Manava-Grhyasutra (=Maitrayaniyamanava-Grhyasutra)
Based on the ed. by Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the
Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35)


Input by members of the Sansknet project




STRUCTURE OF REFERENCES (added):
ManGS_n,n.n. = Mānava-Gṛhyasūtra_puruṣa,khaṇḍa.sūtra


Missing parts of the Sansknet version have been restored.
Anunāsika has been stadardized to anusvāra.


This GRETIL version has been converted from a custom Devanagari encoding.
The text is not proof-read!





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








śrīmaitrāyaṇīyamānavagṛhyasūtrabhāṣyam /


prathamaḥ puruṣaḥ /




prathamaḥ khaṇḍaḥ

atha mānavagṛhyasūtraprārambhaḥ /
oṃ upanayanaprabhṛti vratacārī syāt // ManGS_1,1.1 //

mārgavāsāḥ saṃhatakeśo bhākṣācāryavṛttiḥ saśalkadaṇḍaḥ sapta /
muñjāṃ mekhalāṃ dhārayedācāryasyāpratikūlaḥ sarvakārī // ManGS_1,1.2 //

yadenamupeyāt tadasmai dadyād bahūnāṃ yena saṃyuktaḥ // ManGS_1,1.3 //

nāsya śayyāmāviśet // ManGS_1,1.4 //

na savasrayet // ManGS_1,1.5 //

na rathamārohet // ManGS_1,1.6 //

nānṛtaṃ vadet // ManGS_1,1.7 //

na muṣitāṃstriyaṃ prekṣeta // ManGS_1,1.8 //

na vihārārtho jalpet // ManGS_1,1.9 //

na rucyarthaṃ kiṃcana dhārayīta // ManGS_1,1.10 //

sarvāṇi sāṃ sparśikāni strībhyo varjjayet // ManGS_1,1.11 //

na madhumāṃse prāśnīyāt kṣāralavaṇe ca // ManGS_1,1.12 //

na snāyādudakaṃ vā bhyāveyāt // ManGS_1,1.13 //

yadi snāyāddaṇḍa ivāpsu plaveta // ManGS_1,1.14 //

prāgastamayānniṣkramya samidhāvahārerddhariṇyau brahmavarcasakāma iti śrutiḥ // ManGS_1,1.15 //

imaṃ stomamarhata ityagniṃ parisamuhya paryukṣya paristīryaidhosyedhiṣīmahīti samidhamādadhāti, samidasi samedhiṣīmahīti dvitīyām // ManGS_1,1.16 //

apo adyānvacāriṣamityupatiṣṭhate // ManGS_1,1. 17 //

yadagre tapasā tapo brahmacaryamupeyamasi /
priyāḥ śrutasya bhūyāsmāyuṣmantaḥ sumedhasa iti mukhaṃ vimṛṣṭe // ManGS_1,1.18 //

bhadraṃ karṇebhiḥ śṛṇuyāma devā iti śrotre abhimṛśati // ManGS_1,1.19 //

bhadraṃ paśyemākṣābhir yajatrā iti cakṣuṣī // ManGS_1,1.20 //

sthirai raṅgai stuṣṭuvāṃ sastanūbhir vyaśema devahitaṃ yadāyu rityaṅgāni // ManGS_1,1.21 //

iha dhṛtiriha svadhṛtiriti hṛdayadeśamārabhya japati // ManGS_1,1.22 //

rucaṃ no dhehīti pṛthivīmārabhate // ManGS_1,1.23 //

tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣamagastyasya tryāyuṣam /
yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣamiti bhasmānāṅgāni saṃspṛśyāpohiṣṭhīyābhirmārjāyate // ManGS_1,1.24 //

iti prathamaḥ khaṇḍaḥ //1//


____________________________________


dvitīyaḥ khaṇḍaḥ /

oṃ atha saṃdhyāmupāste // ManGS_1,2.1 //

prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe niṣedyopaspṛśyāpāmañjaliṃpūrayitvā pradakṣiṇamāvṛtya āyāhiviraje devyakṣare brahmasaṃmite /
gāyatrīṃ chandasāṃ mātaridaṃ brahma juṣasva me ' ityāvāhayati // ManGS_1,2.2 //

ādyojo 'sīti japitvā kaste yunaktīti yojayitvoṃ bhūrbhuvaḥ svastatsaviturityaṣṭau kṛtvaḥ prayuṅkta ityāmnātāḥ kāmā ādevo yātīti triṣṭubhaṃ rājavanyasya yuñjata iti jagatiṃ vaiśamya // ManGS_1,2.3 //

udutyaṃ jātavedasamiti dve nigadya kaste vimuñjatīti vimucyodakāñjalimutsṛjati // ManGS_1,2.4 //

evaṃ prātastiṣṭhan // ManGS_1,2.5 //

etena dharmeṇa dvādaśacaturviṃśatiṃ ṣaṭtriśatamaṣṭācatvāriṃ śataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā drahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñurabalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yatkiṃcinmanasecchatīti // ManGS_1,2.6 //

etena dharmeṇa sādhvadhīte // ManGS_1,2.7 //

chandasyarthānbudhvā snīsyan gāṃ kārayet // ManGS_1,2.8 //

ācāryamarhayocchrotriyaḥ // ManGS_1,2.9 //

anyo vedapāṭhī na tasya snānam // ManGS_1,2.10 //

āpo hiṣṭheti tisṛbhirhiraṇyavarṇāḥ śucaya iti dvābhyāṃ snātvāhate vāsasī paridhatte // ManGS_1,2.11 //

vasvasi vasumantaṃ mā kuru sauvarcasāya mā tejase brahmavarcasāya paridadhāmīti paridadhāti // ManGS_1,2.12 //

yathā dyauśca pṛthivī ca na bibhīto na riṣyataḥ /
evaṃ me prāṇa mā riṣa ityāṅkte // ManGS_1,2.13 //

hiraṇyamāvadhnīte // ManGS_1,2.1 //

chatraṃ dhārayate daṇḍaṃ mālāṃ gandham // ManGS_1,2.15 //

pratiṣṭhe sthodaivate dyāvāpṛthivī mā mā saṃtāptamityupānahau // ManGS_1,2.16 //

dvivastro 'ta urdhvaṃ bhavati tasmācchobhanaṃ vāso bhartavyamiti śrutiḥ // ManGS_1,2.17 //

āmantryagurūn gurubandhūṃśca svān gṛhānvrajet // ManGS_1,2.18 //

pratiṣiddhamaparayā dvārā niṣkramaṇaṃ malavadvāsasā saha saṃvastraṇaṃ rajaḥ sunāsinyā saha śayyā gurorduruktavacanamasthāne śayanaṃ smayanaṃ saraṇaṃ sthānaṃ yānaṃ gānaṃ tasya cekṣaṇam // ManGS_1,2.19 //

paurṇamāsyāmamāvāsyāyāṃ vāgneyena paśunā yajeta // ManGS_1,2.20 //

tasya pavirbhakṣayitvā yathāsukhamata ūrdhvaṃ madhumāṃse prāśnīyātkṣāralavaṇe ca // ManGS_1,2.21 //

iti dvitīyaḥ khaṇḍaḥ //


____________________________________


tṛtīyaḥ khaṇḍaḥ /

yamevaṃ vidvāṃsamabhyudiyādvābhyasta miyādvā pratibudhya japet

punarmā maitvindriyaṃ punarāyuḥ punarbhagaḥ

punardraviṇā maitu māṃ punarvāhyaṇa maitu mām

athoyatheme dhiṣṇyāso agnayo yathāsthānaṃ

kalpayantā mihai-vetyabhyuditaḥ // ManGS_1,3.1 //

punarmātmā punarāyuraitu punaḥ prāṇaḥ punarākūtiraitu vaiśvānaro vāvṛdhāno vareṇāntastiṣṭhato me mano amṛtasya ketuḥ ityabhyasta mitaḥ // ManGS_1,3.2 //

ubhāveva vābhyudito japedubhāveva vābhyastamitaḥ // ManGS_1,3.3 //

yadyācaraṇīyānvācaredanākrośedabhojyasyavānna maśnīyādakṣi vāspandetkarṇo vākrośedagniṃ vā citimārohetsmaśānaṃ vā gacchedyupaṃ vospṛśedretaso vā skandedetābhyāmeva mantrābhyāmāhutirjuhuyādapi vājyalipte samidhe vādadhyādapi vā mantrāveva japet // ManGS_1,3.4 //

evamadharmamācaryāsthūlam // ManGS_1,3.5 //

sthūle veṣaṇayā viharedavastro lomatvagācchādo 'gnimārohetsaṃgrāme vā dhātayedapi vāgnimindhānaṃ tapasā'tmānamupayojayīta // ManGS_1,3.6 //

iti tṛtīyaḥ khaṇḍaḥ


____________________________________


caturthaḥ khaṇḍaḥ

varṣāsu śravaṇena svādhyāyānupākurute // ManGS_1,4.1 //

sa juheti-

apvānāmāsi tasyāstejoṣṭraṃ gamayem /
ahamiddhi pituḥ parimedhāmṛtasya jagrabha sūrya ivājani svāhā /

sarasvatīnāmāsi sarasvannāmāsi /
yuktirnāmāsi yojo nāmāsi /
matirnāmāsi mane nāmāsi //
tasyāstejoṣṭrīṃ gameyam /
tasya tejoṣṭraṃ gamayemiti sarvatrānuṣajati // ManGS_1,4.2 //

yuje svāhā prayuje svāhodyujesvāhetyetairattevāsināṃ yogamicchanniti // ManGS_1,4.3 //

prāk sviṣṭakṛtotha japati /
ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tanmāmavatu tadvaktāramavatvavatu mā bhavatu vaktāram /
vāṅ me manasi pratiṣṭhinā, mano me vaici pratiṣṭhitamāvirāyurmayi dhehi vedasya vāṇīḥ stha /
oṃ bhūrbhuvaḥ svastatsavituriti // ManGS_1,4.4 //

darbhapāṇistriḥ sāvitrī madhīte /
triṃścādito 'nuvākān /
ko vā yunaktīti ca /
upākurmahe 'dhyāyānupatiṣṭhantu chandāsīti ca // ManGS_1,4.5 //

tasyānadhyāyāḥ samūhanvāto valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutirākālikaṃ devatumulaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ /
ācāreṇānye // ManGS_1,4.6 //

arddhapañcamānmāsānadhītyotsṛjati pañcārddhaṣaṣṭhānvā // ManGS_1,4.7 //

atha japati ṛta mavādiṣaṃ tanmāvīt ttadvaktāramāvīdāvīnmāmāvīdvaktāram /
vādh me manasi pratiṣṭhitā mano me vāci pratiṣṭhitaṃ māvirāyur mayi dhehi /
vedasya vāṇīḥ stha /
oṃ bhūrbhuvaḥ svastatsavituriti // ManGS_1,4.8 //

darbhapāṇistriḥ sāvitrīmadhīte /
trīṃścādito 'muvākān ko vo vimuñcatīti vimucyotsṛjāmahedhyāyānpratīśvasantu chandāsīti ca // ManGS_1,4.9 //

pratipadaṃ pakṣiṇīṃ rātrīṃ nādhīyīta nāta ūrdhvamabhreṣu // ManGS_1,4.10 //

ākāliko vidyutsnanayitnuvarṣeṣu // ManGS_1,4.11 //

gonāmeṣu mantrabrāhmaṇakalpayitṛmedhamahāvratāṣṭāpadīṃ vaiṣuvatāni divādhīyīta vaiṣuvattamārdrapāṇiḥ // ManGS_1,4.12 //

rudānna naktaṃ na bhuktā na grāme // ManGS_1,4.13 //

śukriyasya pravargyakalpe niyamo vyākhyātastrayoviṃśaṃ tu saṃmīlya // ManGS_1,4.14 //

gavāṃ tu na sakāśe gonāmāni gārbhiṇīnāmasakāśe 'ṣṭāpadīṃreto mūtramiti ca // ManGS_1,4.15 //

śunīśīryasya ca saurye cakṣuṣkāmasya cakṣurno dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti ca ādityasairyayāmyāni ṣaḍṛcāni divādhīyīta // ManGS_1,4.16 //

upākṛtyotsṛjya ca tryahaṃ pañcarātrameke // ManGS_1,4.17 //

vedārambhaṇe samāptau cākālam // ManGS_1,4.18 //

iti caturthaḥ khaṇḍaḥ /


____________________________________


pañcamaḥ khaṇḍaḥ

athāto 'ntarakalpaṃ vyākhyāsyāmaḥ // ManGS_1,5.1 //

darbhamayaṃ vāsaḥ paridhāyacamyāpāṃ naptra iti tīre japitvāpo 'vagāhya oṃbhūrbhuvaḥ svastatsavituriti // ManGS_1,5.2 //

darbhapāṇistriḥ sāvitrīmadhīte trīṃ śvādito 'nuvākān // ManGS_1,5.3 //

āpo devīrhaviṣmatīrimā nigrābhyo stha mahitrīṇāmavo 'stu agnerarāyurasi devī rāpo apāṃ napāddevīrāpo madhumatīragnaye svāhā rātrīṃ rātrīmityaṣṭau // ManGS_1,5.4 //

yā oṣadhayaḥ samānyāyanti punantu mā pitaro 'gnermanve saśevṛdhamadhidhāḥ kayā naścitra ābhuvadūtīti tisraḥ // ManGS_1,5.5 //

tacchaṃyorā vṛṇīmaha iti mārjayitvā vāsāṃsyutsṛjāyācāryānpitṛdharmeṇa tarpayanti // ManGS_1,5.6 //

