.सिद्धिर्.अनश्नताम् / øGS_2.16.6: देवताः.पुरुषम्.गृह्या.अहर्.अहर्.गृह.मेधिनम्.|.भाग.अर्थम्.उपसर्पन्ति.ताभ्यो.निर्वप्तुम्.अर्हति / øGS_2.17.0: अथ.अतिथि.कर्म / øGS_2.17.1: तृणान्य्.apy.उञ्छतो.नित्यम्.अग्नि.होत्रम्.च.जुह्वतः.|.सर्वम्.सुकृतम्.आदत्ते.ब्राह्मणो.अनर्चितो.वसन् / øGS_2.17.2: à.uda.पात्रात्.तु.dàtavyam.à.kàùñhàj.जुहुयाद्.api.à.såktàd.à.anuvàkàd.वा.ब्रह्म.यज्ञो.vidhãyate / øGS_2.17.3: न.उपवासः.प्रवासे.स्यात्.पत्नी.धारयते.व्रतम्.|.पुत्रो.भ्राता.अथवा.पत्नी.शिष्यो.वा.अस्य.बलिम्.हरेत् / øGS_2.17.4: वैश्वदेवम्.इमम्.ये.तु.सायम्.प्रातः.प्रकुर्वते.|.ते.अर्थैर्.आयुषा.कीर्त्या.प्रजाभिश्.च.समृध्नुयुर्.इति / øGS_2.18.0: अथ.प्रवत्स्यद्.ब्रह्म.चारि.कर्म / øGS_2.18.1: ब्रह्म.चारी.प्रवत्स्यन्न्.आचार्यम्.आमन्त्रयते / øGS_2.18.2: प्राण.अपानयोर्.इत्य्.उपांश्व्.om.अहम्.वत्स्यामि.भो.इति.उच्चैः / øGS_2.18.3: प्राण.अपाना.उरुव्यचस्.त्वया.प्र.पद्ये.देवाय.त्वा.गोप्त्रे.परि.ददामि.देव.सवितर्.एष.ते.ब्रह्म.चारी.तम्.ते.परि.ददामि.तम्.गोपायस्व.तम्.मा.मृध.इत्य्.उपांशु / øGS_2.18.4: ओम्.स्वस्ति.इत्य्.उच्चैर्.आचार्यः.स्वस्ति.इत्य्.उच्चैर्.आचार्यः / øGS_3.1.0: अथ.समावर्तनम् / øGS_3.1.1: स्नानम्.समावर्त्स्यमानस्य / øGS_3.1.2: अनड्दुहम्.इत्य्.उक्तम्.तस्मिन्न्.उपवेश्य.केश.÷ma÷råõi.वापयति.लोम.नखानि.च / øGS_3.1.3: व्रीहि.यवैस्.तिल.सर्षपैर्.अपामार्गैः.सदा.उप्ष्पीभिर्.इत्य्.उद्वाप्य / øGS_3.1.4: आपोहिष्ठीयेन.अभिषिच्य / (.आपो.हि.ष्ठ.) øGS_3.1.5: अलम्.कृत्य / øGS_3.1.6: <.युवम्.वस्त्राणि.>.इति.वाससी.परिधाय / øGS_3.1.7: अथ.अस्मै.निष्कम्.बध्नात्य्.<.आयुष्यम्.वर्चस्यम्.> / øGS_3.1.8: <.मम.अग्ने.वर्च.>.इति.वेष्टनम् / øGS_3.1.9: <.गृहम्.गृहम्.अहना.>.इतिण्छत्रम् / øGS_3.1.10: <.à.rohata.>.इत्य्.उपानहौ / øGS_3.1.11: <.दीर्घस्.ते.अस्त्व्.अङ्कुश.>.इति.वैणवम्.दण्डम्.आदत्ते / øGS_3.1.12: प्रतिलीनस्.तद्.अहर्.आसीत / øGS_3.1.13: <.वनस्पते.वीड्वङ्गः.>.<.शास.इत्था.>.इति.रथम्.आरोहेद् / øGS_3.1.14: यत्र.एनम्.गवा.वा.पशुना.वा.अर्हयेयुस्.तत्.पूर्वम्.उपतिष्ठेत / øGS_3.1.15: गोभ्यो.वा.समावर्तेत.फलवतो.वा.वृक्षाद् / øGS_3.1.16: <.इन्द्र.श्रेष्ठानि.द्रविणानि.धेहि.>.<.स्योना.पृथिवि.भव.>.इत्य्.अवरोहति / øGS_3.1.17: ईप्सितम्.अन्नम्.तद्.अहर्.भुञ्जीत / øGS_3.1.18: आचार्याय.वस्त्र.युगम्.दद्याद्.उष्णीषम्.मणि.कुण्डलम्.दण्ड.उपानहम्.छत्रम्.च / øGS_3.2.0: अथ.गृह.कर्म / øGS_3.2.1: अगारम्.कारयिष्यन्न्.इह.अन्न.अद्याय.विशः.परि.गृह्णामि.इत्य्.उदुम्बर.शाखया.त्रिः.परिलिख्य.मध्ये.स्थण्डिले.जुहोति / øGS_3.2.2: को.अस्य्.कस्य.असि.काय.ते.ग्राम.कामो.जुहोति.स्वाहा.अस्याम्.देवानाम्.असि.भाग.धेयम्.इतः.प्रजाताः.पितरः.परेताः.|.विराल्.अजुह्वद्.ग्राम.कामो.न.देवानाम्.किंचन.अन्तरेण.स्वाहा.इति / øGS_3.2.3: स्थू.न.आगर्तान्.खानयित्वा / øGS_3.2.4: उद.मन्थान्.आसिच्य / øGS_3.2.5: इमम्.वि.मिन्वे.अमृतस्य.शाखाम्.मधोर्.धाराम्.प्रतरणीम्.वसूनाम्.|.एनाम्.शिशुः.krandaty.à.kumàra.एनाम्.धेनुः.क्रन्दतु.नित्य.वत्स.>.इत्य्.उदुम्बर.शाखाम्.घृतेन.अक्ताम्.दक्षिणे.द्वार्ये.गर्ते.निदधाति / øGS_3.2.6: इमम्.उच्.छ्रयामि.भुवनस्य.शाखाम्.मधोर्.धाराम्.प्रतरणीम्.वसूनाम्.|.एनाम्.शिशुः.krandaty.à.kumàra.एनाम्.धेनुः.क्रन्दतु.पाक.वत्स.इत्य्.उत्तरतः / øGS_3.2.7: एवम्.द्वयोर्.द्वयोर्.दक्षिणतः.पश्चाद्.उत्तरतश्.च / øGS_3.2.9: इमाम्.अहम्.अस्य.वृक्षस्य.शाखाम्.घृतम्.उक्षन्तीम्.अमृते.मिनोमि.|.एनाम्.शिशुः.krandaty.à.kumàra.à.syandantàm.धेनवो.नित्य.वत्स.इति.स्थूणा.राजम्.उच्छ्रयति / øGS_3.2.9: एनम्.कुमारस्.taruõa.à.vatsa.भुवनस्.पत्रि.|.एनम्.परिस्रुतः.kumbhyà.à.dadhnaþ.कलशैर्.गमन् / øGS_3.3.1: इह.एव.स्थूणे.प्रति.तिष्ठ.dhruvà.अश्वावती.गोमती.सीलमावती.|.क्षेमे.तिष्ठ.घृतम्.उक्षमाणे.इह.एव.तिष्ठ.निमिता.(.निमितानि.).तिल्विला.स्थाजिरावती.|.मध्ये.पोषस्य.तृम्पताम्.मा.त्वा.प्रापन्न्.अघायवः.उपहूता.इह.गाव.उपहूता.अजावयः.|.अथो.अन्नस्य.कीलाल.उपहूतो.गृहेषु.नः.|.रथन्तरे.प्रति.तिष्ठ.वामदेव्ये.श्रयस्व.बृहति.स्तभाय.इति.स्थूणा.राजम्.अभिमृशति / øGS_3.3.2: सम्मितस्य.स्थूणाः.सम्मृशति / øGS_3.3.3: सत्यम्.च.श्रद्धा.च.इति.पूर्वे / øGS_3.3.4: यज्ञश्.च.दक्षिणा.च.इति.दक्षिणे / øGS_3.3.5: बलम्.च.ओजश्.च.इत्य्.अपरे / øGS_3.3.6: ब्रह्म.च.क्षत्रम्.च.इत्य्.उत्तरे / øGS_3.3.7: श्री.स्तूपो.धर्म.स्थूणा.राजः / øGS_3.3.8: अहोरात्रे.द्वार.फलके / øGS_3.3.9: संवत्सरो.अपिधानम् / øGS_3.3.10: <.उक्षा.समुद्र.>.इत्य्.abhyaktam.अश्मानम्.स्तूपस्य.अधस्तान्.निखनेत् / øGS_3.4.0: अथ.गृह.प्रवेश.karma / øGS_3.4.1: वास्तोष्पतीये.कर्मणि / øGS_3.4.2: अग्निम्.दधामि.मनसा.शिवेन.अयम्.अस्तु.संगमनो.वसूनाम्.|.मा.नो.हिंसी.स्थविरम्.मा.कुमारम्.शम्.नो.भव.द्विपदे.शम्.चतुष्पद.इति.गृह्यम्.अग्निम्.बाह्यत.उपसमाधाय / øGS_3.4.3: प्राग्.अग्रेषु.नवेषु.कुशेषु.उद.कुम्भम्.नवम्.प्रतिष्ठाप्य / øGS_3.4.4: अरिष्टा.अस्माकम्.वीरा.मा.परा.सेचि.नो.धनम्.इत्य्.अभिमन्त्र्य / øGS_3.4.5: रथन्तरस्य.स्तोत्रियेण.पुनर्.आदायम्.ककुप्.कारम्.तिस्रः.पूर्व.