Kesava: Kausikapaddhati Based on the ed.: Ke÷ava's Kau÷ikapaddhati on the Kau÷ikasåtra of the Atharvaveda. Critically edited by V.P. Limaye, R.N. Dandekar, C.G. Kashikar, V.V. Bhide, S.S. Bahulkar, Pune: Tilak Maharashtra Vidyapeeth 1982. Input in LEAP by Ketaki Gokhale under supervision of Arlo Griffiths, converted to ASCII by Masato Kobayashi. Please send corrections to . #<...># = BOLD REFERENCE SYSTEM: Kau÷S_n,n{n}.n = _adhyàya,kaõóikà{running kaõóikà-numbering}.सूत्र KKp_n = Ke÷ava's कौशिकपद्धति_कण्डिका SEQUENCE OF SUTRAS IN ADHYAYA 8: 8,8{67}.1-19 8,1{60}.17-24 8,1{60}.1-16 8,1{60}.25 8,8{67}.20-25 8,1{60}.30-35 8,2{61}.1-11 8,8{67}.26-27 8,9{68}.1-3 8,2{61}.12-35 8,9{68}.4-10 8,2{61}.36-46 8,3{62}.1-23 8,9{68}.11-27 8,4{63}.1-2 8,9{68}.30-33 8,6{65}.11-16 8,7{66}.1-2 8,4{63}.3-5 8,7{66}.3 8,9{68}.34 8,4{63}.26-28 8,9{68}.28-29 8,4{63}.29-31 8,4{63}.6-9 8,9{68}.35-41 8,4{63}.10-25 8,5{64}.1-28 8,6{65}.1-10 8,7{66}.4-23 ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ केशवकृता कौशिकपद्धतिः OM नमोऽथर्ववेदाय । अथर्ववेदस्य संहिताविधेर्विवरणं क्रियते । तत्राथर्ववेदस्य नव भेदा भवन्ति । तत्र चतसृषु शाखासु शौनकादिषु कौशिकोऽयं संहिताविधिः । स च गोपथब्राह्मणादर्थवादादि परित्यज्य विधिमात्रं कल्पयित्वा विधिः कृतः । तत्र यथोपयोगं टीका क्रियते संहिताविधेः । तत्राह सूत्रं कौशिकः - [दर्शपूर्णमासविधिः] अथ विधिं वक्ष्यामः ॥ ## ॥ अथशब्द आनन्तर्यार्थः । संहिताध्ययनानन्तरं विधेरधिकारः । संहिताविधिं वक्ष्यामः । शान्तिकपौष्टिकाभिचारिकाद्भुतादीनि कर्माणि संहिताविधावुक्तानि । त्रिविधानि कर्माणि । विधिकर्माण्यविधिकर्माण्युच्छ्रयकर्माणि । त्रिप्रमाणको विधिः । प्रत्यक्षमनुमानं शब्दं चेति ॥ स पुनराम्नायप्रत्ययः ॥ ## ॥ स विधिर्वेदप्रत्ययः । गोपथब्राह्मणप्रमाणकः ॥ आम्नायः पुनर्मन्त्राश्च ब्राह्मणानि च ॥ ## ॥ आम्नायशब्देन किमुच्यते । तत्राह मन्त्रब्राह्मणमाम्नायशब्देनोच्यते ॥ तद्यथा ब्राह्मणविधिरेवं कर्मलिङ्गा मन्त्राः ॥ ## ॥ यथा संहिताविधेः कर्मोक्तं तथैवंलिङ्गा मन्त्रा अपि भवन्ति । यथा वाताज्जात (4.10) इति शङ्खं बध्नाति ॥ तथान्यार्थाः ॥ ## ॥ अन्यार्था अपि मन्त्रा भवन्ति । यथा 'अग्निं ब्रूमो (11.6) उतामृतासुः (5.1.7) शिवास्त (7.43) इत्यभ्याख्याताय प्रयच्छति' (Kau÷S 46.1) ॥ तथा ब्राह्मणलिङ्गा मन्त्राः ॥ ## ॥ 'ब्रह्म ह वा इदमग्र आसीत्' (गोब्रा 1.1.1) इत्यादि पूर्वब्राह्मणम् । एवंरूपा अपि मन्त्रा भवन्ति । यथा 'विराड् वा इदमग्र आसीत्' (8.10.1) इत्याद्यर्थवादार्था अपि मन्त्रा भवन्ति ॥ तदभावे सम्प्रदायः ॥ ## ॥ संहिताविधौ यन्नाम्नायते तत् सर्वं स्वशाखान्यायेन परम्परया सम्प्रदायेन कर्तव्यम् । तथा चोक्तं भट्टपादैः - न्यायेन सम्प्रदायेन यान्ति कर्माणि मीमांसका इति । तथा नदीवालुकया वेदिकरणं शान्तिककर्मसु शान्तवृक्षकाष्ठेन वेदिमानं च । तथा मीमांसायां स्मृतिपादे स्मृत्याचाराणां प्रमाणमुक्तम् ॥ प्रमुक्तत्त्वाद् ब्राह्मणानाम् ॥ ## ॥ आचारसम्प्रदायविषये विस्मृतानि ब्राह्मणानि । शिष्यैः सम्प्रदायो रक्षितः । उपवर्षाचार्येणोक्तं मीमांसायां स्मृतिपादे कल्पसूत्राधिकरणे. नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः. चतुर्थोऽङ्गिरसां कल्पः शान्तिकल्पस्तु पञ्चमः ॥ इति । 'एते कल्पा वेदतुल्या हि' इति भगवतोपवर्षाचार्येण प्रतिपादितम् । अन्ये कल्पाः स्मृतितुल्याः ॥ यज्ञं व्याख्यास्यामो देवानां पितॄणां च ॥ ## ॥ पाकतन्त्रमाज्यतन्त्रं च यज्ञशब्देनोच्यते । तं व्याख्यास्यामः । देवानां यज्ञः शान्तिकपौष्टिकादि । पितॄणां पितृमेधपिण्डपितृयज्ञादि ॥ प्राङ्मुख उपांशु करोति ॥ ## ॥ प्राङ्मुखः सर्वकर्माणि करोति । नित्यनैमित्तिककाम्यानि कर्माणि । उपांशु च । एकपुरुषान्तरं द्वितीयः पुरुषः शृणोति शब्दं तदुपांश्वित्युच्यते ॥ यज्ञोपवीती देवानाम् ॥ ## ॥ प्राचीनावीती पितॄणाम् ॥ ## ॥ यज्ञोपवीती भूत्वा नित्यं नैमित्तिकं काम्यं च कर्म कुर्यात् । अपसव्यं कृत्वा पितृकर्म कुर्यात् पिण्डपितृयज्ञादि ॥ प्रागुदग्वा देवानाम् ॥ ## ॥ दक्षिणा पितॄणाम् ॥ ## ॥ प्राङ्मुखो वोदङ्मुखो वा देवकर्माणि सर्वाणि कुर्यात् । दक्षिणामुखः पितृकर्माणि कुर्यात् । केचित् दक्षिणपूर्वमन्तर्देशमभिमुखः पितृकर्म कुर्यात् ॥ प्रागुदगपवर्गं देवानाम् ॥ ## ॥ दक्षिणप्रत्यगपवर्गं पितॄणाम् ॥ ##॥ प्रागुदग्वा कर्मसमाप्तिर्दैवकर्मसु । दक्षिणा प्रत्यग्वा समाप्तिः पितृकर्मसु । केचित्-प्रागुदगन्तराले समाप्तिः ॥ सकृत् कर्म पितॄणां त्र्यवरार्धं देवानाम् ॥ ## ॥ आचमनप्रोक्षणादिषु पितॄणां सकृत् कर्म कुर्यात् । देवानां चतुर्वा त्रिर्वा सर्वं कर्म कुर्यात् । निर्वपणपरिस्तरणाज्यग्रहणादि कर्म ॥ यथादिष्टं वा ॥ ## ॥ यथापठितं वा कर्म कुर्यात् । यथा 'परि त्वाग्ने पुरं वयम् (7.71.1) इति त्रिः पर्यग्नि करोति' (Kau÷S 2.10) ॥ अभिदक्षिणमाचारो देवानां प्रसव्यं पितॄणाम् ॥ ## ॥ प्रदक्षिणं देवानां कर्म कुर्यात् । अप्रदक्षिणं पितृकर्म ॥ स्वाहाकारवषट्कारप्रदाना देवाः ॥ ## ॥ स्वधाकारनमस्कारप्रदानाः पितरः ॥ ## ॥ देवानां हविर्दीयते स्वाहाकारेण वषट्कारेण वा । 'स्वाहान्ताभिः प्रत्यृचं होमाः' (Kau÷S 4.11) सर्वत्र । स्वधाकारेण नमस्कारेण पितॄणां दीयते ॥ उपमूललूनं बर्हिः पितॄणाम् ॥ ## ॥ पर्वसु देवानाम् ॥ ## ॥ समूलं बर्हिः पितॄणाम् । लूनं देवानां बर्हिः । सकृदाच्छिन्नं पितॄणां बर्हिः । उपहरणम् । 'उत्तरतोऽग्नेरुपसादयतीध्ममुत्तरं बर्हिः' (Kau÷S 2.13-14) [प्र यच्छ पर्शुम् (12.3.31) इति दर्भाहाराय दात्रं प्रयच्छति ॥ ## ॥] 'प्र यच्छ पर्शुम्' इत्यादि 'अहिंसन्तः' (12.3.31) इत्यन्तेन ॥ [ओषधीर्दान्तु पर्वन् (12.3.31) इत्युपरि पर्वणां लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति ॥ ## ॥] 'ओषधीर्दान्तु पर्वन्' इत्यादिशेषेण बर्हिर्लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति । आवसथ्याग्नेरुत्तरतो बर्हिरुपसादयति । केचिद् व्रतोपायनान्तं कृत्वा बर्हिर्लवनं कुर्वन्ति । कर्मणां द्व्यहकालत्वात् ॥ नाग्निं विपर्यावर्तेत ॥ ## ॥ अग्निं पृष्ठतो न वसेत । नाप्रदक्षिणं कुर्यात्. नान्तरा यज्ञाङ्गानि व्यवेयात् ॥ ## ॥ अन्तरा मध्ये न गच्छेत् । अग्नौ यज्ञपात्रेषु ब्राह्मणेषु व्यवायं न कुर्यात् ॥ दक्षिणं जानु प्रभुज्य जुहोति ॥ ## ॥ होमकर्मकाले दक्षिणं जानु प्रपात्य ततो होमः कार्यः ॥ या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राका ॥ ## ॥ या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः ॥ ## ॥ साङ्ख्यायनीये ब्राह्मणे उक्तं 'द्वे पौर्णमास्यौ द्वे अमावास्ये' (शाम्ब्रा 4.4) इति । पौर्णमासी प्रतिपदिति । अमावास्या प्रतिपदिति । पूर्वोपोष्योत्तरा याज्या । केचित् पूर्वा चतुर्दशी मन्यन्ते । केचिच्चतुर्दशीमिश्रा पौर्णमास्यमावास्येति । तिथिभेदे चतुर्दशीमिश्रोपोष्या प्रतिपन्मिश्रा याज्या ॥ अद्योपवसथ इत्युपवत्स्यद्भक्तमश्नाति ॥ ## ॥ तिथिभेदे मुख्या पौर्णमासी । भेदे या पूर्वा सोपोष्या । उपवासं करोति । उपवासो वेदे भक्तमशनम् । येन यागं करोति तन्नाश्नाति यजमानः ॥ मधुलवणमांसमाषवर्जम् ॥ ## ॥ एतान्युपवसथे नाश्नीयात् । एतानि द्रव्याणि प्रसिद्धानि । व्रतोपायनान्तं कृत्वा ततो व्रतग्रहणं करोति । ब्रह्मचर्यादि करोति । त्रिविधानि कर्माणि । विधिकर्माण्यविधिकर्माण्युच्छ्रयकर्माणि । मेधाजननादि पिण्डपितृयज्ञान्तं (कौश्स् 10-89) विधिकर्मत्वम् । अनध्यायकण्डिका (कौश्स् 141) च । मधुपर्कादीन्द्रमहान्तम् (कौश्स् 90-140) अविधिकर्मत्वम् । यत्र सूक्तविनियोगं कृत्वा पुनरृचां विनियोगस्तत्रोच्छ्रयकर्मत्वं यथा 'उदुत्तमम्' (7.88.3) इति । परिभाषा प्रथमेऽध्याये सर्वार्था विधिकर्मार्थाऽविधिकर्मार्था च । परिशिष्टानां परिभाषात्वम् । पञ्चकल्पानां विधिकर्मत्वम् । अद्भुतेषु द्वितीया परिभाषा । कुलं वा ग्रामो वा जनपदो वा तत्र राजा भूमिपतिर्विद्वांसं भूग्वङ्गिरसं वृणीयात् इत्यादि तत्रोक्तम् । कौशिकोक्तानां कर्मणां विदुषां हितार्थायानुष्ठानपद्धतिः क्रियते ॥ 'अव्यसश्च' (19.68.1) बर्हिर्लवनवेद्युत्तरवेद्यग्निप्रतिष्ठापनान्तं कृत्वा - [ममाग्ने वर्चः (5.3.1) इति समिध आधाय व्रतमुपैति ॥ ## ॥ व्रतेन त्वं व्रतपते (7.74.4) इति वा ॥ ##॥ ब्रह्मचारी व्रत्यधः शयीत ॥ ## ॥] 'ममाग्ने वर्चः' इति समिध आधाय 'व्रतेन त्वं व्रतपते' इत्यृचा भक्तं जुहोति । एतत् कृत्वा ततो द्वितीयेऽहनीदं करोति ॥ [प्रातर्हुतेऽग्नौ कर्मणे वां वेषाय वां सुकृताय वाम् इति पाणी प्रक्षाल्यापरेणाग्नेर्दर्भानास्तीर्य तेषूत्तरमानडुहं रोहितं चर्म प्राग्ग्रीवमुत्तरलोम प्रस्तीर्य पवित्रे कुरुते ॥ ## ॥ दर्भावप्रच्छिन्नप्रान्तौ प्रक्षाल्यानुलोममनुमार्ष्टि विष्णोर्मनसा पूते स्थः इति ॥ ## ॥] 'कर्मणे वाम्' इति मन्त्रेण हस्तप्रक्षालनम् । अपरेणाग्नेर्दर्भानास्तीर्य तेषूत्तरमानडुहं रोहितं चर्म स्तृणाति । पवित्रे कुरुते दर्भावप्रच्छिन्नप्रान्तौ । प्रक्षाल्यानुलोममनुमार्ष्टि 'विष्णोर्मनसा पूते स्थः' इति मन्त्रेण ॥ प्रथमा कण्डिका ॥ ## ॥ ________________________________ [त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे । त्वां पवित्रमृषयो भरन्तस्त्वं पुनीहि दुरितान्यस्मत् (19.33.3) इति पवित्रे अन्तर्धाय हविर्निर्वपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि इति ॥ ## ॥] सायम्प्रातर्होमवैश्वदेवपिण्डपितृयज्ञादि उद्धृतेऽग्नौ कार्याणि । 'त्वं भूमिम्' इत्यृचा चर्मणि पवित्रे निधाय चतुरो मुष्टीन् निर्वपति 'देवस्य त्वा' इति । तूष्णीं चतुर्थम् । 'अग्नये जुष्टं निर्वपामि' ॥ [एवम् अग्नीषोमाभ्याम् इति ॥ ## ॥] 'अग्नीषोमाभ्यां जुष्टं निर्वपामि' इति विकारः ॥ [इन्द्राग्निभ्याम् इत्यमावास्यायाम् ॥ ## ॥ नित्यं पूर्वमाग्नेयम् ॥ ## ॥ निरुप्तं पवित्राभ्यां प्रोक्षति अमुष्मै त्वा जुष्टम् इति यथादेवतम् ॥ ## ॥] 'अग्नये त्वा जुष्टं प्रोक्षामि' इति । अग्नीषोमाभ्यां च । प्रोक्षणं द्वयोरपि ॥ [उलूखलमुसलं शूर्पं प्रक्षालितं चर्मण्याधाय व्रीहीनुलूखल ओप्यावघ्नंस्त्रिर्हविष्कृता वाचं विसृजति हविष्कृदा द्रवेहि इति ॥ ## ॥] 'अरातीयोः' (10.6.1) इत्यृचोलूखलमुसलं तक्षति 'यत्त्वा शिक्वः' (10.6.3) इत्यृचा प्रक्षालयति 'यद्यत्कृष्णः' (12.3.13) इत्यृचा मार्जपति । ततः उलूखले व्रीहीनोप्य 'हविष्कृदा द्रवेहि' इत्यनेनावहन्ति त्रिः । ततः शूर्पनिष्पवनम् । ततस्त्रिः प्रक्षालनं तण्डुलानाम् ॥ [अपहत्य सुफलीकृतान् कृत्वा त्रिः प्रक्षाल्य तण्डुलान् अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षत् (11.1.16) इति चरुमधिदधाति ॥ ## ॥] 'अग्ने चरुः इत्यृचा चरुमधिदधाति' ॥ [शुद्धाः पूताः (11.1.17) इत्युदकमासिञ्चति ॥ ## ॥] 'शुद्धाः पूताः' इत्यृचोदकमासिञ्चति ॥ [ब्रह्मणा शुद्धाः (11.1.18) इति तण्डुलान् ॥ ## ॥] 'ब्रह्मणा शुद्धाः' इत्यृचा तण्डुलानावपति पवित्रे अन्तर्धानं कृत्वा ॥ [परि त्वाग्ने पुरं वयम् (7.71.1) इति त्रिः पर्यग्नि करोति ॥ ## ॥] 'परि त्वाग्ने पुरं वयम्' इत्यृचा त्रिः पर्यग्निकरणम् ॥ नेक्षणेन त्रिः प्रदक्षिणमुदायौति ॥ ## ॥ [अत ऊर्ध्वं यथाकामम् ॥ ## ॥ उत्तरतोऽग्नेरुपसादयतीध्मम् ॥ ## ॥ उत्तरं बर्हिः ॥ ## ॥] अग्नेरुत्तरत इध्ममुपसादयति । ततो बर्हिः ॥ [अग्नये त्वा जुष्टं प्रोक्षामि इतीध्मम् ॥ ## ॥] 'अग्नये त्वा जुष्टं प्रोक्षामि' इतीध्मप्रोक्षणम् ॥ [पृथिव्यै इति बर्हिः ॥ ## ॥] 'पृथिव्यै त्वा जुष्टं प्रोक्षामि' इति बर्हिःप्रोक्षणम् ॥ [दर्भमुष्टिमभ्युक्ष्य पश्चादग्नेः प्रागग्रं निदधाति ऊर्णम्रदं प्रथस्व स्वासस्थं देवेभ्यः इति ॥ ## ॥] दर्भमुष्टिमभ्युक्ष्य पश्चादग्नेः स्तृणाति 'ऊर्णम्रदम्' इति मन्त्रेण ॥ [दर्भाणामपादाय ऋषीणां प्रस्तरोऽसि (16.2.6) इति दक्षिणतोऽग्नेर्ब्रह्मासनं निदधति ॥ ## ॥] 'ऋषीणां प्रस्तरोऽसि' इति दक्षिणतोऽग्नेर्ब्रह्मासनं निदधति । 'भूपते' इति ब्रह्मवरणम् । तथा च गोभिलब्राह्मणम् । प्रत्यक्षं वा दर्भमयं वासनमुदककमण्डलुं वा ब्रह्मस्थाने कुर्यात् । ततो ब्रह्मासनसंस्कारः ॥ [पुरस्तादग्नेरास्तीर्य तेषां मूलान्यपरेषां प्रान्तैरवच्छादयन् परिसर्पति दक्षिणेनाग्निमा पश्चार्धात् ॥ ## ॥] ततः स्तरणं पुरस्तादग्नेरिति । कर्ता ब्रवीति - परि स्तृणीहि (7.99.1) इति सम्प्रेष्यति ॥ ##॥ [देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा परिस्तृणामि इति ॥ ## ॥] ततो 'देवस्य त्वा' इति स्तृणाति ॥ [एवमुत्तरतोऽयुजो धातून् कुर्वन् ॥ ## ॥ यत्र समागच्छन्ति तद्दक्षिणोत्तरं करोति ॥ ## ॥] परिभोजनीयान् स्तृणाति ॥ स्तीर्णं प्रोक्षति हविषां त्वा जुष्टं प्रोक्षामि इति ॥ ## ॥ नानभ्युक्षितं संस्तीर्णमुपयोगं लभेत ॥ ## ॥ नैधोऽभ्याधानम् ॥ ## ॥ नानुत्पूतं हविः ॥ ## ॥ नाप्रोक्षितं यज्ञाङ्गम् ॥ ## ॥ तस्मिन् प्रक्षालितोपवातानि निदधाति ॥ ##॥ सर्वत्र एषा परिभाषा ॥ [स्रुवमाज्यधानीं च ॥ ## ॥] स्रुवमाज्यधानीं निदधति ॥ विलीनपूतमाज्यं गृहीत्वाधिशृत्य पर्यग्नि कृत्वोदगुद्वास्य पश्चादग्नेरुपसाद्योदगग्राभ्यां पवित्राभ्यामुत्पुनाति ॥ ## ॥ [विष्णोर्मनसा पूतमसि ॥ ## ॥ देवस्त्वा सवितोत्पुनातु ॥ ## ॥ अच्छिद्रेण त्वा पवित्रेण शतधारेण सहस्रधारेण सुप्वोत्पुनामि इति तृतीयम् ॥ ## ॥ तूष्णीं चतुर्थम् ॥ ## ॥] 'विष्णोर्मनसा पूतमसि' इति ॥ शृतं हविरभिघारयति मध्वा समञ्जन् घृतवत् कराथ इति ॥ ## ॥ शृतं हविरभिघारयति 'मध्वा समञ्जन्' इति ॥ [अभिघार्योदञ्चमुद्वासयति उद्वासयाग्नेः शृतमकर्म हव्यमा सीद पृष्ठममृतस्य धाम (पैप्प्स् 5.16.3) इति ॥ ## ॥] 'उद्वासयाग्नेः' इत्यृचोद्वासयति ॥ [पश्चादाज्यस्य निधायालङ्कृत्य समानेनोत्पुनाति ॥ ## ॥] ततः पश्चादाज्यस्य निधायालङ्कृत्याज्येन चरुमभिघार्य समानेनोत्पुनाति ॥ अदारसृत् (1.22.1) इत्यवेक्षते ॥ ## ॥ उत्तिष्ठत (7.72.1-3) इत्यैन्द्रम् ॥ ## ॥ चरुमवेक्षते ॥ [अग्निर्भूम्याम् (12.1.19-21) इति तिसृभिरुपसमादधाति अस्मै क्षत्राणि (7.78.2) एतमिध्मम् (10.6.35) इति वा ॥ ## ॥ ॥ ## || ________________________________ युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः । इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग् जीवेम बलिहृतो वयं ते इति ॥ ## ॥] 'अग्निर्भूम्यामोषधीषु', 'अग्निर्दिव आ तपति', 'अग्निवासाः पृथिव्यसितज्ञूः', 'अस्मै क्षत्राणि धारयन्तमग्ने', 'एतमिध्मम्' इति वा, 'युनज्मि त्वा' इत्येभिः पञ्चभिरिध्ममुपसमादधाति ॥ द्वितीया कण्डिका ॥ [दक्षिणतो जाङ्मायनमुदपात्रमुपसाद्याभिमन्त्रयते तथोदपात्रं धारय यथाग्रे ब्रह्मणस्पतिः । सत्यधर्मां अदीधरद्देवस्य सवितुः सवे इति ॥ ## ॥] दक्षिणतोऽग्नेर्जाङ्मायनमुदपात्रं कांस्यपात्रमुपसाद्याभिमन्त्रयते 'तथोदपात्रं धारय' इत्यृचा ॥ [अथोदकमासिञ्चति इहेत देवीरमृतं वसाना हिरण्यवर्णा अनवद्यरूपाः । आपः समुद्रो वरुणश्च राजा सम्पातभागान् हविषो जुषन्ताम् ॥ इन्द्रप्रशिष्टा वरुणप्रसूता अपः समुद्राद्दिवमुद्वहन्तु । इन्द्रप्रशिष्टा वरुणप्रसूता दिवस्पृथिव्याः श्रियमा वहन्तु इति ॥ ## ॥] 'इहेत देवीः' इति द्वाभ्यामृग्भ्यां सन्ततधारयोदपात्रमवसिञ्चति ॥ [ऋतं त्वा सत्येन परिषिञ्चामि जातवेदः इति सह हविर्भिः पर्युक्ष्य जीवाभिराचम्योपोत्थाय वेदप्रपद्भिः प्रपद्यते ओं प्रपद्ये भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये जनत् प्रपद्ये इति ॥ ## ॥] 'ऋतं त्वा सत्येन' इति सह हविर्भिः पर्युक्ष्य सर्वत्र स्थण्डिलकर्मणि होष्यन् 'ऋतं त्वा सत्येन' हुत्वा 'सत्यं त्वर्तेन' (Kau÷S 6.20) इति सम्प्रदायग्रन्थ उक्तम् । 'जीवा स्थ' (19.69-70) इति सूक्तेन त्रिराचामति । 'सत्यं बृहत्' (12.1.1-9) इति नवभिः 'शान्तिवा' (12.1.59) इत्यृचा 'उदायुषा' (3.31.10-11) इति द्वाभ्यामुत्तिष्ठति । वेदप्रपद्भिः प्रपद्यते 'ओं प्रपद्ये भूः' इत्यृचा '...प्रपद्ये' इति ॥ [प्रपद्य पश्चात्स्तीर्णस्य दर्भानास्तीर्य अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत् पाकतरः इति ब्रह्मासनमन्वीक्षते ॥ ## ॥ निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः इति दक्षिणा तृणं निरस्यति ॥ ## ॥ तदन्वालभ्य जपति इदमहमर्वाग्वसोः सदने सीदामि सत्यस्य सदने सीदामीष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि मामृष देव बर्हिः स्वासस्थं त्वाध्यासदेयमूर्णम्रदमनभिशोकम् ॥ ## ॥ विमृग्वरीम् (12.1.29) इत्युपविश्यासनीयं ब्रह्मजपं जपति बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते बृहस्पते यज्ञं गोपाय यदुदुद्वत उन्निवतः शकेयम् इति ॥ ## ॥] आसने दर्भानास्तीर्य 'अहे दैधिषव्योदतस्तिष्ठ' इत्यासनसंस्कारं करोति ॥ [दर्भैः स्रुवं निर्मृज्य निष्टप्तं रक्षो निष्टप्ता अरातयः प्रत्युष्टं रक्षः प्रत्युष्टा अरातयः इति प्रतप्य ॥ ## ॥] दर्भैः स्रुवं निर्मृज्य 'निष्टप्तं रक्षः' इति स्रुवं प्रतपति ॥ मूले स्रुवं गृहीत्वा जपति विष्णोर्हस्तोऽसि [दक्षिणः पूष्णा दत्तो बृहस्पतेः । तं त्वाहं स्रुवमाददे देवानां हव्यवाहनम् । अयं स्रुवो वि दधाति होमाञ्छताक्षरच्छन्दसा जागतेन । सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्येष्टिः शर्मणा दैव्येन] इति ॥ ## ॥ ओं भूः शं भूत्यै त्वा गृह्णे भूतये इति प्रथमं ग्रहं गृह्णाति ॥ ## ॥ ओं भुवः शं पुष्ट्यै त्वा गृह्णे पुष्टये इति द्वितीयम् ॥ ## ॥ ओं स्वः शं त्वा गृह्णे सहस्रपोषाय इति तृतीयम् ॥ ## ॥ ओं जनच्छं त्वा गृह्णेऽपरिमितपोषाय इति चतुर्थम् ॥ ## ॥ राजकर्माभिचारिकेषु अमुष्य त्वा प्राणाय गृह्णेऽपानाय व्यानाय समानायोदानाय इति पञ्चमम् ॥ ## ॥ स्रुवेणाज्यधान्यां ग्रहग्रहणं करोति 'ओं भूः शं भूत्यै त्वा' इति चतुर्भिः ॥ अग्नावग्निः, हृदा पूतम् (4.39.9-10) पुरस्ताद्युक्तः (5.29.1) यज्ञस्य चक्षुः (2.35.5) इति जुहोति ॥ ## ॥ [पश्चादग्नेर्मध्यदेशे समानत्र पुरस्ताद्धोमान् ॥ ## ॥ दक्षिणेनाग्निमुदपात्र आज्याहुतीनां सम्पातानानयति ॥ ## ॥ पुरस्ताद्धोम आज्यभागः संस्थितहोमः समृद्धिः शान्तानामिति ॥ ## ॥ एतावाज्यभागौ ॥ ## ॥] पुरस्ताद्धोमान् पश्चादग्नेर्जुहोति । आज्यभागौ पार्श्वत उत्तरतो दक्षिणतश्च जुहोति । मध्ये अन्ये सर्वे होमाः । उदपात्रे सम्पातः ॥ तृतीया कण्डिका ॥ ## ॥ ________________________________ वृष्णे बृहते स्वर्विन्दे अग्नये शल्कं हरामि त्विषीमते । स न स्थिरान् बलवतः कृणोतु ज्योक् च नो जीवातवे दधात्वग्नये स्वाहा (पैप्प्स् 19.52.6) इत्युत्तरार्धपूर्वार्ध आग्नेयमाज्यभागं जुहोति ॥ ## ॥ दक्षिणपूर्वार्धे सोमाय त्वं सोम दिव्यो नृचक्षाः sugà;m अस्मभ्यं पथो अनु ख्यः । अभि नो गोत्रं विदुष इव नेषोऽच्छा नो वाचमुशतीं जिगासि सोमाय स्वाहा (पैप्प्स् 1.51.3) इति ॥ ## ॥ 'वृष्णे बृहते' 'त्वं सोम दिव्यः' इत्याज्यभागान्तं कृत्वा तत आग्नेयं चरुं जुहोति 'उदेनमुत्तरं नय' (6.5.1-3) इति त्रिभिरृग्भिः 'प्रजापते न त्वत्' (7.80.3) इति च चतस्र आहुतीर्जुहोति ॥ मध्ये हविः ॥ ## ॥ उपस्तीर्याज्यं संहताभ्यामङ्गुलिभ्यां द्विर्हविषोऽवद्यति मध्यात् पूर्वार्धाच्च ॥ ## ॥ अवत्तमभिघार्य द्विर्हविः प्रत्यभिघारयति ॥ ## ॥ यतोयतोऽवद्यति तदनुपूर्वम् ॥ ## ॥ एवं सर्वाण्यवदानानि ॥ ## ॥ अन्यत्र सौविष्टकृतात् ॥ ## ॥ उदेनमुत्तरं नय (6.5.1-3) इति पुरस्ताद्धोमसंहतां पूर्वाम् ॥ ## ॥ [एवं पूर्वाम्पूर्वां संहतां जुहोति ॥ ## ॥] इत्यादि प्रत्याहुति योजयितव्यम् ॥ स्वाहान्ताभिः प्रत्यृचं होमाः ॥ ## ॥ [यामुत्तरामग्नेराज्यभागस्य जुहोति रक्षोदेवत्या सा यां दक्षिणतः सोमस्य पितृदेवत्या सा ॥ ## ॥ तस्मादन्तरा होतव्या देवलोक एव हूयन्ते ॥ ## ॥ यां हुत्वा पूर्वामपरां जुहोति सापक्रामन्ती स पापीयान् यजमानो भवति ॥ ## ॥ यां पराम्परां संहतां जुहोति साभिक्रामन्ती स वसीयान् यजमानो भवति ॥ ## ॥ यामनग्नौ जुहोति सान्धा तया चक्षुर्यजमानस्य मीयते सोऽन्धम्भावुको यजमानो भवति ॥ ## ॥ यां धूमे जुहोति सा तमसि हूयते सोऽरोचको यजमानो भवति ॥ ## ॥ यां ज्योतिष्मति जुहोति तया ब्रह्मवर्चसी भवति तस्माज्ज्योतिष्मति होतव्यम् ॥ ## ॥] सर्वत्र हविराज्यं च चतुर्गहीतम् । उक्तं च 'सर्वत्र चतुर्गृहीतेन होमः' ॥ [एवम् अस्मै क्षत्रमग्नीषोमौ (6.54.2) इत्यग्नीषोमीयस्य ॥ ## ॥ अग्नीषोमा सवेदसा सहूती वनतं गिरः । सं देवत्रा बभूवथुः ॥ युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् । युवं sindhå;mrabhi÷asteravadyàdagnãùomàvamu¤cataü गृभीतान् ॥ अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥ ## ॥] अग्नीषोमीयं चरुं जुहोति 'अस्मै क्षत्रम्' इत्येका, 'अग्नीषोमा सवेदसा' इति त्रिभिः ॥ चतुर्थी कण्डिका ॥ ## ॥ ________________________________ [इन्द्राग्नी रोचना दिवः परि वाजेषु भूषयः । तद्वां चेति प्र वीर्यम् ॥ श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् (पैप्प्स् 16.37.1) ॥ गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे । इन्द्राग्नी तद्वनेमहि (पैप्प्स् 1.96.3) स्वाहा इति ॥ ## ॥ ऐन्द्राग्नस्य हविषोऽमावास्यायाम् ॥ ## ॥] आमावास्यायामैन्द्राग्नौ द्वितीयो भवति 'इन्द्राग्नी रोचना' इति चतस्रः ॥ [प्राक् स्विष्टकृतः पार्वणौ होमौ समृद्धिहोमाः काम्यहोमाश्च ॥ ## ॥ पूर्णा पश्चात् (7.80.1) इति पौर्णमास्याम् ॥ ## ॥] 'पूर्णा पश्चात्' इति पौर्णमास्यां पार्वणहोमः ॥ [यत्ते देवा अकृण्वन् भागधेयम् (7.79.1) इत्यमावास्यायाम् ॥ ## ॥] 'यत्ते देवाः' इत्यमावास्यायां पार्वणहोमः ॥ [आकूत्यै त्वा स्वाहा । कामाय त्वा स्वाहा । समृधे त्वा स्वाहा । आकूत्यै त्वा कामाय त्वा समृधे त्वा स्वाहा । ऋचा स्तोमं समर्धय गायत्रेण रथन्तरम् । बृहद्गायत्रवर्तनि स्वाहा ॥ ## ॥] 'आकूत्यै त्वा' इति चतुर्भिः 'ऋचा स्तोमम्' इति च समृद्धिहोमाञ्जुहोति । उदपात्रे सम्पातानानयति ॥ [पृथिव्यामग्नये समनमन् (4.39.1-8) इति सन्नतिभिश्च ॥ ## ॥ प्रजापते न त्वदेतान्यन्यः (7.80.3) इति च ॥ ## ॥] 'पृथिव्यामग्नये' इत्यष्टभिः सन्नतिहोमाञ्जुहोति 'प्रजापते न त्वदेतानि' इति च ॥ उपस्तीर्याज्यं सर्वेषामुत्तरतः सकृत्सकृदवदाय द्विरवत्तमभिघारयति ॥ ## ॥ न हवींषि ॥ ## ॥ [à देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् । अग्निर्विद्वान् स यजात् स इद्धोता सोऽध्वरान् स ऋतून् कल्पयाति (पैप्प्स् 19.47.6) अग्नये स्विष्टकृते स्वाहा इत्युत्तरपूर्वार्धेऽवयुतं हुत्वा सर्वप्रायश्चित्तीयान् होमाञ्जुहोति ॥ ## ॥] 'आ देवानाम्' इति स्विष्टकृतं जुहोति ॥ [स्वाहेष्टेभ्यः स्वाहा । वषडनिष्टेभ्यः स्वाहा । भेषजं स्विष्ट्यै स्वाहा । निष्कृतिर्दुरिष्ट्यै स्वाहा । दैवीभ्यस्तनूभ्यः स्वाहा । अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित् त्वमया असि । अयासा मनसा कृतोऽयास्यं हव्यमूहिषे । अया नो धेहि भेषजं स्वाहा इति ओं स्वाहा भूः स्वाहा भुवः स्वाहा स्वः स्वाहों भूर्भुवः स्वः स्वाहा इति ॥ ## ॥] 'स्वाहेष्टेभ्यः' इत्येवमादिभिरेकादशभिः सर्वप्रायश्चित्तीयाञ्जुहोति । 'पुनर्मैत्विन्द्रियम्' (7.67.1) इति च ॥ पञ्चमी कण्डिका ॥ ## ॥ ________________________________ [यन्मे स्कन्नं मनसो जातवेदो यद्वास्कन्दद्धविषो यत्रयत्र । उत्प्रुषो विप्रुषः सं जुहोमि सत्याः सन्तु यजमानस्य कामाः स्वाहा इति ॥ ## ॥ यन्मे स्कन्नं, यदस्मृति (7.106) इति च स्कन्नास्मृतिहोमौ ॥ ## ॥] 'यन्मे स्कन्नं', 'यदस्मृति' इति च द्वाभ्यां जुहोति । आज्यहोमे सर्वत्र स्रुवेण होमः ॥ [यदद्य त्वा प्रयति (7.97) इति संस्थितहोमाः ॥ ## ॥] 'यदद्य त्वा प्रयति' इति संस्थितहोमाञ्जुहोति । उदपात्रे सम्पातानानयति ॥ [मनसस्पते (7.97.8) इत्युत्तमं चतुर्गृहीतेन ॥ ## ॥] 'मनसस्पते' इत्यृचा चतुर्गृहीतेन जुहोति ॥ [बर्हिराज्यशेषेऽनक्ति पृथिव्यै त्वा इति मूलम् अन्तरिक्षाय त्वा इति मध्यं दिवे त्वा इत्यग्रम् ॥ ## ॥] बर्हिः स्थाल्यामाज्येनानक्ति 'पृथिव्यै त्वा' इति मूलम् 'अन्तरिक्षाय त्वा' इति मध्यं 'दिवे त्वा' इत्यग्रम् ॥ एवं त्रिः ॥ ## ॥ त्रिर्मन्त्रावृत्तिः ॥ सं बर्हिरक्तम् (7.98) इत्यनुप्रहरति यथादेवतम् ॥ ## ॥ [स्रुवमग्नौ धारयति ॥ ## ॥ यदाज्यधान्यां तत् संस्रावयति संस्रावभागास्तविषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश्च देवाः । इमं यज्ञमभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्ताम् इति ॥ ## ॥] 'संस्रावभागाः' इत्याज्यधान्या आज्यं जुहोति ॥ [स्रुवोऽसि घृतादनिषितः । सपत्नक्षयणो दिवि षीद । अन्तरिक्षे सीद पृथिव्यां सीदोत्तरोऽहं भूयासमधरे मत्सपत्नाः इति स्रुवं प्राग्दण्डं निदधाति ॥ ## ॥] 'स्रुवोऽसि घृतादनिषितः' इत्यृचा स्रुवं प्राग्दण्डं निदधाति ॥ [वि मुञ्चामि ब्रह्मणा जातवेदसमग्निं होतारमजरं रथस्पृतम् । सर्वा देवानां जनिमानि विद्वान् यथाभागं वहतु हव्यमग्निरग्नये स्वाहा इति समिधमादधाति ॥ ## ॥] 'वि मुञ्चामि' इत्यृचा समिधमादधाति ॥ एधोऽसि (7.89.4a) इति द्वितीयां समिदसि (7.89.4b) इति तृतीयाम् ॥ ## ॥ तेजोऽसि (7.89.4c) इति मुखं विमार्ष्टिं ॥ ## ॥ [दक्षिणेनाग्निं त्रीन् विष्णुक्रमान् क्रमते विष्णोः क्रमोऽसि (10.5.25-27) इति दक्षिणेन पादेनानुसंहरति सव्यम् ॥ ## ॥] 'विष्णोः क्रमोऽसि' इति तिसृभिर्विष्णुक्रमान् क्रमते । अग्नेर्दक्षिणतः । अग्निब्रह्मणोर्मध्ये क्रमते ॥ सूर्यस्यावृतम् (10.5.37) इत्यभिदक्षिणमावर्तते ॥ ## ॥ [अगन्म स्वः (16.9.3,4) इत्यादित्यमीक्षते ॥ ## ॥] 'अगन्म स्वः' इति पर्यायद्वयेनादित्यमीक्षते ॥ [इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च । ब्रह्मणा स्थापितं पात्रं पुनरुत्थापयामसि इत्यपरेणाग्निमुदपात्रं परिहृत्योत्तरेणाग्निम् आपो हि ष्ठा मयोभुवः (1.5) इति मार्जयित्वा बर्हिषि पत्न्या अञ्जलौ निनयति समुद्रं वः प्र हिणोमि (10.5.23-24) इति इदं जनासः (1.32) इति वा ॥ ## ॥] 'इन्द्रस्य वचसा' इत्यृचोदपात्रमुत्थापयति । उत्तरतोऽग्नेरुदपात्रेण 'आपो हि ष्ठा' इति मार्जयित्वा बर्हिषि स्रुवं च पवित्रे च पत्न्या अञ्जलौ कृत्वोदपात्रं निनयति 'समुद्रं वः प्र हिणोमि' इति ॥ वीरपत्न्यहं भूयासम् इति मुखं विमार्ष्टि ॥ ## ॥ व्रतानि व्रतपतये (Kau÷S 42.17) इति समिधमादधाति ॥ ## ॥ [सत्यं त्वर्तेन इति परिषिच्योदञ्चि हविरुच्छिष्टान्युद्वासयति ॥ ## ॥] 'सत्यं त्वर्तेन' इति पर्युक्ष्य उदञ्चि हविरुच्छिष्टान्युद्वासयति ॥ पूर्णपात्रं दक्षिणा ॥ ## ॥ ततो ब्रह्मकर्तृवाचनम् । 'उत्तिष्ठ ब्रह्मणस्पते' (19.63.1) इत्यृचा ब्रह्माणमुत्थापयेत् ॥ 'नादक्षिणं हविः कुर्वीत यः कुरुते कृत्यामात्मनः कुरुते' इति ब्राह्मणम् ॥ ##॥ तस्मान्नादक्षिणम् । हविःशब्देनाज्यतन्त्रं पाकतन्त्रं चोच्यते । कर्ममात्रमभिमन्त्रणाद्यदक्षिणं कुर्यात् । पाकतन्त्रे पूर्णपात्रमानं प्रसृतिप्रस्थद्रोणाढकादि । पूर्णपात्रं यजमानशक्त्यपेक्षम् । 'शक्त्या वा दक्षिणां दद्यान्नातिशक्तिर्विधीयते' (Kau÷S 74.22-23) इत्युक्तं नवमे । आज्यतन्त्रे धेनुः सर्वत्र ॥ अन्वाहार्यं ब्राह्मणान् भोजयति ॥ ## ॥ यद्वै यज्ञस्यानन्वितं भवति तदन्वाहार्येणान्वाह्रियते ॥ ## ॥ एतदन्वाहार्यस्यान्वाहार्यत्वम् ॥ ## ॥ कर्मसमाप्तौ सर्वत्र ब्राह्मणान् त्रीन् पञ्च सप्त विंशतिं शतं सहस्रमयुतं वा भोजयेत् । यजमानशक्तपेक्षं ब्राह्मणभोजनम् । तथा च ब्राह्मणम् - 'ईड्या वा अन्ये देवाः सपर्येण्या अन्ये देवा ईड्या देवा ब्राह्मणाः सपर्येण्याः ॥ ## ॥ यज्ञेनैवेड्यान् प्रीणात्यन्वाहार्येण सपर्येण्यान् ॥ ## ॥ तेऽस्योभये प्रीता यज्ञे भवन्ति' इति ॥ ## ॥ देवब्राह्मणानां तुष्टे सति यज्ञफलं भवति । तथा च मनुः- 'अस्कन्नमव्यथं चैव' इत्येवमादि ब्राह्मणस्तुतिः । तस्मात् कर्मणि ब्राह्मणा भोजयितव्याः स्वशक्त्या चतुर्वेदपारगाः ॥ इमौ दर्शपूर्णमासौ व्याख्यातौ ॥ ## ॥ दर्शपूर्णमासाभ्यां पाकयज्ञाः ॥ ## ॥ व्याख्याताः । आज्यतन्त्रे पाकतन्त्रे दर्शपूर्णमासधर्मा भवन्ति । पूर्वतन्त्रं चोत्तरतन्त्रं च सर्वेषु पाकतन्त्रेषु । सर्वमाथर्वणं कर्म पाकयज्ञशब्देनोच्यते ॥ अथाप्यपरो हवनयोगो भवति ॥ ## ॥ कुम्भीपाकादेव व्युद्धारं जुहुयात् ॥ ## ॥ आज्यभागान्तं कृत्वा ॥ अधिश्रयणपर्यग्निकरणाभिघारणोद्वासनालङ्करणोत्पवनैः संस्कृत्य ॥ ## ॥ मन्त्रेण संस्कारः ॥ [अथापि श्लोकौ भवतः -] अथापि गोपथब्राह्मणपठितौ श्लोकौ भवतः ॥ 'आज्यभागान्तं प्राक्तन्त्रमूर्ध्वं स्विष्टकृता सह । हवींषि यज्ञ आवापो यथा तन्त्रस्य तन्तवः ॥ पाकयज्ञान् समासाद्यैकाज्यानेकबर्हिषः । एकस्विष्टकृतः कुर्यान्नानापि सति दैवते' इति ॥ ## ॥ सर्वत्राज्यभागान्तं पूर्वतन्त्रम् । उत्तरतन्त्रं पार्वणादि स्विष्टकृता सह । हविषां मध्य आवापो यथा तन्त्रस्य तन्तवः । यथा कोलिकः स्वतन्त्रं बध्नाति तथैव वस्त्रादितन्तवोऽन्येऽन्ये ॥ एतेनैवामावास्यो व्याख्यातः ॥ ## ॥ ऐद्राग्नोऽत्र द्वितीयो भवति ॥ ## ॥ [तयोर्व्यतिक्रमे त्वमग्ने व्रतपा असि (19.59) कामस्तदग्रे (19.52) इति शान्ताः ॥ ## ॥] तयोर्व्यतिक्रमे 'त्वमग्ने व्रतपा असि' तृचं सूक्तम् । 'कामस्तदग्रे' इति पञ्चर्चं सूक्तम् । एते चारणवैद्यानां पठ्येते । तस्मिन्नेव तन्त्र आज्यं जुहोति शान्तसमिधो वादधाति । सूक्तयोर्विकल्पः । दर्शपूर्णमासव्यतिक्रमे प्रायश्चित्तम् । सर्वत्र कर्मव्यतिक्रमे प्रायश्चित्तं सर्वप्रायश्चित्तं वा । सर्वत्र पतिते सर्वप्रायश्चित्तीयाञ्जुहोति । तस्मिन्नेव तन्त्र अन्यस्मिन् तन्त्रे वा । 'तन्त्रमध्ये सर्वे होमाः' इति भद्रमतम् । तन्त्रं समाप्तम् ॥ दर्शपूर्णमासाभ्यां पाकयज्ञा व्याख्याताः । आज्यतन्त्रे हविरुत्सृज्याज्यभागान्त अभ्यातानानि भवन्ति । 'कर्मणि कर्मणि' इति वचनात् । आज्यतन्त्रपाकतन्त्रयोरभ्यातानानां कृतो विशेषः । शेषं समानमाज्यतन्त्रपाकतन्त्रयोरिति । अथर्ववेदस्य शौनकीयो मण्डपः सम्भारलक्षण उक्तः । सम्भाराश्च तत्रैवोक्ताः. 'अव्यसश्च' (19.69.1) इति मन्त्राणां कर्मण्यादौ प्रयुज्यते. 'यस्मात्कोशात्' (19.72) इत्यन्ते च एतदाचार्यशासनम् ॥ लोकपालेभ्यः कर्तव्यमष्टानां दिग्बलिं ततः. वषट्कारेण कर्तव्यं नमस्कारेण वा पुनः ॥ चतुरस्रो मणिः प्रोक्तो अङ्गुष्ठपर्वमात्रतः. सूत्रे प्रोत्यश्च सम्पात्य बन्ध्यः पुण्याहवाचने ॥ शान्तवृक्षमयी कार्या अरणिः शान्तिकर्मसु. मन्त्रेणैव पृथक् कुर्यात् क्रव्यादं च विधानतः ॥ मन्थनं च शान्तिकल्प उक्तम् । पूर्णाहुतिः तथैव च । नाभिचारे न सर्वानां न साङ्ग्रामिकेषु च । मण्डपं च शान्त्युदकं च तत्रैव न विद्यते । पुनर्व्रतं सर्वत्र । एकरात्रादयः । प्रारम्भः सर्वत्र पूर्णमास्यमावास्ययोः पुण्ये नक्षत्रे वा । एते त्रयः कालाः सर्वेषां कर्मणां स्मृताः । अद्भुतानां सदाकालमारम्भः सर्वकर्मणाम् ॥ [सर्वार्थाः परिभाषा] अथ सर्वार्थाः परिभाषाः । विधिकर्मार्था अविधिकर्मार्था उच्छ्रयकर्मार्था उच्यन्ते । मेधाजननादि पिण्डपितृयज्ञान्तं (Kau÷S 10.89) यावद्विधिकर्माणि । मधुपर्कादीन्द्रमहान्तं (कौश्स् 90-140) यावदविधिकर्माणि । पाकयज्ञा विधिकर्म । सूक्तेन विनियोगं कृत्वा पश्चादृचां विनियोगस्तान्युच्छ्रयकर्माणि । त्रिविधानि कर्माणि । उपदधीतेत्यनादेशे - आज्यं, समित्, पुरोडाशः, पयः, उदौदनः, पायसः, पशुः, व्रीहिः, यवः, तिलः, धानाः, करम्भः, शष्कुल्यः, एतानि त्रयोदश हवींषि जानीयात् । सर्वत्र इयं पैठीनसिपरिभाषा । सर्वत्र हविषां विकल्पः । यत्र गणस्तत्र सर्वत्र सूक्तानां विकल्पः । यत्रौषधिगणस्तत्रौषधीनां विकल्पः । 'हविषां त्वा जुष्टं प्रोक्षामि' इति सर्वद्रव्येषु प्रोक्षणम् । 'सर्वत्रोत्पवनं हविषाम्' इति युवाकौशिक आचार्यो मन्यते अवशिष्टाः परिभाषाः पुरत उच्यन्ते सर्वकर्मार्थाः । आज्यतन्त्रादि वैदिकेषु कर्मसु । सर्वत्र वृद्धिश्राद्धम् । यत्रोदकेन प्रयोजनं तत्र सर्वत्र शान्त्युदकं कुर्यात् चतुर्भिर्गणैरेकेन वा गणेन । सूक्तादिग्रहणे सूक्तं जानीयात् । सर्वत्र स्रुवहोमे नित्यं तन्त्रम् । हस्तहोमे विकल्पेन तन्त्रम् । आज्यतन्त्रे सर्वत्र धेनुर्दक्षिणा हविरुच्छिष्टं चाधिकरणं च. आज्यतन्त्रमुच्यते । 'अव्यसश्च' (19.69.1), बर्हिर्लवनं, वेदिः, उत्तरवेदिः, अग्निप्रणयनम्, अग्निप्रतिष्ठापनं, व्रतग्रहणं, पवित्रकरणं, पवित्रेणेध्मप्रोक्षणम्, इध्मोपसमाधानं, बर्हिःप्रोक्षणं, ब्रह्मासनं, ब्रह्मस्थापनं, स्तरणं, स्तीर्णप्रोक्षणम्, आत्मासनम्, उदपात्रस्थापनम्, आज्यसंस्कारः, स्रुवग्रहणं, ग्रहग्रहणं, पुरस्ताद्धोमः, आज्यभागौ, अभ्यातानान्तं पूर्वतन्त्रम् । अथ उत्तरतन्त्रमुच्यते । अभ्यातानानि, पार्वणहोमः, समृद्धिहोमाः, सन्नतिहोमाः, प्रजापतिहोमः, स्विष्टकृद्धोमः, सर्वप्रायश्चित्तीयहोमाः, स्कन्नहोमः, पुनर्मैत्विन्द्रियहोमः, स्कन्नास्मृतिहोमौ, संस्थितहोमाः, चतुर्गृहीतहोमः, बर्हिर्होमः, संस्रावहोमः, स्रुवस्थापनं, समिदाधानं, विष्णुक्रमान्, उदपात्रोत्थापनं, व्रतविसर्जनं, दक्षिणादानं, ब्रह्मोत्थापनं, 'यस्मात् कोशात्' (19.72) इत्येतदुत्तरतन्त्रम् । उत्तरतन्त्रं समाप्तम् । षष्ठी कण्डिका ॥ ## ॥ ________________________________ [परिभाषाः] परिभाषाव्याख्यानं क्रियते- अश्नात्यनादेशे स्थालीपाकः ॥ ## ॥ सर्वत्र प्रत्येतव्यः । यथा 'दोषो गाय (6.1) इत्यथर्वाणं समावृत्याश्नाति' (Kau÷S 59.25) | सर्वत्राज्यभागान्ते श्रपणम् ॥ [पुष्टिकर्मसु सारूपवत्से ॥ ## ॥] पुष्टिकर्मसु सारूपवत्सः स्थालीपाकः । अश्नात्यनादेशे जानीयात् । यथा 'हरितबर्हिषमश्नाति' (Kau÷S 18.20) | तृतीयेऽध्याये (Kau÷S 18.24) पौष्टिकानि कर्माण्युक्तानि ॥ आज्यं जुहोति ॥ ## ॥ जुहोत्यनादेश आज्यं द्रव्यं जानीयात् । यथा 'पृथिव्यै श्रोत्राय (6.10.1) इति जुहोति' (Kau÷S 12.3) ॥ समिधमादधाति ॥ ## ॥ अनादेशे जानीयात् । यथा 'अन्वक्ताः प्रादेशमात्रीरादधाति' (Kau÷S 18.21) | सर्वत्र प्रादेशमात्र्यः समिधः । सर्वत्र घृताक्ताः । सर्वत्र पालाशादयो वृक्षाः । विकल्पः ॥ आवपति व्रीहियवतिलान् ॥ ## ॥ सर्वत्रानादेशे जानीयात् । यथा 'सप्त मर्यादा (5.1.6) इति तिसृणां प्रातरावपते' (Kau÷S 79.1) | द्रव्यादिविकल्पः सर्वत्र ॥ भक्षयति क्षीरौदनपुरोडाशरसान् ॥ ##॥ अनादेशे जानीयात् । यथा 'त्वं नो मेघे (6.108) द्यौश्च म (12.1.53) इति भक्षयति' (Kau÷S 10.20) | द्रव्यविकल्पः ॥ मन्थौदनौ प्रयच्छति ॥ ## ॥ अनादेशे जानीयात् । यथा 'उतामृतासुः (5.1.7) शिवास्त (7.43) इत्यभ्याख्याताय प्रयच्छति' (Kau÷S 46.1) | सक्तूदकं द्विशलाकया समिधा मथितं मन्थ इत्युच्यते । द्रव्यविकल्पः ॥ पूर्वं त्रिषप्तीयम् ॥ ## ॥ अनादेशे जानीयात् । यथा 'पूर्वस्य मेधाजननानि' (Kau÷S 10.1) | 'पूर्वस्य ब्रह्मचारिसाम्पदानि' (Kau÷S 11.1). पूर्वस्य 'ममाग्ने वर्चः' (5.3.1) इति (Kau÷S 12.10) | 'पूर्वस्य हस्तित्रसनानि' (Kau÷S 14.1) | 'पूर्वस्य पूर्वस्यां पौर्णमास्याम्' (Kau÷S 18.1) | 'पूर्वस्य चित्राकर्म' (Kau÷S 18.19) | 'पूर्वस्योदपात्रेण' (Kau÷S 25.4) | 'पूर्वस्य पुत्रकामावतोकयोः' (Kau÷S 32.28) | 'त्रिषप्तीयं च पच्छो वाचयेत्' (Kau÷S 139.10) | सर्वत्र 'ये त्रिषप्ताः' (1.1) इति ॥ उदकचोदनायामुदपात्रं प्रतीयात् ॥ ## ॥ यथा 'पिञ्जूलीभिराप्लावयति' (Kau÷S 27.7) | घटं वा कांस्यपात्रं वा ॥ पुरस्तादुत्तरतः सम्भारमाहरति ॥ ##॥ अनादेशे जानीयात् । दर्भसमित्पात्रादिसम्भाराः ॥ गोरनभिप्रापाद्वनस्पतीनाम् ॥ ## ॥ सूर्योदयनतः ॥ ## ॥ दूरदेशाद् वृक्षसम्भारा आहर्तव्याः । सूर्योदयकाले ॥ पुरस्तादुत्तरतोऽरण्ये कर्मणां प्रयोगः ॥ ## ॥ नित्यनैमित्तिककाम्यानां कर्मणां प्रयोगः । अरण्यं शान्तिकल्पे उक्तम् । यत्र ग्रामशब्दो न श्रूयते तत्रारण्यम् ॥ उत्तरत उदकान्ते प्रयुज्य कर्माणि. सर्वाणि कर्माणि नित्यनैमित्तिककाम्यानि । उत्तरत उदकसमीपे कार्याणि जपहोमस्नानादीनि प्रयुज्य कर्माणि ॥ अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणा ग्राममुदाव्रजन्ति ॥ ## ॥ सर्वं होमकर्म समाप्यते । ततोऽवभृथं कुर्यात् । सर्वत्र पुंसवनादिषु संस्कारेषु गृहे प्रयोगः । 'नावभृथः' इति रुद्रभाष्यमतम् ॥ आश्यबन्ध्याप्लवनयानभक्ष्याणि सम्पातवन्ति ॥ ## ॥ एतेषु नित्यमभ्यातानान्तं तन्त्रं भवति । आश्यादिषु यथा 'मादानकश्रृतं क्षीरौदनमश्नाति' (Kau÷S 12.1) | 'एहि जीवम् (4.9) इत्याञ्जनमणिं बध्नाति' (Kau÷S 58.8) | 'सर्वैराप्लावयति' (Kau÷S 13.9) | 'यानेनाभियाति' (Kau÷S 14.3) | 'आग्रहायण्यां भक्षयति' (Kau÷S 10.22) | आश्यादिषु सर्वत्र सम्पाताभिमन्त्रणं भवत्याज्यतन्त्रे ॥ सर्वाण्यभिमन्त्र्याणि ॥ ## ॥ सर्वे पदार्था अभिमन्त्र्य कर्तव्याः । यथा 'सीरा युञ्जन्ति (3.17) इति युगलाङ्गलं प्रतनोति' (Kau÷S 20.1) | अभिमन्त्र्य कर्तव्यम् ॥ स्त्रीव्याधितावाप्लुतावसिक्तौ शिरस्तः प्रकम्या प्रपदात् प्रमार्ष्टि ॥ ## ॥ स्त्री च व्याधितः पुरुषः व्याधिता स्त्री च । एतावाप्लुतावसिक्तौ वस्त्रेण मार्जयति ॥ पूर्वं प्रपाद्य प्रयच्छति ॥ ## ॥ तं पुरुषमग्रे कृत्वा गृहे प्रवेश्य ततो मन्थौदनौ प्रयच्छति । यथा 'उतामृतासुः (5.1.7) शिवास्त (7.43) इत्यभ्याख्याताय प्रयच्छति' (Kau÷S 46.1) मन्त्रेण ॥ त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा बध्नाति ॥ ## ॥ यत्र वासितं बध्नाति तत्र सर्वत्र त्रयोदश्यादि भवति । यथा 'युग्मकृष्णलं वासितं बध्नाति' (Kau÷S 11.19) || आशयति ॥ ## ॥ मणिं बद्ध्वा तद्दधिमध्वाशयति ॥ अन्वारब्धायाभिमन्त्रणहोमाः ॥ ## ॥ अन्वारब्धे यजमाने कर्तव्याः । अभिमन्त्रणम् । यजमान उत्तरतो भूत्वा दर्भैरन्वारभते ॥ पश्चादग्नेश्चर्मणि हविषां संस्कारः ॥ ## ॥ यथा 'आवपति ब्रीहियवतिलान्' (Kau÷S 7.5) इत्यादि । तथा 'अष्टकायाम्' (Kau÷S 138.1) || आनडुहः शकृत्पिण्डः ॥ ## ॥ रक्तवृषभगोमयपिण्ड इत्यर्थः । यथा 'स्योनम् (14.1.47) इति... शकृत्पिण्डेऽश्मानं निदधाति' (Kau÷S 77.17) || जीवघात्यं चर्म ॥ ## ॥ समर्थवृषभचर्म । यथा 'पश्चादग्नेश्चर्मणि हविषां संस्कारः' (Kau÷S 7.22) ॥ अकर्णोऽश्मा ॥ ## ॥ जानीयात् । यथा 'अश्मानं निदधाति' (Kau÷S 77.17) || आप्लवनावसेचनानामाचामयति च ॥ ## ॥ यत्राप्लवनमवसेचनं च तत्राचमनं भवति मार्जनं च ॥ सम्पातवतामश्नाति न्यङ्क्ते वा ॥ ## ॥ बन्ध्यं मणिम् । सम्पातवन्तम् । वासनं कृत्वा ततो बध्नाति । आप्लावयति । यानेनाभियाति अक्षिणी आङ्क्ते । यथा यत् सम्पात्यते तत् सर्वं प्राश्य ततो बन्धनादि करोति ॥ अभ्याधेयानां धूमं नियच्छति ॥ ## ॥ समित्पुरोडाशचरुव्रीहियवतिलादीन्यभ्याधेयानि । यजमानो धूमं भक्षयति कर्मसमाप्तौ ॥ शुचिना कर्मप्रयोगः ॥ ## ॥ नित्यनैमित्तिककाम्यानि कर्माणि स्नानं कृत्वा प्रयुञ्जीत् । शचिः स्नात्वेत्यर्थः ॥ सप्तमी कण्डिका समाप्ता ॥ ## ॥ ________________________________ सर्वकर्मार्थाः परिभाषाः । अथ निशाकर्मपरिभाषा उच्यन्ते ॥ पुरस्ताद्धोमवत्सु निशाकर्मसु पूर्वाह्णे यज्ञोपवीती शालानिवेशनं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्ते ॥ ## ॥ येषु निशाकर्मसु तन्त्रं तेष्वयं धर्मः । केचित् 'स्नातोऽहतवसनः प्रयुङ्क्ते' इति सर्वार्थाः परिभाषा मन्यन्ते । यथा 'चित्राकर्मनिशायां सम्भारान् सम्पातवतः करोति' (Kau÷S 23.12) | समाप्ता निशाकर्मपरिभाषाः ॥ अथ स्वस्त्ययनपरिभाषा उच्यन्ते - स्वस्त्ययनेषु च ॥ ## ॥ इज्यानां दिश्यान् बलीन् हरति ॥ ## ॥ प्रतिदिशमुपतिष्ठते ॥ ## ॥ 'येऽस्यां स्थ' (3.26) इति सूक्तेन प्रतिदिशं प्रत्यृचं बलिहरणं करोति । 'प्राची दिग्' (3.27) इति प्रतिदिशमुपतिष्ठते । यथा 'उत्तमेन (4.28) सारूपवत्सस्य रुद्राय त्रिर्जुहोति' (Kau÷S 50.14) | तत्र हविरुच्छिष्टेन बलिहरणं कुर्यात् । समाप्ताः स्वस्त्ययनपरिभाषाः ॥ पुनः सर्वार्थाः परिभाषा उच्यन्ते - सर्वत्राधिकरणं कर्तुर्दक्षिणा ॥ ## ॥ हविरुच्छिष्टमाज्यधान्युदपात्रं चर्म मण्डपदर्भसमिधः शान्त्युदकभाजनस्रुक्स्रुवादीनि देयानि कर्त्रे । सर्वत्र धेनुर्दक्षिणाज्यतन्त्रे । पाकतन्त्रे पूर्णपात्रं ब्रह्मणो दक्षिणा । यत् किञ्चित् तन्त्रे प्रविशति तत् सर्वमधिकरणमित्युच्यते ॥ नित्येषु नाधिकरणमस्ति । परद्रव्येषु नाधिकरणमस्ति । यथा नापितस्य क्षरः ॥ त्रिरुदकक्रिया ॥ ## ॥ प्रोक्षणाचमनपर्युक्षणादि त्रिः कर्तव्यम् । यथा 'ऋतं त्वा सत्येन परिषिञ्चामि इति सह हविर्भिः पर्युक्ष्य' (Kau÷S 3.4) ॥ अनन्तराणि समानानि युक्तानि ॥ ## ॥ सूक्तानामनन्तरपठितानां समानानां समुच्चयः । यथा 'मा नो विदन् (1.19) अदारसृत् (1.20) स्वस्तिदा (1.21)' (कौश्स् । 14.7) इति समुच्चयः । एवमन्यत्रापि. शान्तं सम्भारम् ॥ ## ॥ सर्वत्र शान्तिकेषु शान्तं सम्भारं दर्भसमिदादि । अभिचारे रौद्रमाङ्गिरसं सम्भारम् ॥ अधिकृतस्य सर्वम् ॥ ## ॥ स्रुक्स्रुवसमित्काष्ठादिमणिद्रव्यकाष्ठानि कर्तव्यानि । यत् किं च द्रव्यं च । यथा 'कथं महे (5.11) इति मादानकशृतं क्षीरौदनमश्नाति' (Kau÷S 12.1) | 'फालचमसे सरूपवत्सायाः दुग्धे' (कौश्स् । 12.2) | चमसोऽपि मादानक एव । 'कथं महे' इत्युत्तरमप्यनेन सूक्तेन कर्म कुर्यात् ॥ विशये यथान्तरम् ॥ ## ॥ मन्त्रद्रव्यसंशये सन्निधानं गृहीतव्यम् । यथा लोमानि हस्तिरोमाणि यथा 'विद्मा शरस्य (1.3) इति प्रमेहणं बध्नाति' (Kau÷S 25.10) || [प्र यच्छ पर्शुम् (12.3.31) इति दर्भलवनं प्रयच्छति ॥ ## ॥] 'प्र यच्छ पर्शुम्' इति मन्त्रेण दर्भाहाराय दात्रं प्रयच्छति । 'ओषधीर्दान्तु पर्वन्' (12.3.31) इत्युपरि पर्वणां लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति ॥ [अरातीयोः (10.6.1) इति तक्षति ॥ ## ॥] 'अरातीयोः' (10.6.1) इत्यृचोलूखलमुसलकाष्ठम् । अन्यार्थमिन्धनार्थम् । काष्ठतक्षणं करोति ॥ [यत् त्वा शिक्वः (10.6.3) इति प्रक्षालयति ॥ ## ॥] 'यत् त्वा शिक्वः' इत्यृचा काष्ठानि प्रक्षालयति ॥ [यद्यत्कृष्णः (12.3.13) इति मन्त्रोक्तम् ॥ ## ॥] 'यद्यत्कृष्णः' इत्यृचा वस्त्रेण वा हस्तेन वोलूखलादीनि विमार्ष्टि मार्जनं करोति पात्राणाम्. [पलाशोदुम्बरजम्बुकाम्पीलस्रग्वङ्घशिरीषस्रक्त्यवरणबिल्वजङ्गिडकुटकगर्ह्यगलावलवेतसशिम्ब- लसिपुनस्यन्दनारणिकाश्मयोक्ततुन्युपूतुदारवः शान्ताः ॥ ## ॥] अथ शान्तवृक्षा उच्यते । पलाशः प्रसिद्धः । उदुम्बरः प्रसिद्धः । जम्बुः प्रसिद्धः । काम्पीलो मालवके प्रसिद्धः । स्रक् मालवके प्रसिद्धः । वङ्घः कन्यकुब्जे प्रसिद्धः । शिरीषो भोजपुरे वागारि (दि?)त्यवाटिकायां प्रसिद्धः । स्रक्त्यस्तिलकः प्रसिद्धः । वरणो वरणक इत्यानन्दपुरे प्रसिद्धः । बिल्वः प्रसिद्धः । जङ्गिडो वाराणस्यां प्रसिद्धः । कुटको मालवके प्रसिद्धः । गर्ह्यो हिमवति प्रसिद्धः । गलावलस्तत्रैव प्रसिद्धः । वेतसः प्रसिद्धः । शिम्बलः प्रसिद्धः । सिपुनः केवनिका । स्यन्दनो हिमवति नर्मदायामाथर्वणिकस्थाने प्रसिद्धः । अरणिका नर्मदातटे प्रसिद्धा । अश्मयोक्तोऽश्मन्तको भृगुकच्छे प्रसिद्धः । तुन्युस्तैन्दुकी । पूतुदारुर्देवदारुः । देवदारुश्च वैद्यके प्रसिद्धः । समाप्ताः शान्तवृक्षाः । शान्तिकवृक्षा एते । स्रुक् स्रुवः समिधो नेक्षणं दर्विः सामिधेनीः प्रादेशमात्रीः समिधोऽग्निहोत्रावसथ्याग्निष्टोमादियज्ञेष्वेतेषां वृक्षाणां पात्राणि शान्तिकपौष्टिकादिषु कर्तव्यानि ॥ [चितिप्रायश्चित्तिशमीशमकासवंशाशाम्यवाकातलाशापलाशवाशाशिंशपाशिम्बलसिपुनदर्भापामार्गा- कृतिलोष्टवल्मीकवपादूर्वाप्रान्तव्रीहियवाः शान्ताः ॥ ## ॥] अथ शान्तौषधय उच्यन्ते । चितिः प्रसिद्धा । प्रायश्चित्तिः पर्वणि पर्वणि तस्यास्त्रीणि पत्राणि भवन्ति । शमी वापीप्रसिद्धा । शमकानन्दपुरे विश्वामित्रीवाप्याः समीपेऽस्ति । सवंशा शृगालवंशका घर्मोलिका । शाम्यवाका काकजङ्घासदृशा । तलाशावल्ली । पलाशः प्रसिद्धः । वाशा वृषक आटरूषकः । शिंशपा प्रसिद्धा । शिम्बलः प्रसिद्धः । सिपुनः करी । दर्भः प्रसिद्धः । अपामार्गः प्रसिद्धः । आकृतिलोष्टः क्षेत्रमृत्तिका । वल्मीकवपा प्रसिद्धा । दूर्वा प्रसिद्धा । सा च प्रान्तया ग्राह्या । व्रीहियवौ प्रसिद्धौ । एताः सर्वाः शान्ता ओषधयः शान्त्युदकादौ प्रयोक्तव्या । एतासां समुच्चयः । एतासामलाभे यवः प्रतिनिधिः कार्य इति पैठीनसिः । शान्तौषधिकल्पः समाप्तः ॥ प्रमन्दोशीरशलल्युपधानशकधूमा जरन्तः ॥ ## ॥ प्रमन्दो गेन्दुकः । उशीरः प्रसिद्धः । शलली प्रसिद्धा । उपधानं विद्यागन्धुकम् । शकधूमो ब्राह्मणः । एते जरन्तो जीर्णा ग्राह्याः । यथा 'प्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति' (Kau÷S 32.29) | 'उशीराणि भिनद्मि (5.23.13) इति मन्त्रोक्तम्' (Kau÷S 29.24) | 'त्रिः शलल्या मासं प्राशयति' (Kau÷S 29.12) | 'सोपधानमास्तरणम्' (Kau÷S 64.26) | 'शकधूमं किमद्याहरिति पृच्छति' (Kau÷S 50.15) | एतान्युदाहरणानि ॥ सीसनदीसीसे अयोरजांसि कृकलासशिरः सीसानि ॥ ## ॥ यत्र सीसानि तत्रैतानि सर्वाणि प्रत्येतव्यानि । सीसं प्रसिद्धम् । नदीसीसं नदीफेनम् । अयोरजो लोहसङ्घातिका । कृकलासशिरः प्रसिद्धम् । सीसानां समुच्चयः । यथा 'येऽमावास्याम् (1.16) इति सन्नह्य सीसचूर्णानि भक्तेऽलङ्कारे' (Kau÷S 47.23) उदाहरणम् ॥ दधि घृतं मधूदकमिति रसाः ॥ ## ॥ रसकर्मण्येते रसाः प्रत्येतव्याः समुच्चयेन । यथा 'रसकर्माणि कुरुते' (Kau÷S 21.22) || व्रीहियवगोधूमोपवाकतिलप्रियङ्गुश्यामाका इति मिश्रधान्यानि ॥ ## ॥ व्रीहियवगोधूमाः प्रसिद्धाः । उपवाक इन्द्रयवः । तिलः प्रसिद्धः । प्रियङ्गु कङ्गुणिका । श्यामाकः प्रसिद्धः । एतेषां समुच्चयः । यत्र मैश्रधान्यशब्दस्तत्रैते प्रत्येतव्याः । एतानि सर्वाणि मिश्रधान्यानि । यथा 'मैश्रधान्यं पुरोडाशमन्याशायां वा निदधाति' (Kau÷S 46.10) उदाहरणम् ॥ ग्रहणमा ग्रहणात् ॥ ## ॥ ग्रहणं प्रतीकग्रहणम् । ग्रहणमनुग्रहणं तावदनुवर्तते यावत् प्रतीकग्रहणं द्वितीयम् । यथा 'पूर्वस्य मेधाजननानि' (Kau÷S 10.1) इत्याद्यनुवर्तते तावद्यावद् 'अहं रुद्रेभिः' (4.30; Kau÷S 10.16) इति द्वितीयमुदाहरणम् । 'ब्राह्मणो जज्ञे (4.6; Kau÷S 28.1) वारिदम् (4.7)' इति ग्रहणं भवति । अग्रे ऽभूतो भूतेषु (4.8; Kau÷S 17.1)' इति ग्रहणात् 'वारिदम्' इत्यग्रहणेऽपि ग्रहणं भवति ॥ यथार्थमुदर्कान् योजयेत् ॥ ## ॥ अनुषङ्गो यथार्थं सर्वत्र कर्तव्यः । यथा 'विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम्' (1.3.1) इति वैदिकम् । लौकिकमिति भवति 'कृतयामं कङ्कतमवसृजामि' इति । तथा मीमांसायामप्यनुषङ्गो 'वाक्यपरिसमाप्तिः सर्वेषु तुल्ययोगित्वात्' (जैसू 2.1.46) | अनुषङ्गः पुनरुक्तमित्यर्थः ॥ अथ चतुर्गणीमहाशान्तिगणाः पठ्यन्ते - इहैव ध्रुवाम् (3.12) एह यातु (6.73) यमो मृत्युः (6.93) सत्यं बृहत् (12.1) इत्यनुवाको वास्तोष्पतीयानि ॥ ## ॥ इति वास्तोष्पतीयो गणः । सर्वत्र सूक्तेन प्रयोगोऽथर्ववेदे । 'सूक्तादि सूक्तं प्रतीयात्' इति वचनात् । यथा 'वास्तोष्पतीयैः कुलिजकृष्टे' (Kau÷S 43.4) ॥ दिव्यो गन्धर्वः (2.2) इमं मे अग्ने (6.111) यौ ते माता (8.6) इति मातृनामानि ॥ ## ॥ यत्र मातृनामानि तत्रैतानि प्रत्येतव्यानि । सर्वत्र सूक्तप्रयोगः यथा 'दिव्यो गन्धर्व इति मातृनामभिर्जुहुयात्' (Kau÷S 94.15) || स्तुवानम् (1.7) इदं हविः (1.8) निस्सालाम् (2.14) अरायक्षयणम् (2.18.3) शं नो देवी पृश्निपर्णी (2.25) आ पश्यतिं (4.20) तान्त्सत्यौजाः (4.36) त्वया पूर्वम् (4.37) पुरस्ताद्युक्तः (5.29) रक्षोहणम् (8.3-4) इत्यनुवाकश्चातनानि ॥ ## ॥ एतानि चातनानि प्रत्येतव्यानि । सर्वाणि सूक्तानि । 'अरायक्षयणम्' (2.18.3-5) इति तिस्रः । अष्टमी कण्डिका ॥ ## ॥ ________________________________ [शान्त्युदकविधानम्] अम्बयो यन्ति (1.4) शम्भुमयोभू हिरण्यवर्णाः (1.33) निस्सालाम् (2.14) ये अग्नथः (3.21.1-7) ब्रह्म जज्ञानम् (4.1.1) इत्येका उत देवाः (4.13) मृगारसूक्तानि ॥ ## ॥ उत्तमं वर्जयित्वा अप नः शोशुचदघम् (4.33) पुनन्तु मा (6.19) सस्रुषीः (6.23) हिमवतः प्र स्रवन्ति (6.24) वायोः पूतः पवित्रेण (6.51) शं च नो मयश्च नः (6.57.3) अनडुद्भ्यस्त्वं प्रथमम् (6.59) मह्यमापः (6.61) वैश्वानरो रश्मिभिः (6.62) यमो मृत्युः (6.93) विश्वजित् (6.107) सञ्ज्ञानं नः (7.52) यद्यन्तरिक्षे (7.66) पुनर्मैत्विन्द्रियम् (7.67) शिवा नः (7.68.3) शं नो वातो वातु (7.69) अग्निं ब्रूमो वनस्पतीन् (11.6) इति ॥ ## ॥ सर्वाणि सूक्तानि प्रत्येतव्यानि । यत्र शान्तिगणस्तत्रायं गणः प्रत्येतव्यः । शम्भुमयोभू 'आपो हि ष्ठा' 'शं नो देवी' (1.5-6) क्रमेण प्रयोगः । तथा व्याकरणे 'अल्पाच्तरम्' (पा । 2.2.34) इति पूर्वनिपातः कृतः समासे । 'हिरण्यवर्णाः' 'निस्सालाम्' इति षडर्चम् । 'ये अग्नयः' इति सप्तः । 'ब्रह्म जज्ञानम्' इत्येका । 'उत देवाः' इति सप्तर्चं सूक्तम् । 'अग्नेर्मन्वः' (4.23-29) इति सप्त मृगारसूक्तानि गृहीतव्यानि । प्रथमे द्वे (4.21-22) उत्तमं (4.30) च वर्जयित्वा । 'शं च नो मयश्च नः' इत्येका । 'पुनर्मैत्विन्द्रियम्' इत्येका । 'शिवा नः' इत्येका । 'शं नो वातो वातु' इत्येका । शेषाणि सूक्तानि । अनेन शान्तिगणेन शान्त्युदकं कुर्यात् । यत्र शान्तिस्तत्रैतानि सर्वाणि प्रत्येतव्यानि ॥ पृथिव्यै श्रोत्राय (6.10) इति त्रिः प्रत्यासिञ्चति ॥ ## ॥ यत्र शान्त्युदकं क्रियते तत्र 'पृथिव्यै श्रोत्राय' इति त्रिभिरृग्भिः शान्त्युदकं शान्त्युदकमध्ये प्रक्षिपेत् । अनेनैव कारयिता प्रोक्षणाचमनादीनि प्रत्यृचं करोति ॥ अम्बयो यन्ति (1.4) शम्भुमयोभू हिरण्यवर्णाः (1.33) शन्तातीयं शिवा नः (7.68.3) शं नो वातो वातु (7.69) अग्निं ब्रूमो वनस्पतीन् (11.6) इति ॥ ##॥ अथवाऽनेन गणेन शान्त्युदकं करोति । बृहद्गणेन वा चतुर्गणेन वा शान्त्युदकं करोति । शन्तातीयम् 'उतः देवाः' (4.13) इति । शेषाणि प्रतीकानि कथितानि । एष शन्तातीयो गणः । यत्र शन्तातीयेन प्रयोजनं तत्रायं सर्वत्र प्रयोक्तव्यः । यथा शन्तातीयेन तिलान् जुहोति ॥ [पृथिव्यै श्रोत्राय (6.10) इति त्रिः प्रत्यासिञ्चति ॥ ## ॥] यत्र शान्त्युदकं तत्र सर्वत्र प्रत्यासेकः । कारयिता प्रोक्षणमासेचनमाचमनं करोति ॥ इति शान्तियुक्तानि ॥ ## ॥ इह शान्त्युदके सर्वेषां सूक्तानां समुच्चयः । अन्यत्र सर्वत्र यथोक्तेन न्यायेन विकल्पः । इह पुनर्गणविकल्पो न सूक्तविकल्पः ॥ उभयतः सावित्र्युभयतः शन्नोदेवी ॥ ##॥ उभयतः शान्तिगणस्य प्रारम्भे समाप्तौ च । शन्नोदेवी सावित्री च प्रयोक्तव्या । समाप्तौ सावित्री पश्चाच्छन्नोदेवी करोति । तथा च भाष्यं ससावित्रीकस्य गणस्य उभयतः शन्नोदेवी भवति ॥ अथ शान्त्युदकविधानमुच्यते - अहतवासाः कंसे शान्त्युदकं करोति ॥ ##॥ कर्ता अहतवसनो भूत्वा कांस्यपात्रे शान्त्युदकं करोति ॥ [अतिसृष्टो अपां वृषभः (16.1) इत्यपोऽतिसृज्य सर्वा इमा आप ओषधयः इति पृष्ट्वा सर्वाः इत्याख्यात ओं बृहस्पतिप्रसूतः करवाणि इत्यनुज्ञाप्य ओं सवितृप्रसूतः भवान् इत्यनुज्ञातः कुर्वीत ॥ ## ॥] 'अतिसृष्टो अपां वृषभः' इति सूक्तेनापोऽतिसृज्यावकरं विसर्जयति । 'सर्वा इमा आप ओषधयः' इति पृष्ट्वा । कर्ता ब्रह्माणं पृच्छति । ब्रह्मा ब्रवीति 'सर्वाः' इति । चित्यादिभिः सर्वाभिरौषधीभिः सर्वाभिरद्भिर्गङ्गादिनदीसमुद्रादिह्रदप्रभासादितीर्थेभ्य आहृताभिरद्भि शान्त्युदकं करोति । कर्ता ब्रवीति 'बृहस्पतिप्रसूतः करवाणि' इति । ततो ब्रह्मा ब्रवीति 'सवितृप्रसूतः कुरुतां भवान्' | अनुज्ञातः शान्त्युदकं करोति । 'शं नो देवी' इत्यृचा सावित्र्या चाम्बयोयन्तिगणेन च शान्त्युदकं करोति । लघुगणेन बृहद्गणेन चतुर्गणेन वा । ततः सावित्रीशन्नोदेव्यौ । ततः 'पृथिव्यै श्रोत्राय' इति त्रिः प्रत्यासिञ्चति । शान्त्युदके शान्त्युदकं प्रक्षिपति ॥ [पूर्वया कुर्वीतेति गार्ग्यपार्थश्रवसभागलिकाङ्कायनोपरिबभ्रवकौशिकजाटिकायनकौरुपथयः ॥ ## ॥] एतच्छान्त्युदकं पूर्वया शान्तिगणेन कुर्वीतेति गार्ग्यपार्थश्रवसभागलिकाङ्कायनोपरिबभ्रवकौशिकजाटिकायनकौरुपथयः । एते शान्त्युदकं कुर्वन्ति ॥ [अन्यतरया कुर्वीतेति युवा कौशिको युवा कौशिकः ॥ ## ॥] आचार्यो मन्यते । सर्वे ते कर्तारोऽविकल्पं मन्यन्ते । यत्रोदकेन कर्म तत्र सर्वत्र शान्त्युदकं कुर्यात् । आचमनप्रोक्षणावसेचनाप्लवनादीनि सर्वाणि प्रयोजनानि शान्त्युदकेन कार्याणि । यत्र पठितं तत्र कुर्यात्. शान्त्युदकस्य प्रयोजनत्रितयं कल्पपञ्चके. पठितं सूत्रकारैश्च श्रौतस्मार्तेषु कर्मसु ॥ कारयितुः प्रोक्षणाचमनद्वितयं सर्वदैव हि. अग्नीनां तु तथा कुर्यात् श्रौते स्मार्ते द्वितीयकम् ॥ प्रोक्षणं वास्तुशालायास्तृतीयं परिकीर्तितम्. आप्लवनावसेचनानि सर्वाणि पठितानि च ॥ शान्त्युदकेन कुर्वीत प्रयोजनैर्विना सदा. कल्पसूत्रैर्न दृष्टं यत् तदयुक्तं कदाचन ॥ यत्र पुनः पठितमुदकेन प्रयोजनं तत्र सर्वत्र कर्ममध्ये केवलं वा कुर्यात् शान्त्यर्थम् । यत्र शान्त्युदकं तत्र कारयितुर्नित्यमाचमनं प्रोक्षणं च भवति । वास्तुप्रोक्षणं च । समाप्तं शान्त्युदकं कर्म । परिभाषा समाप्ता ॥ नवमी कण्डिका ॥ ## ॥ ________________________________ तत्र भद्रश्लोकः - प्रमाणं पार्वणे चैव प्रकृतित्वात् परीक्षिते. परिभाषा च सर्वार्था प्रथमे संहिताविधौ ॥ इति प्रथमोऽध्यायः ॥ ____________________________________________________________________________ अथ द्वितीयोऽध्यायः [मेधाजननकर्माणि] [पूर्वस्य मेधाजननानि ॥ ## ॥] मेधाजननविधिं वक्ष्यामः ॥ [शुकसारिकृशानां जिह्वा बध्नाति ॥ ## ॥] आज्यतन्त्रमभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' (1.1) इति सूक्तेन शुकजिह्वां सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति मेधाकामः । अभ्यातानाद्युत्तरतन्त्रम् । अथवाऽभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन सारिजिह्वां सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति मेधाकामः । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन कृशजिह्वां सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । प्रतिकर्म मेधाकामोऽनुवर्तते ब्रह्मचारिसाम्पदेभ्यः कर्मभ्यो यावत् । सर्वत्र कर्मणां विकल्पः ॥ [आशयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन शुकजिह्वां सम्पात्याभिमन्त्र्य प्राशयति । तत उत्तरतन्त्रम् । मेधाकामः । पुनस्तन्त्रं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन सारिजिह्वां सम्पात्याभिमन्त्र्य प्राशयति । अभ्यातानाद्युत्तरतन्त्रम् । मेधाकामः । अभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन कृशजिह्वां सम्पात्याभिमन्त्र्य प्राशयति । शुकः प्रसिद्धः । सारि सरण्टिका प्रसिद्धा । कृशो भारद्वाजः । तत उत्तरतन्त्रम् ॥ [औदुम्बरपलाशकर्कन्धूनामादधाति ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेन औदुम्बरसमिध आदधाति । हस्तहोमत्वात् तन्त्रविकल्पः । 'ये त्रिषप्ताः' इति सूक्तेन पलाशसमिध आदधाति । तन्त्रविकल्पः । 'ये त्रिषप्ताः' इति सूक्तेन कर्कन्धूसमिध आदधाति । कर्कन्धू बृहद्बदरी । तन्त्रविकल्पः ॥ [आवपति ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेन व्रीहीनावपति । 'ये त्रिषप्ताः' इति सूक्तेन यवानावपति । 'ये त्रिषप्ताः' इति सूक्तेन तिलानावपति ॥ [भक्षयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् । तन्त्रं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् । अभ्यातानान्ते 'ये त्रिषप्ताः' इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् । रसप्राशनं सर्वत्र 'त्वे क्रतुम्' (5.2.3) इत्यृचा कर्तव्यम् ॥ [उपाध्यायाय भैक्षं प्रयच्छति ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेनोपनयनानन्तरं द्वादशरात्रमपक्वं पक्वं वा प्रत्यहं बहुभैक्ष्यमेकत्र कृत्वाभिमन्त्र्योपाध्यायाय ददाति ॥ [सुप्तस्य कर्णमनुमन्त्रयते ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेन सुप्तस्योपाध्यायस्य कर्णमनुमन्त्रयते ब्रह्मचारी । ब्रह्मचारिणः कर्णं वा बालस्य कर्णं वा पिता वाभिमन्त्रणं कुर्यात् ॥ [उपसीदञ्जपति ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तं यदा यदोपाध्यायगृहं याति तदा तदा जपति ब्रह्मचारी ॥ [धानाः सर्पिर्मिश्राः सर्वहुताः ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन धानाः सर्पिर्मिश्राः सर्वा जुहोति प्रत्यृचम् । उत्तरतन्त्रम् ॥ [तिलमिश्रा हुत्वा प्राश्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन तिलमिश्रा हुत्वा ततः प्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धाना अनुमन्त्रयते ॥ ## ॥ सूक्तस्य पारं गत्वा प्रयच्छति ॥ ##॥ सुकृज्जुहोति ॥ ## ॥ दण्डधानाजिनं ददाति ॥ ## ॥] स्थण्डिलेऽग्निं कृत्वा पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धानाः कृत्वा 'ये त्रिषप्ताः' इति सूक्तेनानुमन्त्र्य दण्डधानाजिनं ददात्युपाध्यायाय । अभ्यातानान्तं कृत्वा पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धानाः कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन सकृज्जुहोति दण्डधानाजिनं ददाति । तत उत्तरतन्त्रम् ॥ जातकर्मोच्यते - [अहं रुद्रेभिः (4.2) इति शुक्लपुष्पहरितपुष्पे किंस्त्यनाभिपिप्पल्यौ जातरूपशकलेन प्राक्स्तनग्रहात् प्राशयति ॥ ## ॥] कर्मविकल्पः । 'अहं रुद्रेभिः' इति सूक्तेन शुक्लपुष्पहरितपुष्पे पिष्ट्वाभिमन्त्र्य हिरण्यशकलेन प्राशयति प्राक् स्तनग्रहणात् । इति जातकर्म । शुक्लपुष्पहरितपुष्पे इति । शङ्खपुष्पिकान्धपुष्पिकेति प्रसिद्धे । 'अहं रुद्रेभिः' इति सूक्तेन शङ्खनाभिं पिप्पलीं च पिष्ट्वाभिमन्त्र्य प्राशयति जातरूपशकलेन प्राक् स्तनग्रहणात् । इति जातकर्म ॥ [प्रथमप्रवदस्य मातुरुपस्थे तालुनि सम्पातानानयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'अहं रुद्रेभिः' इति सूक्तेन माणवकं मातुरुत्सङ्गे कृत्वा तालुनि सम्पातानानयति । सम्यग्वचनकामो मेधाकामश्च । प्रथमप्रवदस्य । अभ्यातानाद्युत्तरतन्त्रम् ॥ [दधिमध्वाशयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'अहं रुद्रेभिः' इति सूक्तेन दधिमधुनी एकत्रासाद्य सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [उपनीतं वाचयति वार्षशतिकं कर्म ॥ ## ॥] अभ्यातानान्तं कृत्वा 'अहं रुद्रेभिः' इति सूक्तं ब्रह्मचारिणं वाचयति । दण्डप्रदानं कृत्वोपनयने नित्यं वाचनम् । 'अहं रुद्रेभिः' इति शुक्लपुष्पेत्यादि पञ्च कर्माण्यायुष्कामोऽपि करोति । 'वार्षशतिकं कर्म' इति वाचनात् ॥ [त्वं नो मेधे (6.108) द्यौश्च मे (12.1.53) इति भक्षयति ॥ ## ॥] आज्यतन्त्रमभ्यातानान्तं कृत्वा 'त्वं नो मेधे' इति पञ्चर्चेन सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'त्वं नो मेधे' इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वा 'त्वं नो मेधे' इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य भक्षयति । 'त्वे क्रतुम्' (5.2.3) इति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'द्यौश्च म इदं पृथिवी च' (12.1.53) इत्येकया क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा 'द्यौश्च मे' इत्यृचा पुरोडाश सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'द्यौश्च मे' इत्यृचा रसान् सम्पात्याभिमन्त्र्य भक्षयति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [दित्यमुपतिष्ठते ॥ ## ॥] 'त्वं नो मेधे' इति सूक्तेनादित्यमुपतिष्ठते । 'द्यौश्च मे' इत्यृचादित्यमुपतिष्ठते । सर्वत्र मेधाकामः ॥ [यदग्ने तपसा (7.61) इत्याग्रहायण्यां भक्षयति ॥ ## ॥] आग्रहायण्यां पौर्णमास्यां तन्त्रं कृत्वा 'यदग्ने तपसा' इति द्वाभ्यामृग्भ्यां रौदनं सम्पात्याभिमन्त्र्य भक्षयेत् । अभ्यातानाद्युत्तरतन्त्रम् । मार्गशीर्षपौर्णमास्यां तन्त्रं कृत्वा 'यदग्ने तपसा' इति द्वाभ्यां पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयेत् । अभ्यातानाद्युत्तरतन्त्रम् । मार्गशीर्षपौर्णमास्यां तन्त्रं कृत्वा 'यदग्ने तपसा' इत्यृग्भ्यां रसान् सम्पात्याभिमन्त्र्य भक्षयति । उत्तरतन्त्रम् ॥ [अग्निमुपतिष्ठते ॥ ## ॥] 'यदग्ने तपसा' इति द्वाभ्यामग्निमुपतिष्ठते मार्गशीर्षपौर्णमास्यामेव ॥ [प्रातरग्निं (3.16) गिरावरगराटेषु (6.69) दिवस्पृथिव्याः (9.1) इति संहाय मुखं विमार्ष्टि ॥ ## ॥] 'प्रातरग्निम्' इति सूक्तेन निद्रां त्यक्त्वा मुखं प्रक्षालयति । 'गिरावरगराटेषु' इति सूक्तेन सुप्तोत्थाय मुखं विमार्ष्टि । उदकेन प्रक्षालनम् । 'दिवस्पृथिव्याः' (9.1.1-10) 'यथा सोमः प्रातःसवने' (9.1.11-24) इति सूक्ताभ्यां सुप्तोत्थाय मुखं विमार्ष्टि । हस्तेन प्रक्षालयति । मुखप्रक्षालनं वर्चस्कामोऽपि करोति । उदकाभिमन्त्रणं स्वयं वाऽन्योऽपि वा करोति । मेधाव्येकं कर्म कुर्याद् द्वे वा सर्वाणि वा । सर्वत्र कर्मणां विकल्पः । कर्मबाहुल्यात् फलबाहुल्यम् । अभ्यासे च पुनः कर्मसिद्धिः । मेधाकर्माणि समाप्तानि ॥ प्रथमा कण्डिका ॥ ## ॥ ________________________________ [ब्रह्मचारिसाम्पदकर्माणि] ब्रह्मचारिसाम्पदानां विधिं वक्ष्यामः - [पूर्वस्य ब्रह्मचारिसाम्पदानि ॥ ## ॥] पौर्णमास्यां निरृतिकर्म कृत्वा सकृत् श्वो भूते साम्पदं कुरुते ॥ [औदुम्बर्यादयः ॥ ## ॥] 'ये त्रिषप्ताः' (1.1) इति सूक्तेनौदुम्बरसमिध आदधाति । हस्तहोमत्वात् तन्त्रविकल्पः । अतो ब्रह्मचारी सम्पत्कामोऽनुवर्तते । 'ये त्रिषप्ताः' इति सूक्तेन पलाशसमिध आदधाति । 'ये त्रिषप्ताः' इति सूक्तेन बृहद्बदरीसमिध आदधाति ॥ [ब्रह्मचार्यावसथादुपस्तरणान्यादधाति ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेन ब्रह्मचारी गृहादुपस्तरणानि तृणान्यादधाति ॥ [पिपीलिकोद्वापे मेदोमधुश्यामाकेषीकतूलान्याज्यं जुहोति ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेनारण्यपिपीलिकाच्छिद्रे मेदोमांसमधुश्यामाकशरतूलान्याज्यं चैतानि द्रव्याणि जुहोति । पञ्चकृत्वः सूक्तावृत्तिः ॥ [आज्यशेषे पिपीलिकोद्वापानोप्य ग्राममेत्य सर्वहुतान् ॥ ## ॥] पञ्च द्रव्याणि छिद्रे हुत्वा ततः सङ्गृह्याज्यस्थाल्यां कृत्वा ग्राम आगत्याभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन स्थाल्याः सकृज्जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [ब्रह्मचारिभ्योऽन्नं धानास्तिलमिश्राः प्रयच्छति ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेनान्नमभिमन्त्र्य ब्रह्मचारिणो भोजयेत् । भुक्ते सति 'ये त्रिषप्ताः' इति सूक्तेन धानाः तिलमिश्रा अभिमन्त्र्य ददाति । समाप्तानि ब्रह्मचारिसाम्पदानि । ब्रह्मचारिसाम्पदानि शिष्यसम्पत्तिर्भवतीत्यर्थः । सर्वत्र कर्मणां विकल्पः ॥ [ग्रामसाम्पदकर्माणि] अथ ग्रामसाम्पदकर्मोच्यते - [एतानि ग्रामसाम्पदानि ॥ ## ॥] पूर्वेद्युर्निरृतिकर्म कृत्वा ग्रामसाम्पदानामधिकारः ॥ [विकारः स्थूणामूलावतक्षणानि सभानामुपस्तरणानि ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेनौदुम्बरतक्षणान्यादधाति । ग्रामसम्पत्कामोऽनुवर्तते । आ सर्वसम्पत्कामेभ्यो यावत् । 'ये त्रिषप्ताः' इति सूक्तेन पालाशतक्षणान्यादधाति । 'ये त्रिषप्ताः' इति सूक्तेन कर्कन्धूतक्षणान्यादधाति । स्थूणामूलतक्षणानि । 'ये त्रिषप्ताः' इति सूक्तेन सभानामुपस्तरणान्यादधाति ॥ [ग्रामीणेभ्योऽन्नम् ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेनान्नमभिमन्त्र्य ग्रामीणेभ्यो ददाति ॥ [सुरां सुरापेभ्यः ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेन सुरामभिमन्त्र्य सुरापेभ्यो ददाति । समाप्तानि ग्रामसाम्पदानि । कर्मणां विकल्पः । सर्वत्र ग्रामो नास्ति । सर्वत्र हस्तहोमे वा तन्त्रम् । ग्रामशब्दः समूहवचनः । ग्रामो वा पत्तनं वा नगरं वा दुर्गाङ्गं सर्वं ग्रामशब्देनोच्यते । ग्रामकामो यदा भवति तदा ग्रामसाम्पदं कुरुत इत्यर्थः ॥ [सर्वसाम्पदकर्माणि] अथ सर्वसाम्पदानां विधिं वक्ष्यामः - [औदुम्बर्यादीनि भक्षणान्तानि सर्वसाम्पदानि ॥ ## ॥] पौर्णमास्यां रात्रौ निरृतिकर्म कृत्वा श्वो भूते कर्मप्रयोगः । 'ये त्रिषप्ताः' इति सूक्तेनौदुम्बरसमिध आदधाति । सर्वसम्पत्कामोऽनुवर्तते । आ साम्मनसेभ्यः कर्मभ्यो यावत् । 'ये त्रिषप्ताः' इति सूक्तेन पालाशसमिध आदधाति । 'ये त्रिषप्ताः' इति सूक्तेन बृहद्बदरीसमिध आदधाति । 'ये त्रिषप्ताः' इति सूक्तेन व्रीहिनावपति । 'ये त्रिषप्ताः' इति सूक्तेन यवानावपति । 'ये त्रिषप्ताः' इति सूक्तेन तिलानावपति । सर्वफलकामः । अभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य भक्षयति । 'त्वे क्रतुम् (5.2.3) इति रसप्राशनी' (Kau÷S 21.21) | तत उत्तरतन्त्रम् ॥ [त्रिर्ज्योतिः कुरुते ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेन त्रिरहनि मध्य अग्निं प्रज्वालयति सर्वकामः ॥ [उपतिष्ठते ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेनाग्निमुपतिष्ठते त्रिकालम् ॥ [सव्यात् पाणिहृदयाल्लोहितं रसमिश्रमश्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन सव्यात् पाणिमध्याद् रुधिरं रसमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरम् ॥ [पृश्निमन्थः ॥ ## ॥] आज्यतन्त्रमभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन पृश्निमन्थः ॥ जिह्वाया उत्साद्यमक्ष्योः परिस्तरणमस्तृहणं हृदयं दूर्श उपनह्य तिस्रो रात्रीः पल्पूलने वासयति ॥ ## ॥ चूर्णानि करोति ॥ ## ॥ [मैश्रधान्ये मन्थ ओप्य दधिमधुमिश्रमश्नाति ॥ ## ॥] मैश्रधान्ये मन्थ ओप्यैवं पृश्निमन्थः । पृश्निमन्थं मैश्रधान्यं च दधिमधुमिश्रं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तः पृश्निमन्थः ॥ [अस्मिन् वसु (1.9) यदाबध्नन् (1.35) नव प्राणान् (5.28) इति युग्मकृष्णलं वासितं बध्नाति ॥ ## ॥] आज्यतन्त्रं कृत्वा 'अस्मिन् वसु' इति सूक्तेन युग्मकृष्णलं हिरण्यमणिं कृत्वा त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तद्दधिमधु प्राशयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'यदाबध्नन्' इति सूक्तेन युग्मकृष्णलं सुवर्णमणिं वासितं सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । दधिमधुप्राशनम् । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'नव प्राणान्' इति सूक्तेन युग्मकृष्णलं सुवर्णमणिं वासितं सम्पात्याभिमन्त्र्य बध्नाति । प्राशनम् । अभ्यातानाद्युत्तरतन्त्रम् ॥ [सारूपवत्सं पुरुषगात्रं द्वादशरात्रं सम्पातवन्तं कृत्वानभिमुखमश्नाति ॥ ## ॥] आज्यतन्त्रं कृत्वा सारूपवत्स ओदने पुरुषाकृतिमालिख्य द्वादशरात्रं 'अस्मिन् वसु' इति सूक्तेन प्रत्यहं सम्पात्य द्वादशेऽहन्यभिमन्त्र्यानभिमुखमश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । प्रथमेऽहनि तन्त्रं कृत्वा 'यदा बध्नन्' इति सूक्तेन सारूपवत्सं पुरुषगात्रं द्वादशरात्रं सम्पातवन्तं कृत्वाभिमन्त्र्यानभिमुखमश्नाति । तत उत्तरतन्त्रम् । प्रथमे दिवसे तन्त्रं कृत्वा 'नव प्राणान्' इति सूक्तेन सारूपवत्सं पुरुषगात्रं द्वादशरात्रं सम्पातवन्तं कृत्वाभिमन्त्र्यानभिमुखमश्नाति । तत उत्तरतन्त्रम् । द्वितीया कण्डिका ॥ ## ॥ ________________________________ [कथं महे (5.11) इति मादानकशृतं क्षीरौदनमश्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'कथं महे' इति सूक्तेन मादानककाष्ठशृतं क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥ [चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्च्छयित्वा मध्वासिच्याशयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'कथं महे' इति सूक्तेन चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्च्छयित्वा मध्वासिच्य सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् ॥ [पृथिव्यै श्रोत्राय (6.10) इति जुहोति ॥ ## ॥] तन्त्रं कृत्वा 'पृथिव्यै श्रोत्राय' इति सूक्तेनाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [वत्सो विराजः (13.1.33) इति मन्थान्तानि ॥ ## ॥] 'वत्सो विराजः' इत्यृचौदुम्बरसमिध आदधाति । 'वत्सो विराजः' इत्यृचा पालाशसमिध आदधाति । 'वत्सो विराजः' इत्यृचा बृहद्बदरीसमिध आदधाति । अभ्यातानाद्युत्तरतन्त्रम् । 'वत्सो विराजः' इत्यृचा व्रीहीनावपति । अभ्यातानान्तं कृत्वा 'वत्सो विराजः' इत्यृचा यवानावपति । 'वत्सो विराजः' इत्यृचा तिलानावपति । अभ्यातानान्तं कृत्वा 'वत्सो विराजः' इत्यृचा क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'वत्सो विराजः' इत्यृचा पुरोडाशं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'वत्सो विराजः' इत्यृचा रसान् सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् । 'वत्सो विराजः' इत्यृचा त्रिकालमहन्यग्निं प्रज्वालयति । 'वत्सो विराजः' इत्यृचा त्रिकालमग्निमुपतिष्ठते । अभ्यातानान्तं कृत्वा 'वत्सो विराजः' इत्यृचा सव्यात् पाणिहृदयाल्लोहितं रसमिश्रितं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'वत्सो विराजः' इत्यृचा पृश्निमन्थो जिह्वाया आदि मैश्रधान्ये मन्थ ओप्य दधिमधुमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वसाम्पदानि कर्माणि समाप्तानि । सर्वत्र कर्मणां विकल्पः । सर्वकाम इत्यर्थः । सर्वसाम्पदानि पुत्रपशुधनधान्यप्रजापत्नीजयविजयलाभलक्ष्मीअश्वहस्तिनरयानाअरामग्रामगृहक्पतडागवापीवेदपाठकल्पपाठवेदार्थज्ञानमीमांसाज्ञानव्याकरणज्ञानसूत्रज्ञान आवसथ्याग्नित्रेताग्निकामज्योतिष्ठोमकामसत्रकाम धर्मार्थकामविशेषेषु । परेषु शत्रुषु उच्चाटनवशीकरणगृहकलहोत्पत्तिविद्वेषणस्तम्भनादिजतुरसायनधातुवादादिरसस्त्रीभोगादिकाममेध्यवस्तुवृषभाभिचारस्वस्त्ययनायुष्यचतुरङ्गबलपुष्टिदेवताज्ञानादिसम्पद इति । अनेककामसम्पद उच्यन्ते । सम्पदोऽपूर्वलाभ इति । सर्वत्र कर्मणां क्रमो नास्ति । सर्वत्र विकल्पः । फलार्थिनः अभ्यासेन पुनःपुनः क्रियाभ्यासेन कर्मसिद्धिः । कामानन्त्यात् कामानां परिगणनं कृतम् । सर्वसाम्पदानीति लोक अनेककामसम्पदित्युच्यते । धनविशेषकामाः । पुत्रविशेषकामाः । कपिलवर्णगौरवर्णपुत्रा एवंविधं भवतीति । कर्मणां क्रमोऽपि नास्ति तन्त्रेण कर्म पठितम् । साम्पदस्य कर्मपद्धतिः समाप्ता ॥ [साम्मनस्यकर्माणि] साम्मनस्यानां कर्मणां विधिं वक्ष्यामः - [सहृदयं (3.30) तदू षु (5.1.5) सं जानीध्वम् (6.64) एह यातु (6.73) सं वः पृच्यन्तां (6.74) सं वो मनांसि (6.94) सञ्ज्ञानं नः (7.52) इति साम्मनस्यानि ॥ ## ॥ उदकुलिजं सम्पातवन्तं ग्रामं परिहृत्य मध्ये निनयति ॥ ## ॥] आज्यतन्त्रमभ्यातानान्तं कृत्वा 'सहृदयं साम्मनस्यम्' इति सूक्तेनोदकुलिजमुदकुम्भं सम्पात्य ग्रामपार्श्वे भ्रामयित्वा मध्ये निनयति । तत उत्तरतन्त्रम् । साम्मनस्याधिकार आ वर्चस्येभ्यः कर्मभ्यो यावत् । तन्त्रं कृत्वा 'तदू षु ते' इत्यृचा कुम्भं सम्पात्य ग्रामपार्श्वे भ्रामयित्वा मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'सं जानीध्वम्' इति सूक्तेन कुम्भं सम्पात्य तं घटं गृहीत्वा ग्रामपार्श्वे भ्रामयित्वा मध्ये निनयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'एह यातु' 'सं वः पृच्यन्ताम्' इति सूक्ताभ्यामुदकुम्भं सम्पात्य ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अनेन सूक्तेन ज्ञातिपुत्रस्य साम्मनस्यं क्रियते । यावज्जीवं सजातानां सगोत्राणां साम्मनस्यं भवति । तन्त्रं कृत्वा 'सं वो मनांसि' इति तिसृभिरृग्भिरुदकुम्भं सम्पात्य ग्रामं परिहृत्य मध्ये निनयति । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'सञ्ज्ञानं नः' इति द्वाभ्यामृग्भ्यामुदकुलिजं सम्पात्य ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् ॥ [एवं सुराकुलिजम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'सहृदयम्' इति सूक्तेन सुराकुलिजं सम्पातितं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'तदू षु ते' इत्यृचा सुराकुलिजं सम्पातितं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'सं जानीध्वम्' इति सूक्तेन सुराकुलिजं सम्पातितं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'एह यातु' 'सं वः पृच्यन्ताम्' इति सूक्ताभ्यां सुराकुलिजं सम्पातवन्तं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'सं वो मनांसि' इति तिसृभिरृग्भिः सुराकुलिजं सम्पातवन्तं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'सञ्ज्ञानं नः' इति द्वाभ्यामृग्भ्यां सुराकुलिजं सम्पातवन्तं कृत्वा ग्रामं परिहृत्य मध्ये निनयति । तत उत्तरतन्त्रम् ॥ [त्रिहायण्या वत्सतर्याः शुक्तानि पिशितान्याशयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'सहृदयम्' इति सूक्तेन त्रिवर्षवत्सिकायाः शुक्तानि पिशितानि मांसानि सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रमभ्यातानान्तं कृत्वा 'तदू षु ते' इत्यृचाम्लेन रसेन सिक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'सं जानीध्वम्' इति सूक्तेन शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'एह यातु' 'सं वः पृच्यन्ताम्' इति सूक्ताभ्यां त्रैहायण्या वत्सतर्याः शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'सं वो मनांसि' इति सूक्तेन शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'सञ्ज्ञानं नः' इति द्वाभ्यामृग्भ्यां त्रैहायण्या वत्सतर्या शुक्तानि मांसानि सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् ॥ [भक्तं सुरां प्रपां सम्पातवत् करोति ॥ ## ॥] आज्यतन्त्रं कृत्वा 'सहृदयम्' इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'तदू षु ते' इत्येकया भक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'सं जानीध्वम्' इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा 'एह यातु' 'सं वः पृच्यन्ताम्' इति सूक्ताभ्यां भक्तं सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'सं वो मनांसि' इति तिसृभिरृग्भिभक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । वेद्यादितन्त्रं कृत्वा 'सञ्ज्ञानं नः' इति द्वाभ्यां भक्तं सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । ब्राह्मणतर्पणम् । अभ्यातानान्तं कृत्वा 'सहृदयम्' इति सूक्तेन सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । साम्मनस्येभ्यः पुरुषेभ्यस्त्रैवर्णिकेभ्यः । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'तदू षु ते' इत्येकया सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम्. तन्त्रं कृत्वा 'सं जानीध्वम्' इति सूक्तेन सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'एह यातु' 'सं वः पृच्यन्ताम्' इति सूक्ताभ्यां सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'सं वो मनांसि' इति तृचेन सूक्तेन सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'सञ्ज्ञानं नः' इति द्वाभ्यामृग्भ्यां सुरां सम्पात्याभिमन्त्र्य प्रयच्छति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'सहृदयम्' इति सूक्तेन प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'तदू षु ते' इत्येकया प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम्. आज्यतन्त्रं कृत्वा 'सं जानीध्वम्' इति सूक्तेन प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'एह यातु' 'सं वः पृच्यन्ताम्' इति सूक्ताभ्यां प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'सं वो मनांसि' इति तृचेन प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'सञ्ज्ञानं नः' इति द्वाभ्यां प्रपोदकं सम्पात्याभिमन्त्र्य पाययेत् । अभ्यातानाद्युत्तरतन्त्रम् । साम्मनस्यानि समाप्तानि । येन सह साम्मनस्यं करोति तस्य भक्तादीनि ददाति । कर्मणां विकल्पः । येन सह साम्मनस्यं कर्तुमिच्छति तस्य कर्म करोति । सुरादि शूद्राय ददाति । मांसानि चाण्डालेभ्यः । किञ्च येन सहैकचित्तकरणं साम्मनस्यमित्युच्यते । वशीकरणमित्यर्थः । ब्राह्मणस्त्रीशूद्रचाण्डालादीनां नास्ति जातिनियमः । नापि सङ्ख्यानियमः । बहूनामपि भवति । वशीकरणं साम्मनस्यमित्युच्यते । इति वशीकरणमिति साम्मनस्यम् । साम्मनस्यकर्मपद्धतिः समाप्ता ॥ [वर्चस्यकर्माणि] अथ वर्चस्यविधिं वक्ष्यामः - [पूर्वस्य ममाग्ने वर्चः (5.3) इति वर्चस्यानि ॥ ## ॥ औदुम्बर्यादीनि त्रीणि ॥ ## ॥] 'ये त्रिषप्ताः' (1.1) इति सूक्तेनौदुम्बरसमिध आदधाति । सर्वत्र वर्चस्कामोऽनुवर्तते आ राजकर्मभ्यो यावत् । 'ये त्रिषप्ताः' इति सूक्तेन पालाशसमिध आदधाति । तेजस्कामः । 'ये त्रिषप्ताः' इति सूक्तेन बृहद्बदरीसमिध आदधाति । 'ये त्रिषप्ताः' इति सूक्तेन व्रीहीनावपति । 'ये त्रिषप्ताः' इति सूक्तेन यवानावपति । 'ये त्रिषप्ताः' इति सूक्तेन तिलानावपति । तेजस्कामः । अभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । वर्चस्कामः । अभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतरम् । तन्त्रं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन रसान् सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । 'ममाग्ने वर्चः' इति सूक्तेनौदुम्बरसमिध आदधाति । 'ममाग्ने वर्चः' इति सूक्तेन पालाशसमिध आदधाति । 'ममाग्ने वर्चः' इति सूक्तेन बृहद्बदरीसमिध आदधाति । 'ममाग्ने वर्चः' इति सूक्तेन व्रीहीनावपति । 'ममाग्ने वर्चः' इति सूक्तेन यवानावपति । 'ममाग्ने वर्चः' इति सूक्तेन तिलानावपति । अभ्यातानान्तं कृत्वा 'ममाग्ने वर्चः' इति सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा 'ममाग्ने वर्चः' इति सूक्तेन पुरोडाशं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा 'ममाग्ने वर्चः' इति सूक्तेन रसान् सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् ॥ अथ कुमारीवर्चस्यमुच्यते - [कुमार्या दक्षिणमूरुमभिमन्त्रयते ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेन कुमार्या दक्षिणमूरुमभिमन्त्रयते । 'ममाग्ने वर्चः' इति सूक्तेन कुमार्या दक्षिणमूरुमभिमन्त्रयते । कुमारी रूपवती वर्चस्विनी भर्तृगृहे प्रधाना भवति । तस्या इदं कर्म क्रियते ॥ [वपां जुहोति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन वपां कृत्त्वानीय जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा 'ममाग्ने वर्चः' इति सूक्तेन वपां कृत्त्वानीय जुहोति । उत्तरतन्त्रम् ॥ [अग्निमुपतिष्ठते ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेनाग्निमुपतिष्ठते । 'ममाग्ने वर्चः' इति सूक्तेनाग्निमुपतिष्ठते । वर्चस्कामः ॥ [प्रातरग्निं (3.16) गिरावरगराटेषु (6.69) दिवस्पृथिव्याः (9.1) इति दधिमध्वाशयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'प्रातरग्निम्' इति सूक्तेन दधिमधुनी सम्पात्याभिमन्त्र्याशयति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'गिरावरगराटेषु' इति सूक्तेन दधिमधुनी एकत्र कृत्वा सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा 'दिवस्पृथिव्याः' इत्यर्थसूक्तेन दधिमधुनी एकत्र कृत्वा सम्पात्याभिमन्त्र्याशयति । अभ्यातानाद्युत्तरतन्त्रम् ॥ अथ क्षत्रियवर्चस्यमुच्यते - [कीलालमिश्रं क्षत्रियं कीलालमितरान् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'प्रातरग्निम्' इति सूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । तत उत्तरतन्त्रम् । तेजस्कामः । तन्त्रं कृत्वा 'गिरावरगराटेषु' इति सूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । तत उत्तरतन्त्रम् । तेजस्कामः । तन्त्रं कृत्वा 'दिवस्पृथिव्याः' इत्यर्थसूक्तेन दधिमधु भक्तमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याशयति क्षत्रियम् । वचस्कामः । तत उत्तरतन्त्रम् ॥ अथ वैश्यशूद्रादिवर्चस्यमुच्यते । अभ्यातानान्तं कृत्वा 'प्रातरग्निम्' इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति वैश्यशूद्रम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'गिरावरगराटेषु' इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति वैश्यान् शूद्रान् अनुलोमजांश्च । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'दिवस्पृथिव्याः' इत्यर्थसूक्तेन भक्तं सम्पात्याभिमन्त्र्याशयति । वैश्यशूद्रादीन् । तत उत्तरतन्त्रम् । तेजस्कामः । तृतीया कण्डिका ॥ ##॥ ________________________________ [हस्तिवर्चसम् (3.22) इति हस्तिनम् ॥ ## ॥] 'हस्तिवर्चसम्' इति सूक्तेन हस्तिनं दृष्ट्वा उपतिष्ठते । तेजस्कामः ॥ [हास्तिदन्तं बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'हस्तिवर्चसम्' इति सूक्तेन हस्तिदन्तमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरम् । सर्वत्र वर्चस्याधिकारोऽनुवर्तते ॥ [लोमानि जतुना सन्दिह्य जातरूपेणापिधाप्य ॥ ## ॥] अभ्यातानान्तं कृत्वा 'हस्तिवर्चसम्' इति सूक्तेन हस्तिलोमानि जतुना लाक्षारसेन सन्दिह्य हिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ॥ [सिंहे व्याघ्रे (6.38) यशो हविः (6.39) इति स्नातकसिंहव्याघ्रबस्तकृष्णवृषभराज्ञां नाभिलोमानि ॥ ## ॥] अभ्यातानान्तं कृत्वा 'सिंहे व्याघ्रे' 'यशो हविः' इति सूक्ताभ्यां स्नातकनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'सिंहे व्याघ्रे' 'यशो हविः' इति सूक्ताभ्यां सिंहनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'सिंहे व्याघ्रे' 'यशो हविः' इति सूक्ताभ्यां व्याघ्रनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'सिंहे व्याघ्रे' 'यशो हविः' इति सूक्ताभ्यां अजनाभिलोमानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'सिंहे व्याघ्रे' 'यशो हविः' इति सूक्ताभ्यां कृष्णनाभिलोमानि गृहीत्वा जतुना सन्दिह्य जातरूपेणापिधाप्य सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'सिंहे व्याघ्रे' 'यशो हविः' इति सूक्ताभ्यां वृषभनाभिरोमाणि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'सिंहे व्याघ्रे' 'यशो हविः' इति सूक्ताभ्यां राज्ञान्नाभिरोमाणि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ॥ [दशानां शान्तवृक्षाणां शकलानि ॥ ## ॥] आज्यतन्त्रं कृत्वा 'सिंहे व्याघ्रे' 'यशो हविः' इति सूक्ताभ्यां पालाशादिदशवृक्षशकलानि लाक्षाहिरण्येन वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । केचित् वृक्षविकल्पं मन्यन्ते ॥ [एतयोः प्रातरग्निं (3.16) गिरावरगराटेषु (6.69) दिवस्पृथिव्याः (9.1) इति सप्त मर्माणि स्थालीपाके पृक्तान्यश्नाति ॥ ## ॥] एतयोः सूक्तयोः स्थाने सूक्तेन विकल्पः । 'प्रातरग्निम्' 'गिरावरगराटेषु' 'दिवस्पृथिव्याः' इति त्रिभिः प्रतीकैः स्नातकादिसप्तमर्माणि स्थालीपाके दत्त्वा तन्त्रे सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् । स्थालीपाके च इदं कर्म क्षत्रियादीनाम् । न ब्राह्मणस्य । स्थालीपाकं केवलं कुर्यात् ॥ अकुशलं यो ब्राह्मणो लोहितमश्नीयादिति गार्ग्यः ॥ ## ॥ उक्तो लोममणिः ॥ ## ॥ वर्चस्कामः । अभ्यातानान्तं कृत्वा 'प्रातरग्निम्' इति सूक्तेन स्नातकनाभिमणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । उदञ्चि हविरुच्छिष्टान्तं समानम् । तन्त्रे 'प्रातरग्निम्' इति सूक्तेन सिंहरोममणिं संस्कृत्य बध्नाति । बर्हिर्लवनादि तन्त्रं कृत्वा 'प्रातरग्निम्' इति सूक्तेन व्याघ्रनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं कृत्वा सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । उत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वा 'प्रातरग्निम्' इति सूक्तेनाजनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा 'प्रातरग्निम्' इति सूक्तेन कृष्णनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा 'प्रातरग्निम्' इति सूक्तेन वृषभनाभिरोममणिं लाक्षाहिरण्येन वेष्टितं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'प्रातरग्निम्' इति सूक्तेन राज्ञां नाभिरोममणिं सम्पात्य लाक्षाहिरण्येन वेष्टितं कृत्वाभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'गिरावरगराटेषु' इति सूक्तेन स्नातकरोममणिं लाक्षाहिरण्येन वेष्टितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'गिरावरगराटेषु' इति सूक्तेन सिंहरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वा 'गिरावर' इति व्याघ्ररोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'गिरावर' इत्यजरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'गिरावर' इति सूक्तेन मेषरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'गिरावर' इति सूक्तेन वृषभरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'गिरावर' इति राज्ञां रोममणिं लाक्षाहिरण्येन वेष्टितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्ते 'दिवस्पृथिव्याः' इत्यर्थसूक्तेन स्नातकरोममणिं सम्पात्य लाक्षाहिरण्येन वेष्टितमभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'दिवस्पृथिव्याः' इति सिंहरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यानातान्तं कृत्वा 'दिवस्पृथिव्याः' इति व्याघ्ररोममणिं सम्पात्य लाक्षासुवर्णेन वेष्टितं कृत्वाभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'दिवस्पृथिव्याः' इति सूक्तेनाजरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'दिवस्पृथिव्याः' इति सूक्तेन मेषरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । तन्त्रं कृत्वा 'दिवस्पृथिव्याः' इति वृषभरोममणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानान्तं कृत्वा 'दिवस्पृथिव्याः' इति सूक्तेन राज्ञां रोममणिं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । सर्वत्र कर्मणां विकल्पः । कर्मबाहुल्यात् फलबाहुल्यम् ॥ [सर्वैराप्लावयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'सिंहे व्याघ्रे' 'यशो हविः' 'प्रातरग्निम्' 'गिरावरगराटेषु' 'दिवस्पृथिव्याः' इत्येतैः सर्वैः सूक्तैरुदकुम्भं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । वर्चस्कामः । एतदेव नित्ये स्नाने नैमित्तिके काम्ये वा विधानं भवति । यथा वसन्त ऋतौ स्नानं क्रियते ॥ [अवसिञ्चति ॥ ## ॥] 'सिंहे व्याघ्रे' 'यशो हविः' 'प्रातरग्निम्' 'गिरावरगराटेषु' 'दिवस्पृथिव्याः' इत्येतैः सूक्तैरुदकमभिमन्त्र्यावसिञ्चति. [चतुरङ्गुलं तृणं रजोहरणं बिन्दुनाभिश्चोत्योपमथ्य ॥ ## ॥] चन्दनादिगन्धानासाद्य तस्मिन् मध्य आकाशोदकं प्रक्षिप्य चतुरङ्गुलेन दर्भतृणेनालोड्य तत् तृणं गृहीत्वा ॥ [शुनि किलासमजे पलितं तृणे ज्वरो योऽस्मान् द्वेष्टिं यं च वयं द्विष्मस्तस्मिन् राजयक्ष्मः इति दक्षिणा तृणं निरस्यति गन्धप्रवादादिभिरलङ्कुरुते ॥ ## ॥] 'शुनि किलासमजे' इति मन्त्रेण दक्षिणा दिशं निरस्यति । चन्दनादि 'यस्ते गन्धः' (12.1.23-25) इति त्रिभिरृग्भिरभिमन्त्र्य राज्ञां समालभते । सर्वत्र कर्मणां विकल्पः । कर्मबाहुल्यात् फलबाहुल्यम् । नारित जातिनियमः सर्वस्याधिकारः । अश्वादीनामपि वर्चस्यं भवति । वर्चः शब्देन तेज उच्यते । दीप्तिस्तेजो वर्चो भव्यतापश्याबाध्य इति एकोऽर्थः । लाभपूजादिप्रसङ्गे भवति । एतैः कृतैः । समाप्तानि वर्चस्यानि ॥ चतुर्थी कण्डिका ॥ ## ॥ ________________________________ [राजकर्माणि] अथ राजकर्माण्युच्यन्ते । साङ्ग्रामिकाणां कर्मणां विधिं वक्ष्यामः अश्वत्थस्य बधकस्य वारण्योरग्निं मन्थति । 'इन्द्रो मन्थतु' (8.8.1) इति ऋचा मथ्यमानमनुमन्त्रयते । 'पूतिरज्जुः' (8.8.2) इत्यर्धर्चेनाग्निपतनस्थाने काशरज्जुं निदधाति । 'धूममग्निं परादृश्य' (8.8.2) इत्यर्धर्चेन धूममनुमन्त्रयते । 'अग्निं परादृश्य' (8.8.2) इत्यर्धर्चेन जातमग्निमनुमन्त्रयते । एष सेनाग्निः ॥ साङ्ग्रामिकतन्त्रमुच्यते । 'अव्यसश्च' (19.68.1) बर्हिर्लवनादि समानम् । सेनाग्निप्रणयनं, ग्रहग्रहणं, पञ्चगृहीतमाज्यं अभ्यातानान्तं कृत्वा लोहिताश्वत्थस्य शाखां रोपयति । नीललोहिताभ्यां सूत्राभ्यां परितत्योत्तरतः । ततः प्रधानकर्म कुर्यात् । तत उत्तरतन्त्रे विशेषः । सन्नतिहोमान्तं कृत्वा 'इमे जयन्तु स्वाहेभ्यः' (8.8.24) इत्यनेन मन्त्रेणाज्यं जुहोति । ततो बधककाष्ठप्रज्वलितेऽग्नौ वामेन हस्तेनेङ्गिडं जुहोति 'परामी जयन्तां दुराहामीभ्यः' (8.8.24) इति मन्त्रेण । ततः शाखां दक्षिणतः प्रक्षिपति 'नीललोहितेनामून्' (8.8.24) इति मन्त्रेण । स्विष्टकृदाद्युत्तरतन्त्रम् । एतत्साङ्ग्रामिकं तन्त्रम् । साङ्ग्रामिकेषु सर्वत्र उच्चैर्मन्त्राणां प्रयोगः । तन्त्रमध्ये ये प्रधानमन्त्रास्त उच्चैर्भवन्ति ॥ शत्रुहस्तित्रासनानां कर्मणां विधिं वक्ष्यामः - [पूर्वस्य हस्तित्रसनानि ॥ ## ॥ रथचक्रेण सम्पातवता प्रतिप्रवर्तयति ॥ ## ॥] साङ्ग्रामिकं तन्त्रं कृत्वा 'ये त्रिषप्ताः' (1.1) इति सूक्तेन रथचक्रं सम्पातवत् कृत्वा हस्त्यभिमुखं रथं प्रवर्तयति । अभ्यातानाद्युत्तरतन्त्रम् । हस्तित्रासनकामः । राजकर्माण्यनुवर्तन्ते आ निरृतिकर्मभ्यो यावत् ॥ [यानेनाभियाति ॥ ## ॥] तन्त्रं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन हस्त्यादि यानं सम्पात्याभिमन्त्र्य हस्त्यभिमुखं प्रेरयति । अश्वादयः । अभ्यातानाद्युत्तरतन्त्रम् ॥ [वादित्रैः ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेन वादित्राणि भेरीमृदङ्गेत्यादि अभिमन्त्र्य हस्तिनोऽभि पुरतो गच्छन्ति ॥ [दृतिवस्त्योरोप्य शर्कराः ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेन चर्मखल्वायां शर्कराः प्रक्षिप्याभिमन्त्र्य हस्त्यभिमुखाः पुरुषाः यान्ति । 'ये त्रिषप्ताः' इति चर्मपुटे शर्कराः प्रक्षिप्याभिमन्त्र्य हस्तिनोऽभिमुखान् प्रेषयति ॥ [तोत्त्रेण नग्नप्रच्छन्नः ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेन वेलुकमभिमन्त्र्य यत्र हस्तिनस्तत्राभिमुखो याति । समाप्तानि हस्तित्रासनानि । अनेन कर्मणा हस्तिनः पलायन्ते परचक्रहस्तिनस्तेषां त्रासनकर्म ॥ पुनः साङ्ग्रामिकाणां कर्मणां विधिं वक्ष्यामः- [विद्मा शरस्य (1.2) मा नो विदन्, अदारसृत्, स्वस्तिदा (1.19-21) अव मन्युः, निर्हस्तः, परि वर्त्मानि (6.65-67) अभिभूः, इन्द्रो जयाति, अभि त्वेन्द्र (6.97-99) इति साङ्ग्रामिकाणि ॥ ## ॥ आज्यसक्तूञ्जुहोति ॥ ## ॥] साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वा 'विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम्' इति सूक्तेनाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकर्माण्यनुवर्तन्ते आ राष्ट्रप्रवेशकर्मभ्यो यावत् । अभ्यातानान्तं कृत्वा 'मा नो विदन्' इति त्रिभिः (1.19-21) सूक्तैराज्यं जुहोति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'अव मन्युः' इति त्रिभिः (6.65-67) सूक्तैराज्यं जुहोति । उत्तरतन्त्रम् । साङ्ग्रामिकं तन्त्रं कृत्वा 'अभिभूर्यज्ञः' इति त्रिभिः (6.97-99) सूक्तैराज्यं जुहोति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'विद्मा शरस्य' इति सूक्तेन सक्तूञ्जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकामः । साङ्ग्रामिकं तन्त्रं कृत्वा 'मा नो विदन्' इति त्रिभिः सूक्तैः सक्तूञ्जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा 'अव मन्युः' इति त्रिभिः सूक्तैः सक्तूञ्जुहोति । उत्तरतन्त्रम् । तन्त्रं कृत्वा 'अभिभूर्यज्ञः' इति त्रिभिः सूक्तैः सक्तूञ्जुहोति । तत उत्तरतन्त्रम् ॥ [धनुरिध्मे धनुःसमिधमादधाति ॥ ## ॥] आज्यतन्त्रम् । इध्मसमाधानस्थाने धनुरिध्ममादधाति । अभ्यातानान्तं कृत्वा 'विद्मा शरस्य' इति सूक्तेन धनुःसमिध आदधाति । ततः साङ्ग्रामिकमुत्तरतन्त्रम् । साङ्ग्रामिकं पूर्वतन्त्रं धनुरिध्मविशिष्टं कृत्वा 'मा नो विदन्' इति त्रिभिः सूक्तैः धनुःसमिध आदधाति । अभ्यातानाद्युत्तरतन्त्रम् । धनुरिध्मविशिष्टं अभ्यातानान्तं कृत्वा 'अव मन्युः' इति त्रिभिः सूक्तैर्धनुःसमिध आदधाति । उत्तरतन्त्रम् । जयकामः । धनुरिध्मविशिष्टमभ्यातानान्तं कृत्वा 'अभिभूर्यज्ञः' इत्येतैस्त्रिभिः सूक्तः धनुःसमिधः प्रादेशमात्रीरादधाति । तत उत्तरतन्त्रम् ॥ [एवमिष्विध्मे ॥ ## ॥] बर्हिर्लवनादि इध्मप्रोक्षणं शरैरिध्मोपसमाधानं 'अग्निर्भूम्याम्' इत्यादि अभ्यातानान्तं कृत्वा 'विद्मा शरस्य' इति सूक्तेन शरसमिधः प्रादेशमात्रीः आदधाति । तत उत्तरतन्त्रम् । शरेध्मविशिष्टं तन्त्रं कृत्वा 'मा नो विदन्' इति त्रिभिः सूक्तैः शरसमिध आदधाति । तत उत्तरतन्त्रम् । शरेध्मविशिष्टं तन्त्रं कृत्वा 'अव मन्युः' इति त्रिभिः सूक्तैः शरसमिध आदधाति । तत उत्तरतन्त्रम् । शरेध्मोपसमाधानादि तन्त्रं कृत्वा 'अभिभूर्यज्ञः' इत्येतैः त्रिभिः सूक्तैः शरसमिध आदधाति । तत उत्तरतन्त्रम् ॥ [धनुः सम्पातवद्विमृज्य प्रयच्छति ॥ ## ॥] साङ्ग्रामिकं तन्त्रं कृत्वा 'विद्मा शरस्य' इति सूक्तेन धनुः सम्पात्याभिमन्त्र्य विमृज्य राज्ञे प्रयच्छति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'मा नो विदन्' इति त्रिभिः सूक्तैः धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य प्रयच्छति । तत उत्तरतन्त्रम्. साङ्ग्रामिकं तन्त्रं कृत्वा 'अव मन्युः' इति त्रिभिः सूक्तैः धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य राज्ञे समर्पयति । अभ्यातानाद्युत्तरतन्त्रम् । साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वा 'अभिभूर्यज्ञः' इत्येतैस्त्रिभिः सूक्तैः धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य राज्ञे प्रयच्छति । अभ्यातानाद्युत्तरतन्त्रम् । विजयकर्माणि साङ्ग्रामिकाणि समाप्तानि । क्षेत्रदारहरणे शस्त्रहरणे च ब्राह्मणक्षत्रियवैश्यशूद्रादिग्रामनगरादिसर्वस्याधिकारः । सर्वविषयमेतत् । सर्वत्र कर्मणां विकल्पः । सङ्ग्रामेऽयुद्धमाने जयो भवति । एभिः कर्मभिः दृष्टमात्रेण शत्रवः पलायन्ते । सङ्ग्रामकर्मपद्धतिः समाप्ताः ॥ इषुनिवारणानि कर्माण्युच्यन्ते - [प्रथमस्येषुपर्ययणानि ॥ ## ॥ द्रुघ्न्यार्त्नीज्यापाशतृणमूलानि बध्नाति ॥ ## ॥] अभ्यतानान्तं साङ्ग्रामिकं तन्त्रं कृत्वा 'विद्मा शरस्य' इति सूक्तेन द्रुघ्न्यार्त्नीज्यापाशं द्व्यङ्गुलमात्रं छित्त्वा सम्पात्याभिमन्त्र्य बध्नाति । ततः साङ्ग्रामिकमुत्तरतन्त्रम् । तन्त्रं कृत्वा 'विद्मा शरस्य' इति सूक्तेन दूर्वादि तृणमूलं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । यो युद्धे प्रविशति तस्य मणिबन्धनं क्रियते । अथवा राज्ञे कृतं सर्वेषां कृतं भवति । सर्वत्र पुण्याहान्ते बन्धनं भवति । अनेन कर्मणा पुरुषशरीरे इषवो न पतन्ति पार्श्वतो गच्छन्ति । समाप्तानि इषुनिवारणानि । युद्धकाले शरनिवारणानीत्यर्थः ॥ सर्वशस्त्रनिवारणकर्मणां विधिं वक्ष्यामः - [आरेऽसौ (1.26) इत्यपनोदनानि ॥ ## ॥ फलीकरणतुषबुसावतक्षणान्यावपति ॥ ## ॥] 'आरेऽसौ' इत्येतेन सूक्तेन कुकूलान् जुहोति सेनाग्नौ । 'आरेऽसौ' इति सूक्तेन तुषान् जुहोति । 'आरेऽसौ' इति सूक्तेन बसान जुहोति । 'आरेऽसौ' इति सूक्तेन काष्ठशकलानि जुहोति ॥ [अन्वाह ॥ ## ॥] 'àra'sau' इति सूक्तं शत्रुं दृष्ट्वा जपति । हस्तहोमत्वात् तन्त्रविकल्पः । एवं क्रियमाणे सर्वशस्त्रनिवारणसिद्धिः । खड्गादिसर्वशस्त्रनिवारणं समाप्तम् ॥ मोहनकर्मणां विधिं वक्ष्यामः - [अग्निर्नः शत्रून् (3.1) अग्निर्नो दूतः (3.2) इति मोहनानि ॥ ## ॥ ओदनेनोपयम्य फलीकरणानुलूखलेन जुहोति ॥ ## ॥] साङ्ग्रामिकं तन्त्रं कृत्वा 'अग्निर्नः शत्रून्' 'अग्निर्नो दूतः' इति सूक्ताभ्यामोदनेन फलीकरणान् पिण्डीकृत्योलूखलेन जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [एवमणून् ॥ ## ॥] अभ्यातानान्तं तन्त्रं कृत्वा 'अग्निर्नः' इति सूक्ताभ्यामोदनेन सह कणिकाः पिण्डीकृत्योलूखलेन जुहोति । तत उत्तरतन्त्रम् ॥ [एकविंशत्या शर्कराभिः प्रतिनिष्पुनाति ॥ ## ॥] 'अग्निर्नः शत्रून्' इति सूक्ताभ्यामेकविंशतिशर्कराः शूर्पे कृत्वा शत्रून् प्रति निष्पुनाति ॥ [अप्वां यजते ॥ ## ॥] अप्वा देवता । चरुतन्त्रमाज्यभागान्तं कृत्वा 'अग्निर्नः शत्रून्' इति सूक्ताभ्यां चरुं जुहुयात् । निर्वापे प्रोक्षणे बर्हिर्होमे विशेषः । 'अप्वायै जुष्टं निर्वपामि' 'अप्वायै त्वा जुष्टं प्रोक्षामि' 'अप्वां गच्छतु स्वाहा' इति । पार्वणाद्युत्तरतन्त्रम् । परसेनामोहनानि समाप्तानि ॥ उद्वेगकरणमुच्यते - [संशितम् (3.19) इति शितिपदीं सम्पातवतीमवसृजति ॥ ## ॥ उद्वृधत्सु योजयेत् ॥ ## ॥] अभ्यातानान्तं साङ्ग्रामिकं तन्त्रं कृत्वा 'संशितं मे' इति सूक्तेनाजां सितपदीं सम्पात्याभिमन्त्र्य शत्रुसेनां प्रति विसर्जयति । तत उत्तरतन्त्रम् । श्वेतेन पादेन अजा वाविर्वइणो वा । एतानि शितिपदीशब्देनोच्यन्ते । उद्वेगकरणं समाप्तम् । मोहनं स्तम्भनमित्यर्थः । मूर्छयाचेतनाः सुखं हन्यन्ते । हस्त्यश्वपदातीनां सर्वेषां मोहनमचेतनत्वं भवतीत्यर्थः । सेनाग्नौ मोहनादीनि सर्वाणि कर्माणि कार्याणि । परसैन्यस्य मोहनं स्थापनमित्यर्थः ॥ पुनः साङ्ग्रामिकं होमविधिं वक्ष्यामः - [इममिन्द्र (4.22) इति युक्तयोः प्रदानान्तानि ॥ ## ॥] साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वा 'संशितं मे' इति सूक्तं 'इममिन्द्र' इति द्वितीयम् । द्वाभ्यामाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकामः । अभ्यातानान्तं कृत्वा 'संशितं मे', 'इममिन्द्र वर्धय' इति सूक्ताभ्यां प्रत्यृचं सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । आज्यतन्त्रे धनुरिध्मा भवति । अभ्यातानान्तं कृत्वा 'संशितं मे' 'इममिन्द्र वर्धय क्षत्रियं मे' इति सूक्ताभ्यां धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । इष्विध्म आज्यतन्त्रमभ्यातानान्तं कृत्वा 'संशितं मे' 'इममिन्द्र' इति सूक्ताभ्यामिषुसमिध आदधाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'संशितं मे' 'इममिन्द्र' इति सूक्ताभ्यां धनुः सम्पात्याभिमन्त्र्य हस्तेन विमृज्य राज्ञे प्रयच्छति । तत उत्तरतन्त्रम् । जयकामः । पुनः समाप्तानि जयकर्माणि ॥ स्वसेनारक्षणार्थं कर्म उच्यते - [दिग्युक्ताभ्यां नमो देववधेभ्यः (6.13) इत्युपतिष्ठते ॥ ## ॥] 'येऽस्याम्' (3.26) 'प्राची दिक्' (3.27) इति सूक्ताभ्यां प्रत्यृचं मन्त्रोक्तं प्रतिदिशमुपतिष्ठते । जयार्थम् । 'नमो देववधेभ्यः' इति तृचेन स्वसेनां प्रतिदिशमुपतिष्ठते । षट् सूक्तावृत्तिः । जयकामः प्रतिदिशं रक्षणार्थं च । समाप्तं स्वसेनारक्षणं कर्म ॥ स्वसेनाया उत्साहकरणमुच्यते - [त्वया मन्यो (4.31) यस्ते मन्यो (4.32) इति संरम्भणानि ॥ ## ॥ सेने समीक्षमाणो जपति ॥ ## ॥] अभियोग उत्साहः । युद्धे उत्साहवर्धनं भवति । 'त्वया मन्यो', 'यस्ते मन्यो' इति सूक्तद्वयम् । सेनयोर्मध्ये स्थितो जपति निरीक्षमाणः ॥ [भाङ्गमौञ्जान् पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् सेनाक्रमेषु वपति ॥ ## ॥] साङ्ग्रामिकं तन्त्रं कृत्वा 'त्वया मन्यो', 'यस्ते मन्यो' इति सूक्ताभ्यां भाङ्गमौञ्जान् पाशानिङ्गिडालङ्कृतान् सम्पात्याभिमन्त्र्य परसेनायां प्रक्षिपति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा मौञ्जपाशानिङ्गिडालङ्कृतान् सम्पात्याभिमन्त्र्य उच्छ्वसन् अनूक्तग्रहणात् क्रुद्धेनाभिमन्त्रणमित्युच्यते । परसेनाक्रमेषु वपति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [एवमामपात्राणि ॥ ## ॥] अभ्यातानान्तं कृत्वा 'त्वया मन्यो' इति सूक्ताभ्याम् आमपात्राणि सम्पात्याभिमन्त्र्य क्रुद्धः सेनाक्रमेषु वपति । अभ्यातानाद्युत्तरतन्त्रम् ॥ अथ जयपराजयविज्ञानमुच्यते - [इङ्गिडेन सम्प्रोक्ष्य तृणान्याङ्गिरसेनाग्निना दीपयति ॥ ## ॥] यां धूमोऽवतनोति तां जयन्ति ॥ ## ॥ 'त्वया मन्यो' 'यस्ते मन्यो' इति सूक्ताभ्यां शरतृणानीङ्गिडेन प्रोक्षितान्यभिमन्त्र्य तत आङ्गिरसेनाग्निना दीपयति सेनयोर्मध्ये कृत्वा । यत्र धूमो गच्छति तत्र न जयः । इति स्वसेनाया उत्साहकरणं समाप्तम् । आङ्गिरोऽग्निश्चाण्डालाग्निः सूतीकाग्निः । स्वरमालतृणानि ॥ पञ्चमी कण्डिका ॥ ## ॥ ________________________________ अथ साङ्ग्रामिकविधिं वक्ष्यामः । जयकर्माण्युच्यन्ते - [ऋधङ्मन्त्रः (5.1) तदिदास (5.2) इत्याश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचये हस्तिपृष्ठे पुरुषशिरसि वामित्राञ्जुह्वदभिप्रक्रम्य निवपति ॥ ## ॥] 'ऋधङ्मन्त्रः', 'तदिदास' इति सूक्ताभ्यामाश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचयेऽग्निं प्रज्वाल्य हस्तिपृष्ठे शत्रूनभिमुखो गच्छन् आज्यं जुहोति । न तन्त्रम् । पुरुषशिरसि वाश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचयेऽग्निं प्रज्वाल्य शत्रूनभिमुखो गच्छन् 'ऋधङ्मन्त्र', 'तदिदास' इति सूक्ताभ्यामाज्यं जुहोति । तत् पात्रमभिप्रक्रम्य भूम्यां प्रक्षिपति ॥ [वराहविहताद्राजानो वेदिं कुर्वन्ति ॥ ## ॥] वराहविहितमृत्तिकाया राजानो वेदिं कुर्वन्ति ॥ [तस्यां प्रदानान्तानि ॥ ## ॥] ततः कर्ताभ्यातानान्तं कृत्वा 'ऋधङ्मन्त्रः' 'तदिदास' इति सूक्ताभ्यामाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । जयकामः । वराहविहितादि पूर्वतन्त्रं कृत्वा 'ऋधङ्मन्त्रः' 'तदिदास' इति सूक्ताभ्यां सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । पूर्वोक्तेन तन्त्रं कृत्वा 'ऋधङ्मन्त्रः' इति सूक्ताभ्यां धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । वराहविहितादीष्विध्मे 'ऋधङ्मन्त्रः' 'तदिदास' इतीषुसमिध आदधाति । तत उत्तरतन्त्रम् । वराहविहिताद्यभ्यातानान्तं कृत्वा 'ऋधङ्मन्त्रः' 'तदिदास' इति सूक्ताभ्यां धनुः सम्पात्याभिमन्त्र्य विमृज्य राज्ञे प्रयच्छति । तत उत्तरतन्त्रम् ॥ [एकेष्वाहतस्यादहन उपसमाधाय दीर्घदण्डेन स्रुवेण रथचक्रस्य खेन समया जुहोति ॥ ## ॥] युद्धे मृतस्य पुरुषस्यादहन इध्ममुपसमाधायोपरि रथचक्रं धारयित्वा दीर्घदण्डेन स्रुवेण 'ऋधङ्मन्त्रः' 'तदिदास' इति सूक्ताभ्यां चक्रच्छिद्रेणाज्यमग्नौ जुहोति । न तन्त्रम् ॥ [योजनीयां श्रुत्वा योजयेत् ॥ ## ॥] 'उत्तिष्ठ' 'सन्नह्य' 'प्रहर' 'युध्यस्व' 'योजयस्व' (इति) वचनं श्रुत्वा युद्धं योजयेत् स्वसेनायाः ॥ [यदि चिन्नु त्वा (5.2.4) नमो देववधेभ्यः (6.13) इत्यन्वाह ॥ ## ॥] 'यदि चिन्नु त्वा' इत्यृचं जपित्वा द्वेष्यमन्वाह । 'नमो देववधेभ्यः' इति सूक्तं जपित्वा द्वेष्यमन्वाह । जयकर्माणि साङ्ग्रामिकाणि समाप्तानि । कर्मणां विकल्पः । एतैः कृतैरवश्यं जयो भवति ॥ [वैश्यकर्माणि] वैश्याय सङ्ग्रामविधिं वक्ष्यामः - [वैश्याय प्रदानान्तानि ॥ ## ॥] अग्निमन्थनादि साङ्ग्रामिकं तन्त्रं कृत्वा 'यदि चिन्नु त्वा' इत्येकयाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'यदि चिन्नु त्वा धना' इत्येकया सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'यदि चिन्नु त्वा' इत्यृचा धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'यदि चिन्नु त्वा' इत्यृचा शरेध्मे शरसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'यदि चिन्नु त्वा' इत्येकयर्चा धनुः सम्पात्याभिमन्त्र्य विमृज्य वैश्याय प्रयच्छति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'नमो देववधेभ्यः' इति सूक्तेनाज्यं जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'नमो देववधेभ्यः' इति सूक्तेन सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'नमो देववधेभ्यः' इति सूक्तेन धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'नमो देववधेभ्यः' इति सूक्तेनेष्विध्म इषुसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'नमो देववधेभ्यः' इति सूक्तेन धनुः सम्पात्याभिमन्त्र्य विमृज्य वैश्याय प्रयच्छति । तत उत्तरतन्त्रम् । विजयकामः । समाप्तानि वैश्ययुद्धकर्माणि ॥ [आयुधिग्रामणीकर्माणि] आयुधिने ग्रामण्ये सङ्ग्रामविधिं वक्ष्यामः- [त्वया वयम् (5.2.5) इत्यायुधिग्रामण्ये ॥ ## ॥] साङ्ग्रामिकं तन्त्रमभ्यातानान्तं कृत्वा 'त्वया वयम्' इत्येकयाज्यं जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'त्वया वयम्' इत्येकया सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'त्वया वयम्' इत्यृचा धनुरिध्मे धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'त्वया वयम्' इत्यृचेष्विध्म इषुसमिध आदधाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'त्वया वयम्' इत्यृचा धनुः सम्पात्याभिमन्त्र्य विमृज्य बलाधिकृताय प्रयच्छति । तत उत्तरतन्त्रम् । समाप्तान्यायुधिग्रामणीकर्माणि । कर्मणां विकल्पः । जयो भवतीत्यर्थः । समाप्तं सेनापतिजयकर्म । दण्डनायकजयकर्म । कोटपालजयकर्म । स्वसेनाजयपराजयकर्म । बलाधिकृतजयकर्म । अन्येषां वरिष्ठादीनां जयकर्म । समाप्तमेषां विजयकर्म ॥ [विज्ञानकर्माणि] स्वसेनाजयपराजयपुरुषवधशङ्कायां च विज्ञानमुच्यते - [नि तद्दधिषे (5.2.6) इति राज्ञोदपात्रं द्वौद्वाववेक्षयेत् ॥ ## ॥] नि तद्दधिषे इत्यृचोदपात्रमभिमन्त्र्य ततो द्वौ द्वौ योद्धाराववेक्षयेत् ॥ [यन्न पश्येन्न युध्येत ॥ ## ॥] राजा यं न पश्येत् न युध्येत न योधयेत् । पुरोहितो मन्त्रं ब्रूयात् । पुनःपुनरुदपात्र अभिमन्त्रणम् । समाप्तं स्वसेनाया योद्धृपुरुषाणां च विज्ञानम् ॥ अथ नवे रथे घटिते संस्कार उच्यते जयकामस्य - [नि तद्दधिषे (5.2.6) वनस्पते (6.125) अया विष्ठा (7.3-4) अग्न इन्द्रः (7.110.1-2) दिशश्चतस्रः (8.8.22-23) इति नवं रथं राजानं ससारथिमास्थापयति ॥ ## ॥] 'नि तद्दधिषे' इत्यृचा रथमभिमन्त्र्य ससारथिं राजानमास्थापयति । 'वनस्पते वीड्वङ्गः' इति तृचेन सूक्तेन नवरथमभिमन्त्र्य ससारथिं राजानमास्थापयति । 'अया विष्ठा जनयन्' इति द्वाभ्यामृग्भ्यां नवं रथमभिमन्त्र्य ससारथिं राजानमास्थापयति । 'अग्न इन्द्रश्च दाशुषे' इति द्वाभ्यामृग्भ्यां नवं रथमभिमन्त्र्य ससारथिं राजानमास्थापयति । 'दिशश्चतस्रः' इति द्वाभ्यामृग्भ्यां नवं रथमभिमन्त्र्य राजानं ससारथिमास्थापयति । जयकामः । नवे रथ आरोहणविधानं समाप्तम् ॥ अथारोग्यविधानमुच्यते - [ब्रह्म जज्ञानम् (5.6) इति जीवितविज्ञानम् ॥ ## ॥ तिस्रः स्नावरज्जूरङ्गारेष्ववधाय ॥ ## ॥] 'ब्रह्म जज्ञानम्' (5.6.1) 'अनाप्ताः' (6.6.2) इति सूक्तेन तिस्रः स्नावरज्जूरभिमन्त्र्य ततोऽङ्गारेषु निदधाति ॥ [उत्कुचतीषु कल्याणम् ॥ ## ॥] यदि ता उत्क्षरन्ति तत आरोग्यता भवति । समाप्तमारोग्यविज्ञानम् ॥ अथ साङ्ग्रामिकविज्ञानमुच्यते - [साङ्ग्रामिकमेता व्यादिशति मध्ये मृत्युरितरे सेने ॥ ## ॥] 'ब्रह्म जज्ञानम्' (5.6.1) 'अनाप्ता ये' (5.6.2) 'सहस्रधारे' (5.6.3) इति सूक्तेन तिस्रः स्नावरज्जूरभिमन्त्र्य ततः सङ्कल्पः । एका रज्जुरात्मसेना । मध्ये द्वितीया (रज्जुः) मृत्युः । तृतीया रज्जुः परसेना । एवं सङ्कल्पः । ततः अङ्गारेषु निधायेष्यते ॥ [पराजेष्यमाणान् मृत्युरतिवर्तते जेष्यन्तो मृत्युम् ॥ ## ॥] यस्या उपरि मृत्युर्गच्छति तस्याः सेनाया जयो न भवति । या मृत्योरुपरि पतति तस्या जयो भवति । परसेनासम्मुखा या याति तस्या अपि जयो भवति ॥ [अग्रेषूत्कुचत्सु मुख्या हन्यन्ते मध्येषु मध्या अन्तेष्ववरे ॥ ## ॥] 'ब्रह्म जज्ञानम्' (5.6) इति द्वितीयेन सूक्तेन स्नावरज्जुमेकामभिमन्त्र्य ततोऽङ्गारेषु निदधाति । ततो निरीक्षते । अग्रेषु अग्रेः पश्चिमदिग्भागेषूत्कुचत्सु मुख्या हन्यन्ते । मध्येषु मध्याः । अन्तेषु पूर्वदिशान्तेष्ववरपदातिविनाशः ॥ [एवमिषीकाः ॥ ## ॥] एवमिषीकाः करोति । बद्ध्वा रज्जूः कृताः 'ब्रह्म जज्ञानम्' इति सूक्तेनाभिमन्त्र्य करोति । आरोग्यविज्ञानकर्म । जयपराजयविज्ञानकर्म । स्नावरज्जुमुख्यमध्यमावरविज्ञानकर्म । एतानि त्रीणि कर्माणि भवन्ति । अभिमन्त्र्य कर्तव्यानि । इषीकाः शरमया वा वीरिणमया वा कर्तव्याः । समाप्तं साङ्ग्रामिकं विज्ञानम् । षष्ठी कण्डिका ॥ ## ॥ ________________________________ [राजकर्माणि] अथ परसेनात्रासनविद्वेषणमुच्यते - [उच्चैर्घोषः (5.20) उप श्वासय (6.126) इति सर्ववादित्राणि प्रक्षाल्य तगरोशीरेण सन्धाव्य सम्पातवन्ति त्रिराहत्य प्रयच्छति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'उच्चैर्घोषः' इति सूक्तेन भेर्यादिवादित्राणि प्रक्षाल्य तगरोशीरेण लेपयित्वा सम्पात्य ततः स्वयं पुरोधा (वादयितृभ्यः) त्रिराहत्य प्रयच्छति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा वादित्राणि प्रक्षाल्य तगरोशीरेण सन्धाव्य 'उप श्वासय' इति सूक्तेन वादित्राणि सम्पातवन्ति कृत्वा त्रिराहत्य प्रयच्छति । तत उत्तरतन्त्रम् ॥ [विहृदयम् (5.21) इत्युच्चैस्तरां हुत्वा स्रुवमुद्वर्तयन् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'विहृदयम्' इति सूक्तेन सर्ववादित्राणि प्रक्षाल्य तगरोशीरेण लेपयित्वोच्चैस्तरां हुत्वा सम्पातवन्ति त्रिराहत्य प्रयच्छति । तत उत्तरतन्त्रम् ॥ [सोमांशुं हरिणचर्मण्युत्सीव्य क्षत्रियाय बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'विहृदयम्' इति सूक्तेन सोमाङ्कुरमणिं हरिणचर्मणावेष्टितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । 'विहृदयम्' इति सूक्तस्य सर्वत्र उच्चैस्तरेण स्वरेण प्रयोगः । सूचनं परत्र । समाप्तं द्विषो विद्वेषणं त्रासनं च ॥ [परि वर्त्मानि (6.67) इन्द्रो जयाति (6.98) इति राजा त्रिः सेनां परियाति ॥ ## ॥] 'परि वर्त्मानि सर्वतः' इति सूक्तेन राजा त्रिः सेनां परिभ्राम्यति । 'इन्द्रो जयाति' इति सूक्तेन राजा त्रिः कटकं भ्राम्येत् । जयकामः । त्रिः सूक्तावृत्तिः ॥ [उक्तः पूर्वस्य सोमांशुः ॥ ## ॥] अभ्यातानान्तं कृत्वा 'परि वर्त्मानि' इति सूक्तेन सोममणिं चर्मवेष्टितं कृत्वा सम्पात्याभिमन्त्र्य राज्ञे बध्नाति । तत उत्तरतन्त्रम् । जयकामः ॥ [सन्दानं वः (6.103) आदानेन (6.104) इति पाशैरादानसन्दानानि ॥ ## ॥] अभ्यातानान्तं कृत्वा 'सन्दानं वः', 'आदानेन' इति सूक्ताभ्यां भाङ्गपाशान् सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् । जयकाम इदं कर्म कुर्यात् । जयकर्माण्यनुवर्तन्ते 'अस्मिन् वसु' इति राष्ट्रावगमनं यावत् । अभ्यातानान्तं कृत्वा 'सन्दानं वः' 'आदानेन' इति सूक्ताभ्यां मौञ्जान् पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् अभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् ॥ स्वसेनाया अभयकर्म उच्यते - [मर्माणि ते (7.118.1) इति क्षत्रियं सन्नाहयति ॥ ## ॥] 'मर्माणि ते' इत्यृचा सन्नाहमभिमन्त्र्य राजानं सन्नाहं परिधापयति । अभयकामः ॥ [अभयानामप्ययः ॥ ## ॥] 'अभयं द्यावापृथिवी' (6.40) इति सूक्तेन सप्तर्षीन् यजते प्रतिदिशं सेनायाः । 'अभयं द्यावापृथिवी' इति सूक्तेन प्रतिदिशं सेनाया उपतिष्ठते वा । 'श्येनोऽसि गायत्रम्' (6.48) इति सूक्तेन सप्तर्षीन् यजत उपतिष्ठते वा सेनायाः प्रतिदिशम् । चतुर्षु दिक्षु कुर्यात् । सङ्ग्रामे वर्तमाने । 'अभयं द्यावापृथिवी श्येनोऽसीति प्रतिदिशं सप्तर्षीनभयकामः' (कौश्स् । 59.26) | यजते । उपतिष्ठते वा । एकस्मिन् स्थाने कर्मप्रयोगं वा कुर्यात् । दिशि दिश्यभिमुखानि तन्त्राणि कृत्वा यजते । सूक्तविकल्पः । उपतिष्ठते । स्वस्थाने उर्ध्वस्थितो दिश्यभिमुखश्चतुर्षु दिक्षु कुर्यात् । समाप्तं सेनाया अभयकर्म ॥ [इन्द्रो मन्थतु (8.8.1) इति ॥ ## ॥ पूतिरज्जुः (8.8.2) इति पूतिरज्जुमवधाय ॥ ## ॥ अश्वत्थबधकयोरग्निं मन्थति ॥ ## ॥ धूमम् (8.8.2) इति ममनुमन्त्रयते ॥ ## ॥ अग्निम् (8.8.2) इत्यग्निम् ॥ ## ॥] उक्तमग्निमन्थनमादौ 'इन्द्रो मन्थतु' इति ॥ अथ सपत्नक्षयणीकर्म उच्यते - [तस्मिन्नरण्ये सपत्नक्षयणीरादधात्यश्वत्थबधकताजदभङ्गाह्वखदिरशराणाम् ॥ ## ॥] अरण्ये सपत्नक्षयणीकर्म कुर्यात् । न ग्राममध्ये कुर्यात् । तन्त्रविकल्पः हस्तहोमत्वात् । 'इन्द्रो मन्थतु' इति सूक्तेन अश्वत्थसमिध आदधाति । शत्रुक्षयो भवति । 'इन्द्रो मन्थतु' इति सूक्तेन करिमालकसमिध आदधाति । सेनाग्नौ सर्वत्र । 'इन्द्रो मन्थतु' इति सूक्तेन एरण्डसमिध आदधाति । 'इन्द्रो मन्थतु' इति सूक्तेन तिर्णिसमिध आदधाति । 'इन्द्रो मन्थतु' इति सूक्तेन खदिरसमिध आदधाति । 'इन्द्रो मन्थतु' इति सूक्तेन शरसमिध आदधाति सेनाग्नौ । सपत्नक्षयणी समाप्ता । शत्रुक्षयो भवति । कर्मविकल्पः ॥ [उक्ताः पाशाः ॥ ## ॥] अभ्यातानान्तं कृत्वा 'इन्द्रो मन्थतु' इति सूक्तेन भाङ्गपाशान् सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । सर्वत्र क्रुद्धेनाभिमन्त्रणं पाशादिषु । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'इन्द्रो मन्थतु' इति सूक्तेन मौञ्जान् पाशान् सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तन्त्रं च ॥ [आश्वत्थानि कूटानि भाङ्गानि जालानि ॥ ## ॥] अभ्यातानान्तं कृत्वा 'इन्द्रो मन्थतु' इति सूक्तेन आश्वत्थानि कूटानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति तन्त्रं च । तन्त्रं कृत्वा 'इन्द्रो मन्थतु' इति सूक्तेन भाङ्गानि जालानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् ॥ [बाधकदण्डानि ॥ ## ॥] तन्त्रं कृत्वा 'इन्द्रो मन्थतु' इति सूक्तेन बाधकदण्डानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् । समाप्तानि जयकर्माणि ॥ [स्वाहइभ्यः (8.8.24) इति मित्रेभ्यो जुहोति ॥ ## ॥ दुराहामीभ्यः (8.8.24) इति सव्येनेङ्गिडममित्रेभ्यो बाधके ॥ ##॥ उत्तरतोऽग्नेर्लोहिताश्वत्थस्य शाखां निहत्य नीललोहिताभ्यां सूत्राभ्यां परितत्य नीललोहितेनामून् (8.8.24) इति दक्षिणा प्रहापयति ॥ ## ॥] 'स्वाहइभ्यः' इति मित्रेभ्य इत्यादि नीललोहितशाखान्तं सर्वकर्मसु भवति । आदौ उक्तम् ॥ आवश्यानि जयकर्माण्युच्यन्ते - [ये बाहवः (11.9) उत्तिष्ठत (11.10) इति यथालिङ्गं सम्प्रेष्यति ॥ ## ॥] 'ये बाहवः' इत्यनुवाकं युद्धकाले जपति कर्ता ॥ [होमार्थे पृषदाज्यम् ॥ ## ॥] आज्यतन्त्रं कृत्वा 'ये बाहवः' इत्यनुवाकेन पृषदाज्यं जुहोति । तत आज्येनोत्तरतन्त्रम्. [प्रदानान्तानि वाप्यानि ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ये बाहवः' इत्यनुवाकेन सक्तूञ्जुहोति । ततः साङ्ग्रामिकमुत्तरतन्त्रम् । साङ्ग्रामिकं तन्त्रं कृत्वा 'ये बाहवः' इत्यनुवाकेन धनुरिध्मेऽग्नौ पृषदाज्येनाक्ता धनुःसमिध आदधाति । तत उत्तरतन्त्रम् । पूर्वतन्त्रं कृत्वा 'ये बाहवः' इत्यनुवाकेनेष्विध्मेऽग्नौ पृषदाज्येनाक्ता इषुसमिध आदधाति । तत उत्तरतन्त्रम् । आज्येन पूर्वतन्त्रं कृत्वा 'ये बाहवः' इत्यनुवाकेन पृषदाज्येन धनुः सम्पात्याभिमन्त्र्य विमृज्य योद्ध्रे प्रयच्छति । तत आज्येनोत्तरतन्त्रम् । आज्येन पूर्वतन्त्रं कृत्वा 'ये बाहवः' इत्यनुवाकेन भाङ्गपाशान् पृषदाज्येन सम्पात्य क्रुद्धोऽभिमन्त्र्य सेनाक्रमेषु वपति । तत आज्येनोत्तरतन्त्रम् । सर्वत्र पाशेषु आश्वत्थेषु कूटेषु भाङ्गेषु जालेषु बाधकदण्डेषु वज्ररूपेषु पात्रेषु च इङ्गिडालङ्करणं क्रुद्धाभिमन्त्रणं कुर्यात् । आज्येन तन्त्रं कृत्वा 'ये बाहवः' इत्यनुवाकेन मौञ्जपाशान् पृषदाज्येन सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । आज्येन उत्तरतन्त्रम् । आज्येन तन्त्रं कृत्वा 'ये बाहवः' इत्यनुवाकेन आमपात्राणि पृषदाज्येन सम्पात्याभिमन्त्र्य सेनायुद्धस्थाने वपति । आज्येनोत्तरतन्त्रम् ॥ [वाप्यैस्त्रिषन्धीनि वज्ररूपाण्यर्बुदिरूपाणि ॥ ## ॥] तन्त्रं कृत्वा 'ये बाहवः' इत्यनुवाकेन त्रिषन्धीनि लोहमयानि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । उत्तरतन्त्रम् । तन्त्रं कृत्वा 'ये बाहवः' इत्यनुवाकेन वज्ररूपाणि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'ये बाहवः' इत्यनुवाकेन वज्ररूपाणि लोहमयानि अर्बुदिरूपाणि सम्पात्याभिमन्त्र्य सेनाक्रमेषु वपति । तत उत्तरतन्त्रम् ॥ [शितिपदीं सम्पातवतीं दर्भरज्ज्वा क्षत्रियायोपासङ्गदण्डे बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ये बाहवः' इत्यनुवाकेन शितिपदीम् अजां पृषदाज्येन सम्पात्याभिमन्त्र्य राज्ञे दर्भरज्ज्वा उपासङ्गदण्डे बध्नाति । आज्येनोत्तरतन्त्रम् ॥ [द्वितीयामस्यति ॥ ## ॥] साङ्ग्रामिकं तन्त्रं कृत्वा 'ये बाहवः' इत्यनुवाकेन द्वितीयां शितिपदीं सम्पात्याभिमन्त्र्य शत्रुसेनां प्रक्षिपति । आज्येन उत्तरतन्त्रम् । ततः सेनाग्न्युत्सर्गः । अवभृथश्च । शत्रुं जित्वा कर्मसमाप्तिं करोति । सर्वत्र कर्मणां विकल्पः । समाप्तानि साङ्ग्रामिकाणि कर्माणि । शितिपद्योः द्वयोरप्येकं कर्म । अन्यत्र विकल्पः । अनेन कर्मणा अवश्यं जयो भवति ॥ अथ राष्ट्रप्रवेशाभिगमनकर्मविधिं वक्ष्यामः - [अस्मिन् वसु (1.9) इति राष्ट्रावगमनम् ॥ ## ॥] स्वराष्ट्रे यो निष्क्रान्तः शत्रुणा पुनः प्रवेशमिच्छति तस्येदं कर्म ॥ [आनुशूकानां व्रीहीणामाव्रस्कजैः काम्पीलैः शृतं सारूपवत्समाशयति ॥ ## ॥] आज्यतन्त्रमभ्यातानान्तं कृत्वा 'अस्मिन् वसु' इति सूक्तेनानुशूकानां व्रीहीणामाव्रस्कजैः काम्पीलैः शृतं सारूपवत्समोदनं सम्पात्याभिमन्त्र्य राजानमाशयति । अभ्यातानाद्युत्तरतन्त्रम् । राष्ट्रे य उद्वासितस्तस्येदं कर्म प्रवेशार्थम् । अनेन कर्मणा स्वराष्ट्रप्रवेशो भवति । सर्वस्यां मर्दितायां भूमौ यदा निष्क्रान्तो राजा तदेदं कर्म करोति । राष्ट्रप्रवेशनकामः । आनुशूकालना व्रीहयः पुनरुत्थिताः । छिन्नानि यानि पुनरुत्थितान्याव्रस्कानि ॥ [अभीवर्तेन (1.29) इति रथनेमिमणिमयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं वासितं बद्ध्वा सूत्रोतं बर्हिषि कृत्वा सम्पातवन्तं प्रत्यृचं भृष्टीरभीवर्तोत्तमाभ्यामाचृतति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'अभीवर्तेन' इति चतुर्भिरृग्भी रथचक्रनेमिमणिमयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं त्रिर्वासितं कृत्वा सूत्रोतं बर्हिषि कृत्वा प्रत्यृचं सम्पात्याभिमन्त्र्य 'उदसौ सूर्यः' (1.29.5-6) इति द्वाभ्यामृग्भ्यां बध्नाति । तत उत्तरतन्त्रम् । अतिक्रान्त अर्धमर्दिते राष्ट्र इदं कर्म । अनेन कर्मणा राष्ट्रवृद्धिश्च भवति ॥ [अचिक्रदद् (3.3) आ त्वा गन् (3.4) इति यस्माद्राष्ट्रादवरुद्धस्तस्याशायां शयनविधं पुरोडाशं दर्भेषूदके निनयति ॥ ## ॥ ततो लोष्टेन ज्योतिरायतनं संस्तीर्य क्षीरौदनमश्नाति ॥ ## ॥] 'अचिक्रदद्', 'आ त्वा गन्' इति सूक्ताभ्यां शयनाकारं पुरोडाशमभिमन्त्र्य दर्भेषूदके निनयति । ततो लोष्टेन पूरयेत् । दर्भस्थाने मृत्तिकाभिस्तरणम् । अभ्यातानान्तं तन्त्रं कृत्वा 'अचिक्रदद्', 'आ त्वा गन्' इति सूक्ताभ्यां क्षीरौदनं स्थालीपाकं सम्पात्याभिमन्त्र्य राजानमाशयति । तत उत्तरतन्त्रम् ॥ [यतो लोष्टस्ततः सम्भाराः ॥ ## ॥] तस्मात् स्थानात् सम्भाराहरणं यस्मान्निष्क्रान्तो राजा ॥ [तिसृणां प्रातरशिते पुरोडाशे ह्वयन्ते ॥ ## ॥] तिसृणां प्रातरशिते पुरोडाशे भक्षिते पुनरत्र राष्ट्रे राजा प्रवेशं लभते । एतस्य पुरोडाशकर्म विज्ञानार्थम् । समाप्तानि राष्ट्रप्रवेशकानि कर्माणि । अवश्यं प्रवेशो भवति । भयं वा मृत्युर्वा विघ्नं दैवोपघातो वा शत्रोर्भवति । अवश्यं प्रवेशो भवतीत्यर्थः । राजकर्माण्येव वर्तन्ते । समाप्तं स्वराष्ट्रप्रवेशनकर्म ॥ सप्तमी कण्डिका ॥ ## ॥ ________________________________ अथ लघ्वभिषेककर्मोच्यते - [भूतो भूतेषु (4.8) इति राजानमभिषेक्ष्यन् महानदे शान्त्युदकं करोत्यादिष्टानाम् ॥ ## ॥] अभ्यातानान्तं कृत्वा शान्त्युदकविधानेन शान्त्युदकं करोति । महानद्या उदकं वनपुष्करिणीनामुदकं देववृष्ट्युदकं दिव्यमुदकं च । उदकानां विकल्पः समुच्चयो वा शान्त्युदकमादिष्टानाम् ॥ [स्थालीपाकं श्रपयित्वा दक्षिणतः परिगृह्याया दर्भेषु तिष्ठन्तमभिषिञ्चति ॥ ## ॥] ततश्चरुं श्रपयति नद्योदकेन समुद्रोदकेन वा । वेद्या दक्षिणतः दर्भानास्तीर्य तत्रोपर्यूर्ध्वं स्थितं राजानं 'भूतो भूतेषु' इति सूक्तेन शान्त्युदककलशमभिमन्त्र्य पुरोधा राजानमभिषिञ्चति ॥ [तल्पार्षभं चर्मारोहयति ॥ ## ॥] अभिषिक्तः स्नातः । खट्वायामार्षभं चर्मास्तीर्य तत्र राजानमारोहयति 'भूतो भूतेषु' इति सूक्तेन ॥ [उदपात्रं समासिञ्चेते ॥ ## ॥ विपरिदधाने ॥ ## ॥] उदपात्रमुभावप्यासिञ्चतो धाराया उदकेन ॥ [सहैव नौ सुकृतं सह दुष्कृतम् इति ब्रह्मा ब्रूयात् ॥ ## ॥ यो दुष्कृतं करवत्तस्य दुष्कृतं सुकृतं नौ सह इति ॥ ## ॥] 'सहैव नो' इति राजा ब्रूते । ब्रह्मा ब्रूयात् 'यो दुष्कृतम्' इति ॥ [आशयति ॥ ## ॥] ततः स्थालीपाकं 'भूतो भूतेषु' इति सूक्तेन सम्पात्याभिमन्त्र्याशयति ॥ [अश्वमारोह्यापराजितां प्रतिपादयति ॥ ## ॥] ततोऽश्वमारोहयति 'भूतो भूतेषु' इति सूक्तेन । अपराजितां प्रतिपादयति । वाहेनोपनिष्क्रम्य पुनर्गृह आगत्याभ्यातानाद्युत्तरतन्त्रम्. [सहस्रं ग्रामवरो दक्षिणा ॥ ## ॥] सहस्रं गवां दक्षिणा ग्रामवरश्च । अभिषेकः समाप्तः ॥ [विपरिधानान्तमेकराजेन व्याख्यातम् ॥ ## ॥] माण्डलिकस्य सामन्तस्य युवराजस्य सेनापतेरन्यस्य कस्यचिदभिषेकः अनेन विधानेन कार्यः । तस्यापि पुरोहितवरणे कृते सत्यभिषेकः कार्यः । अभिषेकादनन्तरं घृतावेक्षणमारात्रिकं राजकर्माणि पिष्टरात्र्यादीनि प्रत्यहं कर्तव्यानि । विधानेन सर्वाणि दानानि ददाति । पुष्पाभिषेक-महानवमी-इन्द्रोत्सव-वृषोत्सर्ग-जन्मदिनादि प्रतिवर्षं कार्याणि ॥ सार्वभौमाभिषेक उच्यते । महाभिषेकविधिं वक्ष्यामः - [तल्पे दर्भेष्वभिषिञ्चति ॥ ## ॥] सार्वभौमस्य भवति । अभ्यातानान्तं कृत्वा ततः शान्त्युदकं करोति । चतुर्णां सागराणां तु महानदीनां शतस्य च । तेनोदकेन शान्त्युदकं करोति वधानेन । मन्त्रोक्तेन उदकेन चरुं श्रपयति । ततो दक्षिणतो वेदेः खट्वां स्तृणाति । मञ्चिका । यथा लोके अभिषेकः । तस्या उपरि दर्भान् स्तृणाति । तत्र राजनि उपविष्टे 'भूतो भूतेषु' इति सूक्तेन तेन शान्त्युदकेन राजानमभिषिञ्चति ॥ [वर्षीयसि वैयाघ्रं चर्मारोहयति ॥ ## ॥] ततः खट्वायां वर्षीयस्यां वैयाघ्रं चर्म स्तृणाति मञ्चके । तत्र राजानमारोहयति 'भूतो भूतेषु' इति सूक्तेन । उदपात्रं समासिञ्चेते । राजा ब्रूते 'सहैव नो' इति । पुरोहितो ब्रूयात् 'यो दुष्कृतम्' इति । ततः पुरोहितः सूक्तं जपति ॥ [चत्वारो राजपुत्रास्ताल्पाः पृथक्पादेषु शयनं परामृश्य सभां प्रापयन्ति ॥ ## ॥] चत्वारो राजपुत्रास्ताल्पाः पृथक्पादेषु गृहीत्वा सभामध्ये निदधति ॥ [दासः पादौ प्रक्षालयति ॥ ## ॥ महाशूद्र उपसिञ्चति ॥ ## ॥] दासः पादौ प्रक्षालयति राजकीयो महाशूद्रः प्रक्षालनं ददाति । पुरोहितो 'भूतो भूतेषु' इति सूक्तं जपति ॥ [कृतसम्पन्नानक्षानातृतीयं विचिनोति ॥ ## ॥] राजा द्यूतक्रीडां करोति । पुनः पुरोहितः 'भूतो भूतेषु' इति सूक्तं जपति । एको दायश्चतुर्णां वर्णानाम् । त्रयः दायाः राज्ञः । सर्ववर्णान् सर्वत्र पालयते राजा ॥ [वैश्यः सर्वस्वजैनमुपतिष्ठते उत्सृजायुष्मन् इति ॥ ## ॥] वैश्यः राजानमुपतिष्ठते 'उत्सृजायुष्मन्' इति मन्त्रेण ॥ [उत्सृजामि ब्राह्मणायोत्सृजामि क्षत्रियायोत्सृजामि वैश्याय धर्मो मे जनपदे चर्यताम् इति ॥ ## ॥] ततो राजा ब्रूते 'ब्राह्मणाय' | अनुज्ञामाहैतैर्मन्त्रैः ॥ प्रतिपद्यते ॥ ## ॥ [आशयति ॥ ## ॥] ततः स्थालीपाकं 'भूतो भूतेषु' इति सूक्तेन सम्पात्याभिमन्त्र्य राजानमाशयति ॥ [अश्वमारोह्यापराजितां प्रतिपादयति ॥ ## ॥] 'भूतो भूतेषु' इत्यनेनाश्वमभिमन्त्र्यारोह्यापराजितां पादयति ॥ [सभामुदायति ॥ ## ॥] पुनः सभां प्रगच्छति ॥ [मधुमिश्रं ब्राह्मणान् भोजयति ॥ ## ॥] ततो मधुमिश्रं मिष्टमन्नं ब्राह्मणान् भोजयति ॥ [रसानाशयति ॥ ## ॥] तन्त्रं कृत्वा ततो 'भूतो भूतेषु' इति सूक्तेन रसान् सम्पात्याभिमन्त्र्य राजानमाशयति । अभ्यातानाद्युत्तरतन्त्रम् । सहस्रं गवां ग्रामवरश्च दक्षिणा ॥ [माहिषाण्युपयाति ॥ ## ॥] ततः स्त्रीणां गृहे याति ॥ [कुर्युर्गामिति गार्ग्यपार्थश्रवसौ नेति भागलिः ॥ ## ॥] तत्र मधुपर्को देयः । महाभिषेकः समाप्तः । अतःप्रभृति राजकर्माधिकारः । घृतावेक्षणं पुरोहितकर्मारात्रिकं नक्षत्रपूजाग्रहपूजादिकं कर्तव्यम् ॥ इममिन्द्र वर्धय क्षत्रियं मे (4.22) इति क्षत्रियं प्रातःप्रातरभिमन्त्रयते ॥ ## ॥ [उक्तं समासेचनं विपरिधानम् ॥ ## ॥] 'इममिन्द्र' इत्युदपात्रं समासिञ्चेते उदकधारया । ततो राजा ब्रूयात् 'सहैव नौ' इति । ततः पुरोहितो ब्रूयात् 'यो दुष्कृतम्' इति । ततः पुरोहितः सूक्तं जपति ॥ [सविता प्रसवानाम् (5.24) इति पौरोहित्ये वत्स्यन् वैश्वलोपीः समिध आधाय ॥ ## ॥] ततः 'सविता प्रसवानाम्' इति सूक्तेन पौरोहित्ये वत्स्यन् शूद्रेण आहृताः समिध आदधाति । 'अथर्वाङ्गिरसः पुरोहितो भवति' इति गोपथब्राह्मणे उक्तम् । राजकर्मसु पञ्चगृहीतमाज्यं सर्वत्र । हस्तित्रसनादीनि अभिषेकान्तानि राजकर्माणि ॥ [इन्द्र क्षत्रम् (7.84.2-3) इति क्षत्रियमुपनयीत ॥ ## ॥] 'इन्द्र क्षत्रम्' इति द्वाभ्यामृग्भ्यामुपनयनम् । तन्त्र 'अस्मिन् वसु' (1.9) इति गणस्थाने क्षत्रियमभिमन्त्रयते । क्षत्रियरयोपनयनं कुर्यात् । क्षत्रियस्योपनयने विशेषः । समानमन्यत् ॥ तदाहुर्न क्षत्रियं सावित्रीं वाचयेदिति ॥ ## ॥ [कथं नु तमुपनयीत यन्न वाचयेत् ॥ ## ॥ वाचयेदेव वाचयेदेव ॥ ## ॥] अथ वाचयेदिति विकल्पं मन्यन्ते आचार्याः । समाप्तं क्षत्रियस्योपनयनकर्म । तत्र श्लोकः - मेधासाम्पदकर्माणि साम्मनस्यं च वर्चसम्. क्रमाच्च राजकर्माणि द्वितीयेऽस्मिन् महर्षिणा ॥ अष्टमी कण्डिका ॥ ## ॥ ॥ द्वितीयोऽध्यायः समाप्तः ॥ ____________________________________________________________________________ अथ तृतीयोऽध्यायः [निरृतिकर्माणि] निरृतिकर्मणां विधिं वक्ष्यामः । आ पुष्टिकर्मभ्यो यावत्. [पूर्वस्य पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते ॥ ## ॥] पौर्णमास्यां रात्रौ निरृतिकर्म कुर्यात् । कृष्णवसनपरिहितोऽग्निं गृहीत्वोदकान्ते गत्वा नाव्योपरि चटित्वाग्निं प्रज्वाल्य 'ये त्रिषप्ताः' (1.1) इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याश्नाति । न तन्त्रम् ॥ [नाव्याया दक्षिणावर्ते शापेटं निखनेत् ॥ ## ॥] शापेटं गर्तं निखनेत् ॥ [अपां सूक्तैरवसिञ्चति ॥ ## ॥] तत्रोपर्यपां सूक्तैः स्नात्वा ॥ अप्सु कृष्णं जहाति ॥ ## ॥ [अहतवसन उपमुच्योपानहौ जीवघात्याया उदाव्रजति ॥ ## ॥] अहतवसनो भूत्वोपमुच्योपानहौ ततो गृह आगच्छति ॥ [प्रोष्य तामुत्तरस्यां साम्पदं कुरुते ॥ ## ॥] ततः साम्पदं वा पौष्टिकं वा कुरुते । केवलं वा कुरुते ॥ [शापेटमालिप्याप्सु निबध्य तस्मिन्नुपसमाधाय सम्पातवन्तं करोति ॥ ## ॥ अश्नाति ॥ ## ॥ आधाय कृष्णं प्रवाहयति ॥ ## ॥ उपमुच्य जरदुपानहौ सव्येन जरच्छत्त्रं दक्षिणेन शालातृणान्यादीप्य जीर्णं वीरिणमभिन्यस्यति ॥ ## ॥ अनावृतमावृत्य सकृज्जुहोति ॥ ## ॥] कृष्णवस्त्रपरिहितो विमुच्य जरदुपानहौ वामेन हस्तेन जरच्छत्रं गृहीत्वा दक्षिणेन हस्तेन शालातृणपूलकेऽग्निं कृत्वा जीर्णे वीरिणेऽग्निं प्रज्वाल्याप्रदक्षिणं भूत्वा निरृतिदिशमभिमुखो भूत्वा 'ये त्रिषप्ताः' इति सूक्तेनाज्यं सकृज्जुहोति ॥ [सव्यं प्रहरत्युपानहौ च ॥ ## ॥] अग्नौ छत्रोपानहौ प्रहरति । तत उत्तरतन्त्रम् । उदकान्ते नाव्याया दक्षिणावत शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसन उपमुच्योपानहौ ततो गृह आगच्छति ॥ [जीर्णे वीरिण उपसमाधाय अयं ते योनिः(3.20) इति जरत्कोष्ठाद्व्रीहीञ्छर्करामिश्रानावपति ॥ ## ॥] पूर्वस्यां पौर्णमास्यामस्तमिते कृष्णचैलपरिहितोऽग्निं गृहीत्वा बहिर्गत्वा वीरिणस्तम्बेऽग्निं प्रज्वाल्य 'अयं ते योनिः' इति सूक्तेन व्रीहिञ्छर्करामिश्रान् सकृज्जुहोति ॥ [à नो भर (5.7) इति धानाः ॥ ## ॥] 'आ नो भर मा परि ष्ठा' इति सूक्तेन धानाः शर्करामिश्राः सकृज्जुहोति ॥ [युक्ताभ्यां सह कोष्ठाभ्यां तृतीयाम् ॥ ## ॥] 'अयं ते योनिः', 'आ नो भर' इति द्वाभ्यां सूक्ताभ्यां सह पिटकेन तृतीयामाहुतिं जुहोति । तत उदकान्ते शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसन उपमुच्योपानहौ जीवघात्याया उदाव्रजति ॥ [कृष्णशकुनेः सव्यजङ्घायामङ्कमनुबध्याङ्के पुरोडाशं प्र पतेत (7.115.1) इत्यनावृतं प्रपादयति ॥ ## ॥] पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते । काकजङ्घायां लोहकण्टकं बद्ध्वा कण्टके पुरोडाशं कृत्वा निरृत्यभिमुखो भूत्वा 'प्र पतेत' इत्यृचा काकं विसर्जयति । नाव्याया दक्षिणावर्ते शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसन उपमुच्योपानहौ ततो गृह आगच्छति ॥ [नीलं सन्धाय लोहितमाच्छाद्य शुक्लं परिणह्य द्वितीययोष्णीषमङ्केनोपसाद्य सव्येन सहाङ्केनावाङप्स्वपविध्यति ॥ ## ॥] पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते । कारयिता नीलं वस्त्रमधः परिधत्ते । रक्तं वस्त्रमुपर्याच्छाद्य शुक्लं वस्त्रमुष्णीषं कृत्वा 'या मा लक्ष्मीः' (7.115.2) इत्यृचा लोहखण्डेन सहोष्णीषमुदके प्रक्षिपति वामेन हस्तेन ॥ [तृतीयया छन्नं चतुर्थ्या संवीतम् ॥ ## ॥] 'एकशतं लक्ष्म्यः' (7.115.3) इत्यृचा रक्तं वस्त्रं लोहखण्डेन सहाप्सु क्षिपति वामेन हस्तेन । 'एता एना व्याकरम्' (7.115.4) इत्यृचा नीलं वस्त्रं लोहखण्डेन सहाप्सु क्षिपति वामेन हस्तेन । शापेटं निखनेत् । अपां सूक्तैरवसिञ्चति । अप्सु कृष्णं जहाति । अहतवसनो भूत्वोपानहौ परिधाय गृह आगच्छति । ततः कर्माणि कुर्यात् पौष्टिकानि साम्पदानि च । समाप्तानि निरृतिकर्माणि । पञ्च प्रधानानि कर्माणि । एवं निरृतिकर्म कृत्वा ततः साम्पदेषु पौष्टिकेषु चाधिकारः । प्रतिकर्म वा केवलं वा निरृतिकर्म पापक्षयार्थं करोति । निरृतिकर्मणां क्रमोऽपि नास्ति । पञ्चानां मध्य एकं कृत्वा ततः पौष्टिकानां प्रयोगः साम्पदानां च । पूर्वस्य ब्रह्मचारिसाम्पदादीनि साम्पदानि । पूर्वस्य चित्राकर्मादीनि पौष्टिकानि । एतान्युच्यन्ते आ भैषज्येभ्यः कर्मभ्यो यावत् ॥ [पुष्टिकर्माणि] पुष्टिकर्मणां विधिं वक्ष्यामः - [पूर्वस्य चित्राकर्म ॥ ## ॥] [कुलायशृतं हरितबर्हिषमश्नाति ॥ ## ॥] आज्यतन्त्रे हरितदर्भास्तरणं करोति । अभ्यातानान्तं समानम् । 'ये त्रिषप्ताः' (1.1) इति सूक्तेन कुलायशृतं क्षीरौदनं स्थालीपाकं सम्पात्याभिमन्त्र्याश्नाति कारयिता । अभ्यातानाद्युत्तरतन्त्रम् । एतत् कर्म चैत्र्यां पौर्णमास्यां कुर्यात् । अथवा चित्रानक्षत्रे कुर्यात् । नित्यं चैत्रीकर्म ॥ [अन्वक्ताः प्रादेशमात्रीरादधाति ॥ ## ॥] 'ये त्रिषप्ताः' इति सूक्तेन घृतेनाक्ताः पालाशादिसमिध आदधाति । एतदपि चित्राकर्म नित्यं च ॥ [नाव्ययोः सांवैद्ये पश्चादग्नेर्भूमिपरिलेखे कीलालं मुखेनाश्नाति ॥ ## ॥] नाव्यनदीसङ्गमे गत्वाभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्य पश्चादग्नेर्भूमौ प्रक्षिप्य पशुवन्मुखेनाश्नाति न हस्तेन । अभ्यातानाद्युत्तरतन्त्रम् ॥ [तेजोव्रतं त्रिरात्रमश्नाति ॥ ## ॥] त्रिरात्रं कर्म भवति । प्रत्यहं तन्त्रम्. तद्भक्षः ॥ ## ॥ तेजस्कामः पुष्टिकामश्च । समाप्तं तेजोव्रतम् ॥ [शम्भुमयोभुभ्यां ब्रह्म जज्ञानम् (5.6) अस्य वामस्य (9.9-10) यो रोहितः (13.1.25-26) उदस्य केतवः (13.2) मूर्धाहम् (16.3-4) विषासहिम् (17.1) इति सलिलैः क्षीरौदनमश्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'आपो हि ष्ठा' (1.5) 'शं नो देवीः' (1.6) 'ब्रह्म जज्ञानम्', 'अनाप्ता ये' (5.6.2), 'अस्य वामस्य' अनुवाकः, 'यो रोहितः' इति द्वे, 'उदस्य केतवः' इत्यनुवाकः, 'मूर्धाहम्' इति द्वे सूक्ते, 'विषासहिम्' इत्यनुवाकः, एतैः क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । सर्वत्र 'आपो हि ष्ठा' इत्यादिसलिलगणो ज्ञातव्यः ॥ [मन्थान्तानि ॥ ## ॥] सलिलैः औदुम्बरसमिध आदधाति । सलिलैः पालाशसमिध आदधाति । सलिलैः कर्कन्धूसमिध आदधाति । सलिलैः व्रीहीन् जुहोति । सलिलैर्यवान् जुहोति । सलिलैस्तिलान् जुहोति । तन्त्रे सलिलैः क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । तन्त्रे सलिलैः पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । तन्त्रे सलिलैः रसान् सम्पात्याभिमन्त्र्य भक्षयति । सलिलैः त्रिरह्नोऽग्निं प्रज्वालयति । सलिलैः त्रिरग्निमुपतिष्ठते । अभ्यातानान्ते सलिलैः सव्यात् पाणिहृदयाल्लोहितं रसमिश्रमश्नाति । तत उत्तरतन्त्रम् । इति मन्थान्तानि कर्माणि ॥ अध्वानं गच्छतः पुष्टिकर्माण्युच्यन्ते - [द्वितीयेन प्रवत्स्यन् हविषामुपदधीत ॥ ## ॥] 'ब्रह्म जज्ञानम्', 'अनाप्ता ये' सूक्तेनाज्यं जुहोति । तन्त्रे 'ब्रह्म जज्ञानम्' इति चतुर्दशेन पालाशादिसमिध आदधाति । अनेन सूक्तेन पुरोडाशं जुहोति । द्वितीयेन ब्रह्मजज्ञानेन पयः, उदौदनः, पायसः, पशुः, व्रीहिः, यवः, तिलाः, धानाः, करम्भः, शष्कुल्यः एतेषां विकल्पेन होमः । हस्तहोमे तन्त्रविकल्पः । इति प्रस्थानकर्म ॥ [अथ प्रत्येत्य ॥ ## ॥] यदा आगच्छति तदा एतत् कर्म ॥ [अथ प्रत्येत्य ॥ ## ॥] यदा ग्रामं गच्छति तदा एतत् कर्म कुर्यात् ॥ [अथ प्रार्थयमाणः ॥ ## ॥] यथार्थं याचते तदा द्रव्यकाम एतत् कर्म कुर्यात् ॥ [अथ प्रार्थयमाणः ॥ ## ॥] अथवा निष्कामोऽपि करोति ॥ अथ समुद्रकर्मेति । सर्वफलकर्म व्याख्यास्यामः - [चत्वारो धायाः पलाशयष्टीनां भवन्ति ॥ ## ॥ दर्भाणामुपोलवानां चत्वारः ॥ ## ॥ तं व्यतिषक्तमष्टावरमिध्मं सात्त्रिकेऽग्नावाधायाज्येनाभिजुहुयात् ॥ ## ॥] अभ्यातानान्तं कृत्वा ततश्चत्वारः पूलका पालाशमिन्धनं चत्वारो दर्भपूलकाः । व्यतिषङ्गेन जुहोति । एकं समिद्भारकं द्वितीयं तस्योपरि दर्भभारकं पुनरपि तथैव च । अष्टौ उपर्युपरि कृत्वा ततो 'ब्रह्म जज्ञानम्' इति चतुर्दशेनाज्यं जुहोति ॥ [धूमं नियच्छेत ॥ ## ॥] ततो धूमं भक्षयति ॥ [लेपं प्राश्नीयात् ॥ ## ॥] लेपं प्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [तमु चेन्न विन्देदथ सत्त्रस्यायतने यज्ञायतनमिव कृत्वा ॥ ## ॥ समुद्र इत्याचक्षते कर्म ॥ ## ॥] सात्त्रिकस्याग्नेः प्रणयनम् । अथवा तत्र स्थाने एतत् कर्म करोति । धनधान्यपुत्रलक्ष्मीयशोमेधाधर्मकामः । स्वर्गकामः । आयुर्बलप्रज्ञासम्पद्ग्रामकूपादि पत्नीप्राधान्य-अभयस्वस्त्ययनविजयगृहवरस्त्रीहिरण्यरत्नादि सम्पद्यते । 'समुद्र इत्याचक्षते कर्म' इति वचनात् ॥ प्रथमा कण्डिका ॥ ## ॥ ________________________________ अथ गवां रोगेषु गवां पुष्टिप्रजननेषु च शान्तिरुच्यते - [अम्बयो यन्ति (1.4) शम्भुमयोभुभ्यां ब्रह्म जज्ञानम् (4.1) आ गावः (4.21) एका च मे (5.15) इति गा लवणं पाययत्युपतापिनीः ॥ ## ॥] 'अम्बयो यन्ति', 'आपो हि ष्ठा' (1.5), 'शन्नो देवीः' (1.6) इत्येतैः सूक्तैर्लवणमभिमन्त्र्य गाः पाययति । ब्रह्मजज्ञानेन प्रथमेन लवणमभिमन्त्र्य गाः पाययति । 'आ गावः' इति सूक्तेन लवणमभिमन्त्र्य गाः पाययति । 'एका च मे' इति सूक्तेन लवणमभिमन्त्र्य गाः पाययति । बहुदुग्धा गावो भवन्ति । ज्वरगण्डमालादिरोगे एतत् कर्म ॥ [प्रजननकामाः ॥ ## ॥] गर्भग्रहणार्थमेतत् कर्म भवति ॥ [प्रपामवरुणद्धि ॥ ## ॥] 'अम्बयो यन्ति', 'आपो हि ष्ठा', 'शन्नो देवीः' इति त्रिभिः सूक्तैः उदकमभिमन्त्र्य गाः पाययति । पुष्ट्यर्थी । 'ब्रह्म जज्ञानम्' इति सूक्तेनोदकमभिमन्त्र्य गाः पाययति । 'आ गावः' इति सूक्तेनोदकमभिमन्त्र्य गाः पाययति । 'एका च मे' इति सूक्तेन तडागमवरुध्य ततो गाः पाययति । समाप्तानि गवां पुष्टिकर्माणि ॥ सर्वार्थानि पुष्टिकर्माण्युच्यन्ते - [सं सं स्रवन्तु (1.15) इति नाव्याभ्यामुदकमाहरतः सर्वत उपासेचम् ॥ ## ॥] द्वाभ्यां महानदीभ्यामुदकमाहृत्य सर्वत उपासिच्य कूपतडागाद्युदकं तत्रव प्रक्षिपति ॥ [तस्मिन् मैश्रधान्यं शृतमश्नाति ॥ ## ॥] तेनोदकेन मैश्रधान्यं श्रपयित्वाभ्यातानान्तं कृत्वा 'सं सं स्रवन्तु' इति मैश्रधान्यं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । पुष्ट्यर्थी ॥ [मन्थं वा दधिमधुमिश्रम् ॥ ## ॥] अभ्यातानान्तं कृत्वा महानदीभ्यामुदकेन सक्तुमन्थं कृत्वा दधिमधु निक्षिप्य 'सं सं स्रवन्तु' इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् । पुष्ट्यर्थी ॥ अथ लक्ष्मीकर्म व्याख्यास्यामः - [यस्य श्रियं कामयते ततो व्रीह्याज्यपय आहार्य क्षीरौदनमश्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा यस्य गृहे लक्ष्मी अस्ति तस्य गृहात् व्रीह्याज्यपय आहार्य क्षीरौदनं श्रपयित्वा 'सं सं स्रवन्तु' इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [तदलाभे हरितगोमयमाहार्यं शोषयित्वा त्रिवृति गोमयपरिचये शृतमश्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा श्रीमतो गृहात् गोमयमाहार्य ततः शोषयित्वा त्रिवृति गोमयपरिचये शृतं सारूपवत्स ओदनं 'सं सं स्रवन्तु' इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति ॥ तत उत्तरतन्त्रम् । समाप्तं लक्ष्मीप्राप्तिकर्म । लक्ष्मीकर्मणि कृते लक्ष्मीर्भवति ॥ अथ समुद्र इदं कर्म क्रियते पुष्टिकर्म । अलक्ष्मीविनाशकर्माण्युच्यन्ते - [शेरभक (2.24) इति सामुद्रमप्सु कर्म व्याख्यातम् ॥ ## ॥] शापेटमालिप्याप्सु निबध्य तत्राग्निं प्रणीय 'शेरभक' इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याश्नाति । तन्त्रम् । पुष्ट्यर्थी ॥ [अनपहतधाना लोहिताजाया द्रप्सेन सन्नीयाश्नाति ॥ ## ॥ एतावदुपैति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'शेरभक' इति सूक्तेनाखण्डितयवानां सक्तून् रक्ताजाया दध्युदकेन सन्नीय सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥ [तृणानां ग्रन्थीनुद्ग्रथ्नन्नपक्रामति ॥ ## ॥] तृणानां ग्रन्थीन् कृत्वा तान् ग्रन्थीनुद्गृह्णन्नपक्रामति उदाव्रजति ॥ [तानुदाव्रजन्नुदपात्रस्योदपात्रेणाभिप्लावयति मुखं विमार्ष्टि ॥ ## ॥] 'शेरभक' इति सूक्तेन उदपात्रे विचृतति प्रत्यृचम् । तेनोदपात्रेण स्नानं कृत्वा मुखं प्रक्षालयति । पुष्ट्यर्थी ॥ गोष्ठकर्मणां विधिं वक्ष्यामः - एह यन्तु पशवः (2.26), सं वो गोष्ठेन (3.14), प्रजावतीः (7.75.1), प्रजापतिः (9.7) इति गोष्ठकर्माणि ॥ ## ॥ गृष्टेः पीयूषं श्लेष्ममिश्रमश्नाति ॥ ## ॥ तन्त्रं कृत्वा 'एह यन्तु पशवः' इति सूक्तेन गृष्टेः पीयूषं श्लेष्ममिश्रितं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामः । अभ्यातानान्तं कृत्वा 'सं वो गोष्ठेन' इति सूक्तेन गृष्टेः पीयूषं श्लेष्ममिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'प्रजावतीः' इत्येका, 'पदज्ञा स्थ' (7.75.2) इति द्वितीया । आभ्यां गृष्टेः पीयूषं श्लेष्ममिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'प्रजापतिश्च परमेष्ठी च' इति सूक्तेन प्रथमप्रसूताया गोः पीयूषं वत्सलालामिश्रितं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [गां ददाति ॥ ## ॥] 'एह यन्तु पशवः' इति सूक्तेन गामभिमन्त्र्य ददाति । सर्वत्र पुष्टिकामोऽनुवर्तते । 'सं वो गोष्ठेन' इति सूक्तेन गामभिमन्त्र्य ददाति । प्रजावतीः 'पदज्ञा स्थ' इति द्वाभ्यामृग्भ्यां गामभिमन्त्र्य ददाति । 'प्रजापतिश्च' इति सूक्तेन गामभिमन्त्र्य ददाति ॥ [उदपात्रं निनयति ॥ ## ॥ समुह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति ॥ ## ॥] 'एह यन्तु' इति सूक्तेनोदपात्रमभिमन्त्र्य गोष्ठमध्ये निनयति । गोवाटे पांशुकूटं वामेन हस्तेन कृत्वा दक्षिणेन हस्तेन अर्धं विक्षिपति । पुष्ट्यर्थी । 'सं वो गोष्ठेन' इति सूक्तेन उदपात्रमभिमन्त्र्य गोवाटे निनयति । समुह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति । पुष्ट्यर्थी । 'प्रजावतीः' इति द्वाभ्यामृग्भ्यामुदपात्रमभिमन्त्र्य निनयति । समुह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति । 'प्रजापतिश्च परमेष्ठी च' इति सूक्तेन उदपात्रमभिमन्त्र्य निनयति । सव्येन गोवाटे पांशुकूटं कृत्वार्धं दक्षिणेन विक्षिपति ॥ [सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीय पश्चादग्नेर्निखनति ॥ ## ॥] सारूपवत्स ओदने शकृत्पिण्डान् गुग्गुलुलवणं प्रक्षिप्य ततः पश्चादग्नेर्निखनति ॥ [तिसृणां प्रातरश्नाति ॥ ## ॥ विकृते सम्पन्नम् ॥ ## ॥] त्रिरात्रं यावत् । चतुर्थे उत्खात्य अभ्यातानान्तं कृत्वा 'एह यन्तु' इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । पूर्ववच्चतुर्थेऽहनि अभ्यातानान्तं कृत्वा 'सं वो गोष्ठेन' इति सूक्तेन सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । पूर्ववच्चतुर्थेऽहनि अभ्यातानान्तं कृत्वा 'प्रजावतीः' इति द्वाभ्यां सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'प्रजापतिश्च' इति सूक्तेन पूर्ववत् सारूपवत्सं चतुर्थेऽहनि सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तानि गोष्ठकर्माणि । इति समाप्ता गोशान्तिः ॥ अथ सर्वकाममणिशान्तिरुच्यते - [आयमगन् (3.5), अयं प्रतिसरः (8.5), अयं मे वरणः (10.3), अरातीयोः (10.6) इति वासितान् बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'आयमगन् पर्णमणिः' इति सूक्तेन पालाशमणिं त्रिर्वासितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । 'त्रयोदश्यादयस्तिस्रो दधि मधुनि वासयित्वा बध्नाति' इति परिभाषावचनात् । पालाशादिषु चतुर्षु मणिषु सम्बध्यते पुष्टिकामस्तेजस्कामो बलकाम आयुष्कामो धनकामश्च । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'अयं प्रतिसरो मणिः' इत्यर्थसूक्तेन तिलकमणिं वासितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभिचारदोषे पुष्टिधनकामार्थी धर्मवीर्य आयुष्यकृत्याप्रतिहरणार्थी यशोर्थी च सपत्ननाशार्थी रोगे च जयार्थी । बलकामो मङ्गलार्थी च । अभ्यातानान्तं कृत्वा 'अयं मे वरणो मणिः' इत्यर्थसूक्तेन वरणमणिं वासितं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । शत्रुक्षयकामः रक्षार्थी चाभिचारे जयकामो यशकामः पुष्टिकामश्च ॥ [उत्तमस्य चतुरो जातरूपशकलेनानुसूत्रं गमयित्वावभुज्य त्रैधं पर्यस्यति ॥ ## ॥ एतमिध्मम् (10.6.35) इत्युपसमाधाय ॥ ## ॥ तमिमं देवताः (10.6.29) इति वासितमुल्लुप्य ब्रह्मणा तेजसा (10.6.30) इति बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा खदिरफालमणिं त्रिर्वासितं कृत्वा हिरण्यवेष्टितं कृत्वा 'एतमिध्मम्' इत्यृचा इध्ममुपसमाधाय 'तमिमं देवताः' इति वासितमुल्लुप्यासाद्य 'अरातीयोः' इत्यर्थसूक्तेन सम्पात्याभिमन्त्र्य 'ब्रह्मणा तेजसा' इति बध्नाति खदिरफालमणिम् । तत उत्तरतन्त्रम् । सर्वकामार्थसिद्ध्यर्थो मणिः सर्वकामः ॥ [उत्तमो असि (6.15) इति मन्त्रोक्तम् ॥ ## ॥] आज्यतन्त्रमभ्यातानान्तं कृत्वा 'उत्तमो अस्योषधीनाम्' इति सूक्तेन पालाशमणिं त्रिर्वासितं कृत्वा सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामोऽयं मणिः ॥ [अक्षितास्ते (6.142.3) इति यवमणिम् ॥ ## ॥] आज्यतन्त्रमभ्यातानान्तं कृत्वा 'अक्षितास्ते' इत्यृचा यवमणिं त्रिर्वासितं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्ट्यर्थी । पुष्टिकामाधिकारोऽनुवर्तते आ तृतीयाध्यायपरिसमाप्तिं यावत् । समाप्ता मणिशान्तिः ॥ अष्टकाकर्म पुष्टिकर्माण्युच्यन्ते । पुष्टिकामो वा नित्यं वा अष्टकाकर्म कुर्यात् - [प्रथमा ह व्युवास सा (3.10) इत्यष्टक्याया वपां सर्वेण सूक्तेन त्रिर्जुहोति ॥ ## ॥ समवत्तानां स्थालीपाकस्य ॥ ## ॥] माघाष्टकायां 'पूर्वाह्णे यज्ञोपवीती शालानिवेशनं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्ते' (Kau÷S 8.1) रात्रौ । वशामन्त्राः । पाकयज्ञविधानम् । धानादीनां श्रपणं कृत्वा तत आज्यभागान्तं कृत्वा ततः 'पुरस्तादग्नेः प्रतीचीं गां धारयति पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धाय शान्त्युदकं करोति' | ततः 'प्रथमा ह व्युवास सा' इति सर्वेण सूक्तेन घृतं जुहोति । त्रिः सूक्तावृत्तिः । ततः मांसहोमे 'प्रथमा ह व्युवास सा' इति सर्वेण सूक्तेन तिस्रः पश्वाहुतीर्जुहोति । त्रिः सूक्तावृत्तिः । ततः 'प्रथमा ह व्युवास सा' इति सर्वेण स्थालीपाकं जुहोति । त्रिः सूक्तावृत्तिः । ततः अष्टकायामष्टकाहोमान् जुहुयात् । तस्यां हवीषिं धानादीन्याज्यमिश्राण्येकत्र कृत्वा विशतिं पिण्डिकाः कृत्वा । पशोर्दक्षिणं बाहुं निर्लोमं सचर्मं सखुरं प्रक्षाल्यासाद्य । तत अभ्यातानान्तं कृत्वा 'प्रथमा ह व्युवास सा' (3.10.1-5) इति पञ्चभिः 'आयमगन्' (3.10.8-11) इति चतसृभिर्विज्ञायते । 'ऋतुभ्यष्ट्वा' (3.10.10) इति विग्राहमष्ठौ । 'इन्द्रपुत्र' (3.10.13) इत्यष्टादशीम् । 'अहोरात्राभ्याम्' (6.128.3) इत्यूनविंशीम् । 'इडायास्पदम्' (3.10.6-7) इति द्वाभ्यां विंशीम् । दक्षिणं बाहुं जुहोति । 'पूर्णा दर्वे' (3.10.7) इति सदर्वीमेकविंशीम् ॥ [सहहुतानाज्यमिश्रान् हुत्वा पश्चादग्नेर्वाग्यतः संविशति ॥ ## ॥] ततोऽभ्यातानानि हुत्वा धानाः करम्भ इत्यादीनि हविरुच्छिष्टान्याज्यमिश्राणि कृत्वा 'प्रथमा ह व्युवास सा' इति सर्वेण सूक्तेन तिस्र आहुतीर्जुहोति । त्रिः सूक्तावृत्तिः । अभ्यातानाद्युत्तरतन्त्रम् । ततः पश्चादग्नेर्वाग्यतः संविशति । स्वपिति । प्रभात उत्तिष्ठति ॥ [महाभूतानां कीर्तयन् सञ्जिहीते ॥ ## ॥] पृथिव्यापस्तेजो वायुराकाशमिति स्मरति । ततः प्रभाते श्राद्धं मातरं नान्दीमुखमित्यष्टकाकर्म । पुष्टिकामो वा नित्यं वा करोति ॥ द्वितीया कण्डिका ॥ ## ॥ ________________________________ कृषिकर्म वक्ष्यामः - [सीरा युजन्ति (3.17) इति युगलाङ्गलं प्रतनोति ॥ ## ॥] क्षेत्रे गत्वा 'सीरा युञ्जन्ति' इति सूक्तेन युगलाङ्गलं बध्नाति ॥ [दक्षिणमुष्टारं प्रथमं युनक्ति ॥ ## ॥] 'सीरा युञ्जन्ति' इति सूक्तेन युगस्य दक्षिणतो वृषभं युनक्ति ॥ [एहि पूर्णक इत्युत्तरम् ॥ ## ॥] 'एहि पूर्णक' इति मन्त्रेण उत्तरतो द्वितीयं वृषभं युनक्ति ॥ [कीनाशा इतरान् ॥ ## ॥] 'शुनं कीनाशा अनुयन्तु वाहान्' (3.17.5) इति पादेन हालिकोऽन्यान् चतुरो वृषभान् युनक्ति । 'षड्गवं हलम्' इति वचनात् ॥ [अश्विना फालं कल्पयतामुपावतु बृहस्पतिः । यथासद्बहुधान्यमयक्ष्मं बहुपूरुषम् इति फालमतिकर्षति ॥ ## ॥ इरावानसि धार्तराष्ट्रे तव मे सत्त्रे राध्यताम् इति प्रतिमिमीते ॥ ## ॥ अपहताः प्रतिष्ठाः इत्यपूपैः प्रतिहत्य कृषति ॥ ## ॥] 'अश्विना फालम्' इत्यृचा लोहफालमभिमन्त्र्य हले प्रतिकर्षति । 'इरावानसि' इति मन्त्रेण फालमभिमन्त्रयते । 'अपहताः' इति मन्त्रेणापूपानभिमन्त्र्य हले फालमुखे ददाति । ततः 'सीरा युञ्जन्ति' इति सूक्तेन कर्ता हलेन कृषति ॥ [सूक्तस्य पारं गत्वा प्रयच्छति ॥ ## ॥] सूक्तं समाप्य ततो हलं हालिकाय प्रयच्छति ॥ [तिस्रः सीताः प्राचीर्गमयन्ति कल्याणीर्वाचो वदन्तः ॥ ## ॥] तिस्रः सीताः प्राचीः हालिकः कृषति । कल्याणीर्वाचो वदन्तः पुण्याहादीनि च ॥ [सीते वन्दामहे त्वा (3.17.8) इत्यावर्तयित्वोत्तरस्मिन् सीतान्ते पुरोडाशेनेन्द्रं यजते ॥ ## ॥] 'सीते वन्दामहे त्वा' इत्यृचा कर्तानुमन्त्रयते । त्रिर्मन्त्रावृत्तिः । उत्तरस्मिन् सीताया अन्ते कृत्वा । तत्राज्यभागान्तं पाकतन्त्रं कृत्वा 'सीरा युञ्जन्ति' इति सूक्तेनेन्द्रदैवत्यं पुरोडाशं जुहोति । इन्द्रदेवताके पुरोडाशे चरुधर्मा अविरुद्धाः पुरोडाशस्य सर्वे भवन्ति ॥ [अश्विनौ स्थालीपाकेन ॥ ## ॥] अश्विनादेवताकं चरुं 'सीरा युञ्जन्ति' इति सूक्तेन जुहोति ॥ [सीतायां सम्पातानानयन्ति ॥ ## ॥] ततः अभ्यातानानि हुत्वा 'सीरा युञ्जन्ति' इति सूक्तेनोत्तरस्यां सीतायां सम्पातानानयति ॥ [उदपात्र उत्तरान् ॥ ## ॥ शष्पहविषामवधाय ॥ ## ॥] उदपात्र उत्तरसम्पातानानयति । तत उदपात्रे हवींषि शष्पं व्रीहीन् विरूढं च निदधाति ॥ [सर्वमनक्ति ॥ ## ॥] तेनोदकेन सर्वं हलमनक्ति ॥ [यत्र सम्पातानानयति ततो लोष्टं धारयन्तं पत्नी पृच्छति अकृक्षत इति ॥ ## ॥ अकृक्षाम इति ॥ ## ॥ किमाहार्षीः इति ॥ ## ॥ वित्तिं भूतिं पुष्टिं प्रजां पशूनन्नमन्नाद्यम् इति ॥ ## ॥] यत्र सीता सम्पातिता तस्मात् स्थानात् मृत्तिकां पत्नी गृह्णाति हस्तेन । तत अन्यो मनुष्यः पृच्छति 'किमाहार्षीः' | ततः पत्नी ब्रूते 'वित्तिं भूतिम्' इति ॥ [उत्तरतो मध्यमायां निवपति ॥ ## ॥] ततो मध्यमायां सीतायां मृत्तिकां निदधाति पत्नी तूष्णीम् ॥ [अभ्यज्योत्तरफालं प्रातरायोजनाय निदधाति ॥ ## ॥] ततो लोहफालं घृतेनाभ्यज्य तत्रैव क्षेत्रे निदधाति ततोऽभ्यातानाद्युत्तरतन्त्रम् ॥ [सीताशिरःसु दर्भानास्तीर्य प्लक्षोदुम्बरस्य त्रींस्त्रींश्चमसान् निदधाति ॥ ## ॥] ततः सीताशिरःसु दर्भानास्तीर्य दर्भोपरि प्लक्षचमसानौदुम्बरचमसांस्त्रींस्त्रीन् निदधाति ॥ [रसवतो दक्षिणे शष्पवतो मध्यमे पुरोडाशवत उत्तरे ॥ ## ॥] एकैकस्याः सीतायाः दक्षिणेषु चमसेषु रसान् प्रक्षिप्य मध्यमेषु विरूढं प्रक्षिप्योत्तरेषु पुरोडाशं निदधाति ॥ [दर्भान् प्रत्यवभुज्य संवपति ॥ ## ॥] चमसोपरि दर्भान् निदधाति । ततश्चमसान् पांसुना प्रच्छादयति । मृत्तिकां दधाति तत्र । ततः प्रभाते अवश्यं तस्मिन् क्षेत्रे द्वितीयेऽहनि कर्षयितव्यम् । एतत् सर्वमेकं कर्म । कृषिकर्म समाप्तम् ॥ अय वृषभलाभकर्मोच्यते - [सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीयाश्नाति ॥ ## ॥ अनडुत्साम्पदम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'सीरा युञ्जन्ति' इति सूक्तेन सारूपवत्स ओदने शकृत्पिण्डान् प्रक्षिप्य गुग्गुलु लवणं च प्रक्षिप्य तस्मिन्नोदने सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । धेनुर्दक्षिणा । वृषभलाभकर्म समाप्तम् । अनेन कर्मणा कृतेन बहवो वृषभाः सम्पद्यन्ते । 'अनडुत्साम्पदम्' इति वचनात् ॥ तृतीया कण्डिका ॥ ## ॥ ________________________________ अथ स्फातिकरणकर्मोच्यते - [पयस्वतीः (32.4) इति स्फातिकरणम् ॥ ## ॥ शान्तफलशिलाकृतिलोष्टवल्मीकराशिवापं त्रीणि कूदीप्रान्तानि मध्यमपलाशे दर्भेण परिवेष्ट्य राशिपल्येषु करोति ॥ ## ॥] शान्तफलं तस्यावसितमाकृतिलोष्टं वल्मीकमृत्तिका तस्यामन्तं वपा च । त्रीणि कूद्याः प्रान्तान्यग्राणि मध्यमपलाशे कृत्वा दर्भेण परिवेष्ट्य शान्तिपुष्टिवद्वा 'पयस्वतीः' इति सूक्तेनाभिमन्त्र्य राशिपल्येषु करोत्यधस्तात् ॥ [सायं भुञ्जते ॥ ## ॥ प्रत्यावपन्ति शेषम् ॥ ## ॥ आ भक्तयातनात् ॥ ## ॥ अनुमन्त्रयते ॥ ## ॥] 'पयस्वतीः' इति सूक्तेन यदा यदा भक्तं राध्यते तदा तदाभिमन्त्रयते यदा दीयते । कण्डने पेषणे निष्पवने रन्धने परिवेषणे दाने च सर्वत्राभिमन्त्रणम् ॥ [अयं नो नभसस्पतिः (6.79) इति पल्येऽश्मानं सम्प्रोक्ष्यान्वृचं काशीनोप्यावापयति ॥ ## ॥] 'अयं नो नभसस्पतिः' इति सूक्तेनाश्मानं अभिमन्त्र्य पल्ये निदधाति । अश्मनोपरि त्रीन् अन्वृचं मुष्टिं धान्यं निदधाति । स्थिरधान्यमक्षयं भवति । समाप्तानि स्फातिकरणानि ॥ पुष्टिकर्माण्येव वर्तन्ते - [à गावः (4.21) इति गाः आयतीः प्रत्युत्तिष्ठति ॥ ## ॥] 'आ गावः' इति सूक्तेन सन्ध्याकाले गा आयतीः प्रत्युत्तिष्ठति ॥ [प्रावृषि प्रथमधारस्येन्द्राय त्रिर्जुहोति ॥ ## ॥] यदा प्रथमं होममिच्छति तदेदं कर्म करोति पाकयज्ञविधानेन । तस्या दुग्धेनेन्द्रदेवताकं चरुं श्रपयित्वा 'आ गावः' इति षड्भिरृग्भिर्द्वाभ्यां द्वाभ्यां त्रयो होमाः कर्तव्याः । 'इन्द्राय जुष्टं निर्वपामि' इति । प्रोक्षणे बर्हिःप्रहरणे च विशेषः ॥ [प्रजावतीः (4.21.7) इति प्रतिष्ठमाना अनुमन्त्रयते ॥ ## ॥] 'प्रजावतीः सूयवसा' इत्यृचारण्ये गच्छन्तीर्गा अनुमन्त्रयते ॥ [कर्कीप्रवादानां द्वादशदाम्न्यां सम्पातवत्याम् अयं घासः (4.38.7) इह वत्साम् (4.38.7) इति मन्त्रोक्तम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'सूर्यस्य रश्मीननु' (4.38.5-7) इति तिसृभिर्द्वादशदाम्न्यां सम्पातितायां वत्सां बध्नाति । 'इह वत्सां निबध्नीमः' इति पादेन वत्सां बध्नाति । 'अयं घासः' इति पादेन घासं ददाति गोभ्यो वत्सेभ्यश्च । अभ्यातानाद्युत्तरतन्त्रम् । समाप्ता गोशान्तिः ॥ वस्त्रसाम्पदानि कर्माण्युच्यन्ते - [यस्ते शोकाय (5.1.3) इति वस्त्रसाम्पदी ॥ ## ॥ तिस्रः कूदीमयीरूर्णनाभिकुलायपरिहिता अन्वक्ता आदधाति ॥ ## ॥] 'यस्ते शोकाय' इत्यृचा तिस्रः कूदीमयीः ऊमयकुलायसूत्रेणावेष्ट्य घूतेनाक्ता आदधाति । त्रिर्मन्त्रावृत्तिः । ऊमय ऊर्णनाभिः । अनेन कर्मणा कृतेन वस्त्राणि सम्पद्यन्ते ॥ [अत्यन्तेषीका मौञ्जपरिहिता मधुना प्रलिप्य चिक्कशेषु पर्यस्य ॥ ## ॥] 'यस्ते शोकाय' इत्यृचा मुञ्जेन सह इषीकास्तिस्रो मधुना प्रलिप्ता चिक्कशेष्वादधाति । त्रिर्मन्त्रावृत्तिः । समाप्तानि वस्त्रसाम्पदानि ॥ ज्येष्ठेन पुत्रेण सह भागविधिं वक्ष्यामः - [उत पुत्रः (5.1.8) इति ज्येष्ठं पुत्रमवसाययति ॥ ## ॥] 'उत पुत्रः' इत्यृचा गृहकाष्ठेष्टकाद्या अभिमन्त्र्य गृहं कारयेत् । पुष्टिकामः । पुत्रो वा साम्पदं करोति पिता वा ॥ [मितशरणः साम्पदं कुरुते ॥ ## ॥] 'उत पुत्रः' इत्यृचा सर्वसाम्पदं कुरुते । 'उत पुत्रः' इत्यृचा औदुम्बरसमिध आदधाति । 'उत पुत्रः' इत्यृचा पालाशसमिध आदधाति । 'उत पुत्रः' इत्यृचा बृहद्बदरीसमिध आदधाति । आवपति व्रीहियवतिलानित्यादि । ग्रामपशुपुत्रधनधान्यकामः सर्वसाम्पदं कुरुते । पुत्रः करोति साम्पदानि कर्माणि ॥ [अर्धमर्धेन (5.1.9) इत्यार्द्रपाणी रसं ज्ञात्वा प्रयच्छति ॥ ## ॥ शान्तशाखया प्राग्भागमपाकृत्य ॥ ## ॥] 'अर्धमर्धेन' इत्यृचा आर्द्रपाणिर्भूत्वा शान्तशाखया ऋचं जपित्वा पिता पुत्रस्य भागं प्रयच्छति प्राग्भागमपाकृत्य । पुत्रस्य गृहे गोधनं बध्नाति ॥ [प्रत्यग्नि परिचृतति ॥ ## ॥] अग्निसम्मुखं कुरुते । पुत्रभागं कुरुते ॥ [तस्या अमावास्यायां तिस्रः प्रादेशमात्रीरादधाति ॥ ## ॥] अग्रे या अमावास्या भविष्यति तस्याममावास्यायाम् 'अर्धमर्धेन' इत्यृचा शाखां भित्त्वा तिस्रः समिध आदधाति । त्रिर्मन्त्रावृत्तिः । पुत्राश्च भ्रातरोऽप्यनेन विधानेन भागं कुर्वन्ति । समाप्तं विभागकर्म पुत्रस्य । पुष्टिकामः ॥ [त्वे क्रतुम् (5.2.3) इति रसप्राशनी ॥ ## ॥ रसकर्माणि कुरुते ॥ ## ॥] 'त्वे क्रतुमपि' इत्यृचा रसकर्माणि कुरुते । रसान् सम्पात्याभिमन्त्र्य प्राशयति । यानि मेधाजननादीनि विहितानि सर्वाणि विकल्पेनानया ऋचा भवन्ति । कामः पुष्टिरेव । 'त्वे क्रतुम्' इत्यृचा सर्वत्र रसप्राशनम् । परिभाषा सर्वस्मिन्नथर्ववेदे रसकर्मसु ॥ [स्तुष्व वर्ष्मन् (5.2.7) इति प्राजापत्यामावास्यायामस्तमिते वल्मीकशिरसि दर्भावस्तीर्णेऽध्यधि दीपं धारयंस्त्रिर्जुहोति ॥ ## ॥] पाकयज्ञविधानेन प्रजापतये चरुं श्रपयित्वा 'स्तुष्व वर्ष्मन्' इत्यृचा जुहोति । तत उत्तरतन्त्रम् । पुष्टिकामः । अमावास्यायामस्तमिते रात्रौ वल्मीकशिरसि दर्भावास्तीर्य तत्र दीपं ददाति । दीपोपरि त्रिराज्याहुतीर्जुहोति 'स्तुष्व वर्ष्मन्' इत्यृचा । त्रिर्मन्त्रावृत्तिः ॥ [तण्डुलसम्पातानानीय रसैरुपसिच्याश्नाति ॥ ## ॥] तण्डुलेषु सम्पातानानयति । तानुपवत्स्यद्भक्तं श्रपयति । तत रसैरुपसिच्याश्नाति । न तन्त्रम् ॥ [एवं पौर्णमास्यामाज्योतान् ॥ ## ॥] एवं पौर्णमास्यामस्तमिते वल्मीकशिरसि । 'स्तुष्व वर्ष्मन्' इत्यृचा त्रिर्होमः । न तन्त्रम् । त्रिर्मन्त्रावृत्तिः । तण्डुलसम्पातानानीय रसैरुपसिच्याश्नाति ॥ चतुर्थी कण्डिका ॥ ## ॥ ________________________________ पुनरनेकफलपुष्टिकर्माण्युच्यन्ते - [ऋधङ्मन्त्रः, तदिदास (5.1.2) इति मैश्रधान्यं भृष्टपिष्टं लोहितालङ्कृतं रसमिश्रमश्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ऋधङ्मन्त्रः,' 'तदिदास' इति सूक्ताभ्यां मैश्रधान्यं भृष्टपिष्टं सक्तुमजालोहितमिश्रं रसमिश्रितं च सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥ [अभृष्टं प्लक्षोदुम्बरस्योत्तरतोऽग्नेस्त्रिषु चमसेषु पूर्वाह्णस्य तेजसाग्रमन्नस्य प्राशिषम् इति पूर्वाह्णे ॥ ## ॥ मध्यन्दिनस्य तेजसा मध्यमन्नस्य प्राशिषम् इति मध्यन्दिने ॥ ## ॥ अपराह्णस्य तेजसा सर्वमन्नस्य प्राशिषम् इत्यपराह्णे ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ऋधङ्मन्त्रः', 'तदिदास' इति सूक्ताभ्यामौदुम्बरचमसेषु त्रिषु मैश्रधान्यं प्रक्षिप्य रसांश्च सम्पात्याभिमन्त्र्याश्नाति मन्त्रेण त्रिकालं च । 'पूर्वाह्णस्य तेजसा' इत्यादयो मन्त्राः । प्रतिमन्त्रं भक्षणम् । प्लक्षचमसेषु वा । एकं चमसं पूर्वाह्णे । एकं मध्याह्ने । एकमपराह्णे । त्रिकालभेदाः । अभ्यातानाद्युत्तरतन्त्रम्. [ऋतुमत्या स्त्रिया अङ्गुलिभ्यां लोहितम् ॥ ## ॥] तन्त्रं कृत्वा 'ऋधङ्मन्त्रः', 'तदिदास' इति सूक्ताभ्यामृतुमत्याः स्त्रिया लोहितं रसमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याङ्गुलिभ्यां प्रदेशनीमध्यमाभ्यां प्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्ट्यर्थी ॥ क्षेत्रकामस्य कर्मोच्यते - [यत्क्षेत्रं कामयते तस्मिन् कीलालं दधिमधुमिश्रम् ॥ ## ॥] यत् क्षेत्रं कामयते तस्मिन् क्षेत्र इदं कर्म कुर्यात् । आज्यतन्त्रं बर्हिर्लवनाद्यभ्यातानान्तं कृत्वा 'ऋधङ्मन्त्रः', 'तदिदास' इति सूक्ताभ्यां भक्तं दधिमधुमिश्रं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । समाप्तं क्षेत्रकामस्य कर्म ॥ [संवत्सरं स्त्रियमनुपेत्य शुक्त्यां रेत आनीय तण्डुलमिश्रं सप्तग्रामम् ॥ ## ॥] संवत्सरं ब्रह्मचर्यं कृत्वा ततो मैथुनं कृत्वा शुक्त्यां रेत आनीय तण्डुलमिश्रं कृत्वा 'ऋधङ्मन्त्रः', 'तदिदास' इति सूक्ताभ्यां सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामः । इदं सप्तग्रामलाभकर्म कथ्यते ॥ [द्वादशीममावास्येति क्षीरभक्षो भवत्यमावास्यायां दधिमधुभक्षस्तस्य मूत्र उदकदधिमधुपल्पूलनान्यासिच्य ॥ ##॥ क्रव्यादं नाडी प्र विवेशाग्निं प्रजाभाङ्गिरतो माययैतौ । आवां देवी जुषाणे घृताची इममन्नाद्याय प्र विशतं स्वाहा इति ॥ ## ॥] द्वादशीममावास्येति क्षीरभक्षो भवति । अमावास्यायां दधिमधुभक्षः । प्रतिपद्यभ्यातानान्तं कृत्वा 'ऋधङ्मन्त्रः', 'तदिदास' इति सूक्ताभ्यां तस्य मूत्र उदकदधिमधुगोमयं च एतान्येकीकृत्य सम्पात्याभिमन्त्र्याश्नाति 'क्रव्यादं नाडी' इत्यृचा । अभ्यातानाद्युत्तरतन्त्रम् । सप्तग्रामलाभकर्म समाप्तम् ॥ अथ समृद्धिकर्मोच्यते - निशायामाग्रयणतण्डुलानुदक्यान् मधुमिश्रान् निदधात्या यवानां पङ्क्तेः ॥ ## ॥ एवं यवानुभयान् समोप्य ॥ ## ॥ [त्रिवृति गोमयपरिचये शृतमश्नाति ॥ ## ॥ समृद्धमिति काङ्कायनः ॥ ## ॥] तृतीयमाग्रयणं कृत्वाभ्यातानान्तं कृत्वा 'ऋधङ्मन्त्रः', 'तदिदास' इति सूक्ताभ्यां व्रीहियवानेकत्र कृत्वा त्रिवृति गोमयपरिचये श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । सर्वकामः । समृद्धिपुत्रपशुधनादि ॥ अथ समुद्रकर्मोच्यते - [ममाग्ने वर्चः (5.3) इति सात्त्रिकानग्नीन् दर्भपूतीकभाङ्गाभिः परिस्तीर्य गार्हपत्यशृतं सर्वेषु सम्पातवन्तं गार्हपत्यदेशेऽश्नाति ॥ ## ॥] शत्रुदेशे गत्वा गार्हपत्यदक्षिणाग्न्याहवनीयेषु कर्म कुर्यात् । ततो गार्हपत्येऽभ्यातानान्तं कृत्वा 'ममाग्ने वर्चः' इति सूक्तेन सारूपवत्समोदनं गार्हपत्यशृतं गार्हपत्ये प्रथमं सम्पात्य । ततो दक्षिणाग्नौ तन्त्रं कृत्वा पूतीकैः काशैः स्तरणम् । तमेव सारूपवत्सं सम्पात्य । तत आहवनीये तन्त्रं कृत्वा भाङ्गास्तरणम् । ततस्तमेव सारूपवत्सं सम्पात्य तेनैव सूक्तेन ततः पश्चात् सकृदभिमन्त्रणं कृत्वा तत अश्नाति । अशनं गार्हपत्यदेशे करोति । गार्हपत्यप्रभृत्युत्तरतन्त्रं कुर्यात् ॥ [एवं पूर्वस्मिन्नपरयोरुपसंहृत्य ॥ ## ॥] व्रतग्रहणादि करोति । दक्षिणाग्न्याहवनीयगार्हपत्येषु यथाक्रमं व्रतग्रहणादि अभ्यातानान्तं कृत्वा सारूपवत्सस्य दक्षिणाग्नौ श्रपणं कृत्वा 'ममाग्ने वर्चः' इति सूक्तेन सारूपवत्सं सम्पात्यादिषु यथाक्रमेण । ततो गार्हपत्यं दक्षिणाग्निं चैकत्र कृत्वा ततोऽभिमन्त्र्य दक्षिणाग्निदेश अश्नाति यथाक्रमेण । उत्तरतन्त्रम् । एवमाहवनीयगार्हपत्यदक्षिणाग्निषु व्रतोपायनाद्यभ्यातानान्तं कृत्वा सारूपवत्सस्याहवनीये श्रपणं कृत्वा 'ममाग्ने वर्चः' इति सूक्तेनाहवनीयादि यथाक्रमेण । सारूपवत्सं सम्पात्य गार्हपत्याहवनीयमेकत्र कृत्वा ततोऽभिमन्त्र्याश्नाति । तत आहवनीयगार्हपत्यदक्षिणाग्निषु यथाक्रमेण । उत्तरतन्त्रम् । गार्हपत्यस्य दर्भैः स्तरणम् । दक्षिणाग्नेः पूतीकैः स्तरणम् । आहवनीयस्य भाङ्गाभिः स्तरणम् । स्तरणे विशेषः ॥ [एवं द्रोणकलशे रसानुक्तम् ॥ ## ॥] गार्हपत्यदक्षिणाग्न्याहवनीयेषु यथाक्रमेण पुनरेव तन्त्रं कृत्वा 'ममाग्नेः वर्चः' इति सूक्तेन द्रोणकलशे रसान् कृत्वा ततः सम्पात्य यथाक्रमेण । अभिमन्त्रणं च सकृत् कुर्यात् । ततो रसान् प्राश्नाति गार्हपत्यादिक्रमेण । उत्तरतन्त्रम् । दर्भपूतीकभाङ्गाभिः परिस्तरणम् । गार्हपत्यादिषु यथाक्रमम् । समाप्तं समुद्रकर्म ॥ पञ्चमी कण्डिका ॥ ## ॥ ________________________________ अथ निवेशकर्मोच्यते - [यजूंषि यज्ञे (5.26) इति नवशालायां सर्पिर्मधुमिश्रमश्नाति ॥ ## ॥] अग्निशालायां वा गोशालायां वा ग्रामे वा पुरे वान्यत्राभिनवे गृहे वा । पुष्टिकामोऽनुवर्तते । पाषाणमये वा काष्ठमये वा तृणमये वा इष्टकामये वा सर्वत्र नवे वासितं इदं कर्म । अभ्यातानान्तं कृत्वा 'यजूंषि यज्ञे' इति सूक्तान्तेन सकृद् घृतं मधुमिश्रं जुहोति ॥ [दोषो गाय (6.1) इति द्वितीयाम् ॥ ## ॥] 'दोषो गाय' इति सूक्तेन द्वितीयामाहुतिं जुहोति ॥ [युक्ताभ्यां तृतीयाम् ॥ ## ॥] 'यजूंषि यज्ञे', 'दोषो गाय' इति सूक्ताभ्यां तृतीयामाहुतिं जुहोति ॥ [आनुमतीं चतुर्थीम् ॥ ## ॥] 'अनुमतिः सर्वम्' (7.20.6) इत्यृचा चतुर्थीमाहुतिं जुहोति ॥ [शालामङ्गुलिभ्यां सम्प्रोक्ष्य गृहपत्न्यासाद उपविश्योदपात्रं निनयति ॥ ## ॥] ततः शालामङ्गुलिभ्यां सम्प्रोक्ष्य तूष्णीं गृहपत्न्यासाद उपविश्य उदपात्रं निनयति तूष्णीम् ॥ [इहैव स्त (7.60.7) इति वाचं विसृजते ॥ ## ॥] आदौ वाग्यमनं कृतम् । 'इहैव स्त' इति वाग्विसर्गः । तत उत्तरतन्त्रम् । नवशालायां पुष्टिकामः करोति । गृहप्रवेशे च नित्यम् ॥ [ऊर्ध्वा अस्य (5.27) इति वार्ष्मणमौदुम्बरं मन्थप्रतिरूपमभिजुहोति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ऊर्ध्वा अस्य' इति सूक्तेनाग्नौ औदुम्बरं दत्त्वाज्यं जुहोति । धूमं नियच्छति । लेपं प्राश्नीयात् । अभ्यातानाद्युत्तरतन्त्रम् । पुष्टिकामाधिकारोऽनुवर्तते ॥ [असङ्ख्याता अधिशृत्य सप्तागमशष्कुलीः ॥ ## ॥] अभ्यातानान्तं कृत्वासङ्ख्याता आगमशष्कुलीरधिशृत्य 'ऊर्ध्वा अस्य' इति सूक्तेन सप्त शष्कुलीरग्नौ दत्त्वाज्यं जुहोति । तत उत्तरतन्त्रम् । शेषाः शष्कुलीः कर्त्रे ददाति । पुष्टिकामः ॥ दायादेषु विभागकर्म वक्ष्यामः - [त्वष्टा मे (6.4) इति प्रातर्विभुङ्क्ष्यमाणोऽश्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'त्वष्टा मे दैव्यं वचः' इति सूक्तेन सारूपवत्सं श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [ज्यायुं बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'त्वष्टा मे दैव्यम्' इति सूक्तेन धनुर्ज्यां सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । समाप्तानि विभागशान्तिकर्माणि दायादविभागानाम् ॥ [दण्डं सम्पातवन्तं विमृज्य धारयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'त्वष्टा मे' इति सूक्तेन दण्डं सम्पात्याभिमन्त्र्य विमृज्य ततो धारयति । ध्वजदण्डं चित्रं धनुर्दण्डं शैलकुन्तदण्डं राजदण्डं वेण्वादि । पुष्ट्यर्थी ॥ अथ चित्राकर्म चित्रानक्षत्रे उच्यते - [वायुरेनाः (6.14) इति युक्तयोश्चित्राकर्मनिशायां सम्भारान् सम्पातवतः करोति ॥ ## ॥] 'पूर्वाह्णे यज्ञोपवीती शालानिवेशनं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्ते', (Kau÷S 8.1) | रात्रौ अभ्यातानान्तं कृत्वा 'त्वष्टा मे' 'वायुरेनाः' इति सूक्ताभ्यां सम्भारान् सम्पातयति । वृक्षशाखा उदकं औदुम्बरशकलं ताम्रछुरिका एतेषु प्रतिद्रव्यं सूक्तावृत्तिः । अभ्यातानाद्युत्तरतन्त्रम् ॥ [अपरेद्युः वायुरेनाः इति शाखयोदकधारया गाः परिक्रामति ॥ ## ॥] ततः प्रभाते इदं कर्म क्रियते । 'वायुरेनाः' इत्यृचा शाखयोदकधारया गाः परिक्रामति ॥ [प्रथमजस्य शकलमवधायौदुम्बरेणासिना लोहितेन (6.141.2) इति मन्त्रोक्तम् ॥ ## ॥] प्रथमजस्येक्षुकाशकाण्ड्याः शकलमवधायौदुम्बरेणासिना 'लोहितेन' इति मन्त्रेण वत्सकर्णं छिन्नति ॥ [यथा चक्रुः (6.141.3) इतीक्षुकाशकाण्ड्या लोहितं निर्मृज्य रसमिश्रमश्नाति ॥ ## ॥ सर्वमौदुम्बरम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'यथा चक्रुः' इत्यृचा इक्षुकाशकाण्ड्या कर्णलोहितं रसमिश्रितं कृत्वा सम्पात्याभिमन्त्र्याश्नाति पुष्टिकामः । अभ्यातानाद्युत्तरतन्त्रम् ॥ अथ कृषिकर्मोच्यते - [यस्येदमा रजः (6.33) इत्यायोजनानामप्ययः ॥ ## ॥] 'यस्येदमा रजो युजः' इति सूक्तेनोक्तं 'सीरा युञ्जन्ति' (3.17) इतिवत् कृषिकर्म करोति । पुष्टिकर्मणामुपधानोपस्थानं करोति ॥ षष्ठी कण्डिका ॥ ## ॥ ________________________________ बीजवापनकर्म करोति - [उच्छ्रयस्व (6.142) इति बीजोपहरणम् ॥ ## ॥ आज्यमिश्रान् यवानुर्वरायां कृष्टे फालेनोदुह्यान्वृचं काशीन् निनयति निवपति ॥ ## ॥] 'उच्छ्रयस्व' इति सूक्तेन यवव्रीह्यादिबीजमासाद्याज्यमिश्रमभिमन्त्र्य कृष्टे वा क्षेत्रे निवपति त्रीन् मुष्टीन् बीजस्य । ततः पांशुभिराच्छादयति । समाप्तं बीजक्षेत्रवापनकर्म ॥ [अभि त्यम् (7.14) इति महावकाशेऽरण्य उन्नते विमिते प्राग्द्वारप्रत्यग्द्वारेष्वप्सु सम्पातानानयति ॥ ## ॥ कृष्णाजिने सोमांशून् विचिनोति ॥ ## ॥] उच्चस्थाने गत्वा ततोऽभ्यातानान्तं कृत्वा 'अभि त्यम्' इति चतुरृचेन सूक्तेनोदपात्रं सम्पात्य कृष्णाजिने सोमं विचिनोति ॥ [सोममिश्रेण सम्पातवन्तमश्नाति ॥ ## ॥] तदुदपात्रं सोमरसमिश्रं सारूपवत्सम् ओदनं श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । प्राग्द्वारप्रत्यग्द्वारे मण्डप एतत् कर्म ॥ [आदीप्ते सम्पन्नम् ॥ ## ॥] पश्चान्मण्डपमग्निना दहति ॥ [तां सवितः (7.15.1) इति गृष्टिदाम बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'तां सवितः' इत्यृचा । एकवारप्रसूता गौः गृष्टिः । गोदाममणिं सम्पात्याभिमन्त्र्य बध्नाति पुष्ट्यर्थी । अभ्यातानाद्युत्तरतन्त्रम् ॥ [सं मा सिञ्चन्तु (7.33.1) इति सर्वोदके मैश्रधान्यम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'सं मा सिञ्चन्तु' इत्यृचा ग्रामस्य सर्वोदके मैश्रधान्यं प्रक्षिप्य सम्पात्याभिमन्त्र्याश्नाति । ततो हविरुद्वासनान्तं तन्त्रम् । पुष्ट्यर्थी ॥ [दिव्यं सुपर्णम् (7.39.1) इत्यृषभदण्डिनो वपयेन्द्रं यजते ॥ ## ॥ अनुबद्धशिरःपादेन गोशालां चर्मणावच्छाद्यावदानकृतं ब्राह्मणान् भोजयति ॥ ## ॥] 'दिव्यं सुपर्णम्' इत्यृचा ऋषभस्य वपयेन्द्रं यजते वशाविधानेन ॥ अथ प्रवत्स्यत एकाग्निकस्येदं कर्म कथ्यते - [इहैव स्त (7.60.7) इति प्रवत्स्यन्नवेक्षते ॥ ## ॥ सूयवसाद् (7.73.11) इति सूयवसे पशून् निष्ठापयति ॥ ## ॥] 'इहैव स्त' इत्यृचा गृहं मानुषांश्चावेक्षते । 'सूयवसाद्' इत्यृचा पशूनभिमन्त्रयते । समाप्तं प्रवेशे याजमानम् ॥ यदा आगच्छति तदेदं कर्मोच्यते - [प्रोष्य समिध आदाय ऊर्जं बिभ्रत् (7.60) इति गृहसङ्काशे जपति ॥ ## ॥] मौनं कृत्वा समिध आदाय गृहं दृष्ट्वा 'ऊर्जं बिभ्रत्' इति षडर्चं सूक्तं जपति ॥ [सव्येन समिधो दक्षिणेन शालावलीकं संस्तभ्य जपति ॥ ## ॥] वामेन हस्तेन समिधः कृत्वा दक्षिणेन शालावलीकं संस्तभ्य जपति 'ऊर्जं बिभ्रत्' इति ॥ [अतिव्रज्य समिध आधाय सुमङ्गलि प्रजावति सुसीमेऽहं वां गृहपतिर्जीव्यासम् इति स्थूणे गृह्णात्युपतिष्ठते ॥ ## ॥] ततः 'ऊर्जं बिभ्रत्' इति सूक्तेन समिध आदधाति अग्नौ । 'सुमङ्गलि प्रजावति' कल्पजेन स्थूणे गृह्णात्युपतिष्ठते ॥ [यद् वदामि (12.1.58) इति मन्त्रोक्तम् ॥ ## ॥] 'यद् वदामि' इत्यृचा वाग्विसर्गं करोति ॥ [गृहपत्न्यासाद उपविश्य उदपात्रं निनयति ॥ ## ॥] तूष्णीम् । समाप्तमागमनकर्म । पुष्ट्यर्थी ॥ [दूर्वाग्रैरञ्जलावप आनीय दर्शं दार्शीभिरुपतिष्ठते ॥ ## ॥] दूर्वाग्राण्यञ्जुलिकायां कृत्वा 'पूर्वापरम्' (7.81) इति षडर्चं सूक्तं जपत्यमावास्यायाम् । केचित् चन्द्रमसं दृष्ट्वा जपं कुर्वन्ति । पुष्टिकामः ॥ अथ वृषोत्सर्गविधिं वक्ष्यामः - [इन्द्रस्य कुक्षिः (7.111.1) साहस्रः (9.4) इत्यृषभं सम्पातवन्तमतिसृजति ॥ ## ॥ रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्वातिसृजाम्यपरिमितपोषायै त्वातिसृजामि ॥ ## ॥ एतं वो युवानम् (9.4.24) इति पुराणं प्रवृत्य नवमुत्सृजते सम्प्रोक्षति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'इन्द्रस्य कुक्षिः' इत्यृचा ऋषभं सम्पात्य विवाहवत् अग्निपरिणयनं कृत्वा सह वत्सतरीभिर्विसर्जयति । 'रेतोधायै' इति षट् । 'एतं वो युवानम्' इत्यृचाभिमन्त्रणम् । ततः प्रोक्षणम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'साहस्रः' इत्यर्थसूक्तेन वृषभं सम्पात्य विवाहवत् सर्वं कृत्वा विसर्जयति । 'रेतोधायै' इत्येतैः । 'एतं वो युवानम्' इत्यृचाभिमन्त्रणं वत्सस्य । अभ्यातानाद्युत्तरतन्त्रम् । यदा एकादशाहे वृषोत्सर्गं करोति तदा शान्त्युदकं कृत्वा ततो वृषोत्सर्गं करोति । वृषोत्सर्गः समाप्तः । वृषभपुच्छं गृहीत्वा 'devapitççùibhyo'haü ददे ऋषभम्' उच्चारयति ॥ अथ पुनः पुष्टिकर्माण्युच्यते - [उत्तरेण पुष्टिकाम ऋषभेणेन्द्रं यजते ॥ ## ॥] 'साहस्रस्त्वेषः' इत्यर्थसूक्तेन ऋषभेणेन्द्रं यजते वशाविधानेन । पुष्टिकामः ॥ [सम्पत्कामः श्वेतेन पौर्णमास्याम् ॥ ## ॥] 'साहस्रः' इत्यर्थसूक्तेन श्वेतेन ऋषभेणेन्द्रं यजते वशाविधानेन । सम्पत्कामः ॥ अथाग्रहायणीकर्म उच्यते - [सत्यं बृहद् (12.1) इत्याग्रहायण्याम् ॥ ## ॥] रात्रौ अभ्यातानान्तं कृत्वा त्रयश्चरवः श्रपयितव्याः 'सत्यं बृहत्' इत्यनुवाकेन ॥ [पश्चादग्नेर्दर्भेषु खदायां सर्वहुतम् ॥ ## ॥] पश्चादग्नेर्दर्भेषु खदायां भूमावेकं चरुं सकृत् सर्वहुतं जुहोति ॥ [द्वितीयं सम्पातवन्तमश्नाति ॥ ## ॥] द्वितीयं चरुमनुवाकेन सम्पात्याभिमन्त्र्याश्नाति ॥ [तृतीयस्यादितः सप्तभिः भूमे मातः (12.1.63) इति त्रिर्जुहोति ॥ ## ॥] तृतीयं चरुं 'सत्यं बृहद्' (12.1.1-7) इति सप्त 'भूमे मातः' इत्यृचा जुहोति । त्रिर्मन्त्रावृत्तिः ॥ पश्चादग्नेर्दर्भेषु कशिप्वास्तीर्य विमृग्वरीम् (12.1.29) इत्युपविशति ॥ ## ॥ [यास्ते शिवाः (9.2.25) इति संविशति ॥ ## ॥] 'यास्ते शिवाः' इत्यृचा संविशति ॥ [यच्छयानः (12.1.34) इति पर्यावर्तते ॥ ## ॥] 'यच्छयानः' इत्यृचा पर्यावर्तते ॥ [नवभिः शन्तिवा (12.1.59) इति दशम्या उदायुषा (3.31.10-11) इत्युपोत्तिष्ठति ॥ ## ॥] प्रातरुतिष्ठति 'सत्यं बृहत्' (12.1.1-9) इति नवभिः 'शन्तिवा' इति दशम्या, 'उदायुषा' इति द्वाभ्याम् ॥ उद्वयम् (7.53.7) इत्युत्क्रामति ॥ ## ॥ [उदीराणाः (7.1.28) इति त्रीणि पदानि प्राङ्वोदङ्वा बाह्येनोपनिष्क्रम्य यावत्ते (12.1.33) इति वीक्षते ॥ ## ॥] 'उदीराणाः' इत्यृचा त्रीणि पदानि निष्क्रामति प्राग्वोदग्वा । बाह्येनोपनिष्क्रम्य 'यावत्ते' इत्यृचादित्यमीक्षते । नित्यं काम्यं च भवति ॥ [उन्नताच्च ॥ ## ॥] उन्नतमारुह्य 'यावत्ते' इत्यृचा वीक्षते । पुष्टिकामः । तत उत्तरतन्त्रम् । आग्रहायणीकर्म समाप्तम् ॥ [पुरस्तादग्नेः सीरं युक्तमुदपात्रेण सम्पातवतावसिञ्चति ॥ ## ॥] तन्त्रं कृत्वा 'सत्यं बृहत्' इत्यनुवाकेनोदपात्रं सम्पात्य पुरस्तादग्नेः सीरं युक्तं सम्प्रोक्षति । तत उत्तरतन्त्रम् ॥ [आयोजनानामप्ययः ॥ ## ॥] 'सत्यं बृहत्' इत्यनुवाकेन कृषिकर्म । 'सीरा युञ्जन्ति' वत् कर्म भवति ॥ [यस्यां सदोहविर्धाने (12.1.38-40) इति जुहोति वरो म आगमिष्यति इति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'यस्यां सदोहविर्धाने' इति तिसृभिराज्यं जुहोति । उत्तरतन्त्रम् । 'वरो म आगमिष्यति' इति वरस्य । प्रार्थितोऽभिलाषः । उत्कृष्टपुत्रधनादिसर्वफलकामः ॥ [यस्यामन्नम् (12.1.42) इत्युपतिष्ठते ॥ ## ॥] 'यस्यामन्नम्' इत्यृचोपतिष्ठते पृथिवीं पुष्टिकामः । व्रीहियवाद्यन्नम् ॥ [निधिं बिभ्रति (12.1.44) इति मणिहिरण्यकामः ॥ ## ॥ एवं वित्त्वा ॥ ## ॥] 'निधिं बिभ्रति' इति द्वाभ्यामुपतिष्ठते पृथिवीं मणिहिरण्यद्रवनिधिरत्नकामः ॥ [यस्यां कृष्णम् (12.1.52) इति वार्षकृतस्याचामति शिरस्यानयते ॥ ## ॥] वृष्टिकाले 'यस्यां कृष्णम्' इत्यृचा नवोदकमभिमन्त्र्याचमनं करोति पुष्टिकामः । 'यस्यां कृष्णम्' इत्यृचा नवोदकमभिमन्त्र्य स्नानं करोति पुष्टिकामः । नवोदकस्य कर्म समाप्तम् ॥ [यं त्वा पृषती रथः (13.1.21-24) इति द्यौः पृषत्यादित्यो रोहितः ॥ ## ॥ पृषतीं गां ददाति ॥ ## ॥] 'यं त्वा पृषती रथः' इति चतुर्भिः रक्तवर्णां गामभिमन्त्र्य ब्राह्मणाय ददाति पुष्टिकामः ॥ [पृषत्या क्षीरौदनं सर्वहुतम् ॥ ## ॥] तन्त्रं कृत्वा 'यं त्वा पृषती रथः' इति चतुर्भिः रक्तवर्णायाः गोः क्षीरौदनं श्रपयित्वा सर्वहुतं जुहोति । तत उत्तरतन्त्रम् । पुष्टिकामः ॥ पुष्टिकर्मणामुपधानोपस्थानम् ॥ ## ॥ सर्वे मन्त्राः पुष्टिकर्मसु पठिताः तृतीयेऽध्याये । तेषामुपधानमुपस्थानं भवति सर्वेषां सूक्तानां येत्रिषप्तादीनाम् ॥ [सलिलैः सर्वकामः सलिलैः सर्वकामः ॥ ## ॥] सलिलगणः (Kau÷S 18.25) | 'ब्रह्म जज्ञानम्', 'अम्बयो यन्ति' गणः (Kau÷S 19.1) | 'सं सं स्रवन्तु' (Kau÷S 19.4) 'शेरभक' (Kau÷S 19.9) | 'एह यन्तु' गणः (Kau÷S 19.14) | 'आयमगन्', 'अयं प्रतिसरः', 'अयं मे वरणः', 'अरातीयोः' इति (Kau÷S 19.22) | 'उत्तमो असि' (Kau÷S 19.26) | 'अक्षितास्ते' (Kau÷S 19.27) | 'प्रथमा ह व्युवास' (Kau÷S 19.28) | 'सीरा युञ्जन्ति' (Kau÷S 20.1) | 'पयस्वतीः' (Kau÷S 21.1-6) | 'अयं नो नभसः' (Kau÷S 21.7) | 'आ गावः' (Kau÷S 21.8) | 'प्रजावतीः' (Kau÷S 21.10) | 'सूर्यस्य रश्मीन्' (Kau÷S 21.11) | 'यस्ते शोकाय' (Kau÷S 21.12) | 'ऋधङ्मन्त्रः', 'तदिदास' इति (Kau÷S 22.1) | 'ममाग्ने वर्चः' (Kau÷S 22.14) | 'यजूंषि यज्ञे' (Kau÷S 23.1) | 'ऊर्ध्वा अस्य' (Kau÷S 23.7) | 'त्वष्टा मे' (Kau÷S 23.9) | 'वायुरेनाः' (Kau÷S 23.12) | 'यस्येदमा रजः' (Kau÷S 23.17) | 'उच्छ्रयस्व' (Kau÷S 24.1) | 'अभि त्यम्' (Kau÷S 24.3) | 'तां सवितुः' (Kau÷S 24.7) | 'दिव्यं सुपर्णम्' (Kau÷S 24.9) | 'ऊर्जं बिभ्रत्' (Kau÷S 24.11) | 'इन्द्रस्य कुक्षिः', 'साहस्रः' (Kau÷S 24.19) | 'सत्यं बृहत्' (Kau÷S 24.24) | 'यास्ते शिवाः' (Kau÷S 24.29) | 'यस्यां सदः' (Kau÷S 24.37) | 'यं त्वा पृषतीः' (Kau÷S 24.42) इत्येते मन्त्राः पुष्टिकर्ममध्ये पठिताः । एते मन्त्राः पौष्टिकाः । पौष्टिकानां सर्वेषां मन्त्राणां हविरुपधानम् उपस्थानं वा करोति विकल्पेन पुष्टिकर्मणामुपधानोपस्थानम् (Kau÷S 24.45) इति वचनात् । पुष्टिकर्मणाम् उपधानम् उपस्थानं वा करोति पुष्टिकामः । उपदधीतेत्यनादेशे आज्यं समित्पुरोडाशपयओदनपायसपशुव्रीहियवतिलाः धानाः करम्भशष्कुल्यः एतानि हवींषि जानीयात् । यत्र यत्र होमः कर्तव्यस्तत्र तत्र सर्वत्रोपधानं पौष्टिकानां मन्त्राणां कर्तव्यम् । उपस्थानं वा । गृहे बहिर्वा वृक्षार्थं पुरुषार्थं पश्वर्थं हस्त्यर्थम् अश्वार्थं गोअर्थं महिष्यर्थम् अजाविकादिगृहपशुधनधान्यमृगार्थम् । ग्रामे नगरे क्षेत्रे बहिर्वा । यत्र नित्यनैमित्तिककाम्यहोमस्तत्र सर्वत्र पौष्टिकहोमः कार्यः । नास्ति सङ्ख्याजातिनियमः पुष्टिकर्मणाम् । यत्रान्यप्रयोजनार्थं होमः न तत्र पौष्टिकहोमः कार्यः । सर्वत्र पुष्ट्यर्थप्रयोजनम्. यत्रयत्र च सङ्कीर्णमात्मानं मन्यते द्विजः. तत्रतत्र तिलैर्होमो नैरृतिर्न विधीयते ॥ न तत्र निरृतिकर्म कुर्यादित्यर्थः । पुष्टिकर्मणामुपधानोपस्थानमित्यर्थः । सलिलैः सर्वकामः । आज्यादि जुहोति सलिलगणेन । तन्त्रं यथासम्भवं योज्यम् । सर्वफलकाम इत्यर्थः । सलिलगणेनोपधानं वा कुर्यात् । उपस्थानं वा कुर्यात् सर्वकामः । पुष्टिशब्देन द्रव्यादिलाभो द्रव्यादिवृद्धिश्च पुष्टिशब्देनोच्यते । शरीरपुष्टिश्च धनादिपुष्टिश्च भवति आयुःपुष्टिश्च । अथ सलिलगण उच्यते - 'आपो हि ष्ठाः', 'शन्नो देवीः', 'ब्रह्म जज्ञानम्' 'अनाप्ता ये', 'सहस्रधार एव' (5.6.1-3), 'अस्य वामस्य', 'यो रोहितो वृषभ' द्व्यर्चं, 'उदस्य केतवः', 'मूर्धाहम्', 'विषासहिम्' इति सलिलगणः । अस्य गणस्य वा उपधानं आज्यादि वा करोति अथवा उपस्थानम् । पुत्रपशुधनधान्यरत्नगृहपदातिअश्वहस्तिगोमहिषी- अविवस्त्रजातद्रव्यादिहिरण्यभोजन-आरामदेवपूजादि-उच्चाटनवशीकरणस्तम्भनजम्भनादि सर्वं सलिलगणेन सिध्यति । उपधानोपस्थानं करोति सर्वफलकामः पुत्रपशुधान्यादिसर्वकामः । समाप्तानि पौष्टिकानि । तत्र श्लोकः - पूर्वं निरृतिकर्माणि सर्वपापापनुत्तये. पौष्टिकानि ततः पश्चात् तृतीये संहिताविधौ ॥ सप्तमी कण्डिका ॥ ## ॥ ________________________________ इति कौशिकपद्धतौ तृतीयोऽध्यायः समाप्तः ॥ ____________________________________________________________________________ अथ चतुर्थोऽध्यायः [भैषज्यकर्माणि] अथ भैषज्यानि ॥ ## ॥ लिङ्ग्युपतापो भैषज्यम् ॥ ## ॥ वचनादन्यत् ॥ ## ॥ इति । भेषजशान्तिर्भैषज्यशब्देनोच्यते । तत्र द्विविधा व्याधयः आहारनिमित्ता अन्यजन्मपापनिमित्ताश्च । तत्र आहारनिमित्तेषु चरकबाहडसुश्रुतप्रणीतेषु औषधेषु व्याध्युपशमनं भवति । अशुभनिमित्तेषु अथर्ववेदविहितेषु शान्तिकेषु व्याध्युपशमनं भवति । तथा चाग्रे वक्ष्यति-अनूक्तान्यप्रतिषिद्धानि भपज्यानाम् । अंहोलिङ्गाभिः । सर्वाणि कर्तव्यानि । उक्तान्यनुक्तानि च कर्तव्यानि । बन्धनपायनाचमनादीनि च कार्याणि ॥ भैषज्यकर्मणां विधिं वक्ष्यामः - [पूर्वस्योदपात्रेण सम्पातवताङ्क्ते ॥ ## ॥] आज्यतन्त्रमभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' (1.1) इति सूक्तेन उदपात्रं सम्पात्य व्याधितस्य शरीरं सम्मार्ष्टि । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् ॥ [वलीर्विमार्ष्टि ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेनोदपात्रं सम्पात्य मुखवलीर्विमार्ष्ट्यङ्गवलीश्च । तत उत्तरतन्त्रम् । तरुणस्य यदि वलयस्तदा एतत्कर्म । सर्वव्याधिभैषज्यं समाप्तम् ॥ अथ ज्वरातिसारभैषज्यान्युच्यन्ते - [विद्मा शरस्य (1.2) अदो यद् (2.3) इति मुञ्जशिरो रज्ज्वा बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'विद्मा शरस्य' इति सूक्तेन मुञ्जपुष्पमणिं मुञ्जरज्ज्वा बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । ज्वरभैषज्यं अतिसारे च अतिमूत्रे च । आज्यतन्त्रं कृत्वा 'अदो यदवधावति' इति सूक्तेन मुञ्जशिरो रज्ज्वा बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अतिसारे अतिमूत्रे च भैषज्यम् ॥ [आकृतिलोष्टवल्मीकौ परिलिख्य पाययति ॥ ## ॥] 'विद्मा शरस्य' इति प्रथमसूक्तेन क्षेत्रमृत्तिकामभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च भैषज्यम् । 'अदो यद्' इति सूक्तेन आकृतिलोष्टमभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च । 'विद्मा शरस्य' इति प्रथमेन वल्मीकमृत्तिकामभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च । 'अदो यद्' इति सूक्तेन वल्मीकमृत्तिकामभिमन्त्र्य पाययति । अतिसारे अतिमूत्रे च ॥ [सर्पिषालिम्पति ॥ ## ॥] 'विद्मा शरस्य' इति प्रथमेन घृतमन्त्र्यापानं म्रक्षति । अतिसारे भैषज्यम् । 'अदो यद्' इति सूक्तेन घृतमभिमन्त्र्यापानं वा प्रलिम्पति । अतिसारे च ॥ [अपिधमति ॥ ## ॥] 'विद्मा शरस्य' इति चर्मखल्वामुखमभिमन्त्र्य व्रणमुखं धमति । अतिसारे भैषज्यम् । 'अदो यद्' इति सूक्तेन मुखेन खल्वा वाभिमन्त्र्यापानं शिश्नं वा नाडीं वा व्रणमुखं धमति । समाप्तानि ज्वरातिसार अतिमूत्र अङ्गनाडीप्रवाहे च भैषज्यानि ॥ अतिदुःखमूत्रे दुःखपुरीषकरणे शमनभैषज्यान्युच्यन्ते - [विद्मा शरस्य (1.3) इति प्रमेहणं बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'विद्मा शरस्य' इति द्वितीयेन हरीतकीं कर्पुरं वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । मूत्रनिरोधे पुरीषस्य च ॥ [आखुकिरिपूतीकमथितजरत्प्रमन्दसाव्रस्कान् पाययति ॥ ## ॥] 'विद्मा शरस्य' इति द्वितीयेन मूषकमृत्तिकामभिमन्त्र्य पाययति । 'विद्मा शरस्य' इति द्वितीयेन तल्लग्नं लण्डिकातृणमभिमन्त्र्य पाययति । 'विद्मा शरस्य' इति द्वितीयेन दधिमथितं पाययति । मूत्रपुरीषप्रतिबन्धे भैषज्यम् । 'विद्मा शरस्य' इति द्वितीयेन जरदिन्दुकमभिमन्त्र्य पिष्ट्वा पाययति । मूत्रादिनिरोधे । 'विद्मा शरस्य' इति द्वितीयेन सूक्तेन काष्ठतक्षणान्युदके कृत्वाभिमन्त्र्य पाययति । मूत्रपुरीषप्रतिबन्धे ॥ [उत्तमाभ्यामास्थापयति ॥ ## ॥] 'विषितं ते वस्तिबिलम्' (1.3.8-9) इति द्वाभ्यामृग्भ्यां मूषकमृत्तिकोपर्युपवेश्याभिमन्त्रयते मूत्रप्रतिबन्धे । 'विषितं ते वस्तिबिलम्' इति द्वाभ्यामृग्भ्यां पूतीकतृणोपर्युपवेश्याभिमन्त्रयते । मूत्रप्रतिबन्धे । 'विषितं ते वस्तिबिलम्' इति द्वाभ्यां दधिमथितोपर्युपवेश्य ततोऽभिमन्त्रयते । 'विषितं ते वस्तिबिलम्' इति द्वाभ्यां जरत्प्रमन्दस्योपर्युपवेश्याभिमन्त्रयते मूत्रप्रतिबन्धे.'विषितं ते वस्तिबिलम्' इत्यृग्भ्यां दारुतक्षशकलानामुपर्युपवेश्य व्याधितमभिमन्त्रयते मूत्रप्रतिबन्धे । 'मूत्रं मुच्यताम्' (1.3.8) इति लिङ्गात् ॥ [यानमारोहयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'विद्मा शरस्य' इति द्वितीयेन हस्त्यादियानं सम्पात्याभिमन्त्र्य ततो व्याधितमारोहयति । ततो धावति वेगेन मूत्रमोचनकामः ॥ [इषुं विसृजति ॥ ## ॥] 'विद्मा शरस्य' इति द्वितीयेन धनुःशरमभिमन्त्र्य ततो व्याधितं प्रति शरं क्षिपति शीघ्रः ॥ [वस्तिं बिष्यति ॥ ## ॥] 'विद्मा शरस्य' इति द्वितीयेन शिश्नमभिमन्त्र्य चर्म निःस्फोटति । शिश्नं चर्मणो निःसारयतीत्यर्थः ॥ [वर्तिं बिभेत्ति ॥ ## ॥] 'विद्मा शरस्य' इति द्वितीयेन लोहशलाकामभिमन्त्र्य शिश्नं प्रवेशयति । मूत्रप्रवाहं विदारयति ॥ [एकविंशतिं यवान् दोहन्यामद्भिरानीय द्रुघ्नीं जघने संस्तभ्य फलतोऽवसिञ्चति ॥ ## ॥] 'विद्मा शरस्य' इति द्वितीयेन द्रुघ्नीं ज्याधनुषं जघने शिश्नदेश ऊर्ध्वं कृत्वा गोदोहन्यामुदकं कृत्वा यवानेकविंशतिं प्रक्षिप्य तेनोदकेन धनुष उपरि फलं सिञ्चति । यथोदकं शिश्ने पतति तथा कार्यम् ॥ [आलबिसोलं फाण्टं पाययति ॥ ## ॥ उदावर्तिने च ॥ ## ॥] 'विद्मा शरस्य' इति द्वितीयेन यवगोधूमवल्ली पद्ममूलं पाठिका एतानि क्वाथयित्वाभिमन्त्र्य व्याधितं पाययति । समाप्तानि मूत्रप्रतिबन्धे दुःखमूत्रकरणे दुःखपुरीषकरण उदावर्तन उदरपूर्णनिरोधकरणे चैतानि भैषज्यानि कार्याणि । आरोग्यकामः ॥ अथ सर्वरोगभैषज्यान्युच्यन्ते - [अम्बयो यन्ति (1.4) वायोः पूतः (6.51) इति च शान्ताः ॥ ## ॥] अभ्यातानान्तं कृत्वा 'अम्बयो यन्ति' इति सूक्तेनाज्यं जुहोति । तत उत्तरतन्त्रम् । 'अम्बयो यन्ति' सूक्तेन पालाशौदुम्बराद्याः समिध आदधाति । सर्वव्याधिभैषज्यम् । तन्त्रविकल्पः हस्तहोमत्वात् । तन्त्रं कृत्वा 'वायोः पूतः' इति सूक्तेन तृचेनाज्यं जुहोति । उत्तरतन्त्रम् । सर्वभैषज्यं समाप्तम् ॥ अथ सोमभक्षणे भैषज्यमुच्यते - [उत्तरस्य ससोमाः ॥ ## ॥] 'वायोः पूतः' इति तृचेन पालाशाद्याः समिधः सोमरसेनाक्ता आदधाति । सोमवमने सोमपाने सोमाभिषवे च व्याध्युत्पन्ने भैषज्यं समाप्तम् ॥ अथ भूततन्त्रकर्माण्युच्यन्ते । भूतपिशाचशङ्कायां शान्तिरुच्यते - [चातनानामपनोदनेन व्याख्यातम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां कुकुसाञ्जुहोति । तत उत्तरतन्त्रम् । पिशाचभैषज्यम् । 'अभ्याधेयानां धूमं नियच्छति' (कौश्स् । 7.28) | पिशाचगृहीतं पुरुषं धूमं पाययति । गृहे ग्रामे वा पत्तने क्षेत्रे वा देवगृहे वा यत्र क्वचित् पिशाचशङ्कास्ति तत्र होमं कृत्वा धूमं नियतं कुर्यादित्यर्थः । 'निःसालाम्' इति सूक्तेन कुकुसाञ्जुहोति । तन्त्रविकल्पः । धूमभक्षणं कुर्यादित्यर्थः । 'अरायक्षयणम्' इति तिसृभिः कुकुसाञ्जुहोति । धूमभक्षणं च । 'शन्नो देवी पृश्निपर्णी' इति सूक्तेन कुकुसाञ्जुहोति । धूमपानं च । 'आ पश्यति' इति सूक्तेन कुकुसाञ्जुहोति । धूमनियमनम् । 'तान्त्सत्यौजाः', 'त्वया पूर्वम्' इति कुकुसाञ्जुहोति । विकल्पेन तन्त्रे धूमं करोति । 'पुरस्ताद्युक्तः' इति सूक्तेन कुकुसाञ्जुहोति । पिशाचगृहीतस्य धूमपानं कार्यम् । पिशाचदोषान्मुच्यते । 'रक्षोहणम्' इत्यनुवाकेन कुकुसाञ्जुहोति तन्त्रे । धूमभक्षकरणं च । पिशाचदोषान्मुच्यते. 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां तुषाञ्जुहोति । तन्त्रे वा । धूपनं च । 'निःसालाम्' इति सूक्तेन तुषाञ्जुहोति । पिशाचोच्चाटनकामः । 'अरायक्षयणम्' इति तिसृभिः तुषाञ्जुहोति । 'शन्नो देवी पृश्निपर्णी' इति सूक्तेन तुषाञ्जुहोति. तन्त्रविकल्पः । धूपनं पुरुषस्य । पिशाचोच्चाटनकामः । 'आ पश्यति' सूक्तेन तुषाञ्जुहोति । 'तान्त्सत्यौजाः', 'त्वया पूर्वम्' इति सूक्ताभ्यां तुषाञ्जुहोति । तन्त्रविकल्पः । सर्वत्र पिशाचोच्चाटनकामः । 'पुरस्ताद्युक्तः' इति सूक्तेन तुषाञ्जुहोति । पिशाचोच्चाटनकामः । 'रक्षोहणम्' इत्यनुवाकेन तुषाञ्जुहोति । पिशाचोच्चाटनकामः । 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां बुसं जुहोति । तन्त्रं वा । धूमेन पुरुषं धूपयति । यस्मिन् स्थाने पिशाचस्तस्मिन् स्थाने होमं करोति । यथा धूमो भवति तथा कुर्यात् स्थाने च । 'निःसालाम्' इति सूक्तेन बुसं जुहोति । 'अरायक्षयणम्' इति तिसृभिः बुसं जुहोति । 'शन्नो देवी पृश्निपर्णी' इति सूक्तेन बुसं जुहोति । 'आ पश्यति' इति सूक्तेन बुसं जुहोति । 'तान्त्सत्यौजाः', 'त्वया पूर्वम्' इति सूक्ताभ्यां बुसं जुहोति । 'पुरस्ताद्युक्तः' इति बुसं जुहोति । 'रक्षोहणम्' इत्यनुवाकेन बुसं जुहोति । 'अभ्याधेयानां धूमं नियच्छति' (Kau÷S 7.28) सर्वत्र । 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां काष्ठशकलानि जुहोति । तन्त्रविकल्पः । सर्वत्र पिशाचोच्चाटनं सर्वत्र धूपनं च । 'निःसालाम्' इति सूक्तेनावतक्षणानि जुहोति । 'अरायक्षयणम्' इति तिसृभिः शकलानि जुहोति । 'शन्नो देवी पृश्निपर्णी' इति शकलानि जुहोति । 'आ पश्यति' इति सूक्तेन शकलानि जुहोति । 'तान्त्सत्यौजाः', 'त्वया पूर्वम्' इति सूक्ताभ्यां शकलानि जुहोति । 'पुरस्ताद्युक्तः' इति शकलानि जुहोति । 'रक्षोहणम्' इत्यनुवाकेन काष्ठशकलानि जुहोति । सर्वत्र तन्त्रविकल्पः हस्तहोमत्वात् । धूमं च करोति सर्वत्र । पुरुषस्य स्थाने नगरे ग्रामे गृहे वा यत्र शङ्का विद्यते तत्र धूमकरणं होमेन. 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां पिशाचगृहीतं पुरुषमन्वाह । 'निःसालाम्' इति सूक्तेन पुरुषमन्वाह । 'अरायक्षयणम्' इति तिसृभिः पुरुषमन्वाह । 'शन्नो देवी' इति सूक्तेन पिशाचगृहीतमाक्रोशयेत् । 'आ पश्यति' इति सूक्तेन पिशाचगृहीतं पुरुषमाक्रोशयेत् । 'तान्त्सत्यौजाः' 'त्वया पूर्वं' सूक्ताभ्यां पिशाचमन्वाह । 'पुरस्ताद्युक्तः' इति सूक्तं जपित्वान्वाह । 'रक्षोहणम्' इत्यनुवाकेन पिशाचगृहीतं पुरुषमन्वाह । यदि ग्रामे नगरे वा रथ्यायां वा क्षेत्रे वा तदा जपं कृत्वा पिशाचनामग्रहणं कुर्यादिति । सर्वत्र कर्मणां विकल्पः ॥ [त्रपुसमुसलखदिरतार्ष्टाघानामादधाति ॥ ## ॥] 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां कर्कटिकासमिध आदधाति । तन्त्रविकल्पः । 'निःसालाम्' इति सूक्तेन कर्कटिकासमिध आदधाति । तन्त्रं वा । पिशाचगृहीतं वा धूपयति । 'अरायक्षयणम्' इति तिसृभिः त्रपुससमिध आदधाति । पिशाचोच्चाटनकामः । 'शन्नो देवी' इति सूक्तेन त्रपुससमिध आदधाति । पिशाचरक्षाकामः । 'आ पश्यति' इति सूक्तेन कर्कटिकासमिध आदधाति । 'तान्त्सत्यौजाः' 'त्वया पूर्वम्' इति सूक्ताभ्यां त्रपुससमिध आदधाति । सर्वत्र सूक्तादिग्रहणे सूक्तं प्रतीयात् । ऋगादिग्रहणे ऋचं प्रतीयात् । सूक्तमध्ये ऋचं प्रतीयात् । 'पुरस्ताद्युक्तः' इति त्रपुससमिध आदधाति । 'रक्षोहणम्' इत्यनुवाकेन कर्कटिकासमिध आदधाति । तन्त्रविकल्पः । पिशाचोच्चाटनकामः । 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां मुसलसमिध आदधाति । पिशाचभैषज्यम् । 'निःसालाम्' इति सूक्तेन लोकप्रसिद्धमुसलकाष्ठान्यादधाति । 'अरायक्षयणम्' इति तिसृभिः मुसलकाष्ठान्यादधाति । तन्त्रं वा । 'शन्नो देवी' इति मुसलकाष्ठान्यादधाति । सर्वत्र पिशाचभैषज्यम् । 'आ पश्यति' इति सूक्तेन मुसलकाष्ठसमिध आदधाति । तन्त्रविकल्पः । 'तान्त्सत्यौजाः', 'त्वया पूर्वम्' इति सूक्ताभ्यां मुसलकाष्ठशकलानि जुहोति । तन्त्रं वा । पिशाचोच्चाटनम् । 'पुरस्ताद्युक्तः' इति सूक्तेन मुसलसमिध आदधाति । सर्वत्र ऋगन्ते होमः । सर्वत्र ऋगन्ते स्वाहाकारः । अनुतन्त्रे सर्वत्र धूमनियमनम् । 'रक्षोहणम्' इत्यनुवाकेन मुसलसमिध आदधाति । जातिनियमो नास्ति । हस्तहोमे सर्वत्र तन्त्रविकल्पः । 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां खदिरसमिध आदधाति । 'निःसालाम्' इति सूक्तेन खदिरसमिध आदधाति । 'अरायक्षयणम्' इति तिसृभिः खदिरसमिध आदधाति । 'शन्नो देवी' इति खदिरसमिध आदधाति । 'आ पश्यति' इति सूक्तेन खदिरसमिध आदधाति । 'तान्त्सत्यौजाः', 'त्वया पूर्वम्' इति सूक्ताभ्यां खदिरसमिध आदधाति । तन्त्रविकल्पः. 'पुरस्ताद्युक्तः' इति खदिरसमिध आदधाति । 'रक्षोहणम्' इत्यनुवाकेन खदिरसमिध आदधाति । पिशाचोच्चाटनकामः । सर्वत्र तन्त्रविकल्पः । सर्वत्र कर्मणां विकल्पः । एकं कुर्यात् द्वे वा बहूनि वा. 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां सर्षपसमिध आदधाति । 'निःसालाम्' इति सूक्तेन सर्षपसमिध आदधाति । 'अरायक्षयणम्' इति तिसृभिः सर्षपसमिध आदधाति । 'शन्नो देवीः' इति सूक्तेन तार्ष्टाघीः समिध आदधाति । 'आ पश्यति' इति सूक्तेन तार्ष्टाघीः समिध आदधाति । 'तान्त्सत्यौजाः' 'त्वया पूर्वम्' इति सूक्ताभ्यां सर्षपसमिध आदधाति । 'पुरस्ताद्युक्तः' इति सर्षपसमिध आदधाति । 'रक्षोहणम्' इत्यनुवाकेन सर्षपसमिध आदधाति । तन्त्रविकल्पः । मुसलखदिरसमिद्भ्यां द्विजस्योच्चाटनं भवति । अन्याभ्यां शूद्रादीनामुच्चाटनं भवति ॥ [अयुग्मान्खादिराञ्छङ्कून् अक्ष्यौ नि विध्य (5.29.4) इति पश्चादग्नेः समम्भूमि निहन्ति ॥ ## ॥] 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां खदिरशङ्कून् सप्त नव वाभिमन्त्र्य पश्चादग्नेर्निखनति । भूमिं । समाम् । 'अक्ष्यौ नि विध्य' इति ऋचा । निखननमन्त्रः । पिशाचोपद्रवे । 'निःसालम्' इति सूक्तेन सप्त खदिरशङ्कूनभिमन्त्र्य पश्चादग्नेर्निखनति 'अक्ष्यौ नि विध्य' इत्यृचा । पिशाचभये । 'अरायक्षयणम्' इति तिसृभिः सप्त खदिरकीलकानभिमन्त्र्य 'अक्ष्यौ निविध्य' इत्यृचा पश्चादग्नेर्निखनति । पिशाचरक्षार्थम् । 'शन्नो देवीः' इति सूक्तेन अयुग्मान् खादिराञ्छङ्कूनभिमन्त्र्य 'अक्ष्यौ नि विध्य' इत्यृचा पश्चादग्नेर्निखनति । 'आ पश्यति' इति सूक्तेन सप्त कीलकानभिमन्त्र्य पश्चादग्नेः 'अक्ष्यौ नि विध्य' इत्यृचा निखनति । सर्वत्र भूमिं समां करोति । 'तान्त्सत्यौजाः', 'त्वया पूर्वम्' इति सूक्ताभ्यां सप्त कीलकानभिमन्त्र्य 'अक्ष्यौ नि विध्य' इत्यृचा निखनति अग्नेः पश्चात् । पिशाचभये । 'रक्षोहणम्' इत्यनुवाकेन खादिरमयान् सप्त कीलकानभिमन्त्र्य पश्चादग्नेर्निखनति 'अक्ष्यौ नि विध्य' इति ऋचा । पिशाचभये ॥ [एवमायसलोहान् ॥ ## ॥] 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां लोहकीलकान् पञ्च सप्त वाभिमन्त्र्य पश्चादग्नेर्निखनति 'अक्ष्यौ नि विध्य' इत्यृचा । सर्वत्र कीलकानां निखननम् । 'निःसालाम्' इति सूक्तेन लोहकीलकानभिमन्त्र्य पश्चादग्नेर्निखनति 'अक्ष्यौ नि विध्य' इति । 'अरायक्षयणम्' इति तिसृभिः लोहकीलकानभिमन्त्र्य निखनति । 'शन्नो देवीः' इति सूक्तेन लोहमयकीलकानभिमन्त्र्य निखनति । पश्चादग्नेः सर्वत्र निखननम् । 'आ पश्यति' इति सूक्तेन लोहमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनति । सर्वत्र 'अक्ष्यौ नि विध्य' इति । 'तान्त्सत्यौजाः', 'त्वया पूर्वम्' इति सूक्ताभ्यां पञ्च सप्त वा लोहमयकीलकानभिमन्त्र्य निखनति 'अक्ष्यौ नि विध्य' इति । 'पुरस्ताद्युक्तः' इति सूक्तेन लोहमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनति 'अक्ष्यौ नि विध्य' इत्यृचा । 'रक्षोहणम्' इत्यनुवाकेन लोहमयकीलकान् पञ्च सप्त वाभिमन्त्र्य पश्चादग्नेर्निखनति 'अक्ष्यौ नि विध्य' इत्यृचा । सर्वत्र निखननम् । 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां ताम्रमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनति 'अक्ष्यौ नि विध्य' इति । सर्वत्र पिशाचाय । 'निःसालाम्' इति सूक्तेन ताम्रमयान् कीलकानभिमन्त्र्य पश्चादग्नेर्निखनति । 'अरायक्षयणम्' इति तिसृभिस्ताम्रमयान् कीलकानभिमन्त्र्य पश्चादग्नेर्निखनति । 'शन्नो देवी पृश्निपर्णी' इति सूक्तेन ताम्रमयान् कीलकानभिमन्त्र्य निखनति । 'आ पश्यति' इति ताम्रमयान् कीलकानभिमन्त्र्य पश्चादग्नेर्निखनति । 'तान्त्सत्यौजाः' इति सूक्तेन ताम्रकीलकानभिमन्त्र्य 'अक्ष्यौ नि विध्य' इति पश्चादग्नेर्निखनति । 'त्वया पूर्वम्' इति सूक्तेन ताम्रमयकीलकानभिमन्त्र्य 'अक्ष्यौ नि विध्य' इति निखनति । 'पुरस्ताद्युक्तः' इति ताम्रमयकीलकानभिमन्त्र्य निखनति । सर्वत्र पिशाचभये । 'रक्षोहणम्' इत्यनुवाकेन ताम्रमयकीलकानभिमन्त्र्य पश्चादग्नेर्निखनति । 'अक्ष्यौ नि विध्य' इति सर्वत्र निखननम् । सर्वत्र पश्चादग्नेर्निखनति । सर्वत्र पिशाचभये भैषज्यानि ॥ [तप्तशर्कराभिः शयनं राशिपल्याणि परिकिरति ॥ ## ॥] 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां तप्तशर्करा अभिमन्त्र्य शयनं वान्तराणि वा गृहं वा ग्रामं वा एषु स्थानेषु परिकिरेत् रक्षोभये । 'निःसालाम्' इति सूक्तेन तप्तशर्करा अभिमन्त्र्य गृहादिषु परिकिरति पिशाचभये । 'अरायक्षयणम्' इति तिसृभिः तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति । यत्र पिशाचभयं तत्र परिकिरति । 'शन्नो देवी' इति सूक्तेन तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति । 'आ पश्यति' इति तप्तशर्करा परिकिरति । 'तान्त्सत्यौजाः', 'त्वया पूर्वम्' इति सूक्ताभ्यां तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति पिशाचभये । 'पुरस्ताद्युक्तो वह' इति सूक्तेन तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति पिशाचभये । 'रक्षोहणम्' इत्यनुवाकेन तप्तशर्करा अभिमन्त्र्य शयनराशिपल्यानि परिकिरति पिशाचभये ॥ [अमावास्यायां सकृद्गृहीतान् यवाननपहतानप्रतीहारपिष्टानाभिचारिकं परिस्तीर्य तार्ष्टाघेध्म आवपति ॥ ## ॥ य आगच्छेत् तं ब्रूयात् शणशुल्बेन जिह्वां निर्मृजानः शालायाः प्रस्कन्द इति ॥ ## ॥ तथा कुर्वन्ननाद्ये हनुवाने ॥ ## ॥] अमावास्यायामभ्यातानान्तं कृत्वा शरमयं बर्हिः स्तृणाति । सर्षपेध्मानामुपसमाधानम् । 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां सकृद्गृहीतयवसक्तूञ्जुहोति प्रत्यृचम् । अभ्यातानाद्युत्तरतन्त्रम् । एतस्मिन् तन्त्रे यवराशिमध्यान्मुष्टिमेकां गृहात्वोलूखलेन खण्ड्यत अप्रदक्षिणं पिष्यते । ततो व्याधितं सम्पात्य शणसूत्रेण जिह्वामार्जनं करोति ततो ग्रहणमुक्तः । यदि न करोति शणेन जिह्वामार्जनं तदा न गतो ग्रह इति विजानीयात् । अमावास्यायामाज्यतन्त्रं शरस्तृतं सर्षपेध्ममुपसमाहितमभ्यातानान्तं कृत्वा 'निःसालाम्' इति सूक्तेन सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । मुच्यते । तत उत्तरतन्त्रम् । यदि शणसूत्रेण जिह्वामार्जनं करोति तदा गतो ग्रहः । अमावास्यायां शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं तन्त्रं कृत्वा 'अरायक्षयणम्' इति तिसृभिः सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । यदि शणसूत्रेण जिह्वामार्जनं करोति ततो गतो ग्रहः । अमावास्यायां शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं तन्त्रं कृत्वा 'अरायक्षयणम्' इति तिसृभिः यवानपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । यदि शणसूत्रेण जिह्वामार्जनं करोति ततो गतो ग्रहः । अमावास्यायां प्रातरभ्यातानान्तं कृत्वा शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं 'शन्नो देवी पृश्निपर्णी' इति सूक्तेन यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम् । अमावास्यायां प्रातः शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं तन्त्रं कृत्वा 'आ पश्यति' इति सूक्तेन यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम्.अमावास्यायां शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टं तन्त्रं कृत्वा 'तान्त्सत्यौजाः', 'त्वया पूर्वम्' इति सूक्ताभ्यां सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोतिटत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम् । अमावास्यायां प्रातः शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टमभ्यातानान्तं कृत्वा 'पुरस्ताद्युक्तः' इति सूक्तेन सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणेन जिह्वामार्जनम् । अमावास्यायां प्रातः शरमयं बर्हिःस्तृतं सर्षपेध्मविशिष्टमभ्यातानान्तं कृत्वा 'रक्षोहणम्' इत्यनुवाकेन सकृद्गृहीतान् यवाननपहतानप्रतीहारं पिष्टान् सक्तूञ्जुहोति । तत उत्तरतन्त्रम् । शणसूत्रेण जिह्वामार्जनं करोति । यदि न करोति तदा न गतो ग्रहः । असाध्यो ग्रहः । असाध्यो ग्रह इत्यर्थः ॥ अथ ग्रहाभिचार उच्यते । इदं कर्म अवश्यस्य ग्रहस्य वशीकरणमुच्यते । अयमभिचारोऽवश्यग्रहस्य वशीकरणार्थः - [वीरिणतूलमिश्रमिङ्गिडं प्रपुटे जुहोति ॥ ## ॥] आज्यतन्त्रमभ्यातानान्तं कृत्वा 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां वीरिणतूलमिश्रमिङ्गिडं पूर्णपुटेन जुहोति । तत उत्तरतन्त्रम् । 'निःसालाम्' इति सूक्तेन वीरिणपुष्पमिश्रितमिङ्गिडमाज्यं जुहोति पालाशपुटेनाज्यतन्त्रे । उत्तरतन्त्रम् । तन्त्रं कृत्वा 'अरायक्षयणम्' इति तिसृभिः वीरिणतूलमिश्रितमिङ्गिडं पलाशपुटेन जुहोति । उत्तरतन्त्रम् । तन्त्रं कृत्वा 'शन्नो देवी पृश्निपर्णी' इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । ग्रहस्याभिचारोऽयम् । तन्त्रं कृत्वा 'आ पश्यति' इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'तान्त्सत्यौजाः', 'त्वया पूर्वम्' इति सूक्ताभ्यां वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । उत्तरतन्त्रम् । पिशाचस्याभिचारकर्म । तन्त्रं कृत्वा 'पुरस्ताद्युक्तः' इति सूक्तेन वीरिणतूलमिश्रितमिङ्गिडं पर्णपुटेन जुहोति । उत्तरतन्त्रम् । 'रक्षोहणम्' इत्यनुवाकेन वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोत्याज्यतन्त्रे । ग्रहाभिचारः समाप्तः ॥ अथास्मिन् गृहे पिशाचोऽस्ति वा न वेति संशये इदं कर्म उच्यते - [इध्माबर्हिः शालायामासजति ॥ ## ॥ अपरेद्युर्विकृते पिशाचतो रुगिति ॥ ## ॥ उक्तो होमः ॥ ## ॥] 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां सर्षपेध्मं शरमयं बर्हिरभिमन्त्र्य शालाया उपरि निदधाति । शालाया उपरि करोति । ततः प्रभाते निरीक्षणम् । विकृते पिशाचशङ्का । तदा उक्तो होमः । वीरिणतूलमित्यादि । 'निःसालाम्' इति सूक्तेन तार्ष्टाघेध्मं शरमयं बर्हिश्चाभिमन्त्र्य शालाया उपरि निदधाति । यदि तद्विकृतं तदा तद्गृहं पिशाचगृहीतम् । तदा उक्तो होमः । वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । तन्त्रे । 'अरायक्षयणम्' इति तिसृभिरिध्माबर्हिरभिमन्त्र्य शालाया उपरि निदधाति । द्वितीयेऽहनि निरीक्षयेत् । बर्हिषि विकृते पिशाचभयम् । तत्र वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । 'शन्नो देवी' इतीध्माबर्हिरभिमन्त्र्य शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । ततो वीरिणतूलमिश्रितमिङ्गिडं प्रपुटेन जुहोति । तन्त्रे । 'आ पश्यति' इति सूक्तेनेध्माबर्हिः शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । तत इध्माबर्हिः शालाया गृहीत्वा तेन तन्त्रमभ्यातानान्तं कृत्वा वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । 'तान्त्सत्यौजाः', 'त्वया पूर्वम्' इति सूक्ताभ्यां इध्माबर्हिरभिमन्त्र्य शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति तेनैव सूक्तेन । 'पुरस्ताद्युक्तः' इति सूक्तेनेध्माबर्हिरभिमन्त्र्य शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । तत्र वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । 'रक्षोहणम्' इत्यनुवाकेनेध्माबर्हिः शालायामासजति । अपरेद्युर्विकृते पिशाचतो रुगिति । तन्त्रं कृत्वा तेनानुवाकेन वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । पिशाचग्रहाभिचारः ॥ [वैश्रवणायाञ्जलिं कृत्वा जपन्नाचामयत्यभ्युक्षति ॥ ## ॥] वैश्रवणाय नमस्कारं कृत्वा 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यामुदकमभिमन्त्र्य तमाचामयति सम्प्रोक्षति च । वैश्रवणाय नमस्कारं कृत्वा 'निःसालाम्' इति सूक्तेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च व्याधितम् । पिशाचग्रहरक्षाकामः । वैश्रवणाय नमस्कारं कृत्वा 'अरायक्षयणम्' इति तिसृभिरुदकमभिमन्त्र्याचामयति सम्प्रोक्षति च पिशाचगृहीतं पुरुषम् । वैश्रवणाय नमस्कारं कृत्वा 'शन्नो देवी' इति सूक्तेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च । पिशाचरक्षार्थम् । वैश्रवणाय नमस्कारं कृत्वा 'आ पश्यति' इति सूक्तेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च व्याधितं मानुषम् । वैश्रवणाय नमस्कारं कृत्वा 'तान्त्सत्यौजाः', 'त्वया पूर्वम्' इति सूक्ताभ्यामुदकमभिमन्त्र्य व्याधितमाचामयति सम्प्रोक्षति च । पिशाचभये । वैश्रवणायाञ्जलिं कृत्वा 'पुरस्ताद्युक्तः' इति सूक्तेनोदकमभिमन्त्र्य व्याधितमाचामयति सम्प्रोक्षति च । पिशाचभये रक्षाकामः । वैश्रवणायाञ्जलिं कृत्वा 'रक्षोहणम्' इत्यनुवाकेनोदकमभिमन्त्र्याचामयति सम्प्रोक्षति च व्याधितम् । पिशाचभये रक्षाकामः । सर्वत्र कर्मणां विकल्पः । पिशाचगृहीतं मनुष्यमन्वारब्धे सर्वत्र होमः कार्यः । भैषज्यकर्म च । गृहे प्रयोगः ॥ रात्रिकर्माण्युच्यन्ते - [निश्युल्मुके सङ्कर्षति ॥ ## ॥ स्वस्त्याद्यं कुरुते ॥ ## ॥] रात्रौ 'स्तुवानम्', 'इदं हविः' इति सूक्ताभ्यां उल्मुके द्वे अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभाते 'स्वस्तिदाः' (1.21) इति सूक्तेन दक्षिणेन प्रक्रामति पदानि ददाति । पिशाचभये । रात्रौ 'निःसालाम्' इति सूक्तेन उल्मुके अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभाते 'स्वस्तिदाः' इति सूक्तेन दक्षिणेन प्रक्रामति । पिशाचभये । रात्रौ 'अरायक्षयणम्' इत्युल्मुके अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभाते 'स्वस्तिदाः' इति सूक्तेन पदानि प्रक्रामति । रात्रौ 'शन्नो देवी' इत्युल्मुके अभिमन्त्र्य परस्परं घृष्यति । ततः प्रभाते 'स्वस्तिदाः' इति पदानि ददाति । रात्रौ 'आ पश्यति' इत्युल्मुकद्वयं परस्परं सर्वत्राभिमन्त्रणान्ते सङ्घृष्यति । ततः प्रभाते 'स्वस्तिदाः' इति सूक्तं जपित्वा पदानि प्रक्रामति । रात्रौ 'तान्त्सत्यौजाः' 'त्वया पूर्वम्' इति सूक्ताभ्यामुल्मुके अभिमन्त्र्य सङ्घृष्यति । ततः प्रभाते 'स्वस्तिदाः' इति सूक्तेन पदानि ददाति । पिशाचरक्षार्थम् । रात्रौ 'पुरस्ताद्युक्तः' इति उल्मुके अभिमन्त्र्य सङ्घृष्यति । ततः प्रभाते 'स्वस्तिदाः' इति सूक्तं जपित्वा पदानि प्रक्रामति । सर्वभूतग्रहविनाशनः । गतेन गणविकल्पेन होमः । ब्रह्मराक्षसस्यापि शान्तिः । रात्रौः 'रक्षोहणम्' इत्यनुवाकेनोल्मुके अभिमन्त्र्य परस्परं सङ्घृष्यति । ततः प्रभाते 'स्वस्तिदाः' इति सूक्तं जपित्वा पदानि प्रक्रामति । समाप्तानि रात्रिकर्माणि । पिशाचराक्षसभूताप्सरःप्रेतयक्षगन्धर्वा ग्रहाश्च । येऽन्येऽपि क्षुद्रब्राह्मणजातिकाः क्षत्रियवैश्यशूद्रादयो ग्रहाः सर्वे एभिः कर्मभिस्तुष्यन्ति । राक्षसग्रहप्रकरणं भूततन्त्रं समाप्तम् ॥ अथ जलोदरभैषज्यमुच्यते - [अयं देवानाम् (1.10) इत्येकविंशत्या दर्भपिञ्जूलीभिर्वलीकैः सार्धमधिशिरोऽवसिञ्चति ॥ ## ॥] 'अयं देवानाम्' इति सूक्तेन घटे दर्भपिञ्जुलीः प्रक्षिप्येकविंशतिगृहतृणानि च प्रक्षिप्य तं घटमभिमन्त्र्य ततो व्याधितं सिञ्चति । ततो मार्जनं च । दर्भत्रयमेकत्र बद्धं पिञ्जूलीत्युच्यते । समाप्तं जलोदरभैषज्यम् । अभ्यासेन कर्मसिद्धिः । दिनेदिने कुर्यात् जलोदरनाशनार्थम् ॥ भैषज्ये प्रथमा कण्डिका समाप्ता ॥ ## ॥ ________________________________ अथ वातपित्तश्लेष्मणि भैषज्यान्युच्यन्ते - [जरायुजः (1.12) इति मेदो मधु सर्पिस्तैलं पाययति ॥ ## ॥] 'जरायुजः' इति सूक्तेन मांसभेदोऽभिमन्त्र्य पाययति वातविकारे । 'जरायुजः' इति सूक्तेन मध्वभिमन्त्र्य पाययति श्लेष्मविकारे । 'जरायुजः' इति सूक्तेन घृतमभिमन्त्र्य पाययति वातपित्तसहविकारे । 'जरायुजः' इति सूक्तेन तैलमभिमन्त्र्य पाययति वातश्लेष्मविकारे । समाप्तं वातपित्तश्लेष्मभैषज्यम् ॥ अतिकासे शीर्षक्तौ शिरोवेदनायां च कर्माण्युच्यन्ते - [मौञ्जप्रश्नेन शिरस्यपिहितः सव्येन तितौनि पूल्यानि धारयमाणो दक्षिणेनावकिरन् व्रजति ॥ ## ॥] व्याधितशिरो मौञ्जवेष्टितं कृत्वा वामेन हस्तेन पवनं लाजसहितं गृहीत्वा । दक्षिणेन हस्तेन तान् लाजान् प्रगृह्य 'जरायुजः' इति सूक्तेन लाजान् प्रकिरन् व्रजति व्याधिदेशं यावत् । तत्रैव मुञ्जप्रश्नलाजापवनानां प्रक्षेपः ॥ [सव्येन तितौप्रश्नौ दक्षिणेन ज्यां द्रुघ्नीम् ॥ ## ॥ प्रेषकृदग्रतः ॥ ## ॥] वामेन हस्तेन पवनं मौञ्जेन्दुकं च गृहीत्वा दक्षिणेन हस्तेन ज्यां द्रुघ्नीं गृहीत्वा व्याधितमग्रे कृत्वा ॥ [यत्रैनं व्याधिर्गृह्णाति तत्र तितौप्रश्नौ निदधाति ॥ ## ॥] यत्र व्याधिरुत्पन्नस्तत्र स्थाने गत्वा 'जरायुजः' इति सूक्तं जपित्वा मौञ्जप्रश्नं पवनं च प्रक्षिपति व्याधितः ॥ [ज्यां च ॥ ## ॥ आव्रजनम् ॥ ## ॥] तत्र स्थाने तूष्णीं ज्यां प्रक्षिपति ॥ [घृतं नस्तः ॥ ## ॥] वातज्वरे कटिभङ्गे शिरीरोगे च वातगुल्मे वातविकारे च सर्वरोगे धनुर्वातेऽङ्गकम्पने वाते शरीरभङ्गे सर्ववातविकारे भैषज्यम् । 'जरायुजः' इति सूक्तेन घृतमभिमन्त्र्य नासिकानस्तं ददाति । शिरोरोगे वातभङ्गे ॥ [पञ्चपर्वणा ललाटं संस्तभ्य जपति ॥ ## ॥] 'जरायुजः' इति सूक्तेन पञ्चपर्ववेणुदण्डं ललाटे संस्तभ्य जपति । शिरोरोगे कटिभङ्गे वा वातगुल्मे वा वातविकारे च । लिङ्ग्युपतापः समाप्तः ॥ अथ लोहिते वहति शरीरमध्ये बहिश्च शस्त्रघाते पाषाणलकुटेष्टकाद्यभिघाते कर्माण्युच्यन्ते - [अमूर्याः (1.17) इति पञ्चपर्वणा पांसुसिकताभिः परिकिरति ॥ ## ॥] पञ्चपर्ववेणुदण्डं रुधिरवहनस्थाने दत्त्वा 'अमूर्याः' इति सूक्तं जपति । रुधिरप्रवाहे भैषज्यम् । 'अमूर्याः' इति सूक्तेन रथ्यायाः पांसून् गृहीत्वाभिमन्त्र्य रुधिरव्रणे विकिरति । 'अमूर्याः' इति सूक्तेन सिकता अभिमन्त्र्य व्याधिदेशे किरति ॥ [अर्मकपालिकां बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'अमूर्याः' इति सूक्तेनार्मकपालिकां सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [पाययति ॥ ## ॥] 'अमूर्याः' इति सूक्तेनार्मकपालिकामभिमन्त्र्य पाययति । अर्मकपालिका शुष्कपङ्कमृत्तिका । स्त्रीरजसोऽतिप्रवर्तने भैषज्यं रुधिरप्रवाहे च ॥ [चतुर्भिर्दूर्वाग्रैर्दधिपललं पाययति ॥ ## ॥] 'अमूर्याः' इति सूक्तेन चत्वारि दूर्वाग्राणि पिष्ट्वा तैः सह दधिपललमांसाद्यालोड्य ततोऽभिमन्त्र्य पाययति । रुधिरप्रवाहे शरीरमध्ये शस्त्राद्यभिघाते बहिश्च शोणितवहने गुदवहने मुखवहने नासिकारुधिरवहने शिरोऽङ्गुल्यादिरुधिरप्रवाहे च । रुधिरप्रवहने भैषज्यानि समाप्तानि. अथ हृद्रोगे कामले च भैषज्यान्युच्यन्ते - [अनु सूर्यम् (1.22) इति मन्त्रोक्तस्य लोममिश्रमाचमयति ॥ ## ॥] 'अनु सूर्यम्' इति रक्तवृषभरोममिश्रमुदकमभिमन्त्र्य पाययति । कामले हृद्रोगे च भैषज्यम् ॥ [पृष्ठे चानीय ॥ ## ॥] 'अनु सूर्यम्' इति सूक्तेन रक्तवृषभपृष्ठ उदकमानीय ततोऽभिमन्त्र्याचामयति ॥ [शङ्कुधानं चर्मण्यासीनाय दुग्धे सम्पातवन्तं बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'अनु सूर्यम्' इति सूक्तेन गो रक्तचर्मछिद्रमणिं गोदुग्धे दत्त्वा तं सम्पात्याभिमन्त्र्य बध्नाति ॥ [पाययति ॥ ## ॥] दुग्धं च पाययति । अभ्यातानाद्युत्तरतन्त्रम् । कामले हृद्रोगे च लिङ्ग्युपतापः ॥ [हरिद्रौदनभुक्तमुच्छिष्टानुच्छिष्टेना प्रपदात् प्रलिप्य मन्त्रोक्तानधस्तल्पे हरितसूत्रेण सव्यजङ्घासु बद्ध्वाऽवस्नापयति ॥ ## ॥] हरिद्रौदनं व्याधितस्य भोजनं दत्त्वा तस्योच्छिष्टं चानुच्छिष्टं चैकत्र कृत्वा तेन चोद्वर्तनं कृत्वा शिरःप्रभृत्यारभ्य यावत्पादौ । ततो व्याधितं च खट्वायामुपवेश्य खट्वाया अधस्तात् । शुकः काष्ठशुको गोपीतिलका चैते त्रयः पक्षिणः । सव्यजङ्घायां हरितसूत्रेण बद्ध्वा खट्वाया अधस्ताद् बध्नाति । ततो 'अनु सूर्यम्' इति सूक्तेनोदकमभिमन्त्र्य व्याधितं स्नापयति । कामले हृद्रोगे च ॥ [प्रपादयति ॥ ## ॥] 'अनु सूर्यम्' इति सूक्तेन मन्थमभिमन्त्र्य प्रपाद्य प्रयच्छति । सर्वत्र गृहद्वारेऽग्रे व्याधितं कृत्वा तमग्रे प्रवेश्य स्वयं प्रविश्य ततो भक्तमभिमन्त्र्य ततो व्याधिताय प्रयच्छति । सर्वत्र यत्र यत्र 'प्रयच्छति' शब्दस्तत्र तत्रैवं बोद्धव्यम् ॥ [वदत उपस्थापयति ॥ ## ॥] 'अनु सूर्यम्' इति सूक्तेन शुकं वदन्तमभिमन्त्रयेत् । 'अनु सूर्यम्' इति सूक्तेन काष्ठशुकं वदन्तमभिमन्त्रयेत् । 'अनु सूर्यम्' इति सूक्तेन गोपीतिलकां पक्षिणीं यत्र कुत्रचिद् दृष्ट्वा वदन्तीं तत्राभिमन्त्रयेद् व्याधितः । कामले च व्याधौ ॥ [क्रोडलोमानि जतुना सन्दिह्य जातरूपेणापिधाप्य ॥ ## ॥] अभ्यातानान्तं कृत्वा 'अनु सूर्यम्' इति सूक्तेन वृषभहृदयलोमभिर्लाक्षारक्तैः सुवर्णवेष्टितं मणिं कृत्वा सम्पात्याभिमन्त्र्य व्याधिताय बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वत्र यत्र बहूनि कर्माणि विहितानि तत्रैकं कुर्याद् द्वे वा कुर्यात् सर्वाणि वा कुर्यात् । सर्वत्र कर्मणां विकल्पः । अपस्मारविस्मयहृद्रोगकामलकरोहिणकानि भैषज्यानि समाप्तानि ॥ अथ श्वेतकुष्ठभैषज्यान्युच्यन्ते - [नक्तञ्जाता (1.23) सुपर्णो जातः (1.24) इति मन्त्रोक्तं शकृदा लोहितं प्रघृष्यालिम्पति ॥ ## ॥] श्वेतकुष्ठं गोमयेन प्रघृष्य यावल्लोहितं दृष्ट्वा 'नक्तञ्जाता', 'सुपर्णो जातः' इति सूक्ताभ्यां भृङ्गराजहरिन्द्रेन्द्रवारुणी नीलिकापुष्पा एताः पञ्च पिष्ट्वाभिमन्त्र्य कुष्ठं प्रलिम्पति । तिसृणां वा चतसृणां वौषधीनां ग्रहणम् ॥ [पलितान्याच्छिद्य ॥ ## ॥] पलितनाशे तच्च । पलितानि छित्त्वा घृष्ट्वालिम्पति ॥ अथ मारुतान्युच्यन्ते - [मारुतान्यपिहितः ॥ ## ॥] 'नक्तञ्जाता', 'सुपर्णो जातः' इति सूक्ताभ्यां मरुतो यजते यथा वरुणं पाकयज्ञविधानेन । श्वेतपलिते श्वेतकुष्ठे च । अभ्यातानान्तं कृत्वा 'नक्तञ्जाता', 'सुपर्णो जातः' इति द्वाभ्यां सूक्ताभ्यां कृष्णाया गोराज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'नक्तञ्जाता', 'सुपर्णो जातः' इति सूक्ताभ्यां कासदिविधुवकवेतसा ओषधीरेकत्र कृत्वा सम्पात्याभिमन्त्र्य तत उदकमध्ये प्रवेश्याधोमुखं पात्रं निनयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'नक्तञ्जाता', 'सुपर्णो जातः' इति सूक्ताभ्यां कासाद्योषधीरुदके कृत्वा सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । 'नक्तञ्जाता', 'सुपर्णो जातः' इति सूक्ताभ्यां श्वशिरो मेषशिरो मानुषकेशरज्ज्वा जरदुपानहौ च वंशद्वयाग्रे प्रबध्य योधयति धारयतीत्यर्थः । पलितनाशे श्वेतकुष्ठे च भैषज्यानि । अभ्यातानान्तं कृत्वा 'नक्तञ्जाता', 'सुपर्णो जातः' इति द्वाभ्यां सूक्ताभ्यामुदकं सम्पात्य तेनामपात्रं प्रसिच्य ततोऽश्मानं निदधाति । तत आमपात्रमश्मानं च त्रिपादे शिक्ये निदधाति । ततोऽप्सु क्षिपति । तत उत्तरतन्त्रम् । मारुतानि कर्माणि समाप्तानि । मारुतेषु कर्मसु सर्वत्र मारुतक्षीरौदनं मारुतशृतं मारुतैः परिस्तीर्य मारुतेन स्रुवेण मारुतेनाज्येनेति भवति । समाप्तानि कुष्ठभैषज्यानि । श्वेतपलितनाशनं दुर्भगनाशनं च ॥ अथ ज्वरभैषज्यमुच्यते - [यदग्निः (1.25) इति परशुं जपंस्तापयति क्वाथयत्यवसिञ्चति ॥ ## ॥] नित्यज्वरे वेलाज्वरे सततज्वरे एकान्तरज्वरे चातुर्थकज्वरे शीतज्वरे चतुर्ज्वरे च 'यदग्निः' इति सूक्तेन लोहकुठारमभिमन्त्र्याग्नौ तापयति । ततो 'यदग्निः' इति जपित्वा तं कुठारमुष्णोदकमध्ये क्वाथयति । ततो 'यदग्निः' इति सूक्तं जपित्वा तेनोदकेन व्याधितमवसिञ्चति । आचमनं तूष्णीं मार्जनं च । ज्वरभैषज्यं समाप्तम् ॥ अथोद्वेगविनाशभैषज्यान्युच्यन्ते - [उप प्रागात् (1.28) इत्युद्विजमानस्य शुक्लप्रसूनस्य वीरिणस्य चतसृणामिषीकाणामुभयतः प्रत्युष्टं बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'उप प्रागात्' इति सूक्तेन शुक्लवीरिणेषीकाचतुष्टयेनोभयतः प्रत्युष्टमेकत्र बद्ध्वा मणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति पुण्याहान्ते । तत उत्तरतन्त्रम् । उद्वेगभैषज्यम् ॥ [त्रिविदग्धं काण्डमणिम् ॥ ## ॥] तन्त्रं कृत्वा 'उप प्रागात्' इति सूक्तेन त्रिविदग्धं शुक्लवीरणकाण्डमणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । उद्वेगभैषज्यम् ॥ [उल्मुके स्वस्त्याद्यम् ॥ ## ॥] 'उप प्रागात्' इति सूक्तेनोल्मुकद्वयमभिमन्त्र्य घर्षयेत् । रात्रौ उषाकाले वैतत् कर्म । ततः प्रभाते 'स्वस्तिदाः' (1.21) इति सूक्तेन दक्षिणेन पादेन प्रक्रामति इति स्वस्त्ययनम् । वृद्धबालयुवस्त्रीपुरुषाणामकस्मादुद्वेगः प्रलापो वा भवेत्तदैतत् कुर्यात् । समाप्तान्युद्वेगभैषज्यानि ॥ गन्धर्वराक्षसाप्सरोभूतग्रहादिषु भैषज्यान्युच्यन्ते - [मातृनाम्नोः सर्वसुरभिचूर्णान्यन्वक्तानि हुत्वा शेषेण प्रलिम्पति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'दिव्यो गन्धर्वः' (2.1) इति सूक्तेन घृताक्ताः सर्वौषधीर्जुहोति । होमशेषेण व्याधितं म्रक्षयति । उत्तरतन्त्रम् । तन्त्रं कृत्वा 'इमं मे अग्ने' (6.111) इति चतुरृचेनाज्यमिश्राः सर्वौषधीर्जुहोति । तत उत्तरतन्त्रम् । तन्त्रे होमशेषेण व्याधितं म्रक्षयति । गन्धर्वग्रहादिभैषज्यम् ॥ [चतुष्पथे च शिरसि दर्भेण्ड्वेऽङ्गारकपालेऽन्वक्तानि ॥ ## ॥] चतुष्पथे व्याधितं कृत्वा तस्य शिरसि दर्भेण्डुकं कृत्वा तस्योपरि कपालमग्निपूर्णं प्रज्वालितं कृत्वा तत्र प्रज्वालितेऽग्नौ 'दिव्यो गन्धर्वः' इति सूक्तेन घृताक्ताः सर्वौषधीर्जुहोति । चतुष्पथे च शिरसि दर्भेण्ड्वेऽङ्गारकपाले प्रज्वालितेऽग्नौ 'इमं मे अग्ने' इति चतसृभिराज्येनाक्ताः सर्वौषधीर्जुहोति प्रत्यृचं शिरसि होमे न तन्त्रम् ॥ [तितौनि प्रतीपं गाहमानो वपतीतरोऽवसिञ्चति पश्चात् ॥ ## ॥] व्याधितस्य वल्लणिकां सर्वौषधिसहितां हस्ते कृत्वा नद्युदकसम्मुखं प्रवेश्य ततोऽवगाहयति । 'दव्यो ग्न्धर्वः' इति सूक्तेन सर्वौषधीरुदकमध्ये वपति कर्ता । 'दिव्यो गन्धर्वः' इति सूक्तेन पश्चात् स्थितो व्याधितं सिञ्चति ॥ [आमपात्र ओप्यासिच्य मौञ्जे त्रिपादे वयोनिवेशने प्रबध्नाति ॥ ## ॥] ततो मृन्मय आमपात्रे होमशेषः सर्वौषधीः कृत्वा पक्षिणो यस्मिन् वृक्षे वसन्ति तत्र त्रिपादे शिक्ये कृत्वा बध्नाति । गन्धर्वयक्षराक्षसभैषज्यम् । 'इमं मे अग्ने' इति सूक्तेन नदीमध्ये वल्लणिकायां सर्वौषधीर्घृताक्ता जुहोति प्रत्यृचम् । ततः कर्ता तमवसिञ्चति व्याधितम् 'इमं मे' इति चतसृभिः । पश्चादामपात्र ओप्यासिच्य मौञ्जे त्रिपादे वयोनिवेशने वृक्षे बध्नाति । रक्षोग्रहे यक्षग्रहे गन्धर्वग्रहेऽप्सरोग्रहे राजसे ग्रहे तामसे ग्रहे ग्रहभैषज्यानि समाप्तानि ॥ अथ लौकिके शापे वैदिके शापे च स्त्रीणामाक्रोशे पुरुषाणां च भैषज्यमुच्यते - [अघद्विष्टा (2.7), शं नो देवी (2.25), वरणः (6.85), पिप्पली (6.109), विद्रधस्य (6.127), या बभ्रवः (8.7) इति ॥ ## ॥ उपोत्तमेन पलाशस्य चतुरङ्गुलेनालिम्पति ॥ ## ॥ प्रथमेन मन्त्रोक्तं बध्नाति ॥ ##॥ द्वितीयेन मन्त्रोक्तस्य सम्पातवतानुलिम्पति ॥ ## ॥ तृतीयेन मन्त्रोक्तं बध्नाति ॥ ## ॥ चतुर्थेनाशयति ॥ ## ॥ पञ्चमेन वरुणगृहीतस्य मूर्ध्नि सम्पातानानयति ॥ ## ॥ उत्तमेन शाकलम् ॥ ## ॥] सर्वस्मिन् संहिताविधिकर्मणि प्रधानकर्ममध्ये उत्तरतः उदकुम्भमास्थाप्य तेनोदकेन 'हिरण्यवर्णाः' (1.33) इति सूक्तेनाभिमन्त्रितेन कारयिताभिषेचयेत् सर्वत्र मेधाजननादिकर्मसु । ततः पश्चान्मणिबन्धनादि कर्म कुर्यात् । भैषज्येष्वभिषेकं न कुर्यात् । अभ्यातानान्तं कृत्वा 'अघद्विष्टा देवजाता' इति सूक्तेन यवमणिं सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वा बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । लौकिक आक्रोशे वैदिके च ब्राह्मणस्य शापे क्रूरचक्षुर्दृष्टिनिपाते च पिशाचराक्षसादिषु भैषज्यं समाप्तम् ॥ अथ रक्षोग्रहे भैषज्यमुच्यते - आज्यतन्त्रं कृत्वा 'शं नो देवी पृश्निपर्णी' इति सूक्तेन पृश्निपर्णीं सम्पात्याभिमन्त्र्य घृष्ट्वा पुनः सूक्तं जपित्वा व्याधितं प्रलिम्पति । अभ्यातानाद्युत्तरतन्त्रम् । पापगृहीते च स्त्रीगर्भस्त्रावे च मृतापत्यायां च क्रव्यादगृहीते च पिशाचगृहीते च रक्षोमयभैषज्यम् समाप्तम् ॥ अथ राजयक्ष्मादिभैषज्यमुच्यते - तन्त्रं कृत्वा 'वरणो वारयाता' इति तृचेन वरणवृक्षकाष्ठमणिं सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वा बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । राजयक्ष्मादिषूग्रव्याधिषु श्वेतोदुम्बरकुष्ठाद्यष्टादशजातिषु ज्वरादिसर्वरोगेषु भैषज्यं समाप्तम् ॥ अथ वातविकारे भैषज्यमुच्यते - अभ्यातानान्तं कृत्वा 'पिप्पली क्षिप्तभेषजी' इति सूक्तेन पिप्पलद्रव्यं सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वाशयति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वत्र । वातविकारे धनुर्वाते वातगुल्मे वातशूले क्षिप्तवातप्रदोषे कर्मकृते वात उत्पन्ने सर्ववातविकारे भैषज्यं समाप्तम् ॥ जलोदरभैषज्यमुच्यते - अभ्यातानान्तं कृत्वा 'विद्रधस्य बलासस्य' इति तृचेन सूक्तेन व्याधितस्य मूर्ध्नि सम्पातानानयति । अभिमन्त्रणं च । अभ्यातानाद्युत्तरतन्त्रम् । जलोदरभैषज्यम् । सर्वव्याधिविसर्पणे हृदयामये वा जलोदरे च एतेषां भैषज्यं समाप्तम् ॥ 'विद्रधस्य' इति सूक्तेन पालाशशकलं चतुरङ्गुलमानं पिष्ट्वाभिमन्त्र्य पुनः सूक्तं जपित्वा व्याधितं लिम्पति । सर्वव्याधिविसर्पणे प्रकोपे च बलासे चान्त्रादिविसर्पणे चाक्षिविसर्पणे च कर्णव्याधिविसर्पणे हृदयामये चाज्ञातराजयक्ष्मणि च । एतेषां भैषज्यं समाप्तम् ॥ तन्त्रं कृत्वा 'या बभ्रवः' इति सूक्तेन दशवृक्षशकलानि लाक्षाहिरण्येन वेष्टितं मणिं कृत्वा सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वा बध्नाति । सर्वव्याधिभैषज्यम् ॥ अथ क्षेत्रियव्याधिभैषज्यमुच्यते - [उदगाताम् (2.8) इत्याप्लावयति बहिः ॥ ## ॥] अभ्यातानान्तं कृत्वा 'उदगाताम्' इति सूक्तेन उदकघटं सम्पात्याभिमन्त्र्य व्याधितं गृहाद् बहिः कृत्वाप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । क्षेत्रियो व्याधिर्लिङ्गी पितृपारम्पर्यागतः क्षेत्रियो रोगः । कुष्ठक्षयरोगो ग्रहणीदोषः सर्वशरीरे विस्फोटकरक्तदोषादिः क्षेत्रियः ॥ [अपेयम् (2.8.2) इति व्युच्छन्त्याम् ॥ ## ॥] तन्त्रं कृत्वा 'अपेयं रात्री' इत्यृचा घटं सम्पात्याभिमन्त्र्य गृहाद्बहिराप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । अपररात्र एतत् कर्म कुर्यात् क्षेत्रियव्याधौ ॥ [बभ्रोः (2.8.3) इति मन्त्रोक्तमाकृतिलोष्टवल्मीकौ परिलिख्य जीवकोषण्यामुत्सीव्य बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'बभ्रोरर्जुनकाण्डस्य' इत्यृचार्जुनकाष्ठं यवबुसं तिलपिञ्जिकां चैकत्र त्रीणि बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । क्षेत्रियव्याधौ । अभ्यातानान्तं कृत्वा 'बभ्रोरर्जुन' इत्यृचाकृतिलोष्टं जीवकोषण्यां बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'बभ्रोरर्जुन' इत्यृचा वल्मीकमृत्तिकां चर्मजीवकोषण्यां बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । एकस्मिन् व्याधौ सर्वत्र कर्मणां विकल्पः । जीवतः पशोश्चर्म जीवकोषणीत्युच्यते । अजायाश्चर्मावेर्वाश्वाया वा चर्मग्रहणम् । मातृपितृवर्गादायातः कौलः कुलभवः । सर्वत्र कर्मणां विकल्पः ॥ भैषज्येषु द्वितीया कण्डिका ॥ ## ॥ ________________________________ [नमस्ते लाङ्गलेभ्यः (2.8.4) इति सीरयोगमधिशिरोऽवसिञ्चति ॥ ## ॥] 'नमस्ते लाङ्गलेभ्यः' इत्यृचोदकघटमभिमन्त्र्य वृषभयुक्तस्य हलस्याधस्तात् कृत्वा व्याधितं ततोऽभिषिञ्चति । क्षेत्रियस्य भैषज्यम् ॥ [नमः सनिस्रसाक्षेभ्यः (2.8.5) इति शून्यशालायामप्सु सम्पातानानयति ॥ ## ॥ उत्तरं जरत्खाते सशालातृणे ॥ ## ॥ तस्मिन्नाचमयत्याप्लावयति ॥ ## ॥] तस्मिन् गर्ते व्याधितमुपवेश्याचामयति । उत्तरतन्त्रम् । क्षेत्रियभैषज्यम् । अभ्यातानान्तं कृत्वा 'नमः सनिस्रसाक्षेभ्यः' इत्यृचोदकघटं सम्पात्याभिमन्त्र्योत्तरसम्पातान् जरद्गर्तः आनयति । शालातृणसहिते गर्ते व्याधितमवसिञ्चति । आचमनं च । यत्र क्वचित् स्नानं तत्र सर्वत्राचमनम् । तत उत्तरतन्त्रम् । यत्र यत्र स्नानं प्रोक्षणं च तत्र सर्वत्र भैषज्येषु शिरःप्रभति मार्जनं कुर्यात् यावत् पादौ । समाप्तं क्षेत्रियस्य भैषज्यम् ॥ अथ ब्रह्मग्रहे भैषज्यमुच्यते - [दशवृक्ष (2.9) इति शाकलः ॥ ## ॥] अभ्यातानान्तं कृत्वा 'दशवृक्ष' इति सूक्तेन वृक्षविकल्पेन पलाशादिदशवृक्षशकलानि गृहीत्वा लाक्षाहिरण्येन वेष्टितं मणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । ब्रह्मग्रहे भैषज्यम् ॥ [दश सुहृदो जपन्तोऽभिमृशन्ति ॥ ## ॥] दश ब्राह्मणा अथर्वाङ्गिरसः सुहृदो 'दशवृक्ष' इति सूक्तं जपन्तो व्याधितशरीरमभिमृशन्ति । सर्वग्रहे ब्रह्मग्रहे । ग्रहभैषज्यं समाप्तम् ॥ [क्षेत्रियात्त्वा (2.10) इति चतुष्पथे काम्पीलशकलैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति ॥ ## ॥] चतुष्पथे गत्वाभ्यातानान्तं कृत्वा 'क्षेत्रियात्त्वा' इति सूक्तेनोदकघटं सम्पात्याभिमन्त्र्य काम्पीलशकलानि व्याधितपर्वणि दत्त्वा पिञ्जूलीर्घटे प्रक्षिप्य ततोऽभिषिञ्चति । तत आचमनम् । उत्तरतन्त्रम् । क्षेत्रियग्रहे ॥ [अवसिञ्चति ॥ ## ॥] 'क्षेत्रियात्त्वा' इति सूक्तेनोदकघटं सह पिञ्जूलीभिरभिमन्त्र्य चतुष्पथे व्याधितं कृत्वावसिञ्चति । क्षेत्रिये ग्रहे काम्पीलशकलैर्बन्धयित्वा । क्षेत्रियभैषज्यम् । समाप्तानि क्षेत्रियभैषज्यानि ॥ उदकतृषाक्रान्तभैषज्यमुच्यते - [पार्थिवस्य (2.29) इत्युद्यति पृष्ठसंहितावुपवेशयति ॥ ## ॥ प्राङ्मुखं व्याधितं प्रत्यङ्मुखमव्याधितं शाखासूपवेश्य वैतसे चमस उपमन्थनीभ्यां तृष्णागृहीतस्य शिरसि मन्थमुपमथ्यातृषिताय प्रयच्छति ॥ ## ॥ तस्मिंस्तृष्णां सन्नयति ॥ ## ॥] उदित आदित्ये प्रभाते पृष्ठसंहितावुपवेश्य द्वौ पुरुषौ । प्राङ्मुखं व्याधितं प्रत्यङ्मुखमव्याधितं वैतसशाखासूपवेश्य वैतसे चमसे सक्तूदकं प्रक्षिप्य वैतसशलाकाभ्यां मन्थं निर्मथ्य तृष्णागृहीतस्य शिरसि मन्थमुपमथ्य 'पार्थिवस्य' इति सूक्तेन चमसमभिमन्त्र्य तृषिताय प्रयच्छति यस्य व्याधिर्भवति ॥ [उद्धृतमुदकं पाययति ॥ ## ॥] 'पार्थिवस्य' इति सूक्तेनाप्सूदकमभिमन्त्र्योद्धृत्य पाययति । तृषार्ते भैषज्यम् ॥ [सवासिनौ (2.19.6) इति मन्त्रोक्तम् ॥ ## ॥] 'सवासिनौ' इति सूक्तेन मन्थमभिमन्त्र्य पाययति । व्याधिताव्याधितावेकवस्त्रपरिहितौ सन्तौ । तृषार्तभैषज्यानि समाप्तानि ॥ अरुषोदरगण्डुलभैषज्यान्युच्यन्ते - [इन्द्रस्य या मही (2.31) इति खल्वङ्गानलाण्डून् हननान् घृतमिश्राञ्जुहोति ॥ ## ॥] तन्त्रं कृत्वा 'इन्द्रस्य या मही' इति सूक्तेन कृष्णचणकान् घृतमिश्राञ्जुहोति । तन्त्रविकल्पः ॥ [बालान् कल्माषे काण्डे सव्यं परिवेष्ट्य सम्भिनत्ति ॥ ## ॥] 'इन्द्रस्य या मही' इति सूक्तेन गोवालान् । चित्रिते शरे सव्यं परिवेष्ट्य पाषाणेन चूर्णयति ॥ [प्रतपति ॥ ## ॥] ततः सूक्तं जपित्वाग्नौ प्रतपति ॥ [आदधाति ॥ ## ॥] ततः सूक्तान्तेनाग्नावादधाति ॥ [सव्येन दक्षिणामुखः पांसूनुपमथ्य परिकिरति ॥ ## ॥] 'इन्द्रस्य या मही' इति सूक्तेन सव्ये हस्ते पांसून् कृत्वा दक्षिणेन विमृज्य दक्षिणामुखः स्थितः सूक्तं जपित्वा व्याधितस्योपरि किरति । अरुषीगण्डुलकानां भैषज्यम् ॥ [सम्मृद्नाति ॥ ## ॥] 'इन्द्रस्य या मही' इति सूक्तेन पांसून् मर्दयति हस्ताभ्यां व्याधितः ॥ [आदधाति ॥ ## ॥] 'इन्द्रस्य या मही' इति सूक्तेन पालाशौदुम्बराद्याः समिध आदधाति । समाप्ता उदरकृमय उदरगण्डुलकाश्च दृष्टकृमयश्च तेषां भैषज्यम् ॥ अथ गोकृमिभैषज्यान्युच्यन्ते - [उद्यन्नादित्यः (2.32) इत्युद्यति गोनामेत्याह असौ इति ॥ ## ॥ सूक्तान्ते ते हताः इति ॥ ## ॥ दर्भैरभ्यस्यति ॥ ## ॥] प्रातः 'उद्यन्नादित्यः' इति सूक्तं जपित्वा गोनामोच्चारयित्वा यस्य क्रिमयः । 'ते हताः' इति मन्त्रेण दर्भैराहन्ति क्रिमीणां मुखम् ॥ [मध्यन्दिने च ॥ ## ॥] एतन्मध्यन्दिने कुर्यात् ॥ [प्रतीचीमपराह्णे ॥ ## ॥] आदित्यसम्मुखोऽपराह्णे एतत् । त्रिकाले कर्मसमाप्तिः । गोनामग्रहणम् 'असौ' इति स्थाने ॥ [बालस्तुकामाच्छिद्य खल्वादीनि ॥ ## ॥] 'उद्यन्नादित्यः' इति सूक्तेन घृतमिश्रान् कृष्णचणकाञ्जुहोति । कृमिभैषज्यम् । 'उद्यन्नादित्यः' इति सूक्तेन कल्माषं शरं गोवालवेष्टितं धारयति । ततः पाषाणेन चूर्णयति । ततः सूक्तेन प्रतपति । ततः सूक्तेन जपित्वाग्नावादधाति जुहोतीत्यर्थः । कृमिभैषज्यम् । 'उद्यन्नादित्यः' इति सूक्तेन पांसूनभिमन्त्र्य वामे हस्ते कृत्वा दक्षिणामुखः पांसुना कृमिव्रणं मर्दयति । 'उद्यन्नादित्यः' इति सूक्तेन पलाशवृक्षादिसमिध आदधाति । समाप्तं सर्वकृमिभैषज्यम् मनुष्यगजहस्त्यश्वादियूकालिक्षादिषु कृमिभैषज्यम् ॥ सर्वव्याधिभैषज्यमुच्यते - [अक्षीभ्यां ते (2.33) इति वीबर्हम् ॥ ## ॥ उदपात्रेण सम्पातवतावसिञ्चति ॥ ## ॥] आज्यतन्त्रं कृत्वा व्याधितं पर्वसु बद्ध्वा 'अक्षीभ्यां ते' इति सूक्तेनोदपात्रं सम्पात्य ततः पुनः सूक्तं जपित्वावसिच्य व्याधितस्य पर्वग्रन्थीन् विमुञ्चति । तत उत्तरतन्त्रम् । समाप्तमक्षिरोगनासिकाकर्णमूलशिरोजिह्वाग्रीवाराजयक्ष्मादिसर्वव्याधिभैषज्यम् । 'अक्षीभ्यां ते' इति सूक्तेनाभिमन्त्रयते व्याधितम् । सर्वव्याधिभैषज्यं समाप्तम् ॥ अथ क्षेत्रियव्याधिभैषज्यान्युच्यन्ते - [हरिणस्य (3.7) इति बन्धनपायनाचमनशङ्कुधानज्वालेनावनक्षत्रेऽवसिञ्चति ॥ ## ॥] तन्त्रं कृत्वा 'हरिणस्य' इति सूक्तेन हरिणशृङ्गमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । क्षेत्रियभैषज्यम् । 'हरिणस्य' इति सूक्तेन हरिणशृङ्गेण सहोदकमभिमन्त्र्य पाययत्याचामयति च । अथोषाकाल एतत् कर्म । हरिणवर्म शङ्कुधानं प्रज्वाल्योदके प्रक्षिप्य ततो 'हरिणस्य' इत्यभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनमाचमनं च । क्षेत्रियभैषज्यम् ॥ [अमितमात्रायाः सकृद्गृहीतान् यवानावपति ॥ ## ॥] 'हरिणस्य' इति सूक्तेन यवाञ्जुहोति प्रत्यृचं राशेरपरिमितान् मध्यात् सकृद् ग्राह्या यवा इत्यर्थः । क्षेत्रियभैषज्यम् ॥ [भक्तं प्रयच्छति ॥ ## ॥] 'हरिणस्य' इति सूक्तेन भक्तमभिमन्त्र्य भोजने प्रपाद्य प्रयच्छति । समाप्तं क्षेत्रियभैषज्यम् । बालरोगगृहीते च ॥ मैथुनदोषव्याधिभैषज्यान्युच्यन्ते - [मुञ्चामि त्वा (3.31) इति ग्राम्ये पूतिशफरीभिरोदनम् ॥ ## ॥] 'मुञ्चामि त्वा' इति सूक्तेन पूतिगन्धमत्स्यसहितमोदनमभिमन्त्र्य व्याधिताय प्रयच्छति भक्षणार्थं भोजनकाले ॥ [अरण्ये तिलशणगोमयशान्ताज्वालेनावनक्षत्रेऽवसिञ्चति ॥ ## ॥] 'मुञ्चामि त्वा' इति सूक्तेनारण्यकतिलैः प्रज्वालितमुदकं पात्रे प्रक्षिपति । ततोऽभिमन्त्र्योषाकालेऽवसिञ्चति व्याधितम् । मैथुनराजयक्ष्मणि भैषज्यम् । उषाकाल इदं कर्म । 'मुञ्चामि त्वा' इति सूक्तेनारण्यशणेनावज्वालितमुदकमभिमन्त्र्यावसिञ्चति । मार्जनमाचमनं च । मैथुनव्याधिभैषज्यम् । 'मुञ्चामि त्वा' इति सूक्तेनारण्यगोमयेनावज्वालितमुदकमभिमन्त्र्यावसिञ्चत्युषाकाले । मार्जनमाचमनं च । मैथुनव्याधिभैषज्यम् । उषाकाले 'मुञ्चामि त्वा' इति सूक्तेन चित्याद्याभिः प्रज्वालितमुदकमभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनमाचमनं च । केचित् तिलशणादिचतुर्षु कर्मस्वरण्येऽवसेकमिच्छन्ति । केचिद्गृहेऽवसेकमिच्छन्ति । विकल्पः । समाप्तं मैथुनव्याधिभैषज्यम् । 'मुञ्चामि त्वा' इति सूक्तेन व्याधितमभिमन्त्रयते । सर्वव्याधिभैषज्यम् ॥ अथ सर्वभैषज्यान्युच्यन्ते - [मृगारैः मुञ्च (1.12.3) इत्याप्लावयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'आ गावः' (4.21-30) इति दशभिः सूक्तैर्घटमुदकपूर्णं सम्पात्याभिमन्त्र्य व्याधितमाप्लावयति । मार्जनाचमने स्मर्तव्ये । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । तन्त्रं कृत्वा 'मुञ्च शीर्षक्त्याः' इत्यृचोदकघटं सम्पात्याभिमन्त्र्याप्लावयति व्याधितम् । अभ्यातानाद्युत्तरतन्त्रम् । आप्लवने सर्वत्र मार्जनाचमने च । सर्वव्याधिभैषज्यं समाप्तम् ॥ तृतीया कण्डिका ॥ ## ॥ ________________________________ स्कन्दविषभैषज्यान्युच्यन्ते - [ब्राह्मणो जज्ञे (4.6) इति तक्षकायाञ्जलिं कृत्वा जपन्नाचमयत्यभ्युक्षति ॥ ## ॥] तक्षकदेवतायै नमस्कारं कृत्वा ततो 'ब्राह्मणो जज्ञे' 'वारिदम्' (4.7) इति सूक्ताभ्यामुदकमभिमन्त्र्याचामयति विषकरम् । तक्षकाय नमस्कारं कृत्वा 'ब्राह्मणो जज्ञे' 'वारिदम्' इति सूक्ताभ्यामुदकमभिमन्त्र्य सम्प्रोक्षति विषदुष्टम् । स्कन्दविषभैषज्य ॥ [कृमुकशकलं सङ्क्षुद्य दूर्शजरदजिनावकरज्वालेन ॥ ## ॥] 'ब्राह्मणो जज्ञे' 'वारिदम्' इति सूक्ताभ्यां कृमुकवृक्षशकलं सहोदकमभिमन्त्र्य तत आचामयति । स्कन्दविषभैषज्यम् । 'ब्राह्मणो जज्ञे' 'वारिदम्' इति सूक्ताभ्यां कृमुकवृक्षशकलं सहोदकमभिमन्त्र्याभ्युक्षति । ततो मार्जनमाचमनं च सर्वं तूष्णीम् । दूर्शावज्वालितमुदकमभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनाचमने च । सर्वं तूष्णीम् । 'ब्राह्मणो जज्ञे' इति सूक्ताभ्यां जीर्णहरिणचर्मावज्वालितमुदके प्रक्षिप्य तमभिमन्त्र्य ततोऽवसिञ्चति । विषभैषज्यम् । 'ब्राह्मणो जज्ञे' 'वारिदम्' इति सूक्ताभ्यां सम्मार्जनिकावकरतृणैरवज्वालितमुदकमभिमन्त्र्यावसिञ्चति । स्कन्दविषभैषज्यम् ॥ [सम्पातवत्युदपात्र ऊर्ध्वफलाभ्यां दिग्धाभ्यां मन्थमुपमथ्य रयिधारणापिण्डानन्वृचं प्रकीर्य छर्दयते ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ब्राह्मणो जज्ञे' 'वारिदम्' इति सूक्ताभ्यामुदपात्रं सम्पात्याभिमन्त्र्याप्लावयति विषदुष्टम् । विषभैषज्यम् । 'ब्राह्मणो जज्ञे' 'वारिदम्' इति सूक्ताभ्यां विषलिप्ताभ्यां फलाभ्यां सक्तुमन्थमुपमथ्य ततोऽभिमन्त्र्य पाययति । विषभैषज्यम् । 'ब्राह्मणो जज्ञे' 'वारिदम्' इति सूक्ताभ्यां मदनफलानि प्रत्यृचमभिमन्त्र्य भक्षयति । यथा छर्दयति तथा च कर्तव्यम् । स्कन्दविषभैषज्यम् ॥ [हरिद्रां सर्पिषि पाययति ॥ ## ॥] 'ब्राह्मणो जज्ञे' 'वारिदम्' इति सूक्ताभ्यां हरिद्रां सर्पिषा सहितामभिमन्त्र्य पाययति । समाप्तं स्कन्दविषभैषज्यम् ॥ अथ शस्त्राद्यभिघाते रुधिरप्रवाहे भैषज्यान्युच्यन्ते - [रोहणी (4.12) इत्यवनक्षत्रेऽवसिञ्चति ॥ ## ॥] 'रोहण्यसि' इति सूक्तेन लाक्षोदकं क्वाथितमभिमन्त्र्य व्याधिदेशमवसिञ्चति । उषाकाले कर्म । अस्थिभङ्गे रुधिरप्रवाहे दंशशस्त्राभिघातादौ भैषज्यम् ॥ [पृषातकं पाययत्यभ्यनक्ति ॥ ## ॥] 'रोहण्यसि' इति पृषातकं घृतमिश्रं दुग्धमभिमन्त्र्य पाययति । 'रोहण्यसि' इति सूक्तेन क्षीरं घृतमिश्रं कृत्वा व्याधिदेशं म्रक्षति । अङ्गभङ्गेऽङ्गछेदेऽङ्गरुधिरप्रवाहेऽङ्गाभिघातेऽङ्गभग्नेऽङ्गमूढाभिघातेऽङ्गवृक्षाभिघाते मुष्टिलोष्टेष्टिकापशुशृङ्गाग्नि- पाषाणलकुटशस्त्राद्यभिघाते रुधिरप्रवाहे वा शरीरछेदादौ भैषज्यं समाप्तम् ॥ अथ रक्षोभैषज्यमुच्यते - [à पश्यति (4.20) इति सदम्पुष्पामणिं बध्नाति ॥ ## ॥] तन्त्रं कृत्वा 'आ पश्यति' इति सूक्तेन सदम्पुष्पामणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सदम्पुष्पा त्रिसन्ध्या प्रसिद्धा । ब्रह्मग्रहे क्षत्रियग्रहे वैश्यग्रहे शूद्रग्रहे वान्येषां व्यन्तराणां पिशाचानां रक्षसां च भैषज्यं समाप्तम् ॥ अथ सर्वव्याधिभैषज्यमुच्यते - [भवाशर्वौ (4.28) इति सप्त काम्पीलपुटानपां पूर्णान् सम्पातवतः कृत्वा दक्षिणेनावसिच्य पश्चाद्विध्यति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'भवाशर्वौ मन्वे वाम्' इति सूक्तेन सप्तर्चेनैकैकयर्चा काम्पीलसप्तपुटकानुदकपूर्णान् सम्पात्यर्चर्चा ततः प्रत्यृचमभिमन्त्र्य ततो व्याधितमवसिञ्चति । ततः पुटं पश्चात् क्षिपति । एवं द्वितीयमेवं तृतीयम् । तत उत्तरतन्त्रम् । समाप्तं सर्वव्याधिभैषज्यम् ॥ सर्वभूतग्रहभैषज्यमुच्यते - [त्वया पूर्वम् (4.37) इति कोशेन शमीचूर्णानि भक्ते ॥ ## ॥] 'त्वया पूर्वम्' इति सूक्तेन शमीपर्णचूर्णं शमीफले कृत्वाभिमन्त्र्य सक्तुमध्ये ददाति भक्षार्थम् । रक्षोग्रहे भैषज्यम् ॥ [अलङ्कारे ॥ ## ॥] 'त्वया पूर्वम्' इति सूक्तेन शमीपर्णचूर्णं शमीफले कृत्वाभिमन्त्र्यालङ्कारे ददाति व्याधितस्य । सर्वग्रहभैषज्यम् ॥ [शालां परितनोति ॥ ## ॥] 'त्वया पूर्वम्' इति सूक्तेन शमीचूर्णं कृत्वाभिमन्त्र्य शालां चूर्णैः परिकिरति । व्याधितस्य शालाम् । रक्षोग्रहाप्सरोग्रहगन्धर्वग्रहसर्वग्रहभैषज्यं समाप्तम् ॥ अथामतिगृहीते भैषज्यमुच्यते - [उतामृतासुः (5.71) इत्यमतिगृहीतस्य भक्तं प्रयच्छति ॥ ## ॥] 'उतामृतासुः' इत्यृचा भोजनकाले भक्तमभिमन्त्र्य ददाति भक्षणार्थम् प्रज्ञाप्रनष्टेऽज्ञानगृहीतेऽधर्मगृहीते त्रिवर्गे च विनष्टे द्यूतक्रीडाद्यतिप्रत्ते कुबुद्धिभैषज्यम् ॥ राजयक्ष्मणि शिरोरोगे कुष्ठामये सर्वगात्रवेदनायां भैषज्यमुच्यते - [कुष्ठलिङ्गाभिर्नवनीतमिश्रेणाप्रतीहारं प्रलिम्पति ॥ ## ॥] 'यो गिरिष्वजायथाः' (5.4) इति सूक्तेन 'त्रिः शाम्बुभ्यो अङ्गिरेभ्यः' (19.39.5-8) इति चतुरृचेन कुष्ठपिष्टं नवनीतमिश्रं कृत्वाभिमन्त्र्याप्रतीहारं व्याधितस्य शरीरं प्रलिम्पति । राजयक्ष्मणि शिरोरोगे कुष्ठामये सर्वगात्रवेदनासु भैषज्यं समाप्तम् ॥ अथ शस्त्राद्यभिघाते भैषज्यमुच्यते - [लाक्षालिङ्गाभिर्दुग्धे फाण्टान् पाययति ॥ ## ॥] 'रात्री माता' (5.5) इति सूक्तेन दुग्धे लाक्षां क्वाथयित्वाभिमन्त्र्य पाययति । शस्त्राद्यभिघाते पाषाणपतनाभिघातेऽग्निदाहे सर्वशरीराभिघाते भैषज्यं समाप्तम् ॥ सूतिका स्त्री अरिष्टकस्य च भैषज्यान्युच्यन्ते - [ब्रह्म जज्ञानम् (5.6) इति सूतिकारिष्टकौ प्रपादयति ॥ ## ॥] 'ब्रह्म जज्ञानम्' (5.6.1) 'अनाप्ता ये' (5.6.2) 'सहस्रधार एव ते' (5.6.3) इति सूक्तेन भक्तमभिमन्त्र्य ददाति भक्षणार्थम् । पूर्वं स्त्री प्रवेश्य तूष्णीं ततः पश्चात् कर्ता तूष्णीं प्रविश्य सूक्तेन भक्तमभिमन्त्र्य दद्यात् ॥ [मन्थाचमनोपस्थानमादित्यस्य ॥ ## ॥] 'ब्रह्म जज्ञानम्' 'अनाप्ता ये' 'सहस्रधार एव ते' इति सूक्तेन सक्तुमन्थमभिमन्त्र्य पाययति । तेनैव सूक्तेनोपस्थानमादित्यस्य । 'ब्रह्म जज्ञानम्' इति सूक्तेनोदकमभिमन्त्र्याचामयति । समाप्तं स्त्रीप्रसवदोषे सूतिकारोगे च भैषज्यम् । अद्भुतदर्शने दोषनाशनभैषज्यं समाप्तम् ॥ सर्वाद्भुतेषु भक्तकर्म वाचमनकर्म वा कुर्यात् । यानि चरकादिवैद्यकेष्वद्भुतानि पठ्यन्तेऽस्वस्थशारीरविषये तेषां सर्वेषामियं शान्तिर्भैषज्यं भवति । यानि चाद्भुतानि शरीररोगे ज्योतिषे पठ्यन्ते तेषामपीदं कर्म ॥ अथ सर्वव्याधिभैषज्यमुच्यते - [दिवे स्वाहा (5.9) इमं यवम् (6.91) इति चतुर उदपात्रे सम्पातानानयति ॥ ## ॥] तन्त्रं कृत्वा 'दिवे स्वाहा' इति सूक्तेन चतुर उदपात्रे सम्पातानानयति ॥ [द्वौ पृथिव्याम् ॥ ## ॥ तौ प्रत्याहृत्याप्लावयति ॥ ## ॥] द्वौ सम्पातौ भूमौ दत्त्वा ततः सम्पातितां भूमिमृत्तिकां सङ्गृह्य तत उदपात्रे प्रक्षिप्य ततोऽभिमन्त्रणं कृत्वा व्याधितमाप्लावयति । 'दिवे स्वाहा' इति त्रिभिः स्वाहाकारैरेकः सम्पातः । त्रिभिः स्वाहाकारैस्त्रयः सम्पाताः । द्वौ द्वाभ्यामृग्भ्यां सम्पातौ । एवं षड् भवन्ति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'इमं यवम्' इति सूक्तेनार्धर्चेनार्धर्चेन होमः । उदपात्रे सम्पातानानीय द्वौ भूमौ सम्पातौ । तौ गृहीत्वोदपात्रे प्रक्षिप्य ततोऽभिमन्त्रणम् । तत आप्लावयति व्याधितम् । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् ॥ [सयवे चोत्तरेण यवं बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'दिवे स्वाहा' इति सूक्तेन षट् सम्पातान् करोति यवसहित उदपात्रे चतुरः सम्पातानानयति । द्वौ सम्पातौ भूमौ दत्त्वा मृत्तिकामुदपात्रे प्रक्षिप्य ततोऽभिमन्त्रणमाप्लावनं च । अभ्यातानाद्युत्तरतन्त्रम् । 'दिवे स्वाहा' इति त्रिभिः स्वाहाकारैरेकः सम्पातः । अन्यत् सर्वं यथार्थं कुर्यात् । एवं षट् सर्वत्र कुर्यात् । तन्त्रं कृत्वा 'इमं यवम्' इति सूक्तेनार्धर्चेन षड् होमान् कृत्वा चतुर उदपात्रे सम्पातानानयति । द्वौ पृथिव्याम् । तावुदपात्रे प्रक्षिप्य ततः सूक्तेनाभिमन्त्रणम् । यवसहित उदपात्रे सम्पाताः । ततोऽभिषेचनं मार्जनमाचमनं च । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यं समाप्तम् । अभ्यातानान्तं कृत्वा 'इमं यवम्' इति सूक्तेन यवमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । शीतज्वरक्षुद्रज्वरकामज्वरश्लेष्मज्वरग्रीष्मज्वर- वर्षाज्वरदानद्रव्यत्यागप्रतिग्रहयाजनाध्ययनाध्यापनयाज्ययाजनबुद्धिध्वान्ते अक्षिपटलोद्वेगे स्त्रीषु पुरुषेषु पापलक्षणापकामहृदय- तापहर्षविषादापस्मारेषु । सर्वशब्देन कथ्यन्ते । सर्वव्याधिभैषज्यं यत्र एकस्मिन् व्याधौ बहूनि कर्माणि विहितानि सर्वस्मिन् शास्त्रे तत्र सर्वत्र कर्मणां विकल्पः । यत्राभिषेकोऽवसेचनं तत्राचमनं मार्जनं च सर्वत्र ॥ चतुर्थी कण्डिका ॥ ## ॥ ________________________________ सर्पविषभैषज्यमुच्यते - [ददिर्हि (5.13) इति तक्षकायेत्युक्तम् ॥ ## ॥] तक्षकाय नमस्कारं कृत्वा 'ददिर्हि' इत्यृचोदकमभिमन्त्र्याचामयति सर्पादिविषभैषज्यम् । तक्षकाय नमस्कारं कृत्वा 'ददिर्हि' इत्यृचोदकमभिमन्त्र्यावसिञ्चति विषदष्टम् । विषभैषज्यम् । 'ददिर्हि' इत्यृचा कृमुकवृक्षशकलं सङ्घृष्य तत उदकं च प्रक्षिप्य ततोऽभिमन्त्र्यावसिञ्चति विषधारितम् । 'ददिर्हि' इत्यृचोदकं चर्माग्निप्रज्वालितमभिमन्त्र्य व्याधितमवसिञ्चति । 'ददिर्हि' इत्यृचा हरिणजीर्णचर्मावज्वालितमुदकमभिमन्त्र्यावसिञ्चति । 'ददिर्हि' इत्यृचा मार्जनिकावकरतृणावज्वालितोदकमभिमन्त्र्या- वसिञ्चति । जङ्गमविषभैषज्यम् । अभ्यातानान्तं कृत्वा 'ददिर्हि' इत्यृचोदपात्रं सम्पात्य ततः पाययति । 'ददिर्हि' इत्यृचा सक्तुमन्थमूर्ध्वफलाभ्यां विषलिप्ताभ्यां मथित्वाभिमन्त्र्य पाययति सर्पदष्टम् । जङ्गमविषभैषज्यम् । 'ददिर्हि' इत्यृचा मदनफलमभिमन्त्र्य भक्षयति छर्दनार्थम् । जङ्गमविषभैषज्यम् । 'ददिर्हि' इत्यृचा हरिद्रां घृतं च सहाभिमन्त्र्य पाययति । जङ्गमविषभैषज्यम्. [द्वितीयया ग्रहणी ॥ ## ॥ सव्यं परिक्रामति ॥ ## ॥] 'यत्ते अपोदकम्' (5.13.2) इत्यृचाप्रदक्षिणं व्याधितं परिक्रामति । विषस्तम्भनभैषज्यम् । विषं स्तम्भितं नान्येनोत्तारयितुं शक्यते वन वेदमन्त्रेण ॥ [शिखासिचि स्तम्बानुद्ग्रथ्नाति ॥ ## ॥] 'यत्ते अपोदकम्' इत्यृचं जपित्वा शिखां बध्नाति । विषस्तम्भनभैषज्यम् । 'यत्ते अपोदकम्' इत्यृचं जपित्वा श्वेतवस्त्रेण ग्रन्थिं बध्नाति । विषस्तम्भनभैषज्यम् । 'यत्ते अपोदकम्' इत्येकां जपित्वा शणस्तम्बे ग्रन्थिं बध्नाति । विषं न विसर्पति । देशस्थितं भवति । शरीरे न सर्पति । विषस्तम्भनं भवति ॥ [तृतीयया प्रसर्जनी ॥ ## ॥] 'वृषा मे रवः' (5.13.3) इत्यृचा यस्मिन् स्थाने दष्टं तं स्थानं पीडयति ऋचं जपित्वा । देशाद्विषमन्यत्र गच्छति । विषनाशने भैषज्यम् ॥ [चतुर्थ्या दक्षिणम् अपेहि (7.88.1) इति दंश्म तृणैः प्रकर्ष्याहिमभिनिरस्यति ॥ ## ॥] 'चक्षुषा ते चक्षुः' (5.13.4) इत्यृचाचार्यस्ततः प्रदक्षिणं परिक्रामति । 'अपेह्यरिरसि' इत्यृचं जपित्वा तृणानि प्रज्वाल्य ततोऽहेरभिमुखं क्षिपति ॥ [यतो दष्टः ॥ ## ॥] 'अपेह्यरिरसि' इत्यृचं जपित्वा यतो दष्टस्ततो ज्वलिततृणानि क्षिपति दशने ॥ [पञ्चम्या वलीकपललज्वालेन ॥ ## ॥] 'कैरात पृश्ने' (5.13.5) इत्यृचोदकं गृहतृणावज्वालितमभिमन्त्र्य व्याधितं पाययति प्रोक्षति च ॥ [षष्ठ्यार्त्नीज्यापाशेन ॥ ## ॥] 'असितस्य' (5.13.6) इत्यृचार्त्नीज्यापाशं सम्पात्याभिमन्त्र्य बध्नात्याज्यतन्त्रे । विषभैषज्यम् ॥ [द्वाभ्यां मधूद्वापान् पाययति ॥ ## ॥] 'आलिगी च विलिगी च' (5.13.7) 'उरुगलायाः' (5.13.8) इति द्वाभ्यां मधुमक्षिकां मधुवृक्षमृत्तिकां चाभिमन्त्र्य पाययति ॥ [नवम्या श्वावित्पुरीषम् ॥ ## ॥] 'कर्णा श्वावित्तदब्रवीत्' (5.13.9) इत्यृचा शुकसारिकृशानां पुरीषं श्वावित्पुरीषमित्युच्यते । पुरीषमभिमन्त्र्य पाययति विषदष्टम् ॥ [त्रिःशुक्लया मांसं प्राशयति ॥ ## ॥] 'कर्णा श्वावित्तदब्रवीत्' इत्यृचा शललीमांसमभिमन्त्र्य प्राशयति । विषनाशनभैषज्यम् ॥ [दशम्यालाबुनाचमयति ॥ ## ॥] 'ताबुवं न ताबुवम्' (5.13.10) इत्यृचालाबुमध्य उदकं प्रक्षिप्य ततोऽभिमन्त्र्याचामयति । सर्पविषभैषज्यम् ॥ [एकादश्या नाभिं बध्नाति ॥ ## ॥] 'तस्तुवं न तस्तुवम्' (5.13.11) इत्यृचालाबुवृन्तं सम्पात्याभिमन्त्र्य बध्नात्याज्यतन्त्रे । सर्पविषदष्टम् । सर्वत्र कर्मणां प्रयोगो विकल्पेन न समुच्चयः । एकं कुर्याद् द्वे वा त्रीणि वा सर्वाणि वा । समाप्तं सर्पविषभैषज्यम् । एकव्याधौ यत्र बहूनि कर्माणि विहितानि तत्रैकं वा कुर्यात् कर्मबाहुल्याद् द्वे वा सर्वाणि वा । 'सर्वत्र हस्तहोमे न तन्त्रम्' इति वचनात् ॥ अथ दुष्टवक्तॄणां मुखबन्धनमुच्यते - [मधुलावृषलिङ्गाभिः खलतुलपर्णी सङ्क्षुद्य मधुमन्थे पाययति ॥ ## ॥] 'एका च मे' (5.15) 'यद्येकवृषोऽसि' (5.16) इति सूक्ताभ्यां कुलपल्लवान् मधूदकं चैतत् त्रितयमेकत्र कृत्वाभिमन्त्र्य ततो व्याधित पाययति । दुष्टवक्तृमुखबन्धनभैषज्यम् । दुष्टपुरुषाः परोक्षे न वदन्ति ॥ [उत्तराभिर्भुङ्क्ते ॥ ## ॥] 'यद्येकवृषः' इति सूक्तेन भोजनमभिमन्त्र्य भक्षयति । शापभैषज्यम् । अकृतवत्कृतपापभैषज्यम् ॥ [द्वारं सृजति ॥ ## ॥] 'यद्येकवृषः' इति सूक्तेन गृहद्वारं ददात्यपिदधातीत्यर्थः । प्रविशतीत्यर्थः । दुष्टवक्तृमुखबन्धने ब्राह्मणशापे च भैषज्यम् ॥ अथ ज्वरभैषज्यमुच्यते - [अग्निस्तक्मानम् (5.22) इति लाजान् पाययति ॥ ## ॥] 'अग्निस्तक्मानम्' इति सूक्तेन लाजान् पाययति । सर्वज्वरभैषज्यम् ॥ [दावे लोहितपात्रेण मूर्ध्नि सम्पातानानयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'अग्निस्तक्मानम्' इति सूक्तेन ताम्रस्रुवेण मूर्ध्नि सम्पातानानयति । तत उत्तरतन्त्रम् । एतस्मिन् तन्त्रे दावाग्निप्रणयनम् । समाप्तं ज्वरभैषज्यम् । सर्वज्वरे कुर्यात् ॥ अथ कृमिभैषज्यमुच्यते - [ओते मे (5.23) इति करीरमूलं काण्डेनैकदेशम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ओते मे' इति सूक्तेन करीरमूलं सम्पात्यभिमन्त्र्य बध्नाति । 'ओते मे' इति सूक्तेन गोवालैः करीरकाष्ठं वेष्टयित्वा । सूक्तं जपित्वा पाषाणेन चूर्णयति । ततः सूक्तेनाग्नौ प्रतपति । ततः सूक्तेनादधाति । तत उत्तरतन्त्रम् । कृमिभैषज्यम् ॥ [ग्रामात् पांसून् ॥ ## ॥] 'ओते मे' इति सूक्तेन ग्रामपांसूनभिमन्त्र्य सव्येन हस्तेन दक्षिणाभिमुखो भूत्वा पांसून् परिकिरति । सर्वकृमिभैषज्यम् । 'ओते मे' इति सूक्तेन पांसूनभिमन्त्र्य मथित्वा हस्तेन कृमेरुपरि क्षिपति । 'ओते मे' इति सूक्तेन शान्तवृक्षसमिध आदधाति । कृमिभञ्जनम् । मुखकृमिकर्णकृमिसर्वकृमिभैषज्यम् ॥ [पश्चादग्नेर्मातुरुपस्थे मुसलबुध्नेन नवनीतान्वक्तेन त्रिः प्रतीहारं तालुनि तापयति ॥ ## ॥] 'ओते मे' इति सूक्तेन पश्चादग्नेर्मातुरुत्सङ्गे बालकं कृत्वा नवनीतान्वक्तेन मुसलबुध्नेन तालुनि तापयति । त्रिः सूक्तप्रयोगः । अपानकृमिं शिरसि वा तस्य । सर्वकृमिभैषज्यम् ॥ [शिग्रुभिर्नवनीतमिश्रैः प्रदेग्धि ॥ ## ॥] 'ओते मे' इति सूक्तेन शिग्रुबीजैर्नवनीतमिश्रितैरभिमन्त्र्य व्याधिदेशं प्रलिम्पति क्षतदेशम् । कृमिभैषज्यम् ॥ [एकविंशतिमुशीराणि भिनद्मि (5.23.13) इति मन्त्रोक्तम् ॥ ## ॥] 'ओते मे' इति सूक्तेनैकविंशत्युशीरमूलान्यभिमन्त्र्य ततः पाषाणेन कुट्टयति । ततः सूक्तं जपित्वोशीराण्यग्निना दहति ॥ [उशीराणि प्रयच्छति ॥ ## ॥] 'ओते मे' इति सूक्तेनैकविंशत्युशीराण्यभिमन्त्र्य व्याधिताय समर्पयति । कृमिभैषज्यम् ॥ [एकविंशत्या सहाप्लावयति ॥ ## ॥] 'ओते मे' इति सूक्तेनोदकघटमेकविंशत्युशीरपिञ्जूलीसहितं सम्पात्याभिमन्त्र्य ततो व्याधितमाप्लावयत्याज्यतन्त्रे । कृमिजातानामक्षिकर्णमुखशिरोनासिकादन्तकृमीणां कृष्मश्वेतपीतदृष्टानामदृष्टानां च सर्वेषां कृमीणां भैषज्यम् । समाप्तं कृमिभैषज्यम् ॥ अथ राक्षसभैषज्यमुच्यते । तत्राह - [à यं विशन्ति (6.2.2) इति वयोनिवेशनशृतं क्षीरौदनमश्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'आ यं विशन्ति' इत्यृचा वयोनिवेशनकाष्ठशृतं क्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । राक्षसभैषज्यं समाप्तम् ॥ अथ सर्पविषभैषज्यमुच्यते - [परि द्यामिव (6.12) इति मधुशीभं पाययति ॥ ## ॥] 'परि द्यामिव' इति तृचेन सूक्तेन मधुशीभमभिमन्त्र्य पाययति । मधुक्रोडमित्यर्थः । सर्पविषलिङ्ग्युपतापः ॥ [जपंश्च ॥ ## ॥] 'परि द्यामिव' इति सूक्तेनोदकमभिमन्त्र्याचामयति । विषभैषज्यम् । 'परि द्यामिव' इति सूक्तेनोदकमभिमन्त्र्य सम्प्रोक्षति । विषभैषज्यम् । 'परि द्यामिव' इति सूक्तेन दुल्लकावज्वालितमुदकमभिमन्त्र्यावसिञ्चति व्याधितम् । 'परि द्यामिव' इति सूक्तेनावकरतृणान्यवज्वालितमुदकमभिमन्त्र्यावसिञ्चति । तन्त्रं कृत्वा 'परि द्यामिव' इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्य पाययति । तत उत्तरतन्त्रम् । 'परि द्यामिव' इति सूक्तेनोर्ध्वफलाभ्यां विषदिग्धाभ्यां मन्थमुपमथ्य ततोऽभिमन्त्र्य पाययति । 'परि द्यामिव' इति सूक्तेन मदनफलान्यभिमन्त्र्य भक्षयति छर्दनार्थम् । 'परि द्यामिव' इति हरिद्रां सर्पिष्यभिमन्त्र्य पाययति । समाप्तं सर्पविषभैषज्यम् ॥ श्लेष्मभैषज्यमुच्यते - [अस्थिस्रंसम् (6.14) इति शकलेनाप्स्विटे सम्पातवतावसिञ्चति ॥ ## ॥] उदक इदं क्रियते । अप्स्विटं कृत्वा तत्राग्निं प्रज्वाल्य 'अस्थिस्रंसम्' इति सूक्तेन काष्ठशकलं सम्पात्य तेन शकलेन व्याधितमवसिञ्चति । मार्जनमाचमनं च । श्लेष्मभैषज्यम् । न तन्त्रम् । पञ्चमी कण्डिका ॥ ## ॥ ________________________________ अथाक्षिरोगभैषज्यमुच्यते - [आबयो (6.16) इति सार्षपं तैलसम्पातं बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'आबयो अनाबयो' इति सूक्तेन चतुरृचेन सर्षपकाण्डमणिं सम्पात्याभिमन्त्र्य बध्नाति । सर्षपतैलेन सम्पातवन्तं करोति । तन्त्रकृतेनैव । ततोऽभ्यातानाद्युत्तरतन्त्रम् । अक्षिरोगे भैषज्यम् ॥ [काण्डं प्रलिप्य ॥ ## ॥] अभ्यातानान्तं कृत्वा 'आबयो अनाबयोः' इति सूक्तेन सर्षपकाण्डमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आज्येन प्रधानमङ्गानि च । सर्षपतैलेनाभ्यज्य मणिं ततो बध्नाति । अक्षिरोगे भैषज्यम् ॥ [पृक्तं शाकं प्रयच्छति ॥ ## ॥] 'आबयो' इति सूक्तेन सर्षपशाकं सर्षपतैलेनाभ्यक्तमभिमन्त्र्य व्याधिताय प्रयच्छति । अक्षिरोगे ॥ [चत्वारि शाकफलानि प्रयच्छति ॥ ## ॥] 'आबयो' इति सूक्तेन चत्वारि शाकवृक्षफलान्यभिमन्त्र्य प्रयच्छति व्याधिताय । अक्षिरोगे ॥ [क्षीरलेहमाङ्क्ते ॥ ## ॥] 'आबयो' इति सूक्तेन मूलक्षीरं मुखेन प्राश्य ततोऽभिमन्त्र्याक्षिणी आङ्क्ते व्याधितस्य । मूलक्षीरं पाटिकालग्नं तदुच्यते ॥ [अश्नाति ॥ ## ॥] तन्त्रं कृत्वा 'आबयो' इति सूक्तेन मूलक्षीरं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । समाप्तमक्षिरोगे भैषज्यम् ॥ पित्तज्वरभैषज्यमुच्यते - [अग्नेरिव (6.20) इत्युक्तं दावे ॥ ## ॥] तन्त्रं कृत्वा 'अग्नेरिवास्य दहत एति शुष्मिणः' इति तृचेन ताम्रस्रुवेण मूर्ध्नि सम्पातानानयति । तत उत्तरतन्त्रम् । अस्मिन् तन्त्रे दावाग्निप्रणयनं कुर्यात् । समाप्तं पित्तज्वरभैषज्यम् ॥ अथ केशवृद्धिकरणे केशपतने च भैषज्यमुच्यते - [इमा यास्तिस्रः (6.21) इति वृक्षभूमौ जाताज्वालेनावसिञ्चति ॥ ## ॥] 'इमा यास्तिस्रः' इति तृचेन सूक्तेन वृक्षभूमिजातौषधिभिरवज्वालितमुदकमभिमन्त्र्योषाकालेऽवसिञ्चति । केशवृद्धौ केशपतने च भैषज्यम् । उषाकाल इदं कर्म ॥ [शीर्षफाण्टाक्षैः ॥ ## ॥] 'इमा यास्तिस्रः' इति सूक्तेन मधुसिक्थकं क्वाथयित्वाभिमन्त्र्यावसिञ्चति । उषाकाले 'इमा यास्तिस्रः' इति सूक्तेन बिभीतकानि क्वाथयित्वाभिमन्त्र्य व्याधितमवसिञ्चति । केशभैषज्यम् ॥ [निकटाभ्याम् ॥ ## ॥] उषाकाले 'इमा यास्तिस्रः' इति दारुहरिद्राहरिद्रे च द्वाभ्यां क्वाथयित्वाभिमन्त्र्यावसिञ्चति । समाप्तं केशवर्धनार्थं भैषज्यं केशपतने च क्षये च ॥ अथ उदरतुण्डभैषज्यमुच्यते - [कृष्णं नियानम् (6.22) इत्योषध्याभिश्चोतयते ॥ ## ॥] 'कृष्णं नियानम्' 'सस्रुषीः' (6.23) इति सूक्ताभ्यां चित्त्याद्यौषध्या सहितमुदकमभिमन्त्र्य ततो व्याधितमवसिञ्चति । उदरतुण्डभैषज्यम् ॥ [मारुतानामप्ययः ॥ ## ॥] 'कृष्णं नियानम्' 'सस्रुषीः' इति सूक्ताभ्यां मरुतो यजते पाकयज्ञविधानेन यथा वरुणम् । 'मारुतं क्षीरौदनं मारुतशृतं मारुतैः परिस्तीय मारुतेन स्रुवेण मारुतेनाज्येन वरुणाय त्रिजुहोति' (Kau÷S 40.7) | मरुतो यथा वरुणम् । 'कृष्णं नियानम्' 'सस्रुषीः' इति सूक्ताभ्यामाज्यं जुहोति । आज्यतन्त्रे । 'कृष्णं नियानम्' 'सस्रुषीः' इति सूक्ताभ्यामोषधीः सम्पात्य प्रवेश्याभिन्युब्जति । आज्यतन्त्रे । 'कृष्णं नियानम्' 'सस्रुषीः' इति सूक्ताभ्यां चित्त्याद्योषधीः सम्पात्य विप्लावयेतोदकमध्ये । जलोदरे उदरे च । 'कृष्णं नियानम्' 'सस्रुषीः' इति सूक्ताभ्यां श्वशिरोऽभिमन्त्र्योदके विप्लावयति । एडकशिरो वा विप्लावयत्यभिमन्त्रोदके । 'कृष्णं नियानम्' 'सस्रुषीः' इति सूक्ताभ्यां केशजरदुपानहौ वंशाग्रे बद्ध्वाभिमन्त्र्य योधयति । 'कृष्णं नियानम्' 'सस्रुषीः' इति सूक्ताभ्यामुदपात्रेण सम्पातवता । सम्प्रोक्ष्यामपात्रं त्रिपादेऽश्मानमवधायाप्सु निदधाति । जलोदरे नाभितुण्डे बृहदुदरे भैषज्यानि समाप्तानि ॥ अथ हृदयदाघे जलोदरे कामले च भैषज्यान्युच्यन्ते - [हिमवतः (6.24) इति स्यन्दमानादन्वीपमाहार्य वलीकैः ॥ ## ॥] 'हिमवतः' इति सूक्तेन नद्युदकमनुलोममाहार्य तत्र वलीकतृणानि प्रक्षिप्य ततोऽभिमन्त्र्य ततो व्याधितमवसिञ्चति । मार्जनाचमने च । हृदयदोषे जलोदरे कामले च भैषज्यं समाप्तम् ॥ अथ गण्डमालाभैषज्यान्युच्यन्ते - [पञ्च च याः (6.25) इति पञ्चपञ्चाशतं परशुपर्णान काष्ठैरादीपयति ॥ ## ॥] 'पञ्च च याः' इति सूक्तेन गोपांशुलिकानां पञ्चाशत्पञ्चाधिका अग्नौ प्रज्वाल्याधस्तादयः समिध आदधाति ॥ [कपाले प्रशृतं काष्ठेनालिम्पति ॥ ## ॥] अग्न्युपरि कपाले पर्णान् धृत्वा श्रपयति । ततः सूक्तं जपित्वा तेनैव काष्ठेन गण्डमालां लिम्पति ॥ [किंस्त्यश्वजाम्बीलोदकरक्षिकामशकादिभ्यां दंशयति ॥ ## ॥] 'पञ्च च याः' इति सूक्तेन शङ्खं घृष्ट्वा ततोऽभिमन्त्र्य गण्डमालां प्रलिम्पति । 'पञ्च च याः' इति सूक्तेन श्वानकुवकुरलालामभिमन्त्र्य प्रलिम्पति । 'पञ्च च याः' इति सूक्तेन जलौकामभिमन्त्र्य गण्डमालायां संसर्जयति । रुधिरप्रवाहणार्थम् । 'पञ्च च याः' इति सूक्तेन गृहगोधिकादि मत्स्यादि अभिमन्त्र्य गण्डमालायां संसर्जयति ॥ [निशि अव मा पाप्मन् (6.26) इति तितौनि पूल्यान्यवसिच्यापविध्य ॥ ## ॥ अपरेद्युः सहस्राक्षायाप्सु बलींस्त्रीन् पुरोडाशसंवर्तांश्चतुष्पथेऽवक्षिप्यावकिरति ॥ ## ॥] षष्ठी कण्डिका ॥ ## ॥ ________________________________ [यस्ते मदः (6.30.2) इति शमीलूनपापलक्षणयोः शमीशम्याकेनाभ्युद्य वापयति ॥ ## ॥ अधिशिरः ॥ ## ॥ अन्तर्दावे (6.32) इति समन्तमग्नः कर्ष्वामुष्णपूर्णायां जपंस्त्रिः परिक्रम्य पुरोडाशं जुहोति ॥ ## ॥ प्राग्नये (6.34) प्रेतः (7.114.2) इत्युपदधीत ॥ ## ॥] 'प्राग्नये वाचम्' इति सूक्तेन पुरोडाशं जुहोति । 'प्राग्नये वाचम्' इति सूक्तेन पयो जुहोति । 'प्राग्नये वाचम्' इति सूक्तेनोदौदनं जुहोति 'प्राग्नये' इति सूक्तेन पायसं जुहोति । 'प्राग्नये वाचम्' इति सूक्तेन पशुं जुहोति । वपामवदानानि चरुं च वशाविधानेन । 'प्राग्नये' इति सूक्तेन व्रीहीनावपति । रक्षोग्रहभैषज्यम् । अनुवर्तते विकारः । 'प्राग्नये वाचम्' इति सूक्तेन यवाञ्जुहोति । 'प्राग्नये' इति तिलाञ्जुहोति । 'प्राग्नये' इति धाना जुहोति । 'प्राग्नये' इति दधिसक्तूञ्जुहोति । 'प्राग्नये' इति सूक्तेन शष्कुलीर्जुहोति । प्रत्यृचं होमः । 'प्रतो यन्तु' इत्यचाज्यं जुहोति तन्त्रे । रक्षोग्रहभैषज्यम् । 'प्रेतो यन्तु' इत्यृचा शान्तवृक्षसमिध आदधाति । 'प्रेतो यन्तु' इत्यृचा पुरोडाशं जुहोति । 'प्रेतो यन्तु' इत्यृचा पायसं जुहोति । 'प्रेतो यन्तु' इत्यृचा पशुं जुहोति । वशाविधानेन । 'प्रेतो यन्तु' इत्यृचा व्रीहीञ्जुहोति । 'प्रेतो यन्तु' इत्यृचा यवाञ्जुहोति । तन्त्रविकल्पः । 'प्रेतो यन्तु' इत्यृचा दधिसक्तूञ्जुहोति । 'प्रेतो यन्तु' इत्यृचा शष्कुलीर्जुहोति समाप्तं राक्षसग्रहभैषज्यम् ॥ अथ सर्वभैषज्यमुच्यते - [वैश्वानरीयाभ्यां पायनानि ॥ ## ॥] 'वैश्वानरो न ऊतये' (6.35) 'ऋतावानं वैश्वानरम्' (6.36) इति सूक्ताभ्यामुदपात्रमभिमन्त्र्य पाययति । सर्वव्याधिभैषज्यम् । वैश्वानरीयाभ्यां सूक्ताभ्यां सक्तुमन्थमभिमन्त्र्य पाययति । सर्वभैषज्यम् । 'वैश्वानरो न' 'ऋतावानम्' इति सूक्ताभ्यां हरिद्रां सर्पिष्यभिमन्त्र्य पाययति । 'वैश्वानरो न' 'ऋतावानम्' इति सूक्ताभ्यामुद्धृतमुदकमभिमन्त्र्य पाययति । आज्य तन्त्रेऽपि यत् पीयते, तत् संशृत्य पाययति वैश्वानरीयाभ्यां सूक्ताभ्याम् । समाप्तं सर्वभैषज्यम् ॥ अथापवादभैषज्यमुच्यते - [अस्थाद् द्यौः (6.44) इत्यपवातायाः स्वयंस्रस्तेन गोशृङ्गेण सम्पातवता जपन् ॥ ## ॥] बहुभाषणमधर्मे च प्रवर्तते सोऽपवादः । अभ्यातानान्तं कृत्वा 'अस्थाद् द्यौः' इति सूक्तेन पूर्वेण स्वयम्पतितं गोशृङ्गं सम्पात्य ततः शृङ्ग उदकं कृत्वाभिमन्त्र्याचामयत्यभ्युक्षति च । अभ्यातानाद्युत्तरतन्त्रम् । अपवादभैषज्यं समाप्तम् । अपवादश्चन्द्रग्रहादिषु बहुभाषणादि ॥ अथोदरे वा हृदये वाङ्गे वा सर्वाङ्गे वा शूल उत्पन्ने भैषज्यमुच्यते - [यां ते रुद्रः (6.90) इति शूलिने शूलम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'यां ते रुद्रः' इति सूक्तेन शूलमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । शूलो लोहमणिः पाषाणो वा दारिलभद्रमतम् । 'यां ते रुद्रः' इति सूक्तेन व्याधितमभिमन्त्रयते । रुद्रभाष्यमतम् । शूलभैषज्यं समाप्तम् ॥ रक्षोग्रहभैषज्यमुच्यते - [उत्सूर्यः (6.52) इति शमीबिम्बशीर्षपर्ण्यावधि ॥ ## ॥] 'उत्सूर्यः' इति सूक्तेन चित्त्याद्योषधिभिः सहोदकघटमभिमन्त्र्य व्याधितमवसिञ्चति । 'उत्सूर्यः' इति सूक्तेन शमीमुदकेन सहाभिमन्त्र्यावसिञ्चति । 'उत्सूर्यः' इति सूक्तेन शमीबिम्बमुदकसहितमभिमन्त्र्यावसिञ्चति । 'उत्सूर्यः' इति सूक्तेन शीर्षपर्णीमुदकेन दत्त्वाभिमन्त्र्य व्याधितमवसिञ्चति । समाप्तं रक्षोग्रहभैषज्यम् ॥ दुष्टगण्डविरिष्टभैषज्यमुच्यते - [द्यौश्च मे (6.53) इत्यभ्यज्यावमार्ष्टि ॥ ## ॥] 'द्यौश्च मे इदं पृथिवी' इति तृचेन सूक्तेन तैलमभिमन्त्र्य गण्डमभ्यज्य हस्तेन व्याधितमवमार्ष्टि । अभ्युक्षतीत्यर्थः । दुष्टगण्डभैषज्यम् । 'द्यौश्च मे' इति सूक्तं जपन् व्याधिदेशं हस्तेन मार्ष्टि । दुष्टगण्डे दुष्टव्रणे च भैषज्यम् ॥ [स्थूणायां निकर्षति ॥ ## ॥] 'द्यौश्च मे' इति सूक्तेन स्थूणायां व्रणं निकर्षति । घृष्यतीत्यर्थः । रुधिरकृते दुष्टव्रणे दुष्टगण्डे भैषज्यं समाप्तम् ॥ अक्षतव्रणभैषज्यमुच्यते - [इदमिद्वै (6.57) इत्यक्षतं मूत्रफेनेनाभ्युद्य ॥ ## ॥] 'इदमिद्वा उ भेषजम्' इति सूक्तेन गोमूत्रमभिमन्त्र्य । तेन व्रणं मर्दयति ॥ [प्रक्षिपति ॥ ## ॥] 'इदमिद्वा उ भेषजम्' इति सूक्तेन मूत्रेण व्रणं क्षिपति ॥ [प्रक्षालयति ॥ ## ॥] तेनैव सूक्तेन मूत्रेण व्रणं प्रक्षालयति । यस्य व्रणस्य मुखं नास्त्यक्षतव्रणमुच्यते ॥ [दन्तरजसावदेग्धि ॥ ## ॥] 'इदमिद्वा उ भेषजम्' इति सूक्तेन दन्तमलमभिमन्त्र्य प्रलिम्पति । अक्षतव्रणभैषज्यम् ॥ [स्तम्बरजसा ॥ ## ॥] 'इदमिद्वा उ भेषजम्' इति सूक्तेन तृणरजस्य फेनमभिमन्त्र्य व्रण प्रलिम्पति । यस्य व्रणस्य रुधिरं न वहति तस्य । समाप्तमक्षतव्रणभैषज्यम् ॥ गण्डमालाभैषज्यमुच्यते - [अपचितः (6.83) आ सुस्रसः (7.76) इति किंस्त्यादीनि ॥ ## ॥] 'अपचितः प्र पतत' इति सूक्तेन शङ्खं घृष्ट्वाभिमन्त्र्य गण्डमालां प्रलिम्पति । 'अपचितः' इति सूक्तेन श्वानलालामभिमन्त्र्य गण्डमालां प्रलिम्पति । श्वानः कुर्करः । गण्डमालाभैषज्यम् । 'अपचितः' इति सूक्तेन जलौकामभिमन्त्र्य गण्डमालायां संश्लेषयति । यथाकथञ्चिद् रुधिरप्रवाहणार्थम् । 'अपचितः' इति सूक्तेन गृहगोधिकामभिमन्त्र्य गण्डमालायामासजति । 'आ सुस्रसः' इति द्वाभ्यां शङ्खं घृष्ट्वाभिमन्त्र्य ततो गण्डमालां प्रलिम्पति । 'आ सुस्रसः' इति द्वाभ्यां श्वानलालां कुर्करलालामभिमन्त्र्य गण्डमालां प्रलिम्पति । गण्डमालाभैषज्यम् । 'आ सुस्रसः' इति द्वाभ्यां जलौकामभिमन्त्र्य गण्डमालायां संसर्जयति रुधिरप्रवाहणार्थम् । 'आ सुस्रसः' इति द्वाभ्यां गृहगोधिकां मशकादीमभिमन्त्र्य गण्डमालायां संसर्जयति रुधिरप्रवाहणार्थम् ॥ [लोहितलवणं सङ्क्षुद्याभिनिष्ठीवति ॥ ## ॥] 'अपचितः' इति सूक्तेन सैन्धवलवणं चूर्णयित्वाभिमन्त्र्य गण्डमालायां उपरि प्रकिरति । ततस्तस्योपरि निष्ठीवति । मुखलालां प्रक्षिपति तूष्णीम् । 'आ सुस्रसः' इति द्वाभ्यां सैन्धवलवणं चूर्णयित्वाभिमन्त्र्य व्याध्युपरि प्रकिरति । ततस्तूष्णीमुपरि निष्ठीवति । समाप्तं गण्डमालाभैषज्यम् ॥ अथ पक्षिणोऽभिघाते भैषज्यमुच्यते - [अन्तरिक्षेण (6.80) इति पक्षहतं मन्त्रोक्तं चङ्क्रमया ॥ ## ॥] 'अन्तरिक्षेण पतति' इति सूक्तेन श्वानपदस्थानमृत्तिकामभिमन्त्र्य पक्षहतं देशं प्रलिम्पति । पक्षहतभैषज्यम् ॥ [कीटेन धूपयति ॥ ## ॥] 'अन्तरिक्षेण पतति' इति सूक्तेन शुनो मक्षिकामभिमन्त्र्याग्नौ प्रक्षिप्य ततो धूपयति व्याधिप्रदेशम् । काकगृध्रकपोतश्येनादीनां पक्षिणामभिघाते भैषज्यं समाप्तम् ॥ अथ गण्डभैषज्यमुच्यते - [ग्लौः (6.83.3) इत्यक्षतेन ॥ ## ॥] 'ग्लौरितः प्र पतिष्यति' इत्यर्धर्चेन गोमूत्रमभिमन्त्र्य गण्डं मर्दयति गण्डभैषज्यम् । 'ग्लौरितः प्र पतिष्यति' इत्यर्धर्चेन गोमूत्रमभिमन्त्र्य गण्डं प्रक्षालयति । 'ग्लौरितः प्र पतिष्यति' इत्यर्धर्चेन दन्तमलमभिमन्त्र्य गण्डं प्रलिम्पति । 'ग्लौरितः प्र पतिष्यति' इत्यर्धर्चेन तृणरजफेनमभिमन्त्र्य गण्डं प्रलिम्पति । समाप्तं गण्डभैषज्यम् । गण्डः स्फोटक इत्यर्थः ॥ गर्दभश्वानाद्युरुगण्डे भैषज्यमुच्यते - [वीहि स्वाम् (6.83.4) इत्यज्ञातारुः शान्त्युदकेन सम्प्रोक्ष्य मनसा सम्पातवता ॥ ## ॥] 'वीहि स्वामाहुतिं जुषाणः' इति सूक्तेन शान्त्युदकमभिमन्त्र्य ततः क्षतं प्रोक्षति । तत आज्यतन्त्रं कृत्वा 'वीहि स्वामाहुतिम्' इति सूक्तेनाज्यं जुहोति । ततो मनसा सङ्कल्पयति । सम्पातान् ददाति । उत्तरतन्त्रम् । समाप्तं गर्दभदशनक्षतगण्डभैषज्यम् ॥ पापगृहीते जलोदरे च भैषज्यमुच्यते - [या ओषधयः (6.96) इति मन्त्रोक्तस्यौषधीभिर्धूपयति ॥ ## ॥] 'या ओषधयः सोमराज्ञीः' इति सूक्तेन तृचेन सोमलता अग्नौ प्रक्षिप्य व्याधितं धूपयति ॥ [मधूदश्वित्पाययति ॥ ## ॥] 'या ओषधयः' इति तृचेन मधु तक्रं चाभिमन्त्र्य पाययति । जलोदरे पापे शापे च भैषज्यम् ॥ [क्षीरोदश्वित् ॥ ## ॥] 'या ओषधयः सोमराज्ञीः' इति तृचेन क्षीरं तक्रेण मिश्रयित्वाभिमन्त्र्य पाययति ॥ [उभयं च ॥ ## ॥] 'या ओषधयः' इति सूक्तेन मधु तक्रं क्षीरं दध्येतच्चतुष्टयमेकत्र कृत्वाभिमन्त्र्य पाययति । ब्राह्मणाक्रोशे पापगृहीते जलोदरे च भैषज्यं समाप्तम् ॥ विष उपविषे स्थावरे जङ्गमे च भैषज्यमुच्यते । मक्षिकायां च भैषज्यम् - [देवा अदुः (6.100) इति वल्मीकेन बन्धनपायनाचमनप्रदेहनमुष्णेन ॥ ## ॥] 'देवा अदुः' इति तृचेन वल्मीकपोट्टलिकां कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रम् । 'देवा अदुः' इति तृचेन वल्मीकमृत्तिकामुदकमध्ये प्रक्षिप्य ततोऽभिमन्त्र्य पाययति । 'देवा अदुः' इति तृचेन वल्मीकमृदमुदके प्रक्षिप्य ततोऽभिमन्त्र्याचामयति । विषभैषज्यम् । 'देवा अदुः' इति तृचेन वल्मीकमृत्तिकामुष्णोदके प्रक्षिप्य ततोऽभिमन्त्र्य प्रलिम्पति विषदष्टव्रणम् । उपविषे विषे च मक्षिकानां भैषज्यम् । समाप्त विषभैषज्यम् ॥ अथ कासे श्लेष्मपतने च भैषज्यमुच्यते - [यथा मनः (6.105) अव दिवः (7.107) इत्यरिष्टेन ॥ ## ॥] 'यथा मनो मनस्केतैः' इति सूक्तेन भोजनमभिमन्त्र्य ददाति भक्षणार्थं प्रथमं प्रपाद्य । 'यथा मनः' इति सक्तुमन्थमभिमन्त्र्य भक्षयति । कासपतने भैषज्यम् । उपस्थानमादित्यस्य द्विः सूक्तस्य प्रयोगः । 'यथा मनो मनः' इति सूक्तेनोदकमभिमन्त्र्याचामयति । तत उपस्थानं चादित्यस्य । द्विः सूक्तावृत्तिः । कासपतने भैषज्यम् । 'अव दिवस्तारयन्ति' इत्यृचा प्रपाद्य गृहे प्रवेश्य ततो भोजनमभिमन्त्र्य ददाति भक्षणार्थम् । कासपतने भैषज्यम् । 'अव दिवस्तारयन्ति' इत्यृचा सक्तुमभिमन्त्र्य ददाति भक्षणार्थमुपस्थानं च । 'अव दिवस्तारयन्ति' इत्यृचोदकमभिमन्त्र्याचामयत्युपस्थानमादित्यस्य । सर्वत्र द्विः सूक्तप्रयोगः । समाप्तं कासश्लेष्मपतने भैषज्यम् ॥ केशदृढीकरणे केशवृद्धिकरणे च भैषज्यमुच्यते - [देवी देव्याम् (6.136) यां जमदग्निः (6.137) इति मन्त्रोक्ताफलं जीव्यलाकाभ्याममावास्यायां कृष्णवसनः कृष्णभक्षः पुरा काकसम्पातादवनक्षत्रेऽवसिञ्चति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'देवी देव्याम्' 'यां जमदग्निः' इति सूक्ताभ्यां काचमाचीफलमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । 'देवी देव्याम्' 'यां जमदग्निः' इति सूक्ताभ्यां जीवन्तीफलमणिं बध्नाति । आज्यतन्त्रम् । 'देवी देव्याम्' 'यां जमदग्निः' इति सूक्ताभ्यां भृङ्गराजं सम्पात्याभिमन्त्र्य बध्नात्याज्यतन्त्रे । केशदृढीकरणे केशजनने ह्रस्वकेशेषु वृद्धिकरणे भैषज्यम् । अमावास्यायामिदं कर्म कुर्यात् । कृष्णवस्त्रपरिहितो भूत्वा माषतिलकृष्णमन्नं भैक्षयित्वा कर्ता 'देवी देव्याम्' 'यां जमदग्निः' इति सूक्ताभ्यां काचमाचीफलभृङ्गराजाभ्यां सहोदकमभिमन्त्र्य रात्रौ ब्राह्मे मुहूर्तेऽवसिञ्चति । तेनोदकेन पुरा काकसम्पातादवनक्षत्रेऽवसिञ्चति । समाप्तं केशवृद्धिकरणं केशजननं खलतिकेशजननं केशदृढीकरणं पलितनाशनं भैषज्यम् ॥ सप्तमी कण्डिका ॥ ## ॥ ________________________________ जम्भगृहीते भैषज्यमुच्यते - [यस्ते स्तनः (7.10) इति जम्भगृहीताय स्तनं प्रयच्छति ॥ ## ॥] 'यस्ते स्तनः' इत्यृचा स्तनमभिमन्त्र्य बालकाय प्रयच्छति पानार्थम् पतिः करोति कर्ता वा करोति । जम्भगृहीते भैषज्यम् । दुःखनाशने भैषज्यम् ॥ [प्रियङ्गुतण्डुलानभ्यवदुग्धान् पाययति ॥ ## ॥] 'यस्ते स्तनः' इत्यृचा प्रियङ्गुतण्डुलानभ्यवदुग्धानभिमन्त्र्य पाययति । बालकं मातरं वा पाययति । यत्रोपरि दुह्यते तेऽभ्यवदुग्धाः । जम्भगृहीते दुःखनाशे च भैषज्यम् ॥ सर्वव्याधिभैषज्यमुच्यते - [अग्नाविष्णू (7.29) सोमारुद्रा (7.42) सिनीवालि (7.46) वि ते मुञ्चामि (7.78) शुम्भनी (7.112) इति मौञ्जेः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'अग्नाविष्णू' इति द्वाभ्यां मौञ्जेः पाशैर्व्याधितं बद्ध्वा शरपिञ्जूलीभिः सहोदकघटं सम्पात्याभिमन्त्र्याप्लावयति । मार्जनाचमने च । तत उत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वा 'सोमारुद्रा वि वृहतम्' इति द्वाभ्यामुदकघटं सम्पात्याभिमन्त्र्य ततो मौञ्जेः पर्वसु व्याधित बद्ध्वा दर्भपिञ्जूलीभिः सहोदकघटेनाप्लावयति । तत उत्तरतन्त्रम् । सर्वभैषज्यम् । अभ्यातानान्तं कृत्वा 'सिनीवालि' इति नवभिरृग्भिरुदकघटं सम्पात्याभिमन्त्र्य मौञ्जेः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति । मार्जनाचमने च स्मर्तव्ये सर्वत्र सर्वभैषज्यम् । 'वि ते मुञ्चामि रशनाम्' इति द्वाभ्यामुदकघटं सम्पात्याभिमन्त्र्य मौञ्जेः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति । आज्यतन्त्रम् । अभ्यातानान्तं कृत्वा 'शुम्भनी' 'मुञ्चन्तु मा' (7.112.1-2) इति द्वाभ्यामुदकघटं सम्पात्याभिमन्त्र्य मौञ्जेः पाशैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति । तत उत्तरतन्त्रम् ॥ [अवसिञ्चति ॥ ## ॥] 'अग्नाविष्णू' इति द्वाभ्यां पिञ्जूलीभिः सहोदकमभिमन्त्र्य व्याधितमवसिञ्चति । 'सोमारुद्रा' इति द्वाभ्यामुदकमभिमन्त्र्य व्याधितमवसिञ्चति । सर्वभैषज्यम् । 'सिनीवालि' इति नवभिरृग्भिरुदकमभिमन्त्र्यावसिञ्चति । 'वि ते मुञ्चामि' इति द्वाभ्यामुदकमभिमन्त्र्यावसिञ्चति । 'शुम्भनी' इति द्वाभ्यामुदकमभिमन्त्र्यावसिञ्चति । सर्वत्र मौञ्जैः पाशैरङ्गुलीत्रयं बद्ध्वा तत् आप्लावनमवसेवनं च सर्वत्र कुर्यात् । अस्मिन्नधिकारे आप्लावनेऽवसेचने च मार्जनमाचमनं च सर्वत्र । समाप्तानि सर्वव्याधिभैषज्यानि ॥ वृश्चिकभैषज्यमुच्यते - [तिरश्चिराजेः (7.56) इति मन्त्रोक्तम् ॥ ## ॥] 'तिरश्चिराजेः' इत्यष्टर्चेन ज्येष्ठीमधु पिष्ट्वाभिमन्त्र्य पाययति ॥ [आकृतिलोष्टवल्मीकौ परिलिख्य ॥ ## ॥] 'तिरश्चिराजेः' इति सूक्तेन क्षेत्रमृत्तिकां जीवकोषण्यां सम्पात्याभिमन्त्र्य बध्नाति । तन्त्रं कृत्वा 'तिरश्चिराजेः' इत्यष्टर्चेन वल्मीकमृत्तिकां सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । वृश्चिकमशकभैषज्यम् । जीवत्पशुचर्म जीवकोषणीत्युच्यते ॥ [पायनानि ॥ ## ॥] 'तिरश्चिराजेः' इत्यष्टर्चेनोदपात्रमभिमन्त्र्य पाययति । वृश्चिकभैषज्यम् । 'तिरश्चिराजेः' इत्यष्टर्चेन हरिद्रां सर्पिषा सह मिश्रितां कृत्वाभिमन्त्र्य पाययति । 'तिरश्चिराजेः' इत्यष्टर्चेनोदपात्रं सहमधुदुग्धचर्वभिमन्त्र्य पाययति । 'तिरश्चिराजेः' इत्यष्टर्चेन वल्मीकमृत्तिकामभिमन्त्र्य पाययति । यानि पायनान्युक्तानि तानि 'तिरश्चिराजेः' इत्यस्य सूक्तस्य भवन्ति । समाप्तं वृश्चिकपिपीलिकामशकदंशशर्कोटजलूकाभैषज्यम् ॥ अथ गण्डमालाभैषज्यमुच्यते - [अपचिताम् (7.74) इति वैणवेन दार्भ्यूषेण कृष्णोर्णाज्येन कालबुन्दैः स्तुकाग्रैरिति मन्त्रोक्तम् ॥ ## ॥] 'अपचितां लोहिनीनाम्' (7.74.1-2) इति द्वे । 'आ सुस्रसः' इत्येका (7.76.1) | एताभिस्तिसृभिर्वंशधनुषा कृष्णोर्णामयीं ज्यां कृत्वा चित्रितेन शरेण गण्डमालां विध्यति प्रत्यृचम् । त्रयः शरा भवन्ति ॥ [चतुर्थ्याभिनिधायाभिविध्यति ॥ ## ॥] 'या ग्रैव्या अपचितः' (7.76.2) इति चतुर्थ्या ऋचा चतुर्थेन शरेण गण्डमालामभिनिधाय विध्यत्याहन्ति । चतुर्थशरेण गण्डमालां प्रश्लेषयति । शरस्य स्वं भल्लं बहिर्वर्जयित्वा ॥ [ज्यास्तुकाज्वालेन ॥ ## ॥] 'अपचिताम्' इति द्वे 'आ सुस्रसः' इति तृतीया 'या ग्रैव्याः' इति चतुर्थी एताभिश्चतसृभिः शरकृष्णोर्णाज्यावज्वालितमुदकमभिमन्त्र्योषाकाले रात्रिशेषे तेनोदकेनावसिञ्चति व्याधितम् । द्विविधा गण्डमाला । समाप्तं गण्डमालाभैषज्यम् । द्वयोरेकं कर्म ॥ अथ राजयक्ष्मभैषज्यमुच्यते - [यः कीकसाः (7.76.3) इति पिशीलावीणातन्त्रीं बध्नाति ॥ ## ॥] आज्यतन्त्रं कृत्वा 'यः कीकसाः' (7.76.3-4; 77.1) इति तृचेन वीणातन्त्रीखण्डं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । राजयक्ष्मभैषज्यम् ॥ [तन्त्र्या क्षितिकाम् ॥ ## ॥] पूर्वतन्त्रं कृत्वा 'यः कीकसाः' इति तृचेन वाद्यवीणा तस्याः खण्डं विष्णीवाद्यवीणाकण्ठं शङ्खखण्डं वीणातन्त्रीं बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । राजयक्ष्मभैषज्यम् ॥ [वीरिणवध्रीं स्वयम्म्लानं त्रिः समस्य ॥ ## ॥] अभ्यातानान्तं कृत्वा 'यः कीकसाः' इति तृचेन स्वयम्पतितम्लानवीरिणखण्डत्रयमेकत्र बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । राजयक्ष्मभैषज्यम् । सर्वत्र यत्र बहूनि कर्माणि विहितानि तत्रैकं कुर्यात् द्वे वा सर्वाणि वा कुर्यात् । सर्वत्र कर्मणां विकल्पः । सर्वत्र हस्तहोमे तन्त्रविकल्पः । अभ्यासे वा फलं भवति । समाप्तं राजयक्ष्मभैषज्यम् ॥ जलोदरे वरुणगृहीते भैषज्यमुच्यते - [अप्सु ते (7.83) इति वहन्त्योर्मध्ये विमिते पिञ्जूलीभिराप्लावयति ॥ ## ॥] वहन्त्योर्नद्योर्मध्ये मण्डपं कृत्वा तत्राज्यतन्त्रं कृत्वा 'अप्सु ते राजन् वरुण' इति चतुरृचेनोष्णोदकघटं सम्पात्याभिमन्त्र्य पिञ्जूलीभिः सह व्याधितमाप्लावयति । मार्जनाचमने च । तत उत्तरतन्त्रम् । जलोदरे भैषज्यम् ॥ [अवसिञ्चति ॥ ## ॥] नदीद्वयोर्वहन्त्योः सङ्गमे मण्डपं कृत्वा 'अप्सु ते राजन्' इति चतुरृचेनोदकमभिमन्त्र्य दर्भपिञ्जूलीभिः सहोदकं गृहीत्वा व्याधितमवसिञ्चति । मार्जनाचमने च । जलोदरे भैषज्यम् ॥ [उष्णाः सम्पातवतीरसम्पाताः ॥ ## ॥] आप्लवनमुष्णोदकेनावसेचनं शीतोदकेन । द्वयोरेकं कर्म । समाप्तं जलोदरभैषज्यम् ॥ अथ ज्वरभैषज्यमुच्यते - [नमो रूराय (7.116-117) इति शकुनीनिवेषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा ॥ ## ॥] 'नमो रूराय' इति सूक्तद्वयेन खट्वायां व्याधितं कृत्वा मण्डूकमिषीकाञ्जि नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा । ततः खट्वायामधो मण्डूकं कृत्वा खट्वायां व्याधितमुपवेश्य तत उदकमभिमन्त्र्य व्याधितमवसिञ्चति । व्याधिते सिच्यमाने यथा मण्डूकोऽवसिच्यते तथा कुर्यात् । मार्जनाचमने च सर्वत्र स्मर्तव्ये । समाप्तं ज्वरभैषज्यम् ॥ अथ सर्वभैषज्यमुच्यते - [शीर्षक्तिम् (9.8) इत्यभिमृशति ॥ ## ॥] 'शीर्षक्तिं शीर्षामयम्' इत्यर्थसूक्तेन व्याधितशरीरमभिमृशति । अभिमन्त्रणं कुर्यादित्यर्थः ॥ [उत्तमाभ्यामादित्यमुपतिष्ठते ॥ ## ॥] 'पादाभ्यां ते' (9.8.21-22) इति द्वाभ्यामृग्भ्यामादित्यमुपतिष्ठते । शिरोरोगे कर्णरोगेऽङ्गरोगे शूले लोहितमूत्रे लोहितपुरीषे यक्ष्मणि मुखरोगेऽक्षिरोगेऽङ्गभेदेऽङ्गज्वरे व्याधिसर्पण उरोरोगे शरीराभ्यन्तररोगे हृदयरोगे कासे श्लेष्मणि गुह्यादिभैषज्यम् । समाप्तं सर्वभैषज्यम् ॥ सर्वविषभैषज्यमुच्यते - [इन्द्रस्य प्रथमः (10.4) इति तक्षकायेत्युक्तम् ॥ ## ॥] तक्षकाय नमस्कारं कृत्वा 'इन्द्रस्य प्रथमः' इत्यर्थसूक्तेनोदकमभिमन्त्र्याचामयति । विषभैषज्यम् । तक्षकाय नमस्कारं कृत्वा 'इन्द्रस्य प्रथमः' इत्यर्थसूक्तेनोदकमभिमन्त्र्य व्याधितमवसिञ्चति । मार्जनाचमने च । विषभैषज्यम् । 'इन्द्रस्य प्रथमः' इत्यर्थसूक्तेनोदके कृमुकवृक्षशकलं सङ्क्षुद्याभिमन्त्र्य पाययति । 'इन्द्रस्य प्रथमः' इत्यर्थसूक्तेन दुल्लकशकृद्गोमयेनाव- ज्वालितमुदकमभिमन्त्र्यावसिञ्चति । 'इन्द्रस्य प्रथमः' इत्यर्थसूक्तेन कृष्णाजिनावज्वालितमुदकमभिमन्त्र्य विषदष्टमवसिञ्चति । 'इन्द्रस्य प्रथमः' इत्यर्थसूक्तेन मार्जनिकातृणावज्वालितमुदकमभिमन्त्र्याचामयति । विषभैषज्यम् । 'इन्द्रस्य प्रथमः' इत्यर्थसूक्तेनोदपात्रं सम्पात्याभिमन्त्र्य ततः पाययति । आज्यतन्त्रे । विषभैषज्यम् । 'इन्द्रस्य प्रथमः' इत्यर्थसूक्तेन सक्तुमन्थमर्ध्वफलकाण्डाभ्यामुपमथ्य ततोऽभिमन्त्र्य पाययति । विषभैषज्यम् । 'इन्द्रस्य प्रथमः' इत्यर्थसूक्तेन मदनफलान्यभिमन्त्र्य भक्षयति छर्दनार्थम् । विषभैषज्यम् । 'इन्द्रस्य प्रथमः' इत्यर्थसूक्तेन हरिद्रां घृतेन सहाभिमन्त्र्य व्याधितं पाययति ॥ [पैद्वं प्रकर्ष्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नस्तः ॥ ## ॥] 'इन्द्रस्य प्रथमः' इत्यर्थसूक्तेन पद्वं कीटकं तलिणीति लोके प्रसिद्धा तं पिष्ट्वाभिमन्त्र्य नस्तं ददाति । दक्षिणेनाङ्गुष्ठेन दक्षिणनासिकापुटे । समाप्तं विषभैषज्यम् ॥ अथ सर्पभये भैषज्यमुच्यते - [अहिभये सिच्यवगूहयति ॥ ## ॥] 'इन्द्रस्य प्रथमः' इति सूक्तेन पैद्वं श्वेतवस्त्रवेष्टितमभिमन्त्र्य यत्र सर्पभयं तत्र निखनति । पैद्वं हिरण्यवर्णसदृशः कीटश्चित्रितो वा स पैद्व इत्युच्यते । सर्पभये भैषज्यम् । बध्नाति वोपरि गृहे सर्पदर्शनादर्शने वा ॥ [अङ्गादङ्गात् (10.4.25) इत्या प्रपदात् ॥ ## ॥] 'अङ्गादङ्गात्प्रच्यावय' इत्यृचाऽऽप्रपदान्तं शिरःप्रभृति हस्तेन मार्ष्टि । शङ्काविषभैषज्यम् ॥ [दंश्मोत्तमया निताप्याहिमभिनिरस्यति ॥ ## ॥] 'आरे अभूत्' (10.4.26) इत्यृचान्तेनोल्मुकं प्रताप्याभिमन्त्र्य ततो विषव्रणं दृष्ट्वा तत्सम्मुखं क्षिपति । सर्पविषभैषज्यम् ॥ [यतो दष्टः ॥ ## ॥] सर्पादर्शने यतो दष्टस्ततः प्रक्षिपत्युल्मुकम् । समाप्तं सर्पविषभैषज्यम् ॥ अथानूक्तेषु कौशिकीयेषु सर्वव्याधिभैषज्येषूक्तेष्वनूक्तेषु वा पठितेषु तत्र सर्वत्र भैषज्यमुच्यते । सर्वव्याधिभैषज्येषु मन्त्राः ॥ ओषधिवनस्पतीनामनूक्तान्यप्रतिषिद्धानि भैषज्यानाम् ॥ ## ॥ अंहोलिङ्गाभिः ॥ ## ॥ तानि कर्तव्यानि । अंहोलिङ्गगण उच्यते । 'आशानामाशापालाः' (1.31.2) इत्येका । 'अग्नेर्मन्वे' (4.23-29) इति सप्त सूक्तानि । 'या ओषधयः सोमराज्ञीः' (6.96.1) इत्यका । 'वैश्वानरो न आगमत्' (6.35.2) इत्येका । 'शुम्भनी द्यावापृथिवी' (7.117.1) इत्येका । 'यदर्वाचीनम्' (10.5.22) इत्येका । 'अग्निं ब्रूमः' (11.6) इत्यर्थसूक्तम् । अस्मिन् सूक्ते 'मुञ्चतु मा' (11.6.7), 'भवाशर्वाविदम्' (11.6.9), 'या देवीः पञ्च' (11.6.22) 'यन्मातली रथक्रीतम्' (11.6.23) इत्येताश्चतस्रो वर्जयित्वा । अंहोलिङ्गगणः । यानि च पञ्चप्रतीकानि सूक्तानि तान्याभिमन्त्रणन सर्वव्याधिभैषज्यानि भवन्ति । तान्युच्यन्ते । 'अक्षीभ्यां ते' (2.33), 'मुञ्चामि त्व' (3.11), 'उत देवाः' (4.13), 'आवतस्ते' (5.30), 'शीर्षक्तिं शीर्षामयम्' (9.8) अंहोलिङ्गगणः । एतैः पञ्चप्रतीकैः सर्वव्याधीनामभिमन्त्रणं क्रियते । पञ्चप्रतीकानामन्यतमेनैकेनाभिमन्त्रणं कुर्यादित्यर्थः ॥ अथांहोलिङ्गगणेन सर्वव्याधिभैषज्यं क्रियते । अंहोलिङ्गगणेनोदपात्रं सम्पात्याभिमन्त्र्य सर्वव्याधिष्वाप्लावयति । आज्यतन्त्रम् । अंहोलिङ्गगणेनोदकमभिमन्त्र्य व्याधितमवसिञ्चति । अंहोलिङ्गगणेन मृत्तिकामभिमन्त्र्य पाययति सर्वव्याधिषु । अंहोलिङ्गगणेन मृत्तिकामभिमन्त्र्य व्याधितमालिम्पति । तथा सम्भवे व्याधिषु । अंहोलिङ्गगणेन प्रमेहमणिं बध्नाति सर्वव्याधिषु । तन्त्रे । अंहोलिङ्गगणेनाखुमृत्तिकामभिमन्त्र्य पाययति सर्वव्याधिभैषज्येषु । अंहोलिङ्गेन गणेन पूतीकान् पिष्ट्वाभिमन्त्र्य पाययति सर्वव्याधिषु । अंहोलिङ्गेन गणेन प्रमन्दं पिष्ट्वाभिमन्त्र्य पाययति सर्वव्याधिषु । अंहोलिङ्गेन गणेनावतक्षणानि पिष्ट्वाभिमन्त्र्य पाययति । अंहोलिङ्गेन गणेनैतेषां द्रव्याणामास्थापयति पाययति च । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेन यानं सम्पात्याभिमन्त्र्यारोहयति । तन्त्रे । सर्वव्याधिषु । अत्र सर्वत्रेषुं विसृजतीति च योजनीयम् । आज्यतन्त्रमभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पातवन्तं कृत्वा तेन व्याधिदेशं सम्मार्ष्टि । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेन पालाशादयः समिध आदधाति । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेनाज्यं जुहोति । तन्त्रे । अंहोलिङ्गेन गणेन बुसं जुहोति । तन्त्रे । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेन पालाशसमिधः सोमरसाक्ता आदधाति । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्य तेनोदकेन सम्प्रोक्षति । एवं बन्धनं मोचयित्वा । अभ्यातानाद्युत्तरतन्त्रम् । सर्वभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन सप्तभिः प्रतीकैरुदपात्रं सम्पात्याभिमन्त्र्य व्याधितमाप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेन सप्त काम्पीलपुटानुदकेन पूरयित्वा सम्पात्याभिमन्त्र्य प्रत्यृचं व्याधितमवसिञ्चति पश्चादपविध्यति पुटान् । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेन चतुर उदपात्रे सम्पातानानयति द्वौ पृथिव्यामावपति तौ प्रत्याहृत्याप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रे यवान् प्रक्षिप्य सम्पात्याभिमन्त्र्याप्लावयति पूर्ववत् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रे सयवे चतुरः सम्पातानानयति द्वौ पृथिव्यां तौ प्रत्याहृत्याप्लावयति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा अंहोलिङ्गेन यवमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अंहोलिङ्गेन गणेनाकृतिलोष्टं पाययति । सर्वव्याधिभैषज्यम् । आकृतिलोष्टवल्मीके उद्धृतमुदकं लाजा एवमाद्यभिमन्त्र्य पाययति । सर्वव्याधिभैषज्यम् । वैश्वानरीयाभ्यां पायनकर्माणि भवन्ति । अभ्यातानान्तं कृत्वांहोलिङ्गेनोदपात्रं सम्पात्याभिमन्त्र्य पिञ्जूलीभिराप्लावयति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्याभिमन्त्र्य मौञ्जैः पाशैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयत्यवसिञ्चति । उत्तरतन्त्रम् । सर्वव्याधिभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गगणेन द्वाभ्यामुदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । उत्तरतन्त्रम् । अंहोलिङ्गेन मौञ्जैः पर्वसु बद्ध्वा दर्भमणिं सहोदकमभिमन्त्र्यावसिञ्चति । अंहोलिङ्गेन गणेनोदकमभिमन्त्र्याचमयति । अंहोलिङ्गेन गणेनालबिसोलं फाण्टं पाययति । अंहोलिङ्गेन त्रपुसमुसलखदिरतार्ष्टाघानां समिध आदधाति । अंहोलिङ्गेन खादिरानायसलोहांश्च शङ्कूनभिमन्त्र्य निखनति । यवान् सकृद्गृहीताननपहतानप्रतीहारपिष्टानाभिचारिकं परिस्तीर्य जुहोति । अंहोलिङ्गेन मेदो मधु सर्पिस्तैलमभिमन्त्र्य पाययति । सर्वव्याधिषु । यथासम्भवं पानं कर्तव्यम् । अंहोलिङ्गेन वीरिणतूलमिश्रमिङ्गिडं प्रपुटेन जुहोति । अंहोलिङ्गेन यवमणिं वरणमणिं पृश्निपर्णीमूर्ध्निसम्पातशाकलमणिमाप्लावनं बहिर्विसर्जनं काण्डमणिं यवपलालमणिं तिलपिञ्जिकामणिमाकृतिलोष्टवल्मीक- जीवकोषण्या वेष्टितमणिं बध्नातीत्यादि । आज्यतन्त्रं सर्वत्र योजनीयम् । यथासम्भवं भैषज्यम् ॥ उक्तव्याधीनां परिगणनं क्रियते । ज्वररोगे । अतिसाररोगे । अतिमूत्रे । दुःखमूत्रे । दुःखपुरीषे उदावर्ते च । नाड्यावहने । अङ्गभेदे । अङ्गज्वरे । अङ्गछेदे । सोमवमने । सोमस्य छर्दनज्वरे । अप्सरोगन्धर्वयक्षराक्षसपिशाचासुरेषु ज्वरेषु । जलोदरे । वातपित्तश्लेष्मविकाररोगेषु । शिरोवेदनायाम् । अङ्गवेदनायाम् । अपस्मारे । हृद्रोगे । कामले । पापरोगे । 20 | उद्वेगरोगे । ज्वरे च । एकान्तरितज्वरे च । कामज्वरे । ब्राह्मणशापे च । आक्रोशे च । शिरोरोगे च । आक्रोशव्रणे । शत्रोराक्रोशे । पुत्रदुहितुरसजातासगोत्राणामाक्रोशरोगे । चक्षुर्दृष्टिनिपातरोगे । दुर्नामरोगे । गर्भसम्भवरोगे । निरृतिक्रव्यादगृहीतरोगे । राजयक्ष्मणि । धनुर्वाते । वातगुल्मे च । वातभङ्गे च । वातज्वरे च । कासे च । 20 | उत्कासे च । श्लेष्मणि च । श्लेष्मपतने च । रुधिरवहने च । कर्णरोगे । बलासे । व्याधिविसर्पणे । कक्षागन्धिविसर्पणे । अङ्गे गण्डविसर्पणे । कर्णविसर्पणे । अक्षिविसर्पणे । हृदयामये । कुष्ठरोगे । अष्टादशजातिकुष्ठरोगे । शरीरविस्फोटरोगे । ग्रहणीरोगे । अज्ञाते राजयक्ष्मशरीरशोषे । रोहिणीरोगे । अङ्गप्रसर्पणे । नितम्बरोगे । 20 | तीक्ष्णशृङ्गाद्यभिघाते । जलोदरे । कन्दविषे । उपविषे । सर्पविषे । कृत्याज्वरे । ग्रामज्वरे । ग्रामनगरजनपदेषु सहज्वरे । पापरोगे सहोत्पन्नरोगे । श्वेतकुष्ठे । श्वेताङ्गे । श्वेतकेशेषु । गोअश्वपुरुषेषु रोगेषु सह उत्पन्नेषु । गवां क्षयरोगे । पुरुषाणां क्षयरोगे । उदके अनिपाते । रुचितृषारोगे । बुभुक्षारोगे । स्वशरीरे क्षेत्रियरोगे । उदरगण्डुलकरोगे । उदरकृमिरोगे । शरीरपुरुषस्त्रीणां श्वाजाविहस्तिनादिषु कृमिरोगेषु । यूकालिक्षाद्यपुरुषरोगेषु । अक्षिरोगे । नासिकारोगे । कर्णरोगे । एकरोगे । अन्त्ररोगे । गुदरोगे । धमनिषु रोगे । उदररोगे । पाणिरोगे । हृदयरोगे । पांशुलिरोगे । अङ्गुलिषु रोगे । नखरोगे । उभूअर्वीवती (?) प्रपद-पार्ष्णि-भसदश्रोणितम् । उद्वेगज्वरे । ज्वरे च । एकान्तरितज्वरे । कामज्वरे च । ब्राह्मणशापे च । आक्रोशरोगे । आक्रोशव्रणे । शत्रोराक्रोशे । पुत्रदुहितुरसजातासगोत्राणामाक्रोशरोगे । चक्षुर्दृष्टिनिपातरोगे । दुर्नामरोगे । गर्भसम्भवरोगे । निरृतिक्रव्यादगृहीतरोगे । राजयक्ष्मणि । धनुर्वाते । वातगुल्मे च । वातभङ्गे च । वातज्वरे च । कासे च । उत्कासे च । श्लेष्मणि च । श्लेष्मपतने च । सद-अस्थिनजश्वाबाधमणिपाणिमवातरोगेषु । क्षेत्रियरोगे । सर्वव्याधिरोगे । पापरोगे । गन्धर्वरक्षाग्रहव्याधिरोगे । अमतिगृहीतरोगे । धर्मार्थकामेषु शून्यबुद्धिषु त्रिवर्गशून्येषु पुरुषेषु रोगे । शिरोरोगे । अक्षिदीर्घरोगे । 20 | शरीरदुःखव्याधिपीडारोगे । पदाभिघातरोगे । शरीराभिघातरोगे । इष्टिकालोष्टाभिघातरोगे । शस्त्राद्यभिघाते । काष्ठाभिघाते । प्रथमप्रसूतासूतिकारोगे । अद्भुतदर्शने । रोगमध्ये वैद्यकपठिते । अरिष्टरोगे ज्योतिषपठिते । ग्रहनक्षत्रविवक्षार्थं बन्धहिरण्यश्च तत्रारिष्टाभिघातरोगे । शरीरवातसम्भवरोगे । सन्निपाते । वातपित्तश्लेष्मविकाररोगे । मैथुनकृतरोगे । कर्णलोहितवहने । कर्णमूले । विसल्पके । यक्ष्मरोगे । शारदरोगे । 20 | शीतज्वरे । क्षुद्रज्वरे । कामज्वरे । श्लेष्मज्वरे । पामायाम् । ग्रीष्मज्वरे । वर्षाज्वरे । दाने द्रव्यत्यागे प्रतिग्रहे याजने अध्ययनेऽध्यापनेऽयाज्ययाजने रोगेषूत्पन्नेषु । बुद्धिप्रध्वंसने । अक्षिपटलरोगे । अङ्गभेदे । उद्वेगे । सर्पविषौपविषकन्दविषादिषु । स्त्रीपुरुषेषु पापलक्षणेषु । अपकामे हृदये । हृदयतापे । राजयक्ष्मणि । हरिषाकामतोविषये । अपस्मारेषु । 20 | उरसेषु गण्डेषु । गर्भभक्तेषु द्वादशजातिषु । सव्रणेऽव्रणे गण्डेषु । क्षये । कुष्ठे । साण्डेऽङ्गसूजने । अतिशोषायाम् । अङ्गे कृमिषूत्पन्नेषु । वृश्चिकदष्टे । सर्पकृकवाकुमयूरचक्रवाककाककपोतश्येनगृध्रहरिणव्याघ्रचित्रकतरक्षऋक्ष- महिषगोश्वमार्जारसर्वेषु मृगेषु सर्वेषु पक्षिष्वभिघातेषु । उदरे नाभ्यां कण्ठे ग्रीवायां चारुगृहीते । सर्पदर्शने । सर्पभये । सर्पदष्टे । मानुषादिदष्टे । श्वानादिदष्टे । हस्ताद्यभिघाते । योनिप्रवाहे । रुधिरप्रवाहे । सर्वव्याधिषु केशपतने । केशदृढीकरणे । 20 | गण्डमालायाम् । ग्रीवामालायाम् । खलतिकण्डूयने । केशबन्धने शतबृहत्प्रवाहे । पूतिनासिकायाम् । नाभितुण्डे । बृहदुदरे । उदरवृद्धौ । नाभिग्रीवानासिकापादकर्णदन्तादिवृद्धिषु । विस्फोटकापापरोगकुष्ठक्षयश्वित्रोदुम्बरादिषु कुष्ठेषु । दद्रविचर्चिकावतां स्त्रीसन्निपातेषु । सद्योवान्ती । अङ्गभेदे । वातरोगे । धनुर्वाते । नाडीवहने । स्त्र्यासक्तौ । ब्राह्मणाक्रोशे । स्त्र्याकोशे । द्रव्यनाशे । 20 | हृद्रोगे । फलमूलपत्रशाकार्द्रमांसतैलघृतव्यञ्जनमिष्टान्नभोजनेषु रोगेषु । अजीर्णे । चतुर्विधेषु सामान्याजीर्णेषु । उदरशूलेषु । मस्तकशूलेषु । शिश्नेषु पुरुषरोगेषु । स्त्रीरोगेषु च । बालरोगे । तरुणवलयोत्पत्तिः । वालाः श्वेतकचाः । अङ्गछेदे । शस्त्रछेदे । अरुगण्डे । पापेऽधर्मप्रवृत्तौ । कृमिव्याधौ । सत्त्वरजस्तमप्रवृत्तौ । कामक्रोधलोभमोहादिषु । शृङ्गाभिघाते । दन्ताभिघाते । 20 | नानाभिघाते । जनपदे चाङ्गुष्ठवेष्टके । अर्बुदरोगे । मशकानाम् । तिलकेषु । दुभित्तके । कुलिकेषु । व्याधिप्रकोपेषु सर्वव्याधिप्रकोपेषु । इत्युक्तव्याधिषु परिगणनं समाप्तम् ॥ अथ भैषज्यानि पठितानि तानि सर्वाण्यंहोलिङ्गेन सर्वव्याधिषु कर्तव्यानि । अंहोलिङ्गेनोदपात्रकर्म करोति । तन्त्रम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन गणेनोदपात्रं सम्पात्योदकेन वलीर्विमार्ष्टि । पुनस्तन्त्रं च । एवं सर्वव्याधिषु । तन्त्रं कृत्वांहोलिङ्गेन गणेन मुञ्जशिरो रज्ज्वा बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सर्वभैषज्यम् । अभ्यातानान्तं कृत्वांहोलिङ्गेन प्रमेहणं बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अथवा तैः सूक्तैः सर्वाणि कर्तव्यानि । अथवांहोलिङ्गेन गणेन कर्तव्यानि सर्वाणि । समिध आदधाति । आज्यं जुहोतीत्येवमादिसर्वभैषज्यम् । यानीह कर्माणि पठितानि तानि सर्वाण्यंहोलिङ्गेन कर्तव्यानि । यानि वैद्यकेष्वजीर्णप्रभवानि रोगजातानि चरकबाहडसुश्रुतेषु पठ्यन्ते तेषु तत्पठितानि सर्वाणि व्याधिष्वौषधानि । अंहोलिङ्गेन गणेन समाम्नातम् । अजीर्णप्रभवा रोगा इति सम्भवे कार्याणि । बन्धनपायनाचमनेषु बध्नाति । धूपनस्नानाभ्यञ्जनमर्दनपथ्यभोजन- विलेपनविपुलाञ्जनावसेचनशयनादीनि तान्यंहोलिङ्गेन संस्कर्तव्यानि । अभिमन्त्र्य कर्तव्यानीत्यर्थः । अभिमन्त्रणं संस्कारः सर्वत्र कर्तव्य इत्यर्थः । 'सर्वाण्यभिमन्त्र्याणि' (Kau÷S 7.16) इति वचनात् । बन्धने तन्त्रम् । यानि स्वशास्त्रपठितानि तान्यंहोलिङ्गेन कर्तव्यानि । परशास्त्रपठितानि वैद्यकपठितानि च तानि सर्वाणि कर्तव्यानि । सर्वत्र तन्त्रं वा यथासम्भवं योज्यम् । तथा चोक्तं मूलकौशिकग्रन्थे । ओषधिबन्धनं पठितं तदंहोलिङ्गेन गणेन कर्तव्यम् । आज्यतन्त्रमध्ये सम्पात्याभिमन्त्र्य बध्नाति । तत्रैवोक्तं खननविधानेन बन्धनं च सर्वत्र 'आश्यबन्ध्याप्लवनयानभक्ष्याणि सम्पातवन्ति' 'सर्वाण्यभिमन्त्र्याणि' (Kau÷S 7.15-16) इति वचनात् । तथा चोक्तम् - 'स्रजेनौषधिखननं व्याख्यातम्' (Kau÷S 33.16) | ओषधिखननं विधानेनैव । बन्धनमपि विधानेनैव । तथा गोपथ उक्तम् । वैद्यकज्योतिषपुराणेषु बन्धनपायनस्नानादिष्वंहोलिङ्गः सर्वत्र प्रयोक्तव्यः । अधर्मसमुद्भवत्वाद्रोगनाम । हस्तिवैद्यकाश्ववैद्यकेषूक्तमेतदेव भैषज्यम् । मन्त्रविशेषकृतो विशेषः । अन्यथा क्रियमाणे दृष्टादृष्टेषूपकारो नास्ति । शूद्रेणैव ज्योतिष्टोमे न दृष्टं नाप्यदृष्टम् । द्विविधा व्याधयः आहारनिमित्ता अधर्मनिमित्ताश्च । आहारेण व्याधिरुत्पद्यते यस्तत्र वैद्यकम् । अधर्मेणोत्पन्ने व्याधौ वेदोक्तेन विधानेनाधर्मशमनं भवति । सर्वव्याधिभैषज्यानि समाप्तानि । अष्टोत्तरशतव्याध्यपनोदनानि विनाशकानि ॥ अथ भैषज्यानि (Kau÷S 25.1) इति यानि सूक्तानि भैषज्यानि कानिचित्पठितानि तानि सर्वाण्युपधाने उपस्थाने च विनियोज्यानि तत्र तत्र व्याधौ रुद्रभाष्यमते । उपदधीतेत्यनादेश आज्यसमित्पुरोडाशपयौदौदनपायसपशुव्रीहियवतिलधाना- करम्भशष्कुल्य एतानि हवींषि जानीयात् । हस्तहोमत्वात् तन्त्रविकल्पः । उपस्थानं चादित्यस्य । अन्वारब्धे यजमाने सर्वत्र होमाभिमन्त्रणम् । यथासम्भवं तन्त्रसम्बन्धः । उपधानमुपस्थानं च कर्तव्यम् । समाप्तानि भैषज्यानि ॥ [स्त्रीकर्माणि] अथ स्त्रीकर्मणां विधिं वक्ष्यामः - [पूर्वस्य पुत्रकामावतोकयोरुदकान्ते शान्ता अधिशिरोऽवसिञ्चति ॥ ## ॥] पुत्रकामायै स्त्रियै मृतापत्यायै च रजोनाशे च शान्तिरुच्यते । 'ये त्रिषप्ताः' (1.1) इति सूक्तेन शान्तौषधिं सहोदकमभिमन्त्र्य स्त्रीमवसिञ्चति ॥ [आव्रजितायै पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति ॥ ## ॥] ततोऽभ्यातानान्तं कृत्वा 'ये त्रिषप्ताः' इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः कृत्वा प्रयच्छति भक्षणार्थं क्रीडनार्थं बन्धनार्थम् । पर्यायेण स्त्रियः करोति । अभ्यातानाद्युत्तरतन्त्रम् । पुत्रकामामृतापत्ययो रजोनाशे च समाप्तमिदं कर्म ॥ अष्टमी कण्डिका ॥ ## ॥ ________________________________ अथ प्रसवकाल इदं कर्म क्रियते । यथा सुखेनैव प्रसवो भवतीत्यर्थः. अथ प्रसूतिकरणमुच्यते - [वषट् ते पूषन् (1.11) इति चतुर उदपात्रे सम्पातानानीय चतुरो मुञ्जान् मूर्ध्नि विवृहति प्राचः ॥ ## ॥] अभ्यातानान्तं कृत्वा 'वषट् ते पूषन्' इति सूक्तेनोष्णोदके चतुरोऽप्सु सम्पातानानयति । त्रयः सम्पाताः प्रत्यृचम् । चतुर्थसम्पातश्च तिसृभिरृग्भिः । ततः सर्वेण सूक्तेनानुमन्त्रणम् । चतुरो मुञ्जजातानिषीकान् गर्भिण्या मूर्ध्नि तत्र पृथक् विवृहति । तत उदपात्रेण सम्पातितेनाप्लावयति । मार्जनाचमने च । तत उत्तरतन्त्रम् ॥ [प्रतीचीरिषीकाः ॥ ## ॥] ततः पश्चादेवाभिमुख इषीका निःसारयति ॥ [छिद्यमानासु संशयः ॥ ## ॥ उष्णेनाप्लावयति दक्षिणात् केशस्तुकात् ॥ ## ॥] छिद्यमानासु मुञ्जेषीकासु गर्भस्य मरणं भवेत् । एकं कर्म ॥ [शालाग्रन्थीन् विचृतति ॥ ## ॥] 'वषट् ते पूषन्' इति सूक्तं जपित्वा शालाग्रन्थीन् विचृतति मोचयति । द्वितीयं कर्म ॥ [उभयतःपाशं योक्त्रमाबध्नाति ॥ ## ॥] 'वषट् ते पूषन्' इति सूक्तेन योक्त्रमभिमन्त्र्य कटिप्रदेशे बध्नाति । तन्त्रम् । तृतीयं कर्म । केचित् 'वषट् ते पूषन्' इति सूक्तेन तैलमभिमन्त्र्याभ्यञ्जनं कुर्वन्ति प्रसवकाले । चतुर्थी ॥ लाङ्गलीओषधिविधानमुच्यते - [यदि सोमस्यासि राज्ञः सोमात्त्वा राज्ञोऽधि क्रीणामि यदि वरुणस्यासि राज्ञो वरुणात्त्वा राज्ञोऽधि क्रीणामि इत्येकविंशत्या यवैः स्रजं परिकिरति ॥ ## ॥] 'यदि सोमस्यासि राज्ञः' इति मन्त्रेणैकविंशत्या यवैरोषध्युपरि प्रकिरति ॥ [अन्या वो अन्यामवत्वन्यान्यस्या उपावत । सध्रीचीः सव्रता भूत्वास्या अवत वीर्यम् इति सन्नयति ॥ ## ॥] 'अन्या वो अन्यामव' इत्योषध्या सयवमेकत्र बध्नाति ॥ [मा ते रिषत्खनिता यस्मै च त्वा खनामसि । द्विपाच्चतुष्पादस्माकं मा रिषद्देव्योषधे ॥ स्रजो नामासि । प्रजापतिष्ट्वामखनदात्मने शल्यस्रंसनम् । तां त्वा वयं खनामस्यमुष्मै त्वा शल्यस्रंसनम् इत्यस्तमिते छत्रेण चान्तर्धाय फालेन खनति ॥ ## ॥] ओषधिखननविधानम् । 'मा ते रिषत्खनिता' इति मन्त्रेण लोहफालेन खनति ॥ [अत्र तव राध्यताम् इत्यग्रमवदधाति ॥ ## ॥] 'अत्र तव राध्यताम्' इति मन्त्रेणौषध्यग्रं तत्रैव दधाति ॥ [इह मम इति मूलमुपयच्छति ॥ ##॥ एकसरेऽनुपलीढे कुमारः ॥ ## ॥] 'इह मम राध्यताम्' इति मन्त्रेण मूलं गृह्णाति । गृहीत्वा 'वषट् ते पूषन्' इति सूक्तेनौषधीमभिमन्त्र्य गर्भिण्याः शिरसि निदधाति ॥ [दर्भेण परिवेष्ट्य केशेषूपचृतति ॥ ## ॥] दर्भेण वेष्टयित्वा रात्रावोषधिखननं करोति । छत्रेण वान्तर्धाय खनति ॥ [एवं ह विवृहशाकवृषे ॥ ## ॥ अवपन्ने जरायुण्युपोद्धरन्ति ॥ ## ॥] पतिते गर्भेऽन्यत्र स्फोटयति । चतुर्थं कर्म ॥ [स्रजेनौषधिखननं व्याख्यातम् ॥ ## ॥] सर्वत्रौषधिखननमनेन विधानेन कर्तव्यम् । यत्र क्वचिदोषधिखननं तत्र सर्वत्रानेन विधानेन कर्तव्यम् । स्वशास्त्रे परशास्त्रे च वैद्यकाद्येषु सर्वत्र । 'स्रजेनौषधिखननं व्याख्यातम्' इति वचनात् । श्वेतकण्टारिकामूलं पुत्रकामा पिबति । यथोक्तेन सम्पातः । सर्वकर्मणां विकल्पेन प्रयोगः । एकं वा द्वे वा सर्वाणि वा कुर्यात् । कर्मबाहुल्यात् फलबाहुल्यम् । ओषधिवत् स्रजमूलं खात्वा 'वषट् ते पूषन्' इत्यभिमन्त्र्य शिरसि विचृतति । ओषधिवद् व्रीहिमूलं खात्वा 'वषट् ते पूषन्' इत्यभिमन्त्र्य ददाति । ओषधिवत् काकजङ्घामूलं खात्वा 'वषट् ते' इत्यभिमन्त्र्य शिरस्युपरि ददाति ॥ [चत्वार्युमाफलानि पाणावद्भिः श्चोतयते ॥ ## ॥] 'वषट् ते' इति सूक्तेन चत्वार्यौदुम्बरफलानि हस्ते कृत्वा तत उदकं प्रक्षिप्य ततो निरीक्षते ॥ [संवर्तमानेषु कुमारः ॥ ## ॥] यदि तान्येकत्र भवति तदा पुत्रो जायते । विज्ञानकर्मेदम् ॥ [ब्राह्मणायनोऽङ्गान्यभिमृशति ॥ ## ॥] 'वषट् ते पूषन्' इति सूक्तेन ब्राह्मणमभिमन्त्र्य ततः स गर्भिण्या अङ्गान्यभिमृशति ॥ [पुन्नामधेये कुमारः ॥ ## ॥] यदि पुन्नामधेयं स्पृशति तदा कुमारो जायते । विज्ञानकर्म । समाप्तानि सुखप्रसवकर्माणि । एभिः कर्मभिः कृतैः गर्भिण्याः सुखेन प्रसवो भवतीत्यर्थः ॥ नवमी कण्डिका ॥ ## ॥ ________________________________ अथ वन्ध्याप्रजननकरणमुच्यते - [इदं जनासः (1.32) इत्यस्यै शिंशपाशाखासूदकान्ते शान्ता अधिशिरोऽवसिञ्चति ॥ ## ॥] 'इदं जनासः' इति सूक्तेन शिंशपाशाखासूपविष्टायै शान्त्यौषधिसहितमुदकमभिमन्त्र्य वन्ध्यामवसिञ्चति ॥ [आव्रजितायै ॥ ## ॥] ततो गृहेऽभ्यातानान्तं कृत्वा 'इदं जनासः' इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तं वन्ध्या काकवन्ध्या च प्रजननकर्म ॥ अथ मृतापत्यायाः स्त्र्यास्तस्याः शान्तिरुच्यते - [निःसालाम् (2.14) इत्यवतोकायै कृष्णवसनायै त्रिषु विमितेषु प्राग्द्वारप्रत्यग्द्वारेष्वप्सु सम्पातानानयति ॥ ## ॥] गर्भास्त्रावे जातमात्रे मृते वा स्त्र्यां वा पुरुषे वा बाले वा यूनि वा मृते इदं कर्म । त्रीणि मण्डपानि प्राग्द्वाराणि कृत्वैकस्मिन् मण्डपेऽभ्यातानान्तं कृत्वा 'निःसालाम्' इति सूक्तेन ततः स्त्री कृष्णं वासः परिधाय ॥ [पलाशे सीसेषूत्तरान् ॥ ## ॥] तत उदपात्रे सम्पात्याभिमन्त्र्य पलाशपत्रे सीसं कृत्वा सीसेषूत्तरसम्पातानानयति ॥ [सीसान्यधिष्ठाप्याप्लावयति ॥ ## ॥] सीसेषूपरि स्त्रीमधिष्ठाप्य तेनोदपात्रेणाप्लावयति ॥ [निधाय कृष्णं व्रजति ॥ ## ॥] कृष्णवस्त्रं तस्मिन् मण्डपे निधाय ॥ [आदीप्य ब्रह्मा ॥ ## ॥] तत उत्तरतन्त्रम् कृत्वा मण्डपमग्निना ज्वालयति ॥ [एवं पूर्वयोः पृथक्सम्भार्ये ॥ ##॥ शाखासूक्तम् ॥ ## ॥] तत द्वितीयमण्डप एवं कृत्वा श्वेतवस्त्रं परिधानं कृत्वा शिंशपाशाखासूपवेश्य स्त्रीं 'निःसालाम्' इति सूक्तेन शान्तौषधिभिस्तदुदकमभिमन्त्र्यावसिञ्चति स्नपनं करोति । ततो गृह आगत्याज्यतन्त्रं कृत्वा 'निःसालाम्' इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति । तत उत्तरतन्त्रम् । त्रिमण्डपाद्येकं कर्म ॥ [पश्चादग्नेरभितः काण्डे इषीके निधायाध्यधि धायिने औदुम्बरीराधापयति ॥ ## ॥] एकं मण्डपं कृत्वा प्राक्पश्चिमद्वारे इषीकां द्वार्योपरि बद्ध्वा ततो 'निःसालाम्' इति सूक्तेनौदुम्बरीः समिधो मृतापत्यायै आदधाति । तन्त्रविकल्पः । मन्त्रं कर्ता ब्रूयात् ॥ [उत्तमाव्रजितायै ॥ ## ॥] ततो 'निःसालाम्' इति सूक्तेनोदकान्ते शान्तौषधिसहोदकमभिमन्त्र्यावसिञ्चति । ततो गृहेऽभ्यातानान्तं कृत्वा 'निःसालाम्' इति सूक्तेन पुरोडाशप्रमन्दालङ्कारान् सम्पातवतः प्रयच्छति । मृतापत्याविषये द्वितीयं कर्म । समाप्ता मृतापत्याशान्तिः । गर्भपतिते बालमरणे युवाने वा मृते एकस्मिन् वा मृते बहुषु वा मृतेषु स्त्रीणां शान्तिः कर्तव्या ॥ पतिलाभकर्माण्युच्यन्ते - [पतिवेदनानि ॥ ## ॥ आ नो अग्ने (2.36) इत्यागमकृशरमाशयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'आ नो अग्ने' इति सूक्तेनागमकृशरं सम्पात्याभिमन्त्र्याशयति कुमारीम् । उत्तरतन्त्रम् । पतिलाभकर्मार्थिनाम् ॥ [मृगाखराद्वेद्यां मन्त्रोक्तानि सम्पातवन्ति द्वारे प्रयच्छति ॥ ## ॥] मृगाखरमृत्तिकाया वेदिं कृत्वाभ्यातानान्तं समानम् । 'आ नो अग्ने' इति सूक्तेन हिरण्यालङ्कारान् गुग्गुलमौक्षं च यथोक्तान् सम्पात्य बन्धनं धूपनं प्रलेपनं करोति कुमार्याः । अभ्यातानाद्युत्तरतन्त्रम् । द्रव्यं प्रति सूक्तावृत्तिः । पूर्वस्य संहिताविधिः । श्लोकः - आवपेत् सुरभिर्गन्धान् क्षीरे सर्पिस्तथोदके. एतदायनमित्याहुरौक्षं तु मधुना सह ॥ [उदकंसे व्रीहियवौ जाम्यै निशि हुत्वा दक्षिणेन प्रक्रामति ॥ ## ॥] 'आ नो अग्ने' इति सूक्तेन कांस्यपात्रे उदकसहिते व्रीहियवौ गृहीत्वा प्रत्यृचं जुहोति रात्रौ । ततो दक्षिणामुखीं कुमारीं प्रक्रामति । तन्त्रं वा ॥ [पश्चादग्नेः प्रक्षाल्य सन्धाव्य सम्पातवतीं भगस्य नावम् (2.36.5) इति मन्त्रोक्तम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'आ नो अग्ने' इति सूक्तेन नावं सम्पात्योदके कृत्वा कुमारीं चटापयित्वा 'भगस्य नावम्' इत्यृचा उत्तारयति । तत उत्तरतन्त्रम् ॥ [सप्तदाम्न्यां सम्पातवत्यां वत्सान् प्रत्यन्तान् प्रचृतन्तो वहन्ति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'आ नो अग्ने' इति सूक्तेन सप्तदामतन्त्र्यां सम्पातवत्यां वत्सान् बन्धयित्वाभिमन्त्र्य कुमारी मोचयति स्वयं न कर्ता । उत्तरतन्त्रम् । दिशा पतिवेदनं च । यदि प्रदक्षिणं मोचयति तदा पतिलाभः ॥ [अहतेन सम्पातवता ऋषभमभ्यस्यति ॥ ## ॥ उदर्दयति यां दिशम् ॥ ## ॥] तन्त्रं कृत्वा 'आ नो अग्ने' इति सूक्तेनाहतवस्त्रेण वेष्टितं वृषभं सम्पात्याभिमन्त्र्य विसर्जयति । उत्तरतन्त्रम् ॥ [जाम्यै प्र यदेते (5.1.4) इत्यागमकृशरम् ॥ ## ॥] 'प्र यदेते प्रतरम्' इत्यृचागमकृशरं सम्पात्याभिमन्त्र्याशयति । आज्यतन्त्रे ॥ [इमा ब्रह्म (5.2.8) इति स्वस्रे ॥ ## ॥] 'इमा ब्रह्म' इत्यृचागमकृशरं सम्पात्याभिमन्त्र्याशयति । आज्यतन्त्रे । भगिनीकम् ॥ [अयमा याति (6.60) इति पुरा काकसम्पातादर्यम्णे जुहोति ॥ ## ॥] 'अयमा याति' इति सूक्तेनाज्यं जुहोति । आज्यतन्त्रे । पुरा काकसम्पातात् ॥ [अन्तःस्रक्तिषु बलीन् हरन्ति ॥ ## ॥] ततः 'अर्यम्णे' इत्यर्धर्चेन गृहाभ्यन्तरे कोणे बलिहरणं करोति । रात्राविदं कर्म ॥ [आपतन्ति यतः ॥ ## ॥] यतः काक आगच्छति तत आगच्छति वरः । समाप्तानि पतिलाभकर्माणि ॥ दशमी कण्डिका ॥ ## ॥ ________________________________ पुंसवनान्युच्यन्ते - [पुंसवनानि ॥ ## ॥ रजउद्वासायाः पुन्नक्षत्रे ॥ ## ॥] नक्षत्रकल्प उक्तानि पुन्नक्षत्राणि ॥ [येन वेहत् (3.23) इति बाणं मूर्ध्नि विवृहति बध्नाति ॥ ## ॥] 'येन वेहत्' इति सूक्तेन बाणमभिमन्त्र्य स्त्रीमूर्ध्नि विवृहति पुण्याहान्ते । ततः श्राद्धं करोति । एवं कर्म । अथवा इदं कर्म करोति । पुंसवनकर्मणि वर्तते । अभ्यातानान्तं कृत्वा 'येन वेहत्' इति सूक्तेन शरमणिं सम्पात्याभिमन्त्र्य बध्नाति पुण्याहान्ते । अभ्यातानाद्युत्तरतन्त्रम् ॥ [फालचमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्छयित्वाध्यण्डे बृहतीपलाशविदर्यौ वा प्रतिनीय पैद्वमिव ॥ ## ॥] 