śrāddhakalpena śeṣo vyākhyātaḥ // ManGS_1,5.7 //

iti pañcamaḥ khaṇḍaḥ /


____________________________________


ṣaṣṭhaḥ khaṇḍaḥ /

athātogniṃ pravartayanti // ManGS_1,6.1 //

uttarato grāmasya purastādvā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne saptacchandāṃsi pratiṣṭhāpya viṣṭharā darbhamuṣṭhīnvā dakṣiṇāgnisthāne praugākṛtiṃ kauśitaṃ khātvā paścādutkaramapāṃ pūrayitvā

gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ityaṣṭau dutvā /
ñakūtamagniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netu riti saptamīm // ManGS_1,6.2 //

yajñiyānāṃ samidhāṃ trīṃ strīn samitpūlānupakalpya prāksviṣṭakṛtastiṣṭhanto vyāhṛtipūrvakaṃ khaṇḍilasyādītastribhi ranuvākairekaikena svāhākārāntābhirādadhati // ManGS_1,6.3 //

āpodiṣṭīyābhiḥ kausitān mārjayitvā dhānābhir brābmaṇānsvasti vācayanti dhānābhir brāhmaṇānsvasti vācayanti // ManGS_1,6.4 //

iti mānave ṣaṣṭhaḥ khaṇḍaḥ //6//


____________________________________


saptamaḥ khaṇḍaḥ

athopaniṣadarhāḥ /
brahmacārī sucariti medhāvī karmakṛddhanadaḥ priyo vidhāṃ vā vidyāyānveṣyan // ManGS_1,7.1 //

tāni tīrthāni brahmaṇaḥ // ManGS_1,7.2 //

bhāryāṃ vindate // ManGS_1,7.3 //

kṛttikā svāti pūrvairiti varayet // ManGS_1,7.4 //

rohiṇīmṛgaśiraḥ śravaṇāśraviṣṭhottarāṇītyupayame tathodvāhe yadvā puṇyoktam // ManGS_1,7.5 //

pañca vivāhakārakāṇi bhavanti vittaṃ rūpaṃ vidyā prajñā bāndhava iti // ManGS_1,7.6 //

ekālābhe vittaṃ visṛjed dvitīyālābhe rūpaṃ tṛtīyālābhe vidyāṃ prajñāyāṃ bāndhava iti ca vivahante // ManGS_1,7.7 //

bandhumatīṃ kanyāmaspṛṣṭamaithunā samānavarṇāsamānapravarāṃ yavīyasīṃ nagnikāṃ śreṣṭhām // ManGS_1,7.8 //

vijñānamasyāḥ kuryādaṣṭau loṣṭhānāharesītā- loṣṭhaṃ vediloṣṭhaṃ dūrvāloṣṭhaṃ gomayaloṣṭhaṃ phalavato vṛkṣasyadhastālloṣṭhaṃ śmaśānaloṣṭha madhvaloṣṭhabhirīṇaloṣṭhamiti // ManGS_1,7.9 //

devāgāre sthāpayitvātha kanyāṃ grāhayet yadi smaśānaloṣṭhaṃ gṛhṇīyādadhvaloṣṭhabhiriṇaloṣṭhaṃ vā no payamet // ManGS_1,7.10 //

saṃjuṣṭāṃ dharmeṇopayaccheta brāhmeṇa śaulkena vā // ManGS_1,7.11 //

śatamiti rathaṃ dadyāt gomithunaṃ vā // ManGS_1,7.12 //

iti saptamaḥ khaṇḍaḥ /


____________________________________


aṣṭamaḥ khaṇḍa

paścādagneścatvāryāsanānyupakalpayīta // ManGS_1,8.1 //

teṣūpaviśanti purastatpratyaṅmukho dātā paścātprāṅmukhaḥ pratigrahītā dāturuttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ // ManGS_1,8.2 //

teṣāṃ madhye prāk tūlāndarbhānastīryā kāṃsyamakṣatodakena pūrayitvā avidhavāsmai prayacchati // ManGS_1,8.3 //

tatra hiraṇyam // ManGS_1,8.4 //

aṣṭau maṅgalyānyāvedayati // ManGS_1,8.5 //

maṅgalyānyuktā dadāmi pratigṛhṇāmīti trirbrahmadeyā pitā bhrātā vā dadyat // ManGS_1,8.6 //

sahiraṇyānañjalīnāvapati dhanāya tvetidātā putrebhyastveti pratigrahītā tasmai pratyāvapati // ManGS_1,8.7 //

caturvyatihṛtya dadāti // ManGS_1,8.8 //

sāvitreṇa kanyāṃ pratigṛhya prajāpataya iti ca ka idaṃ kasmā adāditi sarvatrānuṣajati kāmaitatta itiyantam // ManGS_1,8.9 //

samānā vā ākūtānīti saha japantyāntādanuvākasya // ManGS_1,8.10 //

khe rathasya khe nasaḥ yugasya śatakrato apālamindrastriḥ pūrtyavakṛṇotsūryatvaca miti tenodakāṃsyena kanyāmabhiṣiñcet // ManGS_1,8.11 //

iti aṣṭamaḥ khaṇḍaḥ //8//


____________________________________


navamaḥ khaṇḍaḥ

ṣaḍadhyārhā bhavantyṛtvigācāryo vivāhyo rājā snātakaḥ priyaśceti // ManGS_1,9.1 //

aprākaraṇikānvā parisaṃvatsarādarhayanti // ManGS_1,9.2 //

prākaraṇikāḥ kartāraḥ sadasyāśca vṛtāḥ // ManGS_1,9.3 //

na jīvatpitṛkor'dhyaṃ pratigṛhṇīyāditiśrutirathavā pratigṛhṇīyāt // ManGS_1,9.4 //

athainamarhayanti // ManGS_1,9. 5 //

kāṃsye camase vā dadhi madhu cānīya varṣīyasā pidhāyācamanīyaprathamaiḥ pratipadyante // ManGS_1,9.6 //

virājo dohosi virājo dohosi virājo dohamaśīya mayi dohaḥ padyāyai virājaḥ kalpatāmityekaika māhrimāṇaṃ pratīkṣate // ManGS_1,9.7 //

sāvitreṇa viṣṭaraṃ pratigṛhya ahaṃ varṣma sadṛśānāmudyatāmiva sūryaḥ idaṃ tamabhitiṣṭhāmi yo mā kaścābhidāsatīti japati // ManGS_1,9.8 //

rāṣṭrabhṛdasītyācārya āsandīmanumantrayate // ManGS_1,9.9 //

mā tvā doṣa ityadhastātpādayorviṣṭaramupakarṣati // ManGS_1,9.10 //

viṣṭara āsīnāyai kaikaṃ triḥ prāha // ManGS_1,9.11 //

naiva bho ityāha nama ārṣeyāyeti śrutiḥ spṛśatyarghyam // ManGS_1,9.12 //

pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyavasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ

sarvato 'bhyuddiśati // ManGS_1,9.13 //

madhuvātā ṛtāyata iti tisṛbhiraṅgulyā pradakṣiṇaṃ pratyṛcaṃ trirāyauti // ManGS_1,9.14 //

amṛtopastaraṇamasītyupastarati // ManGS_1,9.15 //

satyaṃ yaśaḥ śrīrmayi śrīḥśrayatāmiti madhuparkaṃ triḥ prāśnāti // ManGS_1,9.16 //

amṛtāpidhānamasītyācāmati // ManGS_1,9.17 //

suhṛde 'vaśiṣṭaṃ prayacchati // ManGS_1,9.18 //

asi pāṇirgāṃ prāha // ManGS_1,9.19 //

hato me pāpmānaṃ me hata oṃkuruta iti preṣyati // ManGS_1,9.20 //

caturo brāhmaṇānnānāgotrān bhojayate // ManGS_1,9.21 //

paśvaṅgaṃ pāyasaṃ vā kārayennāmāṃso madhuparka iti śrutiḥ // ManGS_1,9.22 //

yadyutsṛjenmātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ /

pranuvocaṃ cikituṣe janāya māgā manāgā maditiṃ vaṅiṣṭa /
bhurbhuvaḥ svarotmutsṛjatu tṛṇānyattu // ManGS_1,9.23 //

athālaṃkāraṇamalaṃkaraṇamasi sarvasmā alaṃ me bhūyāsam // ManGS_1,9.24 //

praṇāpānau me tarpaya udīnarūpe me tarpaya sucakṣā aha makṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsāmiti yatāliṅgamaṅgāni saṃspṛśati // ManGS_1,9.25 //

atha gandhotsadane vāsasī // ManGS_1,9.26 //

paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭirastu

śataṃ jīvemaśaradaḥ purūcī rīyaspoṣamabhisaṃvyayiṣye

yaśasā mādyāvā pṛthivī yaśasendrā bṛhaspatī

yaśo bhagaśca māriṣadyaśo mā prati mucyatāmaṃ

ityahataṃ-vāsaḥ paridhatte // ManGS_1,9.27 //

kumāryāḥ pramadane bhagamaryamaṇaṃ pūṣaṇaṃ tvaṣṭāramiti yajati // ManGS_1,9.28 // /

prāksviṣṭakṛtaścatasro avidhavā nandīrupavādayanti // ManGS_1,9.29 //

abhyantare kautuke devapatnīrjayati // ManGS_1,9.30 //

iti navamaḥ khaṇḍaḥ //9//


____________________________________


daśamaḥ khaṇḍaḥ

prāgudañcaṃ lakṣaṇamuddhṛtyāvokṣya sthaṇiḍalaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vā agniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam // ManGS_1,10.1 //

darbhāṇāṃ pavitre mantravadutpādyemaṃstoma marhata ityagniṃ parisamuhya paryukṣya paristīrya paścādagnerekavadbahiḥstṛṇāti // ManGS_1,10.2 //

udakprāktūlāndarbhānprakṛṣya dakṣiṇāṃstathottarānagreṇāgniṃ dakṣiṇairuttarānavastṛṇāti // ManGS_1,10.3 //

dakṣiṇato 'gnerbrahmaṇe saṃstṛṇātyaparaṃ yajamānāya paścārjjhe patnyai aparamaparaṃśākhodakadhārayorlājā dhāryāśca paścādyugadhārasya ca // ManGS_1,10.4 //

syonā pṛthivi bhavetyetayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntagorṣṭhe 'gnimupasamādhāya bhartā bhāryāmabhyudānayati // ManGS_1,10.5 //

vāsasonte gṛhītvā-

'aghora cakṣurapatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ vīrasūdervakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade' ityabhiparigṛhyābhyudānayati // ManGS_1,10.6 //

uttareṇa rathaṃ vānovānuparikramyāntareṇa jvalanavahanāvatikramya dakṣiṇāsyāṃ dhuryuttarasya yugatanmano 'dhastātkanyāmavasthāpya śamyāmutkṛṣya hiraṇyamantardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhiradbhirabhiṣicya ajtraiva bāṇaśabdaṃ kuruteti preṣyati // ManGS_1,10.7 //

athāsyai vāsaḥ prayacchati-

yā akṛntanyā atanvanyā āvanyā avāharan

yāścāgnādevyo 'ntānabhito 'tatananta /

tāstvādevyo jarase saṃvyayantvāyuṣmatīdaṃ paridhatsva vāsaḥ-ityahataṃ vāsaḥ- paridhāpyānvārabhyādhārāvājyabhāgau hutvā agnaye janavide svāhetyuttarārdhe juhoti somāya janavide svāheti dakṣiṇārddhe gandharvāya janavide svāheti madhye // ManGS_1,10.8 //

yukto vaha yadākūtamiti dvābhyāmagniṃyojayitvā nakṣatramiṣṭvā nakṣatradevatāṃyajettithiṃ tithidevatāmṛtudevatāṃ ca // ManGS_1,10.9 //

somodadadgandharvāya gandharvo dadadagnaye /

raviṃ ca putrāṃścādādagnirmahyamatho imām

agnirasyāḥ prathamo jātavedāḥ

so 'syāḥ prajñā muñcatu mṛtyupāśāt /

tadidaṃ rājā varuṇo 'numanyatām /

yathedraṃstrīpautramaganma rudriyāya svāha-

iti hiraṇyagarbha ityaṣṭābhiḥ pratyṛcamājyāhutīrjuhuyāt // ManGS_1,10.10 //

yena ca karmaṇecachettatra ca jayān juhuyāt jayānāṃca śrutistāṃ yatoktām /
ākūtyai tvā svāhā, bhūtyai tvā svāha, prayuje tevā svāha, nabhase tvā svāha, aryambhaṇe tvā svāha, samṛdhyai tvā svāha, jayāyai tvā svāha, kāmāya tvā svāhetyṛcā stomaṃ prajāpataya iti ca // ManGS_1,10.11 //