अह्णे.juhoti / %On the Ray of reciting a PragaathaN so as to form three versesN see IST.viii.25N... The Stotriya of the Rathantara is RV vii.32.22ff.; that of the VaamadevyaN iv.31.1-3; that of the BRhatN vi.46.1ff. (SBEN p.95.N n. 5-7) øGS_3.4.6: वामदेव्यस्य.मध्यंदिने / øGS_3.4.7: बृहतो.अपर.अह्णे / øGS_3.4.8: महा.व्याहृतयश्.चतस्रो.<.वास्तोष्.पत.>.इति.तिस्रो.<.अमीवहा.वास्तोष्.पते.>.<.वास्तोष्.पते.ध्रुवा.स्थूणा.>.सौविष्टकृती.दशमी.स्थाली.पाकस्य.रात्रौ / øGS_3.4.9: ज्येष्ठम्.पुत्रम्.आदाय.जायाम्.च.सहधान्यः.प्रपद्येत / øGS_3.4.10: इन्द्रस्य.गृहाः.शिवा.वसुमन्तो.वरूथिनस्.तान्.अहम्.प्र.पद्ये.सह.जायया.सह.प्रजया.सह.पशुभिः.सह.रायस्.पोषेण.सह.यन्.मे.किंच.अस्ति.तेन / øGS_3.5.1: शगम्.शग्मम्.शिवम्.शिवम्.क्षेमाय.वः.शान्त्यै.प्रपद्ये.अभयम्.नो.अस्तु.ग्रामो.मा.अरण्याय.परि.ददातु.विश्व.महाय.मा.परि.देहि.इति.ग्रामान्.निष्क्रामन्ण् / øGS_3.5.2: अरण्यम्.मा.ग्रामाय.परि.ददातु.मह.विश्वाय.मा.परि.देहि.इति.ग्रामम्.प्रविशन्न्.अरिक्तः / øGS_3.5.3: गृहान्.भद्रन्.सुमनसः.प्रपद्ये.अवीरघ्नो.वीरतरः.सुवीरान्.|.इराम्.वहन्तो.घृतम्.उक्षमाणा.अन्येष्व्.अहम्.सुमनाः.सम्.विशेयम्.इति.सदा.प्रवचनीयः / øGS_3.6.0: अथ.प्रवसद्.यजनम् / øGS_3.6.1: अनाहित.अग्निः.प्रवत्स्यन्.गृहान्.समीक्षते / øGS_3.6.2: इमान्.मे.मित्रावरुणौ.गृहान्.गोपायतम्.युवम्.|.अविनष्टान्.अविब्रुतान्.पूषा.एनान्.अभि.rakùatv.à.asmàkam.पुनर्.आगमाद् / øGS_3.6.3: अपि.पन्थाम्.अगन्महि.इति.च.जपति / øGS_3.7.1: अथ.प्रोष्य.आयन्.गृहान्.समीक्षते / øGS_3.7.2: गृहा.मा.बिभीत.मा.वेपध्वम्.ऊर्जम्.बिभ्रत.एमसि.ऊर्जम्.बिभ्रद्.वः.सुमनाः.सुमेधा.गृहान्.ऐमि.मनसा.मोदमानः.येषाम्.अध्येति.प्रवसन्.येषु.सौमनसो.बहुः.|.गृहान्.उप.ह्वयामहे.ते.नो.जानन्तु.जानतः.उपहूता.इह.गाव.उपहूता.अजावयः.|.अथो.अन्नस्य.कीलाल.उपहूतो.गृहेषु.नः / øGS_3.7.3: अयम्.नो.अग्निर्.भगवान्.अयम्.नो.भगवत्तरः.|.अस्य.उपसद्ये.मा.रिषाम.अयम्.श्रैष्ठ्ये.दधातु.न.इति.गृह्यम्.अग्निम्.उपस्थाय / øGS_3.7.4: कल्याणीम्.वाचम्.प्रब्रूयाद् / øGS_3.7.5: विराजो.दोहो.असि.विराजो.doham.अशीय.मयि.पद्यायै.विराजो.दोह.इति.पाद्य.प्रतिग्रहणः / øGS_3.8.0: अथ.आग्रयणम् / øGS_3.8.1: अनाहित.अग्निर्.नवम्.प्राशिष्यन्.आग्रयण.देवताभ्यः.स्विष्टकृच्.चतुर्थीभ्यः.स्वाहा.कारेण.गृह्ये.अग्नौ.जुहुयात् / øGS_3.8.2: प्राजापतये.त्वा.ग्रहम्.गृह्णामि.मह्यम्.श्रियै.मह्यम्.यशसे.मह्यम्.अन्न.अद्याय.इति.प्राशन.अर्थीयम्.अभिमन्त्र्य / øGS_3.8.3: भद्रान्.नः.श्रेयः.सम्.अनैष्ट.देवास्.त्वया.ज्वसेन.sam.अशीमहि.त्वा.|.स.नो.मयोभूः.pitav.à.vi÷asva.शम्.नो.भव.द्विपदे.शम्.चतुष्पद.इत्य्.अद्भिर्.अभ्युत्सिञ्चन्.त्रिः.प्राश्नाति / øGS_3.8.4: अमो.असि.प्राण.तद्.ऋतम्.ब्रवीम्य्.अमो.असि.सर्वान्.असि.प्रविष्टः.|.स.मे.जराम्.रोगम्.अपनुद्य.शरीराद्.अमा.म.एधि.मा.मृधा.न.इन्द्र.इति.हृदय.देशम्.अभिमृशति / øGS_3.8.5: नाभिर्.असि.मा.बिभीथाः.प्राणानाम्.ग्रन्थिर्.असि.मा.विस्रस.इति.नाभिम् / øGS_3.8.6: भद्रम्.कर्णेभिर्.इति.यथा.लिङ्गम् / øGS_3.8.7: <.तच्.चक्षुर्.>.इत्य्.आदित्यम्.उपस्थाय / øGS_3.9.0: अथ.गोष्ठ.कर्म / øGS_3.9.1: परि.वः.सैन्याद्.वधाद्.vy.à.vç¤jantu.घोषिण्यः.|.समानस्.तस्य.गोपतेर्.गावो.अंशो.na.वो.रिषत्.<.पूषा.गा.अन्व्.एतु.न.>.इति.गाः.प्रैष्ठमाना.अनुमन्त्रयेत / øGS_3.9.2: <.परि.पूषा.>इति परिक्रान्तासु / øGS_3.9.3: यासाम्.ऊधश्.चतुर्.बिलम्.मधोः.पूर्णम्.घृतस्य.च.|.ता.नः.सन्तु.पयस्वतीर्.बह्वीर्.गोष्ठे.घृताच्य.इति.<.à.gàvo.अगमन्न्.>.इति.च.प्रत्यागतासु / øGS_3.9.4: उत्तमाम्.अमा.कुर्वन् / øGS_3.9.5: <.mayobhå.r.vàta.>.इति.सूक्तेन.गोष्ठे.गताः / øGS_3.10.0: अथ.गवाम्.अङ्कन.कर्म / øGS_3.10.1: या.फाल्गुन्या.उत्तरा.अमावास्या.सा.रेवत्या.सम्पद्यते.तस्याम्.अङ्क.लक्षणानि.कारयेद् / øGS_3.10.2: भुवनम्.असि.सहस्र.पोषम्.इन्द्राय.त्वा.श्रमो.ददत्.|.अक्षतम्.अस्य्.अरिष्टम्.इला.अन्नम्.गोपायनम्.यावतीनाम्.इदम्.करिष्यामि.भूयसीनाम्.उत्तमाम्.समाम्.क्रियासम्.इति / øGS_3.10.3: या.प्रथमा.प्रजायेत.तस्याः.पीयूषम्.जुहुयात्.संवत्सरीणम्.पय.उस्रियाया.इत्य्.एताभ्याम्.ऋग्भ्याम् / øGS_3.10.4: यदि.यमौ.प्रजायेत.महा.व्याहृतिभिर्.हुत्वा.यमसूम्.दद्यात् / øGS_3.11.0: अथ.वृष.उत्सर्ग.कर्म / øGS_3.11.1: अथ.वृष.उत्सर्गः / øGS_3.11.2: कार्त्तिक्याम्.पौर्णमास्याम्.रेवत्याम्.và.आश्वयुज्यस्य / øGS_3.11.3: गवाम्.मध्ये.सुसमिद्धम्.अग्निम्.कृत्वा.आज्य.आहुतीर्.जुहोति / øGS_3.11.4: इह.रतिर्.इह.रमध्वम्.स्वाहा.इह.धृतिर्.इह.स्वधृतिः.स्वाहा.उप.सृजम्.धरुणम्.मात्रे.धरुणो.मातरम्.धयन्.रायस्.पोषम्.अस्मासु.दीधरत्.स्वाहा / øGS_3.11.5: पूषा.गा.अन्व्.एतु.न.इति.पौष्णस्य.जुहोति / øGS_3.11.6: रुद्रान्.जपित्वा / øGS_3.11.7: एक.वर्णम्.द्वि.वर्णम्.त्रि.वर्णम्.वा / øGS_3.11.8: यो.वा.यूथम्.छादयति / øGS_3.11.9: यो.वा.यूथेन.छाद्यते / øGS_3.11.10: रोहितो.वा.एव.स्यात् / øGS_3.11.11: सर्व.अङ्गैर्.उपेतो.यूथे.वर्चस्वितमः.स्यात् / øGS_3.11.12: तम्.अलम्.कृत्य / øGS_3.11.13: यूथे.मुख्याश्.चतस्रो.वत्सतर्यस्.ताश्.च.अलम्.कृत्य / øGS_3.11.14: एतम्.युवानम्.पतिम्.वो.ददामि.तेन.क्रीडन्तीश्.चरतः.प्रियेण.|.मा.वश्व.अत्र.जनुषा.संविदाना.रायस्.पोषेण.सम्.