śuciḥ pratyaṅṅupayantā tāṃsamīkṣasvetyāha // ManGS_1,10.12 //

tasyāṃ samīkṣamāṇāyāṃ japati--

mama vrate te hṛdayaṃ dadhātu mama cittamanucittaṃ te 'stu

mama vācamekamanā juṣasva prajāpatiṣṭhvā niyunaktumahyam-iti // ManGS_1,10.13 //

kā nāmāsītyāda // ManGS_1,10.14 //

nāmadheye

prokte devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇābhyasāviti hastaṃ gṛhṇannāma gṛhṇāti /
prāṅmukhyāḥ prātyāṅmuka ūrdhvastiṣṭannāsīnāyā dakṣiṇa muttānaṃ dakṣiṇena nīcārikta mariktena- yathendrohastamagrahīt savitā varuṇo bhagaḥ /

gṛhṇāmi te sau bhagatvāya hastaṃ mayā patyā jaradṛṣṭiryathā sat //
bhago aryamā savitā purandhir mahyaṃ tvādurgārhapatyāya dovāḥ /

yāgre vāk samavadata purā devāsurebhyaḥ /

tāmadya gāthāṃ gāsyāmo yā strīṇāmuttamaṃ manaḥ /

sarasvati predamava subhage vājinīvati

yāṃ tvā viśvasya bhūtasya bhavyasya prāgāyāmyasyāgrataḥ /

amoha masmi sā tvaṃ sā tvamasyāpyamoham //


dyau rahaṃ pṛthivi tvamṛk tvamasi sāmāham //


retoha masmi reto dhattam //


tā eva vivāhāvahai puṃse putrāya karttavai /

śrīye putrāya vedhavai //
rāyasyoṣayā suprajāstvāya suvīryāya //


iti // ManGS_1,10.15 //

abhidakṣiṇamānīyāgneḥ paścāt---

etamaśmānamātiṣṭatamaśmeva yuvāṃ sthiro bhavatam

kṛṇvantu viśve devā āyurvā śaradaḥ śatam /

iti dakṣiṇābhyāṃ pabhdyāmaśmānamāsthāpayati // ManGS_1,10.16 //

yathendraḥ sahendrāṇyā avāruhad gandhamādanāt /

evaṃ tvamasmādaśmano avaroha saha patnyā //


ārohasva same pādau pra pūrvyāyuṣmatī kanye putravatī bhava /
ityevaṃ dvirāsthāpayati // ManGS_1,10.17 //

catuḥ pariṇayati // ManGS_1,10.18 //

samitaṃ saṃkalpethāmiti paryāye paryāye brahmā brahmajapaṃ japet // ManGS_1,10.19 //

iti daśamaḥ khaṇḍaḥ //10//

____________________________________


ekādaśaḥ khaṇḍaḥ

tato yathārthaṃ karmasannipāto vijñeyaḥ // ManGS_1,11.1 //

aryamṇe 'gnaye pūṣṇe 'gnaye varuṇāya ca vrīhīn yavānvābhinirūpya prokṣya lājā bhṛjati // ManGS_1,11.2 //

mātre prayacchati sa jātāyā avidhavāyai // ManGS_1,11.3 //

athāsyai dvitīyaṃ vāsaḥ prayacchati tenaiva mantreṇa // ManGS_1,11.4 //

darbharajvā indraṇyāḥ saṃnahanamityantau samāyamya pumāṃsaṃ granthiṃ bandhnāti // ManGS_1,11.5 //

saṃ tvā nahyāmi payasā pṛthivyāḥ saṃtvā nahyāmyadbhiroṣadhībhiḥ /

saṃ tvā nahyāmi prajayā dhanena sā sannaddhā sunuhi bhāgadheyam /
itiyantarato vastrasya yoktreṇa kanyāṃ saṃnahyate // ManGS_1,11.6 //

athainānyupakalpayate śūrpāṃ lājā iṣīkā aśmāna māñjanam // ManGS_1,11.7 //

catasṛbhirdarbheṣīkābhiḥ śareṣīkābhirvā samuñajābhiḥ satūlābhirityekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bharturdakṣiṇamakṣi triḥ prathama māṅkte tathā paraṃ tathā patnyāḥ śeṣeṇa tūṣṇīm // ManGS_1,11.8 //

diśi śalākāḥ pravidhyati yāni rakṣāṃsyabhito vrajantyasyā vadhvā agnisakāśa māgacchantyāḥ teṣāmahaṃ pratividhyāmi cakṣuḥ svasti vadhvai

bhūtapatirdadhātu //
iti // ManGS_1,11.9 //

lājāḥ paścādagnerupasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati // ManGS_1,11.10 //

lājā bhrātā brahmacārī vāñjalināñjalyorāvapati // ManGS_1,11.11 //

upastaraṇābhidhāraṇaiḥ saṃpātaṃ tā avicchinnairjuhutaḥ /

aryamṇaṃ nu devaṃ kanyā agnimayakṣata

sosmāndevor'yamā preto muñjātu māmutaḥ svāhā //


tubhyamagne paryavahantsūryāṃvahatunā saha //


punaḥ patibhyo jāyāṃ dā agneḥ prajayā saha //


punaḥ patnī magniradādāyuṣā saha varcasā /

dīrghāyurasya yaḥ patirjīvāti śaradaḥ śatam //


iyaṃ nāryupabrūte 'gnaulājānāvapantikā /

dīrdhāyurastu me patiredhantāṃ jñātayo mameti // ManGS_1,11.12 //

evaṃ pūṣaṇaṃ nu devaṃ varuṇaṃ nu devam // ManGS_1,11.13 //

yena dyau rugretyādaya udvāhe homā jayābyātānāḥ saṃtatihomā rāṣṭrabhṛtaśca // ManGS_1,11.14 //

ākūtāya svāheti jayāḥ prācī digvasanta ṛturityabhyātānāḥ /
prāṇādāpānaṃ saṃtanviti saṃtatihomā ṛtā ṣāḍṛtadhāmeti dvādaśarāṣṭrabhṛtaśca // ManGS_1,11.15 //

trātāramindraṃ viśvādityā iti māṅgalye // ManGS_1,11.16 //

lājāḥ kāme na caturthāṃsviṣṭakṛtamiti // ManGS_1,11.17 //

athaināṃ prācīṃ saptapadāni prakramayatyekamiṣe dve ūrje trīṇi prajābhyaścatvāri rāyaspoṣāya pañca bhavāya ṣaḍṭatubhyaḥ--

sakhā saptadībhava sumṛḍīkā sarasvatī /
mā te vyoma saṃdṛśī //
viṣṇustvā munnayatviti sarvatrānuṣajati // ManGS_1,11.18 //

paścādagre rohite carmaṇyānajuḍuhe prāggrīve lomato darbhānāstīrya teṣu vadhūmupaveśayatyapi vā darbheṣveva // ManGS_1,11.19 //

imaṃviṣyāmi varuṇasya pāśaṃ yajjagrantha savitā satyadharmā /
dhātuśca yonau sukṛtasya loke riṣṭāṃ mā saha patyā dadhātu //
iti yokrapāśaṃ viṣāya vāsaso 'nte badhnāti // ManGS_1,11.20 //

anumatibhyāṃ vyāhṛtibhyaśca tvanno agne , ayāścāgnesīti ca // ManGS_1,11.21 //

śamīmayīstisro 'ktāḥ samidhaḥ samudrādūrbhirityetābhistisṛbhiḥ svāhākārāntābhirādadhāti // ManGS_1,11.22 //

akṣata saktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti hutyājyenābhijuhoti // ManGS_1,11.23 //

kumbhādudakenāpohiṣṭhīyābhirmārjayante // ManGS_1,11.26 //

varo dakṣiṇā // ManGS_1,11.27 //

ityekādaśaḥkhamḍaḥ //11//


____________________________________


dvādaśaḥ khaṇḍaḥ

sumaṅgalīriyaṃ vadhūrimāṃ sametapaśya

saubhāgyamasyai datvāyāthāstvaṃ viparetana //


iti prekṣakānvrajato 'numantrayate // ManGS_1,12.1 //

atraiva sīmantaṃ karoti trīśyetayā śalalyā samūlena vā darbheṇa senāhanāmetyetayā // ManGS_1,12.2 //

athābhyañjanti--

abhyajyakeśān sumanasyamānāḥ prajāvarīryaśase bahuputrā aghorāḥ /

śivā bhartuḥ śvaśurasyāvadāyāyuṣmatīḥ śvaśvamatīścirāyuḥ //
iti // ManGS_1,12.3 //

jīvorṇayopasamasyati-

samasya keśānavṛjinānaghorān śikhā sakhībhyo bhava sarvābhyaḥ /

śivā bhava sukulohyamānāśivā janeṣu sahavāhaneṣu //
iti // ManGS_1,12.4 //

athaino dadhimadhu samaśruto yadvā haviṣyaṃ syāt // ManGS_1,12.5 //

tasya svasti vācayitvā samānā vā ākūtānīti saha japanti // ManGS_1,12.6 //

ubau saha prāśnītaḥ // ManGS_1,12.7 //

iti dvādaśaḥ khaṇḍaḥ //12//


____________________________________


trayodaśaḥ khaṇḍaḥ

puṇyāhe yuṅkte // ManGS_1,13.1 //

yuñjanti bradhnamiti dvābhyāṃ yujyamānamanumantrayate dakṣiṇamathottaram // ManGS_1,13.2 //

ahatena vāsasā darbhairvā rathaṃ saṃmārṣṭi // ManGS_1,13.3 //

ahkūnyaṅkāvabito rathaṃ ye dhāvantā vātā agnimabhiye saṃcaranti dūre hetiḥ patatrī vājinī vāṃste no 'gnayaḥ paprayaḥ pālayantu iti cakre abhimantrayate // ManGS_1,13.4 //

vanaspate viḍvaṅga itiyadhiṣṭānam // ManGS_1,13.5 //

sukiṃ śukraṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram āroha sūrye amṛtasya lokaṃ syonaṃ patye vahataṃ, kṛṇuṣva //
ityārohayati // ManGS_1,13.6 //

anumāyantu devatā anubrahma suvīryam /
anukṣatraṃ tu yadbalamanumāmaitu madyaśaḥ //

iti prāṅabhiprayāya pradakṣiṇamāvartayati // ManGS_1,13.7 //

pratimāyantu devatāḥ pratibrahma suvīryam /
pratikṣatraṃ tu yadbalaṃ prati māmaitu yadyaśaḥ //

iti yathāstaṃ yanta manumantrayate // ManGS_1,13.8 //

amaṅgalyaṃ cedatikrāmati anumāyantviti japati // ManGS_1,13.9 //

namo rudrāya grāmasada iti grāme imā rudrāyeti ca // ManGS_1,13.10 //

'namo rudrāyaika vṛkṣasada' ityekavṛkṣe /
'ye vṛkṣeṣu śiṣpañjarā' iti ca // ManGS_1,13.11 //

'namo rudrāya śmāśānasada' iti śmaśāne /
'ye bhūtānā madhipataya' iti ca // ManGS_1,13.12 //

'namo rudrāya catuṣpathasada' iti catuṣpathe /
'ye pathāṃ pathi rakṣaya' iti ca // ManGS_1,13.13 //

'namo rudrāya tīrthasada' iti tīrthe /
'ye tīrthāni pracarantīti' ca // ManGS_1,13.14 //

yatrāpastaritavyā āsīditi samudrāya vaiṇave sindhūnāṃ pataye namaḥ /
namo nadīnāṃ sarvāsāṃ patye /
viśvāhā juṣatāṃ viśvakarmaṇāmidaṃ haviḥ svaḥ svāhetyapsūdakāñjalīnninayati /
amṛtaṃ vā āsye juhomyāyuḥ prāṇe 'pyamṛtaṃ brahmaṇā saha mṛtyuntarati /
prāsahāditi riṣṭiriti muktiriti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāheti triḥ parimṛjyācāmati // ManGS_1,13.15 //

yadi nāvā taret sutrāmāṇamiti japet // ManGS_1,13.16 //

yadi rathākṣaḥ śamyāṇīvā riṣyetānyadvā rathāṅgaṃ tatraivāgnibhupasamādhāya jayaprabhṛtibhirhutvā sumaṅgalīriyaṃ vadhūriti japet vadhvā saha vadhūṃ sameta paśyata // ManGS_1,13.17 //

vyutkrāma panthāṃ jaritāṃ javena śivena vaiśvānara iḍyāsyāgrataḥ /

ācāryo yena yena pathā prayāti tena tena saha //
ityubhāvevokrāmataḥ // ManGS_1,13.18 //

gobhiḥ sahāstāmite grāmaṃ praviśanti brāhmaṇavacanādvā // ManGS_1,13.19 //

iti trayodaśaḥ khaṇḍaḥ //13//


____________________________________


caturdaśaḥ khaṇḍaḥ

aparasminnahaḥ saṃdhau gṛhānpratipādayīta // ManGS_1,14.1 //

pratibrahmanniti pratyavarohati // ManGS_1,14.2 //

maṅgalāni prādurbhavanti // ManGS_1,14.3 //

goṣṭhātsantatāmulaparājiṃ stṛṇāti // ManGS_1,14.4 //

rathādadhyopāsanāt--

yeṣvadhyeti pravasanyeṣu saumanasaṃ mahat /

tenopavhayāmahe te no jānantvāgatam //
iti tayābhyupaiti // ManGS_1,14.5 //

gṛhānahṃ sumanasaḥ prapadye vīraṃ hi vīravataḥ suśevā

irāṃvahantī ghṛtamukṣamāṇāsteṣvahaṃ sumanāḥ saṃ vasāma //
ityabhyāhitīgniṃsohakaṃ sauṣadhamāvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam // ManGS_1,14.6 //

paścādagne rohite carmaṇyānaḍuhe prāggrīve lomato darbhānastīrya teṣu vadhūmupaveśayatyapi vā darbheṣveva // ManGS_1,14.7 //

athāsyai brahmacārimamupastha āveśayati-

somenādityā balinaḥ somena pṛthivī mahī

asau nakṣatrāṇāmeṣāmupasthe soma āhitaḥ //
iti // ManGS_1,14.8 //

athāsya tilataṇḍulānāṃ phalamiśrāṇāmañjaliṃ pūrayitvotthāpyāthāsyai dhrumaruṅatīṃ jīvattīṃ saptaṛṣīniti darśayet // ManGS_1,14.9 //

acyutā dhruvā dhruvapatnī druvaṃ paśyema sarvataḥ

dhruvāsaḥ parvatā ime dhruvā strī patikuleyam //


iti tasyāṃ samīkṣamāṇāyāṃjapati // ManGS_1,14.10 //

śvabhūte prājāpatyaṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti /
ājyaśeṣe dadhisamānīya tena hutaśeṣaṇa // ManGS_1,14.11 //

cakrīvānaḍuhau vā me vāṅmaitu te manaḥ

cākravākaṃ saṃ vananaṃ tannau saṃ vananaṃ kṛtam-

iti yajamānastriḥ prāśnātyavaśiṣṭaṃ tūṣṇīṃ patnī // ManGS_1,14.12 //

aparānhe piṇḍapitṛyajñaḥ sa vyākhyātaḥ // ManGS_1,14.13 //

saṃvatsaraṃ brahmacaryaṃ carato dvādaśarātraṃ trirātramekakarātraṃ vā // ManGS_1,14.14 //