इषा.मदेम.स्वाहा.इति / øGS_3.11.15: नभ्यस्थे.(.मध्यस्थे.?).अनुमन्त्रयते.<.मयोभूर्.>.इत्य्.अनुवाक.शेषेण / øGS_3.11.16: सर्वासाम्.पयसि.पायसम्.श्रपयित्वा.ब्राह्मणान्.भोजयेत् / øGS_3.12.0: अथ.अष्टकाः / øGS_3.12.1: ऊर्ध्वम्.आग्रहायण्यास्.तिस्रो.अष्टका.अपर.पक्षेषु / øGS_3.12.2: तासाम्.प्रथमायाम्.शाकम्.जुहोति / øGS_3.12.3: इयम्.एव.सा.या.प्रथमा.व्युछद्.अन्तर्.अस्याम्.चरति.प्रविष्टा.|.वधूर्.जजान.नवकृज्.जनित्री.त्रय.एनाम्.महिमानः.सचन्ताम्.स्वाहा.इति / øGS_3.12.4: अथ.स्विष्टकृतो / øGS_3.12.5: यस्याम्.वैवस्वतो.यमः.सर्वे.देवाः.समाहिताः.|.अष्टका.सर्वतो.मुखी.सा.मे.कामान्.अतीतृपत्.आहुस्.ते.ग्रावाणो.दन्तान्.ऊधः.पवमानः.|.मासाश्.च.अर्ध.मासाश्.च.नमस्.ते.सुमना.मुखि.स्वाहा.इति / øGS_3.13.1: मध्यमायाम्.मध्य.आवर्षे.च / øGS_3.13.2: महा.व्याहृतयश्.चतस्रो.ये.तातृषुर्.इति.चतस्रो.अनुद्रुत्य.वपाम्.जुहुयाद् / øGS_3.13.3: वह.वपाम्.जात.वेदः.पितृभ्यो.यत्र.एनान्.वेत्थ.सुकृतस्य.लोके.|.मेदसः.कुल्या.उप.तान्.स्रवन्तु.सत्याः.सन्तु.यजमानस्य.कामाः.स्वाहा.इति.वा / øGS_3.13.4: महा.व्याहृतयश्.चतस्रो.ये.तातृषुर्.इति.चतस्रो.अष्ट.आहुति.स्थाली.पाको.अवदान.मिश्रः / øGS_3.13.5: अन्तर्हिता.गिरयो.अन्तर्हिता.पृथिवी.मही.मे.दिवा.दिग्भिश्.च.सर्वाभिर्.अन्यम्.अन्तः.पितुर्.दधे.अमुष्यै.स्वाहा.अन्तर्हिता.म.ऋतवो.अहोरात्राश्.च.संधिजाः.|.मासाश्.च.अर्ध.मासाश्.च.अन्यम्.अन्तः.पितुर्.दधे.अमुष्यै.स्वाहा.यास्.तिष्ठन्ति.याः.स्रवन्ति.या.दभ्राः.परिसस्रुषीः.|.अद्भिः.सर्वस्य.भर्तृभिर्.अन्यम्.अन्तः.पितुर्.दधे.अमुष्यै.स्वाहा.यन्.मे.माता.प्रलुलुभे.विचरन्त्य्.अपति.व्रता.|.रेतस्.तन्.मे.पिता.वृङ्क्ताम्.मातुर्.अन्यो.अव.पद्यत.अमुष्यै.स्वाहा.इति.वा.महा.व्याहृतीनाम्.स्थाने.चतस्रो.अन्यत्र.करणस्य / øGS_3.13.6: पायसो.वा.चरुः / øGS_3.13.7: श्वो.अन्वष्टक्यम्.पिण्ड.पितृ.यज्ञ.àvçtà / øGS_3.14.1: उत्तमायाम्.अपूपान्.जुहोति / øGS_3.14.2: उक्थ्यश्.च.अतिरात्रश्.च.सद्यह्क्रीश्.छन्दसा.सह.|.अपूपकृद्.अष्टके.नमस्.ते.सुमना.मुखि.स्वाहा.इति / øGS_3.14.3: गो.पशुर्.अज.पशु.sthàlã.पाको.वा / øGS_3.14.4: अपि.वा.गो.ग्रासम्.आहरेद् / øGS_3.14.5: अपि.वा.अरण्ये.कक्षम्.अपादहेद्.एषा.मे.अष्टका.इति / øGS_3.14.6: न.त्व्.एव.न.कुर्वीत.न.त्व्.एव.न.कुर्वीत / øGS_4.1.0: अथ.श्राद्ध.कर्म / øGS_4.1.1: मासि.मासि.पितृभ्यो.दद्याद् / øGS_4.1.2: ब्राह्मणान्.वेदविदो.अयुग्मांस्.त्र्यवर.अर्धान्.पितृवद्.उपवेश्य / øGS_4.1.3: अयुग्मान्य्.उद.पात्राणि.तिलैर्.अवकीर्य / øGS_4.1.4: असाव्.एतत्.त.इत्य्.अनुदिश्य.ब्राह्मणानाम्.पाणिषु.निनयेद् / øGS_4.1.5: भुञ्जानेषु.महा.व्याहृतीः.सावित्रीम्.मधुवतीयाः.पितृ.देवत्याः.पावमानीश्.च.जपेद् / øGS_4.1.6: भुक्तवत्सु.पिण्डान्.दद्यात् / øGS_4.1.10: पुरस्ताद्.एके / øGS_4.1.11: पिण्डान्.पश्चिमेन.तत्.पत्नीनाम्.किंचिद्.अन्तर्धाय / øGS_4.1.12: ब्राह्मणेभ्यः.शेषम्.निवेदयेद् / øGS_4.1.13: अग्नौ.करण.आदि.पिण्ड.पितृ.यज्ञेन.कल्पो.व्याख्यातः / øGS_4.2.0: अथ.एकोद्दिष्ट.श्राद्ध.कर्म / øGS_4.2.1: अथ.अत.एक.उद्दिष्टम् / øGS_4.2.2: एक.पवित्रम् / øGS_4.2.3: एक.अर्घ्यम् / øGS_4.2.4: एक.पिण्डम् / øGS_4.2.5: न.आवाहनम्.न.अग्नौ.करणम्.न.अत्र.विश्वे.देवाः.स्वदितम्.इति.tçipta.प्रश्न.उप.तिष्ठताम्.इत्य्.अक्षय्य.स्थाने / øGS_4.2.6: अभि.रम्यताम्.इति.विसर्गः / øGS_4.2.7: संवत्सरम्.एवम्.प्रेते / øGS_4.2.8: चतुर्थ.विसर्गश्.च / øGS_4.3.0: अथ.सपिण्डी.करणम् / øGS_4.3.1: अथ.सपिण्डी.करणम् / øGS_4.3.2: संवत्सरे.पूर्णे.त्रिपक्षे.वा / øGS_4.3.3: यद्.अहर्.वा.वृद्धिर्.आपद्येत / øGS_4.3.4: चत्वार्य्.उद.पात्राणि.सतिल.गन्ध.उदकानि.कृत्वा / øGS_4.3.5: त्रीणि.पितॄणाम्.एकम्.प्रेतस्य / øGS_4.3.6: प्रेत.पात्रम्.पितृ.पात्रेष्व्.आसिञ्चति.ये.समाना.इति.द्वाभ्याम् / øGS_4.3.7: एव्म.पिण्डम्.अपि / øGS_4.3.8: एतत्.सपिण्डी.करणम् / øGS_4.4.0: अथ.आभ्युदयिक.श्राद्ध.कर्म / øGS_4.4.1: अथ.अत.आभ्युदयिकम् / øGS_4.4.2: आपूर्यमाण.पक्षे.पुण्य.अहे / øGS_4.4.3: मातृ.यागम्.कृत्वा / øGS_4.4.4: युग्मान्.वेदविद.उपवेश्य / øGS_4.4.5: पूर्व.अह्णे / øGS_4.4.6: प्रदक्षिणम्.उपचारः / øGS_4.4.7: पितृ.मन्त्र.वर्जम्.जपः / øGS_4.4.8: ऋजवो.दर्भाः / øGS_4.4.9: यवैस्.तिल.अर्थः / øGS_4.4.10: दधि.बदर.अक्षत.मिश्राः.पिण्डाः / øGS_4.4.11: नान्दी.मुखान्.pitén.à.vàhayiùya.इत्य्.आवाहने / øGS_4.4.12: नान्दी.मुखाः.पितरः.प्रीयन्ताम्.इत्य्.अक्षय्य.स्थाने / øGS_4.4.13: नान्दी.मुखान्.पितॄन्.वाचयिष्य.इति.वाचने / øGS_4.4.14: सम्पन्नम्.इति.तृप्त.प्रश्नः / øGS_4.4.15: समानम्.अन्यद्.अविरुद्धम्.इति / øGS_4.5.0: अथ.उपाकरणम् / øGS_4.5.1: अथ.उपाकरणम् / øGS_4.5.2: ओषधीनाम्.प्रादुर्.भावे.हस्तेन.श्रवणेन.वा / øGS_4.5.3: अक्षत.सक्तूनाम्.धानानाम्.च.दधि.घृत.मिश्राणाम्.प्रत्यृचम्.वेदेन.जुहुयाद्.इति.ह.एक.आहुः / øGS_4.5.4: सूक्त.अनुवाक.आद्याभिर्.इति.वा / øGS_4.5.5: अध्याय.आर्षेय.आद्याभिर्.इति.माण्डूकेयः / øGS_4.5.6: अथ.ह.स्म.आह.कौषीतकिः / øGS_4.5.7: <.अग्निम्.ईडे.पुरोहितम्.>.इत्य्.एका / øGS_4.5.8: कुषुम्भकस्.तद्.अब्रवीद्.आवदंस्.त्वम्.शकुने.bhadram.à.vada.गृणाना.जमदग्निना.धामन्.ते.विश्वम्.भुवनम्.अधिश्रितम्.गन्ता.नो.यज्ञम्.यज्ञियाः.सुशमि.यो.नः.स्वो.अरणः.प्रति.चक्ष्व.वि.cakùva.à.agne.याहि.मरुत्.सखा.यत्.ते.राजन्.शृतम्.हविर्.इति.द्वृचाः / øGS_4.5.9: तत्.÷amyor.à.vçõãmaha.इत्य्.एका / % On BaaSkala SamhitaaN see SBEN p.113N n.9. øGS_4.5.10: huta.शेषाद्द्.हविः.प्राश्नन्ति.<.दधिक्राव्णो.अकारिषम्.>.इत्य्.एतया / øGS_4.5.11: आचम्य.उपविश्य / øGS_4.5.12: महा.व्याहृतीः.सावित्रीम्.वेद.आदि.प्रभृतीनि.स्वस्त्ययनानि.च.जपित्वा / øGS_4.5.13: आचार्यम्.स्वस्ति.वाच्य / øGS_4.5.14: तद्.अपि.भवति / øGS_4.5.15: अयात.यामताम्.पूजाम्.सारत्वम्.छन्दसाम्.तथा.|.इच्छन्त.ऋषयो.अपश्यन्न्.उपाकर्म.तपो.बलात् / øGS_4.5.16: तस्मात्.षट्.कर्म.नित्येन.आत्मनो.मन्त्र.सिद्धये.|.उपाकर्तव्यम्.इत्य्.आहुः.कर्मणाम्.सिद्धिम्.इछता / øGS_4.5.17: उपाकर्मणि.च.उत्सर्गे.त्रिरात्रम्.क्षपणम्.भवेत्.|.अष्टकासु.त्व्.अहोरात्रम्.ऋत्व्.अन्त्यासु.च.रात्रिषु / øGS_4.6.0: अथ.उत्सर्ग.कर्म / øGS_4.6.1: माघ.शुक्ल.प्रतिपदि / øGS_4.6.2: अपराजितायाम्.दिशि / øGS_4.6.3: बह्व्.औषधिके.देशे / øGS_4.6.4: <.ud.u.tyam.जातवेदसम्.>.<.चित्रम्.देवानाम्.>.<.नमो.मित्रस्य.>.<.सूर्यो.नो.दिवस्.पात्व्.>.इति.सौर्याणि.जपित्वा / øGS_4.6.5: <.शास.इत्था.महान्.असि.>.इति.प्रदक्षिणम्.पर्त्यृचम्.प्रतिदिशम्.प्रत्यस्य.लोष्टान् / øGS_4.6.6: ऋषींश्.छन्दांसि.देवताः.श्रद्धा.मेधे.च.तर्पयित्वा.प्रतिपुरुषम्.च.पित्रींश् / øGS_4.6.7: छन्दांसि.विश्रामयन्त्य्.अर्ध.सप्तमान्.मासान् / øGS_4.6.8: अर्ध.षष्ठान्.वा / øGS_4.6.9: अधीयीरंश्.चेद्.अहोरात्रम्.उपरम्य.प्राध्ययनम् / øGS_4.7.0: अथ.उपरम.कर्म / øGS_4.7.1: अथ.उपरमम् / øGS_4.7.2: उत्पातेष्व्.आकालम् / øGS_4.7.3: अन्येष्व्.अद्भुतेषु.च / øGS_4.7.4: विद्युत्.स्तनयित्नु.वर्षासु.त्रिषंध्यम् / øGS_4.7.5: एकाहम्.श्राद्ध.भोजने / øGS_4.7.6: दश.aham.अघ.सूतकेषु.च / øGS_4.7.7: च्तुर्दश्य्.amàvàsyayor.अष्टकासु.च / øGS_4.7.8: वासरेषु.नभ्येषु.च / øGS_4.7.9: आचार्ये.च.उपरते.दश.aham / øGS_4.7.10: श्रुत्व.त्रिरात्रम् / øGS_4.7.11: तत्.पूर्वाणाम्.च / øGS_4.7.12: प्रतिग्रहे.श्राधवत् / øGS_4.7.13: सब्रह्म.चारिणि / øGS_4.7.14: प्रेतन्.अनु.गत्वा / øGS_4.7.15: पितृभ्यश्.च.निधाय.पिण्डान् / øGS_4.7.16: निशाम् / øGS_4.7.17: संध्याम् / øGS_4.7.18: पर्वसु / øGS_4.7.19: अस्तमिते / øGS_4.7.20: शूद्र.सम्निकर्शे / øGS_4.7.21: साम.शब्दे / øGS_4.7.22: श्मशाने / øGS_4.7.23: ग्राम.अरण्ये / øGS_4.7.24: अन्तह्शवे.ग्रामे / øGS_4.7.25: अदर्शनीयाद् / øGS_4.7.26: अश्रवणीयाद् / øGS_4.7.27: अनिष्ट.घ्राणे / øGS_4.7.28: अतिवाते / øGS_4.7.29: अभ्रे.प्रावर्षिणि / øGS_4.7.30: रथ्यायाम् / øGS_4.7.31: वीणा.शब्दे.च / øGS_4.7.32: रथस्थः / øGS_4.7.33: शूद्रवत्.शुनि / øGS_4.7.34: वृक्ष.आरोहणे / øGS_4.7.35: अवट.आरोहणे / øGS_4.7.36: अप्सु / øGS_4.7.37: क्रन्दत्य् / øGS_4.7.38: आर्त्याम् / øGS_4.7.39: नग्ने / øGS_4.7.40: उच्छिष्टः / øGS_4.7.41: संक्रमे / øGS_4.7.42: केश.÷ma÷råõi.vàpana.à.snànàd / øGS_4.7.43: उत्सादने / øGS_4.7.44: स्नाने / øGS_4.7.45: संवेशने / øGS_4.7.46: अभ्यञ्जने / øGS_4.7.47: प्रेत.पर्शिनि.सूतिक.उदक्ययोश्.च.शूद्रवत् / øGS_4.7.48: अपिहित.पाणिः / øGS_4.7.49: सेनायाम् / øGS_4.7.50: अभुञ्जने.ब्राह्मणे.गोषु.च / øGS_4.7.51: अतिक्रान्तेष्व्.अधीयीरन् / øGS_4.7.52: एतेषाम्.यदि.किंचिद्.अकाम.उत्पातो.भवेत्.प्राणान्.आयम्य.आदित्यम्.ईक्षित्वा.अधीयीत / øGS_4.7.53: विद्युत्.स्तनयित्नु.वर्ष.वर्जम्.कल्पे.वर्षवद्.अर्ध.षष्ठेषु / øGS_4.7.54: तद्.अप्य्.एतत् / øGS_4.7.55: अन्नम्.आपो.मूल.फलम्.यच्.च.अन्यत्.श्राद्धिकम्.भवेत्.|.प्रतिगृह्य.अप्य्.अनध्यायः.पाण्य्.आस्यो.ब्राह्मणः.स्मृत.इति / øGS_4.8.1: न्याय.उपेतेभ्यश्.च.वर्तयेत् / øGS_4.8.2: प्रान्.वा.उदन्.वा.आसीन.आचार्यो.दषिणत.उदन्.मुख.इतरः / øGS_4.8.3: द्वौ.वा / øGS_4.8.4: भूयांसस्.तु.यथा.अवकाशम् / øGS_4.8.5: न.उच्छ्रित.आसन.उपविष्टो.गुरु.समीपे / øGS_4.8.6: न.एक.आसनस्थः / øGS_4.8.7: न.प्रसारित.पादः / øGS_4.8.8: न.बाहुभ्याम्.जानु.उपसंगृह्य / øGS_4.8.9: न.उपाश्रित.शरीरः / øGS_4.8.10: न.उपस्थ.कृत.पादः / øGS_4.8.11: न.पाद.कुठारिकाम्.कृत्वा / øGS_4.8.12: अधीहि.भो.इत्य्.उक्त्वा.आचार्य.ओम्.कारम्.प्रचोदयेत् / øGS_4.8.13: ओम्.इति.इतरः.प्रतिपद्यते / øGS_4.8.14: तत्.संततम्.अधीयीत / øGS_4.8.15: अधीत्य.उपसंगृह्य / øGS_4.8.16: विरताः.स्म.भो.इत्य्.उक्त्वा.यथा.अर्थम् / øGS_4.8.17: विसृष्टम्.विरामस्.तावद्.इत्य्.एके / øGS_4.8.18: न.अधीयताम्.अन्तरा.गच्छेत् / øGS_4.8.19: न.आत्मानम्.विपरिहरेद्.अधीयानः / øGS_4.8.20: यदि.चेद्.दोषः.स्यात्.त्रिरात्रम्.उपोष्य.अहोरात्रम्.वा.सावित्रीम्.अभ्यावर्तयेद्.यावत्.शक्नुयाद्.ब्राह्मणेभ्यः.किंचिद्.दद्याद्.अहोरात्रम्.उपरम्य.प्राध्ययनम् / øGS_4.9.0: अथ.तर्पणम् / øGS_4.9.1: स्नातः / øGS_4.9.2: उपस्पर्शन.काले.अवगाह्य.देवतास्.तर्पयति / øGS_4.9.3: अग्निस्.तृप्यतु.वायुस्.तृप्यतु.सूर्यस्.तृप्यतु.विष्णुस्.तृप्यतु.प्रजापतिस्.तृप्यतु.विरूप.अक्षस्.तृप्यतु.सहस्र.अक्षस्.तृप्यतु.सोमः.ब्रह्मा.वेदाः.देवाः.ऋषयः.सर्वाणि.च.छन्दांसि.ओम्.कारः.