athāsyai gṛhān visṛjet // ManGS_1,14.15 //

yokrāśaṃ viṣāya tau saṃnipātayet-

apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanuṃṛtviye bādhamānām /

upa māmuccā yuvatirbabhūyāḥ prajāyasva prajāyasva prajayā putrakāme //


prajāpatistanvaṃ me juṣasva tvaṣṭā devaiḥ sahamāna indraḥ /

viśvedevairṛtubhiḥ saṃ vidānaḥ puṃsāṃ bahūnāṃ mātarau syāva //


ahaṃ garbha madadhāmoṣadhīṣvahaṃ viśveṣu bhuvaneṣvantaḥ /

ahaṃ prajā ajanayaṃ pṛthivyā haṃ janibhyo aparīṣu putrān //

iti stryādivyatyāsaṃ japati // ManGS_1,14.16 //

karaditi bhasahamabhibhṛśati // ManGS_1,14.17 //

jananītyupajananamaṃ // ManGS_1,14.18 //

bṛhaditi jātaṃ pratiṣṭhitam // ManGS_1,14.19 //

etena dharmeṇa ṛtāvṛtau saṃnipātayet // ManGS_1,14.20 //

iti caturdaśaḥ khaṇḍaḥ //14//


____________________________________


pañcadaśaḥ khaṇḍaḥ

tṛtīye garbhamāse araṇī āhṛtya ṣaṣṭhe 'ṣṭhame vā jayaprabhṛtibhirhutvā paścādagnerdarbheṣvāsīnīyāḥ patnyāḥ sarvān pramucya keśānnavanītenābhyajya--
triśyenayā śalalyā śamīśākhayā ca sa palāśayā punaḥ patnīmagniradāditi sīmantaṃ karoti // ManGS_1,15.1 //

iti pañcadaśaḥ khaṇḍaḥ //15//


____________________________________


ṣoḍaśaḥ khaṇḍaḥ

aṣṭhame garbhamāse jayaprabhṛtibhirhurvā phalaiḥ snāpasitvā yā oṣadhaya ityanuvākenāhatena vāsasā pracchādya gandhapuṣpairalaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt // ManGS_1,16.1 //

prajāṃ me naryapāhīti mantreṇopasthānaṃ kṛtvā guṇavato brāhmaṇān bhojayet // ManGS_1,16.2 //

phalāni dakṣiṇā dadyāt // ManGS_1,16.3 //

tataḥ svastyayanaṃca // ManGS_1,16.4 //

yo gurustamarhayet // ManGS_1,16.5 //

iti ṣoḍaśaḥ khaṇḍaḥ //16//


____________________________________


saptadaśaḥ khaṇḍaḥ

putre jāte varaṃ dadāti // ManGS_1,17.1 //

araṇibhyāmagniṃ mathitvā tasminnāyuṣyahomāñ duhuyāt // ManGS_1,17.2 //

agnerāyurasītyanuvākena pratyṛcaṃ pratiparyāyamekaviṃśatimājyāhutīrjuhoti // ManGS_1,17.3 //

ājyaśeṣe dadhimadhvapo hiraṇyaśakalenopahatya triḥ prāśāpayati // ManGS_1,17.4 //

aśmā bhava paraśurbhava hiraṇyamastṛtaṃ bhava

vedo vai putranāmāsi sajīva śaradaḥ śatam //
iti prādeśenādhyadhi pratimukhaṃ pradakṣiṇaṃ sarvato 'bhyuddhiśati // ManGS_1,17.5 //

palāśasya madhyaparṇaṃ praveṣṭya tenāsya karṇayorjapet--
bhūste dadāmīti dakṣiṇe bhuvastedadāmīti savye svaste dadāmīti dakṣiṇe bhūrbhuvaḥ- svaste dadāmīti savye // ManGS_1,17.6 //

iṣaṃ pinvorjaṃ pinveti stanau pradhāpayet // ManGS_1,17.7 //

iti saptadaśaḥ khaṇḍaḥ //17//


____________________________________


aṣṭādaśaḥ khaṇḍaḥ

daśamyāṃ rātryāṃ putrasya nāma dadhyād ghoṣavadādyantarantasthaṃ dvayakṣaraṃ caturakṣaraṃvā tryakṣaraṃ dāntaṃ kumārīṇām // ManGS_1,18.1 //

tenābhivādayituṃ tyatkā piturnāmadheyaṃ yaśasyaṃ nāmadheyaṃ devatāśrayaṃ nakṣatrāśrayaṃ devatāyāśca pratyakṣam pratiṣiddham // ManGS_1,18.2 //

snātvā sahaputro 'bhyupaiti // ManGS_1,18.3 //

athainamabhibhṛśati-'agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhibhṛśāmīti prakṣālitapāṇirnavanītenābhyājyāgnau pratāpya brāhmaṇāya procyabhibhṛsediti śrutiḥ // ManGS_1,18.4 //

varaṃ kartre dadāti // ManGS_1,18.5 //

aṅgādaṅgātsaṃbhavasi hṛdayādadhijāyase
ātmā vai putranāmāsi sa jīva śaradaḥ śatam //
iti pravāsādetya putrasya mūrddhani japet // ManGS_1,18.6 //

na madhumāṃse prāśnīyādāpaśubandhāt // ManGS_1,18.7 //

saṃvatsare cājāvibhyāmagnidhanvantarī yajet // ManGS_1,18.8 //

iti aṣṭādaśaḥ khaṇḍaḥ //18//


____________________________________


ekonaviṃśaḥ khaṇḍaḥ

athādityadarśanam // ManGS_1,19.1 //

caturthe māsi payasi stālīpākaṃ śrapayitvā tasya juhoti // ManGS_1,19.2 //

ādityaḥ śukra

udagātpurastāddhaṃ saḥ śuciṣad yadedenamiti sūryasya juhoti // ManGS_1,19.3 //

udutyaṃ jātavedasamityetayopasthāyādityābhimukhaṃ darśayet--

'namaste astu bhagavān śataraśme tamonuda /

jahi me devadaurbhāgyaṃ saubhāgyena māṃ saṃyojayasva' /
--iti // ManGS_1,19.4 //

atha brāhmaṇa tarpaṇam // ManGS_1,19. 5 //

ṛṣabho dakṣiṇā // ManGS_1,19.6 //

ityūnaviṃśaḥ khaṇḍaḥ //19//


____________________________________


viṃśatitamaḥ khaṇḍaḥ

athānnaprāśanam // ManGS_1,20.1 //

pañcame ṣaṣṭhe vā māsi payasi sthālīpākaṃ śrapayitvā snātamalaṅkṛtamahatena vāsasā pracchādyānnapate 'nnasya no dehīti hutvā hiraṇyena prāśayedannātparisruta ityṛcā // ManGS_1,20.2 //

ratnasuvarṇopaskaraṇāyudhāni darśayet // ManGS_1,20.3 //

yadīcchettadupasaṃgṛhṇīyāt // ManGS_1,20.4 //

tato brāhmaṇa bhojanam // ManGS_1,20.5 //

vāso dakṣiṇā // ManGS_1,20.6 //

iti viṃśaḥ khaṇḍaḥ //20//


____________________________________


ekaviṃśatitamaḥ khaṇḍaḥ

tṛtīyasya varṣasya bhūyiṣṭe gate cūḍāḥ kārayet //
udagayane jyautsne puṇye nakṣatre 'nyatra navābhyām // ManGS_1,21.1 //

jayaprabhṛtirhutvā--

'uṣṇena vāyurudakenedyajamānasyāyuṣā
savitā varuṇodadhadyajamānāya dāśuṣe'

ityuṣṇā apo 'bhimantrayate // ManGS_1,21.2 //

aditiḥ keśānvapatvāya udantu jīvase
dhārayatu prajāpatiḥ punaḥ punaḥ svastaye' //
ityabhyundati // ManGS_1,21.3 //

oṣadhe trāyasvaināmiti dakṣiṇāsminkeśānte darbhamantardadhāti // ManGS_1,21.4 //

svadhite mainaṃhisīriti kṣuraṇābhinidadhāti // ManGS_1,21.5 //

yenāvapatsavitā kṣureṇa somasya rājño varuṇasya keśān /
tena brāhmaṇo vapatvāyuṣmānayaṃ jaradaṣṭhirastu //


yena pūṣā bṛhaspaterindriyasya cāyuṣe 'vapat /
tena te vapāmyāyuṣe dīrdhāyutvāya jīvase //


yena bhūyaścaratyayaṃ jyokca paśyati sūryaḥ /
tena te vapāmyāyuṣe suślokyāya svastaye //
iti tisṛbhistriḥ pravapati // ManGS_1,21.6 //

yatkṣureṇa vartayatā sutejasā vaptarvapasi keśān /
śundhi śiro māsyāyuḥ pramorṣīḥ //
iti lauhāyasaṃ kṣuraṃ keśāvāpāya prayacchati // ManGS_1,21.7 //

mā te keśānanugādvarca etattathā dhātā dadhātu te /
tubhyamindro varuṇo bṛhaspatiḥ savitā varcā ādadhuḥ //
iti pravapato 'numantrayate // ManGS_1,21.8 //

suhṛtparigrāhaṃ haritagośakṛtpiṇḍe samavacinoti // ManGS_1,21.9 //

uptvāya keśānvaruṇāsya rājño bṛhaspatiḥ savitā viṣṇuragniḥ /
tebhyo nidhānaṃ mahataṃ na vidannantarā dyāvāpṛthivyorapasyuḥ //

iti prāgudīco hriyamāṇānanumantrayate // ManGS_1,21.10 //

arikte patnyā śleṣayediti śrutiḥ // ManGS_1,21.11 //

varaṃ kartre dadāti pakṣmaguḍaṃ tilapiślaṃ ca keśavāpāya // ManGS_1,21.12 //

etena tu kalpena ṣoḍaśe varṣe godānamagniṃ vādhyeṣyamāṇasyāgnirgodāniko maitrāyaṇiriti śrutiḥ // ManGS_1,21.13 //

aditiḥ śmaśruḥ vapatvityūdena śmaśrupravapati śundhi mukhamiti ca //
ityekaviṃśaḥ khaṇḍaḥ //21//


____________________________________


dvāviṃśaḥ khaṇḍaḥ

saptame navame vopāyanam // ManGS_1,22.1 //

āgantrā samaganmahi prathamamartiṃ yuyotu naḥ /

ariṣṭāḥ saṃcaremahi svasti caratā diśaḥ /
svastyāgṛhebhyaḥ //
ityuptakeśena snātenāktenābhyaktenālaṃkṛtena yajñopavītinā sametya japati // ManGS_1,22.2 //

athāsmai vāsaḥ prayacchati--

yā akṛntanyā atanvanyā āvanyā avāharan
yāścāgnyā devyo 'ntānabhito 'bhito 'tatananta

tāstvā devyo jarase saṃvyayantvāyuṣmannidaṃ paridhatsva vāsaḥ //
ityahataṃ vāsaḥparidhāpyānvārabhyādhārāvājyabhāgau hutvā-yaśeṣe dadhyānīya dadhikrāvṇo akāriṣamiti dadhi triḥ prāśnāti // ManGS_1,22.3 //

ko nāmāsītyāha // ManGS_1,22.4 //

nāmadheye prokte ''devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmyasāviti hastaṃ gṛhṇannāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvastiṣṭhannāsīnasya dakṣiṇamuttānaṃ dakṣiṇena nīcārīktamariktena savitā te hastamagrahīdāsāvagnirācāryastava devasavitareṣate brahmacārī tvaṃ gopāya samāvṛtat /
kasya brahmacāryasi /
prāṇasya brahmacāryasi /
kastvā kamupanayate /
kāya tvā paridadāmi /
kasmai tvā paridadāmi /

tasmai tvā paridadāmi /
bhagāya tvā paridadāmyaryamṇe tvā paridadāmi savitre tvā paridadāmi sarasvatyai tvā paridadāmīndrāgnibhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmisarvebhyastvā devebhyaḥ paridadāmīti paridadāti // ManGS_1,22.5 //

brahmaṇogranthirasi sa te mā visrasaditi hṛdayadeśamārabhya japati /
prāṇānāṃgranthirasīti prāṇadeśam // ManGS_1,22.6 //

ṛtasya goptrī tapasastarutrī ghnatī rakṣaḥ sahamānā arātīḥ

sānaḥsamagantamabhiparyyehi bhadre dharttāraste subhage mekhale māriṣāma //
iti mauñjīṃ pṛthivīṃ triguṇāṃ mekhalāmādatte // ManGS_1,22.7 //

yuvāsuvāsā iti mekhalāṃ pradakṣiṇaṃ triḥ parivyayati // ManGS_1,22.8 //

puṃsa strīngranthīnbadhnāti // ManGS_1,22.9 //

iyaṃ duruktātparibādhamānā varṇaṃ purāṇaṃ punatīma āgāt
prāṇāpānābhyāṃ balamābhajantī śivādevī subhage mekhale māriṣāma /
iti tasyāṃ parivītāyāṃ japati--

mama vrate te hṛdayaṃ dadhātu mama cittamanucittaṃ te astu
mama vācamekavrato juṣasva bṛhaspatiṣṭvā niyunaktu mahyam //
iti // ManGS_1,22.10 //

yajñiyasya vṛkṣasya daṇḍaṃ pradāya kṛṣṇājinaṃ cādityamupasthāpayati-
adhvanāmadhvapate śraiṣṭhyasya svastyasyādhvanaḥ pāramaśīya /

taccakṣurdevahitaṃ purastācchukramuccarat //

paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam /
śṛṇuyāma śaradaḥ śataṃ prabravāma śaradaḥ śatam /
adīnāḥ syāma śaradaḥ śataṃ bhūyaśca śaradaḥ śatāt //

yā medhāpsaraḥsu gandharveṣu ca yanmanaḥ /
daivī yā mānuṣī medhā sā māmāviśatāmihaiva //
iti // ManGS_1,22.11 //
abhidakṣiṇamānīyāgneḥ paścāt--

ehyaśmānamātiṣṭhāśmeva tvaṃ sthiro bhava /
kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam //
iti dakṣiṇena pādenāśmānamāsthāpayati // ManGS_1,22.12 //

paścādagnermahadupastīrya sūpasthalaṃ kṛtvā prāṅāsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrimapi hyeke triṣṭubhamapi hyeke jagatīmomityapatkā vyāhṛtibhiśca // ManGS_1,22.13 //

tāṃ triravagṛhṇīyāttāṃ dviravakṛtya tāṃ-sakṛtsamasyet pādaśor'dharcaśaḥ sarvāmantena // ManGS_1,22.14 //

yattisṛṇāṃ prātaranvāha yad dvayoryadekasyāḥ saṃ vatsare dvādaśāhe ṣaḍahe tryahe vā tasmātsadyo 'nūcyeti śrutiḥ // ManGS_1,22.15 //

varaṃ kartre dadāti kāṃsyaṃ vasanaṃ ca // ManGS_1,22.16 //

yasya tu medhākāmaḥ syātpalāśaṃ navanītenābhyājya tasya cchāyāyāṃ vācayet-suśravaḥ suśravā asi /
yathā tvaṃ suśravaḥsuśravā asi evaṃ māṃ suśravaḥ sauśravaṃ kuru //

yathā tvaṃ devānāṃ nidhipo asi
evamahaṃ manuṣyāṇāṃ vedānāṃ nidhipo bhūyāsam //
iti // ManGS_1,22.17 //

a-teha vā ayameṣāṃ vedānāmekaṃ dvau trīn sarvānveti yamevaṃvidvāṃsamupanayatīti śrutiḥ // ManGS_1,22.18 //

vyākhyātaṃ brahmacaryam // ManGS_1,22.19 //

atha bhaikṣaṃ carate mātaramevāgre yāścānyāḥ suhṛdo yāvatyo vā sannihitāḥ syuḥ // ManGS_1,22.20 //