वषट्.कार्ह.महा.व्याहृतयः.सावित्री.यज्ञाः.द्यावा.पृथिवी.नक्षत्राणि.अन्तरिक्षम्.अहोरात्राणि.संख्याः.संध्याः.समुद्राः.नद्यः.गिरयः.क्षेत्र.ओषधि.वनस्पति.गन्धर्व.अप्सरसः.नागाः.भूतान्य्.एवम्.अन्तानि.तृप्यन्तु.श्रुतिम्.तर्पयामि.स्मृतिम्.तर्पयामि.धृतिम्.तर्पयामि.रतिम्.तर्पयामि.गतिम्.तर्पयामि.मतिम्.तर्पयामि.श्रद्धा.मेधे.धारणाम्.च.गो.ब्राह्मणम्.स्थावर.जङ्गमानि.सर्व.भूतानि.तर्प्यन्त्व्.इति.यज्ञ.upavãtã / øGS_4.10.1: अथ.प्राचीन.वीती / øGS_4.10.2: पित्र्याम्.दिशम्.ईक्षमाणः / øGS_4.10.3: शतर्चिनः.माध्यमाः.गृत्समदः.विश्वामित्रः.जमदग्निः.वामदेवः.अत्रिः.भरद्वाजः.वसिष्ठः.प्रगाथाः.पवमानाः.क्षुद्र.सूक्त.महा.सूक्ताः.सुमन्तुः.जैमिनि.वैशम्पायन.पैल.सूत्र.भाष्य.गार्ग्य.बभ्रु.बाभ्रव्य.मण्डु.माण्डव्याः.गार्गि.वाचक्नवी.वडवा.प्रातिथेयी.सुलभा.मैत्रेयी.कहोलम्.कौषीतकिम्.महा.कौषीतकिम्.सुयज्ञम्.÷àïkhàyanam.आश्वलायनम्.ऐतरेयम्.महा.ऐतरेयम्.भारद्वाजम्.जातूकर्ण्यम्.पैङ्ग्यम्.महा.पैङ्ग्यम्.बाष्कलम्.गार्ग्यम्.शकल्य.(.शाकल्य.?).माण्डूकेयम्.महा.दमत्रम्.औदवाहिम्.महा.औदवाहिम्.सौयामिम्.शौनकिम्.शाप.पूणिम्.गतमिम्.ये.च.अन्ये.आचार्यास्.ते.सर्वे.तृप्यन्त्व्.इति / øGS_4.10.4: प्रतिपुरुषम्.पितरः / øGS_4.10.5: पितृ.वंशस्.तृप्यतु / øGS_4.10.6: मातृ.वंशस्.तृप्यतु / øGS_4.11.0: अथ.स्नातक.धर्माः / øGS_4.11.1: न.नग्नाम्.स्त्रियम्.ईक्षेत.अन्यतर.मैथुनात् / øGS_4.11.2: न.आदित्यम्.सधि.वेलयोः / øGS_4.11.3: अनाप्तम् / øGS_4.11.4: अकार्य.कारिणम् / øGS_4.11.5: प्रेत.स्पर्शिनम् / øGS_4.11.6: सूतिका.उदक्याभ्याम्.न.संवदेद् / øGS_4.11.7: एतैश्.च / øGS_4.11.8: उद्धृत.तेजांसि.न.भुञ्जीत / øGS_4.11.9: न.यात.यामैः.कार्यम्.कुर्यात् / øGS_4.11.10: न.सह.भुञ्जीत / øGS_4.11.11: न.शेषम् / øGS_4.11.12: पितृ.देवता.अतिथि.भृत्यानाम्.शेषम्.भुञ्जीत / øGS_4.11.13: उञ्छशिलम्.अयाचित.र्पतिग्रहः.साधुभ्यो.याचितो.वा.याजनम्.वृत्तिः / øGS_4.11.14: पूर्वम्.पूर्वम्.गरीयः / øGS_4.11.15: असंसिध्यमानायाम्.वैश्य.वृत्तिर्.वा / øGS_4.11.16: अप्रमत्तः.पितृ.दैवत.कार्येषु / øGS_4.11.17: ऋतौ.स्व.दार.गामी / øGS_4.11.18: न.दिवा.शयीत / øGS_4.11.19: न.पूर्व.अपर.रात्रौ / øGS_4.11.20: न.भूमाव्.अनन्तर्हितायाम्.आसीत / øGS_4.11.21: नित्य.उदकी / øGS_4.11.22: यज्ञ.upavãtã / øGS_4.11.23: न.विरहयेद्.आचार्यम् / øGS_4.11.24: अन्यत्र.नियोगात् / øGS_4.11.25: अनुज्ञातो.वा / øGS_4.12.1: अहर्.अहर्.आचार्याय.अभिवादयेत / øGS_4.12.2: गुरुभ्यश्.च / øGS_4.12.3: समेत्य.श्रोत्रियस्य / øGS_4.12.4: प्रोष्य.pratyetya.अश्रोत्रियस्य / øGS_4.12.5: असाव्.अहम्.भो.इत्य्.आत्मनो.नाम.आदिश्य.व्यत्यस्य.पाणी / øGS_4.12.6: असाव्.इत्य्.अस्य.पाणी.saügçhya.à÷iùam.आशास्ते / øGS_4.12.7: न.अवृतो.यज्ञम्.गच्छेद् / øGS_4.12.8: अधर्माच्.च.जुगुप्सेत / øGS_4.12.9: न.जन.समवायम्.गछेत् / øGS_4.12.10: न.उपर्य्.उद्दिशेत्.समेत्य / øGS_4.12.11: अनाक्रोशको.अपिशुनः.कुलम्.कुलो.न.अतिहेतिः.स्यात् / øGS_4.12.12: न.एकश्.चरेत् / øGS_4.12.13: न.नग्नः / øGS_4.12.14: न.अपिहित.पाणिः / øGS_4.12.15: देव.आयतनानि.प्रदक्षिणम् / øGS_4.12.16: न.धावेत् / øGS_4.12.17: न.निष्ठीवेत् / øGS_4.12.18: न.कण्डूयेत् / øGS_4.12.19: मूत्र.पुरीषे.न.अवेक्षेत / øGS_4.12.20: अवगुण्ठ्या.आसीत / øGS_4.12.21: न.अनन्तर्हितायाम् / øGS_4.12.22: यद्य्.एक.वस्त्रो.यज्ञ.upavãtam.कर्णे.कृत्वा / øGS_4.12.23: न.आदित्यम्.अभिमुखः / øGS_4.12.24: न.जघनेन / øGS_4.12.25: अहर्.उदन्.मुखो.नक्तम्.दक्षिणा.मुखः / øGS_4.12.26: न.च.अप्सु.श्लेष्म.न.च.समीपे / øGS_4.12.27: न.वृक्षम्.आरोहेत् / øGS_4.12.28: न.कूपम्.अवेक्षेत / øGS_4.12.29: न.धुवनम्.गछेत् / øGS_4.12.30: न.त्व्.एव.तु.श्मशानम् / øGS_4.12.31: सवस्त्रो.अहर्.अहर्.आप्लवेत् / øGS_4.12.32: आप्लुत्य.अव्युदको.अन्यद्.वस्त्रम्.आछादयेत् / øGS_4.13.0: अथ.कृषि.कर्म / øGS_4.13.1: रोहिण्याम्.कृषि.कर्माणि.कारयेत् / øGS_4.13.2: पुरस्तात्.कर्मणाम्.प्राच्याम्.क्षेत्र.मर्यादायाम्.द्यावा.पृथिवी.बलिम्.हरेद् / øGS_4.13.3: द्यावा.पृथिवीयया.ऋचा.नमो.द्यावा.पृथिवीभ्याम्.इति.च.उपस्थानम् / øGS_4.13.4: प्रथम.प्रयोगे.सीरस्य.ब्राह्मणः.सीरम्.स्पृशेत्.<.शुनम्.नः.फाला.>.इति.एताम्.अनुब्रुवन् / øGS_4.13.5: <.क्षेत्रस्य.पतिना.>.इति.प्रदक्षिणम्.पत्यृचम्.प्रतिदिशम्.उपस्थानम् / øGS_4.14.0: अथ.प्लव.कर्म / øGS_4.14.1: उदकम्.तरिष्यन्.स्वस्त्ययनम्.करोति / øGS_4.14.2: udaka.अञ्जलींस्.त्रीन्.अप्सु.जुहोति.समुद्राय.वैणवे.नमो.वरुणाय.धर्म.पतये.नमो.नमः.सर्वाभ्यो.नदीभ्यः / øGS_4.14.3: सर्वासाम्.पित्रे.विश्व.कर्मणे.दत्तम्.हविर्.जुषताम्.इति.जपित्वा / øGS_4.14.4: प्रतीपम्.स्रवन्तीभ्य.उन्नीयम्.स्थावराभ्यः / øGS_4.14.5: तरंश्.चेद्.भयम्.शङ्केद्.वासिष्ठम्.सूक्तम्.जपेत्.<.समुद्र.ज्येष्ठा.>.इत्य्.एतत्.प्लवम् / øGS_4.15.0: अथ.श्रवणा.कर्म / øGS_4.15.1: श्रवणम्.श्रविष्ठीयायाम्.पौर्णमास्याम्.अक्षत.सक्तूनाम्.स्थाली.पाकस्य.वा.जुहोति / øGS_4.15.2: विष्णवे.स्वाहा.श्रवणाय.स्वाहा.श्रावण्यै.पौर्णमास्यै.स्वाहा.वर्षाभ्यः.स्वाहा.इति / øGS_4.15.3: गृह्यम्.अग्निम्.बाह्यत.उपसमाधाय.लाजान्.अक्षत.सक्तूंश्.च.सर्पिषा.सम्निनीय.जुहोति / øGS_4.15.4: दिव्यानाम्.सर्पाणाम्.अधिपतये.स्वाहा.दिव्येभ्यः.सर्पेभ्यः.स्वाहा.इति / øGS_4.15.5: उत्तरेण.अग्निम्.प्राग्.अग्रेषु.नवेषु.कुशेषु.उद.कुम्भम्.नवम्.प्रतिष्ठाप्य / øGS_4.15.6: दिव्यानाम्.सर्पाणाम्.अधिपतिर्.अव.नेनिक्ताम्.दिव्याः.सर्पा.अव.नेनिजताम्.इत्य्.अपो.निनयति / øGS_4.15.7: दिव्यानाम्.सर्पाणाम्.अधिपतिः.प्र.लिखताम्.दिव्याः.सर्पाः.प्र.लिखन्ताम्.इति.फणेन.चेष्टयति / øGS_4.15.8: दिव्यानाम्.सर्पाणाम्.अधिपतिः.प्र.लिम्पताम्.दिव्याः.सर्पाः.प्र.लिम्पन्ताम्.इति.वर्णकस्य.मात्रा.निनयति / øGS_4.15.9: दिव्यानाम्.सर्पाणाम्.adhipatir.à.badhnãtàm.दिव्याः.sarpà.à.badhnatàm.इति.सुमनस.उपहरति / øGS_4.15.10: दिव्यानाम्.सर्पाणाम्.adhipatir.à.chàdayatàm.दिव्याः.sarpà.à.chàdayantàm.इति.सूत्र.तन्तुम्.उपहरति / øGS_4.15.11: दिव्यानाम्.सर्पाणाम्.अधिपति.आङ्क्ताम्.दिव्याः.sarpà.आञ्जताम्.इति.कुश.taruõena.upaghàtam.आञ्जनस्य.करोति / øGS_4.15.12: दिव्यानाम्.सर्पाणाम्.अधिपतिर्.ईक्षताम्.दिव्याः.सर्पा.ईक्षन्ताम्.इत्य्.àfar÷ena.आक्षयति / øGS_4.15.13: दिव्यानाम्.सर्पाणाम्.अधिपत.एष.ते.बलिर्.दिव्याः.सर्पा.एष.वो.बलिर्.इति.बलिम्.उपहरति / øGS_4.15.14: एवम्.आन्तरिक्षाणाम् / øGS_4.15.15: दिश्यानाम् / øGS_4.15.16: पार्थिवानाम्.इति / øGS_4.15.17: त्रिस्.त्रिर्.उच्चैस्तराम्.उच्चैस्तराम्.पूर्वम् / øGS_4.15.18: नीचैस्तराम्.नीचैस्तराम्.उत्तरम् / øGS_4.15.19: एवम्.अहर्.अहर्.अक्षत.सक्तूनाम्.दर्वेण.upaghàtam.à.pratyavarohaõàd.रात्रौ.वाग्.यतः.स.उदकम्.बलिम्.हरेत् / øGS_4.15.20: वाग्.यता.च.एनम्.उपसादयेद् / øGS_4.15.21: य.उपक्रमः.स.उत्सर्गः / øGS_4.15.22: <.सुत्रामाणम्.>.इति.शय्याम्.आरोहेत् / øGS_4.16.0: atha.आश्वयुजी.कर्म / øGS_4.16.1: आश्वयुज्याम्.पौर्णमास्याम्.ऐन्द्रः.पायसः / øGS_4.16.2: अश्विभ्याम्.svàhà.अश्वयुग्भ्याम्.svàhà.आश्वयुज्यै.पौर्णमास्यै.स्वाहा.शरदे.स्वाहा.पशुपतये.स्वाहा.पिङ्गलाय.स्वाहा.इत्य्.आज्यस्य.हुत्वा / øGS_4.16.3: अथ.पृषातकस्य.<.à.gàvo.अग्मन्न्.>.इत्य्.एतेन.सूक्तेन.प्रत्यृचम्.जुहुयात् / øGS_4.16.4: मातृभिर्.वत्सान्त्.संसृजन्ति.तम.रात्रीम् / øGS_4.16.5: अथ.ब्राह्मण.भोजनम् / øGS_4.17.0: अथ.आग्रहायणी.कर्म / øGS_4.17.1: आग्रहायण्याम्.प्रत्यवरोहेद् / øGS_4.17.2: रोहिण्याम्.प्रोष्ठ.पदासु.वा / øGS_4.17.3: प्रातः.शमी.पलाश.madhåka.इषीका.अपामार्गाणाम्.शिरीश.udumbara.कुश.taruõa.बदरीणाम्.च.पूर्ण.मुष्टिम्.आदाय.शीता.लोष्टम्.च / øGS_4.17.4: उद.पात्रे.अवधाय / øGS_4.17.5: महा.व्याहृतीः.सावित्रीम्.च.उद्द्रुत्य.<.उप.नः.शोशुचद्.अघम्.>.इत्य्.एतेन.सूक्तेन.तस्मिन्.निमज्ज्य.निमज्ज्य.प्रदक्षिणम्.शरण्येभ्यः.पाप्मानम्.अपहत्य.उत्तरतो.निनयेत् / øGS_4.17.6: मधु.पर्को.दक्षिणा / øGS_4.18.0: अथ.सर्प.बलि.कर्म / øGS_4.18.1: ग्रीष्मो.हेमन्त.उत.वा.वसन्तः.शरद्.वर्षाः.सुकृतम्.नो.अस्तु.|.तेषाम्.ऋतूनाम्.शत.शारदानाम्.निवात.एषाम्.अभय.स्याम.स्वाहा.अप.श्वेत.पदा.जहि.पूर्वेण.च.अपरेण.च.|.सप्त.च.वारुणीर्.इमाः.सर्वाश्.च.राज.बान्धवैः.स्वाहा.श्वेताय.वैदार्वाय.स्वाहा.विदार्वाय.स्वाहा.तक्षकाय.वैशालेयाय.स्वाहा.विशालाय.स्वाहा.इत्य्.आज्यस्य.हुत्वा / øGS_4.18.2: सुहेमन्तः.सुवसन्तः.सुग्रीष्मः.प्रति.धीयताम्.|.सुवर्षाः.सन्तु.नो.वर्षाः.शरदः.शम्.भवन्तु.न.इति / øGS_4.18.3: <.शम्.नो.मित्र.>.इति पलाश.÷àkhayà.विमृज्य / øGS_4.18.4: <.समुद्राद्.ऊर्मिर्.>.इत्य्.अभ्युक्ष्य / øGS_4.18.5: <.स्योना.पृथिवि.भव.>.इति.स्रस्तरम्.आस्तीर्य / øGS_4.18.6: ज्येष्ठ.दक्षिणाः.पार्श्वैः.संविशन्ति / øGS_4.18.7: प्रति.ब्रह्मन्.प्रति.तिष्ठामि.क्षत्र.इति.दक्षिणैः / øGS_4.18.8: praty.अश्वेषु.प्रति.तिष्ठामि.गोष्व्.इति.सव्यैः / øGS_4.18.9: प्रति.पशुषु.प्रति.तिष्ठामि.पुष्ताव्.इति.दक्षिणैः / øGS_4.18.10: प्रति.प्रजायाम्.प्रति.तिष्ठाम्य्.अन्न.इति.सव्यैः / øGS_4.18.11: <.उद्.ईर्ध्वम्.जीव.>.इत्य्.उत्थानम् / øGS_4.18.12: स्रस्तरे.ताम्.रात्रिम्.शेरते / øGS_4.18.13: यथा.सुखम्.अत.ऊर्ध्वम् / øGS_4.19.0: अथ.चैत्री.कर्म / øGS_4.19.1: चैत्र्याम्.पौर्णमास्याम् / øGS_4.19.2: कर्कन्धु.पर्णानि.मिथुनानाम्.च.यथा.उपपादम्.पिष्टस्य.कृत्वा / øGS_4.19.3: ऐन्द्राग्नस्.तुण्डिलः / øGS_4.19.4: रौद्रा.गोलकाः / øGS_4.19.5: लोकतो.नक्षत्राण्य्.अन्वाकृतयश्.च.लोकतो.नक्षत्राण्य्.अन्वाकृतयश्.च / øGS_5.1.0: अथ.समारोहणम् / øGS_5.1.1: अथ.प्रवत्स्यन्न्.आत्मन्न्.अरण्योः.समिधि.वा.अग्निम्.समारोहयति / øGS_5.1.2: एहि.मे.pràõàn.à.roha.इति.सकृत्.सकृन्.मन्त्रेण.द्विर्-द्विस्.तूष्णीम् / øGS_5.1.3: अयम्.ते.योनिर्.इति.वा.अरणी.प्रतितपति / øGS_5.1.4: समिधम्.वा / øGS_5.1.5: अनस्तमिते.च.मन्थनम् / øGS_5.1.6: वैश्वदेव.काले.च / øGS_5.1.7: उपलिप्त.उद्धत.अवोक्षिते.लौकिकम्.अग्निम्.आहृत्य.उपावरोह.इत्य्.उपावरोहणम् / øGS_5.1.8: अनुगते.अग्नौ.सर्व.प्रायश्.चित्त.आहुती.हुत्वा.पाहि.नो.अग्न.एधसे.स्वाहा.पाहि.नो.विश्व.वेदसे.स्वाहा.यज्ञम्.पाहि.विभावसो.स्वाहा.सर्वम्.पाहि.शत.क्रतो.स्वाहा.इति / øGS_5.1.9: व्रत.हाना.उपोष्य.आज्यस्य.हुत्वा.<.त्वम्.अग्ने.व्रतपा.>.इति / øGS_5.2.0: अथ.उत्सर्गः / øGS_5.2.1: अथ.पुष्करिणी.कूप.