ācāryāya bhaikṣamupakalpayate tenānujñāte bhuñjīteti śrutiḥ // ManGS_1,22.21 //

iti dvāviṃśaḥ khaṇḍaḥ //


____________________________________


trayoviṃśaḥ khaṇḍaḥ

atha dīkṣā cāturhaitukī saṃvatsaram // ManGS_1,23.1 //

caturhotṝnsvakarmaṇo juhuyāt saha ṣaḍḍhotrā saptahotāram // ManGS_1,23.2 //

antato vrataṃ pradāyādito dvāvanuvākāvanuvācayet // ManGS_1,23.3 //

evamevoddīkṣāṃ juhuyāt // ManGS_1,23.4 //

atha dīkṣāgnikīdvādaśarātram // ManGS_1,23. 5 //

yuñjānaḥ prathamaṃ mana itiyaṣṭau hutvākūtamagniṃ prayuñjaṃ svāheti ṣaḍ juhoti viśvodevasya neturiti saptamīm // ManGS_1,23.6 //

vrataṃ pradāyāditoṣaṣṭāvanuvākānanuvācayet // ManGS_1,23.7 //

triṣavaṇamudakamāharet triṃstrīnkumbhān // ManGS_1,23.8 //

ekena vāsasāntarhitāyāṃ bhūmau śayīta bhasmani karīṣe sikatāsu vā // ManGS_1,23.9 //

nodakamabhyaveyāt // ManGS_1,23.10 //

samāpte ghṛtavatāpūpeneṣṭvā vātsaṃ prāvacayet // ManGS_1,23.11 //

tato ghṛtavadbhirapūpairbrāhmaṇān bhojayet // ManGS_1,23.12 //

evamevoddīkṣāṃ juhuyāt // ManGS_1,23.13 //

atha dīkṣāśvamedhikī hvāhaśarātram // ManGS_1,23.14 //

vaitasamidhmamupasamādhāya navamenānuvākena hutvā ṣaṣṭhenopasthāpya vrataṃ pradāyādita ekaviṃśatyanuvākānanuvācayet // ManGS_1,23.15 //

triṣavaṇamaśvasyaghāsamāharet trīṃ strīnpulān // ManGS_1,23.16 //

ekena vāsasānantarhitāyāṃ bhūmau śayīta bhasmani karīṣe sikatāsu vā // ManGS_1,23.17 //

yā oṣadhayaḥsamānyāyanti punantu mā pitaro 'gnermanvā iti caturbhiranuvākairapobhimantrya snānamācaret // ManGS_1,23.18 //

evamevoddīkṣāṃ juhuyāt // ManGS_1,23.19 //

śādaṃ dadbhiriti caturdaśānuvākānanuvācayet // ManGS_1,23.20 //

rahasyamadhyeṣyamāṇaḥ pravargyam // ManGS_1,23.21 //

ādeśe yathā purastādvyākhyātam // ManGS_1,23.22 //

āditaḥ pañcaviṃśatyanuvākānanuvācayet // ManGS_1,23.23 //

traividyasamupanayanena vyākhyātam // ManGS_1,23.24 //

āditastrīnanuvākānanuvācayet // ManGS_1,23.25 //

vyākhyātāni vratāni vyākhyātāni vratāni // ManGS_1,23.26 //

uduttamaṃ varuṇapāśamiti mekhalāmunmuñcati // ManGS_1,23.27 //

iti maitrāyaṇīyamānavagṛhye trayoviṃśaḥ khaṇḍaḥ prathamaḥ puruṣaḥ samāptaḥ //


____________________________________________________________________________

(saptame navame vopāyanam //1//

āgantrā samaganmahī prathamamarttiṃ yuyotu naḥ /
ariṣṭāḥ saṃceramahi svasti caratādiśaḥ /
svastyāgrahebhyaḥ //
ityuptakeśena snātenāktenābhyaktenālaṃkṛtena yajñopavītināsametya japati // 1-22--2) (athāsmaivāsaḥ prayacchati-

yā akṛntanyā atanvanyā āvanyā avāharan /

yāśca gnā devyo 'ntānabhito 'tatananta //


tāsvā devyo jarame saṃ vyayantvāyuṣmānidaṃ paridhatsva vāsaḥ //
ityahataṃ vāsaḥ //)//
(pu. 1-22- 6-7-8-9)

(iyaṃ duruktātparibādhamānā varṇaṃ purāṇaṃ punatīma āgāt /
prāṇāpānābhyāṃ balamābhajantī śivā devī subhage mekhale māriṣāma //
iti tasyāṃ parivītāyāṃ japati--

mama vrate te hṛdayaṃ dadhātu mama cittamanucittaṃ te astu

mama vācamekakavrato juṣasva bṛhaspatiṣṭvā niyunaktu mahyam //
iti //10//



yajñiyasya vṛkṣasya daṇḍaṃ pradāya kṛṣṇājinaṃ cādityamupasthāpayati-

adhvānamadhvapate śraiṣṭhyasya svastasyādhvanaḥ pāramaśīya /

taccakṣurdevahitaṃ purastaccukramuccarat //


śṛṇuyāma śaradaḥ śataṃ jīvema śaradaḥ śatam /

adīnāḥ syāma śaradaḥ śataṃ bhūyaśca śaradaḥ śatāt //


yā medhāpsaraḥsu gandharveṣu ca yanmanaḥ /

daivī yā mānuṣī medhā sā māmāviśatāmihaiva //
iti //11//



abhidakṣiṇamānīyāgneḥ paścāt---

ehyaśmānamātiṣṭhāśmeva tvaṃ sthiro bhava /

kṛṇvantu viśve devā āyuṣce śaradaḥ śatam //


(iti dakṣiṇena pādenāśmānamāsthāpayati //12//

paścādagnermahadupastīrya sūpasthalaṃ kṛtvā prāṅāsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīmapi hyeke triṣṭubhamapi hyeke jagatīmomityuttkā vyāhṛtibhiśca //13//

tāṃ triravagṛṅṇīyāttāṃ dviravakṛtya tāṃ sakṛtsamasyet pādaśor'dharcaśaḥ sarvāmantena //14//

yattisṛṇāṃ prātaranvāha yat dvayoryadekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe (vā tasmātsadyo 'nūcyati śrutiḥ //15//

varaṃ kartre dadāti kāṃsyaṃ vasanaṃ ca //16//

yasya tu medhākāmaḥ syātpalāśaṃ navanītenābhyajya tasya chāyāyāṃvācayet /

suśravaḥ suśravā asi

yathā tvaṃsuśravaḥ suśravā asi evaṃ māṃ suśravaḥ sauśravasaṃ kuru //


yathā tvaṃ devānāṃ vedānāṃ nidhipo asi /

evamahaṃ manuṣyāṇāṃ vedānāṃ nidhipo bhūyāsamiti //17//

(adhīteha vā ayameṣāṃ vedānāmekaṃ dvau trīn sarvānveti yamenaṃ vidvāṃsamupanayatīti śrutiḥ //18//

vyākhyātaṃ brahmacaryam //19//

atha bhaikṣaṃ carate mātaramevāgre yāścānyāḥ suhṛdo yāvatyo vā sannihitāḥ syuḥ //20//

ācāryāya bhaikṣamupakalpayate tenānujñāto vā bhuñjīteti śrutiḥ //21//



____________________________________________________________________________



dvitīyaḥ puruṣaḥ /



audvāhikaṃ pretapitā śālāgniṃkurvīta // ManGS_2,1.1 //

anyatra tataḥ prete pitari prajvalanto 'gniṃ jāgarayeyuḥ parvaṇi jyaitsne puṇye nakṣatre 'nyatra navamyāḥ // ManGS_2,1.2 //

snātaḥ śucirahatavāsāḥ // ManGS_2,1.3 //

vāgyatāvaraṇipāmi jāgṛtaḥ // ManGS_2,1.4 //

avakāśe 'kṣatānyavānpiṣṭvā manthamāyautyanālambamikṣuśalākayā bahulam // ManGS_2,1.5 //

hiraṇyapāṇiṃ savitāraṃ vāyumindraṃ prajāpatim /

viśvāndevānaṅgiraso havāmahe

amuṃ kravyādaṃ śamayantvagnim //
iti manthenāgnimavasiñcati // ManGS_2,1.6 //

somo rājā vibhajatūbhāgnirvvibhājayan /

ihaivāstu havyavāhano 'gniḥ kravyādaṃ nudasva //
iti kaṭe kṛtāyāṃ vāgniṃsamāropya prahiṇoti // ManGS_2,1.7 //

kravyādamagniṃ prahiṇomi dūraṃ yamarājyaṃ gacchatu ripravāhaḥ /

ihaivāyamitaro jātavedā devebhyo havyā vahatu prajānan //
ityagnimādāya dakṣiṇā pratyagharanti // ManGS_2,1.8 //

sahādhikaraṇairyanti // ManGS_2,1.9 //

svakṛta iriṇe--

sīse malimlucāmahe śiromimupabarhaṇe /

avyāmasitāyāmṛṣṭvāstaṃ pretasudānavaḥ //
iti sīsamupadhānyenyasyādhyadhi // ManGS_2,1.10 //

dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārjayante // ManGS_2,1.11 //

anapekṣamāṇāḥ pratyāyanti // ManGS_2,1.12 //

nalairvetasaśākhayā vā padāni lopayante--

mṛtyoḥ padāni lopayante yadetaddrāghīrya āyuḥ pratiraṃ dadhānaḥ /
āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavantu yajñiyāsaḥ // ManGS_2,1.13 //

anaḍvāhaṃ plavamanvārabhadhvaṃ yenāvepatsaramā rapantī //
iti // ManGS_2,1.14 //

agnyāyatanamuddhatyāvokṣyāgnyādheyikyānpārthivānsaṃbhārānnirvapatyūṣasikatavarjam // ManGS_2,1.15 //

araṇibhyāmagniṃ mathitvā hiraṇyaśakalaṃ ca nyupya prāgudayādupasthakṛto bhūriti jvalantamādadhāti // ManGS_2,1.16 //

gaurvāsaḥ kāṃsyaṃ ca dakṣiṇā // ManGS_2,1.17 //

iti dvitīyapuruṣe prathamaḥ khaṇḍaḥ //1//


____________________________________


dvitīyaḥ khaṇḍaḥ

prāgudañcaṃ lakṣaṇamuddhatyāvokṣya sthaṇḍilaṃ gomayenopalipyamaṇḍalaṃ caturasraṃvāgniṃ nirmathyābhimukhaṃ praṇayet // ManGS_2,2.1 //

darbhāṇāṃ pavitre mantravadutpādyāgneyaṃ sthālīpākaṃ śrapayati // ManGS_2,2.2 //

pavitrāntarhite 'pa ānīya taṇḍulānopya mekṣaṇena pradakṣiṇaṃ paryāyuvañjīva taṇḍulaṃ śrapayati // ManGS_2,2.3 //

ghṛtenānutpūtena navanītena votpūtena śṛtamabhidhāryottarata udvāsayati // ManGS_2,2.4 //

imaṃ stomamarhata ityagniṃ parisamuhya paryukṣya paristīrya paścādagnerekavaddarhistṛṇāti // ManGS_2,2.5 //

udakprāktūlāndarbhānprakṛṣya dakṣiṇāṃ stathottarānagreṇāgniṃ dakṣiṇairuttarānavastṛṇāti // ManGS_2,2.6 //

dakṣiṇatognerbrāhmaṇe saṃstṛṇātyaparaṃ yajamānāya paścārddhe patnyai // ManGS_2,2.7 //

uttarataḥ saṃstīrṇe pavitre sruksruvāvājyasthālīṃ prakṣālya saṃstīrṇe dve dve prayunakti // ManGS_2,2.8 //

tūṣṇīṃ dakṣiṇata ājyaṃ nirūpya mantravatparyagniṃ kṛtvā tūṣṇīṃ sruksruvau saṃmṛjyādabdhena tvā cakṣuṣāvekṣa iti patnyājyāmavekṣate // ManGS_2,2.9 //

tūṣṇīmadhiśrityopādhiśritya paścādagnerupasādya mantravadutpūyāvekṣate // ManGS_2,2.10 //

tejosītyājyaṃ yajamāno 'vekṣate // ManGS_2,2.11 //

ājyasthālyāṃ sruvaṃ nidhāyāgreṇa sthālīpākamanvāyātayatyapareṇa mekṣaṇam // ManGS_2,2.12 //

tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna ādhārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasā aindraṃ dakṣiṇārddhe prāñcameva // ManGS_2,2.13 //

athājyabhāgau juhotyāgneyamuttarārddhe saumyaṃ dakṣiṇārddhe samāvanakṣṇau // ManGS_2,2.14 //

yukto vaha yadākūtamiti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajettithiṃ tithidevatāmṛtamṛtudevatāṃ ca // ManGS_2,2.15 //

upastīryāpa upaspṛśya mekṣaṇena sthālīpākasyāvadyati madhyāt pūrvārddhād dvitīyaṃ paścārddhāttṛtīyaṃ yadi pañcāvadānasya // ManGS_2,2.16 //

avattamabhidhārya sthālīpākaṃ pratyabhidhārayati // ManGS_2,2.27 //

agnaye svāheti madhye juhoti // ManGS_2,2.18 //

yo devānāmasīti raudrasya // ManGS_2,2.19 //

jayānhutvājāyasya sviṣṭakṛte samavadyatyuttarārddhātsakṛd dvimātram /
dvirvā yadi pañcāvadānasya // ManGS_2,2.20 //

avattaṃ dvirabhidhārya nāta urdhvaṃsthālīpākaṃ pratyabhidhārayati // ManGS_2,2.21 //

agnaye sviṣṭakṛte svāhetyasaṃsaktamuttarārddhapūrvārddhe juhoti // ManGS_2,2.22 //

mekṣaṇaṃ darbhāṃścādhāyānumatibhyāṃvyāhṛtibhiśca tvaṃ no agne, sa tvaṃ no agne

ayāścāgne 'sītyetābhirjuhuyāt // ManGS_2,2.23 //

vi te muñcāmi raśanāṃ vi raśmīnīti ca dutvā pavitre 'nu prahṛtyājyenābhijuhoti // ManGS_2,2.24 //

edho 'syedhīṣīmahīti samidhamādadhāti samidasi samedhiṣīmahīti dvitīyām // ManGS_2,2.25 //

apo adyānvacāriṣamityupatiṣṭhate // ManGS_2,2.26 //

āpohiṣṭhīyābhirmārjayet // ManGS_2,2.27 //

pūrṇapātraṃ dakṣiṇā // ManGS_2,2.28 //

barhinupraharati // ManGS_2,2.29 //

etena sthālīpākena sthālīpākāḥ sarve vyākhyātāḥ // ManGS_2,2.30 //

iti dvitīyapuruṣe dvitīyaḥ khaṇḍaḥ //2//


____________________________________


tṛtīyaḥ khaṇḍaḥ

agnaye svāheti sāyaṃ juhoti prajāpataya iti dvitīyām // ManGS_2,3.1 //

sūryāya svāheti prātaḥ prajāpataya iti dvitīyām // ManGS_2,3.2 //

agnīṣomīyaḥ sthālīpākaḥ paurṇamāsyāmaindrāgno 'māvāsyāyāmubhayatra cāgneyaḥ āgantuḥ pūrvaḥ paurṇamāsyāmuttaromāvāsyāyām // ManGS_2,3.3 //

āśvayujyāṃ paurṇamāsyāṃ pratarnityeṣu sthālīpākeṣu sthālīpākamanvāyātayati // ManGS_2,3.4 //

tasyāgniṃrudraṃ paśupatimīśānaṃ tryambakaṃ śaradaṃ praṣātakaṃ gā iti yajati // ManGS_2,3.5 //

dadhighṛtamiśraḥ praṣātakastasyā no mitrāvaruṇā pravāhaveti ca hutvāmbhaḥ sthāmbho vo bhakṣīyeti gāḥ prāśāpayati // ManGS_2,3.6 //

avasṛṣṭāśca vaseyuḥ // ManGS_2,3.7 //

brāhmaṇān ghṛtavabhdojayet // ManGS_2,3.8 //

nāniṣṭvāgrayaṇena navasyāśnīyāt // ManGS_2,3.9 //

parvaṇyāgrayaṇaṃ kurvīta vasante yavānāṃ śaradi vrīhīṇām // ManGS_2,3.10 //

agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti // ManGS_2,3.11 //

śaradi somāya śyāmākānāṃ vasanteveṇuyavānāmubhayatra vājyena // ManGS_2,3.12 //

vatsaḥ prathamajo dakṣiṇā // ManGS_2,3.13 //

brāhmaṇa eva haviḥ śeṣaṃ bhujjīteti śrutiḥ // ManGS_2,3.14 //

iti dvitīyapuruṣe tṛtīyaḥ khaṇḍaḥ //3//


____________________________________


caturthaḥ khaṇḍaḥ

paśunā yakṣyamāṇaḥ pākayajñopacārāgnimupacarati // ManGS_2,4.1 //

paśubandhavattūṣṇīmāvṛddevatāhomavarjam // ManGS_2,4. 2 //

prokṣyānumānyopapāyya paryagniṃ kṛtvā śāmitraṃ praṇīya vapāśrapaṇībhyāmudañcaṃ prakramamāṇamanvārabhante // ManGS_2,4.3 //

saṃjñapyamānamavekṣate // ManGS_2,4.4 //

saṃjñaptaṃsnapayitvā yathādaivataṃ vapāmutkṛtya śrapayitvā'dhārāvājyabhāgau hutvā--jātavedo vapayā gaccha devāṃstvaṃhi hotā prathamo babhūva /
ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā /
iti

vapāṃ juhoti // ManGS_2,4.5 //

svāhā svaheti parivapyau // ManGS_2,4.6 //

sthālīpākamanvāyātayati samānadevataṃ paśunā // ManGS_2,4.7 //

tadhdhutāvājyabhāgau // ManGS_2,4.8 //

aniruktaḥ sviṣṭakṛt // ManGS_2,4.9 //

pāśubandhikānāmavadānānāṃ rasasyāvadāya daivataiḥ pracarya vasāhomaśeṣeṇa diśaḥ pratijayati yathā vājinena vanaspatimājyasya // ManGS_2,4.10 //

jayān hutvā tryaṅgāṇāṃ sviṣṭakṛte samavadyati // ManGS_2,4.11 //

sthālīpākena śeṣo vyākhyātaḥ // ManGS_2,4.12 //

paśoḥ paśureva dakṣiṇā // ManGS_2,4.13 //

iti dvitīyapuriṣe caturthaḥ khaṇḍaḥ //4//


____________________________________


pañcamaḥ khaṇḍaḥ

raudraḥ śaradi śūlagavaḥ // ManGS_2,5.1 //

prāgudīcyāṃ diśi grāmasyā sakāśe niśi gavāṃ madhye taṣṭo yūpaḥ // ManGS_2,5.2 //

prāk sviṣṭakṛto 'ṣṭhau śoṇitapuṭān namaste rudramanyava iti prabhṛtibhiraṣṭabhiranuvākairdikṣvantardikṣu copaharet // ManGS_2,5.3 //

nāśṛtaṃ grāmamāharet // ManGS_2,5.4 //

śeṣaṃ bhūmau nikhanedapi carma // ManGS_2,5.5 //

ayūpāneke pākayajñapaśūnāhuḥ // ManGS_2,5.6 //

iti dvitīyapuruṣe pañcamaḥ khaṇḍaḥ //5//


____________________________________


ṣaṣṭhaḥ khaṇḍaḥ

athāto dhruvāśvakalpaṃ vyākhyāsyāmaḥ // ManGS_2,6.1 //

āśvayujyāṃ paurṇamāsyām // ManGS_2,6.2 //

ṛtvigavyaṅgaḥ snātaḥ śucirahatavāsāḥ // ManGS_2,6.3 //

prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastānnyagrodhasya vāpāṃ vā samīpe vedyakṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyāmasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakummasahiraṇyabījapiṭikāyāmapūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyāmagniṃ

praṇīyāśvatthapalāśakhadirarohitakodumbarāṇāmanyatamasyedhmamupasasādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya // ManGS_2,6.4 //

jayān hutvā yā oṣadhayaḥ samannyāyanti punantu mā pitaro 'gnermanva iti caturbhiranuvākaurapo 'bhimantryāśvānsnapayati // ManGS_2,6.5 //

gandhasnagdāmabhiralaṃkṛtya pradakṣiṇaṃ devayajanaṃ triḥ pariyanti // ManGS_2,6.6 //

prāharṣaṃ kārayanti // ManGS_2,6.7 //

iṣṭe yathāsthānaṃ vrajanti // ManGS_2,6.8 //

gauranaḍvāṃśca dakṣiṇā // ManGS_2,6.9 //

iti dvitīyapuruṣe ṣaṣṭhaḥ khaṇḍaḥ //6//


____________________________________


saptamaḥ khaṇḍaḥ

āgrahāyaṇyāṃ paurṇamāsyāṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti--

apaḥ śvetapadāgrāhi pūrveṇa cāpareṇa ca /
sapta ca vāruṇīrimāḥ prajāḥ sarvāśca rājabāndhavyaḥ svāhā //

śveto ruṣatyo vidadhātyaśvo dadhadgarbhaṃ vṛṣaḥ satvaryāṃ jyok /
samaṃ janāścakramayo vasānāḥ proṣādasāvirasi viśvametat //

śetāya rauṣiśvāya svāhā, na vai śvetasyābhyācāre ahirjaghāna kiṃcana /
śvetāya vaitāhavyāya svāhā. //

abhayaṃ naḥ prājāpatyebhyo bhūyāt svāhā //
iti // ManGS_2,7.1 //

srastare 'hataṃ vāsa udagdaśamāstīryodakāṃ vrīhīn yavānvāsya pariṣiñcati syonā pṛthivī bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām // ManGS_2,7.2 //

śamīśākhayā ca sapalāśayodañca triḥ samunmārṣṭi syonā pṛthivī bhaveti dvābhyāṃ sūtramāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca // ManGS_2,7.3 //

śāmyantu sarpāḥ svaśayā bhavantu ye antarikṣa uta ye divi śritāḥ /
imāṃ mahīṃ pratyavarohema /

śivāmajasrāṃ śivāṃ śāntāṃ suhemantāmuttarāmuttarāṃ samāṃkriyāsam //
iti jyeṣṭha prathamānudīca āveśayati // ManGS_2,7.4 //

udīrghaṃ jīvo asurna āgādayaḥ prāgāttama ājyotireti /
āraikapanthāṃ yātave sūryā-yāganmā yatna prataraṃ na āyuḥ /
iti kaniṣṭhaprathamānujjihate // ManGS_2,7.5 //

caitryāmudgroṇam // ManGS_2,7.6 //

na tatra stālīpāko na śākhayā samunmārṣṭi // ManGS_2,7.7 //

ayaṃ talpaḥ prataraṇo vasūnāṃ viśvārtvibhya(?) talpo asmān /
jyog jīvema sarvavīrā vayaṃ tama //
iti talpamabhimantryate // ManGS_2,7.8 //

trāṇi nābhyāni phālgunyāmāṣāḍhyāṃ kārtikyām // ManGS_2,7.9 //

tāsu nādhīyīta // ManGS_2,7.10 //

tāsu payasi sthālīpākaḥ sa vyākhyātaḥ // ManGS_2,7.11 //

iti dvitīyapuruṣe saptamaḥ khaṇḍaḥ //7//


____________________________________


aṣṭamaḥ khaṇḍaḥ

tisro 'ṣṭakāḥ // ManGS_2,8.1 //

ūrdhvamāgrahāyaṇyāḥ prāk phālgunyāstamiśrāṇāmaṣṭamyaḥ // ManGS_2,8.2 //

tāsu nādhīyīta // ManGS_2,8.3 //

tāsu payasi sthālīpākaṃ śrapayitvā tasya juhoti--

yā devyaṣṭakeṣvapasāpastamāstapā avayā asi /
tvaṃ yajñe varuṇasyāvayā asi tasyai ta enā vidhema //


ulūkhalā grāvāṇo ghoṣamakurvata haviḥ kṛṇvantaḥ parivatsarīyam

ekāṣṭake suprajasaḥ suvīrā jyogjīvema balihṛdo vayaṃ te //


yāṃ janāḥ pratinandanti rātrīṃ dhenumivāyatīm /
saṃvatsarasya yā patnī sā no astu sumaṅgalī //

saṃvatsarasya pratimāṃ ye tvā rātrīmupāsate /
teṣāmāyuṣmatīṃ prajāṃrāyaspoṣeṇa saṃsṛjasva //
iti catasraḥ sthālīpākasya // ManGS_2,8.4 //

aṣṭhakāryai surādhase

svādeti sarvatrānuṣajati // ManGS_2,8.5 //

hemanto vasante grīṣmaṛtavaḥ śivānaḥ śivāno varṣā abhayāściraṃ naḥ vaiśvānaro 'dhiratiḥ prāṇādo no ahorātre kṛṇutāṃ dīrghamāyuḥ //


śāntā pṛthivī śivamantarikṣaṃ dyaur no devyabhayaṃ kṛṇotu /
śivā diśaḥ pradiśa ādiśo na āpo vidyutaḥ paripāntvāyuḥ //

āpo marīcīḥ paripāntu viśvato dhātā samudro abhayaṃ kṛṇotu /
bhūtaṃ bhaviṣyaduta bhadramastu me brahmabhigūrttaṃ svarākṣāṇaḥ //

kaviragnirindraḥ somaḥ sūryo vāyurastu me agnirvaiśvānaro apahantu pāpam /
bṛhaspatiḥ savitā śarma yacchatu śriyaṃ virājaṃ mayi pūṣā dadhātu //
iti pañacājyasya // ManGS_2,8.6 //

jayānhutveḍāmagna iti sviṣṭakṛditi // ManGS_2,8.7 //

evaṃ sarvāsu // ManGS_2,8.8 //

iti dvitīyapuruṣe 'ṣṭamaḥ khaṇḍaḥ //8//


____________________________________


navamaḥ khaṇḍaḥ

uttamāyāḥ pradoṣe catuṣpathe 'ṅgaśo gāṃ kārayet // ManGS_2,9.1 //

yo ya āgacchettasmai tasmai dadyāt // ManGS_2,9.2 //

śvo 'nyāṃ kārayet // ManGS_2,9.3 //

tasyāvapāṃ juhuyāt--

vaha vapāṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitānparāke medaso ghṛtasya kulyā abhiniḥsravantu satyāḥ santu yajamānasya kāmāḥ svāhā /
iti // ManGS_2,9.4 //

athāsyā vakṣasā udagodanaṃ śrapayati // ManGS_2,9.5 //

tasyāṣṭakāhomakalpena śeṣo vyākhyātaḥ // ManGS_2,9.6 //

avaśiṣṭaṃ bhaktaṃ randhayati // ManGS_2,9.7 //

śvo 'vaśiṣṭaṃ bhaktaṃ randhayitvā piṇḍānāmāvṛtā trīnmāṃsaudanapiṇḍānnidadhāti // ManGS_2,9.8 //