तडागानाम् / øGS_5.2.2: शुद्ध.पक्षे.पुण्ये.वा.तिथौ / øGS_5.2.3: पयसा.यवमयम्.चरुम्.श्रपयित्वा / øGS_5.2.4: <.त्वम्.नो.अग्न.>इति.द्वाभ्याम्.<.अव.ते.हेळ.>.<.इमम्.मे.वरुन.>.<.उद्.उत्तमम्.वरुण.>.<.इमाम्.धियम्.शिक्षमाण्स्य.> / øGS_5.2.5: गृह्यो.अपगृह्यो.मयोभूर्.आखरो.निखरो.निह्सरो.निकामः.सपत्न.दूषण.इति.वारुण्या.दिक्.प्रभृति.प्रदक्षिणम्.जुहुयात् / øGS_5.2.6: मध्ये.पयसा.जुहोति.<.विश्वतश्.चक्षुर्.>.<.इदम्.विष्णुर्.>.इति / øGS_5.2.7: <.यत्.किम्.च.इदम्.>.इति.मज्जयित्वा / øGS_5.2.8: धेनुर्.दक्षिणा.वस्त्र.युग्म.च / øGS_5.2.9: अतो.ब्राह्मण.भोजनम् / øGS_5.3.0: अथ.आराम.प्रतिष्ठा.कर्म / øGS_5.3.1: अथ.आरामे.अग्निम्.उपसमाधाय / øGS_5.3.2: स्थाली.पाकम्.श्रपयित्वा / øGS_5.3.3: विष्णवे.स्वाहा.इन्द्र.अग्निभ्याम्.स्वाहा.विश्व.कर्मणे.स्वाहा.इति.<.यान्.वो.नर.>.इति.प्रत्यृचम्.जुहुयाद् / øGS_5.3.4: <.वनस्.पते.शत.वल्श.>.इत्य्.अभिमन्त्र्य / øGS_5.3.5: हिरण्यम्.दक्षिणा / øGS_5.4.0: अथ.प्रायश्.चित्तयः / øGS_5.4.1: यदि.पार्वणस्.त्व्.अकृतो.अन्यतरस्.ततश्.चरुः / øGS_5.4.2: अग्नये.वैश्वानराय.स्वाहा.अग्नये.तन्तुमते.स्वाहा.इति / øGS_5.4.3: होम.अतिक्रमे / øGS_5.4.4: सायम्.दोशा.vastar.नमः.स्वाहा / øGS_5.4.5: प्रातः.प्रातर्.वस्तर्.नमः.स्वाहा.इति / øGS_5.4.6: यावन्तो.होमास्.तावतीर्.हुत्वा.पूर्ववद्द्.होमः / øGS_5.5.1: कपोत.उलूकाभ्याम्.उपवेशने / øGS_5.5.2: <.देवाः.कपोत.>.इति.प्रत्यृचम्.जुहुयात् / øGS_5.5.3: दुह्स्वप्न.दर्शने.च.अरिष्ट.दर्शने.च / øGS_5.5.4: निशायाम्.काक.शब्द.क्रान्ते.च / øGS_5.5.5: अन्येषु.च.अद्भुतेषु.च / øGS_5.5.6: पयसा.चरुम्.श्रपयित्वा / øGS_5.5.7: सरूप.वत्साय.गोः.पयसि / øGS_5.5.8: न.त्व्.एव.तु.कृष्णायाः / øGS_5.5.9: रात्री.सूक्तेन.प्रत्यृचम्.जुहुयात् / %RV 10.127 øGS_5.5.10: हुत.शेषम्.महा.व्याहृतितिभिः.प्राश्य / øGS_5.5.11: <.भद्रम्.कर्णेभिर्.>.इति.कर्णौ / øGS_5.5.12: <.शतम्.इन्.नु.शरदो.अन्ति.देवा.>.इत्य्.आत्मानम्.अभिमन्त्र्य / øGS_5.5.13: ब्राह्मणेभ्यः.किंचिद्.दद्यात् / øGS_5.6.1: व्याधौ.समुत्थिते / øGS_5.6.2: <.इमा.रुद्राय.तवसे.कपर्दिन.>.इति.प्रत्यृचम्.गावेधुकम्.चरुम्.जुहुयात् / øGS_5.7.1: अकृत.सीमन्त.उन्नयने.चेत्.प्रजायेत / øGS_5.7.2: अकृत.जात.कर्मा.आसीत् / øGS_5.7.3: ततो.अतीते.दशाह.उत्सङ्गे.मातुः.कुमारकम्.स्थापयित्वा / øGS_5.7.4: महा.व्याहृतिभिर्.हुत्वा.पूर्ववद्द्.होमः / øGS_5.8.1: स्थू.ना.विरोहणे / øGS_5.8.2: स्थाली.पाकम्.श्रपयित्वा.<.अया.विष्ठा.जनयन्.कर्वराणि.>.<.पिशङ्ग.रूपः.सुभरो.वयोधा.>.इति.द्वाभ्याम्.चरुम्.जुहुयात्/ %श्स्स् 3.17.1 RV 2.3.9. øGS_5.8.3: यदि.प्रणीता.चरुर्.आज्य.स्थाल्य्.अन्यद्.अपि.मृन्मयम्.भिन्नम्.स्रवेत् / øGS_5.8.4: सर्व.प्रायश्.चित्त.आहुती.हुत्वा.<.य.ऋते.चिद्.>.इति.तृचेन.भिन्नम्.अनुमन्त्रयते / øGS_5.8.5: यद्य्.असमाप्ते.होमे.पवित्रे.नश्येते / øGS_5.8.6: सर्व.प्रायश्.चित्तम्.हुत्वा.अप्स्व्.अग्न.इति.पुनर्.उत्पादयेत् / øGS_5.9.0: अथ.सपिण्डी.करणम् / øGS_5.9.1: अथ.सपिण्डी.करणम् / øGS_5.9.2: चत्वार्य्.उद.पात्राणि.पूरयित्वा.समनसः.पितरो.यम.राज्ये / øGS_5.9.3: तेषाम् लोकः.स्वधा.नमो.यज्ञो.deveùu.कल्पताम्.ये.समानाः.समनसो.जीवा.जीवेषु.मामकाः / øGS_5.9.4: तेषाम्.श्रीर्.मयि.कल्पताम्.अस्मिन्.लोके.शतम्.समाः.<.समानो.मन्त्र.>.इति.द्वाभ्याम्.आद्यम्.पिण्डम्.त्रिषु.विभजेत् / øGS_5.9.5: तथा.एव.अर्घ.पात्राणि / øGS_5.9.6: एवम्.मातुर्.भ्रातुर्.भार्यायाः.पूर्वमारिण्या.एभिः.पिण्डैः.प्रक्षिप्य / øGS_5.10.0: अथ.प्रायश्.चित्तयः / øGS_5.10.1: यदि.गृहे.मधूका.मधु.कुर्वन्ति / øGS_5.10.2: उपोष्यौ.औदुम्बरीः.समिधो.अष्ट.शतम्.दधि.मधु.घृत.अक्ता.<.मा.नस्.तोक.>.इति.द्वाभ्याम्.जुहुयात् / øGS_5.10.3: <.शम्.नो.इन्द्र.अग्नी.>.इति.च.सूक्तम्.जपेत्.सर्वेषु.च.कर्मसु.प्रतिश्रुत.आदिषु / øGS_5.10.4: प्रादेश.màtrãþ.पालाशीः.समिधः.सप्तदश.hutvà.पश्चात्.स्रुव.ग्रहणम् / øGS_5.10.5: दर्श.pårõa.मासयोः.पञ्चदश / øGS_5.10.6: मध्य.आवर्षे.अष्टके.तिस्रो.वा.भवन्ति.पितृ.यज्ञवद्द्.होमः / øGS_5.11.1: यदि.गृहे.वल्मीक.सम्भूतिर्.गृह.उत्सर्गः / øGS_5.11.2: अथ.त्रिरात्रम्.उपोष्य.महा.शान्तिम्.कुर्यात्.महा.शान्तिम्.कुर्यात् / øGS_6.1.0: स्वाध्याय.आरण्यक.नियमाः / øGS_6.1.1: अथ.अतो.ब्रह्माणम्.ब्रह्मर्षिम्.ब्रह्म.योनिम्.इन्द्रम्.प्रजापतिम्.वसिष्ठम्.वामदेवम्.कहोलम्.कौषीतकिम्.महा.कौषीतकिम्.सुयज्ञम्.÷àïkhàyanam.आश्वलायनम्.ऐतरेयम्.महा.ऐतरेयम्.कात्यायनम्.शाट्यायनम्.शाकल्यम्.बभ्रुम्.बाभ्रव्यम्.मण्डुम्.माण्डव्यम्.सर्वान्.एव.पूर्व.आचार्यान्.नमस्य.स्वाध्याय.आरण्यकस्य.नियमान्.उदाहरिष्यामः / øGS_6.1.2: अहोरात्रम्.ब्रह्मचर्यम्.उपेत्य.आचार्यो.amàüsa.आशी / øGS_6.1.3: आम.पिशितम्.चण्डालम्.सूतिकाम्.रजस्वलाम्.तेदन्य्.अपहस्तक.दर्शनान्य्.अनध्यायकानि / øGS_6.1.4: शव.रूपाणाम्.च / øGS_6.1.5: यान्य्.आस्ये.न.प्रविशेयुः / øGS_6.1.6: वान्त.कृत.श्मश्रु.कर्म / øGS_6.1.7: màüsa.अशन.श्राद्ध.सूतक.भोजनेषु / øGS_6.1.8: ग्राम.अध्ययन.अनन्तर्हितान्य्.अहानि / øGS_6.1.9: त्रिरात्रो.अनवक्लृप्तः / øGS_6.1.10: पर.अभिमृष्टः / øGS_6.1.11: उपपर्वणाम्.अह्न.उत्तर.अर्धानि.च / øGS_6.1.12: अग्नि.विद्युत्.स्तनयित्नु.वर्षा.महा.अभ्र.प्रादुर्भावाच्.च / øGS_6.1.13: वाते.च.शर्कर.आकर्षिणि.यावत्.कालम् / øGS_6.2.1: ऊर्ध्वम्.आषाढ्याश्.चतुरो.मासान्.न.अधीयीत / øGS_6.2.2: अत्यन्तम्.शक्वर्य.इति.नियमाः / øGS_6.2.3: प्राग्.ज्योतिषम्.अपराजितायाम्.दिशि.puõyam.उपगम्य.देशम् / øGS_6.2.4: अनुदित.उदक.ग्रहणम् / øGS_6.2.5: .मण्डल.प्रवेशश्.च.<.अञ्जन.गन्धिम्.>.इत्य्.एतया.ऋचा / øGS_6.2.6: मण्डलम्.तु.प्राग्.द्वारम्.उदग्.द्वारम्.वा.अजनाग्रीयम्.असम्प्रमाणम्.असम्बाधम् / øGS_6.2.7: à.vàmadevyam.उत्तर.शान्तिः / øGS_6.2.8: पुनः.प्राध्येषणम्.च / øGS_6.2.9: बहिर्.मण्डलस्थाभिर्.आचम्य / øGS_6.2.10: प्राधीयीरन्.कृत.शान्तयः / øGS_6.2.11: शान्ति.पात्र.उपघाते.प्रोक्षणम्.प्रायश्.चित्तिः / øGS_6.2.12: प्रोक्षणम्.तु.हिरण्यवता.पाणिना.दर्भ.पिञ्जूलवता.वा / øGS_6.2.13: इति.भाषिकम् / øGS_6.3.1: अथ.प्रविश्य.मण्डलम् / øGS_6.3.2: प्रान्.मुख.आचार्य.उपविशत्य्.उदन्.मुखा.दक्षिणत.इतरे.यथा.प्रधानम् / øGS_6.3.3: असम्भवे.सर्वतो.मुखाः / øGS_6.3.4: प्रतीक्षेरन्न्.उदयम्.आदित्यस्य / øGS_6.3.5: विज्ञाय.च.एनम्.दीधितिमन्तम् / øGS_6.3.6: <.अधीहि.भो.>.इति.दक्षिणैर्.दक्षिणम्.सव्यैः.सव्यम्.दक्षिण.उत्तरैः.पाणिभिर्.उपसंगृह्य.पादाव्.आचार्यस्य.निर्णिक्तौ / øGS_6.3.7: अथ.आधाय.शान्ति.पात्रे.दूर्वा.काण्डवतीष्व्.अप्स्व्.अपिन्वमानैः.पाणिभिः.प्राधीयीरन् / øGS_6.3.8: एष.विधिर्ण्यदि.तु.ग्लायेरन्न्.एक.eùàm.अशून्यम्.शान्ति.भाजनम्.कुर्याद् / øGS_6.3.9: अध्याय.आद्य्.अन्तयोश्.च.सर्वे / øGS_6.3.10: तत्.संततम्.अव्यवछिन्नम्.भवति / øGS_6.3.11: अथ.शान्तिः / øGS_6.3.12: ओम्.कारो.महा.व्याहृतयः.सावित्री.रथन्तरम्.बृहद्.वामदेव्यम्.पुनर्.आदायम्.ककुप्.कारम्.इति.बृहद्.रथन्तरे / øGS_6.3.13: दश.etàþ.सम्पादिता.भवन्ति / øGS_6.3.14: दश.da÷iõã.विराड्.इत्य्.एतद्.ब्राह्मणम् / øGS_6.4.1: अदब्धम्.मन.इषिरम्.चक्षुः.सूर्यो.ज्योतिषाम्.श्रेष्ठो.दीक्षे.मा.मा.हिंसीर्.इति.सवितार्म.ईक्षन्ते / øGS_6.4.2: <.युवम्.सुरामम्.>.इत्य्.एका.<.स्वस्ति.नः.पथ्यास्व्.>.इति.च.तिस्र.इति.महा.व्रतस्य / øGS_6.4.3: शक्वरीणाम्.तु.पूर्वम् / øGS_6.4.4: <.प्रत्य्.अस्मै.पिपीषते.>.<.यो.रयिवो.रयितमस्.>.<.tyam.u.vo.अप्रहणम्.>.इति.त्रयस्.तृचाः.<.अस्मा.अस्मा.इद्.अन्धस.>.इत्य्.<.एवा.ह्य्.असि.वीरयुर्.>.इत्य्.अभितः.शक्वरीणाम् / øGS_6.4.5: अथ.उपनिषदाम् / øGS_6.4.6: या.एवम्.महाण्व्रतस्य / øGS_6.4.7: संहितानाम्.तु.पूर्वम्.ऋतम्.वदिष्यामि.सत्यम्.वदिष्यामि.इति.विशेषः / øGS_6.4.8: अथ.मन्थस्य.तत्.सवितुर्.वृणीमहे.<.तत्.सवितुर्.वरेण्यम्.>.इति.पूर्वे.च / øGS_6.4.9: <.अदब्धम्.मन.>.इत्य्.आधिकारिकाः.शान्तयस्.ततः / øGS_6.4.10: इत्य्.आह्निकम् / øGS_6.4.11: अथ.उत्थान.काले.अपकृष्य.पापम् / øGS_6.4.12: नित्याम्.शान्तिम्.कृत्वा / øGS_6.4.13: उद्.इतः.शुक्रियम्.दध.इत्य्.आदित्यम्.ईक्षन्ते / øGS_6.5.1: तम्.अहम्.आत्मनि.इत्य्.आत्मानम्.अभिनिहितम्.त्रिर्.हितम् / øGS_6.5.2: उप.मा.श्रीर्.जुषताम्.उप.यशो.anu.मा.श्रीर्.जुषताम्.अनु.यशः / øGS_6.5.3: स.इन्द्रः.सगणः.सबलः.सयशः.सवीर्य.उत्.तिष्ठाणि.इत्य्.उत्तिष्ठति / øGS_6.5.4: श्रीर्.मा.उत्.तिष्ठन्तु.यशो.mà.उत्.तिष्ठत्व्.इत्य्.उत्थाय / øGS_6.5.5: इदम्.अहम्.द्विषन्तम्.भ्रातृव्यम्.पाप्मानम्.अलक्ष्मीम्.च.अप.धुनोमि.इति.वस्त्र.अन्तम्.अवधूय / øGS_6.5.6: <.अप.प्राच.>.इत्.सूक्तम्.<.इन्द्रश्.च.मृलयाति.>.न.इति.द्वे.<.यत.इन्द्र.भयामह.>.इत्य्.एका.<.शास.इत्था.महान्.असि.>.इति.प्राचीम्.<.स्वस्तिदा.>.इति.दक्षिणाम्.दक्षिणावृतो.<.विरक्ष.>.इति.प्रतीचीम्.<.वि.न.इन्द्र.>.इत्य्.उदीचीम्.सव्य.आवृतो.<.अप.इन्द्र.>.इति.दक्षिण.आवृतो.दिवम्.उदीक्षन्ते / øGS_6.6.1: सविता.पश्चातात्.<.तच्.चक्षुर्.>.इत्य्.आदित्यम्.उपस्थाय / øGS_6.6.2: व्यावर्तमानाश्.च.प्रत्यायन्त्य्.उपविशन्ति / øGS_6.6.3: यथा.<.अपः.शान्ता.>.इति.शान्ति.पात्राद्.अप.आदाय / øGS_6.6.4: पृथिव्याम्.अवनिनीय / øGS_6.6.5: <.यथा.पृथिवी.>.इत्य्.अस्य.अभिकर्षन्ति / øGS_6.6.6: <.एवम्.मयि.शाम्यत्व्.>.इति.दक्षिणे.अंसे.निलिम्पति / øGS_6.6.7: एवम्.द्वितीयम् / øGS_6.6.8: एवम्.तृतीयम् / øGS_6.6.9: काण्डात्.काण्डात्.सम्.भवसि.काण्डात्.काण्डात्.प्र.रोहसि.<.शिवा.नः.शाले.भव.>.इति.दूर्वा.काण्डम्.आदाय.मूर्धनि.कृत्वा / øGS_6.6.10: अग्निस्.तृप्यतु.वायुस्.तृप्यतु.सूर्यस्.तृप्यतु.विष्णुस्.तृप्यतु.प्रजापतिस्.तृप्यतु.विरूप.अक्शस्.तृप्यतु.सहस्र.अक्षस्.तृप्यतु.सर्व.भूतानि.तृप्यन्त्व्.इति / øGS_6.6.11: सुमन्तु.जैमिनि.वैशम्पायन.पैल.आद्य्.आचार्याः / øGS_6.6.12: पितॄन्.प्रत्यात्मिकान् / øGS_6.6.13: .इत्य्.अपो.निनीय / øGS_6.6.14: वामदेव्यम्.जपित्वा / øGS_6.6.15: यथा.कामम्.विप्रतिष्ठन्ते / øGS_6.6.16: यथा.आगम.प्रज्ञा.÷ruti.स्मृति.विभवाद्.अनुक्रान्तमानाद्.अविवाद.प्रतिष्ठाद्.अभयम्.शम्.भवे.नो.अस्तु.नमो.अस्तु.देवर्षि.पितृ.मनुष्येभ्यः.शिवम्.आयुर्.वपुर्.अनामयम्.शान्तिम्.अरिष्टिम्.अक्षितिम्.ओजस्.तेजो.यशो.balam.ब्रह्म.वर्चसम्.कीर्तिम्.आयुः.प्रजाम्.पशून्.नमो.नमस्.कृता.वर्धयन्तु.दुष्टुताद्.दुरुपयुक्तान्.न्यून.अधिकाश्.च.सर्वस्मात्.स्वस्ति.देवर्षिभ्यश्.च.ब्रह्म.सत्यम्.च.पातु.माम्.इति.ब्रह्म.सत्य.च.पातु.माम्.इति /