śrāddhamaparapakṣe pitṛbhyo dadyāt // ManGS_2,9.9 //

anuguptamannaṃ brāhmaṇān bhojayen nāvedavidbhuñjīteti śrutiḥ // ManGS_2,9.10 //

yadi gavā paśunā vā kurvīta prokṣaṇamupapāyanaṃ paryagnikaraṇamulmukaharaṇaṃ vapāhomamiti // ManGS_2,9.11 //

traidhaṃ vapāṃ juhuyāt sthālīpākamavadānāni ca // ManGS_2,9.12 //

somāya pitṛmate svadhā nama iti

juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām /
agnaye kāvyavāhanāya svadhā nama iti tṛtīyām // ManGS_2,9.13 //

evaṃ māsi māsi niyataṃ tantraṃ piṇḍapitṛyajñe // ManGS_2,9.14 //

iti dvitīye navamaḥ khaṇḍaḥ //9//


____________________________________


daśamaḥ khaṇḍaḥ

phālgunyāṃ paurṇamāsyāṃ purastāddhānāpūpābhyāṃ bhagaṃ cāryamaṇaṃca yajet // ManGS_2,10.1 //

indrāṇyā haviṣyān piṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyānkṛtvā tenaiva rudrāya svāheti /
īśānāyetyeke // ManGS_2,10.2 //

sāyamapūpābhyāṃ pracaratyagnīndrābhyām // ManGS_2,10.3 //

āgneyastundilo na tasya striyaḥ prāśnanti sarvāmātyā itarasya // ManGS_2,10.4 //

sthālīpākenendrāṇīṃ śavo vā // ManGS_2,10.5 //

saṃgheṣvekavadbarhiragnirādhārājyabhāgājyāhutayaḥ sviṣṭakṛcca // ManGS_2,10.6 //

agnirindraḥ somaḥ sītā savitāsarasvatyaścinānumatī revatī rākā pūṣā rudra ityetairāyojana- paryayana-pravapana-pralava-sītāyajña-khalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu // ManGS_2,10.7 //

nadyudadhikūpataḍāgeṣu varuṇaṃyajatyoṣadhivanaspatiṣu somamanādiṣṭadevateṣvagnim // ManGS_2,10.8 //

iti dvitīye daśamaḥ khaṇḍaḥ //10//


____________________________________


ekādaśaḥ khaṇḍaḥ

avasānaṃ samaṃ samūlam // ManGS_2,11.1 //

dakṣiṇāpravaṇamannakāmasya mārukāstatra prajā bhavanti // ManGS_2,11.2 //

sarvataḥ samavasrāvam // ManGS_2,11.3 //

samavasrutya vā yasmātprāgudīcīrāpo nirvaheyustadvā // ManGS_2,11.4 //

gartaṃ khātvā yattaiḥ pāṃsubhiḥ pratipūryeta tadvā // ManGS_2,11.5 //

yadi dhārayiṣṇūdakataraṃ syāt // ManGS_2,11.6 //

idamahaṃ viśamannādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇya nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti // ManGS_2,11.7 //

samīcīnāmāsīti paryāyairupatiṣṭhate pratidiśaṃ dvābhyāṃ madhye // ManGS_2,11.8 //

udakāṃsye 'śmānaṃ vrīhīnyavānvasya pariṣiñcati syonāpṛthivī bhaveti dvābhyāṃ

sutramāṇāmiti dvābhyām // ManGS_2,11.9 //

śamīśākhayā ca palāśayodañcaṃ triḥ samunmārṣṭi syonā prathivi bhaveti dvābhyāṃ sutramāṇamiti dvābhyāṃ namo astu sarpebhya iti tisṛbhiśca // ManGS_2,11.10 //

idaṃ tat sarvato bhadramayamūrjo 'yaṃ rasaḥ /
prāpyaivaṃ mānuṣānkāmānyadaśīrṣṇī tallapsyasi //
iti madhyamāṃ sthūṇāmāsicya garta āsiñcati // ManGS_2,11.11 //

ihaiva tiṣṭha nitarā tilvalā sthirāvati /
madhye poṣasya puṣpatāmā tvā parisṛtaḥ kumbhaḥ /

ā vatse jagato saha ā dadhnaḥ kalaśamairayam //
iti madhyamāṃ sthūṇāmabhi mantryate // ManGS_2,11.12 //

vasūnāṃ tvā vasuvīryasyāhorātrayośceti garte sthūṇāmavadadhāti // ManGS_2,11.13 //

ṛte 'vasthūṇā adhiroha vaṃśo agne virājamupasedhaśakram //
iti madhyamaṃ vaṃ śamavadadāti // ManGS_2,11.14 //

tūṣṇīṃ śiṣṭāḥ sthūṇā vaṃśāśca // ManGS_2,11.15 //

prāgdvāraṃ dakṣiṇādvāraṃ vā māpayitvā gṛhānahaṃ sumanasaḥ prapadye vīraṃ hītyetayā prapadyate yathā purastādvyākhyātam // ManGS_2,11.16 //

praiturājā varuṇo revatībhirasminsthāne tiṣṭhatu puṣyamāṇaḥ /

irāṃ vahantī ghṛtamukṣamāṇāsteṣvahaṃ sumanāḥ saṃ vasāma //
ityuttarapūrvasyāṃ diśi pratipānamudakumbhamavasthāpayati // ManGS_2,11.17 //

samudraṃ vaḥ prahiṇomi svāṃyonimabhigacchata
ariṣṭā asmākaṃ vīrā mā parāseci matpayaḥ /
ityudañcanam // ManGS_2,11.18 //

vāstoṣpatyaṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti /
amīvahā vāstoṣpate vāstoṣpata ityetābhyām-

vāstoṣpate prataraṇo na adhi gayasphāno gobhiraśvebhirindo
ajarāsaste sakhye vyāma piteva putrānprati no juṣasva //


vāstoṣpate śagmayā saṃ sadā te sakṣīmahi raṇavayā gātumatyā pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā naḥ //
iti // ManGS_2,11.19 //

jayaprabhṛtisamānam // ManGS_2,11.20 //

iti dvitīya ekādaśaḥ khaṇḍaḥ //11//


____________________________________


dvādaśaḥ khaṇḍaḥ

vaiśvadevasya siddhasya sāyaṃ prātarbaliṃ haret // ManGS_2,12.1 //

agnīṣomau dhanvantariṃ viśvāndevānprajāpatimagniṃ sviṣṭakṛtamityevaṃ homo vidhīyate // ManGS_2,12.2 //

atha baliṃ haratyagnaye namaḥ somāya dhanvantaraye viśvebhyo devebhyaḥ prajāpataye agnaye sviṣṭakṛta ityagnyāgāra uttarāmuttarām // ManGS_2,12.3 //

abhdya ityudakumbhasakāśe // ManGS_2,12.4 //

oṣadhibhya ityoṣadhibhyo vanaspatibhya iti gṛhamadhyamāyāṃ sthūṇāyām // ManGS_2,12.5 //

gṛhyābhyo devatābhya iti gṛhamadhye // ManGS_2,12.6 //

dharmāyādharmāyeti dvāre // ManGS_2,12.7 //

mṛtyava ākāśāyetyākāśe // ManGS_2,12.8 //

antargoṣṭhāyetyantargoṣṭhe // ManGS_2,12.9 //

barhivaiśravaṇāyeti bahiḥ prācīm // ManGS_2,12.10 //

viśvebhyo devebhya iti veśmani // ManGS_2,12.11 //

indrāyendrapuruṣebhya iti purastāt // ManGS_2,12.12 //

yamāya yamapuruṣebhya iti dakṣiṇataḥ // ManGS_2,12.13 //

varuṇāya varuṇapuruṣebhya iti paścāt // ManGS_2,12.14 //

somāya somapuruṣebhya ityuttarataḥ // ManGS_2,12.15 //

brahmaṇe brahmapuruṣebhya iti madhye // ManGS_2,12.16 //

prācīmāpātikebhyaḥ sampātikebhya ṛkṣebhyo yakṣebhyaḥ pipīlikābhyaḥ piśācebhyo 'psarobhyo gandharvebhyo guhyakebhyaḥ śailebhyaḥ pannagebhyaḥ // ManGS_2,12.17 //

divācāribhyo bhūtebhya iti divā naktaṃ cāribhyo bhūtebhya iti naktam // ManGS_2,12.18 //

dhanvantaraye dhanvantaritarpaṇam // ManGS_2,12.19 //

adbhiḥ saṃsṛjya pitṛbhyaḥ svadheti śeṣaṃ dakṣiṇā bhūmau ninayet // ManGS_2,12.20 //

pāṇī prakṣālyācamyātithiṃ bhojayitvāvaśiṣṭasyāśnīyāt // ManGS_2,12.21 //

iti dvitīyapuruṣe dvādaśaḥ khaṇḍaḥ //12//


____________________________________


trayodaśaḥ khaṇḍaḥ

athātaḥ ṣaṣṭhīkalpaṃ vyākhyāsyāmaḥ // ManGS_2,13.1 //

śuklapakṣasya pañcabhyāṃ pratyaṅmukho haviṣyamannamaśrīta // ManGS_2,13.2 //

adhaḥ śayīta darbheṣu śālīpalāleṣu vā prākśirā brahmacārī // ManGS_2,13.3 //

śvobhūta udita āditye snānaṃ pānaṃ bhojanamanulepanaṃ srajo vāsāṃsi na pratyācakṣīta // ManGS_2,13.4 //

yāvaddadyāttāvadaśnīyādyadyaddadyāttadaśnīyādanyatrāmedhya--pātakibhyo 'bhiniviṣṭakavarjanam // ManGS_2,13.5 //

astamita āditye payasi sthālīpākaṃ śrapayitvāthaitairnāmadheyairjuhoti
dhanadāṃ vasumīśānāṃ kāmadāṃ sarvakāminām
puṇyāṃ yaśasvinīṃ devīṃ ṣaṣṭhīṃ śakra juṣasva me //

nandī bhūtiśca lakṣmīścādityā ca yaśasvinī
sumanā vāk ca siddhiśca ṣaṣṭhī me diśatāṃ dhanam //

putrānpaśūndhanaṃ dhānyaṃ bahvaścājagaveḍakam
manasā yatpraṇītaṃ ca tanme diśatu havyabhuk //

kānadāṃ rajanīṃ viśvarūpāṃ ṣaṣṭhīmupavarttatu me dhanam
sāma kāma kāmapatnī ṣaṣṭhī me diśatāṃ dhanam //

ākṛtiḥ prakṛtivarcanī dhāvaniḥ padmacāriṇī manmanā bhava svāhā //

gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm
īśvarīṃ sarvabhūtānāṃ tāmihopahvaye śriyam /

nānāpatrakā (ka) sā devī puṣṭiścātisarasvatī
ariṃ devīṃ prapadyeyamupavarttayatu me dhanam //

hiraṇyaprakārādevi māṃ vara āgacchatvāyuryaśaśca svāhā //

aśvapūrṇāṃ rathamadhyāṃ hastinādapramodinīm /
śriyaṃ devīmupavhaye śrīrmādevī juṣatām //

upayantu māṃ devagaṇāstyā(nā)gāśca tapasā saha /
prādurbhūto 'smi rāṣṭre 'smin śrīḥ śraddhāṃ (kīrtiṃ vṛddhiṃ ga. ca.) dadhātu me //

śriyai svāhā, hriyai svāhā, lakṣmyai svāhā, upalakṣmyai svāhā, nanhāyai svāhā, haridrāyai svāhā, ṣaṣṭhyai svāhā, samṛddhyai svāhā, jayāyai svāhā, kāmāyai svāheti // ManGS_2,13.6 //

jayaprabhṛti samānam // ManGS_2,13.7 //

ṣaṇmāsānprayuñjīta trīnvobhayataḥ pakṣān // ManGS_2,13.8 //

śatasāhasrasaṃyoga ekavaro vā // ManGS_2,13.9 //

gairanaḍvāṃśca dakṣiṇā // ManGS_2,13.10 //

iti dvitīye trayodaśaḥ khaṇḍaḥ //13//


____________________________________


caturdaśaḥ khaṇḍaḥ

athāto vināyakānvayākhyāsyāmaḥ // ManGS_2,14.1 //

śālakaṭaṅkaṭaśca kūṣmāṇḍarājaputraścosmitaśca devayajanaśceti // ManGS_2,14.2 //

etairadhigatānāmimāni rupāṇi bhavanti // ManGS_2,14.3 //

loṣṭhaṃ mṛdgāti // ManGS_2,14.4 //

tṛṇāni cchinatti // ManGS_2,14.5 //

aṅgeṣu lekhān likhati // ManGS_2,14.6 //

apasvapnaṃ paśyati // ManGS_2,14.7 //

muṇḍān paśyati // ManGS_2,14.8 //

jaṭilān paśyati // ManGS_2,14.9 //

kāṣāyavāsasaḥ paśyati // ManGS_2,14.10 // /

uṣṭrānsūkarān gardabhāndivākīrtyādīnanyāṃścāprayatānsvapnānpaśyati // ManGS_2,14.11 //

antarikṣaṃ krāmati // ManGS_2,14.12 //

adhvānaṃ vrajanmanyate pṛṣṭhato me kaścidanuvrajati // ManGS_2,14.13 //

etaiḥ khaluvināyakairāviṣṭā rājaputrā lakṣaṇavanto rājyaṃ na labhante // ManGS_2,14.14 //

kanyāḥ patikāmā lakṣaṇavatyo bhartṝnna labhante // ManGS_2,14.15 //

striyaḥ prajākāmā lakṣaṇavatyaḥ prajāṃ na labhante // ManGS_2,14.16 //

strīṇāmācāravatīnāmapatyāni mriyante // ManGS_2,14.17 //

śrotriyo 'dhyāpaka ācāryatvaṃ na prāpnoti // ManGS_2,14.19 //

adhyetṝṇāmadhyayane mahāvighnāni bhavanti // ManGS_2,14. 19 //

vaṇijāṃ vaṇikpatho vinaśyati // ManGS_2,14.20 //

kṛṣikarāṇāṃ kṛṣiralpaphasā bhavati // ManGS_2,14.21 //

teṣāṃ prāyaścittam // ManGS_2,14.22 //

mṛgākharakulāyamṛttikārocanā guggulāḥ // ManGS_2,14.23 //

caturbhyaḥ prasravaṇebhyaścaturudakumbhānavyaṅgānāharet // ManGS_2,14.24 //

sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpaya pratisaradadhimadhughṛtamiti // ManGS_2,14.25 //

etān saṃbhārānsaṃsṛjya ṛṣabhacarmāruhyāthainaṃ--

sahasrākṣaṃ śatadhāramṛṣibhiḥ pāvanaṃ kṛtam /
tābhiṣṭvābhiṣiñcāmi pāvamānīḥ punantu tvā //


agninā dattā, indreṇa dattā, somena dattā, varuṇena dattā, vāyunā dattā,viṣṇunā dattā bṛhaspatinā dattā, viśvairdevairdattaḥ, sarvairdevairdattā oṣadhaya āpo varuṇasaṃmitāstābhiṣṭvābhiṣiñcāmi pāvamānīḥ punantu tveti

sarvatrānuṣajati--

yatte keśeṣu dairbhāgyaṃ sīmante tatra mūrddhani /

lalāṭe karṇayorakṣṇorāpasta----tu te sadā //


bhagaṃ te varuṇe rājā bhra---sūryo bṛhaspatiḥ /

bhagamindraśca vāyuśca---saptarṣayo daduḥ //
iti // ManGS_2,14.26 //

adhista--- niśāyāṃ sadyaḥ pīḍitasarṣapatailamamaudumbareṇa sruveṇa --- catasra āhutirjuhoti (oṃ) śālakaṭaṅkaṭāya sva-- kūṣmāḍarājaputrāya svāhā, usmitāya svāhā, devayajanāyā svāheti // ManGS_2,14.27 //

ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe sarvatomukhāndarbhānāstīrya nave śūrpe balimupaharati phalīkṛtāṃstaṇḍulānaphalīkṛtāṃstaṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsamāmānmatsyānpakvānmatsyān āmānapūpānpakvānapūpānpiṣṭāngandhānapiṣṭāngandhā---- madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathithaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi mākalmāṣamūlabhalamiti // ManGS_2,14.28 //

atha devānāmāvāhanaṃ vimukhaḥ śeyeno bako yakṣaḥ kalaho bhīrurvināyakaḥ kūṣmāṇḍarā---- yajñāvikṣepī kulaṅgāpamāro yūpakeśī sūparakroḍī haimavato, jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti /
ete me devāḥ prīyantāṃ prītā māṃ prīṇayantu tṛptā māṃ tarpayantviti // ManGS_2,14.29 //

adhiṣṭhiter'ddharātra ācāryo grahānupatiṣṭhate /
bhagavati bhagaṃ me dedi, varṇavati varṇaṃ me dehi, rūpavati rūpaṃ me dehi, tejasvini tejo me dehi, yaśasvini yaśo me dehi, putravati putrānme dehi, sarvavati sarvānkāmānme pradehīti // ManGS_2,14.30 //

ata ūrdhvamudita āditye vimale sumuhūrtte sūryapūjāpūrvakamardhyadānamupasthānaṃ ca--

namaste astu bhagavan śataraśme tamonuda jahi me deva daurbhagyaṃ saubhāgyena māṃ saṃyojayasva //
iti // ManGS_2,14.31 //

atha brāhmaṇatarpaṇam // ManGS_2,14.32 //

ṛṣabo dakṣiṇā // ManGS_2,14.33 //

iti dvitīye caturdaśaḥ khaṇḍaḥ //14//


____________________________________


pañcadaśaḥ khaṇḍaḥ

yadi duḥsvapnaṃ paśyedvyāhṛtibhistilān hutvā diśā upatiṣṭhet /

bodhaśca mā pratibodhaśca purastādgopāyatām /
asvapnaśca mānavadrāṇaśca dakṣiṇato gopāyatām //

gopāyamānaṃ ca māṃ rakṣamāṇaṃ ca paścād gopāyatām /
jāgṛviśca mārundhatī cottarato gopāyatām //

viṣṇuśca me pṛthivī ca nāgāścādhastādgopāyatām /
bṛhaspatayaśca me viśve ca me devā dyauścopariṣṭhādgopāyatām // ManGS_2,15.1 //

evaṃ yasmiṃścotpanne 'narthān śaṅketa // ManGS_2,15.2 //

vyāhṛtibhistilān hutvā tapaḥ pratipadyeta dvādaśarātraṃ ṣaḍrātraṃ trirātramokarātraṃ vā // ManGS_2,15.3 //

yadi samutpātaṃ manyeta tadvā // ManGS_2,15.4 //

yadi parvasu mārtikaṃ bhidyate pārthivamāsi pṛthivīṃ dṛṃhasva yoniṃ gaccha svāhetyapsu praharet // ManGS_2,15.5 //

yadyarcā dahyedvā naśyedvā prapatedvā prabhajedvā prahasedvā pracaledvā, sthālyā vā sthālīmāsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
gaur vā gāṃ dhayet, strī vā striyamāhanyāt, kartasaṃsarge , halasaṃsarge, musalaprapatane, musalaṃvāvaśīryetānyasmiṃścādbhuta etābhirjuhuyāt--

svasti na indro vṛddhaśravāḥ svastinaḥ pūṣā viśvavedāḥ /
svasti nastārkṣyo ariṣṭanemiḥ svastino bṛhaspatirdadhātu /

svasti no mimītāmāśvinā bhagaḥ svasti devyaditiranarvaṇaḥ /
svasti pūṣā asuro dadhātu naḥ svastidyāvāpṛthivī sucetunā //

svastaye vāyumupabravāmahai somaṃ svasti bhuvanasya yaspatiḥ /
bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ //

viśve devā no adyā svastaye vaiśvānaro vasurāgniḥ svastaye /
devā avantvṛbhavaḥ svastaye svasti no rudraḥ pātvaṃhasaḥ //

svasti naḥ paśyāsu dhanvasu svastyapsu vrajane svarvataḥ /
svasti naḥ pathyākṛteṣu yoniṣu svasti rāye manuto dadhātu naḥ //

trātāramindraṃ, mā te asyāṃ, vina indra, mṛgo na bhīmastaṃ, śaṃyorāvṛṇīmaha iti daśāhutayaḥ // ManGS_2,15.6 //

jayaprabhṛti samānam // ManGS_2,15.7 //

iti dvitīye puruṣe pañcadaśaḥ khaṇḍaḥ //15//


____________________________________


ṣoḍaśaḥ khaṇḍaḥ

sarpebhyo bibhyat śrāvaṇyāṃ tūṣaṇīṃ bhaumamekakapālaṃśrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhānāstīryācyutāya dhruvāya bhaumāya svāheti juhoti // ManGS_2,16.1 //

samīci nāmāsīti paryāyairupatiṣṭhate pratidiśaṃ dvābhyāṃ madhye // ManGS_2,16.2 //

akṣatasaktūnāṃ sarpabaliṃ harati īśānāyetyeke

sarpo 'si sarpāṇāmadhipatistvayi sarve sarpāḥ /

balihāro 'stu sarpāṇāṃ namo astuṣurmāririṣurmāhiṃsiṣurmādāṃ si sarpāḥ //

māno agne visṛjo adhāyā viṣyave ripave ducchunāyai /
mā datvate daśate mādate no mā rīṣate sahasāvanparādāḥ //

sarpo 'si sarpāṇāmadhipatiratnena manuṣyāṃ srāyase 'pūpena sarpān //

tvayi santaṃ mayi santa mākṣiṣurmārīriṣurmā hiṃsiṣu mā dāṅkṣu sarpāḥ //

namo astu sarpebhya iti tisṛbhiśca // ManGS_2,16.3 //

dhruvāmuṃ te paridadāmīti sarvāmātyānnāmagrāhamātmānaṃ ca // ManGS_2,16.4 //

etena dharmeṇa caturo māsānsarpabaliṃhṛtvā viramati // ManGS_2,16.5 //

tūṣṇīmapi kṣudrā prakṣālitapāṇiḥ // ManGS_2,16.6 //

iti dvitīye ṣoḍaśaḥ khaṇḍaḥ //16//


____________________________________


saptadaśaḥ khaṇḍaḥ

ayūthike bhayārtte kapote gṛhān praviṣṭe tasyājnau padaṃ dṛśyeta dadhāni sakatuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japejjuhuyādvā devāḥ kapota iṣito yadicchandūto nirṛtyā idamājagāma /

tasmā arcāma kṛṣṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade //
śivaḥ kapota iṣito no astvanāgā devāḥ śakuno gṛheṣu
agnirhi vipro juṣatāṃ havirnaḥ parihetiḥ pakṣiṇo no vṛṇāktu //

hetiḥ pakṣiṇī na dabhātyasmānāṣṭyāṃ padaṃ kṛṇute agnidhāne /
saṃ no gobhyaśca puruṣebhyaścāstu māno hiṃsīdiha devāḥ kapotaḥ //

yadulūko vadati moghametadyatkapotaḥ padamagnau kṛṇoti /
yasya dūtaḥ prahita eṣa etattasmai yamāya namo astu mṛtyave //


ṛcā kapotaṃ nudata pramodamiṣaṃ madantaḥ pari gāṃ nayadhvam /
saṃyopayanto duritāni viśvā hitvā na ūrjaṃ prapatātpatiṣṭhaḥ //
iti // ManGS_2,17.1 //

padamādāya dakṣiṇā pratyag haranti // ManGS_2,17.2 //

sahādhikaraṇairyanti // ManGS_2,17.3 //

svakṛta iriṇe padaṃ nyasyādhyadhi // ManGS_2,17.4 //

dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārajayante // ManGS_2,17.5 //

anapekṣamāṇāḥ pratyāyanti // ManGS_2,17.6 //

agna āyūṃṣi pavase agnirṛṣiragne pavasveti pratyetya japanti // ManGS_2,17.7 //

iti dvitīye saptadaśaḥ khaṇḍaḥ //17//


____________________________________


aṣṭādaśaḥ śaṇḍaḥ

ṣaḍāhutaṃ pratipadi putrakāmaḥ // ManGS_2,18.1 //

payasi sthālīpākaṃ śrapayitvā tasya juhoti--

brahmaṇāgniḥ saṃvidāno rakṣohā bādhātāmitaḥ /
amī vā yaste garbhaṃ durṇāmā yonimāśaye /

yaste garbhamamī vā durṇāmā yonimāśaye /
agniṣṭhaṃ brahmaṇā saha niṣkramyādamanīnaśat //

yaste hantī patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam /
jātaṃ yaste jighāṃsati tamito nāśayāmasi //

yastvā svapnena tamasā mohayitvā nipadyate /
prajāṃyaste jighāṃsati tamito nāśayāmasi //

ye te ghnantyapso gandharvā goṣṭhāśca ye /
kravyādaṃsura devinaṃ tamito nāśayāmasi //

yasta ūru viharatyantarā dampatī śaye /
yoniṃ yo antarāreḍhi tamito nāśayāmasi //

abhinnāṇḍā vṛddhagarbhā ariṣṭhā jīvasūkarī /
vijāyatāṃ prajāyatāmiyaṃ bhavatu tokinī //

viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
āsiñcatu prajāpatirdhātā garbhaṃ dadhātu te //

garbhaṃ dhehi sītīvāli garbhaṃ dhehi sarasvati /
garbhaṃ te aśvinau devāvādhattāṃ puṣkarasrajā //


hiraṇyayī araṇīyaṃ nirmanthato aśvinā /
taṃ te garbhaṃ havāmahe daśame māsi sūtave //


paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt /
cakṣuṣmate śṛṇavate te bravīmi mānaḥ prajāṃ rīriṣo mota vīrān //
iti dvādaśagarbhavedinyaḥ ṣaḍādyāḥ sthālīpākasya ṣaḍutarā ājyasya // ManGS_2,18.2 //

jayaprabhṛti samānam // ManGS_2,18.3 //

naijameṣaṃ sthālīpākaṃ śrapayitvā yathā ṣāḍāhutam---

nejameṣa parāpata suputraḥ punarāpata /
asyai me putrakāmāyai punarādhehi yaḥ pumān //

yatheyaṃ pṛthivī mahyamuttānā garbhamādadhe /
evaṃ taṃ garbhamādhehi daśame māsi sūtave //

viṣṇoḥ śreṣṭhena rupeṇāsyāṃ nāryāṃ gavīnyām /
pumāṃsaṃ putramādhehi daśame māsi sūtave //

pākayajñānsamāsādya ekājyāmekabahirṣi /
ekaṃ sviṣṭakṛtaṃ puryannānā satyapi daivate nānā satyapi daivate // ManGS_2,18.4 //

iti dvitīyapuruṣe 'ṣṭādaśaḥ khaṇḍaḥ //18//

iti maitrāyaṇīyamānavagṛhyasūtre dvitīyapuruṣākhyo bhāgaḥ /
sūtraṃ ca samāptam //