'येन वेहत्' इति सूक्तेन फालचमसे सारूपवत्साया दुग्धे व्रीहियवाववधाय मूर्च्छयित्वाध्यण्डे बृहतीपलाशविदर्यौ वा एकत्र पिष्ट्वाभिमन्त्र्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नासिकायां नस्तं ददाति । पुत्रार्थं कर्म पुंसवनमित्युच्यते । समाप्तं पुंसवनम् ॥ अथ गर्भाधानमुच्यते - [पर्वताद्दिवः (5.25) इत्यागमकृशरमाशयति ॥ ## ॥ युगतर्द्मना सम्पातवन्तं द्वितीयम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'पर्वताद्दिवः' इति सूक्तेनागमकृशरं चरुद्वयं श्रपयित्वैकं चरुं सम्पात्याभिमन्त्र्य द्वितीयं चरुं युगछिद्रेण सम्पात्याभिमन्त्र्य ततः प्राशनम् । तत उत्तरतन्त्रम् ॥ [खे लूनांश्च पलाशत्सरून् निवृत्ते निघृष्याधाय शिश्ने ग्रामं प्रविशति ॥ ## ॥] केलूनांश्च पलाशत्सरून् निवृत्ते निघृष्य 'पर्वताद्दिवः' इति सूक्तेनाभिमन्त्र्य शिश्ने आधाय । ततो मैथुनं करोति । समाप्तं गर्भाधानम् ॥ पुनःपुंसवनमुच्यते - [शमीमश्वत्थः (6.11) इति मन्त्रोक्तेऽग्निं मथित्वा पुंस्याः सर्पिषि पैद्वमिव ॥ ## ॥] 'शमीमश्वत्थः' इति सूक्तेनाग्निं मथित्वा ततोऽग्निं सर्पिषि निक्षिप्य घृतमभिमन्त्र्य स्त्र्या दक्षिणनासिकायां नस्तं ददाति दक्षिणेनाङ्गुष्ठेन ॥ [मधुमन्थे पाययति ॥ ## ॥] ततोऽग्निं मथित्वा ततो मधुमन्थेऽग्निं निक्षिप्य 'शमीमश्वत्थः' इति सूक्तेनाभिमन्त्र्य पाययति स्त्रीम् ॥ [कृष्णोर्णाभिः परिवेष्ट्य बध्नाति ॥ ## ॥] 'शमीमश्वत्थः' इति सूक्तेन शमीगर्भाश्वत्थस्याग्निं कृष्णोर्णया वेष्टयित्वा सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रे । समाप्तं पुनःपुंसवनम् ॥ अथ गर्भाधानमुच्यते - [यन्तासि (6.81) इति मन्त्रोक्तं बध्नाति ॥ ## ॥] 'यन्तासि' इति सूक्तेन हस्तावर्तं कङ्कणादिकं सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रे । समाप्तं गर्भाधानम् ॥ अथ गर्भदृंहणान्युच्यन्ते - [ऋधङ्मन्त्रः (5.1.1) इत्येका यथेयं पृथिवी (6.17) अच्युता इति गर्भदृंहणानि ॥ ## ॥ जम्भगृहीताय प्रथमावर्जं ज्यां त्रिरुद्ग्रथ्य बध्नाति ॥ ## ॥] 'ऋधङ्मन्त्रः' इत्येकया धनुर्ज्यां त्रिरुद्ग्रथ्य सम्पात्याभिमन्त्र्य बध्नाति । आज्यतन्त्रम् । 'यथेयं पृथिवी' इति सूक्तम् । 'अच्युता द्यौः' इति सूक्तम् । द्वाभ्यां धनुर्ज्यां त्रिरुद्ग्रथ्य सम्पात्याभिमन्त्र्य बध्नाति स्त्रियाः । अभ्यातानाद्युत्तरतन्त्रम् ॥ [लोष्टानन्वृचं प्राशयति ॥ ## ॥] 'ऋधङ्मन्त्रः' इत्येकया क्षेत्रलोष्टमृत्तिकामभिमन्त्र्य प्राशयति । 'यथेयं पृथिवी' 'अच्युता' इति सूक्ताभ्यां क्षेत्रलोष्टमृत्तिकामभिमन्त्र्य प्राशयति गर्भिणीं प्रत्यृचम् ॥ [श्यामसिकताभिः शयनं परिकिरति ॥ ## ॥] 'ऋधङ्मन्त्रः' इत्येकया कृष्णसिकता अभिमन्त्र्य गर्भिण्याः शयनं परिकिरति । 'यथेयं पृथिवी' 'अच्युता' इति सूक्ताभ्यां श्यामसिकता अभिमन्त्र्य प्रत्यृचं गर्भिण्याः शयनं परिकिरति । जम्भगृहीताय प्रथमावर्जम् । समाप्तानि गर्भदृंहणानि ॥ [यामिच्छेद्वीरं जनयेदिति धातर्व्याभिरुदरमभिमन्त्रयते ॥ ## ॥] 'धाता दधातु' (7.17) इति चतसृभिर्गर्भिण्या उदरमभिमन्त्रयते । ब्राह्मणक्षत्रियवैश्यशूद्राणां जात्याधर्मस्वजात्याधर्मबलवीर्यादियुक्ताः पुत्रा भवन्ति । वीरो जायते । वीरकर्म समाप्तम् ॥ अथ प्रजननकर्म - [प्रजापतिः (7.20) इति प्रजाकामाया उपस्थे जुहोति ॥ ## ॥] 'प्रजापतिर्जनयतु' इति सूक्तेन प्रजाकामायाः स्त्रिय उत्सङ्गे आज्यं जुहोति । प्रजननकर्म ॥ [लोहिताजापिशितान्याशयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'प्रजापतिर्जनयतु' इत्यृचा रक्तच्छागमांसं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् ॥ [प्रपान्तानि ॥ ## ॥] अभ्यातानान्तं कृत्वा 'प्रजापतिः' इत्यृचोदकुलिजं सम्पातवन्तं कृत्वा गर्भिणीं परिहृत्य मध्ये निनयति । उत्तरतन्त्रम् । तन्त्रे सुराकुलिजं सम्पात्य स्त्रीं परिहृत्याग्रे निनयति । भक्तं सुरां प्रपां सम्पात्याभिमन्त्र्य प्रजाकामायै प्रयच्छति तन्त्रे । समाप्तं प्रजाकर्म वन्ध्यायाः ॥ अथ सीमन्तकर्मोच्यते - [यौ ते माता (8.6) इति मन्त्रोक्तौ बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'यौ ते माता' इत्यर्थसूक्तेन श्वेतपीतसर्षपान् सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तं सीमन्तोन्नयनम् । समाप्तानि दृंहणानि ॥ अथ स्त्रीवशीकरणमुच्यते - [यथेदं भूम्या अधि (2.30), यथा वृक्षम् (6.8), वाञ्छ मे (6.9), यथायं वाहः (6.102) इति संस्पृष्टयोर्वृक्षलिबुजयोः शकलावन्तरेषुस्थकराञ्जनकुष्ठमदुघरेष्ममथिततृणमाज्येन सन्नीय संस्पृशति ॥ ## ॥] वृक्षत्वक् शरखण्डं तगरमञ्जनं कुष्ठं ज्येष्ठीमधु श्लेष्मवातसंश्रयगततृणमेतानि द्रव्याण्याज्यमध्ये पेषयित्वा 'यथेदं भूम्याः' इति सूक्तेनाभिमन्त्र्य स्त्रिया अङ्गं समालभते । रुच्यर्थम् । 'यथा वृक्षं लिबुजा' 'वाञ्छ मे तन्वम्' इति सूक्ताभ्यां वृक्षत्वक् तगरमञ्जनं कुष्ठं ज्येष्ठीमधु वातसम्भ्रमतृणान्येतानि द्रव्याण्याज्येनालोड्याभिमन्त्र्य जायां प्रलिम्पति । 'यथायं वाहः' इत्येतानि द्रव्याण्यालोड्य घृतेन ततोऽभिमन्त्र्य जायां प्रलिम्पति । वशीकरणकामः ॥ [उत्तुदस्त्वा (3.25) इत्यङ्गुल्योपनुदति ॥ ## ॥] 'उत्तुदस्त्वा' इति सूक्तं जपित्वा अङ्गुल्या नुदति भार्याम् उदरे पृष्टौ रुच्यर्थी ॥ [एकविंशतिं प्राचीनकण्टकानलङ्कृताननूक्तानादधाति ॥ ## ॥] 'उत्तुदस्त्वा' इति सूक्तेनैकविंशति बदरीकण्टकानादधाति । घृतेनाभ्यज्य ॥ [कूदीप्रान्तानि ससूत्राणि ॥ ## ॥] एकविंशतिबदरीप्रान्तानि सूत्रेण वेष्टयित्वा 'उत्तुदस्त्वा' इति सूक्तेन सकृत् जुहोति । रुच्यर्थी ॥ [नवनीतान्वक्तं कुष्ठं त्रिरहनः प्रतपति त्रिरात्रे ॥ ## ॥] 'उत्तुदस्त्वा' इति सूक्तेन कुष्ठं नवनीतेनाभ्यज्याग्नौ प्रक्षिपति प्रातर्मध्यन्दिने सायं च । एकरात्रौ वा ॥ [दीर्घोत्पलेऽवगृह्य संविशति ॥ ## ॥] 'उत्तुदस्त्वा' इति सूक्तेन खट्वाधोमुखपट्टिकां गृहीत्वा संविशति स्वपिति । त्रिरात्रं कर्म ॥ [उष्णोदकं त्रिपादे पत्तः प्रबद्धाङ्गुष्ठाभ्यामर्दयञ्छेते ॥ ## ॥] 'उत्तुदस्त्वा' इति सूक्तेनोष्णोदकं त्रिपादे शिक्ये प्रबद्धाङ्गुष्ठाभ्यामर्दयञ्छेते । रुच्यर्थी ॥ [प्रतिकृतिमावलेखनीं दार्भ्यूषेण भाङ्गज्येन कण्टकशल्ययोलूकपत्रयासितालकाण्डया हृदये विध्यति ॥ ## ॥] प्रतिकृतिमावलेखनीं दार्भ्यषेण भाङ्गज्येन कण्टकशल्ययोलूकपत्रयासितालकाण्डया 'उत्तुदस्त्वा' इति सूक्तेन हृदये विध्यति । समाप्तानि संवननानि वशीकरणानि । कामविषये स्त्रिया उत्साहो भवति । तथा च यस्य कामो नास्ति तस्य कामोऽतिशयेन कामकरणमित्यर्थः । अनेन कर्मणा कामो भवति ॥ एकादशमी कण्डिका ॥ ## ॥ ________________________________ स्वापनविघ्नशमनम् । स्त्रीस्वापनकर्मोच्यते - [सहस्रशृङ्गः (4.5) इति स्वापनम् ॥ ##॥ उदपात्रेण सम्पातवता शालां सम्प्रोक्ष्यापरस्मिन् द्वारपक्षे न्युब्जति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'सहस्रशृङ्गः' इति सूक्तेनोदपात्रं सम्पात्य शालां सम्प्रोक्षति । शयनशालां सर्वां प्रोक्षति । अभ्यन्तरद्वारे शेषमुदकं न्युब्जति । अभ्यातानाद्युत्तरतन्त्रम् । स्वापनकर्म ॥ [एवं नग्नः ॥ ## ॥ उलूखलमुत्तरां स्रक्तिं दक्षिणशयनपादं तन्तूनभिमन्त्रयते ॥ ## ॥] 'सहस्रशृङ्गः' इति सूक्तेन नग्नो भूत्वोलूखलमभिमन्त्रयते । 'सहस्रशृङ्गः' इति सूक्तेन गृहस्योत्तरं कोणमभिमन्त्रयते । 'सहस्रशृङ्गः' इति सूक्तेन स्त्रियाः खटवाया दक्षिणं पादमभिमन्त्रयते । 'सहस्रशृङ्गः' इति सूक्तेन खट्वाया रज्जुमभिमन्त्रयते । कर्मणां विकल्पः । स्त्रीस्वापनम् । पुरुषस्य विषये काम उत्पद्यते । कामविषये स्त्रीस्वापनं समाप्तम् । लज्जाप्रच्छादनं न भवतीत्यर्थः । स्वापनं सर्वेषां मानुषाणां निद्राकामानां निद्रा भवति । मैथुनमाचरतो विघ्नं न भवति । अन्तःस्वापनमित्युच्यते । मैथुनान्निद्रेच्छा भवतीत्यर्थः ॥ अथ पलायिन्याः स्त्रियो बन्धनकर्म तन्त्रक्रमेण क्रियते । रज्जुः कल्पते । तद्रज्जुवेष्टनमुच्यते । पलायमानाया निरोधकरणं कर्मोच्यते - [अस्थाद् द्यौः (6.77) इति निवेष्टनम् ॥ ## ॥ आवेष्टनेन वंशाग्रमवबध्य मध्यमायां बध्नाति ॥ ## ॥] 'अस्थाद् द्यौः' इति सूक्तेन द्वितीयेन रज्जुवेष्टनमभिमन्त्र्य वंशाग्रे बद्ध्वा मध्यमस्थूणे बध्नाति ॥ [शयनपादमुत्पले च ॥ ## ॥ आकृष्टे च ॥ ## ॥ आकर्षेण तिलाञ्जुहोति ॥ ## ॥] 'अस्थाद् द्यौः' इति सूक्तेन शयनपादमभिमन्त्र्योत्पले च बध्नाति । 'अस्थाद् द्यौः' इति सूक्तेनाङ्कुशेन तिलाञ्जुहोति । पलायिन्याः स्त्रिया बन्धनकर्माणि समाप्तानि । निरोधकरणानि ॥ जायापत्योरक्रोधकरणमुच्यते - [इदं यत्प्रेण्यः (6.89) इति शिरःकर्णमभिमन्त्रयते ॥ ## ॥] 'इदं यत्प्रेण्यः शिरः' इति सूक्तेन स्त्रीशिरःकर्णं चानुमन्त्रयते । पुरुषस्य च ॥ [केशान् धारयति ॥ ## ॥] 'इदं यत्प्रेण्यः शिरः' इति सूक्तेन केशान् धारयति । समाप्तं स्त्रीपुरुषयोरक्रोधकरणम् ॥ सौभाग्यकरणमुच्यते - [भगेन मा (6.129) न्यस्तिका (6.139) इदं खनामि (7.38) इति सौवर्चलमोषधिवच्छुक्लप्रसूनं शिरस्युपचृत्य ग्रामं प्रविशति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'भगेन मा शांशपेन' इति सूक्तेन शङ्खपुष्पीमूलमोषधिवत् खात्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । 'भगेन मा' इति सूक्तेन सौवचलपुष्पमभिमन्त्र्य यस्य सौभाग्यमिच्छति तस्य शिरसि बद्ध्वा स मैथुनं करोति । समाप्तं सौभाग्यकरणम् ॥ सौभाग्यसंवननमुच्यते - अभ्यातानान्तं कृत्वा 'न्यस्तिका रुरोहिथ' इति सूक्तेन सौवर्चलमूलं सम्पात्याभिमन्त्र्य बध्नाति पुष्पं च शिरसि ददाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'इदं खनामि' इति सूक्तेन सौवर्चलमूलं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । सौवर्चलं सूर्यवेलेति प्रसिद्धा । 'इदं खनामि' इति सूक्तेन सौवर्चलमूलमभिमन्त्र्य बध्नाति । तन्त्रे । शिरसि स्त्रियः । समाप्तं पतिरुचिकरणम् ॥ दुष्टास्त्रीवशीकरणमुच्यते - [रथजिताम् (6.130-132) इति माषस्मरान् निवपति ॥ ## ॥] 'रथजिताम्' इति सूक्तैस्त्रिभिर्माषानभिमन्त्र्य स्त्रिया आक्रमेषु वपति । 'रथजिताम्' इति त्रिभिः सूक्तैश्चणकानभिमन्त्र्य स्त्रिया आक्रमेषु वपति । खट्वास्थाने वा गृहे शयनदेशे वा ॥ [शरभृष्टीरादीप्ताः प्रतिदिशमभ्यस्यत्यर्वाच्या आवलेखन्याः ॥ ## ॥] 'रथजिताम्' इति त्रिभिः सूक्तैः शरभृष्टीरादीप्ता अभिमन्त्र्य प्रतिदिशमभ्यस्यति । एषु पतिः प्रतिकृतिं कृत्वा 'रथजिताम्' इति त्रिभिसूक्तैः हृदये विध्यति दार्भ्यूषेण भाङ्गज्येन । समाप्तानि दुष्टस्त्रीवशीकरणानि । पुरुषो वा स्त्रीणां द्वेषं करोति । अनेन कर्मणा शान्तिर्भवति ॥ अथ स्त्रियो वा पुरुषस्य वा दौर्भाग्यकरणमुच्यते - [भगमस्या वर्चः (1.14) इति मालानिष्प्रमन्ददन्तधावनकेशमीशानहताया अनुस्तरण्या वा कोशमुलूखलदरणे त्रिशिले निखनति ॥ ## ॥] स्त्रियाः पुष्पमालानिष्प्रमन्ददन्तधावनकेशास्तानेकीकृत्य । ज्वरहतगोचर्मणावेष्ट्य 'भगमस्याः' इति सूक्तेनाभिमन्त्र्योलूखलदरणे त्रिशिले निखनति । तत उलूखले ददाति । दौर्भाग्यकामः । मालानिष्प्रमन्ददन्तधावनकेशास्तानेकीकृत्य 'भगमस्याः' इति सूक्तेनाभिमन्त्र्य । दहनघातिता गौरनुस्तरणीत्युच्यते । ईशानहता ज्वरहतेत्युच्यते । तस्याश्चर्मणावेष्ट्य तत उलूखलदरणे त्रिशिले निखनति । तत उलूखले ददाति उपरि । यस्य दौर्भाग्यं क्रियते तस्यैतानि गृह्णीयात् ॥ [मालामुपमथ्यान्वाह ॥ ## ॥] 'भगमस्या वर्चः' इति सूक्तेन स्त्रीपुष्पमालां हस्तेन मथित्वा स्त्रीं दृष्ट्वान्वाह । जपतीत्यर्थः । दौर्भाग्यकामः ॥ [त्रीणि केशमण्डलानि कृष्णसूत्रेण विग्रथ्य त्रिशिलेऽश्मोत्तराणि व्यत्यासम् ॥ ## ॥] 'भगमस्या वर्चः' इति सूक्तेन त्रीणि केशमण्डलानि कृष्णसूत्रेण वेष्टयित्वाभिमन्त्र्य त्रिशिलेऽश्मोत्तराणि व्यत्यासमश्मानं शालाया उपरि ददाति । व्यत्यासेन निखनति । दौर्भाग्यकामः । समाप्तं दौर्भाग्यकरणम् ॥ दुष्टस्त्री वेश्याकुलटादि । अथ तस्याः सौभाग्यकरणमुच्यते - [अथास्यै भगमुत्खनति यं ते भगं निचख्नुस्त्रिशिले यं चतुःशिले । इदं तमुत्खनामि प्रजया च धनेन च इति ॥ ## ॥] 'यं ते भगं निचख्नुः' इत्यृचा शिला उत्खनति । उत्पाटयति । 'भगमस्याः' इत्यनेन सूक्तेन यत्कृतं तदनया विनश्यति । समाप्तं यस्या दौर्भाग्यं कृतं तस्याः सौभाग्यकरणम् ॥ अथ सपत्नीजयकर्माण्युच्यन्ते । भर्त्रा सह विद्वेषो भवतीत्यर्थः - [इमां खनामि (3.18) इति बाणापर्णीं लोहिताजाया द्रप्सेन सन्नीय शयनमनु परिकिरति ॥ ## ॥] 'इमां खनामि' इति सूक्तेन बाणापर्णीं रक्तवर्णाया अजाया दध्युदकेन सन्नीय ततोऽभिमन्त्र्य सपत्नीशयने परिकिरति । सपत्नीविद्वेषणं भर्त्रा सह ॥ [अभि तेऽधाम् (3.18.6) इत्यधस्तात् पलाशमुपचृतति ॥ ## ॥] 'अभि तेऽधाम्' इति पादेन बाणापर्णीपत्राण्यभिमन्त्र्य शयनाधस्तात् प्रक्षिपति । सपत्नीशयने जयकामः ॥ [उप तेऽधाम् (3.18.6) इत्युपर्युपास्यति ॥ ## ॥] 'उप तेऽधाम्' इति पादेन बाणापर्णी-ओषधिपत्राण्यभिमन्त्र्य सपत्नीशयन उपरि क्षिपति । बाणापर्णी मासिका लोके प्रसिद्धा । समाप्तानि सपत्नीजयकर्माणि । भर्त्रा सह विद्वेषो भवतीत्यर्थः ॥ अथ स्त्रीविषये काम उत्पन्ने कामविनाशकान्युच्यन्ते - [कामं विनेष्यमाणोऽपाघेनासङ्ख्याताः शर्कराः परिकिरन् व्रजति ॥ ## ॥] 'अप नः शोशुचदघम्' (4.33) इति सूक्तेनासङ्ख्याताः शर्करा अभिमन्त्र्य परिकिरन् व्रजति । यस्मिन् देशे काम उत्पन्नः तत् स्थानं यावत् । स्त्री वा पुरुषो वा ॥ [सम्मृद्नञ्जपति ॥ ## ॥] 'अप नः शोशुचत्' इति सूक्तेनासङ्ख्याताः शर्करा हस्ते गृहीत्वा परिकिरन् व्रजति । स्त्रीगृहं यावत् कामोत्पत्तिदेशम् ॥ [असम्मृद्नन् ॥ ## ॥] 'अप नः शोशुचत्' इति सूक्तेनासङ्ख्याताः शर्करा हस्ते गृहीत्वा जपति । कामो विनश्यति । स्त्रीकामं यावत् । स्त्रीणां पुरुषाणां कामविनाशकानि समाप्तानि ॥ स्त्रीविषय ईर्ष्याविनाशकान्युच्यन्ते - [ईर्ष्याया ध्राजिम् (6.18) जनाद्विश्वजनीनात् (7.45) त्वाष्ट्रेणाहम् (7.74.3) इति प्रतिजापः प्रदानाभिमर्शनानि ॥ ## ॥] 'ईर्ष्याया ध्राजिं प्रथमाम्' इति सूक्तेनेर्ष्यालुं दृष्ट्वा जपति । ईर्ष्या विनश्यति । 'जनाद्विश्वजनीनात्' इति द्व्यृचमीर्ष्यालुं दृष्ट्वा जपति । 'त्वाष्ट्रेणाहम्' इत्यृचेर्ष्यालुं दृष्ट्वा जपति । ईर्ष्या विनश्यति । 'ईर्ष्याया ध्राजिम्' इति सूक्तेन सक्तुमन्थमभिमन्त्र्येर्ष्यालुकाय ददाति । ईर्ष्याविनाशकामः । 'जनाद्विश्वजनीनात्' इत्यृचा मन्थमभिमन्त्र्येर्ष्यालुकाय ददाति भक्षणार्थम् । 'त्वाष्ट्रेणाहम्' इत्यृचा मन्थमभिमन्त्र्येर्ष्यालुकाय ददाति । 'ईर्ष्याया ध्राजिम्' इति सूक्तमीर्ष्यालुं स्पृष्ट्वा जपति । 'जनाद्विश्वजनीनात्' इत्यृचेर्ष्यालुं स्पृष्ट्वा जपति । 'त्वाष्ट्रेणाहम्' इत्यृचेर्ष्यालुं स्पृष्ट्वा जपति ॥ [प्रथमेन वक्षणासु मन्त्रोक्तम् ॥ ## ॥] 'ईर्ष्याया ध्राजिम्' इति सूक्तेन कटिप्रदेशे वक्षणे खल्वामभिमन्त्र्य धमति । ईर्ष्याविनाशनम् ॥ [अग्नेरिव (7.45.2) इति परशुफाण्टम् ॥ ## ॥] 'अग्नेरिव' इत्यृचा परशुना तप्तेन क्वाथितमुदकमभिमन्त्र्य पाययति । समाप्तानीर्ष्याविनाशकानि । स्त्रीविषये ॥ अथ मन्युविनाशकान्युच्यन्ते स्त्रीविषये पुरुषस्य - [अव ज्यामिव (6.42) इति दृष्ट्वाश्मानमादत्ते ॥ ## ॥] 'अव ज्यामिव' इति सूक्तेन मन्युमन्तं पुरुषं दृष्ट्वाश्मानमभिमन्त्र्य हस्तेन गृह्णाति । सर्वत्र कर्ता कर्म करोति ॥ [द्वितीययाभिनिदधाति ॥ ## ॥] 'सखायाविव सचावहै' (6.42.2) इत्येकां जपित्वाश्मानं भूमौ निदधाति ॥ [तृतीययाभिनिष्ठीवति ॥ ## ॥] 'अभि तिष्ठामि ते मन्युम्' (6.42.3) इत्येकां जपित्वाश्मनोपरि निष्ठीवति ॥ [छायायां सज्यं करोति ॥ ## ॥] 'अव ज्यामिव' इति सूक्तेन मन्युमतः पुरुषस्य छायायां धनुरभिमन्त्र्य सज्यं करोति । चटापयतीत्यर्थः । स्त्रीविषये पुरुषस्य मन्युर्भवति । पुरुषविषये स्त्रीणां वा । समाप्तानि स्त्रीविषये मन्युविनाशकानि ॥ अथ सर्वविषये मन्युविनाशकान्युच्यन्ते - [अयं दर्भः (6.43) इत्योषधिवत् ॥ ## ॥] तन्त्रं कृत्वा 'अयं दर्भः' इति सूक्तेन दर्भमूलमोषधिवत् खात्वा सम्पात्याभिमन्त्र्य बध्नाति मन्युके । तत उत्तरतन्त्रम् । मन्युविनाशम् । स्त्रीविषये मन्युविनाशो भवति । समाप्तानि स्त्रीमन्युविनाशकानि ॥ अवीरजननमुच्यते । अपुत्रजननमित्यर्थः - [अग्ने जातान् (7.34) इति न वीरं जनयेत् प्रान्यान् (7.35) इति न विजायेतेत्यश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्य भक्तेऽलङ्कारे ॥ ## ॥ सीमन्तमन्वीक्षते ॥ ## ॥] 'अग्ने जातान्' इत्यचाश्वतरीमूत्रेण पाषाणं निघृष्य ततोऽभिमन्त्र्य भक्तेन सह ददाति विद्वेषिण्य परस्त्र्यै । 'अग्ने जातान्' इत्यृचाश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्याभिमन्त्र्यालङ्कारं समालभते परस्त्र्यै विद्वेषिण्यै । 'अग्ने जातान्' इत्यृचा सीमन्तमन्वीक्षते परस्त्र्यै । दुहिता वा पुरुषो वेति । कृष्णो वा जायते । समाप्तान्यवीरजननानि ॥ अथ वन्ध्याकरणमुच्यते - 'प्रान्यान्त्सपत्नान्' इति तृचेनाश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्याभिमन्त्र्य भक्ते ददाति । तद्भक्तं परस्त्र्यै विद्वेषिण्यै ददाति भोजनार्थम् । 'प्रान्यान्त्सपत्नान्' इति तृचेनाश्वतरीमूत्रमश्ममण्डलाभ्यां सङ्घृष्याभिमन्त्र्य tasyàlaïkàrà;mllepayati | 'प्रान्यान्' इति तृचेन सीमन्तमन्वीक्षते विद्वेषिण्यै । समाप्तानि परस्त्रीवन्ध्याकरणानि ॥ जारोच्चाटनमुच्यते - [अपि वृश्च (7.90) इति जायायै जारमन्वाह ॥ ## ॥] 'अपि वृश्च' इति सूक्तं तृचं जारं दृष्ट्वा जपति ॥ [क्लीबपदे बाधकं धनुर्वृश्चति ॥ ## ॥] 'अपि वृश्च' इति सूक्तेन जारपदस्थाने बाधकं धनुर्वृश्चति ॥ [आशयेऽश्मानं प्रहरति ॥ ## ॥] 'अपि वृश्च' इति तृचेन सूक्तेन पाषाणमभिमन्त्र्य जारमैथुनस्थाने प्रक्षिपत्युच्चाटनार्थम् । समाप्तं जारोच्चाटनम् ॥ पुरुषस्य स्त्रियाः परस्परविद्वेषकरणान्युच्यन्ते - [तृष्टिकः (7.133) इति बाणापर्णीम् ॥ ## ॥] 'तृष्टिकः' इति द्व्यर्चेन सूक्तेन बाणापर्णीं लोहिताजाया द्रप्सेन सन्नीयाभिमन्त्र्य शयनमनु परिकिरति । पुरुषस्त्रीशयने च । समाप्तं विद्वेषणकरणं स्त्रीपुरुषस्योभयरुचिविनाशकरणम् ॥ अथ दौर्भाग्यकरणमुच्यते - [à ते ददे (7.114.1) इति मन्त्रोक्तानि संस्पृशति ॥ ## ॥ अपि चान्वाहापि चान्वाह ॥ ## ॥] 'आ ते ददे' इत्येका । हृदयं मुखं वाभिमन्त्रयते परस्त्र्यै । 'आ ते ददे' इत्येकां जपित्वान्वाह । दौर्भाग्यकरणं स्त्रियो वा पुरुषस्य वा । समाप्तानि स्त्रीकर्मकरणानि । तत्र भद्रश्लोकः - भैषज्यकर्माणि प्रोक्तानि सर्वव्याध्युपशान्तये. स्त्रीकर्माणि ततः पश्चाच्चतुर्थे संहिताविधौ ॥ द्वादशमी कण्डिका ॥ ## ॥ ________________________________ इति कौशिके संहिताविधौ चतुर्थोऽध्यायः समाप्तः ॥ ॥ चतुर्थोऽध्यायः समाप्तः ॥ ____________________________________________________________________________ अथ पञ्चमोऽध्यायः [विज्ञानकर्माणि] अथ विज्ञानकर्मणां विधिं वक्ष्यामः । लाभालाभजयपराजयसुखदुःखोत्कर्षापकर्षसुभिक्षदुर्भिक्षक्षेमाक्षेमभयाभयरोगारोग- त्रासोऽस्तीति न वेति । धनाधनधर्माधर्मजीवाजीवमरणामरणधान्यं भविष्यति न वेति । क्षेत्रे भविष्यति न वेति । गृहे वासो भविष्यति नेति । धान्यपुत्रपशुहिरण्यरत्नवस्त्राणि च । विद्याशास्त्रादिलाभो भविष्यति न वा । जीवितमरणे गमनागमने बलाबले सदसद्योगाद् । व्याधितस्य जीवितमरणाभ्याम् । प्रसवे पुत्रयोगात् । पुत्रे जाते धर्मसंयोगात् । मित्रामित्रसंयोगात् । ग्रामोऽस्ति वा न वेति । पुरुषस्य विवाहोऽस्ति वा न वेति । संवत्सरे मासे वा भविष्यति । सुभगा दुर्भगा वा । गृहं ग्रामादि भविष्यति न वा । अध्ययनं भवति न वेति । इत्यादि मनसा वाचा वा सञ्चित्य तत्कर्म कुर्यात् ॥ अथ विधानमुच्यते विज्ञानकर्मणाम् - [अम्बयो यन्ति (1.4) इति क्षीरौदनोत्कुचस्तम्बपाटाविज्ञानानि ॥ ## ॥] 'अम्बयो यन्ति' इति सूक्तेन राध्यमानं क्षीरौदनमभिमन्त्र्य तत आसिञ्चेत् । मनसा चिन्तयेद्वाता चिन्तयेत् । ओदनं शृतं भवेदशृतं वा भवेत् । यदि यथाचिन्तितं भवति यदा तस्य कार्यसिद्धिर्भविष्यति जानीयात् । अथाशंसितं भवति न कार्यसिद्धिर्भविष्यतीति विद्यात् । अभिमन्त्र्याशंसेत् । यदि पाकश्चिन्तितस्तदा पाकेनार्थसिद्धिः । 'अम्बयो यन्ति' इति सूक्तेनेध्ममुपसमाधायाभिमन्त्र्यायाचेत् । उत्कुचनेनार्थः । 'अम्बयो यन्ति' इति सूक्तेन दर्भस्तम्बमभिमन्त्र्यायाचेत् । यत्र समविषमभावेनार्थसिद्धिः । 'अम्बयो यन्ति' इति सूक्तेन पूर्वेद्युः पाठामभिमन्त्र्यायाचेत् । पत्राणां सङ्कोचेनार्थसिद्धिः ॥ [साङ्ग्रामिकं वेदिविज्ञानम् ॥ ## ॥] 'अम्बयो यन्ति' इति सूक्तेन सङ्ग्रामे पूर्वेद्युर्वेदिं कृत्वाभिमन्त्र्यायाचेत् । द्वितीयेऽहनि समविषमेन भावेन सिद्धिः । 'अम्बयो यन्ति' इति सूक्तेन व्यासकष्टादयोऽभिमन्त्र्य कर्तव्यानि । भोगे केवल्यादि लौकिकान्युपश्रुतये व्यासाष्टका व्यासः कष्टादयः । अन्यानि ज्योतिःशास्त्रपठितानि सर्वाणि विज्ञानानि शास्त्राण्यभिमन्त्र्य कर्तव्यानि ॥ [वेनस्तत् (2.1) इति पञ्चपर्वेषुकुम्भकमण्डलुस्तम्बकाम्पीलशाखायुगेध्माक्षेषु पाण्योरेकविंशत्यां शर्करास्वीक्षते ॥ ## ॥] 'वेनस्तत्' इति सूक्तेन पञ्चग्रन्थिवेणुदण्डमभिमन्त्र्यायाच्य समे धारयत्यभीष्टदिशि पतनेनार्थसिद्धिः । 'वेनस्तत्' इति सूक्तेनेषुं सन्धायाभिमन्त्र्यायाचेत् । चिन्तितप्रक्षेपणेनार्थम् । 'वेनस्तत्' इति सूक्तेन कुम्भ उदकपूर्णं दुग्धं प्रक्षिप्यायाचेत् । ऊनाधिकेनार्थसिद्धिः । यथाचिन्तितं तथा सिद्धिः । 'वेनस्तत्' इति सूक्तेन कमण्डलुमुदकपूर्णं दुग्धमाक्षिप्याभिमन्त्र्यायाचेत् । ऊनाधिकेनार्थसिद्धिः । 'वेनस्तत्' इति सूक्तेन दर्भस्तम्बमभिमन्त्र्यायाचेत् । स्त्यायनेनार्थसिद्धिः । 'वेनस्तत्' इति सूक्तेन काम्पीलशाखां मूर्ध्ना धारयित्वाभिमन्त्र्यायाचेत् । इष्टदिक्पतनेनार्थः । 'वेनस्तत्' इति सूक्तेन युगमभिमन्त्र्यायाचेत् । इष्टदिक्पतनेनार्थः । 'वेनस्तत्' इति सूक्तेनेध्मन्यभिमन्त्र्यायाचेत् । अग्नौ प्रक्षिपेत । प्रदक्षिणज्वलनेनार्थः । 'वेनस्तत्' इत्यक्षावभिमन्त्र्य पातयति । अभियातनेनार्थः । 'वेनस्तत्' इति सूक्तेन हस्तयोरङ्गुलिद्वयमभिमन्त्र्यायाचेत् । अज्ञाने स्पर्शनेनार्थः । 'वेनस्तत्' इति सूक्तेनैकविंशत्या शर्करा अभिमन्त्र्यायाचेत् । समविषमभावेन यथावतार्थः ॥ अथ नष्टद्रव्ये परीक्षणे क्रियमाणे च इदं कर्म - [कुम्भमहतेन परिवेष्ट्याधाय शयने विकृते सम्पातानतिनयति ॥ ## ॥ अनतीकाशमवच्छाद्यारजोवित्ते कुमार्यौ येन हरेतां ततो नष्टम् ॥ ## ॥] अभ्यातानान्तं कृत्वा कुम्भमहतेन परिवेष्ट्याधाय शयने 'वेनस्तत्' इति सूक्तेन कुम्भे सम्पातानानयति । अरजोवित्ते कुमार्यौ येन हरेतां ततो नष्टम् । अभ्यातानाद्युत्तरतन्त्रम् ॥ [एवं सीरे साक्षे ॥ ## ॥] तन्त्रं कृत्वा 'वेनस्तत्' इति सूक्तेनाहतेन वस्त्रेण वेष्टितं हलं सम्पात्याभिमन्त्र्य येन हरेतां ततो नष्टम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'वेनस्तत्' इति सूक्तेनाक्षान् कुम्भवत् कृत्वा सम्पात्य येन हरेतां ततो नष्टम् । तत उत्तरतन्त्रम् । समाप्तं नष्टद्रव्ये परीक्षणे विज्ञानम् ॥ अथ कुमारीविज्ञानमुच्यते - [लोष्टानां कुमारीमाह यमिच्छसि तमादत्स्व इति ॥ ## ॥ आकृतिलोष्टवल्मीकौ कल्याणम् ॥ ## ॥ चतुष्पथाद्बहुचारिणी ॥ ## ॥ श्मशानान्न चिरं जीवति ॥ ## ॥ उदकाञ्जलिं निनय इत्याह ॥ ## ॥ प्राचीनमपक्षिपन्त्यां कल्याणम् ॥ ## ॥] आकृतिलोष्टवल्मीकलोष्टचतुष्पथलोष्टश्मशानमृत्तिकाः । 'वेनस्तत्' इति सूक्तेनाभिमन्त्र्य चतस्रो मृत्तिकाः । ततः कुमारीं प्रेष्यति । तां मृत्तिकास्पर्शनम् । 'वेनस्तत्' इति सूक्तेन कुमारीमुदकाञ्जलिं पूरयित्वाभिमन्त्र्याजानत्यै 'ninaya'iti । यदि प्राचीं निनयति तदा कल्याणम् । आकृतिलोष्टवल्मीक आलभते कल्याणम् । चतुष्पथे स्पर्शे बहुचारिणी । श्मशाने स्पर्शेऽचिरं भविष्यतीति जानीयात् । समाप्तं कुमारीविवाहकाले ज्ञानम् । गृहपुत्रधनधान्यादिसर्वकल्याणम् । समाप्तानि विज्ञानानि । सर्वत्र कर्मणां विकल्पः ॥ पञ्चमेऽध्याये प्रथमा कण्डिका ॥ ## ॥ ________________________________ [नैमित्तिकानि] अथ नैमित्तिकान्युच्यन्ते - [जरायुजः (1.12) इति दुर्दिनमायन् प्रत्युत्तिष्ठति ॥ ## ॥] 'जरायुजः' इति सूक्तेन दुर्दिनमभिमुखमुपतिष्ठते । सर्वत्र दुर्दिनविनाशकानि ॥ [अन्वृचमुदवज्रैः ॥ ## ॥] 'जरायुजः' इति सूक्तेन प्रत्यृचमुदकं प्रक्षिपति ॥ [अस्युल्मुककिष्कुरूनादाय ॥ ## ॥] 'जरायुजः' इति सूक्तेन खङ्गं गृहीत्वोपतिष्ठतेऽभिमुखम् । 'जरायुजः' इति सूक्तेनोल्मुकं गृहीत्वोपतिष्ठते सूर्यस्याभिमुखः । 'जरायुजः' इति सूक्तेन लकुटं गृहीत्वोपतिष्ठते ॥ [नग्नो ललाटमुन्मृजानः ॥ ## ॥] 'जरायुजः' इति सूक्तेन नग्नो ललाटमुन्मृजानः अर्कमुखो भूत्वोपतिष्ठते ॥ [उत्साद्य बाह्यतोऽङ्गारकपाले शिग्रुशर्करा जुहोति ॥ ## ॥] 'जरायुजः' इति सूक्तेनाभ्यन्तरे प्रविश्याङ्गान्युद्वर्त्य बहिर्निष्क्रम्याङ्गारकपालेऽग्निं कृत्वा शिग्रुं जुहोति । 'जरायुजः' इति सूक्तेन कपालेऽग्निं कृत्वा शर्करां जुहोति ॥ [केरार्कावादधाति ॥ ## ॥] 'जरायुजः' इति सूक्तेन पटेरकसमिध आदधाति स्थण्डिले । अभ्यन्तरे प्रविश्य तत उद्वर्त्य ततो होमः । दुर्दिनस्य विनाशकामः । दुर्दिनमम्भादि पांशुवृष्ट्यादि । 'जरायुजः' इति सूक्तेनार्कसमिध आदधाति । समाप्तानि दुर्दिनकर्माणि । सर्वत्र कर्मणां विकल्पः ॥ वृष्टिनिवारणं वक्ष्यामः - [वर्षपरीतः प्रतिलोमकर्षितस्त्रिः परिक्रम्य खदायामर्कं क्षिप्रं संवपति ॥ ## ॥] 'जरायुजः' इति सूक्तेन खदां खात्वा खदां त्रिष्परिक्रम्यार्कं निर्लुचितं कृत्वा खदायां प्रक्षिपति सूक्तान्तेन । ततः पांशुना खदां पूरयति । नाग्निम् । वृष्टिनिवारणं समाप्तम् ॥ अशनिनिवारणं वक्ष्यामः - [नमस्ते अस्तु (1.13) यस्ते पृथु स्तनयित्नुः (7.11) इत्यशनियुक्तमपादाय ॥ ## ॥] 'नमस्ते अस्तु विद्युते' इत्यशन्यभिमुखमुपतिष्ठते । 'यस्ते पृथु स्तनयित्नुः' इत्यृचाशन्यभिमुखमुपतिष्ठते । 'नमस्ते अस्तु विद्युते' इति सूक्तेन खङ्गं गृहीत्वोपतिष्ठते । 'नमस्ते अस्तु' इति सूक्तेन दण्डं गृहीत्वोपतिष्ठते ॥ [प्रथमस्य सोमदर्भकेशानीकुष्ठलाक्षामञ्जिष्ठीबदरहरिद्रं भूर्जशकलेन परिवेष्ट्य मन्थशिरस्युर्वरामध्ये निखनति ॥ ## ॥] 'नमस्ते अस्तु' इति सूक्तेन सोमदर्भकेशानीकुष्ठलाक्षामञ्जिष्ठीबदरहरिद्रमेतानि द्रव्याणि भूर्जे कृत्वा मन्थशिरसि कृत्वाभिमन्त्र्य क्षेत्रमध्ये निखनति । एतत्कर्म क्षेत्रे । अशनिनिवारणम् ॥ "अतिवृष्टिरनावृष्टिः शलभा मूषकाः शुकाः. स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः ॥" समाप्तान्यशनिनिवारणानि ॥ दधिनवे नाश्नात्या संहरणात् ॥ ## ॥ अवदीर्यमाणे ग्रामे वावसाने वाग्निशरणे वा समज्यायां वा गृहे वा प्राकारे वा यान्यवातरक्षार्थं कर्म वक्ष्यामः - [आशापालीयं तृतीयावर्जं दृंहणानि ॥ ## ॥ भौमस्य दृतिकर्माणि ॥ ## ॥ पुरोडाशानश्मोत्तरानन्तःस्रक्तिषु निदधाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'आशानामाशापालेभ्यः' (1.31) इति सूक्तेन 'अस्रामस्त्वा' (1.31.3) इत्यृचं वर्जयित्वा चतुःपुरोडाशान् सम्पात्य गृहकोणेषु निखनति । पाषाणमुपरि दधाति । चतुः सूक्तावृत्तिः । अभ्यातानाद्युत्तरतन्त्रम् ॥ [उभयान् सम्पातवतः ॥ ## ॥] अभ्यातानान्तं कृत्वा 'आशानामाशापालेभ्यः' इति तृतीयावर्जेन सूक्तेन पुरोडाशानश्मनश्चोभयान् सम्पातवतः करोति । सूक्तस्याष्टावावृत्तिः ॥ [सभाभागधानेषु च ॥ ## ॥] ग्रामकोणेषु चतुर्षु निखनति । अभ्यातानाद्युत्तरतन्त्रम् । 'आशानामाशापालेभ्यः' इति सूक्तं तृतीयाऋग्वर्जं जपति । रात्रावग्निशरणमुपतिष्ठति । समाप्तान्यवदीरणे रक्षाकर्माणि ॥ पत्तने रक्षार्थान्युच्यन्ते - [असन्तापे ज्योतिरायतनस्यैकतोऽन्यं शयानो भौमं जपति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'सत्यं बृहत्' (12.1) इत्यनुवाकेन पुरोडाशान् सम्पात्याश्मोत्तरान् कृत्वा निखनति ग्रामस्य कोणेषु । चतुः सूक्तावृत्तिः । अभ्यातानान्तं कृत्वा 'सत्यं बृहत्' इत्यनुवाकेन पुरोडाशानश्मनश्च सम्पात्य गृहकोणेषु निखनति । अष्टावावृत्तिः । पतने रक्षा । तत उत्तरतन्त्रम् । 'सत्यं बृहत्' इत्यनुवाकं जपति शयानोऽग्निशरण उपविष्टः सन् । समाप्तानि दृढकर्माणि । सर्वत्र कर्मणां विकल्पः । गृहपतने ग्रामपतने कार्याणि दृढकरणेऽवदीरणरक्षार्थम् ॥ अथ विवादे जयकर्मणां विधिं वक्ष्यामः - [इयं वीरुत् (1.34) इति मदुघं खादन्नपराजितात् परिषदमाव्रजति ॥ ## ॥] 'इयं वीरुत्' इति सूक्तेन ज्येष्ठीमधुमभिमन्त्र्य भक्षयति । ततः सभां प्रविशति । अपराजिताद्देशात् । पर्षदं सभा । जयकर्म समाप्तम् ॥ विवादे जयकर्माण्युच्यन्ते - [नेच्छत्रुः (2.27) इति पाटामूलं प्रतिप्राशितम् ॥ ## ॥] 'नेच्छत्रुः' इति पाटामूलमभिमन्त्र्य मुखे प्रक्षिप्य खादन्नपराजिताद् देशादागच्छति ॥ [अन्वाह ॥ ## ॥] 'नेच्छत्रुः' इति सूक्तेन पाटामूलं मुखे प्रक्षिप्यान्वाह ॥ [बध्नाति ॥ ## ॥] आज्यतन्त्रं कृत्वा 'नेच्छत्रुः' इति सूक्तेन पाटामूलं सम्पात्याभिमन्त्र्य बध्नाति । जयार्थम् ॥ [मालां सप्तपलाशीं धारयति ॥ ## ॥] 'नेच्छत्रुः' इति सूक्तेन पाटापुष्पमालामभिमन्त्र्य शिरसि धारयति केचिज्जात्यादिगन्धपुष्पाणि । 'नेच्छत्रुः' इति सूक्तेन पाटापलाशीं सप्तपलाशीं सप्तपर्णीमालामभिमन्त्र्य धारयति । विवादे जयकर्मार्थम् ॥ परिषदि निवारणं कर्मोच्यते - [ये भक्षयन्तः (2.35) इति परिषद्येकभक्तमन्वीक्षमाणो भुङ्क्ते ॥ ## ॥] 'ये भक्षयन्तः' इति सूक्तेन भक्तमभिमन्त्र्य भक्तं शाकादि च ततो भुञ्जति । परिषदि निवारणं समाप्तम् ॥ [ब्रह्म जज्ञानम् (4.1) इत्यध्यायानुपाकरिष्यन्नभिव्याहारयति ॥ ## ॥] 'ब्रह्म जज्ञानम्' इति प्रथमेन काण्डादिना सूक्तेन वेदं वा अनुवाकं वा सूक्तं वा कल्पं वा ब्राह्मणं वाऽध्ययनं कर्तुमिच्छति तदा तदा सूक्तं जपित्वा ततोऽध्ययनं कुर्यात् । कलहशमनं समाप्तम् ॥ [प्राशमाख्यास्यन् ॥ ## ॥] 'ब्रह्म जज्ञानम्' इति सूक्तं जपति विवादे जयार्थम् ॥ [ब्रह्मोद्यं वदिष्यन् ॥ ## ॥] 'ब्रह्म जज्ञानम्' इति सूक्तं जपित्वा मीमांसाव्याकरणादिशास्त्रवादं करोति । तदा जपित्वा करोति । प्रतिवादिनं जयति ॥ विभागकर्मोच्यते - [ममाग्ने वर्चः (5.3) इति विभुङ्क्ष्यमाणः प्रमत्तरज्जुं बध्नाति ॥ ## ॥] 'ममाग्ने वर्चो विहवेषु' इति सूक्तेन चाक्रिकस्य रज्जुमभिमन्त्र्य धारयति हस्तेन । कलहो न भवति । इति विवादकर्तुर्वदने कलहो न भवति ॥ सभाजयकर्माण्युच्यन्ते - [सभा च मा (7.12) इति भक्षयति ॥ ## ॥] सभास्तम्भनं कर्म जयकर्म । तदा सभासदधर्माधिकरणादि जीयते । आज्यतन्त्रं कृत्वा 'सभा च मा समितिः' इति पञ्चर्चेन सूक्तेन क्षीरौदनं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'सभा च मा' इति पुरोडाशं सम्पात्याभिमन्त्र्य भक्षयति । तत उत्तरतन्त्रम् । 'सभा च मा' इति पञ्चर्चेन रसान् सम्पात्याभिमन्त्र्य भक्षयति आज्यतन्त्रे ॥ [स्थूणे गृह्णात्युपतिष्ठते ॥ ## ॥] 'सभा च मा' इति पञ्चर्चं सूक्तं जपित्वा स्थूणां गृह्णाति । 'सभा च मा' इति सभामुपतिष्ठते । धर्माधिकरणमपि जीयते । सभास्तम्भनम् ॥ [यद्वदामि (12.1.58) इति मन्त्रोक्तम् ॥ ## ॥] 'यद्वदामि' इत्यृचं जपित्वा सभां वदेत् । 'यद्वदामि' इत्यृचं जपित्वा सभां निरीक्षते । 'यद्वदामि' इत्यृचं जपित्वान्वाह । यद्वदति तत् तथैव वदति यच्चक्षुषा पश्यति तद्वदन् । विघातो न भवति ॥ [अहमस्मि (12.1.54) इत्यपराजितात् परिषदमाव्रजति ॥ ## ॥] 'अहमस्मि सहमानः' इत्यृचं जपित्वाऽपराजितात् पर्षदमाव्रजति जयकामः । समाप्तानि विवादजयकर्माणि । प्रतिवादी जीयते । सर्वत्र कर्मणां विकल्पः ॥ पञ्चमेऽध्याये द्वितीया कण्डिका ॥ ## ॥ ________________________________ [दूष्या दूषिरसि (2.11) इति स्राक्त्यं बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'दूष्या दूषिरसि' इति सूक्तेन तिलकमणिं सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आत्मरक्षार्थो मणिः । अभिचारदोषान्मुच्यते । सर्वत्रान्वारब्धायाभिमन्त्रणहोमाः । प्रत्यभिचरणार्थी च मणिं बध्नाति । स्त्रीकृते शूद्रकृते राजकृते ब्राह्मणकृते कपालिककृते शाकिनीकृतेऽन्त्यजादिकृतेऽन्येषां वा दुःसिद्धिः । अयं रक्षार्थो मणिः । मणिना रक्षा भवति । अभिचाररक्षामणिः ॥ अथ कृत्याप्रतिहरणमुच्यते । अभ्यातानान्तं कृत्वा 'दूष्या दूषिरसि' इति सूक्तेन तिलकमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । आत्मरक्षार्थो मणिः ॥ [पुरस्तादग्नेः पिशङ्गं गां कारयति ॥ ## ॥ पश्चादग्नेर्लोहिताजम् ॥ ## ॥ यूषपिशितार्थम् ॥ ## ॥] कारयितुः शान्त्युदकं करोति । पुरस्तादग्नेः पिशङ्गं गां धारयित्वा पश्चादग्नेर्लोहिताजं धारयित्वा ततः शान्त्युदकं करोति । महाशान्त्युदकं करोति ॥ [मन्त्रोक्ताः ॥ ## ॥ वाशाकाम्पीलसितीवारसदम्पुष्पा अवधाय ॥ ## ॥] मन्त्रोक्ताः चित्त्याद्योषधीरानयति । दर्भा अपामार्गा सहदेवी आटरूषकः काम्पीलं सितीवारसदम्पुष्पा एता मन्त्रोक्ताः भाजन आनयति शान्तिगणेन ॥ [दूष्या दूषिरसि (2.11), ये पुरस्तात् (4.40), ईशानां त्वा (4.17), समं ज्योतिः (4.18), उतो अस्य बन्धुः (4.19), सुपर्णस्त्वा (5.14), यां ते चक्रुः (5.31), अयं प्रतिसरः (8.5), यां कल्पयन्ति (10.1) इति महाशान्तिमावपते ॥ ## ॥] यन्मातलीवर्जं कृत्यादूषणगणम् । 'दूष्या दूषिरसि' सूक्तं, 'ये पुरस्तात्' इति सूक्तम्, 'ईशानां त्वा' त्रीणि सूक्तानि, 'सुपर्णस्त्वा' सूक्तं, 'यां ते चक्रुः' सूक्तम्, 'अयं प्रतिसरः' अर्थसूक्तं, 'यां कल्पयन्ति' इत्यर्थसूक्तम् कृत्याप्रतिहरगणः । ततो वास्तोष्पत्यः, मातृनामा, चातन, बृहच्छान्तिगण एते पञ्च गणाः शान्त्युदक आवाप्यन्ते । ततो मातलीं कृत्वा 'सर्वा इमाः' इत्यादि करोति ॥ [निश्यवमुच्योष्णीष्यग्रतः प्रोक्षन् व्रजति ॥ ## ॥ यतायै यतायै शान्तायै शान्तिवायै भद्रायै भद्रावति स्योनायै शग्मायै शिवायै सुमङ्गलि प्रजावति सुसीमेऽहं वामाभूः इति ॥ ## ॥] तेन शान्त्युदकेन प्रोक्षन् व्रजति कृत्यानिखननस्थानं च । अतो रात्रविदं कर्म क्रियते । उपानहौ परिधायोष्णीषं कृत्वाऽग्रे भूत्वा कर्ता शान्त्युदकेन प्रोक्षति । 'यतायै शान्तायै' इत्यनेन मन्त्रेण कृत्यास्थानं यावत् । वालागमपात्रेषु कृत्यादिषु च सर्वेष्विदं कर्म भवति ॥ [अभावादपविध्याति ॥ ## ॥ कृत्ययामित्रचक्षुषा समीक्षन् कृतव्यधनि (5.14.9) इत्यवलिप्तं कृत्यया विध्यति ॥ ## ॥ उक्तावलेखनीम् ॥ ## ॥] अमित्रचक्षुः । यदि कृत्या दुष्टा भवति तदा वक्ष्यमाणं कर्म करोति । अथ न भवति तदा न कुर्यात् । एवं वालागमपात्रेषु कृत्यादिषु च सर्वेषु इदं कर्म भवति अमित्रचक्षुषा इति । अनेन मन्त्रेण कृत्यां निरीक्षते । कारयिता निरीक्षते । 'कृतव्यधनि' इत्यृचा कृत्यामवलेपनं करोति । 'कृतव्यधनि' इत्यृचा कर्ता काण्डेन विध्यति । आङ्गिरसकल्पविधानात् । धनुषाथवा दार्भ्यूषेण कार्योत्पन्नेन विध्यविधिना काण्डेन विध्यति ॥ [दूष्या दूषिरसि (2.11) इति दर्व्या त्रिः सारूपवत्सेनापोदकेन मथितेन गुल्फान् परिषिञ्चति ॥ ## ॥] 'दूष्या दूषिरसि' इत्यृचा दर्व्या त्रिः सारूपवत्सस्य विनोदकेन मन्थेन गुल्फान् परिषिञ्चति । सकृन्मन्त्रः ॥ [शकलेनावसिच्य यूषपिशितान्याशयति ॥ ## ॥] मथितं शकलेनावसिच्य तां यूषपिशितान्याशयति ॥ [यष्टिभिश्चर्म पिनह्य प्रैषकृत् परिक्रम्य बन्धान्मुञ्चति सन्दंशेन ॥ ## ॥] मांसानि शकले निधाय कर्ता लकुटैश्चर्मणा बद्ध्वा प्रैषकृत् परिक्रम्य बन्धान्मुञ्चति सन्दंशेन ॥ [अन्यत्पार्श्वीं संवेशयति ॥ ## ॥] पार्श्वीं संवेशयति ॥ [शकलेनोक्तम् ॥ ## ॥] शकलेनावसिच्य तां यूषपिशितान्याशयति ॥ [अभ्यक्ता (10.1.25) इति नवनीतेन मन्त्रोक्तम् ॥ ## ॥] 'अभ्यक्ताक्ता स्वरङ्कृता' इत्यृचा नवनीतेनाभ्यज्याक्षिणी चाङ्क्ते । कृत्यां सालङ्कारां बध्नाति ॥ [दर्भरज्ज्वा सन्नह्य उत्तिष्ठैव (10.1.20) इत्युत्थापयति ॥ ## ॥] 'उत्तिष्ठैव परेहि' इत्यर्धर्चेन दर्भरज्ज्वा सन्नह्योत्थापयति प्रषकृत् ॥ [सव्येन दीपं दक्षिणेनोदकालाब्वादाय वाग्यताः ॥ ## ॥] सव्येन हस्तेन दीपं धारयति । दक्षिणेनालाबूदकपूर्णमादाय ततोऽरण्ये गच्छन्ति सह कर्त्रा सर्वे ॥ [प्रैषकृदग्रतः ॥ ## ॥ अनावृतम् ॥ ## ॥ अगोष्पदम् ॥ ## ॥ अनुदकखातम् ॥ ## ॥ दक्षिणाप्रवणे वा स्वयन्दीर्णे वा स्वकृते वेरिणेऽन्याशायां वा निदधाति ॥ ## ॥] अनावृते वाऽगोष्पददेशे वाऽनुदकखाते वा दक्षिणाप्रवणे वा स्वयमवदीर्णे वा स्वकृते वेरिणेऽन्याशायां वा तत्र कृत्यां निदधाति ॥ [अलाबुना दीपमवसिच्य यथा सूर्यः (10.1.32) इत्यावृत्याव्रजति ॥ ## ॥] अलाबुना दीपमवसिच्य ततः सर्वे गृहानागच्छन्ति । 'यथा सूर्यः' इत्यावृत्य व्रजति । गृहद्वार इदं कर्म करोति ॥ [तिष्ठंस्तिष्ठन्तीं महाशान्तिमुच्चैरभिनिगदति ॥ ## ॥] अभिचरितपुरुषसन्मुखो भूत्वा कर्ता चोपद्रष्टारश्च । वास्तोष्पत्यादयश्चत्वारो गणाः । उच्चैः पठन्ति ॥ [मर्माणि सम्प्रोक्षन्ते ॥ ## ॥] कर्ताऽभिचरितपुरुषस्य शान्त्युदकेन मर्माणि सम्प्रोक्षते । गार्हपत्यसभामपात्रकूपकुक्कुट इत्यादीनि मर्माणि सम्प्रोक्षन्ते ॥ [कृष्णसीरेण कर्षति ॥ ## ॥ अधि सीरेभ्यो दश दक्षिणा ॥ ## ॥ अभिचारदेशा मन्त्रेषु विज्ञायन्ते तानि मर्माणि ॥ ## ॥] कृत्यास्थानं कृष्णवृषभेण हलेन कर्षति । दश गावो दक्षिणा वृषभैर्युक्तं हलं च आङ्गिरसकल्पे कृतां कृत्यां शमयति । अन्यां च । क्षुद्रविद्याकृतोऽभिचारः । सर्वावस्थस्याभिचारस्येयं चिकित्सा । शान्तिरित्यर्थः । अभिचारो यथाऽऽक्रोशपापान्मुच्यते । येन कृतोऽभिचारस्तस्यैव गच्छति यतः प्रत्यभिचारो भवति । ततस्तन्त्रं सर्वत्र । समाप्तं कृत्याप्रतिहरणमभिचारकृतं कर्म ॥ पञ्चमेऽध्याये तृतीया कण्डिका ॥ ## ॥ ________________________________ अथ नदीप्रवाहविधिं वक्ष्यामः - [यददः सम्प्रयतीः (3.13) इति येनेच्छेन्नदी प्रतिपद्येतेति प्रसिञ्चन् व्रजति ॥ ## ॥] नदीप्रवाहं खात्वा 'यददः सम्प्रयतीः' इति सूक्तेन प्रसिञ्चन् व्रजति । उदकं प्रक्षिपति वहनिकामध्यप्रवाहस्थाने । अन्यत्रैव वहनं कार्यम् । वहनविरोधो न भवति । इति नदीकर्म । नदीप्रवाहं खात्वा तस्मिन् प्रवाह इदं करोति ॥ [काशदिविधुवकवेतसान्निमिनोति ॥ ## ॥] 'यददः सम्प्रयतीः' इति सूक्तेन काशमभिमन्त्र्य तत्र खाते रोपयति । 'यददः सम्प्रयतीः' इति सूक्तेन दिवि सेवालपर्णीमभिमन्त्र्य रोपयति नदीप्रवाहे । 'यददः सम्प्रयतीः' इति सूक्तेन धुवक पटेरकमभिमन्त्र्य नदीप्रवाहे निखनति । 'यददः सम्प्रयतीः' इति सूक्तेन वेतसशाखामभिमन्त्र्य रोपयति । इति नदीप्रवाहकर्म ॥ [इदं व आपः (3.13.7) इति हिरण्यमधिदधाति ॥ ## ॥] 'इदं व आपः' इति पादेन हिरण्यमभिमन्त्र्य नदीमार्गखाते निदधाति ॥ [अयं वत्सः (3.13.7) इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सकक्षं बद्ध्वा ॥ ## ॥] 'अयं वत्सः' इति पादेनेषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां बद्ध्वाभिमन्त्र्य निदधाति खातप्रवाहे ॥ [इहेत्थम् (3.13.7) इत्यवकया प्रच्छादयति ॥ ## ॥] 'इहेत्थमेत' इति पादेनावकामभिमन्त्र्य मण्डूकोपरि निदधाति ॥ [यत्रेदम् (3.13.7) इति निनयति ॥ ## ॥] 'यत्रेदम्' इति पादेनोदकमभिमन्त्र्य मण्डूकस्योपरि निनयति । समाप्तं वहनकर्म । वहने विघातो न भवति । पूर्णप्रवाहो न भवति ॥ अथ नवप्रवाह इदं कुर्यात् - [मारुतं क्षीरौदनं मारुतशृतं मारुतैः परिस्तीर्य मारुतेन स्रुवेण मारुतेनाज्येन वरुणाय त्रिर्जुहोति ॥ ## ॥] वरुणदेवतापाकयज्ञविधानेनाज्यभागान्तं कृत्वा 'यददः सम्प्रयतीः' इति सूक्तेन त्रिर्विभज्य जुहोति । तत उत्तरतन्त्रम् । कृष्णव्रीहिः कृष्णाया गोः पयः घृतं च वेतसकाष्ठस्रुव इन्धनं च वेतसपत्रैः स्तरणं पटेरकेन वा । अस्मिन् तन्त्रे सर्वं मारुतं कर्तव्यम् । उदके प्रवाह उदकप्रवाहभये नदीभये ग्रामे नगरे वा यत्रोदकनदीभयं भवति तत्र सर्वत्र वारुणो होमः कर्तव्यः । मुख्यं प्रवाहे कर्म ॥ [उक्तमुपमन्थनम् ॥ ## ॥ दधिमन्थं बलिं हृत्वा सम्प्रोक्षणीभ्यां प्रसिञ्चन् व्रजति ॥ ## ॥] 'यददः सम्प्रयतीः' इति सूक्तेन दधिसक्तुमन्थं बलिहरणं कृत्वा वैतसे चमसे वैतसाभ्यामुपमन्थनीभ्यामुपमथ्य बलिं हरेत् । ततः 'अति धन्वानि' (7.41.1-2) इति द्वाभ्यां सम्प्रोक्षणीभ्यां मन्त्रोदकं नदीप्रवाहे प्रसिञ्चन् व्रजति । समाप्तं नदीदूरगमनकर्म ॥ यदि न वहति नदी तदा वक्ष्यमाणमिदं कर्म - [पाणिना वेत्रेण वा प्रत्त्याहत्योपरि निपद्यते ॥ ## ॥] 'यददः सम्प्रयतीः' इति सूक्तेन हस्तेन नदीं वहन्ति । 'यददः सम्प्रयतीः' इति सूक्तेन वेतसशाखामभिमन्त्र्य नदीमवसिञ्चति । 'यददः सम्प्रयतीः' इति सूक्तं जपित्वा स्वयं पतति । निवर्तमानायां नदीमध्ये स्वपति निश्चयम् । यदि दूरं गता पुनर्निवर्तते तदेदं कर्म । एक आचार्याः 'यददः सम्प्रयतीः' इत्यादि सर्वमेकं कर्म मन्यन्ते । अन्ये भिन्नानि कर्माणि मन्यन्ते । अन्ये प्रसिञ्चनकर्म हिरण्यमण्डूककर्म योगकर्म मन्थनकर्म पाणिकर्मैतेषां विकल्पं मन्यन्ते । समुच्चयो वेति दारिलभद्रमतम् । समाप्तमन्यप्रवाहे नदीकर्म ॥ अथारणिसमारोपणकर्मोच्यते - [अयं ते योनिः (3.20) इत्यरण्योरग्निं समारोपयति ॥ ## ॥] 'अयं ते योनिः' इत्यृचारणिद्वयं प्रतापयति ॥ [आत्मनि वा ॥ ## ॥] पाणी वा प्रतापयति । उत्थाय वा गृह्णाति । अनेन विधानेन समारोपणं कृत्वा पथि गच्छतां दोषो न भवति । समाप्तं समारोपणम् ॥ अथावरोहणमुच्यते - [उपावरोह जातवेदः पुनर्देवो देवेभ्यो हव्यं वहतु प्रजानन् । आनन्दिनो मोदमानाः सुवीरा इन्धीमहि त्वा शरदां शतानि इत्युपावरोहयति ॥ ## ॥] 'उपावरोह' इत्यृचारणिद्वयमभिमन्त्र्य ततो मन्थति । अथवा लौकिकाग्निमुपर्युच्छ्वासं प्रक्षिप्य ततोऽग्निकार्यं करोति । लौकिकाग्नौ हस्तौ प्रताप्य ततोऽग्निकार्याणि करोति । एकाग्नौ वा त्रेतायां वा शान्तिकपौष्टिकादौ च सर्वत्र समारोपणमुपावरोहणं भवति । समाप्तमुपावरोहणम् ॥ पुरुषस्य वीर्यकरणे विधिं वक्ष्यामः - [यां त्वा गन्धर्वो अखनत् (4.4) वृषणस्ते खनितारो वृषा त्वमस्योषधे । वृषासि वृष्ण्यावति वृषणे त्वा खनामसि (पैप्प्स् 4.5.2) इत्युच्छुष्मापरिव्याधावायसेन खनति ॥ ## ॥ दुग्धे फाण्टावधिज्योपस्थ आधाय पिबति ॥ ## ॥] कपिकच्छुमूलं ओषधिवत् खात्वा 'यां त्वा गन्धर्वो अखनत्' इति सूक्तेन 'वृषणस्ते खनिता' इति मन्त्रेण दुग्धे श्रपयित्वोपविष्टं धनुरुत्सङ्गे कृत्वा दुग्धे प्रक्षिप्य ततो दुग्धं 'यां त्वा गन्धर्वो अखनत्' इति सूक्तेन 'वृषणस्ते' इत्यभिमन्त्र्य पाययति । 'यां त्वा गन्धर्वो अखनत्' 'वृषणस्ते' इत्यृचा सुरवालकमोषधिवत् खात्वा दुग्धे श्रपयति । उपविष्टं धनुरुत्सङ्गे कृत्वा 'यां त्वा गन्धर्वो अखनत्' इति सूक्तेन 'वृषणस्ते खनितारः' इति दुग्धमभिमन्त्र्य पाययति ॥ [मयूखे मुसले वासीनः] 'यां त्वा गन्धर्वो अखनत्' इति 'वृषणस्ते खनितारः' इत्यृचा कपिकच्छ्वोषधिवत् खात्वा दुग्धे श्रपयित्वा कीलक उपविश्य 'यां त्वा' इति दुग्धमभिमन्त्र्य पिबति । 'यां त्वा गन्धर्वो अखनत्' इति सूक्तेन 'वृषणस्ते खनितारः' इत्यृचैभिर्मन्त्रैः सुरवालकमोषधिवत् खात्वा दुग्धे क्वाथयित्वा मुशल उपविश्य दुग्धमभिमन्त्र्य 'यां त्वा' इति मन्त्रैः पिबति । यतो बाहुल्यं भवति । वीर्यकरणं समाप्तम् ॥ शिश्नस्य स्थूलकरणमुच्यते - [यथासितः (6.72) इत्येकार्कसूत्रमार्कं बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'यथासितः' इति सूक्तेनैकशाखाकर्मणिं सम्पात्याभिमन्त्र्यार्कसूत्रेण बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । पतितस्योत्थापनं च भवति ॥ [यावदङ्गीनम् (6.72.3) इत्यसितस्कन्धमसितवालेन ॥ ## ॥] अभ्यातानान्तं कृत्वा 'यावदङ्गीनम्' इत्यृचा कृष्णमृगचर्ममणिं सम्पात्याभिमन्त्र्य कृष्णवालेन बध्नाति । तत उत्तरतन्त्रम् । एतत्स्थूलकरणम् ॥ [à वृषायस्व (6.10.1) इत्युभयमप्येति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'आ वृषायस्व' इति सूक्तेनैकार्कसूत्रमार्कं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'आ वृषायस्व' इति सूक्तेन हरिणस्कन्धचर्ममणिं कृत्वा कृष्णवालेन बध्नाति सम्पात्याभिमन्त्र्य च । अभ्यातानाद्युत्तरतन्त्रम् । वीर्यकरणमुत्थापनं स्थूलकरणं च भवति । रेतनाशे च । समाप्तानि पुरुषस्य वीर्यकरणानि ॥ पञ्चमेऽध्याये चतुर्थी कण्डिका ॥ ## ॥ ________________________________ अथ वृष्टिकर्मविधिं वक्ष्यामः - [समुत्पतन्तु (4.15) प्र नभस्व (7.18) इति वर्षकामो द्वादशरात्रमनुशुष्येत् ॥ ##॥ सर्वव्रत उपश्राम्यति ॥ ## ॥ मरुतो यजते यथा वरुणं जुहोति ॥ ## ॥] द्वादशरात्रं कृच्छ्रम् । त्रयोदशेऽहनि पाकयज्ञविधानेन व्रतोपायनान्तं कृत्वा ततो 'देवस्य त्वा सवितुः' इत्यादि 'मरुद्भ्यो जुष्टं निर्वपामि मरुद्भ्यस्त्वा जुष्टं प्रोक्षामि' इत्यनेन यजुषा तावत्समानं यावदाज्यभागौ । ततः क्षीरौदनं जुहोति 'समुत्पतन्तु' इति सूक्तेन । पञ्चभिरृग्भिरेकामाहुतिम् । ततः पञ्चभिरृग्भिर्द्वितीयाम् । षड्भिस्तृतीयामाहुतिं जुहोति । ततः पार्वणाद्युत्तरतन्त्रम् । पाकयज्ञियं तन्त्रमाज्यभागान्तं कृत्वा ततः क्षीरौदनं जुहोति । 'प्र नभस्व' इत्यृचैकामाहुतिम् 'न घ्रंस्तताप' (7.18.2) इत्यृचा द्वितीयामाहुतिं युक्ताभ्यां तृतीयामाहुतिम् । पार्वणाद्युत्तरतन्त्रम् । बर्हिर्होमे 'मरुद्भ्यो गच्छतु हविः स्वाहा' इति । सर्वेषु वृष्टिकर्मसु कृष्णाया गोराज्यं कृष्णाया गोः पयः । कृष्णा व्रीहिशालयः । वेतसः स्रुवः । वेतसी समित् इन्धनं च । काशादयो बर्हिः कार्यम् । आज्यभागान्तं कृत्वा 'समुत्पतन्तु' इति सूक्तेन प्रत्यृचमाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'प्र नभस्व' इति सूक्तेन प्रत्यृचमाज्यं जुहोति । तत उत्तरतन्त्रम् ॥ [ओषधीः सम्पातवतीः प्रवेश्याभिन्युब्जति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'समुत्पतन्तु' इति सूक्तेन काशदिविधुवकवेतसानेकत्र कृत्वा सम्पात्याभिमन्त्र्य तत उदकमध्ये पात्रमधोमुखं निनयति । तत उत्तरतन्त्रम् । आज्यभागान्तमभ्यातानान्तं कृत्वा 'प्र नभस्व' इति सूक्तेन काशाद्योषधीः पात्रे कृत्वा सम्पात्याभिमन्त्र्य पात्रमुदकमध्येऽधोमुखं निनयति । तत उत्तरतन्त्रम् ॥ [विप्लावयेत ॥ ## ॥] अभ्यातानान्तं कृत्वा 'समुत्पतन्तु' इति सूक्तेन काशदिविधुवकवेतसानेकत्र कृत्वा सम्पात्याभिमन्त्र्योदकमध्ये विप्लावयति । तत उत्तरतन्त्रम् । 'प्र नभस्व' इति द्व्यर्चेन सूक्तेन काशाद्येकत्र कृत्वा सम्पात्याभिमन्त्र्योदके विप्लावयति । उत्तरतन्त्रम् ॥ [श्वशिरएटकशिरःकेशजरदुपानहो वंशाग्रे प्रबध्य योधयति ॥ ## ॥] 'समुत्पतन्तु' इति सूक्तेन कुक्कुरशिरमभिमन्त्र्योदके प्रक्षिपति । 'प्र नभस्व' इति सूक्तेन कुक्कुरशिरमभिमन्त्र्योदके विप्लावयति । 'समुत्पतन्तु' इति सूक्तेन मेषशिरमभिमन्त्र्योदके प्रक्षिपति । 'प्र नभस्व' इति सूक्तेन मेषशिरमभिमन्त्र्योदके प्रक्षिपति । 'समुत्पतन्तु' इति सूक्तेन मानुषकेशजरदुपानहौ वंशाग्रे प्रबध्य योधयति । 'प्र नभस्व' इति सूक्तेन केशजरदुपानहौ वंशाग्रे प्रबध्य योधयति जपन् ॥ [उदपात्रेण सम्पातवता सम्प्रोक्ष्यामपात्रं त्रिपादेऽश्मानमवधायाप्सु निदधाति ॥ ## ॥] 'समुत्पतन्तु' इति सूक्तेनोदपात्रं सम्पात्य तेनोदकेन तुषसहितमामपात्रं त्रिपादे शिक्येऽश्मानमवधाय सूक्तं जप्त्वा सम्प्रोक्ष्याप्सु निदधाति । तत उत्तरतन्त्रम् । 'प्र नभस्व' इति सूक्तेनोदपात्रेण सम्पातवता सम्प्रोक्ष्यामपात्रं त्रिपादेऽश्मानमवधायाप्सु निदधाति । तन्त्रं च । समाप्तानि वृष्टिकर्माणि । षोडश । वृष्टि । समानम् । सर्वत्र कर्मणां विकल्पः । एकं वा द्वे वा सर्वान् वा करोति । क्रमोऽपि नास्ति ॥ अर्थोत्थापने विघ्नशमनविधिं वक्ष्यामः - [अयं ते योनिः (3.20) आ नो भर (5.7) धीती वा (7.1) इत्यर्थमुत्थास्यन्नुपदधीत ॥ ## ॥] 'अयं ते योनिः' इति सूक्तेन हविषामुपदधीताज्यसमिदादि । तन्त्रविकल्पो हस्तहोमे ॥ [जपति ॥ ## ॥] 'अयं ते योनिः' इति सूक्तं जपति । अर्थकाम उद्यमं यदा करोति तदेदं करोति । 'आ नो भर' इति सूक्तेनाज्यसमित्पुरोडाशादि जुहोति । 'आ नो भर' इति सूक्तं जपति । द्रव्यहस्त्यश्वरत्नधनधान्याद्येवङ्कामो यदोद्यमं वणिजादि करोति तदेदं कर्म करोति । यस्मिन्नारम्भो गृहादि न सिध्यति तदेदं कर्म । 'धीती वा ये' इति द्वाभ्यामृग्भ्यामाज्याद्युपदधीत । 'धीती वा' इति द्व्यर्चं सूक्तं जपति । अर्थ उद्यमं करिष्यमाणः । समाप्तम् अर्थविघ्नशमनं द्रव्योत्थापनम् ॥ अथ द्यूतजयकर्मोच्यते - [पूर्वास्वषाढासु गर्तं खनति ॥ ## ॥] पूर्वाषाढानक्षत्रे गर्तं खनति तूष्णीम् ॥ [उत्तरासु सञ्चिनोति ॥ ## ॥] उत्तराषाढानक्षत्रे सञ्चिनोति पूरयति तूष्णीम् ॥ [आदेवनं संस्तीर्य ॥ ## ॥ उद्भिन्दन्तीं सञ्जयन्तीं (4.38) यथा वृक्षमशनिः (7.50) इदमुग्राय (7.109) इति वासितानक्षान्निवपति ॥ ## ॥] तत्र द्यूतस्थानं कृत्वा त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा अक्षयति तान् पाशान् वाक्षान् वा कपर्दिकान् वा । 'उद्भिन्दन्तीं सञ्जयन्तीम्' इति सूक्तेनाभिमन्त्र्य द्यूतक्रीडां कुर्यात् । पूर्वाषाढासु गर्तं खनत्युत्तरासु सम्मिनोति पूरयति । कपर्दकान् दधिमधुनि वासयित्वा 'यथा वृक्षमशनिः' इति नवर्चेन सूक्तेनाभिमन्त्र्य द्यूतक्रीडां करोति । जयकामः । दधिमधुनि अक्षान् वासयित्वा 'इदमुग्राय बभ्रवे' इति सप्तर्चेन सूक्तेनाभिमन्त्र्य द्यूतक्रीडां करोति । द्यूते जयो भवति । समाप्तानि द्यूतजयकर्माणि । द्यूतक्रीडां करोति तस्याभिमन्त्र्य ददाति द्यूतकाराय ॥ अथार्थोत्थापनोद्यमकरविघ्नशमनकर्मोच्यते - [अम्बयो यन्ति (1.4) शम्भुमयोभू हिरण्यवर्णाः (1.33) यददः (3.13) पुनन्तु मा (6.19) सस्रुषीः (6.23) हिमवतः प्र स्रवन्ति (6.24) वायोः पूतः पवित्रेण (6.51) शं च नो मयश्च नः (6.57.3) अनडुद्भ्यस्त्वं प्रथमम् (6.59) मह्यमापः (6.61) वैश्वानरो रश्मिभिः (6.62) इत्यभिवर्षणावसेचनानाम् ॥ ## ॥] 'अम्बयो यन्ति', 'आपो हि ष्ठा' (1.5) 'शं नो देवीः' (1.6) इति त्रिभिः सूक्तैर्मरुतो यजते पाकयज्ञविधानेन यथा वरुणम् । 'मारुतं क्षीरौदनं मारुतशृतम्' इत्यादि भवति । अर्थकामः । 'हिरण्यवर्णाः' इति मरुतो यजते यथा वरुणम् । 'यददः सम्प्रयतीः' इति सूक्तेन मरुतो यजते यथा वरुणम् । 'पुनन्तु मा' इति सूक्तेन मरुतो यजते यथा वरुणम् । 'सस्रुषीः' इति सूक्तेन मरुतो यजते यथा वरुणम् । 'हिमवतः' इति सूक्तेन मरुतो यजते यथा वरुणम् । 'वायोः पूतः' इति तृचेन मरुतो यजते यथा वरुणम् । 'शं च नो मयश्च नः' इति मरुतो यजते यथा वरुणम् । 'अनडुद्भ्यस्त्वं प्रथमम्' इति सूक्तेन मरुतो यजते यथा वरुणम् । 'मह्यमापः' इति सूक्तेन मरुतो यजते यथा वरुणम् । 'वैश्वानरो रश्मिभिः' इति सूक्तेन मरुतो यजते यथा वरुणम् । एवमाद्या ओषधीः सम्पात्याभिन्युब्जनं विप्लावनं श्वशिर एडकशिरः केशजरदुपानहयुद्ध उदपात्रकर्म एतान्यभिवर्षणानि कर्माणि भवन्ति । एकैकस्य सूक्तस्य । एके आचार्या मरुतयागस्थाने मन्त्रोक्तादेवतायागं कुर्यात् यथा वरुणम् । अथौषध्यादि समानम् । वर्षकर्मणामर्थोत्थापनकामः । अभ्यातानान्तं कृत्वा 'अम्बयो यन्ति' इति 'आपो हि ष्ठाः', 'शं नो देवीः' इति त्रिभिः सूक्तैरुदकघटं सम्पात्याभिमन्त्र्य तत आप्लावयति । तत उत्तरतन्त्रम् । विघ्नोपशमनकामः । पूर्वतन्त्रं कृत्वा 'हिरण्यवर्णाः' इति सूक्तेनोदकपूर्णं घटं सम्पात्याभिमन्त्र्य तत आप्लावयति । तत उत्तरतन्त्रम् । अर्थोत्थापनकामः । अभ्यातानान्तं कृत्वा 'यददः सम्प्रयतीः' इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । विघ्नशमनकामः । तन्त्रं कृत्वा 'पुनन्तु मा' इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । उत्तरतन्त्रम् । अर्थमुत्थापनकामः । तन्त्रं कृत्वा 'सस्रुषीः', 'हिमवतः' इति सूक्ताभ्यामुदकघटं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'वायोः पूतः' इति सूक्तेनोदकघटं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'शं च नो मयश्च नः' इत्यृचोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'अनडद्भ्यस्त्वं प्रथमम्' इति सूक्तनोदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'मह्यमापः' 'वैश्वानरो रश्मिभिः' इति सूक्ताभ्यामुदपात्रं सम्पात्याभिमन्त्र्याप्लावयति । तत उत्तरतन्त्रम् । अर्थोत्थापने विघ्नशमनकामः । 'अम्बयो यन्ति' 'आपो हि ष्ठाः' 'शं नो देवीः' इति त्रिभिः सूक्तैरुदकघटमभिमन्त्र्यावसिञ्चति । 'हिरण्यवर्णाः' इति सूक्तेनावसिञ्चति । 'यददः सम्प्रयतीः' इति सूक्तेनोदकघटमभिमन्त्र्य पुरुषमवसिञ्चति । विद्याधनविषये विघ्नं न भवति. 'पुनन्तु मा' इति सूक्तेनोदकमभिमन्त्र्यावसिञ्चति पुरुषम् । 'सस्रुषीः' 'हिमवतः' इति सूक्ताभ्यामुदकमभिमन्त्र्यावसिञ्चति । 'वायोः पूतः' इत्युदकमभिमन्त्र्यावसिञ्चति । 'शं च नो मयश्च नः' इत्यृचोदकमभिमन्त्र्यावसिञ्चति । 'अनडुद्भ्यस्त्वं प्रथमम्' इत्युदकमभिमन्त्र्यावसिञ्चति । 'मह्यमापः' 'वैश्वानरो रश्मिभिः' इति सूक्ताभ्यामुदकमभिमन्त्र्यावसिञ्चति । विघ्नशमनकामः । समाप्तान्यभिवर्षणावसेचनानि कर्माणि ॥ [उत्तमेन वाचस्पतिलिङ्गाभिरुद्यन्तमुपतिष्ठते ॥ ## ॥] 'वैश्वानरो रश्मिभिः' सूक्तेन 'उदेहि वाजिन्' (13.1.1-20) इति विंशतिभिरृग्भिश्चोद्यन्तमुपतिष्ठते । अर्थकामः ॥ [स्नातोऽहतवसनो निक्त्वाहतमाच्छादयति ॥ ## ॥] 'वैश्वानरो रश्मिभिः' इति सूक्तेन 'उदेहि वाजिन्' इति विंशतिभिरृग्भिश्च स्नानं कृत्वोपतिष्ठते । अर्थमुत्थापनकामः । अहतवस्त्रपरिधानं कृत्वा 'वैश्वानरो रश्मिभिः' इति सूक्तेन 'उदेहि वाजिन्' इति विंशतिभिरृग्भिश्चोपतिष्ठते । अर्थसिद्धिकामः ॥ [ददाति ॥ ## ॥] 'वैश्वानरो रश्मिभिः' 'उदेहि वाजिन्' इति विंशतिभिरृग्भिश्च वस्त्रमभिमन्त्र्य परिधापयति । अर्थो मम सिध्यताम् एवङ्कामः । 'वैश्वानरो रश्मिभिः' 'उदेहि वाजिन्' इति विंशतिरृग्भिश्च वस्त्रमभिमन्त्र्य ददाति । विद्रावनादिविषये शमनकामः । समाप्तानि विघ्नशमनकर्माणि ॥ अथ गोवत्सद्वेषविरोधे साम्मनस्यमुच्यते - [यथा मांसम् (6.70) इति वननम् ॥ ## ॥ वत्सं सन्धाव्य गोमूत्रेणावसिच्य त्रिः परिणीयोपचृतति ॥ ## ॥] 'यथा मांसम्' इति सूक्तेन वत्सं स्नानं कारयित्वा गोमूत्रेणावसिच्य ततो वत्सं त्रिः परिभ्रामयित्वा ततोऽभिमन्त्र्य ततः पानार्थं मुञ्चति ॥ [शिरःकर्णमभिमन्त्रयते ॥ ## ॥] 'यथा मांसम्' इति सूक्तेन गोः शिरः कर्णं चाभिमन्त्रयते । गवां वत्सेन सह विरोधे । वत्सगोविरोधे साम्मनस्यं कर्म । समाप्तं गोवत्सस्य विरोधे साम्मनस्यम् । अकरणे गौः पूर्वा विनश्यति ॥ अश्वविनाशे प्रकार उच्यते । अथाश्वशान्तिविधिं वक्ष्यामः - [वातरंहा (6.92) इति स्नातेऽश्वे सम्पातानभ्यतिनयति ॥ ## ॥] अभ्यातानान्तं कृत्वा अश्वान् स्नापयित्वा अग्रेकृत्य स्वाश्वं 'वातरंहा भव' इति सूक्तेनोदपात्रं सम्पात्याभिमन्त्र्य ॥ [पलाशे चूर्णेषूत्तरान् ॥ ## ॥] ततः पलाशपत्रे सर्वौषधीः कृत्वोत्तरसम्पातानौषधावानयति ॥ [आचमयति ॥ ## ॥ आप्लावयति ॥ ## ॥] उदपात्रेणाचामयत्याप्लावयति च ॥ [चूर्णैरवकिरति ॥ ## ॥ त्रिरेकया चेति ॥ ## ॥] सर्वौषधिचूर्णैरवकिरति त्रिः । 'एकया च दशभिः' (7.4.1) इत्यृचा स्नातान् मर्ध्नि परिकिरति । अभ्यातानाद्युत्तरतन्त्रम् । अश्वशान्तिः । अश्वाः शान्तास्तेजस्विनो निरुपद्रवा वेगवन्त आरोग्यवन्तो भवन्ति । अश्वशान्तिः समाप्ता ॥ पञ्चमेऽध्याये पञ्चमी कण्डिका ॥ ## ॥ ________________________________ अथ प्रवासेन द्रव्योत्थापनमुच्यते - [भद्रादधि (7.8) इति प्रवत्स्यन्नुपदधीत ॥ ## ॥] 'भद्रादधि' इत्यृचाज्यं जुहोति । आज्यतन्त्रे । 'भद्रादधि श्रेयः' इत्यृचा समिध आदधाति शान्ताः । विघ्नशमनकामः । 'भद्रादधि श्रेयः' इत्यृचा पुरोडाशं जुहोति । तन्त्रविकल्पः । 'भद्रादधि' इत्यृचा पयो जुहोति । तन्त्रे । 'भद्रादधि श्रेयः' इत्यृचोदौदनादि हविषामुपधानं कुर्यात् । सर्वत्र तन्त्रविकल्पः । प्रवासे गत्वा चौरभयमुदकभयं गमने विघ्नं न भवति । समाप्तं प्रवासे गच्छतां विघ्नशमनम् ॥ [जपति ॥ ## ॥] 'भद्रादधि' इत्यृचं जपति । पथि गच्छतां विघ्नं न भवति । इति विघ्नशमनम् ॥ [यानं सम्प्रोक्ष्य विमोचयति ॥ ## ॥] 'भद्रादधि' इत्यृचा यानं सम्पात्याभिमन्त्र्याज्यतन्त्रे ग्रामे गत्वा तत उदकेन सम्प्रोक्षति विमोचयति । विघ्नशमनकामः । द्रव्योत्थापनं च ॥ [द्रव्यं सम्पातवदुत्थापयति ॥ ## ॥] यदि यानेन याति तदा इदं कर्म । आज्यतन्त्रे सम्पात्याभिमन्त्र्यारोहणं कुर्यात् ॥ [निर्मुज्योपयच्छति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'भद्रादधि' इत्यृचा वणिजद्रव्यं वस्त्रवलयाश्वादि सर्वद्रव्यं सम्पात्याभिमन्त्र्य । प्रतिद्रव्यं मन्त्रावृत्तिः । अश्ववस्त्रवलयादि । तत उत्तरतन्त्रम् । वस्त्रादिद्रव्यं विक्रयार्थं नयति । यदा द्रव्यं गृह्णाति तदेदं कर्म । 'भद्रादधि' इत्यृचाभिमन्त्र्य गृह्णाति । समाप्तं वणिजलाभकर्म । पथि गृहेऽन्यत्र वा वणिजविघातो न भवति ॥ अथाभ्यागतपुरुषाणां साम्मनस्यं क्रियते । यदा विशिष्टो गृह आगच्छति तदेदं मैत्रीकर्म क्रियते । मित्रं त्वेषां दर्शने आगतानां यदा गृह आगच्छति तदेदं कुर्यात् ॥ [उभा जिग्यथुः (7.44) इत्यार्द्रपादाभ्यां साम्मनस्यम् ॥ ## ॥] आज्यतन्त्रं कृत्वा 'उभा जिग्यथुः' इत्यृचा हस्त्यादि यानं सम्पात्याभिमन्त्र्य तत उत्तरतन्त्रम् । तस्मिन् याने यस्य साम्मनस्यं क्रियते । सर्वे यानस्योपर्युपविशन्ति । सर्वे यानस्योपरि चटन्ति ॥ [यानेन प्रत्यञ्चौ ग्रामान् प्रतिपाद्य प्रयच्छति ॥ ## ॥] ततः पश्चिमदिग्भागे गत्वा पुनर्गृह आगच्छन्ति । तत 'उभा जिग्यथुः' इत्यृचोदनमभिमन्त्र्य प्रयच्छति भोजनार्थम् । मन्थं वा । सर्वैः सह भुञ्जन्ति । समाप्तं साम्मनस्यम् । एकस्मिन् युद्धे क्रियमाणे सहायगतस्य कर्म । अन्यस्य च साधारणमित्यर्थः । यो युद्धे साहायत्वं करोति तस्येदं कर्म । प्रथमं पादौ प्रक्षाल्य ततः कर्म चेति । केचित् क्षत्रिययोरिदं कर्म मन्यन्ते । समाप्तं साम्मनस्यमर्थोत्थापनं विघ्नशमनं युद्धादि ॥ अथ गृहे विरुद्धे सति साम्मनस्यमुच्यते - [आयातः समिध आदाय ऊर्जं बिभ्रत् (7.60) इत्यसङ्कल्पयन्नेत्य सकृदादधाति ॥ ## ॥] कर्तारण्ये गत्वा समिधो गृहीत्वा तूष्णीं गृह आगत्य ततः 'ऊर्जं बिभ्रत्' इति सूक्तेन ताः समिधः सकृत्सर्वाः सूक्तान्तेनादधाति । गृहमानुषाणां साम्मनस्यं भवति । कलहनिवारणम् । कलहो न भवतीत्यर्थः । समाप्तं गृहसाम्मनस्यं विघ्नशमनं च ॥ मन्त्रब्राह्मणयोर्द्रव्यमिच्छति तस्येदं कर्म प्रतिग्रहाद्युच्यते - [ऋचं साम (7.54.1-2) इत्यनुप्रवचनीयस्य जुहोति ॥ ## ॥ युक्ताभ्यां तृतीयाम् ॥ ## ॥ आनुमतीं चतुर्थीम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ऋचं साम' इत्यृचाज्यं जुहोति । 'ऋचं साम यदप्राक्षम्' इत्यृचाज्यं जुहोति । 'ऋचं साम' इति द्वाभ्यां तृतीयामाहुतिं जुहोति । 'अनुमतये स्वाहा' इति चतुर्थीमाहुतिं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । वेदपाठेन शास्त्रपाठेनार्थोत्थापनमिच्छन्निदं करोति । समाप्तं वेदेन शास्त्रेण अर्थोत्थापने विघ्नशमनम् ॥ अथ परिमोक्षसमावर्तनविधिं वक्ष्यामः - [समावर्तनीयसमापनीययोश्चैषेज्या ॥ ## ॥ अपो दिव्याः (7.89) इति पर्यवेतव्रत उदकान्ते शान्त्युदकमभिमन्त्रयते ॥ ## ॥ अस्तमिते समित्पाणिरेत्य तृतीयावर्जं समिध आदधाति ॥ ## ॥ इदावत्सराय (Kau÷S 42.17) इति व्रतविसर्जनमाज्यं जुहुयात् ॥ ## ॥ समिधोऽभ्यादध्यात् ॥ ## ॥ इदावत्सराय परिवत्सराय संवत्सराय प्रतिवेदयाम एनत् । यद्व्रतेषु दुरितं निजग्मिमो दुर्हार्दं तेन शमलेनाञ्ज्मः ॥ यन्मे व्रतं व्रतपते लुलोभाहोरात्रे समाधातां म एनत् । उद्यन् पुरस्ताद्भिषगस्तु चन्द्रमाः सूर्यो रश्मिभिरभिगृणात्वेनत् ॥ यद् व्रतमतिपेदे चित्त्या मनसा हृदा । आदित्या रुद्रास्तन्मयि वसवश्च समिन्धताम् ॥ व्रतानि व्रतपतय उपाकरोम्यग्नये । स मे द्युम्नं बृहद्यशो दीर्घमायुः कृणोतु मे इति व्रतसमापनीरादधाति ॥ ## ॥] गोदानिकं तन्त्रमाज्यभागान्तं कृत्वा ततः शान्त्युदकं कृत्वाभिमन्त्रयते । 'अपो दिव्याः' इति चतसृभिः. ततोऽभ्यातानादि परिधापनान्तं कृत्वा केचित् परिदानान्ते ततोऽभ्यातानं हुत्वा तत 'इदावत्सराय' इति कल्पजैश्चतुर्भिरृग्भिराज्यं जुहुयात् । पुनः 'इदावत्सराय' इति चतस्रः समिध आदधीत । इति व्रतविसर्जनम् । व्रतश्रावणम् । व्रतं विसर्जति । ततोऽभ्यातानानि जुहोति । तत 'ऋचं साम' इति प्रथमयर्चाज्याहुतिं हुत्वा 'ऋचं साम यदप्राक्षम्' इति द्वितीयाम् । युक्ताभ्यां तृतीयामानुमतीं चतुर्थीम् ॥ [त्रिरात्रमरसाशी स्नातव्रतं चरति ॥ ## ॥] ततोऽभ्यातानानि जुहोति । 'दोषो गाय' (6.1) इति सूक्तेन भक्तं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । इति परिमोक्षं समाप्तम् । वेदव्रतं कल्पव्रतं मृगारव्रतं विषासहिव्रतं यमव्रतं शिरोव्रतम् अङ्गिरोव्रतम् इत्येवमादिष्वभ्यातानान्तं कृत्वा 'इदावत्सराय' इति व्रतविसर्जनं व्रतश्रावणं च करोति । तन्त्रविकल्पो हस्तहोमत्वात् । यत्र क्वचिद् व्रतं वैदिकं लौकिकं च तत्र सर्वत्र व्रतादानं व्रतविसर्जनं च भवति विधानेन । शिरोव्रतादीनि नित्यानि । कृच्छ्रचान्द्रायणादीनि स्मृतिविहितानि । कृच्छ्रचान्द्रायणादीनि काम्यानि स्मृतिपुराणशास्त्रवेदविहितानि च । तस्मात् सर्वाणि व्रतशब्दवाच्यानि । तानि सर्वाण्येव विधानेन कर्तव्यानि । यत्र वपनं तत्र सर्वत्र गोदानिकं कुर्यात् । परिमोक्षादनन्तरं त्रिरात्रं स्नातव्रतं चरेत् । अस्तमिते 'अपो दिव्याः' इति तिसृभिः समिध आदधाति । तृतीयावर्जम् । अन्ये एकरात्रं समिदाधानं कुर्वन्ति । इति परिमोक्षः समाप्तः ॥ अथ पापलक्षणस्त्री तस्याः शान्तिरुच्यते - [निर्लक्ष्म्यम् (1.18) इति पापलक्षणाया मुखमुक्षत्यन्वृचं दक्षिणात् केशस्तुकात् ॥ ## ॥] 'निर्लक्ष्म्यम्' इति सूक्तेन सा स्त्री मुखं प्रत्यृचं प्रक्षालयति । तस्या मुखे हस्तयोर्मशकशिग्रुवारकावस्थानतिलकं ह्रस्वकेशादिपापलक्षणं सामुद्रिके स्त्रीलक्षणं व्याख्यातम् । 'निर्लक्ष्म्यम्' इति सूक्तेनोदकघटमभिमन्त्र्य स्त्रीं पापलक्षणामभिषिञ्चति दक्षिणात् केशादारभ्य यावदुत्तरं पार्श्वम् । ततः पापलक्षणं विनश्यति ॥ [पलाशेन फलीकरणान् हुत्वा शेषं प्रत्यानयति ॥ ## ॥ फलीकरणतुषबुसावतक्षणानि सव्यायां पादपार्ष्ण्यां निदधाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'निर्लक्ष्म्यम्' इति सूक्तेन पालाशपर्णेन कुकुसाञ्जुहोति । होमशेषान् कुकुसान् सव्यायां पादपार्ष्ण्यां निदधाति । तत उत्तरतन्त्रम् । 'निर्लक्ष्म्यम्' इति सूक्तेन फलीकरणाञ्जुहोति । हस्तहोमत्वात् तन्त्रविकल्पः । 'निर्लक्ष्म्यम्' इति सूक्तेन व्रीहितुषान् जुहोति । होमशेषान् व्रीहितुषान् सव्यायां पादपार्ष्ण्यां निदधाति । 'निर्लक्ष्म्यम्' इति सूक्तेन बुसं जुहोति । सव्यायां पादपार्ष्ण्यां निदधाति । 'निर्लक्ष्म्यम्' इति सूक्तेन काष्ठावतक्षणानि जुहोति । सव्यायां पादपार्ष्ण्यां निदधाति । अनेन पापलक्षणं न भवति । इति पापलक्षणदोषशमनशान्तिः समाप्ता ॥ अथ पापदर्शने शान्तिरुच्यते - [अपनोदनापाघाभ्यामन्वीक्षं प्रतिजपति ॥ ## ॥] 'आरेऽसौ' (1.26) इति 'अप नः शोशुचदघम्' (4.33) इति सूक्ताभ्यामन्वीक्षं दृष्ट्वा जपेत् । दर्शनदोषो न भवति. एको वा यदि वा त्रीणि पञ्च सप्त नवस्तथा. पुरुषस्य भाग्यकाले हरिणा यान्ति प्रदक्षिणाः ॥ अप्रदक्षिणेषु हरिणेष्वयं जपः । पक्षिषु च । ग्रामेऽपि बहिर्वापशकुने दृष्ट इदं करोति । श्वानरुदिते काकरुदिते शिवारुदिते चायम् । काकमैथुने पुरुषस्य मैथुने श्येनमैथुनदर्शने नग्नास्त्रीदर्शने नग्नपुरुषस्य नपुंसकस्य दर्शने पुंश्चलीचन्द्रमण्डलश्यामस्य च । कृत्तिकारोहिणी पठिता अपशकुनाः । यत्र क्वचिदपशकुनाः पठितास्तत्र सर्वत्रायं जपः । श्रुतौ स्मृतौ वा पठिता अदृष्टव्यास्तेषां सर्वेषां दर्शनेऽद्भुतानां दर्शनेष्वयं जपः कर्तव्यः । लोके यद्विरुद्धम् । अन्वीक्षं प्रसिद्धमदृष्टव्यास्तेषामयं जपः । अपशकुनजपः समाप्तः ॥ अथ पुरुषो स्त्री वा कार्यकरणे विघ्नशमने च कर्मोच्यते - [दीर्घायुत्वाय (2.4) इति मन्त्रोक्तं बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'दीर्घायुत्वाय' इति सूक्तेन जङ्गिडमणिं शणसूत्रेण बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । कृत्यादूषणार्थः । आप्याययति । विघ्नशमने रक्षाकरणः । विघ्नः विस्कन्धेयः । समाप्तं विघ्नशमनम् ॥ पञ्चमेऽध्याये षष्ठी कण्डिका ॥ ## ॥ ________________________________ पुनर्विघ्नशमनमुच्यते - [कर्शफस्य (3.9) इति पिशङ्गसूत्रमरलुदण्डं यदायुधम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'कर्शफस्य' इति सूक्तेन पिशङ्गवर्णसूत्रेऽरलुमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । विस्कन्धविघ्नशमनो मणिः । स्पर्धाविनाशो भवतीत्यर्थः । स्पर्धमानस्य स्पर्धा विनश्यतीत्यर्थः । समाप्ता विघ्नशमने मणिशान्तिः । अभ्यातानान्तं कृत्वा 'कर्शफस्य' इति सूक्तेन वेणुदण्डादीन् सम्पात्य ततः सूक्तेन विमृज्य धारयति । तत उत्तरतन्त्रम् । चित्रदण्डे ध्वजदण्डे चिह्नदण्डे वेदयष्टौ लकुटादिदण्डं सर्वं सम्पात्य यो धारयति तस्य सर्पशृङ्गिदंष्ट्रादि विघ्नं न भवति । अज्ञाते ज्ञाते तेजवृद्धिश्च भवति । अभ्यातानान्तं कृत्वा 'कर्शफस्य' इति सूक्तेनायुधं सम्पात्य विमृज्य धारयति । तत उत्तरतन्त्रम् । सर्वशस्त्रसम्पातिते मायादिकं मायाजालयुद्धे निवारणम् । सङ्ग्राम इन्द्रजालनिवारणम् । युद्धे विघ्नं न भवति । शत्रुहठं निवारयति । शत्रवो गच्छन्ति । स्पर्धमानशत्रुं जयति । हठं विनाशयति ॥ [फलीकरणैर्धूपयति ॥ ## ॥] 'कर्शफस्य' इति सूक्तेन फलीकरणानग्नौ प्रक्षिप्य विघ्नगृहीतं पुरुषं धूपयति । विघ्नशमनं भवति । यस्यारम्भा न सिध्यन्ति तस्येदं कर्म भवति । इति विघ्नशमनं समाप्तम् ॥ अथ भूमिशुद्धिः । गृहं करिष्यमाण इदं करोति - [अति धन्वानि (7.41) इत्यवसाननिवेशनानुचरणानि निनयनेज्या ॥ ## ॥] 'अति धन्वानि' इति द्वाभ्यामुदपात्रमभिमन्त्र्य तत्र निनयति भूमौ यत्र गृहं करिष्यति । तत्र विघ्नशमनं भवति । श्येनदेवतायै पाकयज्ञविधानेनाज्यभागान्तं कृत्वा 'अति धन्वानि' इति द्वाभ्यामृग्भ्यां चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । भूमिस्थाने यत्र गृहं करिष्यति तत्र श्येनयागं कृत्वा गृहं कुर्यात् । अथवा नवे गृहे श्येनयागः कर्तव्यः । विकल्प इति भाष्यकारः । प्रथमतो वा श्येनयागो नवे गृहे ॥ अथ गृहप्रवेश उच्यते । वास्तुसंस्कार उच्यते - [वास्तोष्पतीयैः कुलिजकृष्टे दक्षिणतोऽग्नेः सम्भारमाहरति ॥ ## ॥ वास्तोष्पत्यादीनि महाशान्तिमावपते ॥ ## ॥] 'इहैव ध्रुवाम्' इत्यादि गणेन भूमिं हलेन कर्षति । ततो दक्षिणतः सम्भारमाहरत्यग्नेः । ततः शान्त्युदकं करोति । मातलीवर्जं कृत्वा वास्तोष्पत्यादीनि चतुर्गणी महाशान्तिः । शान्त्युदक आवपते । ततो मातलीं कृत्वा ततः शान्त्युदकं समाप्यते । तेन भूमिं प्रोक्षयेत् । ततः ॥ मध्यमे गर्ते दर्भेषु व्रीहियवमावपति ॥ ## ॥ निक्षिपति ॥ शान्त्युदकशष्पशर्करमन्येषु ॥ ##॥ शान्त्युदकं शष्पशर्करानन्येषु स्थूणागर्तेषु पार्श्वस्थितेषु प्रक्षिपति ॥ [इहैव ध्रुवाम् (3.12) इति मीयमानामुच्छ्रीयमाणामनुमन्त्रयते ॥ ## ॥] 'इहैव ध्रुवाम्' इति सूक्तेन मीयमानां शालामनुमन्त्रयते । यदा स्थूणोच्छ्रीयते तदा 'इहैव ध्रुवाम्' इति सूक्तेनानुमन्त्रयते ॥ [अभ्यज्य ऋतेन (3.12.6) इति मन्त्रोक्तम् ॥ ## ॥] स्थूणावंशं घृतेनाभ्यज्य तूष्णीम् । ततः 'ऋतेन स्थूणाम्' इत्यृचा वंशान् रोपयति ॥ [पूर्णं नारी (3.12.8) इत्युदकुम्भमग्निमादाय प्रपद्यन्ते ॥ ## ॥] ततः पुण्याहवाचनं कृत्वा 'पूर्णं नारी' इत्यृचोदकुम्भसहितां पत्नीमभिमन्त्र्य बाह्यतो गृहं प्रवेशयन्ति । यजमानपुरुषोऽग्निं गृहीत्वा । अन्ये प्रविशन्ति ॥ [ध्रुवाभ्यां दृंहयति ॥ ## ॥] 'इहैव ध्रुवाम्' (3.12.1-2) इति द्वाभ्यामृग्भ्यां दृढां कारयति शालाभूमिम् ॥ [शम्भुमयोभुभ्यां विष्यन्दयति ॥ ## ॥] 'आपो हि ष्ठा' (1.5) 'शं नो देवीः' (1.6) इति द्वाभ्यामुदकुम्भमभिमन्त्र्य तेन गृहभूमिमाप्लावयति ॥ [वास्तोष्पते प्रति जानीह्यस्मान् स्वावेशो अनमीवो न एधि । यत्त्वेमहे प्रति नस्तज्जुषस्व चतुष्पदो द्विपद आ वेशयेह ॥ अनमीवो वास्तोष्पते विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः इति वास्तोष्पतये क्षीरौदनस्य जुहोति ॥ ## ॥] ततः पाकयज्ञविधानेन 'वास्तोष्पतये जुष्टं निर्वपामि' इति निर्वापः । 'वास्तोष्पतये त्वा जुष्टं प्रोक्षामि' इति प्रोक्षणम् । 'वास्तोष्पतिं गच्छतु हविः स्वाहा' इति बर्हिर्होमे । वास्तोष्पतिदेवताकं क्षीरौदनं चाज्यभागान्तं कृत्वा 'वास्तोष्पते प्रति जानीहि' इति द्वाभ्यां चरुं जुहोति । ततः पार्वणाद्युत्तरतन्त्रम् । केचिदस्मिन् तन्त्रेऽभ्यातानान्तं हुत्वा । 'यजूंषि यज्ञे' (5.26) इति द्वादशर्चेन सूक्तेन नवशालायां सर्पिर्मधुमिश्रं जुह्वति सकृदेकामाहुतिम् । 'दोषो गायः' (6.1) इति द्वितीयामाहुतिं जुहोति । युक्ताभ्यां तृतीयामाहुतिं जुहोति । आनुमतीं चतुर्थीम् । कलशोदकपानीयमाचार्यो गृहीत्वा शालामङ्गुलिभ्यां सम्प्रोक्ष्य यजमानपत्नीसहितेषु गृहेषु मध्य आसाद उपविश्य कलशोदकं भूमौ निनयति तूष्णीम् । आचार्याद्या आदौ वाङ्मौनं कुर्वन्ति । 'इहैव स्त' (7.62.7) इत्यृचा वाग्विसर्गः । अभ्यातानाद्युत्तरतन्त्रम् ॥ सर्वान्नानि ब्राह्मणान् भोजयति ॥ ##॥ मिष्टान्नानीत्यर्थः ॥ [मङ्गल्यानि ॥ ## ॥] वृद्धा स्त्रियो गीतमङ्गल्यादि कुर्वन्ति । ब्राह्मणाः पुण्याहानि पठन्ति । श्राद्धं च केचित् पश्चात् कुर्वन्ति केचित् पूर्वं कुर्वन्ति । सर्वत्र भूमिशुद्धिविधानम् । गृहकरणविधानं च । यत्र यत्र गृहं मण्डपं वा कुटी वा चित्रशाला वा मठस्थानं वा प्राकाराट्टालकं वा देवगृहं वाऽन्यद्वा तृणमयं वा काष्ठमयं वेष्टिकामयं वा पाषाणमयं वा गृहादिकं करोति । तत्रानेन विधानेन वास्तुयागः कर्तव्यः । समाप्तं गृहप्रवेशकर्म । अनेन विधिना शाला कृता शान्ता । गृहिणो निरुपद्रवाः सुखिनः पुत्रवन्तो गोधनधान्यपुष्टाः । भोग्या च शाला भवति । एवं वास्तुसुखं भवति ॥ अथ क्रव्यादोपहतगृहे क्षेत्रे वान्यत्र गोष्ठे वा यत्र क्वचित् तत्र शान्तिरुच्यते - [ये अग्नयः (3.21) इति क्रव्यादनुपहत इति पालाशं बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'ये अग्नयो अप्स्वन्तः' इति सप्तर्चेन पालाशवृक्षमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [जुहोति ॥ ## ॥] 'ये अग्नयः' इति सप्तर्चेनाज्यं जुहोति । आज्यतन्त्रे ॥ [आदधाति ॥ ## ॥] 'ये अग्नयः' इति सप्तर्चेन पालाशसमिध आदधाति । तन्त्रविकल्पः । क्रव्यादे प्रविष्टे गृहे कुमारा म्रियन्ते वत्सा वा किशोरा वा अन्या वोपहतिः कुलकलहो हानिर्धननाशो यत्र भवति तद्गृहं ग्रामं नगरं वा क्रव्यादोपहतं जानीयात् ॥ [उदञ्चनेनोदपात्र्यां यवानद्भिरानीयोल्लोपम् ॥ ## ॥] 'ये अग्नयः' इति सप्तर्चेन सूक्तेन पालाश्युदञ्चनेनोदकं जुहोति अग्नौ । तन्त्रविकल्पः । 'ये अग्नयः' इति सप्तर्चेनोदधान्यास्तदुदकं चोदकपात्र्यां पालाश्यां यवान् प्रक्षिप्य ततः प्रत्यृचं जुहोत्यग्नौ । हस्तहोमे तन्त्रविकल्पः । कुले कलहकुमारवत्समरणगोमरणादि धनधान्यविनाशादि चिन्तितोद्वेगादि क्रव्यादचिह्नानि । क्रव्यादोपहतशान्तिः समाप्ता ॥ अथ क्रव्याच्छमनविधानमुच्यते - [ये अग्नयः (3.21) इति पालाश्या दर्व्या मन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्याम् ॥ ## ॥] 'ये अग्नयः' इति दशर्चेन सूक्तेन सक्तूदकं काम्पीलसमिद्द्वयेन मन्थमालोड्य ततः पालाश्या दर्व्या जुहोति प्रत्यृचम् । तन्त्रविकल्पः दर्विहोमत्वात् । समाप्तं क्रव्याच्छमनम् । लौकिके वाग्नौ गृह आवसथ्ये वा शान्तिकपौष्टिकार्थे मन्थने वा यत्र वा क्रव्यादोपहतिर्दृश्यते तत्र सर्वत्र कुर्यादिति ॥ अथ वशाशमनविधानमुच्यते - [शमनं च ॥ ## ॥] 'ये अग्नयः' इति दशर्चेन सूक्तेन वशामभिमन्त्र्य ततो ब्राह्मणाय ददाति । यस्य गृहे वशा भवति जायते तद् गृहं दैवहतं जानीयात् । इति वशाविधानेन शमनं समाप्तम् ॥ पञ्चमेऽध्याये सप्तमी कण्डिका ॥ ## ॥ ________________________________ अथ वशाशमनविधानमुच्यते - [य आत्मदा (4.2) इति वशाशमनम् ॥ ##॥ पुरस्तादग्नेः प्रतीचीं धारयन्ति ॥ ##॥ पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धायै शान्त्युदकं करोति ॥ ## ॥] पाकतन्त्रमाज्यभागान्तं कृत्वा पुरस्तादग्नेः प्रतीचीं गां धारयित्वा पश्चादग्नेः प्राङ्मुख उपविश्य कर्ता शान्त्युदकं करोति । वशाया अन्वारब्धायै ॥ [तत्रैतत् सूक्तमनुयोजयति ॥ ## ॥] काष्ठेन तृणेन वा 'य आत्मदा' इति सूक्तं शान्त्युदकेऽनुयोजयेत् ॥ [तेनैनामाचामयति च सम्प्रोक्षति च ॥ ## ॥] मातल्यन्तेन शान्त्युदकेनाचामयति च सम्प्रोक्षति च वशाम् ॥ [तिष्ठंस्तिष्ठन्तीं महाशान्तिमुच्चैरभिनिगदति ॥ ## ॥] कर्तोर्ध्वस्थितः । वास्तोष्पत्यादिचतुर्गणीमहाशान्तिमुच्चैरभिनिगदति । वशामभिमुखस्थितः कर्ता ॥ [य ईशे पशुपतिः पशूनाम् (2.34) इति हुत्वा वशामनक्ति शिरसि ककुदे जघनदेशे ॥ ## ॥] 'य ईशे पशुपतिः' इति सूक्तेनाज्यं हुत्वा ततो वशाया शिरसि अनक्ति ककुदे स्कन्धे जघनदेशे ॥ [अन्यतरां स्वधितिधारामनक्ति ॥ ## ॥] छुरिकायां पश्चादनक्ति ॥ [अक्तया वपामुत्खनति ॥ ## ॥ दक्षिणे पार्श्वे दर्भाभ्यामधिक्षिपति अमुष्मै त्वा जुष्टम् इति यथादेवतम् ॥ ## ॥ निःसालाम् (2.14) इत्युल्मुकेन त्रिः प्रसव्यं परिहरत्यनभिपरिहरन्नात्मानम् ॥ ## ॥] दक्षिणे पार्श्वे दर्भाभ्यां द्वाभ्यामधिक्षिपति 'प्रजापतये त्वाधिक्षिपामि' इत्यनेन मन्त्रेण । 'निःसालाम्' इति सूक्तेनोल्मुकेन त्रिः प्रदक्षिणं परिभ्रामयित्वा पशुं मध्ये कृत्वात्मानं हि ॥ [दर्भाभ्यामन्वारभते ॥ ## ॥] द्वाभ्यां दर्भाभ्यां वशामन्वालभ्य ॥ [पश्चादुत्तरतोऽग्नेः प्रत्यक्शीर्षीमुदक्पादीं निविध्यति ॥ ## ॥ समस्यै तन्वा भव इत्यन्यतरं दर्भमवास्यति ॥ ## ॥] पश्चादुत्तरतोऽग्नेर्वशां नीत्वा तत एकं दर्भं 'समस्यै' इति मन्त्रेण भूमौ कृत्वा तत उपरि वशां पातयति प्रत्यक्शीर्षीमुदक्पादीं निविध्यति ॥ [अथ प्राणानास्थापयति प्रजानन्तः (2.34.5) इति ॥ ## ॥] ततः समिदाध्वर्युर्वशामुखं निरोधयति निरुच्छ्वासं करोति मारयति 'प्रजानन्तः' इत्यृचा ॥ [दक्षिणतस्तिष्ठन् रक्षोहणं जपति ॥ ## ॥] दक्षिणतस्तिष्ठन् 'रक्षोहणम्' (8.3.4) अनुवाकं जपति ॥ [सञ्ज्ञप्तायां जुहोति यद्वशा मायुमक्रतोरो वा पड्भिराहत । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः इति ॥ ## ॥] 'यद्वशा मायुम्' इत्यृचा कल्पजयाज्यं जुहोति सञ्ज्ञप्तायाम् । ततः पत्न्युदपात्रं गृहीत्वा पशुसमीपं गच्छति ॥ [उदपात्रेण पत्न्यभिव्रज्य मुखादीनि गात्राणि प्रक्षालयते ॥ ## ॥] ततः पशोर्मुखादीनि गात्राणि प्रक्षालयति ॥ [मुखं शुन्धस्व देवयज्यायै इति ॥ ## ॥ प्राणान् इति नासिके ॥ ## ॥ चक्षुः इति चक्षुषी ॥ ## ॥ श्रोत्रम् इति कर्णौ ॥ ## ॥ यत्ते क्रूरं यदास्थितम् इति समन्तं रज्जुधानम् ॥ ## ॥ चरित्राणि इति पादान् समाहृत्य ॥ ## ॥ नाभिम् इति नाभिम् ॥ ## ॥ मेढ्रम् इति मेढ्रम् ॥ ## ॥ पायुम् इति पायुम् ॥ ## ॥] 'मुखं शुन्धस्व देवयज्यायै' इति मन्त्रं कर्ता ब्रूयात् । 'प्राणान् शुन्धस्व देवयज्यायै' इति प्राणान् । 'नासिके शुन्धस्व' इति नासिके । 'चक्षुषी शुन्धस्व' इति चक्षुषी । 'श्रोत्रं शुन्धस्व' इति श्रोत्रम् । 'कर्णौ शुन्धस्व' इति कर्णौ । 'यत्ते क्रूरं यदास्थितम्' इति समन्तं रज्जुधानम् । 'चरित्राणि' इति मन्त्रेण पादान् समाहरति । 'नाभिं शुन्धस्व देवयज्यायै' इति नाभिम् । 'मेढ्रं शुन्धस्व' इति मेढ्रम् । 'पायुं शुन्धस्व' इति पायुम् प्रतिमन्त्रं गात्रप्रक्षालनम् ॥ [यत्ते क्रूरं यदास्थितं तच्छुन्धस्व इत्यवशिष्टाः पार्श्वदेशेऽवसिच्य यथार्थं व्रजति ॥ ## ॥] शेषमुदकं पार्श्वदेशे निक्षिप्य 'यत्ते क्रूरं यदास्थितं तच्छुन्धस्व' इति मन्त्रेण ततो पत्नी यथार्थं व्रजति ॥ [वपाश्रपण्यावाज्यं स्रुवं स्वधितिं दर्भमादायाभिव्रज्योत्तानां परिवर्त्मानुलोमं नाभिदेशे दर्भमास्तृणाति ॥ ## ॥] ततो वपाश्रपण्यावाज्यं स्रुवं स्वधितिं दर्भमादाय पशुस्थाने गच्छति । परिवर्त्मानुलोमं ततो नाभिदेशे दर्भमास्तृणाति ॥ औषधे त्रायस्वैनं स्वधिते मैनं हिंसीः इति शस्त्रं प्रयच्छति ॥ ## ॥ 'ओषधे त्रायस्वैनम्' इति छुरिकां प्रयच्छति ॥ [इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावपकृन्तामि इत्यपकृत्य ॥ ## ॥] 'इदमहं महुमदस्य भूतिकर्णपुत्रस्य' इत्यनेन मन्त्रेण दर्भसहितं नाभिदेशं छिनत्ति ॥ [अधरप्रव्रस्केन लोहितस्यापहत्य ॥ ## ॥ इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानौ निखनामि इत्यास्ये निखनति ॥ ## ॥] 'इदमहम्' इति मन्त्रेणावरदर्भखण्डं लोहितलिप्तमास्यस्थानेऽपहन्ति । निखनतीत्यर्थः ॥ [वपया द्यावापृथिवी प्रोर्णुवाथाम् इति वपाश्रपण्यौ वपया प्रच्छाद्य ॥ ## ॥ स्वधितिना प्रकृत्योत्कृत्य ॥ ## ॥ आव्रस्कमभिघार्य ॥ ## ॥] 'वपया द्यावापृथिवी' इत्यनेन वपाश्रपण्यौ वपया प्रच्छाद्य स्वधितिना प्रकृत्योत्कृत्य ततश्छेदनस्थानं घृतेनाभिघार्य । शान्तवृक्षमयावेकैकशृङ्गा द्वितीया द्विशृङ्गा ॥ [वायवे स्तोकानाम् इति दर्भाग्रं प्रास्यति ॥ ## ॥] 'वायवे स्तोकानाम्' इति दर्भाग्रं प्रास्यति क्षिपति ॥ [प्रत्युष्टं रक्षः इति चरुमङ्गारे निदधाति ॥ ## ॥] 'प्रत्युष्टं रक्षः' इत्यनेन मन्त्रेणाग्नेः पश्चाद्भागे निदधाति ॥ [देवस्त्वा सविता श्रपयतु इति श्रपयति ॥ ## ॥ सुशृतां करोति ॥ ## ॥] 'देवस्त्वा' इति मन्त्रेण श्रपयति । सुशृतां करोति ततः ॥ पञ्चमेऽध्यायेऽष्टमी कण्डिका ॥ ## ॥ ________________________________ [यद्यष्टापदी स्याद् गर्भञ्जलौ सहिरण्यं सयवं वा य आत्मदा (4.3) इति खदायां त्र्यरत्नावग्नौ सकृज्जुहोति ॥ ## ॥] यद्यष्टापदी स्याद् गर्भञ्जलौ सहिरण्यं सयवं वा 'य आत्मदा' इति सूक्तेन खदायां त्र्यरत्नावग्नौ सकृज्जुहोति ॥ [विशस्य समवत्तान्यवद्येत् ॥ ## ॥ हृदयं जिह्वा श्येनश्च दोषी पार्श्वे च तानि षट् । यकृद्वृक्कौ गुदश्रोणी तान्येकादश दैवतानि ॥ ## ॥ दक्षिणः कपिललाटः सव्या श्रोणिर्गुदश्च यः । एतानि त्रीणि त्र्यङ्गानि स्विष्टकृद्भाग एव ॥ ## ॥ तदवद्य प्रज्ञातानि श्रपयेत् ॥ ## ॥] अवदानानि पशोरेकादश गृह्णाति । हृदयम् । जिह्वा । क्रोडम् । वामबाहुः । पार्श्वे द्वे । यकृत् कालेयमित्युच्यते । पृष्टकौ द्वौ । गुदश्च । पश्चिमदक्षिणबाहुश्च । एकादश गृहीत्वा । ततः स्विष्टकृदवदानानि गृह्णाति । तानि त्रीणि । दक्षिणो बाहुः । वामजङ्घा च । अन्त्रविभागम् । एतानि त्रीणि गृहीत्वा । चरुमध्ये मांसानि निदधाति । 'परि त्वाग्ने' इत्यादि करोति ॥ [होष्यन् द्विर्द्विर्देवतानामवद्येत् ॥ ## ॥ सकृत्सकृत्सौविष्टकृतानाम् ॥ ## ॥] ततो यद्दैवत्यः पशुस्तद्दैवत्यश्चरुः श्रपयितव्यः ॥ [वपायाः समिद्धः (5.12) ऊर्ध्वा अस्य (5.27) इति जुहोति ॥ ## ॥] ततो वपायाश्चत्वारि खण्डानि करोति । 'समिद्धो अद्य' इति सूक्तेनैकं खण्डं जुहोति । 'ऊर्ध्वा अस्य' इति सूक्तेन द्वितीयं खण्डं जुहोति ॥ [युक्ताभ्यां तृतीयाम् ॥ ## ॥] 'समिद्धो अद्य' 'ऊर्ध्वा अस्य' इति सूक्ताभ्यां तृतीयं खण्डं जुहोति ॥ [आनुमतीं चतुर्थीम् ॥ ## ॥] 'अनुमतये स्वाहा' इति चतुर्थं खण्डं जुहोति ॥ [जातवेदो वपया गच्छ देवांस्त्वं हि होता प्रथमो बभूथ । घृतस्याग्ने तन्वा सं भव सत्याः सन्तु यजमानस्य कामाः स्वाहा ॥ ## ॥] ततो 'जातवेदो वपया गच्छ देवान्' इति मन्त्रेणाज्यं जुहोति ॥ [ऊर्ध्वं नभसं मारुतं गच्छतम् इति वपाश्रपण्यावनुप्रहरति ॥ ## ॥ प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गाम् ॥ ## ॥] 'ऊर्ध्वं नभसं मारुतं गच्छतम्' इत्यनेन मन्त्रेण वपाश्रपण्यौ द्वे सह जुहोति । प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गां कृत्वा ॥ [पित्र्येषु वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या एषामाशिषः सन्तु कामाः स्वाहा स्वधा इति वपायास्त्रिर्जुहोति ॥ ## ॥ समवत्तानाम् ॥ ## ॥] ततोऽवदानानि जुहोति 'य आत्मदा' इति सूक्तेन । प्रत्यृचं जुहोति । पुनः 'य आत्मदा' इति सूक्तेन चरुं जुहोति ॥ [स्थालीपाकस्य सम्राडस्यधिश्रयणं नाम सखीनामभ्यहं विश्वा आशाः साक्षीय । कामोऽसि कामाय त्वा सर्ववीराय सर्वपुरुषाय सर्वगणाय सर्वकामाय जुहोमि ॥ अन्वद्य नोऽनुमतिः पूषा सरस्वती मही । यत् करोमि तदृध्यतामनुमतये स्वाहा इति जुहोति ॥ ## ॥] 'सम्राडस्यधि' इति मन्त्रेणाज्यं जुहोति । 'सर्ववीराय स्वाहा सर्वपुरुषाय स्वाहा सर्वगणाय स्वाहा सर्वकामाय स्वाहा' चतस्र आहुतीर्जुहोति । 'अन्वद्य नोऽनुमतिः । पूषा सरस्वती मही यत्करोमि तदृध्यतामनुमतये स्वाहा' जुहोति । पार्वणादि प्रजापतिं च हुत्वा ततः सकृन्मांसं चरुं चावद्य स्विष्टकृतं यजति । 'स्वाहेष्टेभ्यः' इत्याद्युत्तरतन्त्रम् । समाप्तं वशाशमनविधानम्. दैवहतं तस्य गृहं यस्य गृहे वशा जायते । तस्य धनादिनाशो भवति । तस्माच्छान्तिः कर्तव्येति । वशाया द्वे प्रतिपत्ती । अभिमन्त्र्य वा ददाति शमनं वा विधानेन कुर्यात् । एतेन विधानेन पशवो व्याख्याताः । नित्ये नैमित्तिके काम्ये पशवो व्याख्याताः । 'द्वादशरात्रेऽग्निं पशुना यजेत' इति नित्यम् । नैमित्तिकाकाम्याश्च धूमकेतुः पञ्च पशवस्तायन्ते । धातारं च पशुना च पुरोहितपरिशिष्टेषु पठ्यते । इत्येवमादयो नैमित्तिकाः । पैठीनसिना काम्याः पठिताः । 'छागेन स्वहुतेन त्रयोदशमासान्' इत्यादि पुष्टिकर्मणामुपधानमध्ये पशुः पठितः । तस्मात् मन्त्रोक्ता देवताः । काम्याः पशवः । तथा वैतानसूत्रे ऐन्द्राग्नः पशुरायुःप्रजापशुकामस्येत्यादयः काम्याः पशवः । तेषां विधिरुच्यते. पाकयज्ञमाज्यभागान्तं कृत्वा शान्त्युदकाभिवादनपर्यन्तं कृत्वा 'य ईशे पशुपतिः पशूनाम्' इत्यादि भवति । समानं नित्ये पशौ । 'समिद्धो अद्य' इति 'ऊर्ध्वा अस्य' इति वपाहोमः । नैमित्तिके च । तथा द्वयोः प्रधानकर्म होमः । प्रधानसूक्तेनैव काम्येषु तथैव च. अथ पित्र्येषु काम्येषु विशेषः तत्र 'वह वपाम्' इत्यृचा त्रिरावृत्तिः । वपां त्रिर्जुहोति । तथा अवदानानि । तथा चरुं 'वह वपाम्' इति त्रिर्जुहोति । शेषं समानम् ॥ अथ दुष्टे प्रतिग्रहे सौम्ये वा कृते याजने वा दक्षिणाप्रतिग्रहणे येन कर्मणा पापं विनश्यति तदुच्यते- [क इदं कस्मा अदात् (3.29.7-8) कामस्तदग्रे (19.52) यदन्नं (6.71) पुनर्मैन्त्विन्द्रियम् (7.68) इति प्रतिगृह्णाति ॥ ## ॥ उत्तमा सर्वकर्मा ॥ ## ॥ वशया पाकयज्ञा व्याख्याताः ॥ ## ॥] 'क इदम्' इति द्वाभ्यामृग्भ्यां प्रतिग्रहमभिमन्त्र्य गृह्णाति । प्रतिग्रहदोषो न भवति । 'यदन्नम्' इति तृचेन 'भूमिष्ट्वा'(3.29.8) इत्यृचा भूमिप्रतिग्रहे विशेषः । 'कामस्तदग्रे' इति सूक्तेन प्रतिग्रहमभिमन्त्र्य गृह्णाति । 'यदन्नम्' इति तृचेन सूक्तेन प्रतिग्रहमभिमन्त्र्य गृह्णाति । 'पुनर्मैत्विन्द्रियम्' इत्यृचा प्रतिग्रहमभिमन्त्र्य गृह्णाति । समाप्तं प्रतिग्रहदोषनाशनकर्म । सर्वाणि कर्माणि कृत्वा 'पुनर्मैत्विन्द्रियम्' इत्यृचा कर्म समाप्य तत आत्मानमनुमन्त्रयते । सर्वकर्मसु भवतीत्यात्मशान्तिः । सन्ध्यावन्दन आज्यतन्त्रे पाकतन्त्रेऽस्मिन् कर्मणि नित्यनैमित्तिककाम्येषु 'पुनर्मैत्विन्द्रियम्' इत्यृचात्महृदयमनुमन्त्रयते ॥ पञ्चमेऽध्याये नवमी कण्डिका ॥ ## ॥ ________________________________ अथ अकृते पापे लोके पापवचनमुत्पद्यते तत्र शान्तिरुच्यते - [उतामृतासुः (5.1.7) शिवास्ते (8.2.15) इत्यभ्याख्याताय प्रयच्छति ॥ ## ॥] 'उतामृतासुः' इत्यृचाभ्याख्यातमग्रे कृत्वा गृहे प्रविश्य तूष्णीं ततः सक्तुमन्थमभिमन्त्र्याभ्याख्याताय ददाति । पापं विनश्यति । प्रथममग्रे कृत्वाभ्याख्यातं गृहे प्रवेश्य कर्ता पश्चात् प्रविशति । 'शिवास्ते सन्त्वोषधयः' इत्यृचा सक्तुमन्थमभिमन्त्र्य ततोऽभ्याखाताय ददाति । लोके निन्दा भवति । 'उतामृतासुः' इत्यृचा भक्तमभिमन्त्र्य ददाति । 'शिवास्ते सन्त्वोषधयः' इत्यृचा भक्तमभिमन्त्र्य ददाति । लोके निन्दा विनश्यति ॥ [द्रुघणशिरो रज्ज्वा बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'उतामृतासुः' इत्यृचा द्रुघणमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभिशस्त इदं कर्म । आज्यतन्त्रं कृत्वा 'शिवास्ते सन्त्वोषधयः' इत्यृचा द्रुघणमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभिशस्ते । तत उत्तरतन्त्रम् ॥ [प्रतिरूपं पलाशायोलोहहिरण्यानाम् ॥ ## ॥] तन्त्रं कृत्वा 'उतामृतासुः' इत्यृचा पालाशमणिं द्रुघणसदृशं कृत्वा ततः सम्पात्याभिमन्त्र्य बध्नाति । अभिशस्ते । उत्तरतन्त्रम् । तन्त्रं कृत्वा 'शिवास्ते' इत्यृचा पालाशकाष्ठमणिं द्रुघणप्रतिरूपं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । अभिशस्ते । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'उतामृतासुः' इत्यृचा लोहमणिं द्रुघणसदृशं कृत्वा सम्पात्याभिमन्त्र्याभिशस्ते बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा 'शिवास्ते' इत्यृचा कृष्णलोहमणिं द्रुघणसदृशं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । पापश्रवणे पापविनाशो भवति । तन्त्रं कृत्वा 'उतामृतासुः' इत्यृचा ताम्रमणिं द्रुघणसदृशं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा 'शिवास्ते' इत्यृचा ताम्रमयद्रुघणप्रतिरूपं मणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'उतामृतासुः' इत्यृचा हिरण्यमणिं द्रुघणप्रतिरूपं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'शिवास्ते' इत्यृचा हिरण्यमयमणिं कृत्वा द्रुघणप्रतिरूपं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । अकृते पापे निन्दा यस्य भवति तस्येदं कर्म । कृते वा प्रायश्चित्तम् । यदि पापश्रवणं भवति तदेदं कर्म । समाप्तं लोके निन्दाविघातकर्म । सर्वत्र कौशिके कर्मणां विकल्पः । एकस्मिन् विषये यत्र बहूनि कर्माणि पठितानि तत्रैकं कुर्याद् द्वे वा सर्वाणि वा ॥ अथ यागे क्रियमाणे येन कर्मणा विघ्नशमनं भवति तदुच्यते - [येन सोम (6.7) इति याजयिष्यन् सारूपवत्समश्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'येन सोम' इति सूक्तेन सारूपवत्सं पायसं सम्पात्याभिमन्त्र्य ऋत्विजो यजमानं चाशयति । अविघ्नेन यज्ञसिद्धिर्भवति । तत उत्तरतन्त्रम् । यागे विघ्नशमनं समाप्तम् ॥ यागसमाप्तौ विघ्नशमनमुच्यते - [निधने यजते ॥ ## ॥] सोमदेवत्यं चरुं पाकयज्ञविधानेनाज्यभागान्तं कृत्वा 'येन सोम' इति तृचेन चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । समाप्तं सोमयागे याजनदोषशमनं विघ्नशमनं च । अनेन कर्मणा अयाज्ययाजनदोषान्मुच्यते ॥ अथ धनधान्यादिप्रतिग्रहादियाचनमिच्छन्निदं कर्म कृत्वा याचति । विघातो न भवति ॥ [यं याचामि (5.7.5) यदाशसा (7.57.1-2) इति याचिष्यन् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'यं याचामि' इत्यृचा सारूपवत्सं पायसं श्रपयित्वा सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । याचितं न प्रतिषेधयति । आज्यतन्त्रं कृत्वा 'यदाशसा' इति द्वाभ्यामृग्भ्यां सारूपवत्सं पायसं सम्पात्याभिमन्त्र्याश्नाति । उत्तरतन्त्रम् । समाप्तं याचने प्रतिषेधशान्तिः ॥ अथ कपोत उलूके वा गृहे प्रविष्टेऽन्यत्राभीष्टदेशेऽपि तत्र शान्तिरुच्यते - [मन्त्रोक्तानि पतितेभ्यो देवाः कपोतः (6.27) ऋचा कपोतम् (6.28) अमून् हेतिः (6.29) इति महाशान्तिमावपते ॥ ## ॥] शान्त्युदकं विधानेन कृत्वा ततो मातलीं न करोति । 'देवाः कपोतः' 'ऋचा कपोतम्' 'अमून् हेतिः' इति सूक्तत्रयं वास्तोष्पत्यं चातनं मातृनामा शान्तिगणः एते चत्वारो गणाः । शान्त्युदक आवपति । ततो मातलीं कृत्वा शान्त्युदकं समापयेत् । रात्रौ तेन शान्त्युदकेन तत्स्थानं प्रोक्षति 'यतायै' इत्येतैर्मन्त्रैः । कपोतोलूकस्थानं यावत् । कारयितुः सम्प्रोक्षणमाचमनं च कर्तव्यम् । गृहादिस्थानं प्रोक्षति ॥ [परीमेऽग्निम् (6.28.2) इत्यग्निं गामादाय निशि कारयमाणस्त्रिः शालां परिणयति ॥ ## ॥] 'परीमेऽग्निम्' इत्यृचा गामग्निं गृहीत्वा त्रिः शालां परिणयति । कपोतस्थानं वा परिभ्रामयेत् । सकृन्मन्त्रः । कर्ता सर्वं कुर्यात् । अरण्यके पक्षिणि प्रविष्ट इदं कर्म कुर्यात् । कपोत उलूके वा प्रविष्टे । द्विपदचतुष्पदविनाशो वेदे श्रूयते तस्य दोषशमनम् । कपोतोलूकशान्तिः । समाप्ता महाशान्तिः । घृतकम्बलादिकं करोति । अमृतां वा दशगणीं वा करोति ॥ अथ स्वप्नाध्याये पठित उग्रे स्वप्नदर्शने शान्तिरुच्यते । स्वप्नाध्यायपठितं दुःस्वप्नं रुद्रभाष्यकारमतेन गृहीतव्यम् । पक्वमांसे प्रेतदमने परिष्वङ्गमर्कटशकटे दृष्ट्वा तैलाभ्यङ्गे नग्नपुरुषदर्शने नग्नस्त्रीदर्शने च कालसूत्रेत्यादि स्वप्नाध्यायपठिता अनेकशः । इति दुःस्वप्नदर्शने शान्तिरुच्यते - [परोऽपेहि (6.45) यो न जीवः (6.46) इति स्वप्नं दृष्ट्वा मुखं विमार्ष्टि ॥ ## ॥ अतिघोरं दृष्ट्वा मैश्रधान्यं पुरोडाशमन्याशायां वा निदधाति ॥ ## ॥] 'परोऽपेहि' 'यो न जीवः' इति सूक्ताभ्यां स्वप्नं कुत्सितं दृष्ट्वा मुखं प्रक्षालयति । 'परोऽपेहि' 'यो न जीवः' इति सूक्ताभ्यां मैश्रधान्यं पुरोडाशं श्रपयित्वाग्नौ जुहोति । तन्त्रविकल्पः । 'परोऽपेहि' 'यो न जीवः' इति सूक्ताभ्यां द्वितीयं पुरोडाशं श्रपयित्वाऽभिमन्त्र्य शत्रुक्षेत्रे निदधाति । समाप्तं दुःस्वप्ननाशनम् ॥ [पर्यावर्तः (7.100) इति पर्यावर्तते ॥ ## ॥] 'पर्यावर्तः' इत्यृचं जपित्वा पर्यावर्तते ॥ [यत्स्वप्ने (7.101) इत्यशित्वा वीक्षते ॥ ## ॥] 'यत्स्वप्ने' इत्यृचं जपति । अन्नं स्वप्ने भक्षयति तदेदं करोति ॥ अथ पुनर्घोरदुःस्वप्ननाशनकर्मोच्यते - [विद्म ते स्वप्न (6.46.2) इति सर्वेषामप्ययः ॥ ## ॥] 'विद्म ते स्वप्न' इति एकेन पर्यायेण दुःस्वप्नं दृष्ट्वा मुखं विमार्ष्टि । 'विद्म ते स्वप्न' इति सूक्तेन स्वप्नं दृष्ट्वा पार्श्वेण द्वितीयेन भयते । 'विद्म ते स्वप्न' इति सूक्तेनान्नं स्वप्ने दृष्ट्वा निरीक्षते । 'विद्म ते स्वप्न' इति सूक्तेन मैश्रधान्यं पुरोडाशं जुहोति । तन्त्रविकल्पः । समाप्तं दुःस्वप्ननाशनम् ॥ अथ आचार्ये मृते ब्रह्मचारीदं कर्म करोति श्रेयस्कामः - [न हि ते अग्ने तन्वः (6.49) इति ब्रह्मचार्याचार्यस्यादहन उपसमाधाय त्रिः परिक्रम्य पुरोडाशं जुहोति ॥ ## ॥ त्रिरात्रमपर्यावर्तमानः शयीत ॥ ## ॥ नोपशयीतेति कौशिकः ॥ ## ॥] आचार्यस्य दहने 'अग्निर्भूम्याम्' (12.1.19-23) इत्यादि पञ्च सामिधेनीहुत्वा ततो दहनं त्रिः परिभ्राम्य ततो 'न हि ते अग्ने तन्वः' इति सूक्तान्तेन पुरोडाशं जुहोति तस्मिन् दहने । त्रिरात्रं तस्य दहनसमीपे शेतेऽभिमुखस्थितः । कौशिकस्तत्र शयनं न मन्यते । प्रेतादिभयात् । तद्विघातशमनम् ॥ [स्नानीयाभिः स्नायात् ॥ ## ॥ अपर्यवेतव्रतः प्रत्युपेयात् ॥ ## ॥] 'अपो दिव्याः' (7.94) इति चतसृभिरृग्भिः स्नानं कृत्वा त्रिरात्रं गृह आगत्य ततः शयीतेति कौशिकमतम् । मृतं आचार्य इदं कर्म । प्रायश्चित्तं कृत्वा ततः समावर्तनं कुर्यात् इत्यर्थः । अन्यं गुरुमुपासीत । समाप्तं ब्रह्मचारिप्रायश्चित्तम् ॥ अथ ब्रह्मचारी स्त्रिया मैथुनसंयोग इदं करोति सोऽवकीर्णीत्युच्यते । तस्य प्रायश्चित्तमिदं कर्मोच्यते - [अवकीर्णिने दर्भशुल्बमासज्य यत्ते देवी (6.63) इत्यावपति ॥ ## ॥ एवं सम्पातवतोदपात्रेणावसिच्य ॥ ## ॥ मन्त्रोक्तं शान्त्युदकेन सम्प्रोक्ष्य ॥ ## ॥] ब्रह्मचारिणं दर्भरज्ज्वा कण्ठे बद्ध्वा 'यत्ते देवी निरृतिः' इति सूक्तेन तिलाञ्जुहोति । ब्रह्मचारिणं दर्भरज्ज्वा कण्ठे बद्ध्वा ततो 'यत्ते देवी निरृतिः' इति सूक्तेन व्रीहिञ्जुहोति । अवकीर्णिनं दर्भरज्ज्वा कण्ठे बद्ध्वा अभ्यातानान्तं कृत्वा 'यत्ते देवी' इति सूक्तेनोदपात्रं सम्पात्य ततो दर्भरज्ज्वा सम्प्रोक्ष्य ततो 'यत्ते देवी' इति मुञ्चति । तत उत्तरतन्त्रम् । दर्भरज्ज्वावकीर्णिनं कण्ठे बद्ध्वा ततः शान्त्युदकं कृत्वा ततो 'यत्ते देवी' इति सूक्तेन प्रोक्ष्य ततः सूक्तेनैव दर्भरज्जुं मुञ्चति । समाप्तमवकीर्णिप्रायश्चित्तम् । सर्वत्र कर्मणां विकल्पः । क्रमोऽपि नास्ति सर्वत्र ॥ अथ स्वयम्प्रज्वलितेऽग्नौ प्रायश्चित्तमुच्यते - [सं समिद् (6.63.4) इति स्वयम्प्रज्वलितेऽग्नौ ॥ ## ॥] 'सं समिद्' इत्यृचा यवाञ्जुहोति । 'सं समिद्' इत्यृचा तिलाञ्जुहोति । यदि ज्वलति स्वयमग्निस्तदेदं कर्म । स्वयम्प्रज्वलिते शान्तिः ॥ अथाग्निशब्दकरणे शान्तिरुच्यते - [अग्नी रक्षांसि सेधति (8.3.26) इति सेधन्तम् ॥ ## ॥] 'अग्नी रक्षांसि' इत्यृचाग्निमुपतिष्ठतेऽग्निसेधने एषा शान्तिः ॥ [यदस्मृति (7.111) इति सन्देशमपर्याप्य ॥ ## ॥] अथ सन्देशे विस्मृते 'यदस्मृति' इत्यृचाग्निमुपतिष्ठते । यदि ग्रामे वा गृहे वा सन्देशं न कथयति तदा इदं प्रायश्चित्तम् ॥ अथ पापनक्षत्रे जाते स्त्री वा पुरुषो वा यो जातस्तस्य शान्तिरुच्यते - [प्रत्नो हि (6.110) इति पापनक्षत्रे जाताय मूलेन ॥ ## ॥] अभ्यातानान्तं कृत्वा तस्य मुञ्जरज्ज्वा कण्ठे च पादे च बद्ध्वा ततः 'प्रत्नो हि' इति सूक्तेनोदकघटं सम्पात्याभिमन्त्र्य दर्भपिञ्जूली घटे प्रक्षिप्य ततोऽभिषिञ्चति । ततोऽभ्यातानाद्युत्तरतन्त्रम् । ग्रीवां पाशं नदीफेनेषु निदधाति 'नदीनां फेनान्' (6.113.2) इत्यर्धर्चेन कटिपाशमुदकमध्ये प्रक्षिपति । मातृपितृभ्रातृषु दोषः श्रूयते तस्मात् पापनक्षत्रे शान्तिः कर्तव्येति । आर्द्राश्लेषा मघा चित्रा स्वाति विशाखा ज्येष्ठा मूलं शतभिषक् भरणी एतानि पापनक्षत्राणि । एतेषु यो जायते तस्येदं कर्म गण्डेन सन्धौ च । मूले नक्षत्र इदं कर्म क्रियते । यो नक्षत्रकल्पोक्तं कर्म कुर्यात्तदुच्यते । अभ्यातानान्तं कृत्वा 'प्रत्नो हि' इति सूक्तेनागमक्षीरौदनं सम्पात्याभिमन्त्र्याश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । एतस्मिन् तन्त्रे समूलं बर्हि स्तृणाति समूलमिध्ममुपसमाधायैष विशेषः । नक्षत्रकल्पोक्तं सर्वं च । काले प्रयोगः । एतन्नक्षत्रकल्प उक्तम् । एतानि पापनक्षत्रे जातस्य समाप्तानि । एषा नक्षत्रकल्पोक्ता शान्तिः । आप्लावनावसेचने च क्षीरौदनप्राशनं चैतानि त्रीणि । अथवा 'प्रत्नो हि' इति सूक्तेनोदकमभिमन्त्र्य पापनक्षत्रजातमवसिञ्चति शिरसि । एतानि त्रीणि कर्माणि भवन्ति । समाप्ता पापनक्षत्रजातशान्तिः ॥ अथ ज्येष्ठे भ्रातरि जीवति विवाहमाधानं दीक्षां च करोति तस्य शान्तिरुच्यते - [मा ज्येष्ठम् (6.112) त्रिते देवाः (6.113) इति परिवित्तिपरिविविदानावुदकान्ते मौञ्जैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति ॥ ## ॥ अवसिञ्चति ॥ ## ॥ फेनेषूत्तरान् पाशानाधाय नदीनां फेनान् (6.113.2) इति प्रप्लावयति ॥ ## ॥] तन्त्रं कृत्वा 'मा ज्येष्ठम्' 'त्रिते देवाः' इति सूक्ताभ्यामुदकघटं सम्पात्याभिमन्त्र्य ततो मौञ्जैः पाशैर्बद्ध्वा ततो दर्भसहितेन घटेनाप्लावयति । तत उत्तरतन्त्रम् । उत्तरपाशं 'नदीनां फेनान्' इत्यर्धर्चेन नदीफेने निदधाति । अधरपाशान् गृहीत्वा नदीमध्ये प्रविश्य तूष्णीं प्रक्षिपति ॥ [सर्वैश्च प्रविश्यापां सूक्तैः ॥ ## ॥] 'मा ज्येष्ठम्' 'त्रिते देवाः' इति सूक्ताभ्यामुदकमभिमन्त्र्य ततो बन्धनं कृत्वा ततोऽवसिञ्चति । पूर्ववत् पाशोत्सर्गः । अभ्यातानान्तं तन्त्रं कृत्वा 'अम्बयो यन्ति' इत्यादिभिः सर्वैरपां सूक्तैर्घटं सम्पात्याभिमन्त्र्याप्लावयति । उत्तरतन्त्रम् । परिवित्तिपरिवेत्तृप्रायश्चित्तम् । 'अम्बयो यन्ति' इत्यादिभिः सर्वैरपां सूक्तैरुदकमभिमन्त्र्यावसिञ्चति । समाप्तं परिवित्तिपरिवेत्तृप्रायश्चित्तम् । द्वयोः पृथक् पृथक् भवति ॥ अथ मृते आचार्य इदं कर्म - [देवहेडनेन मन्त्रोक्तम् ॥ ## ॥ आचार्याय ॥ ## ॥ उपदधीत ॥ ## ॥] देवहेडनेनानुवाकेन (6.114-124) स्रुवेणाज्यं जुहोति । मृत आचार्य आहिताग्नौ इदं कर्म भवति ॥ अथ देवपितृवर्जितखदाशयहितस्यान्नस्य याज्ञिकेन कर्मणा भवति तदुच्यते - [खदाशयस्यावपते ॥ ## ॥ वैवस्वतं यजते ॥ ## ॥ चतुःशरावं ददाति ॥ ## ॥] 'यद्देवा देवहेडनम्' इत्यनुवाकेन खदाया अन्नादुद्धृत्य सेतिकामेकां जुहोति । तन्त्रविकल्पः । प्रत्यृचं यवहोमः । वैवस्वतदेवताकं पाकयज्ञमाज्यभागान्तं कृत्वा 'यद्देवा देवहेडनम्' इत्यनुवाकेन चरुं जुहोति । खदाशयस्य प्रायश्चित्तम् । पार्वणाद्युत्तरतन्त्रम् । यद्देवा देवहेडनमित्यनुवाकेन खदान्नं चतुःशरावपरिमितमभिमन्त्र्य ततो ब्राह्मणाय ददाति । खदाशयान्नसंस्कारशान्तिः समाप्ता ॥ अथ मृते धनिक ऋणिकस्यर्णदानशान्तिरुच्यते - [उत्तमर्णे मृते तदपत्याय प्रयच्छति ॥ ## ॥] 'अपमित्यमप्रतीत्तम्' (6.117-119) इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्य पुत्राय ददाति । अनृणो भवति ॥ [सगोत्राय ॥ ## ॥] 'अपमित्यमप्रतीत्तम्' इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्य गोत्रिणे ददाति । अनृणो भवति ॥ [श्मशाने निवपति ॥ ## ॥] 'अपमित्यमप्रतीत्तम्' इति त्रिभिः सूक्तैः द्रव्यमभिमन्त्र्य धनिकस्य श्मशाने निक्षिपति । अनृणो भवति ॥ [चतुष्पथे च ॥ ## ॥] 'अपमित्यमप्रतीत्तम्' इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्य ग्रामचतुष्पथे निक्षिपेत् । अनृणो भवति ॥ [कक्षानादीपयति ॥ ## ॥] 'अपमित्यमप्रतीत्तम्' इति त्रिभिः सूक्तैर्द्रव्यमभिमन्त्र्याग्नौ प्रज्वलिते प्रक्षिप्य ततोऽनृणो भवति । ऋणदानशान्तिः समाप्ता ॥ आकाशोदकेन शरीराप्लवने दोषो भवति तस्य शान्तिरुच्यते - [दिवो नु माम् (6.124) इति वीध्रबिन्दून् प्रक्षालयति ॥ ## ॥ मन्त्रोक्तैः स्पृशति ॥ ## ॥] 'दिवो नु मां बृहतः' इति सूक्तेनोदकमभिमन्त्र्य शरीरं प्रक्षालयति । आकाशबिन्दुपतनदोषो न भवति । 'दिवो नु मां बृहतः' इति सूक्तेनैकत्र तैलं सर्वौषधिः गन्धं हिरण्यं वास एतान्यभिमन्त्र्य शरीरमुद्वर्तयेत् । ततः शान्तिर्भवति । आकाशबिन्दुदोषोपशान्तिः समाप्ता ॥ अथ कुमारस्य कुमार्या वा यस्योत्तमदन्तौ पूर्वौ जातौ तत्र मातापित्रोर्मरणशङ्का भवति तत्र शान्तिरुच्यते - [यस्योत्तमदन्तौ पूर्वौ जायेते यौ व्याघ्रौ (6.140) इत्यावपति ॥ ## ॥] 'यौ व्याघ्रौ' इति सूक्तेन व्रीहिञ्जुहोति । 'यौ व्याघ्रौ' इति सूक्तेन यवाञ्जुहोति । 'यौ व्याघ्रौ' इति सूक्तेन तिलाञ्जुहोति । तन्त्रविकल्पः । सर्वत्र क्रमो नास्ति ॥ [मन्त्रोक्तान् दंशयति ॥ ## ॥] 'यौ व्याघ्रौ' इति सूक्तेन व्रीहियवतिलमाषानेकीकृत्वाभिमन्त्र्योत्तमजातदन्ताभ्यां दंशयति ॥ [शान्त्युदकशृतमादिष्टानामाशयति ॥ ## ॥ पितरौ च ॥ ## ॥] अथाज्यभागान्तं कृत्वा व्रीहियवतिलमाषानेकीकृत्य ततः शान्त्युदकं कृत्वा स्थालीपाकं श्रपयित्वा ततोऽभ्यातानानि हुत्वा 'यौ व्याघ्रौ' इति सूक्तेन स्थालीपाकं सम्पात्याभिमन्त्र्य तत उत्तमजातदन्तमाशयति । मातापितरौ वाशयतः । शान्त्युदकेन स्थालीपाकस्य श्रपणम् । आज्यभागान्ते सर्वत्र शान्त्युदकक्रिया कर्तव्या । अभ्यातानाद्युत्तरतन्त्रम् । उत्तमदन्तजातदोषशान्तिः समाप्ता ॥ अथ शिरसि अङ्गे वा काकोपविष्टदोषः श्रूयते तस्य शान्तिरुच्यते - [इदं यत्कृष्णः (7.64) इति कृष्णशकुनिनाधिक्षिप्तं प्रक्षालयति ॥ ## ॥] 'इदं यत्कृष्णः' इति द्वाभ्यामृग्भ्यामुदकमभिमन्त्र्य शरीरं प्रक्षालयति । काकोपविष्टदोषो न भवति । स्नानं वा करोति ॥ [उपमृष्टं पर्यग्नि करोति ॥ ## ॥] 'इदं यत्कृष्णः' इति द्वाभ्यामृग्भ्यामुल्मुकमभिमन्त्र्य काकमुखेनोपमृष्टं पुरुषं पर्यग्नि करोति । उपरि भ्रामयित्वा दूरे निक्षिपति । काकोपविष्टदोषशान्तिः समाप्ता ॥ अथ संसर्गदोषशान्तिरुच्यते - [प्रतीचीनफलः (7.65) इत्यपामार्गेध्मेऽपामार्गीरादधाति ॥ ## ॥] बर्हिर्लवनाद्याज्यतन्त्र इध्मस्थानेऽपामार्गेध्ममुपसमाधाय ततोऽभ्यातानान्तं कृत्वा 'प्रतीचीनफलः' इति तिसृभिरृग्भिरपामार्गसमिध आदधाति । सर्वत्र प्रादेशमात्रीः समिधो भवति । अभ्यातानाद्युत्तरतन्त्रम् । अथवापामार्गकाष्ठप्रज्वलितेऽग्नौ 'प्रतीचीनफलः' इति तिसृभिरपामार्गसमिध आदधाति । हस्तहोमत्वात् तन्त्रविकल्पः । सर्वेषु रोगेषु श्यावदता कुनखिना षण्डेन ज्वरेणापामार्गादि सर्वेषु रोगेषु संसर्गेषु सर्वदोषान्मुच्यते । संसर्गे दोषशान्तिः समाप्ता ॥ [यदर्वाचीनम् (10.5.22) इत्याचामति ॥ ## ॥] 'यदर्वाचीनम्' इत्यृचोदकमभिमन्त्र्याचामयति । अनृतमुक्त्वाचमनं करोति ॥ वणिज्यनृतं कृत्वाचमनं करोति । अनृतदोषो न भवति । अनृतवचनदोषशमनशान्तिः समाप्ता ॥ [यत्ते भूमे (12.1.35) इति विखनति ॥ ## ॥] यत्र क्वचित् खनति तत्र सर्वत्र 'यत्ते भूमे' इत्यृचा खनति गृहनिधौ वा स्थूणागर्ते वा स्नानार्थं मृत्तिकाग्रहप्रकरणार्थं सर्वत्र मृत्तिकाखननं विधानेन ॥ [यत्त ऊनम् (12.1.61) इति संवपति ॥ ## ॥] 'यत्त ऊनम्' इत्यृचा गृहादि पूरयति सर्वत्रानेन विधानेन पूरणम् । खनने खननदोषो न भवति । पूरणे पूरणदोषो न भवति । समाप्ता खननपूरणशान्तिः ॥ अथ शकुनशान्तिरुच्यते - [प्रेहि प्र हर इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति ॥ ## ॥ प्रेहि प्र हर वा दावान् गृहेभ्यः स्वस्तये । कपिञ्जल प्रदक्षिणं शतपत्राभि नो वद ॥ भद्रं वद दक्षिणतो भद्रमुत्तरतो वद । भद्रं पुरस्तान्नो वद भद्रं पश्चात् कपिञ्जल ॥ शुनं वद दक्षिणतः शुनमुत्तरतो वद । शुनं पुरस्तान्नो वद शुनं पश्चात् कपिञ्जल ॥ भद्रं वद पुत्रैर्भद्रं वद गृहेषु च । भद्रमस्माकं वद भद्रं नो अभयं वद ॥ आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः । यदुत्पतन् वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः ॥ यौवनानि महयसि जिग्युषामिव दुन्दुभिः । कपिञ्जल प्रदक्षिणं शतपत्राभि नो वद इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति ॥ ## ॥] 'प्रेहि प्र हर वा दावान्' इति सूक्तेन षडर्चेनापशब्दं श्रुत्वा जपति कपिञ्जलवासितं श्रुत्वा ग्रामेऽरण्ये पक्षिवासितं श्रुत्वा वा स्वयं वा क्रुद्धभाषणं कृत्वान्यस्यासद्वचनं श्रुत्वा सागोवासे वा उलूकवासने कपोतवासने पूर्वतो वोत्तरतो वा लोके निन्दितः । यत्किञ्चिल्लोकविरुद्धं दृष्ट्वा श्रुत्वा वा सर्वत्र जपने स्वस्त्ययनं भवति । 'प्रेहि प्र हर' इति सूक्तं नित्यं जपति । स्वस्त्ययनकामः । समाप्तं नित्यजपस्वस्त्ययनम् । अपशकुनजपस्त्ययनशान्तिः समाप्ता ॥ [यो अभ्यु बभ्रुणायसि स्वपन्तमत्सि पुरुषं शयानमगत्स्वलम् । अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्यस्मान् वरुणो दधत् इत्यभ्यवकाशे संविशत्यभ्यवकाशे संविशति ॥ ## ॥] आकाशे यद्धि स्वपिति अरण्ये वा गृहे वा शून्ये गृहे वा पर्वते वा तदा 'यो अभ्यु बभ्रुणा' इत्यृचं जपित्वा स्वपिति । राजसेना आकाशे स्वपिति अरण्ये तदेदं कर्म कुर्यात् । नैमित्तिकान्यवश्यं कर्तव्यानि । अकरणे धनधान्यपश्वादिविनाशः । तस्मान्नित्यनैमित्तिकानि कार्याणि । 'जरायुज इति दुर्दिनमायन्' (Kau÷S 38.1) इत्यादीनि । अथाद्भुतानि वर्षे यक्षष्वादीनि नैमित्तिकानि तान्यवश्यं कार्याणि । अकरणे गृहे ग्रामे वा नगरे वा जनपदे वा दोष उत्पद्यते । मेधाजनन-ग्रामसम्पदा-सर्वसम्पदा-साम्मनस्य-वर्चस्य-विजय-राजकर्म-पौष्टिक-स्त्रीकर्म-स्वस्त्ययनायुष्य-काम्यादीनि इज्यायाः प्रवृत्तिः । यदि काम्येच्छा तदा तदा प्रवृत्तिः । अथवा नेच्छा तदा न प्रयुञ्ज्यात् । नित्यानि जातकर्मादीनि । नित्यानां नैमित्तिकानामकरणे प्रत्यवायो भवति । तथा चोक्तम् - नित्यनैमित्तिके कुर्यात् प्रत्यवायजिघांसया. मन्त्रक्रमेण नैमित्तिकान्युक्तानि संहिताविधौ ॥ मन्त्रविधानं कौशिके । ब्राह्मणपाठत्वात् समाप्तानि नैमित्तिकानि. सर्वज्ञानप्रबोधार्थं विज्ञानं प्रोक्तवानृषिः. दुष्टदोषविनाशाय नैमित्तिकानि पञ्चमे ॥ दशमी कण्डिका ॥ ## ॥ इति कौशिकपद्धतौ पञ्चमोऽध्यायः समाप्तः ॥ ____________________________________________________________________________ अथ षष्ठोऽध्यायः [अभिचारकर्माणि] अथ क्रमप्राप्तोऽथर्ववेदविहितोऽभिचार उच्यते । मीमांसायामभिचारो निषिद्धः । 'चोदनालक्षणोऽर्थो धर्मः' (जैसू 1.1.2) इति । हिंसाचारः प्रतिषिद्धः । पुनरुपपादेऽभिचारः समर्थितः । मनुस्मृतौ च विहितोऽभिचारो 'न ब्राह्मणो वेदयिता कदाचित्' इत्यादिना । तस्मात् श्रुतिरथर्वाङ्गिरसी कुर्यादभिचारकम् इति । दोषश्च श्रूयते । 'षट्स्वभिचरन् पतति' इति मनुः । 'प्रमाणं स्मृतिः' इत्युक्तं मीमांसायाम् । तस्माद्विहितोऽभिचारः कर्तव्यः ॥ उभयतः परिच्छिन्नं शरमयं बर्हिराभिचारिकेषु ॥ ## ॥ दक्षिणतः सम्भारमाहरत्याङ्गिरसम् ॥ ## ॥ आङ्गिरसकल्पोक्ताः सम्भाराः प्रत्येतव्याः । दक्षिणस्यां दिशि मण्डपं कुर्यात् । कृत्तिकानक्षत्रे प्रयोगः कृष्णपक्षे वा रात्रौ निरोधि वा. मण्डपं कारयेत्तत्र यथोक्तविधिना गुरुः. पताकातोरणैर्युक्तं द्वारं वा दक्षिणं स्मृतम् ॥ [इङ्गिडमाज्यम् ॥ ## ॥] विषमिश्रमिङ्गिडमाज्यम् ॥ सव्यानिं ॥ ## ॥ दक्षिणापवर्गाणि ॥ ## ॥ दक्षिणाप्रवण ईरिणे दक्षिणामुखः प्रयुङ्क्ते ॥ ## ॥ साग्नीनि ॥ ## ॥ अग्ने यत्ते तपः (2.19-23) इति पुरस्ताद्धोमाः ॥ ## ॥ [तथा तदग्ने कृणु जातवेदः (5.29.2, 3) इत्याज्यभागौ ॥ ## ॥ निरमुं नुदे (6.75) इति संस्थितहोमाः ॥ ## ॥ कृत्तिकारोकारोधावाप्येषु ॥ ## ॥] 'तथा तदग्ने' इत्यादि स्मर्तव्यं सर्वत्र । अभ्यातानान्तं कृत्वा 'दूष्या दूषिरसि' (2.11) इति सूक्तेन तिलकमणिं सम्पात्याभिमन्त्र्य बध्नाति । कारयिता कर्ता सदस्याश्च सर्वेषां बन्धनमात्मरक्षार्थम् ॥ अधुना दीक्षोच्यते - [भरद्वाजप्रव्रस्केनाङ्गिरसं दण्डं वृश्चति ॥ ## ॥] शुक्लपक्षे त्रयोदश्यां पूर्वाह्णेऽभ्यातानान्तं कृत्वा 'द्यावापृथिवी उर्वन्तरिक्षम्' (2.12) इति सूक्तम् । 'कनकरजत' इति सूक्तम् । द्वाभ्यां वेणुदण्डं वृश्चति छिनत्ति कर्ता ॥ [मृत्योरहम् (6.133.3) इति बाधकीमादधाति ॥ ## ॥] 'मृत्योरहम्' इत्यृचा बाधकीरादधाति समिधः ॥ [य इमाम् (6.133) अयं वज्रः (6.134) इति द्विगुणामेकवीरां सन्नह्य पाशान्निमुष्टितृतीयं दण्डं सम्पातवत् ॥ ## ॥ पूर्वाभिर्बध्नीते ॥ ## ॥] 'य इमां देवो मेखलाम्' इति पञ्चर्चेन सूक्तेन मेखलां सम्पात्य । 'अयं वज्रः' इति तृचेन सूक्तेन दण्डं सम्पात्य 'य इमाम्' इति तृचेन मेखलां बध्नाति ॥ [वज्रोऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय । त्वामद्य वनस्पते वृक्षाणामुदयुष्महि ॥ स न इन्द्र पुरोहितो विश्वतः पाहि रक्षसः । अभि गावो अनूषताभि द्युम्नं बृहस्पते ॥ प्राण प्राणं त्रयस्वासो असवे मृड । निरृते निरृत्या नः पाशेभ्यो मुञ्च इति दण्डमादत्ते ॥ ## ॥] 'वज्रोऽसि सपत्नहा' इति तृचेन सूक्तेन दण्डं गृह्णाति । 'नमो नमस्कृद्भ्यः' इति सप्तर्षिभ्य उपस्थानं करोति शालाया बहिः । ततः शालायां प्रविश्य ततो व्रतादानीयाः समिध आदधाति शान्ताः । व्रतश्रावणं तस्मिन् करोति । अभ्यातानाद्युत्तरतन्त्रम् । दीक्षितस्त्रिरात्रमनशनम् । त्रिरात्रे निवृत्ते कृष्णपक्षे प्रतिपदि कर्म भविष्यति. 'नमो नमस्कृद्भ्यः सुमति प्रयुञ्जे न मे प्रसूत तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणा नयामेन्या' इत्युपस्थानमन्त्रः. 'अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तत्समापेयं तस्मिन् मे ऋद्धिः । तस्मै नमस्तस्मै स्वाहा' इति । इन्द्र । सोम । सूर्य । चन्द्र । देवा व्रतपतयः । आपो व्रतपत्न्यः । व्रतानां व्रतपतयः । व्रतादानीयाः समिधमन्त्राः ॥ 'कनकरजतकरेद्वसोपा मारयिष्यामि तं जनम् । प्रजां तस्य पशूंश्च एते अग्ने आवृश्चाम्यहन् न्युदितो जने । गृहांश्च तस्य विनाशनकामे कामवानहं' च. अन्वा वृश्चामि देवेभ्य अन्वा वृश्चाम्यग्नये. अन्वा पृथिव्यै वृश्चामि अन्वा वृश्चामि मृत्यवे ॥ आवृक्ते असि देवेभ्यो दृष्ट्वा ओषधीषु च. आवृक्त इति द्वे (द्वे) | विष्णो सं त्वा वृश्चामि सर्वतः ॥ 'अन्वा वृश्चामि देवमनुष्येभ्यो भूतये । अन्वा निरृत्याः पाशेभ्यो वृश्चामि यथा मृत्यो न मोच्छिषत्' | आङ्गिरसदण्डवृश्चनसूक्तम् ॥ [भक्तस्याहुतेन मेखलाया ग्रन्थिमालिम्पति ॥ ## ॥] प्रतिदिनं भक्तं गृहीत्वा मेखलाया ग्रन्थिमालिम्पति 'आहुतास्यभिहुत' (6.133.2) इत्यृचा ॥ [अयं वज्रः (6.134) इति बाह्यतो दण्डमूर्ध्वमवागग्रं तिसृभिरन्वृचं निहन्ति ॥ ## ॥ अन्तरुपस्पृशेत् ॥ ## ॥] 'अयं वज्रः' इति तिसृभिरृग्भिः बाह्यतो दण्डमर्धमवागग्रं कृत्वान्वृचं निहन्ति ॥ [यदश्नामि (6.135) इति मन्त्रोक्तम् ॥ ## ॥ यत्पात्रमाहन्ति फड्ढतोऽसौ इति ॥ ## ॥ इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावप्यायच्छामि इत्यायच्छति ॥ ## ॥] 'यदश्नामि', 'यद् गिरामि' इति द्वाभ्यामृग्भ्यां भोजनं करोति । 'यत्पिबामि' इत्यृचोदकं पिबति । अमुष्यस्थाने शत्रुनामग्रहणममुंस्थाने च । 'फड्ढतो महुमदः' इत्येतेन मन्त्रेण भोजनपात्रं भिनत्ति । आचमनं कृत्वा । 'इदमहं महुमदस्य तुरष्कस्य सूतिकर्णपुत्रस्य प्राणापानावप्यायच्छामि' इत्यनेन मन्त्रेण मेखलाग्रन्थिं बध्नाति गाढं करोति । प्रत्यहमेतत् कर्म ॥ [येऽमावास्याम् (1.16) इति सन्नह्य सीसचूर्णानि भक्तेऽलङ्कारे ॥ ## ॥] 'येऽमावास्याम्' इति सूक्तेन सीसचूर्णानि कृत्वाभिमन्त्र्य भक्ते ददाति द्वेषस्य । 'येऽमावास्याम्' इति सूक्तेनालङ्कारान् समालभते द्वेषस्य ॥ [पराभूतवेणोर्यष्ट्या बाहुमात्र्यालङ्कृतयाहन्ति ॥ ## ॥] 'येऽमावास्याम्' इति सूक्तेन वेणुयष्ट्यालङ्कृतया शत्रुमाहन्ति । बाहुमात्रा लोहितविषमिश्रा स्वयञ्छिन्ना यष्टिसंस्कारः ॥ [द्यावापृथिवी उरु (2.12) इति परशुपलाशेन दक्षिणा धावतः पदं वृश्चति ॥ ## ॥] 'द्यावापृथिवी उरु' इति सूक्तेन परशुं वृक्षपत्रं च गृहीत्वा दक्षिणा धावतः शत्रोः पदं रजं छिनत्ति ॥ [अन्वक् त्रिस्तिर्यक् त्रिः ॥ ## ॥ अक्ष्णया संस्थाप्य ॥ ## ॥] तिरश्चीनं त्रिः कोणे एकैकम् । एवमष्टवारान् । सूक्तावृत्तिः ॥ [आव्रस्कान् पांशून् पलाशमुपनह्य भ्रष्टेऽभ्यस्यति ॥ ## ॥] तस्माच्छेदात् पांसूंश्च गृहीत्वा बधकपत्रे बद्ध्वा सूक्तेनाभिमन्त्र्य भ्रष्टेऽभ्यस्यति क्षिपति ॥ [स्फोटत्सु स्तृतः ॥ ## ॥] यदि स्फोटति द्वेष्यो मृतो जानीयात् । अथवा एतत्सर्वं प्रतिकृतेः कर्तव्यमिति ॥ अभिचारतन्त्रमुच्यते - दक्षिणामुखः प्रयुङ्क्ते । 'अव्यसश्च' (19.69.1) बर्हिर्लवनम्, वेदिः, उत्तरवेदिः, चाण्डालाग्निप्रणयनम्, अग्निप्रतिष्ठापनम्, 'ममाग्ने वर्चः' (5.3.1) इति व्रतग्रहणम्, इध्मप्रोक्षणम्, इध्मोपसमाधानम्, ब्रह्मासनं पश्चिमतः, ब्रह्मस्थापनम्, शरमयं बर्हिःप्रोक्षणम्, प्रसव्यं स्तरणम्, स्तीर्णप्रोक्षणम् प्रसव्यमात्मासनसंस्कारः, उदपात्रस्थापनम्, लोहमयस्रुवग्रहणम्, शाकपात्रेणेमामिङ्गिडविषमिश्राज्यं संस्कृत्य ग्रहग्रहणे विशेषः । 'महुमदस्य त्वा प्राणाय गृह्णे' इत्यादि पञ्चमग्रहग्रहणम् । 'अग्ने यत्ते तपः' (2.19-23) इति पुरस्ताद्धोमाः । पञ्च सूक्तानि । 'तथा तदग्ने कृणु जातवेदः' (5.29.2-3) इति ऋचावाज्यभागौ । ततोऽभ्यातानान्तं पूर्वतन्त्रम् । आभिचारिके तन्त्रे पूर्वतन्त्रम्. अथोत्तरतन्त्रमुच्यते-स्विष्टकृदाद्युत्तरतन्त्रम् । सर्वत्राभिचारकर्मणि अभ्यातानानि हुत्वा ततः स्विष्टकृदाद्युत्तरतन्त्रम् । विष्णुक्रमा द्वादश । 'निरमुं नुदे' (6.75) इति संस्थितहोमाः । उदपात्रे सम्पाता न भवन्ति । अभिचारतन्त्रे सर्वत्रास्मिन् - पश्चादग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रमपर्यावर्तमानः शयीत ॥ ## ॥ द्वादशरात्रं यावत् ॥ तत उत्थाय त्रिरह्न उदवज्रान् प्रहरति ॥ ## ॥ दक्षिणामुखः संवेशनं करोति । शय्याया उत्थाय त्रिरह्नः प्रातर्मध्यन्दिने सन्ध्यायां चोदकं हस्ते कृत्वा दक्षिणामुखः प्रक्षिपति 'द्यावापृथिवी' (2.12) सूक्तेन प्रत्यृचम् ॥ [नद्या अनामसम्पन्नाया अश्मानं प्रास्यति ॥ ## ॥] ततो नद्या अनामसम्पन्नाया अश्मानं गृहीत्वा दक्षिणप्रदेशे प्रहरति । 'द्यावापृथिवी उरु' इति सूक्तेन प्रत्यृचम् । अश्मानं त्रिकालं प्रहरति ॥ [उष्णेऽक्षतसक्तूननूपमथिताननुच्छ्वसन् पिबति ॥ ## ॥] उष्णोदकमध्येऽक्षतसक्तून् प्रक्षिप्य पिबेत् अनालोडितान् एकोच्छ्वासेन ॥ [कथं त्रींस्त्रीन् काशींस्त्रिरात्रम् ॥ ##॥ द्वौ द्वौ त्रिरात्रम् ॥ ## ॥ एकैकं षड्रात्रम् ॥ ## ॥] त्रींस्त्रीन् मुष्टीन् त्रिरात्रं द्वौ द्वौ द्विरात्रम् । एकैकं षड्रात्रं भुङ्क्ते 'आहुतास्यभिहुत' (6.133.2) इत्येवमादि स्मर्तव्यम् ॥ [द्वादश्याः प्रातः क्षीरौदनं भोजयित्वोच्छिष्टानुच्छिष्टं बहुमत्स्ये प्रकिरति ॥ ## ॥ सन्धावत्सु स्तृतः ॥ ## ॥] त्रयोदशेऽहनि शय्याया उत्थायोत्तरतन्त्रं कृत्वा ब्राह्मणान् परिचारकांश्च क्षीरौदनं भोजयित्वा पात्रस्थमुच्छिष्टमेकधा कृत्वा 'द्यावापृथिवी उरु' इति सूक्तेनाभिमन्त्रयेत्. तं गृहीत्वा बहुमत्स्ये गर्ते प्रक्षिपेत् । यदि ते धावन्तो दृश्यन्ते ततो द्वेष्यो मृतो जानीयात् । एकं कर्म ॥ आभिचारिकं पूर्वतन्त्रं कृत्वा "पश्चादग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रमपर्यावर्तमानः शयति । तत उत्थाय त्रिरह्न" इति वर्तते ॥ नद्या अनामसम्पन्नाया अश्मानं प्रास्यति प्रत्यृचम् । 'द्यावापृथिवी उरु' इति सूक्तेन त्रिकालम् । उष्णोदकसक्तूनिति समानम् ॥ [लोहितशिरसं कृकलासम् अमून् हन्मि इति हत्वा सद्यः कार्यो भाङ्गे शयने ॥ ## ॥ लोहितालङ्कृतं कृष्णवसनमनूक्तं दहति ॥ ## ॥] 'द्यावापृथिवी' इति सूक्तेन लोहितशिरसं कृकलासं शत्रोर्नामोच्चार्य मारयित्वा प्रेतवत् कृत्वाभिमन्त्र्य दहति ॥ [एकपदाभिरन्योऽनुतिष्ठति ॥ ## ॥] ततः 'अग्ने यत्ते तपः' (2.19-23) इति पञ्चभिः सूक्तैरुपतिष्ठते । अन्यः कर्ता । एकपादेनोर्ध्वस्थितः ॥ [अङ्गशः सर्वहुतमन्यम् ॥ ## ॥] आभिचारिकं तन्त्रं कृत्वा 'द्यावापृथिवी' इति सूक्तेन कृकलासमष्टधा कृत्वा प्रत्यृचं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [पश्चादग्नेः शरभृष्टीर्निधायोदग्व्रजत्या स्वेदजननात् ॥ ## ॥] अभ्यातानान्तं कृत्वा पश्चादग्नेः शरभृष्टीर्निधायोदग्व्रजत्या स्वेदजननात् ॥ [निवृत्य स्वेदालङ्कृता जुहोति ॥ ## ॥] निवृत्य वेद्यामुपवेश्य 'द्यावापृथिवी' इति सूक्तेन स्वेदाक्ताः शरभृष्टीः प्रत्यृचं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [कोश उरःशिरोऽवधाय पदात् पांसून् ॥ ## ॥] अभ्यातानान्तं कृत्वा कृकलासस्योरःशिरोऽवधाय पश्चादग्नेर्निधायोदग्व्रजत्या स्वेदजननात् । निवृत्य स्वेदेनालङ्कृत्य 'द्यावापृथिवी' इति सूक्तेन जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा शत्रुपादात् पांसून् गृहीत्वा पश्चादग्नेर्निधायोदग्व्रजत्या स्वेदजननात् । निवृत्य स्वेदालङ्कृतान् पांसून् 'द्यावापृथिवी' इति सूक्तेन जुहोति । उत्तरतन्त्रम् ॥ [पश्चादग्नेर्लवणमृडीचीस्तिस्रोऽशीतीर्विकर्णीः शर्कराणाम् ॥ ## ॥ विषं शिरसि ॥ ## ॥ बाधकेनावागग्रेण प्रणयन्नन्वाह ॥ ## ॥ पाशे स (2.12.2) इति कोशे ग्रन्थीनुद्ग्रथ्नाति ॥ ## ॥] पश्चादग्नेर्लवणमृडीचीस्तिस्रोऽशीतीर्विकर्णीः शर्कराणां कृकलासशरीरेऽवधाय विषं शिरसि दत्त्वा बाधकेनावागग्रेण नीत्वा 'द्यावापृथिवी' इति सूक्तेनाभिमन्त्र्य 'पाशे सः' इति पादेन ग्रन्थीन्कोशे बध्नाति ॥ आमुम् (2.12.4) इत्यादत्ते ॥ ## ॥ मर्मणि खादिरेण स्रुवेण गर्तं खनति ॥ ## ॥ बाहुमात्रम् [अतीव यः (2.12.6) इति शरैरवज्वालयति ॥ ## ॥] 'अतीव यः' इत्यवज्वाल्य तत्र निदधाति ॥ [अवधाय सञ्चित्य लोष्टं स्रुवेण समोप्य ॥ ## ॥] सञ्चित्य लोष्टं मृत्तिकोपरि निदधाति । 'द्यावापृथिवी' इति सूक्तेन स्रुवेण जुहोति ॥ [अमुमुन्नैषम् इत्युक्तावलेखनीम् ॥ ## ॥] 'द्यावापृथिवी' इति सूक्तेनावलेखनीं हृदये विध्यत्यसितालकाण्डेन ॥ [छायां वा ॥ ## ॥] 'द्यावापृथिवी' इति सूक्तेन यष्टिना द्वेष्यस्य छायामाहन्ति ॥ [उपनिनयते ॥ ## ॥] 'द्यावापृथिवी' इति सूक्तेनोदपात्रमभिमन्त्र्य निनयति ॥ [अन्वाह ॥ ## ॥] 'द्यावापृथिवी' इति सूक्तेनान्वाह शत्रुमारणकामः ॥ षष्ठेऽध्याये प्रथमा कण्डिका ॥ ## ॥ ________________________________ [भ्रातृव्यक्षयणम् (2.18) इत्यरण्ये सपत्नक्षयणीरादधाति ॥ ## ॥] 'भ्रातृव्यरक्षणम्' इति सूक्तेन अश्वत्थसमिध आदधाति । 'भ्रातृव्यक्षयणम्' इति सूक्तेन बाधकसमिध आदधाति । 'भ्रातृव्यक्षयणम्' इत्येरण्डसमिध आदधाति । 'भ्रातृव्यक्षयणम्' इति श्लेष्मान्तकसमिध आदधाति । 'भ्रातृव्यक्षयणम्' इति खदिरसमिध आदधाति । 'भ्रातृव्यक्षयणम्' इति शरसमिध आदधाति । अरण्यकर्म ॥ [ग्राममेत्यावपति ॥ ## ॥] ग्राममेत्य । 'भ्रातृव्यक्षयणम्' इति सूक्तेन कृष्णव्रीहीनावपति । 'भ्रातृव्यक्षयणम्' इति सूक्तेन कृष्णयवानावपति । 'भ्रातृव्यक्षयणम्' इति सूक्तेन कृष्णतिलानावपति । पुनरपि 'भ्रातृव्यक्षयणम्' इति सूक्तेन व्रीहीनावपति । 'भ्रातृव्यक्षयणम्' इति सूक्तेन यवानावपति । 'भ्रातृव्यक्षयणम्' इति सूक्तेन तिलानावपति । एवं षडावृत्तिः सूक्तस्य ॥ [पुमान् पुंसः (3.6) इति मन्त्रोक्तमभिहुतालङ्कृतं बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'पुमान् पुंसः' इति सूक्तेनाभिहुतालङ्कृतमाश्वत्थमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । स्रुवाग्रे दण्डे बन्धनमभिहुतं सम्पातितं भवति ॥ [यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् ससूत्रांश्चम्वा मर्मणि निखनति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'पुमान् पुंसः' इति सूक्तेन यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽभिमन्त्र्य शत्रुमर्मणि निखनति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [नावि प्रइणान् (3.6.8) नुदस्व काम (9.2.4) इति मन्त्रोक्तं शाखया प्रणुदति ॥ ## ॥] अभ्यातानान्तं कृत्वा यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् ससूत्रान् सप्तसु मर्मसु 'पुमान् पुंसः' इति सूक्तेन निखनति । ततोऽश्वत्थशाखया 'प्रइणान् नुदे मनसा' इत्यृचा 'नुदस्व काम' इत्यृचा प्रणुदति । तत उत्तरतन्त्रम् ॥ [तेऽधराञ्चः (3.6.7) इति प्रप्लावयति ॥ ## ॥] अभ्यातानान्तं कृत्वा यावन्तः सपत्नास्तावतः पाशानिङ्गिडालङ्कृतान् सम्पातवतोऽनूक्तान् ससूत्रान् सम्पात्याभिमन्त्र्य 'पुमान् पुंसः' इति ततः 'तेऽधराञ्चः' इत्यृचोदके प्लावयति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [बृहन्नेषाम् (4.16) इत्यायन्तं शप्यमानमन्वाह ॥ ## ॥] 'बृहन्नेषाम्' इति सूक्तेन शत्रुं क्रोशन्तमन्वाह । मरणं भवति ॥ [वैकङ्कतेन (5.8) इति मन्त्रोक्तम् ॥ ## ॥] बर्हिर्लवनादि कृत्वा वैकङ्कतवृक्षस्येध्मोपसमाधानम् । वैकङ्कतस्रवग्रहणम् । अभ्यातानान्तं समानम् । 'वैकङ्कतेन' इति सूक्तेन जुहोति । तत उत्तरतन्त्रम् ॥ [ददिर्हि (5.13) इति साग्नीनि ॥ ## ॥] 'ददिर्हि मह्यम्' इति सूक्तेन कृकलासकर्म । शरभृष्टिकर्म । सपत्नक्षयणीकर्माणि षट् । ग्राममेत्यावपनकर्माणि षट् । मणिकर्म । पाशकर्माणि त्रीणि । वैकङ्कतस्रुवकर्म । एकोनविंशतितन्त्राणि भवन्ति । 'ददिर्हि मह्यम्' इति सूक्तेन प्रधानमव्ययं मत्स्यादिब्राह्मणतर्पणपर्यन्तं समानम् ॥ [देशकपटु प्रक्षिणाति ॥ ## ॥] 'ददिर्हि मह्यम्' इति सूक्तेन सर्पच्छत्रं चूरयति ॥ [तेऽवदन् (5.17) इति नेतॄणां पदं वृश्चति ॥ ## ॥] 'तेऽवदन्' इति सूक्तेन नेतॄणां पदं वृश्चति । विधानेन सूक्तावृत्तिः ॥ गोहरणेऽभिचारः - [अन्वाह ॥ ## ॥] 'तेऽवदन्' इति सूक्तेन चौरानन्वाह ॥ [ब्रह्मगवीभ्यामन्वाह ॥ ## ॥] 'नैतां ते देवाः' 'अतिमात्रम्' (5.18, 19) इति सूक्ताभ्याम् । 'श्रमेण तपसा' (12.5) इत्यनुवाकः । सदा गोहरण - मारण - विशसनदोहनेषु क्रियमाणेषु ब्रह्मगवीं जपति ॥ [चेष्टाम् ॥ ## ॥ विचृतति ॥ ## ॥ ऊबध्ये ॥ ## ॥ श्मशाने ॥ ## ॥] 'नैतां ते' इति सूक्ताभ्यां चेष्टां विचृतति श्मशान ऊबध्येऽश्मानमवधाय ततोपरि स्थितः । 'नैतां ते' इति सूक्ताभ्यां 'श्रमेण तपसा' इत्यनुवाकं जपति ॥ [त्रिः अमून् हनस्व इत्याह ॥ ## ॥] त्रिः 'अमून् हनस्व' इति वदति ॥ [द्वितीययाश्मानमूबध्ये गूहयति ॥ ## ॥ द्वादशरात्रं सर्वव्रत उपश्राम्यति ॥ ## ॥ द्विरुदिते स्तृतः ॥ ## ॥ अवागग्रेण निवर्तयति ॥ ## ॥] द्वादशरात्रं यावत् । अहरहः 'ददिर्हि' इति सूक्तेन । ततः दधोहनि (?) मृतो द्वेष्य इति जानीयात् । न सन्देहः । अयं भवितव्यम् ॥ [उप प्रागात् (6.37) इति शुने पिण्डं पाण्डुं प्रयच्छति ॥ ## ॥] 'उप प्रागात् सहस्राक्षः' इति श्वेतमृत्तिकामभिमन्त्र्य शुने प्रयच्छति ॥ [तार्च्छं बध्नाति ॥ ## ॥] तन्त्रं कृत्वा 'उप प्रागात्' इति सूक्तेन पलाशमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् ॥ [जुहोति ॥ ## ॥] तन्त्रं कृत्वा 'उप प्रागात्' इति सूक्तेन इङ्गिडं जुहोति । उत्तरतन्त्रम् ॥ [आदधाति ॥ ## ॥] 'उप प्रागात्' इति सूक्तेन समिध आदधाति ॥ [इदं तद्युजे (6.54) यत् किं चासौ मनसा (7.70) इत्याहिताग्निं प्रतिनिर्वपति ॥ ## ॥ मध्यमपलाशेन फलीकरणाञ्जुहोति ॥ ## ॥] 'इदं तद्युजे' इति सूक्तेनाहिताग्नौ यवादि निर्वपति । आहिताग्नेरभिचारः । 'इदं तद्युजे' इति सूक्तेन मध्यमपलाशपर्णेन फलीकरणाञ्जुहोति । 'यत् किं चासौ मनसा' इति पञ्चर्चेन सूक्तेनाहिताग्नौ यवादि प्रतिनिर्वपति । 'यत् किं चासौ' इति सूक्तेन फलीकरणाञ्जुहोति ॥ [निरमुम् (6.75) इत्यङ्गुष्ठेन त्रिरनुप्रस्तृणाति ॥ ## ॥] बर्हिर्लवनादि प्रतिष्ठापनान्तं कृत्वा 'निरमुं नुदे' इति सूक्तेन तमग्निमङ्गुष्ठेन त्रिवारं स्फोटयति । पुनः शरम् । अन्यमग्निं प्रणयति । 'निरमुं नुदे' इति सूक्तेन स्तरणं कृत्वा पुनर्मन्त्रेण स्तृणाति ॥ [शरं कद्विन्दुकोष्ठैरनुनिर्वपति ॥ ## ॥] 'निरमुं नुदे' इति सूक्तेन कध्विण्डकोष्ठैरनुनिर्वपति ॥ [लोहिताश्वत्थपलाशेन विषावध्वस्तं जुहोति ॥ ## ॥] अभ्यातानान्तं कृत्वा लोहिताश्वत्थेन स्रुवेण पलाशेन वेङ्गिडमाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [त्वं वीरुधाम् (6.138) इति मूत्रपुरीषं वत्सशेप्यायां ककुचैरपिधाप्य सम्पिष्य निखनति ॥ ## ॥ शेप्यानडे ॥ ## ॥ शेप्यायाम् ॥ ## ॥] 'त्वं वीरुधाम्' इति सूक्तेन मूत्रपुरीषे बन्धवत्सखल्वायां कृत्वा तस्य वृषणैरपिधाप्य बाधकेन काष्ठेन हत्वा सूक्तेन मर्म निखनति ॥ [यथा सूर्यः (7.13) इत्यन्वाह ॥ ## ॥] 'यथा सूर्यो नक्षत्राणाम्' इति द्व्यर्चं सूक्तं शत्रुं दृष्ट्वा जपति ॥ [उत्तरया यांस्तान् पश्यति ॥ ## ॥] 'यावन्तो मा सपत्नानाम्' (7.13.2) इत्यृचा शत्रुं निरीक्षते । चक्षुषा ॥ [इन्द्रोतिभिः (7.31) अग्ने जातान् (7.34) यो नस्तायद्दिप्सति (7.108) यो नः शपात् (7.59) इति वैद्युद्धतीः ॥ ## ॥] 'इन्द्रोतिभिर्बहुलाभिः' इत्येकया विद्युद्धतवृक्षस्य समिध आदधाति । 'अग्ने जातान्' इति द्व्यर्चेन विद्युद्धतवृक्षस्य समिध आदधाति । 'यो नस्तायद्दिप्सति' इति द्वाभ्यामृग्भ्यां विद्युद्धतसमिध आदधाति । 'यो नः शपात्' इत्येकया विद्युद्धतवृक्षस्य समिध आदधाति ॥ [सान्तपनाः (7.77) इत्यूर्ध्वशुषीः ॥ ## ॥ घ्रंसशृतं पुरोडाशं घ्रंसविलीनेन सर्वहुतम् ॥ ## ॥] 'सान्तपनाः' इति तृचेनोर्ध्वशुष्कवृक्षसमिध आदधाति । 'सान्तपनाः' इति तृचेन घ्रंसश्रृतं पुरोडाशं जुहोति । 'सान्तपनाः' इति तृचेन घ्रंसविलीनमाज्यमिङ्गिडं जुहोति । सर्वहुतम् । आज्यतन्त्रे । तन्त्रं कृत्वा ॥ [उदस्य श्यावौ (7.95) इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वोष्णोदके व्यादाय प्रत्याहुति मण्डूकमपनुदत्यभिन्युब्जति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'उदस्य श्यावौ' इति तृचेन सूक्तेनाज्यं जुहोतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वोष्णोदके व्यादाय प्रत्याहुति मण्डूकमुखमपनुदति । अभ्यातानाद्युत्तरतन्त्रम् । अभिन्युब्जत्युपधावन्तम् ॥ [उपधावन्तम् असदन् गावः (7.96) इति काम्पीलं सन्नह्य क्षीरोत्सिक्ते पाययति लोहितानां चैक्कशम् ॥ ## ॥] 'असदन् गावः' इत्यृचा काम्पीलं सन्नह्य क्षीरोत्सिक्ते पाययति ॥ [अशिशिषोः क्षीरौदनम् ॥ ## ॥] 'असदन् गावः' इत्यृचा रक्तशालिक्षीरौदनं पक्त्वाभिमन्त्र्य द्वेष्याय प्रयच्छति । भक्षार्थम् ॥ [आमपात्रमभ्यवनेनेक्ति ॥ ## ॥] 'असदन् गावः' इत्यृचामपात्रस्योपरि हस्तप्रक्षालनं करोति मन्त्रेण ॥ षष्ठेऽध्याये द्वितीया कण्डिका ॥ ## ॥ ________________________________ [सपत्नहनम् (9.2) इत्यृषभं सम्पातवन्तमतिसृजति ॥ ## ॥] 'सपत्नहनम्' इत्यर्थसूक्तेनर्षभं सम्पातवन्तं कृत्वा द्वेष्याभिमुखं विसृजति । वृषोत्सर्गवत् । यन्ता । अभ्यातानाद्युत्तरतन्त्रम् ॥ [आश्वत्थीरवपन्नाः ॥ ## ॥] 'सपत्नहनम्' इत्यर्थसूक्तेनाश्वत्थीः स्वयम्पतिताः समिध आदधाति ॥ उदवज्राणां विधानमुच्यते - [स्वयम् इन्द्रस्यौजः (10.5) इति प्रक्षालयति ॥ ## ॥] 'इन्द्रस्यौजः स्थ' इति पूर्वार्धर्चैर्घटं प्रक्षालयति ॥ [जिष्णवे योगाय (10.5) इत्यपो युनक्ति ॥ ## ॥] 'जिष्णवे योगाय' इत्युत्तरार्धर्चैः षडुदकसमीपे घटं निदधाति ॥ [वातस्य रंहितस्यामृतस्य योनिः इति प्रतिगृह्णाति ॥ ## ॥ उत्तमाः प्रताप्याधराः प्रदाय एनमेनानधराचः पराचोऽवाचस्तपसस्तमुन्नयत देवाः पितृभिः संविदानः प्रजापतिः प्रथमो देवतानाम् इत्यतिसृजति ॥ ## ॥ इदमहं यो मा प्राच्या दिशोऽघायुरभिदासादपवादीदिषूगुहः तस्येमौ प्राणापानावपक्रामामि ब्रह्मणा ॥ ## ॥ दक्षिणायाः प्रतीच्या उदीच्या ध्रुवाया व्यध्वाया ऊर्ध्वायाः ॥ ## ॥ इदमहं यो मा दिशामन्तर्देशेभ्यः इति अपक्रामामि इति ॥ ## ॥ एवमभिष्ट्वा ॥ ## ॥ नापोहननिवेष्टनानि सर्वाणि खलु शश्वद्भूतानि ॥ ## ॥ ब्राह्मणाद्वज्रमुद्यच्छमानाच्छङ्कन्ते मां हनिष्यसि मां हनिष्यसि इति तेभ्योऽभयं वदेत् शमग्नये शं पृथिव्यै शमन्तरिक्षाय शं वायवे शं दिवे शं सूर्याय शं चन्द्राय शं नक्षत्रेभ्यः शं गन्धर्वाप्सरोभ्यः शं सर्पेतरजनेभ्यः शिवं मह्यम् इति ॥ ## ॥ यो व आपोऽपाम् (10.5.15-21), यं वयम् (10.5.42-49) अपामस्मै वज्रम् (10.5.50) इत्यन्वृचमुदवज्रान् ॥ ## ॥ विष्णोः क्रमोऽसि (10.5.25-35) इति विष्णुक्रमान् ॥ ## ॥] 'इदमहं यो मा प्राच्या दिशः' इत्यष्टर्चेन कल्पजेन सूक्तेनोदकमध्ये घटं निदधाति । 'इदमहम्' इति घटमुदकेऽधोमुखं करोति । 'इदमहम्' इति सूक्तेन घटमुदकपूर्णं कृत्वापक्रामति । 'इदमहं यो मा प्राच्या दिशः' सूक्तेनोदकपूर्णं घटं मण्डपे स्थापयति । एतदभिचार उदकाहरणम्. येन विधानेन वज्रप्रहरणं क्रियते तदुच्यते - 'इन्द्रस्यौजः' (10.5) इत्यादि सर्वं कृत्वा 'इदमहम्' इति स्थापनान्तं कृत्वा 'अग्नेर्भागः स्थ' (10.5.8-14) इत्यष्टाभिरृग्भिर्द्विधाकरणम् । अर्धं घटे कृत्वार्धं भाजने करोति । भाजनमग्नौ तापयति । घटमन्यस्मै पुरुषाय प्रदापयति । 'अग्नेर्भागः' इत्यष्टौ तापने मन्त्राः । बर्हिरासने दक्षिणामुख उपविश्य भाजनमग्नौ कृत्वा 'वातस्य रंहितस्यामृतस्य योनिः' इति मन्त्रेणोदकं गृहीत्वा 'शमग्नये' इति सूक्तेन कल्पजेन सर्वेभ्यो भूतेभ्योऽभयं वदेत् । 'यो व आपोऽपां भागोऽप्स्वन्तः' इत्यृचोदवज्रप्रक्षेपः । पुनरपि 'वातस्य रंहितस्य' इत्युदकं सङ्गृह्य 'शमग्नये' इत्यभयं दत्त्वा 'यो व आपोऽपामूर्मिरप्स्वन्तः' इत्यृचा वज्रप्रक्षेपः । पुनरपि 'वातस्य रंहितस्य' इत्युदकं सङ्गृह्य 'शमग्नये' इत्यभयं दत्त्वा 'यो व आपोऽपां वत्सोऽप्स्वन्तः' इति वज्रं प्रक्षिपेत् । 'वातस्य रंहितस्य' इत्युदकं सङ्गृह्य 'शमग्नये' इत्यभयं दत्त्वा 'यो व आपोऽपां वृषभोऽप्स्वन्तः' इत्यृचा वज्रं प्रक्षिपेत् । पुनः 'वातस्य रंहितस्य' इत्युदकं गृहीत्वा 'शमग्नये' इत्यभयं दत्त्वा 'यो व आपोऽपां हिरण्यगर्भोऽप्स्वन्तः' इत्यृचा वज्रं प्रक्षिपेत् । पुनः 'वातस्य रंहितस्य' इत्युदकं सङ्गृह्य 'शमग्नये' इत्यभयं दत्त्वा 'यो व आपोऽपामश्मा पृश्निः' इत्यृचा वज्रं प्रक्षिपेत् । पुनः 'वातस्य रंहितस्यामृतस्य योनिः' इति मन्त्रेणोदकं सङ्गृह्य 'शमग्नये' इत्यभयं दत्त्वा 'यो व आपोऽपामग्नयोऽप्स्वन्तः' इत्यृचा वज्रं प्रक्षिपेत् । 'एनमेनानधराचः पराचः' इति कल्पजयर्चा भाजनस्थमुदकं भूमौ निनयति । 'यं वयम्' (10.5.42) इति सूक्तेनैवम् 'अपामस्मै वज्रम्' (10.5.50) इत्येकयैवमेव । 'इन्द्रस्यौजः' इत्यादि कर्तव्यम् । तत्र रुद्रकृताः श्लोकाः - प्रक्षालनं तथा योगो अप्सु पात्रनिधापनम्. अपोहनमनेनैव तं निवेष्ट्य पात्रपूरणम् ॥ अपक्रामस्तदायं तु सूक्तेनेदमहं ततः. निधापनादि तेनैव सर्वत्रानीय सादयेत् ॥ विभागदानसन्तापा ग्रहणं शान्तयश्च याः. वज्रातिसर्गावित्येते सप्त वज्रस्य केवलाः ॥ ग्रहणं प्रतिवज्रं चाभयदानं तथैव च ॥ एते श्लोकाः । 'विष्णोः क्रमोऽसि' इति द्वादशभिः प्रत्यृचं विष्णुक्रमान् क्रमते शत्रोरभिमुखम् ॥ [ममाग्ने वर्चः (5.3) इति बृहस्पतिशिरसं पृषातकेनोपसिच्याभिमन्त्र्योपनिदधाति ॥ ## ॥] सवविधानेन बृहस्पतिशिरसमोदनं द्वेष्याय ददाति । 'ममाग्ने वर्चः' इति सूक्तेन तं पृषातकेनोपसिच्य 'तस्यौदनस्य' इत्यर्थसूक्तेनाभिमन्त्र्य ददाति । सूक्तेनाभिमृशति । सूक्तेन सम्पातवन्तं करोति । तन्त्रम् । सूक्तं वाचयति । 'त्रिभिः स्थानैः' इत्युक्तम् ॥ प्रतिजानन् नानुव्याहरेत् ॥ ## ॥ उत्तमेनोपद्रष्टारम् ॥ ## ॥ [उदेहि वाजिन् (13.1.1) इत्यर्धर्चेन नावं मज्जतीम् ॥ ## ॥] 'उदेहि वाजिन्' इत्यर्धर्चेन नावचटितं द्वेष्यमन्वाह ॥ [समिद्धोऽग्निः (13.1.28-32) य इमे द्यावापृथिवी (13.3) अजैष्म (16.6-9) इत्यधिपाशानादधाति ॥ ## ॥ पदेपदे पाशान् वृश्चति ॥ ## ॥ अधिपाशान् बाधकाञ्छङ्कूंस्तान् सङ्क्षुद्य सन्नह्य भ्रष्टेऽभ्यस्यति ॥ ## ॥] 'समिद्धो अग्निः समिधानो घृतवृद्धः' इति पञ्चर्चेन शङ्कुसहितान् पाशानभिमन्त्र्यारण्ये निदधाति । 'समिद्धो अग्निः' इति सूक्तेन पञ्चर्चेन पाशानभिमन्त्र्य द्वेष्यस्य पदं वृश्चति विधानेन । 'समिद्धो अग्निः' इति सूक्तेन पञ्चर्चेन शङ्कुसहितान् पाशान् पदेऽवच्छिनत्ति । तान् सन्नह्य भ्रष्टेऽभ्यस्यति । 'य इमे द्यावापृथिवी' इत्यनुवाकेन शङ्कुसहिताञ्छत्रुषु पाशान् बद्ध्वाभिमन्त्र्य वृश्चति पदेपदे । 'य इमे द्यावापृथिवी' इत्यनुवाकेनाधिपाशान् बाधकाञ्छङ्कूंस्तान् सङ्क्षुद्य सन्नह्य भ्रष्टेऽभ्यस्यति । अष्टौ सूक्तावृत्तिः । 'अजैष्म' इति सूक्तचतुष्टयेन 'अगन्म स्वः' (16.9.3-4) इत्यवसानद्वयवर्जितेन शत्रुषु पाशान् बद्ध्वाभिमन्त्र्यारण्ये निदधाति । 'अजैष्म' इति सूक्तचतुष्टयेनोत्तमावसानद्वयवर्जितेन पाशानभिमन्त्र्य पदे पदे वृश्चति । 'अजैष्म' इति सूक्तचतुष्टयेन 'अगन्म स्वः' इति वर्जितेनाधिपाशान् बाधकाञ्छङ्कूंस्तान् सङ्क्षुद्य सन्नह्य भ्रष्टेऽभ्यस्यति ॥ [अशिशिषोः क्षीरौदनादीनि त्रीणि ॥ ## ॥] 'समिद्धो अग्निः समिधानः' इति पञ्चर्चेनामपात्रस्योपरि द्वेष्याय हस्तप्रक्षालनं ददाति । अभ्यातानान्तं कृत्वा 'समिद्धो अग्निः' इति पञ्चर्चेन वृषभं सम्पात्यातिसृजति । अभ्यातानाद्युत्तरतन्त्रम् । 'य इमे द्यावापृथिवी' इत्यनुवाकेन रक्तशालिक्षीरौदनं सम्पात्याभिमन्त्र्य द्वेष्याय ददाति । 'य इमे द्यावापृथिवी' इत्यनुवाकेनामपात्रस्योपरि द्वेष्याय हस्तप्रक्षालनं ददाति । तन्त्रं कृत्वा 'य इमे द्यावापृथिवी' इत्यनुवाकेन वृषभं सम्पातवन्तं कृत्वा शत्रुमभिमुखं विसृजति । उत्तरतन्त्रम् । 'अजैष्म' इति चतुर्भिः पर्यायैः 'अगन्म स्वः' इत्यवसानद्वयवर्ज्यं रक्तशालिक्षीरौदनमभिमन्त्र्य ददाति । तन्त्रे । 'अजैष्म' इति पूर्वम् । आमपात्रस्योपरि द्वेष्याय हस्तप्रक्षालनं ददाति । 'अजैष्म' इति पूर्वं वृषभं सम्पातवन्तं कृत्वा शत्रुगृहानभिमृशति । वृषोत्सर्गवत् ॥ [गर्तेध्मावन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं सम्पातानभ्यतिनिनयति ॥ ## ॥] प्रथमे दिवसेऽभ्यातानान्तं कृत्वा शत्रुप्रतिकृतिं च मृन्मयां कृत्वा वेदिमध्य ऊर्ध्वं स्थाणौ निबध्य 'समिद्धो अग्निः' इति पञ्चर्चेन मूर्ध्नि सम्पातानानयति । घृतेन पाचयति प्रदिदिनम् । एकतन्त्रं यावत् । अभ्यातानाद्युत्तरतन्त्रम् । आभिचारिकं तन्त्रं कृत्वा 'य इमे द्यावापृथिवी' इत्यनुवाकेन शत्रुप्रतिकृतिं मृन्मयां पश्चादग्नेः स्थाणौ बद्ध्वा तस्य मूर्ध्नि सम्पातानानयति । प्रतिदिनं सूक्तावृत्तिः । द्वादशमे दिवसेऽभ्यातानाद्युत्तरतन्त्रम् । अभिचारं तन्त्रं कृत्वा 'अजैष्म' इति चतुर्भिः सूक्तैर्गर्तेध्मावन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं सम्पातानानयति । अभ्यातानानि हुत्वा । ततः स्विष्टकृदाद्युत्तरतन्त्रम् ॥ [षष्ठ्योदवज्रान् प्रहरति ॥ ## ॥] 'यस्मिन् षडुर्वीः पञ्च' (13.3.6) इत्युदवज्रान् प्रहरति । उक्तेन विधानेन ॥ [सप्तम्याचामति ॥ ## ॥] 'यो अन्नादोऽन्नपतिः' (13.3.7) इत्यृचोदकमभिमन्त्र्य द्वेष्यं मनसा चाध्यायन् स चाचामति । स्वयं कर्ता । द्वेष्यस्य मरणं भवति ॥ [यश्च गाम् (13.1.56) इत्यन्वाह ॥ ## ॥] 'यश्च गां पदा स्फुरति' इत्यर्धर्चेन द्वेष्यं दृष्ट्वान्वाह जपति । उत्तरतन्त्रम् । आभिचारिके तन्त्रे विशेषः । पार्वणौ समृद्धिः सन्नतिरेते होमा न भवन्ति । अभ्यातानानि हुत्वा ततः स्विष्टकृदाद्युत्तरतन्त्रं भवति । 'निरमुं नुद' इति संस्थितहोमः । 'विष्णोः क्रमोऽसि' इति विष्णुक्रमान् । द्वादश भवन्ति । जाङ्मायने सम्पाता न भवन्ति । शेषं समानम् । अभ्यातानान्तं कृत्वा 'इदावत्सराय' इति व्रतविसर्जनमाज्यं जुहुयात् । समिधोऽभ्यादध्यात् (Kau÷S 42.15-16) | व्रतसमापनीरष्टौ समिध आदध्यात् । अभ्यातानादि शान्तमुत्तरतन्त्रम् ॥ [निर्दुर्मण्यः (16.2) इति सन्धाव्याभिमृशति ॥ ## ॥] अवभृथं स्नात्वा 'निर्दुर्मण्यः' इति सूक्तेन सर्वौषधिरात्मानमभिमृशति । स्पृशतीत्यर्थः । अभिचारं कृत्वा कर्तेमां शान्तिं करोति । मरणं बन्धनं वा व्यसनं वा प्रणिपातो वोन्मत्तताभावो वा भवति । अभिचारपद्धतिः समाप्ता ॥ भद्रमतेन भाष्यकार तथा दारिलमतेन च. एभिस्त्रिभिर्भाष्यकारैः कौशिकीयो विचारितः ॥ तस्य तस्यैते पदार्था भवन्ति । मरणं वा बन्धनं वा व्यसनं वा प्रणिपातो वोन्मत्तता वा दैवोपहतिर्वा पुत्रधनादिविनाशो भवति । तत्र श्लोकाः - मरणं व्यसनं चैव बन्धनं च विशेषतः. प्रणिपातोन्मत्तता वा दैवोपहतिरेव च ॥ पुत्रादिधननाशश्च गृहे दोषान् बहूनपि. अभिचरति पुरुष एतानि तु विनिर्दिशेत्. त्रयाणां भाष्यकाराणां मतं जग्राह कौशिकी ॥ उपाध्यायकवीश्वरेण नामतोऽभिचारः कृतः तुरुष्कमहुमदस्योपरि कारितः ॥ पृथिव्यां दुष्ट उत्पन्नः सर्वदा च विनाशयेत्. अधर्मसम्भवो दुष्टः प्रजाहिंसनतत्परः ॥ तुरुष्कनाम्ना पापिष्ठा देवब्राह्मणहिंसकाः. पृथिव्यां श्रीभोजदेवो धर्मसंरक्षणाय च ॥ देशे मालवक उत्पन्नः श्रीराजगृहेषु च. श्रीभोजदेवो जगद्विख्यातो राज्ञां सर्वेषां च मूर्धनि ॥ न च तुल्यो जगत्पतिर्न भूतो न भविष्यति. अथर्ववेदविहितानामनुष्ठाता सवकर्मणाम्. प्रतिबोद्धारशास्त्राणां स्वयं राज्यस्य चिन्तकः. देवब्राह्मणभक्तश्च गुरुशुश्रूषणे रतः ॥ अथर्ववेदविहिता महाशान्तिरनेकशः. कारापिता यथोक्तास्तेन यथाविहितदक्षिणाः ॥ ब्रह्मक्षत्रियरक्षणार्था अभिचारा महर्षिणा. क्रमेण सूत्रिताः षष्ठे संहिताक्रमकारणात् ॥ इति षष्ठे तृतीया कण्डिका ॥ ## ॥ इति कौशिकपद्धतौ षष्ठोऽध्यायः समाप्तः ॥ ____________________________________________________________________________ अथ सप्तमोऽध्यायः [स्वस्त्ययनकर्माणि] स्वस्त्ययनकर्मणां विधिं वक्ष्यामः - [स्वस्तिदाः (1.21) ये ते पन्थानः (7.55) इत्यध्वानं दक्षिणेन प्रक्रामति ॥ ## ॥] यदा ग्रामे गच्छति तदाचमनं कृत्वा 'स्वस्तिदाः' इति सूक्तं जपित्वा दक्षिणेन पादेन प्रक्रामत्यध्वानम् । 'ये ते पन्थानोऽव दिवः' इत्यृचं जपित्वाध्वानं दक्षिणेन पादेन प्रक्रामति । ततो ग्रामं गच्छति । स्वस्त्ययनं भवति ॥ [व्युदस्यत्यसङ्ख्याताः शर्कराः ॥ ## ॥] 'स्वस्तिदाः' इति सूक्तेन शर्करा अभिमन्त्र्य गृहे क्षेत्रेऽन्यत्र वा प्रक्षिपति । स्वस्त्यर्थी । इदं कर्म । सर्वार्थकामः । 'ये ते पन्थानः' इत्येकर्चेन सूक्तेनासङ्ख्याताः शर्करा अभिमन्त्र्य गृहादिषु प्रक्षिपति । इदं कर्म सर्वार्थस्वस्त्ययनकामः । यत्र क्षिपति तत्राविनाशो भवति । द्विपदचतुष्पदादीनां स्वस्त्ययनं भवतीत्यर्थः ॥ [तृणानि छित्त्वोपतिष्ठते ॥ ## ॥] 'स्वस्तिदाः' इति सूक्तेन दर्भादीनि तृणान्यभिमन्त्र्य गृहे वा क्षेत्रे वा प्रक्षिपति स्वस्त्ययनकामः । 'ये ते पन्थानोऽव दिवः' इत्यृचा तृणान्यभिमन्त्र्य प्रक्षिपति । गृहे पथि वा स्वस्त्ययनकामः । 'स्वस्तिदाः' इति सूक्तेन इन्द्रमुपतिष्ठते स्वस्त्ययनकामः । 'ये ते पन्थानोऽव दिवः' इत्यृचेन्द्रमुपतिष्ठते स्वस्त्ययनकामः ॥ [आरे (1.26) अमूः पारे (1.27) पातं नः (6.3) य एनं परिषीदन्ति (6.76) यदायुधं दण्डेन व्याख्यातम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'आरेऽसौ' इति सूक्तेन शस्त्रं सम्पात्याभिमन्त्र्य प्रयच्छत्यभ्यातानाद्युत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'अमूः पारे' इति सूक्तेन खड्गादिशस्त्रं सम्पात्य हस्तेन विमृज्याभिमन्त्र्य धारयति । स्वस्त्ययनकामः । अभ्यातानान्तं कृत्वा 'पातं नः' इति सूक्तेन छुरिकादिशस्त्रं सम्पात्य विमृज्याभिमन्त्र्य राज्ञे प्रयच्छति । सुखं भवतीत्यर्थः । तन्त्रं कृत्वा 'य एनं परिषीदन्ति' इति सूक्तेन यस्य यच्छस्त्रं तत् सम्पात्य विमृज्याभिमन्त्र्य युधि वीराय प्रयच्छति । स्वस्त्ययनकामः । उत्तरतन्त्रम् । शस्त्रम् । छुरिका । धनुषम् । कण्ड । खड्गम् । कुन्त । कडनल । वज्र । गदा । परशु । कुठार । भिण्डमाला । त्रासगण्डा । लोहदण्ड । लष्टि । पागानिम् । इत्याद्यायुधम् ॥ [दिष्ट्या मुखं विमाय संविशति ॥ ## ॥] 'आरेऽसौ' इति सूक्तं जपित्वा दिष्ट्या मुखं मीत्वा स्वपिति रात्रौ स्वस्त्ययनकामः । मध्यमाङ्गुल्यङ्गुष्ठाभ्यां प्रादेशिन्यङ्गुष्ठाभ्यां प्रादेशी दिष्टिरित्युच्यते । 'अमूः पारे' इति सूक्तं जपित्वा दिष्ट्या मुखं विमाय स्वपिति रात्रौ स्वस्त्ययनकामः । 'पातं नः' इति सूक्तेन दिष्ट्या मुखं मीत्वा स्वपिति रात्रौ स्वस्त्ययनकामः । 'य एनं परिषीदन्ति' इति सूक्तं जपित्वा दिष्ट्या मुखं विमाय स्वपिति । स्वस्त्ययनकामः ॥ [त्रीणि पदानि प्रमायोत्तिष्ठति ॥ ## ॥] 'आरेऽसौ' इति सूक्तेन यदोत्तिष्ठति तदा सूक्तं जपित्वा त्रीणि पदानि प्रक्रम्य ततो गच्छति स्वस्त्ययनकामः । प्रभाते निद्रां त्यक्त्वा 'अमूः पारे' इति सूक्तं जपित्वा त्रीणि पदानि प्रक्रम्य ततो गच्छति प्रातर्ग्रामे वा । यदा प्रयोजनार्थं गच्छति तदा 'पातं नः' इति सूक्तं जपित्वा त्रीणि पदानि प्रक्रम्य ततो गच्छति । गच्छतां स्वस्तिर्भवति । यो मन्त्रं पठति स स्वयं करोति । अन्यकर्तृके दक्षिणादानं सर्वत्र । निद्रां त्यक्त्वा 'य एनं परिषीदन्ति' इति सूक्तं जपित्वा त्रीणि पदानि प्रक्रम्य ततो गच्छति । स्वस्त्ययनकामः ॥ [तिस्रो दिष्टीः ॥ ## ॥] सुप्तोत्थाय 'आरेऽसौ' इति सूक्तं जपित्वा भूमौ तिस्रो दिष्टीर्मीत्वा ततो गच्छति । प्रयोजनार्थम् । स्वस्त्ययनकामः । निद्रां त्यक्त्वा 'अमूः पारे' इति सूक्तं जपित्वा तिस्रः प्रादेशीर्भूमौ मीत्वोत्थाय गच्छति । स्वस्त्ययनकामः । यदा प्रयोजनार्थं गच्छति तदा 'पातं नः' इति सूक्तं जपित्वा तिस्रो दिष्टीः प्रादेशीर्मीत्वा भूमौ ततो गच्छति । स्वस्त्ययनकामः । सुप्त्वोत्थाय 'य एनं परिषीदन्ति' इति सूक्तेन तिस्रः प्रादेशीर्भूमौ मीत्वा तत उत्तिष्ठन् गच्छति । प्रयोजनार्थम् । ग्रामे वाऽध्वनि वा । स्वस्त्ययनकामः ॥ अथाध्वाने गच्छतां कर्मोच्यते - [प्रेतं पादौ (1.27.4) इत्यवशस्य ॥ ##॥ पाययति ॥ ## ॥] पथि गच्छन्तं सम्बलं सक्त्वादि 'प्रेतं पादौ' इत्यृचाभिमन्त्र्य ब्राह्मणाय ददाति । स्वस्त्ययनकामः ॥ [उपस्थास्ते (12.1.62) इति त्रीण्योप्यातिक्रामति ॥ ## ॥] 'उपस्थास्ते' इत्यृचौदनसक्तून् वटकादीनि त्रीणि द्रव्याण्यभिमन्त्र्य भूमौ निक्षिपति । त्रीणि त्रीणि प्रसृतीर्वाञ्जलीर्वा मुष्टीर्वा पथि । ततो गच्छति । स्वस्तिर्भवति । सर्वस्यानेन विधानेन । एतदध्वानकर्म समाप्तम् ॥ अथ सर्वार्थस्वस्त्ययनकर्मोच्यते - [स्वस्ति मात्रे (1.31.4) इति निश्युपतिष्ठते ॥ ## ॥] 'स्वस्ति मात्रे' इत्यृचा निश्युपतिष्ठते स्वस्त्ययनकामः । गृहे वाथवारण्ये वा भये वा समुपस्थिते स्वस्त्ययनं नित्यं वा कुर्वीत ॥ वणिक्कर्मलाभ उच्यते - [इन्द्रमहम् (3.15) इति पण्यं सम्पातवदुत्थापयति ॥ ## ॥] आज्यतन्त्रमभ्यातानान्तं कृत्वा 'इन्द्रमहम्' इति सूक्तेन वणिजं वस्त्रं वा पूगीफलं वाश्वान् वा हस्तिनो वा रत्नादि सम्पात्याभिमन्त्र्य तत उत्थापयति ॥ [निमृज्य दिग्युक्ताभ्यां दोषो गाय (6.1) पातं नः (6.3-7) इति पञ्च अनडुद्भ्यः (6.59) यमो मृत्युः (6.93) विश्वजित् (6.107) शकधूमम् (6.128) भवाशर्वौ (4.28) इत्युपदधीत ॥ ## ॥] निमृज्य विक्रययोग्यं कृत्वा । अभ्यातानाद्युत्तरतन्त्रम् । लाभो भवति स्वस्तिर्भवति । सर्वत्राधिकरणं धेनुर्दक्षिणा । ब्रह्मणे च धेनुः । अभ्यातानान्तं कृत्वा 'येऽस्याम्' (3.26) 'प्राची दिक्' (3.27) इति सूक्ताभ्यामाज्यं जुहुयात् । तत उत्तरतन्त्रम् । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां पालाशसमिध आदधाति । हस्तहोमत्वात् तन्त्रविकल्पः । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्याम् उदुम्बरसमिध आदधाति स्वस्त्ययनकामः । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां जम्बसमिध आदधाति स्वस्त्ययनकामः । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां काम्पीलसमिध आदधाति स्वस्त्ययनकामः । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां स्रक्समिध आदधाति स्वस्त्ययनकामः । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां वन्दकसमिध आदधाति शुभकामः । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां शिरीषसमिध आदधाति स्वस्त्ययनकामः । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां स्रक्त्यसमिध तिलकसमिध आदधाति । सर्वत्र धेनुर्दक्षिणा. 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां वरणसमिध आदधाति । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां बिल्वसमिध आदधाति । स्वस्त्ययनकामोऽनुवर्तते सर्वत्र । हस्तहोमे तन्त्रं वा । कर्मबाहुल्यात् फलबाहुल्यम् । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां जङ्गिडसमिध आदधाति । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां कुटकसमिध आदधाति स्वस्त्ययनकामः । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां गर्ह्यकसमिध आदधाति । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां गलाबलसमिध आदधाति । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां वेतससमिध आदधाति स्वस्त्ययनकामः । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां शाल्मलिसमिध आदधाति । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां सिवनिसमिध आदधाति । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां स्यन्दनकसमिध आदधाति । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्याम् अरणिकसमिध आदधाति । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्याम् अश्मन्तकसमिध आदधाति । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां तुन्यकसमिध आदधाति । स्वस्त्ययनकामः । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां देवदारुसमिध आदधाति । स्वस्त्ययनकामः । पालाशादिवृक्षद्वाविंशतिसमिध आदधाति । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्याम् । तत्र सर्वत्रैते समुच्चिता वा विकल्पिता भवन्ति । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां पुरोडाशं जुहोति । स्वस्त्ययनकामः । अभ्यातानान्तं कृत्वा 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां दुग्धं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । स्वस्त्ययनकामः । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यामुदौदनं जुहोति । आज्यतन्त्रे । तन्त्रं कृत्वा 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां पायसं जुहोति । तन्त्रं समापयेत् । स्वस्त्ययनकामः । पशुतन्त्रं कृत्वा 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां रुद्रदैवत्यान्यवदानानि स्थालीपाकं च जुहोति । पशुतन्त्रोत्तरतन्त्रम् । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां व्रीहीन् जुहोति । स्वस्त्ययनकामः । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां यवाञ्जुहोति । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां तिलाञ्जुहोति । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां दधिधानाञ्जुहोति । स्वस्त्ययनकामः । अभ्यातानान्तं कृत्वा 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां दधिसक्तूञ्जुहोति । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां शष्कुलीर्जुहोति । तत उत्तरतन्त्रम् । सर्वत्र स्वस्त्ययनकामः. अभ्यातानान्तं कृत्वा 'दोषो गाय' इति तृचेन सूक्तेनाज्यं जुहोति । उत्तरतन्त्रम् । स्वस्त्ययनकामः । 'दोषो गाय' इति तृचेन सूक्तेन पालाशादयो द्वाविंशतिवृक्षाणां समिध आदधाति । हस्तहोमत्वात्तन्त्रविकल्पः । स्वस्त्ययनकामः । अभ्यातानान्तं कृत्वा 'दोषो गाय' इति तृचेन सूक्तेन पुरोडाशं जुहोति । तत उत्तरतन्त्रम् । ब्राह्मणतर्पणान्तं समानम् । दुग्धम् । ओदनम् । पायसम् । पशुतन्त्रं कृत्वा 'दोषो गाय' इति सूक्तेनाथर्वविधानेनाथर्वणं यजते । पश्ववदानानि जुहोति । स्थालीपाकं च । स्वस्त्ययनकामः । 'दोषो गाय' इति सूक्तेन व्रीहीनावपति । 'दोषो गाय' इति सूक्तेन यवानावपति । 'दोषो गाय' इति सूक्तेन तिलानावपति । स्वस्त्ययनकामः । 'दोषो गाय' इति सूक्तेन धानान् जुहोति । 'दोषो गाय' इति सूक्तेन करम्भं जुहोति । आज्यतन्त्रे । स्वस्त्ययनकामः । 'दोषो गाय' इति सूक्तेन तिलशष्कुलीर्जुहोति । आज्यतन्त्रे । अभ्यातानान्तं कृत्वा 'पातं नः' इति पञ्चभिरृग्भिराज्यं जुहोति । तत उत्तरतन्त्रम् । स्वस्त्ययनकामः । 'पातं नः' इति पञ्चभिरृग्भिः पालाशादयः समिध आदधाति वृक्षाणां द्वाविंशतीनां स्वस्त्ययनकामः । 'पातं नः' इति पयो जुहोति आज्यतन्त्रे । 'पातं नः' इति भक्तं जुहोत्याज्यतन्त्रे । 'पातं नः' इति पायसं जुहोत्याज्यतन्त्रे । 'पातं नः' इति इन्द्रं पशुना यजेत । वशाविधानेन । स्वस्त्ययनकामः । 'पातं नः' इति व्रीहीन् जुहोति । तन्त्रविकल्पः । 'पातं नः' इति यवानावपति । स्वस्त्ययनकामः । 'पातं नः' इति तिलानावपति । 'पातं नः' इति धाना जुहोति । 'पातं नः' इति दधिसक्तून् जुहोत्याज्यतन्त्रे । 'पातं नः' इति शष्कुलीर्जुहोति । शष्कुल्यः श्रीआनन्दपुरे प्रसिद्धः. 'अनडुद्भ्यः' इत्याज्यं जुहोति सूक्तेनाज्यतन्त्रे । स्वस्त्ययनकामः । 'अनडुद्भ्यः' इति तृचेन सूक्तेन पालाशादयो द्वाविंशतिवृक्षाणां समिध आदधाति । स्वस्त्ययनकामः । यत्र समिध आदधाति तत्र पालाशादिद्वाविंशतिवृक्षाणां गृहीतव्याः । शान्तिकपौष्टिकेषु च । 'अनडुद्भ्यः' इति सूक्तेन पुरोडाशं जुहोत्याज्यतन्त्रे । 'अनडुद्भ्यः' इति सूक्तेन दुग्धं जुहोति । 'अनडुद्भ्यः' इति सूक्तेन उदौदनं जुहोत्याज्यतन्त्रे । 'अनडुद्भ्यः' इति तृचेन सूक्तेन क्षीरौदनं जुहोत्याज्यतन्त्रे । 'अनडुद्भ्यः' इति तृचेन रुद्राय पायसं जुहोति पशुतन्त्रे । 'अनडुद्भ्यः' इति तृचेन व्रीहीनावपति । स्वस्त्ययनकामः । 'अनडुद्भ्यः' इति तृचेन यवानावपति । तन्त्रविकल्पः । 'अनडुद्भ्यः' इति तृचेन तिलानावपति । हस्तहोमे तन्त्रविकल्पः । 'अनडुद्भ्यः' इति तृचेन धाना जुहोति । स्वस्त्ययनकामः । 'अनडुद्भ्यः' इति तृचेन दधिसक्तून् जुहोत्याज्यतन्त्रे । 'अनडुद्भ्यः' इति तृचेन शष्कुलीर्जुहोति । स्वस्त्ययनकामः. 'यमो मृत्युः' इति सूक्तेनाज्यं जुहोत्याज्यतन्त्रे । 'यमो मृत्युः' इति सूक्तेन समिध आदधाति पालाशादीनां द्वाविंशतिवृक्षाणां स्वस्त्ययनकामः । 'यमो मृत्युः' इति तिसृभिः ऋग्भिः पुरोडाशं जुहोत्याज्यतन्त्रे । 'यमो मृत्युः' इति सूक्तेन पयो जुहोति । 'यमो मृत्युः' इति सूक्तेन उदौदनं जुहोति तन्त्रे । 'यमो मृत्युः' इति सूक्तेन पायसं जुहोति तन्त्रे । 'यमो मृत्युः' इति सूक्तेन विश्वेभ्यो देवेभ्यः पशुं यजेत् । पशुतन्त्रे 'यमो मृत्युः' इति सूक्तेन व्रीहीनावपति । 'यमो मृत्युः' इति सूक्तेन यवानावपति । 'यमो मृत्युः' इति सूक्तेन तिलानावपति । 'यमो मृत्युः' इति सूक्तेन धाना जुहोति । 'यमो मृत्युः' इति सूक्तेन दधिसक्तून् जुहोति । 'यमो मृत्युः' इति सूक्तेन शष्कुलीर्जुहोति । स्वस्त्ययनकामः. अभ्यातानान्तं कृत्वा 'विश्वजित्' इति सूक्तेनाज्यं जुहोति । उत्तरतन्त्रम् । स्वस्त्ययनकामः । 'विश्वजित्' इति सूक्तेन पालाशादीनां समिध आदधाति । तन्त्रविकल्पः । 'विश्वजित्' इति सूक्तेन पुरोडाशं जुहोति । आज्यतन्त्रे । स्वस्त्ययनकामः । 'विश्वजित्' इति सूक्तेन पयो जुहोति । तन्त्रं कृत्वा 'विश्वजित्' इति उदौदनं जुहोति । उत्तरतन्त्रम् । 'विश्वजित्' इति सूक्तेन पायसं जुहोति तन्त्रे । 'विश्वजित्' इति सूक्तेन विश्वजिते देवतायै पशुना यजेत् । पशुतन्त्रेण । 'विश्वजित्' इति सूक्तेन व्रीहीनावपति । 'विश्वजित्' इति यवानावपति । 'विश्वजित्' इति तिलानावपति । 'विश्वजित्' इति धाना आवपति । 'विश्वजित्' इति करम्भं जुहोति । 'विश्वजित्' इति शष्कुलीर्जुहोति । स्वस्त्ययनकामः. अभ्यातानान्तं कृत्वा 'शकधूमम्' इति सूक्तेनाज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । स्वस्त्ययनकामः । 'शकधूमम्' इति समिधपुरोडाशादि पूर्ववत् भवति । शकधमदेवतापशुम् । स्वस्त्ययनकामः । 'भवाशर्वौ मृडतम्' इत्यर्थसूक्तेनाज्यादित्रयोदशद्रव्याणि भवन्ति । आज्यतन्त्रे । अनेन पालाशादीनां समिदाधानम् । स्वस्त्ययनकामः । यत्र शान्तिकहोमस्तत्र सर्वत्र स्वस्त्ययनकामः । यथासम्भवं तन्त्रविकल्पः । सर्वत्र कर्मणां विकल्पः । क्रमोऽपि नास्ति । द्विपदे चतुष्पदे गृहे बहिर्ग्रामे नगरे वा मण्डले वा यत्र क्वचिद् होमस्तत्र सर्वत्र शान्तिं करोतीत्यर्थः । महाशान्तिं वा सर्वत्र कारयेद् विकल्पेन । पाकयज्ञविधानेन रुद्रदेवतायै चरुमाज्यभागान्तं कृत्वा 'भवाशर्वौ मृडतम्' इत्यर्थसूक्तेन सर्वेण तिस्र आहुतीर्जुहोति । पार्वणाद्युत्तरतन्त्रम् । स्वस्त्ययनकामः । समाप्तानि स्वस्त्ययनानि । यत्र यत्र क्वचिद्धोमस्तत्र तत्र स्वस्त्ययनकामः । कुर्याच्छान्तिकपौष्टिके सर्वत्र ॥ अथ जनविधाते स्वस्त्ययनम् - [उत्तमेन सारूपवत्सस्य रुद्राय त्रिर्जुहोति ॥ ## ॥] रुद्रदेवताकं पाकयज्ञमाज्यभागान्तं कृत्वा 'भवाशर्वौ मृडतम्' इत्यर्थसूक्तेन सारूपवत्सस्य चरुं त्रिर्विभज्य ततः तिस्र आहुतीर्जुहोति । पार्वणाद्युत्तरतन्त्रम् । रुद्रभूतप्रेतराक्षसलोकपालदेवग्रहमहादेवगणाद्युपहताभिघाते स्वस्त्ययनम् । समाप्तं महादेवाभिघाते स्वस्त्ययनम् ॥ अथ शीघ्रेण पुण्यमङ्गलकर्मकरणे स्वस्त्ययनमुच्यते - [उपोत्तमेन सुहृदो ब्राह्मणस्य शकृत्पिण्डान् पर्वस्वाधाय शकधूमं किमद्याहः इति पृच्छति ॥ ## ॥ भद्रं सुमङ्गलम् इति प्रतिपद्यते ॥ ## ॥] 'शकधूमम्' इति चतुरृचेन सुहृदो ब्राह्मणस्य शकृत्पिण्डान् पर्वस्वाधायाग्रे भूत्वाभिमन्त्र्य ततः शकधूमं 'किमद्याहः' इति पृच्छति । स च 'शोभनमद्याहः' 'मङ्गलमद्याहः' इति ब्राह्मणो वदति । यदा कर्ता कर्म कुर्याच्चतुर्दश्यां चतुर्थ्यां नवम्यां वा शनिदिने व्यतीपाते विष्टावन्यत्रापि निन्दितेऽहनि ततश्चन्दनम् । अन्नप्राशनचूडाकर्मनामकरणगृहप्रवेशवस्त्रायलङ्कारधारणम् । राजदर्शनाश्वहस्त्यादियानरथारोहणं पुण्यकर्मे नित्यनैमित्तिककाम्यादीनि कर्माणि । यदा शीघ्रे प्रयोजने कार्यं कर्तुमिच्छतीदं कर्म कृत्वा ततः शान्तिकपुण्यकर्म करोति । समाप्ता शीघ्रकर्मकरणे शान्तिः ॥ अथ सर्पादिस्वस्त्ययनमुच्यते - [युक्तयोः मा नो देवाः (6.56) यस्ते सर्पः (12.1.46) इति शयनशालोर्वराः परिलिखति ॥ ## ॥] सर्पवृश्चिकद्विदंशकमशकभ्रमरभूमिकीटककृमय एतेषां भयं न भवति । 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां सिकतामभिमन्त्र्य शयनं परिकिरति । 'येऽस्यां स्थ' इति सूक्तेन सिकतामभिमन्त्र्य शालां परितः किरति । 'येऽस्यां स्थ' इति सूक्तेन सिकतामभिमन्त्र्य क्षेत्रे परिकिरति । 'प्राची दिक्' इति सूक्तेन शालां परिकिरति । 'प्राची दिक्' इति सूक्तेन सिकतामभिमन्त्र्य क्षेत्रे परिकिरति । स्वस्त्ययनकामः । 'मा नो देवाः' इति सूक्तेन शर्करामभिमन्त्र्य शयनं शालां वा क्षेत्रे वा परिकिरति । स्वस्त्ययनकामः । 'भवाशर्वो मृडतम्' (11.2) इति सूक्तेन शर्करामभिमन्त्र्य गृहे क्षेत्रे वा प्रकिरति स्वस्त्ययनकामः । 'यस्ते सर्पो वृश्चिकः' इत्यृचा शर्करामभिमन्त्र्य शयने वा शालायां वोर्वरायां वा गृहे वा वने वा ग्रामे वा पत्तने वा तत्र परिकिरति । सर्पादिस्वस्त्ययनं भवति । शान्तिः । निर्भयो भवतीत्यर्थः ॥ [तृणानि युगतर्द्मना सम्पातवन्ति द्वारे प्रचृतति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'येऽस्यां स्थ प्राच्याम्' इति सूक्तेन तृणमालां सम्पात्याभिमन्त्र्य द्वारे बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । स्वस्त्ययनकामः । महानवम्यां दीपोत्सवे च शिष्टाचारः । अभ्यातानान्तं कृत्वा 'प्राची दिक्' इति सूक्तेन तृणमालां युगच्छिद्रेण सम्पात्याभिमन्त्र्य द्वारे प्रचृतति । तत अभ्यातानाद्युत्तरतन्त्रम् । महानवम्यामिदं जयकर्म । अभ्यातानान्तं कृत्वा 'यस्ते सर्पः' इत्यृचा तृणमालां युगच्छिद्रेण सम्पात्याभिमन्त्र्य अभ्यातानान्तं कृत्वा 'नमो देववधेभ्यः' (6.13) इति तृचेन सूक्तेन तृणानि युगछिद्रेण सम्पात्य द्वारे बध्नाति । तत उत्तरतन्त्रम् । पथि वा गृहद्वारे वा पत्तनद्वारे वा प्रचृतति । अभ्यातानाद्युत्तरतन्त्रम् । अहिभये वृश्चिकभये मशकभये भ्रमरसङ्घे कृमिभये इदं कर्म ॥ [ऊबध्यं सम्भिनत्ति ॥ ## ॥] 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां गोमयमभिमन्त्र्य गृहे विसृजति । 'मा नो देवाः' इति सूक्तेन गोमयमभिमन्त्र्य द्वारे विसृजति । 'यस्ते सर्पः' इत्यृचा गोमयमभिमन्त्र्य द्वारे सम्भिनत्ति ॥ [निखनति ॥ ## ॥] 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां गोमयमभिमन्त्र्य द्वारे निखनति । 'मा नो देवाः' इति सूक्तेन शुष्कगोमयमभिमन्त्र्य गृहे निखनति । 'यस्ते सर्पः' इत्यृचा गोमयमभिमन्त्र्य गृहे निखनति ॥ [आदधाति ॥ ## ॥] 'येऽस्याम्' 'प्राची दिक्' इति सूक्ताभ्यां शुष्कगोमयमादधात्यग्नौ । 'मा नो देवाः' इति सूक्तेन गोमयमग्नौ जुहोति । 'यस्ते सर्पः' इत्यृचा गोमयमग्नौ जुहोति । गृहे क्षेत्रे ग्रामे नगरे वा स्वस्त्ययनकामः ॥ [अपामार्गप्रसूनान् कुद्रीचीशफान् पराचीनमूलान् ॥ ## ॥] 'येऽस्याम्' इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्य द्वारे सम्भिनत्ति । 'येऽस्यां स्थ' इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्य द्वारे निखनति । 'येऽस्यां स्थ' इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्याग्नौ जुहोति । 'प्राची दिक्' इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्य गृहे स्तृणाति । 'प्राची दिक्' इति सूक्तेनापामार्गप्रसूनमभिमन्त्र्य द्वारे निखनति । 'प्राची दिक्' इति सूक्तेनापामार्गमञ्जरीं जुहोति । 'मा नो देवाः' इति सूक्तेनापामार्गमभिमन्त्र्य गृहे स्तृणाति । 'मा नो देवाः' इति सूक्तेनापामार्गमभिमन्त्र्य भूमौ निखनति स्वस्त्ययनकामः । 'मा नो देवाः' इति सूक्तेनापामार्गमञ्जरीमभिमन्त्र्य अग्नौ जुहोति । 'यस्ते सर्पः' इति अपामार्गमञ्जरीमभिमन्त्र्य सम्भिनत्ति । 'यस्ते सर्पः' इति अपामार्गमञ्जरीं निखनति ग्राममध्ये स्वस्त्ययनकामः । 'यस्ते सर्पः' इत्यृचापामार्गं जुहोति । 'येऽस्यां स्थ' इति सूक्तेन गुडूचीमभिमन्त्र्य नाना करोति । 'येऽस्याम्' इति सूक्तेन गुडूचीमभिमन्त्र्य निखनति । 'येऽस्याम्' इति सूक्तेन गुडूचीपादानभिमन्त्र्याग्नौ जुहोति । 'प्राची दिक्' इति गुडूचीपादानभिमन्त्र्य गृहे स्तृणाति । 'प्राची दिक्' इति गुडूचीपादा ये अधोमुखास्तानभिमन्त्र्य निखनति । 'प्राची दिक्' इति गुडूचीमग्नौ जुहोति । 'मा नो देवाः' इति गुडूचीमभिमन्त्र्य ग्रामे स्तृणाति । स्वस्त्ययनकामः । 'मा नो देवाः' इति गुडूचीमभिमन्त्र्य निखनति । 'मा नो देवाः' इति गुडूचीमग्नौ जुहोति । 'यस्ते सर्पः' इत्यृचा गुडूचीमभिमन्त्र्य स्तृणाति । 'यस्ते सर्पः' इत्यृचा गुडूचीमभिमन्त्र्य निखनति । 'यस्ते सर्पः' इत्यृचा गुडूचीमग्नौ जुहोति । मशककीटकसर्पवृश्चिकादिस्वस्त्ययनानि भवन्ति । समाप्तानि मशकादीनां स्वस्त्ययनानि ॥ सप्तमे प्रथमा कण्डिका ॥ ## ॥ ________________________________ अथ व्याघ्रचौरवृकचरकसिंहारण्यकादीनां भये स्वस्त्ययनान्युच्यन्ते- [उदितः (4.3) इति खादिरं शङ्कुं सम्पातवन्तमुद्गृह्णन् निखनन् गा अनुव्रजति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'उदितस्त्रयो अक्रमन्' इति सूक्तेन खदिरकीलकं सम्पात्य तत उत्तरतन्त्रं कृत्वा कीलकं निखनन्नुत्पाटयन् गृहादरण्यं गां पृष्ठतो गच्छति । व्याघ्रादिस्वस्त्ययनकामः ॥ [निनयनं समुह्य चारे सारूपवत्सस्येन्द्राय त्रिर्जुहोति ॥ ## ॥] 'उदितः' इति सूक्तेनोदकघटमभिमन्त्र्य गोप्रचारे निनयति । ततः पांशुकूटं तत्र कृत्वार्द्धं दक्षिणेन हस्तेन विक्षिपति । इन्द्राय पाकयज्ञविधानेनाज्यभागान्तं कृत्वा 'उदितः' इति सूक्तेन सप्तर्चेन द्वाभ्यां द्वे आहुती तिसृभिरृग्भिस्तृतीया । पार्वणाद्युत्तरतन्त्रम् ॥ [दिश्यान् बलीन् हरति ॥ ## ॥] सारूपवत्सेन दुग्धे चरुश्रपणं हविरुच्छिष्टेन बलिहरणं कुर्यात् ॥ [प्रतिदिशमुपतिष्ठते ॥ ## ॥ मध्ये पञ्चममनिर्दिष्टम् ॥ ## ॥] 'येऽस्यां स्थ' इति सूक्तेन प्रत्यृचमुपतिष्ठते । मध्ये पञ्च बलिहरणम् । प्राची । दक्षिणा । प्रतीची । उदीची । एवं मध्यं च । प्राची । दक्षिणा । प्रतीची । उदीची । एवं चोपस्थानानि ॥ [शेषं निनयति ॥ ## ॥] अनिर्दिष्टं शेषं हविर्भूमौ निनयतीति पञ्चमम् ॥ [ब्रह्म जज्ञानम् (5.6) भवाशर्वौ (4.28) इत्यासन्नमरण्ये पर्वतं यजते ॥ ## ॥] पर्वतदेवताया अरण्ये पाकयज्ञविधानेनाज्यभागान्तं कृत्वा 'ब्रह्म जज्ञानम्' 'अनाप्ता ये' (5.6.1-2) इति सूक्तेन जुहोति । 'हिमवते जुष्टं निर्वपामि । हिमवते त्वा जुष्टं प्रोक्षामि । हिमवन्तं गच्छतु हविः स्वाहा' इति । निकटपर्वतं यजते । पार्वणाद्युत्तरतन्त्रम् ॥ [अन्यस्मिन् भवशर्वपशुपत्युग्ररुद्रमहादेवेशानानां पृथगाहुतीः ॥ ## ॥] पर्वतदेवतायै पाकयज्ञमाज्यभागान्तं कृत्वा 'भवाशर्वौ मृडतम्' इत्यर्थसूक्तेन चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । पाकयज्ञतन्त्रं कृत्वा 'भवाय जुष्टं निर्वपामि' इत्यादि । भव । शर्व । पशुपति । उग्र । रुद्र । महादेव । ईशान । एताः सप्त देवताः । देवतानिर्वापं कृत्वैकस्मिन् भाण्डके श्रपणम् । 'ब्रह्म जज्ञानम्' इति सूक्तस्य सप्तावृत्तिः । पार्वणाद्युत्तरतन्त्रम् । भवाशर्वादिभ्यो देवताभ्यो निर्वापं कृत्वा बृहद्भाण्डके श्रपणम् । आज्यभागान्तं कृत्वा 'भर्वाशर्वौ मृडतम्' इति सूक्तस्य सप्तावृत्तिः । पार्वणाद्युत्तरतन्त्रम् । भवम् । शर्वम् । पशुपतिम् । उग्रम् । रुद्रम् । महादेवम् । ईशानं यजते । एते सप्त पर्वतदेवताः । व्याघ्रचौरवृश्चिकहस्त्यारण्यकमहिषारण्यकगो-इत्यादिभये स्वस्त्ययनम् ॥ गोष्ठकर्मोच्यते - [गोष्ठे च द्वितीयमश्नाति ॥ ## ॥] गोशान्तिः । पाकयज्ञतन्त्रं कृत्वेन्द्रदेवतायै 'ब्रह्म जज्ञानम्' 'अनाप्ता ये' (5.6.1-3) इति सूक्तेन चरुं जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा भवाशर्वादिभ्यो निर्वापं कृत्वैकस्मिन् भाण्डे श्रपणं कृत्वा ततो ब्रह्मजज्ञानेन जुहोति । सूक्तस्य सप्तावृत्तिः । पार्वणाद्युत्तरतन्त्रम् । पर्वतदेवतायै पाकयज्ञविधानमाज्यभागान्तं कृत्वा 'भवाशर्वौ मृडतम्' इति सूक्तेन चरुं जुहोति । तत उत्तरतन्त्रम् । तन्त्रं कृत्वा भव-शर्व-पशुपति-उग्र-रुद्र-महादेव-ईशानान्तं निर्वापं कृत्वैकस्मिन् भाण्डके श्रपणं कृत्वा 'भवाशर्वौ' इति सूक्तेन जुहोति । प्रतिदेवतं सूक्तावृत्तिः । तत उत्तरतन्त्रम् । रुद्रदेवस्य चरोर्हविरुच्छिष्टं यजमानोऽश्नाति । यद्धि कर्मणि तत्र सर्वत्र ॥ [दर्भानाधाय धूपयति ॥ ## ॥ भूत्यै वः पुष्ट्यै वः इति |] अग्नौ दर्भानाधाय यजमानो धूमं नियच्छति । 'भूत्यै वः पुष्ट्यै वः' इति मन्त्रेण । द्वितीयचरोर्हविरुच्छिष्टभक्षणं धूमपानं च । इति गोष्ठकर्माणि समाप्तानि । इति गोशान्तिः । इन्द्रयागो भवादियागश्चैकं कर्म द्वितन्त्रम् ॥ प्रथमप्रसवे गवां शान्तिरुच्यते- [प्रथमजयोर्मिथुनयोर्मुखमनक्ति ॥ ## ॥] 'ब्रह्म जज्ञानम्' सहस्रधारेण घृतमभिमन्त्र्य वत्सवात्सिकामुखमनक्ति । एवं 'भवाशर्वौ मृडतम्' इत्यर्थसूक्तेन घृतमभिमन्त्र्य वत्सस्य वत्सिकाया वा मुखं म्रक्षति । स्वस्त्ययनकामः । गोष्ठे प्रथमप्रसव एतत्कर्म ॥ [तिस्रो नलदशाखा वत्सान् पाययति ॥ ## ॥] 'ब्रह्म जज्ञानम्' इति सूक्तेन तिस्रो नलदशाखाः पिष्ट्वाभिमन्त्र्य वत्सिकां पाययति । स्वस्त्ययनकामः । 'भावाशर्वौ' इत्यर्थसूक्तेन तिस्रो नलदशाखा उदकेन पिष्ट्वाभिमन्त्र्य वत्सिकां पाययति । स्वस्त्ययनकामः ॥ [शाखयोदकधारया गाः परिक्रामति ॥ ## ॥] गवां प्रथमप्रसवे 'ब्रह्म जज्ञानम्' इति महत्काण्डिकेन सूक्तेन शाखामुदकमभिमन्त्र्य गोभ्यो बहिरुदकधारां निनयति । स्वस्त्ययनकामः । नलदो मासिका नलो वा । 'भवाशर्वौ' इत्यर्थसूक्तेन शाखामुदकमभिमन्त्र्य तत उदकधारां गोर्बहिर्निनयति । शाखया सहाव्यवच्छिन्ना धारा । समाप्ता गोभ्यः प्रथमप्रसवे शान्तिः ॥ अथ पत्तनग्रामस्य गृहस्य शान्तिरुच्यते- [अश्मवर्म मे (5.10) इति षडश्मनः सम्पातवतः स्रक्तिषु पर्यधस्तान्निखनति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'अश्मवर्म मे' इति षडर्चेन सूक्तेन सप्तम्यृचा सर्वासां द्वितीया कर्तव्या । 'ये दिशामन्तर्देशेभ्यः' इति षट्सु ऋक्षु द्वितीया । षट् सम्पाताः । षडश्मनः सम्पातवतोऽभिमन्त्र्य ततो गृहकोणेषु निखनति चतुरः । एकं गृहमध्य एकं गृहोपरि निदधाति । उत्तरतन्त्रम् । गृहग्रामनगरपत्तनानां सर्वत्र स्वस्त्ययनं समाप्तम् ॥ अथान्नस्वस्त्ययनमुच्यते- [अलसाला (6.16.4) इत्यालभेषजम् ॥ ## ॥ त्रीणि सिलाञ्जालाग्राण्युर्वरामध्ये निखनति ॥ ## ॥] 'अलसाला' इत्यृचा तिस्रः सस्यवल्लीरभिमन्त्र्य क्षेत्रमध्ये निखनति । अन्नव्याधिरक्षास्वस्त्ययनं समाप्तम् ॥ अथ मूषकपतङ्गशलभहरिणरोरुशल्यादीनि सस्यविनाशकानि तेषां शान्तिरुच्यते - [हतं तर्दम् (6.50) इत्ययसा सीसं कर्षन्नुर्वरां परिक्रामति ॥ ## ॥] 'हतं तर्दम्' इति सूक्तेन सीसं लोहमुद्घर्षन् सूक्तं जपित्वाभिप्रक्रामति । मूषकादिस्थाने ॥ [अश्मनोऽवकिरति ॥ ## ॥] 'हतं तर्दम्' इति सूक्तेन शर्करानभिमन्त्र्य यत्र मूषकादीनि तत्र परिकिरति ॥ [तर्दमवशिरसं वदनात् केशेन समुह्योर्वरामध्ये निखनति ॥ ## ॥] मूषकादिमुखं केशेन बन्धयित्वा 'हतं तर्दम्' इति सूक्तेनाभिमन्त्र्य क्षेत्रमध्ये निखनति ॥ [उक्तं चारे ॥ ## ॥] अश्विनदेवतायै पाकयज्ञमाज्यभागान्तं कृत्वा 'हतं तर्दम्' इति सूक्तेन सारूपवत्सं चरुं जुहोति । तत उत्तरतन्त्रम् । 'अश्विभ्यां जुष्टं निर्वपामि । अश्विभ्यां त्वा जुष्टं प्रोक्षामि । अश्विनौ गच्छतु हविः स्वाहा' इति. [बलीन् हरत्याशाया आशापतयेऽश्विभ्यां क्षेत्रपतये ॥ ## ॥] हविःशेषेण बलिहरणं करोति प्रतिदिशम् 'आशायै बलिं हरामि वषट्' | 'आशापतये' | 'अश्विभ्याम्' | 'क्षेत्रपतये' ॥ [यदैतेभ्यः कुर्वीत वाग्यतस्तिष्ठेदास्तमयात् ॥ ## ॥] तस्मिन्नहनि मौनं कुर्यादस्तमनं यावत् । तस्मिन्नहनि पाकयज्ञविधानं क्रियते । समाप्तं मूषकशलभपतङ्गटिट्टिभकीटककीटिकाहरिणरोरुशल्यकगोधासेधाकृम्यादिभये स्वस्त्ययनम् ॥ सप्तमे द्वितीया कण्डिका ॥ ## ॥ ________________________________ अथ देशान्तरगमनस्य स्वस्त्ययनमुच्यते- [ये पन्थानः (6.55) इति परीत्योपदधीत ॥ ## ॥ प्रयच्छति ॥ ## ॥] 'ये पन्थानो बहवो देवयानाः' इति तृचेन सूक्तेनाज्यं जुहोति । आज्यतन्त्रे । 'ये पन्थानः' इति समिध आदधाति । पुरोडाशादि योज्यं सर्वत्र । 'ये पन्थानः' इति सूक्तेन तृचेन मन्थमभिमन्त्र्य पथिकाय प्रयच्छति स्वस्त्ययनकामः । 'ये पन्थानः' इति तृचेन भक्तमभिमन्त्र्य प्रयच्छति भोजनार्थम् । समाप्ता ग्रामदूरागमनस्य शान्तिः । अनेन कर्मणा कलहादि दोषो न भवति ॥ पुरुषबन्धने मोचनशान्तिरुच्यते- [यस्यास्ते (6.84) यत्ते देवीं (6.63) विषाणा पाशान् (6.121) इत्युन्मोचनप्रतिरूपं सम्पातवन्तं करोति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'यस्यास्ते' इति सूक्तेन चतुरृचेन येन बद्धः तत्सदृशं सम्पातवन्तं कृत्वा सूक्तसदृशं द्वितीयं च सम्पातवन्तं करोति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'यत्ते देवी निरृतिः' इति तृचेन सूक्तेन बन्धसदृशं निगडयुगलद्वयं च सम्पातवन्तं करोति । नाभिमन्त्रणम् । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'विषाणा पाशान्' इति चतुरृचेन निगडयुगलद्वयं सम्पात्यैकं मुक्तं निगडं चर्ममयं वा लोहमयं वा येन बद्धस्तन्मयं कृत्वा । अभ्यातानाद्युत्तरतन्त्रम् । समाप्तं बन्धमोचनम् ॥ वाचाबन्धस्य मोचनमुच्यते- [वाचा बद्धाय भूमिपरिलेखम् ॥ ## ॥] तन्त्रं कृत्वा 'यस्यास्ते' इति सूक्तेन भूमिलेखां सम्पात्य । तत उत्तरतन्त्रम् । समाप्तं वाचाबन्धनम् । स्वस्त्ययनकामः । बद्धो अनेन कर्मणा कृतेन मुच्यते बन्धनात् ॥ अग्निदाघरक्षार्थमुच्यते- [आयने (6.106) इति शमनमन्तरा ह्रदं करोति ॥ ## ॥] 'आयने ते परायणे' इति सूक्तेनोदकमभिमन्त्र्य गर्ते प्रक्षिपति मध्ये दाघे । अदाघे च कृत्वा उदकपूरणं करोति ॥ [शाले च ॥ ## ॥] 'आयने ते' इति सूक्तेन शालामध्ये द्वयोरुदकमभिमन्त्र्य गर्ते प्रक्षिपति । अग्निरक्षा भवति ॥ [अवकया शालां परितनोति ॥ ## ॥] 'आयने ते' इति सूक्तेन अवकामभिमन्त्र्य शालामुपरि परितनोति दाघरक्षार्थी । अग्न्युपसर्गे एतत् कर्म ॥ [शप्यमानाय प्रयच्छति ॥ ## ॥] 'आयने ते' इति सूक्तेन दिव्यमभिमन्त्र्य शप्यमानाय प्रयच्छति । दिव्ये शुध्यति । तप्तमाषके दिव्ये ॥ [निदग्धं प्रक्षालयति ॥ ## ॥] 'आयने ते' इति सूक्तेनोदकमभिमन्त्र्य अङ्गं दग्धं प्रक्षालयति । अङ्गमारोग्यं भवति । अङ्गे अग्निरक्षा । समाप्तानि अग्निदाहरक्षाणि ॥ नावापेटकपटिकादिस्वस्त्ययनार्थोदकतरणरक्षार्थमुच्यते- [महीमू षु (7.6.2-4) इति तरणान्यालम्भयति ॥ ## ॥] 'महीमू षु' इति तृचेन सूक्तेन नावाद्यभिमन्त्र्य ततश्चटन्ति । उपविशन्ति । न कदाचिन्मज्जति क्वचित् ॥ [दूरान्नावं सम्पातवतीं नौमणिं बध्नाति ॥ ## ॥] उदकरक्षार्थे दूरदेशगमन अभ्यातानान्तं कृत्वा 'महीमू षु' इति तृचेन नावं सम्पात्य ततश्चटन्ति । उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'महीमू षु' इति तृचेन नौमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । समाप्तं दूरदेशगमने एतत् कर्म । नाविकेभ्यो बध्नाति । ये नावं चटन्ति तेषां बन्धनम् । समाप्तं नावार्थं स्वस्त्ययनम् ॥ अथ नष्टे द्रव्ये लाभकर्म उच्यते- [प्रपथे (7.9) इति नष्टैषिणां प्रक्षालिताभ्यक्तपाणिपादानां दक्षिणान् पाणीन् निमृज्योत्थापयति ॥ ## ॥] नष्टैषिणां प्रक्षालिताभ्यक्तपाणिपादानां 'प्रपथे पथाम्' इति चतुरृचं जपित्वा दक्षिणं पाणिमुग्मृज्योत्थापयति । नष्टनिरोक्षणार्थे ॥ [एवं सम्पातवतः ॥ ## ॥] अभ्यातानान्तं कृत्वा 'प्रपथे पथाम्' इति चतुरृचेन सूक्तेन नष्टैषिणां प्रक्षालिताभ्यक्तपाणिपादानां ततः पाणी सम्पात्य विमृज्योत्थापयति । तत उत्तरतन्त्रम् ॥ [निमृज्यैकविंशतिं शर्कराश्चतुष्पथेऽवक्षिप्यावकिरति ॥ ## ॥] 'प्रपथे पथाम्' इति चतुरृचेन सूक्तेन एकविंशतिशर्करानभिमन्त्र्य चतुष्पथे प्रक्षिपति । समाप्तं नष्टलाभकर्म ॥ [नमस्कृत्य (7.102.1) इति मन्त्रोक्तम् ॥ ## ॥] 'नमस्कृत्य द्यावापृथिवीभ्याम्' इत्येकां जपित्वा ऊर्ध्वस्तिष्ठन्नुपतिष्ठते ॥ [अंहोलिङ्गानामापो भोजनहवींष्यभिमर्शनोपस्थानमादित्यस्य ॥ ## ॥ स्वयं हविषां भोजनम् ॥ ## ॥] अंहोलिङ्गः - 'य आशानाम्' (1.31.2) इत्येका । 'अग्नेर्मन्वे' (4.23-29) इति सप्त सूक्तानि । 'या ओषधयः' (6.96.1) इत्येका । 'वैश्वानरो न आगमत्' (6.35.2) इत्येका । 'शुम्भनी' (7.117.1) इत्येका । 'यदर्वाचीनम्' (10.5.22) इत्येका । 'अग्निं ब्रूमः' (11.6) इत्यर्थसूक्तम् । सप्तप्रतीक अंहोलिङ्गगणः । एकैकस्य प्रतीकस्य त्रयोदशहविर्भिः होमः प्रत्येतव्यः विकल्पेन. 'य आशानाम्' इत्येकयोदकमभिमन्त्र्य पाययति । स्वस्त्ययनकामः । 'य आशानाम्' इत्येकया भोजनमभिमन्त्र्य भक्षयति । स्वस्त्ययनकामः । 'य आशानाम्' इत्येकया हविर्जुहोति । तन्त्रविकल्पः । स्वस्त्ययनकामः । प्रतिदिनं कुर्यादित्यर्थः । हविरुपदधीताज्यादि त्रयोदश । 'अग्नेर्मन्वे' इति सप्तभिः सूक्तैरुदकमभिमन्त्र्य पाययति । 'अग्नेर्मन्वे' इति सप्तभिः सूक्तैः भक्तमभिमन्त्र्य भक्षयति । 'अग्नेर्मन्वे' इति सप्तभिः सूक्तैः हविर्जुहोति । तन्त्रविकल्पः । स्वस्त्ययनकामः । 'या ओषधयः' इत्येकयोदकमभिमन्त्र्य पिबति । 'या ओषधयः' इति भक्तमभिमन्त्र्य भक्षयति । 'या ओषधयः' इति हविर्जुहोति । स्वस्त्ययनकामः । आप्लवनावसेचनाचमनादीनि यथासम्भवं कर्तव्यानि । प्रतीकविकल्पः । भोजने ओषधिवद् हविषः । आज्यसमिधादि । स्वस्त्ययनकामः । 'वैश्वानरो न आगमत्' इत्येकयोदकमभिमन्त्र्य पिबति । स्वस्त्ययनकामः । 'शुम्भनी द्यावापृथिवी' इत्येकया भक्तमभिमन्त्र्य भक्षयति । स्वस्त्ययनकामः । 'शुम्भनी द्यावापृथिवी' इत्येकयाज्यादिहविर्जुहोति । तन्त्रं वा । 'यदर्वाचीनम्' इत्यृचा पानभोजनहविरपि एतत् त्रितयं करोति । 'अग्निं ब्रूमः' इति सूक्तेनोदकमभिमन्त्र्य पिबति । स्वस्त्ययनकामः । 'अग्निं ब्रूमः' इति सूक्तेन भक्तमभिमन्त्र्य भक्षयति । 'अग्निं ब्रूमः' इति सूक्तेन हविराज्यसमिधादि जुहोति । स्वस्त्ययनकामः । पापसंसर्गे व्याधिसंसर्गे वर्णसंसर्गे अन्यस्मिन् पापे स्वस्त्ययनम् । सर्वस्वस्त्ययनं समाप्तम्. अंहोलिङ्गेन विकल्पेन एतेन सूक्तेन हृदयमालभ्य जपं कृत्वा उपस्थानमादित्यस्य कुर्यात् तेनैव सूक्तेन । स्वस्त्ययनकामः । अभिमर्शनं पुरुषस्य अन्यस्य वा । हस्त्यश्ववृक्षगृहस्त्रीपुरुषादीनां स्वस्त्ययनं क्रियते । तस्याभिमर्शनमुपस्थानं च । स्वस्त्ययनकामः । 'य आशानाम्' इत्येकया हविरभिमन्त्र्य भक्षयति । स्वस्त्ययनकामः । भक्ष्यं हविः । पाकतन्त्रे आज्यतन्त्रे च सर्वत्राभिमन्त्रणम् । पाकतन्त्रस्य वा हविरुच्छिष्टम् । आज्यतन्त्रस्य वा हविरुच्छिष्टम्मभिमन्त्र्य ततो भक्षणम् । इदं कर्म स्वयं करोति । 'अग्नेर्मन्वे' इति सप्तभिः सूक्तैर्हविरभिमन्त्र्य भक्षयति । पाकतन्त्रे । आज्यतन्त्रे नाभिमन्त्रणम् । स्वस्त्ययनकामः । 'या ओषधयः' इत्येकया हविरभिमन्त्र्य भक्षयति । 'वैश्वानरो न आगमत्' इत्येकया हविरभिमन्त्र्य भक्षयति । 'शुम्भनी द्यावापृथिवी' इत्यृचा हविरभिमन्त्र्य भक्षयति । स्वस्त्ययनकामः । 'अग्निं ब्रूमः' इत्यर्थसूक्तेन हविरभिमन्त्र्य भक्षयति । पाकतन्त्रे वा । आज्यतन्त्रे वा । अंहोलिङ्गेन प्रतीकेन हविर्हुत्वा ततोऽभिमन्त्रणं करोति । ततो भक्षणं कुर्यात् । इति स्वस्त्ययनं क्रियते । स्वयमभिमन्त्रणं करोति । 'स्वयं हविषां भोजनम्' (Kau÷S 52.17) इति वचनात् । शान्तिकपौष्टिकयोर्यदुच्छिष्टं तस्याभिमन्त्रणम् । शान्तिकपौष्टिके हविरुच्छिष्टे न भक्षणं वा । अंहोलिङ्गेन हविरुच्छिष्टभक्षणं वा नियमे कुर्यात् । यत्र क्वचिच्छान्तिः क्रियते तत्र सर्वत्र स्वस्त्ययनहोमं कुर्यात् । गृहे नगरे वने वा बहिर्वा पत्तने वा ग्रामे पुरे वा सर्वत्र स्वस्त्ययनं कृत्वा सर्वेषु काम्येषु स्वस्त्ययनहोमः । समाप्तानि स्वस्त्ययनानि ॥ [आयुष्यकर्माणि] आयुष्यकर्मणां विधिं वक्ष्यामः- [विश्वे देवा (1.30) इत्यायुष्याणि ॥ ## ॥ स्थालीपाके घृतपिण्डान् प्रतिनीयाश्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'विश्वे देवा' इति सूक्तेन स्थालीपाकं श्रपयित्वा तत्स्थालीपाके घृतपिण्डत्रयं प्रतिनीय सम्पात्याभिमन्त्र्य घृतेन सह स्थालीपाकमश्नाति । त्रिरिति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [अस्मिन् वसु (1.9) यदाबध्नन् (1.35) नव प्राणान् (5.28) इति युग्मकृष्णलमादिष्टानां स्थालीपाक आधाय बध्नाति ॥ ## ॥ आशयति ॥ ## ॥] 'अस्मिन् वसु' इति सूक्तेन हिरण्यमणिं युग्मकृष्णलं स्थालीपाके स्थापयित्वा सम्पात्याभिमन्त्र्य बध्नाति । स्थालीपाकं सम्पात्याभिमन्त्र्याश्नाति । आज्यतन्त्रे । तत उत्तरतन्त्रम् । अभ्यातानान्तं कृत्वा 'यदाबध्नन्' इति सूक्तेन हिरण्यमणिं युग्मकृष्णलं सम्पात्याभिमन्त्र्य बध्नाति । स्थालीपाकं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रम् । आज्यतन्त्रं कृत्वा 'नव प्राणान्' इति सूक्तेन हिरण्यरजतलोहयुग्मकृष्णलमणिं त्रिगुणं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । चतुःसूक्तावृत्तिः । बध्नाति स्थालीपाके स्थापयित्वा स्थालीपाकं चाश्नाति । तत उत्तरतन्त्रम् । केचित् स्थालीपाके सम्पातं न कुर्वन्ति । आयुष्कामः ॥ अथ क्रमेण 'यथा द्यौः' (2.15) इत्यादि गोदानमध्ये पठितम् । प्रथमं व्याख्यायते । 'यथा द्यौश्च' इति सूक्तेन स्थालीपाकं महाव्रीहिमयं श्रपयित्वा ततः शान्त्युदकेन सम्प्रोक्ष्य ततोऽभिमन्त्र्याश्नाति । आयुष्कामः । 'मनसे चेतसे धियः' (6.41) इति सूक्तेन महाव्रीहीणां स्थालीपाकं श्रपयित्वा शान्त्युदकेन प्रोक्ष्य तमभिमन्त्र्य प्राश्नाति । आयुष्कामः । 'प्राणापानौ' 'ओजोऽसि' (2.16-17) इति सूक्ताभ्याम् आज्यं जुहोति तन्त्रे । आयुष्कामः । 'प्राणापानौ' 'ओजोऽसि' इति सूक्ताभ्यां समिध आदधाति । तन्त्रविकल्पः । पालाशादयः प्रशस्ताः । आयुष्कामः । 'प्राणापानौ' 'ओजोऽसि' इति सूक्ताभ्यां पुरोडाशं जुहोति । तन्त्र आयुष्कामः । 'प्राणापानौ', 'ओजोऽसि' इति सूक्ताभ्यां पायसं जुहोति । तन्त्रे । 'प्राणापानौ', 'ओजोऽसि' इति सूक्ताभ्यां पशुं जुहोति पशुतन्त्रेण । देवतानामग्रहणम् । 'प्राणापानौ', 'ओजोऽसि' इति सूक्ताभ्यां व्रीहीनावपति । आयुष्कामः । 'प्राणापानौ', 'ओजोऽसि' इति सूक्ताभ्यां यवानावपति । 'प्राणापानौ' 'ओजोऽसि' इति सूक्ताभ्यां तिलानावपति । आयुष्कामः । 'प्राणापानौ', 'ओजोऽसि' इति सूक्ताभ्यां धाना जुहोति । सर्वत्र तन्त्रे वा । 'प्राणापानौ', 'ओजोऽसि' इति सूक्ताभ्यां करम्भं जुहोति । तन्त्रे । 'प्राणापानौ', 'ओजोऽसि' इति शष्कुलीर्जुहोति । आयुष्कामः । 'यथा द्यौः', 'मनसे चेतसे धियः' इत्यादि अक्रमेण व्याख्यातम् ॥ सप्तमे तृतीया कण्डिका ॥ ## ॥ ________________________________ [गोदानकर्म] अथ गोदानम् । संवत्सरे गोदानं यथाकुलधर्मेण वा कुर्यात् । अथ गोदानविधिं वक्ष्यामः- [आयुर्दा (2.13) इति गोदानं कारयिष्यन् सम्भारान् सम्भरति ॥ ## ॥ अमम्रिमोजोमानीं दूर्वामकर्णमश्ममण्डलमानडुहशकृत्पिण्डं षड् दर्भप्रान्तानि कंसमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् ॥ ## ॥ बाह्यतः शान्तवृक्षस्येध्मं प्राञ्चमुपसमाधाय ॥ ## ॥ परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ॥ ## ॥ नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च ॥ ## ॥ पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धाय शान्त्युदकं करोति ॥ ## ॥] 'आयुर्दा' इति सूक्तेन उक्तसम्भारान् सम्भरति । आज्यतन्त्रं कृत्वा इध्महोमान्ते 'यदग्ने तपसा' (7.61.1-2) इति द्वाभ्यामृग्भ्यामग्निं परिसमूहति । 'सं मा सिञ्चन्तु' (7.33.1) इत्यृचाग्निं त्रिः पर्युक्षति । गोदाने विशेषः । आज्यभागान्तं कृत्वा ततः शान्त्युदकं करोति ॥ [तत्रैतत् सूक्तमनुयोजयति ॥ ## ॥] 'आयुर्दा' इति सूक्तं शान्त्युदक अनुयोजयेत् ॥ [त्रिरेवाग्निं सम्प्रोक्षति त्रिः पर्युक्षति ॥ ## ॥] मातल्यन्तेन शान्त्युदकेन त्रिरेवाग्निं सम्प्रोक्षति । त्रिः पर्युक्षति ॥ [त्रिः कारयमाणमाचामयति च सम्प्रोक्षति च ॥ ## ॥] माणवकं त्रिराचामयति च सम्प्रोक्षति च मन्त्रेण । ततोऽभ्यातानानि हुत्वा 'आयुर्दा' इति सूक्तेनाज्यं जुह्वन् मूर्धि सम्पातानानयति ॥ [शकृत्पिण्डस्य स्थालरूपं कृत्वा सुहृदे ब्राह्मणाय प्रयच्छति ॥ ## ॥ तत्सुहृद्दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति ॥ ## ॥ अथास्मा अन्वारब्धाय करोति ॥ ## ॥ आयुर्दा (2.13) इत्यनेन सूक्तेनाज्यं जुह्वन् मूर्ध्नि सम्पातानानयति ॥ ## ॥ दक्षिणे पाणावश्ममण्डल उदपात्र उत्तरसम्पातान् स्थालरूप आनयति ॥ ## ॥] उत्तरसम्पातान् दक्षिणतः सुहृदो हस्ते शकृत्पिण्ड आनयति । ततो दक्षिणाहस्त अश्वमण्डल उदपात्रे च सम्पातानानयति । उत्तरसम्पातान् स्थालरूप आनयति । चतुः सूक्तावृत्तिः ॥ [अमम्रिमोजोमानीं चोदपात्रेऽवधाय ॥ ## ॥] उदपात्रे पूतुदारुं गुडूचीं च प्रक्षिप्य तत उष्णोदकं कृत्वा ततः सम्पातः । शकृत्पिण्डे दूर्वां कृत्वा ततः सम्पातः ॥ [स्थालरूपे दुर्वां शान्त्युदकमुष्णोदकं चैकधाभिसमासिच्य ॥ ## ॥ आयमगन्सविता क्षुरेण (6.68) इत्युदपात्रमनुमन्त्रयते ॥ ## ॥] शान्त्युदकमुष्णोदकं चैकधाभिसमासिच्य 'आयमगन् सविता क्षुरेण' इति तृचेनोदपात्रमनुमन्त्रयते ॥ [अदितिः श्मश्रु (6.68.1) इत्युन्दति ॥ ## ॥] 'अदितिः श्मश्रु' इत्यृचा उदपात्रोदकेन शिरसि केशान् क्लेदयेत् ॥ [यत्क्षुरेण (8.2.1) इत्युदक्पत्रं क्षुरमद्भि श्चोत्य त्रिः प्रमार्ष्टि ॥ ## ॥] 'यत्क्षुरेण' इत्यृचा क्षुरं मार्जयति त्रिः । सकृन्मन्त्रः ॥ [येनावपत् (6.68.3) इति दक्षिणस्य केशपक्षस्य दर्भपिञ्जूल्या केशानभिनिधाय प्रच्छिद्य स्थालरूपे करोति ॥ ## ॥ एवमेव द्वितीयं करोति ॥ ## ॥ एवं तृतीयम् ॥ ## ॥] 'येनावपत्' इत्यृचा दर्भपिञ्जूलीं गृहीत्वा दक्षिणपार्श्वे केशछेदनं पिञ्जूल्या सह करोति । ततः स्थालरूपे केशान् करोति । 'अदितिः श्मश्रु' इति उन्दनम् । 'येनावपत्' इति दर्भपिञ्जूल्या सह केशछेदनम् । पुनः उन्दनम् । छेदनम् । सह पिञ्जूल्या एकस्मिन् पार्श्वे त्रीणि वपनानि करोति ॥ [एवमेवोत्तरस्य केशपक्षस्य करोति ॥ ## ॥] उत्तरेऽपि त्रीणि ॥ सप्तमेऽध्याये चतुर्थी कण्डिका ॥ ## ॥ ________________________________ अत्र ब्राह्मणवाचनम् । वृद्धस्त्रीभिः गीतं च कारापयेत् ॥ [अथ नापितं समादिशति अक्षण्वन् वप केशश्मश्रु रोम परिवप नखानि च कुरु इति ॥ ## ॥] अथ नापिताय प्रैषं ददाति । 'अक्षण्वन् वप केशश्मश्रु रोम परिवप नखानि च कुरु' इति ॥ [पुनः प्राणः (6.53.1) पुनर्मैत्विन्द्रियम् (6.67) इति त्रिर्निमृज्य ॥ ## ॥ त्वयि महिमानं सादयामि इत्यन्ततो योजयेत् ॥ ## ॥] अर्धमुण्डिते 'पुनः प्राणः', 'पुनर्मैत्विन्द्रियम्' इति द्वाभ्यामृग्भ्यां त्रिर्निमृज्य क्षुरं 'सोमदेवशर्मणि त्वयि महिमानं सादयामि' इति क्षुरं मार्जयित्वा नापिताय प्रयच्छति । पुनर्वपनार्थम् ॥ [अथैनमुप्तकेशश्मश्रुं कृत्तनखमाप्लावयति ॥ ## ॥ हिरण्यवर्णाः (1.33) इत्येतेन सूक्तेन गन्धप्रवादाभिरलङ्कृत्य ॥ ## ॥] ततो 'हिरण्यवर्णाः' इति सूक्तेन शान्तिकलशमभिमन्त्र्य तेन कुमारमाप्लावयति । 'यस्ते गन्धः' (12.1.23-25) इति तिसृभिः ऋग्भिः पुष्पं कुङ्कुमं चन्दनाद्यभिमन्त्र्य कुमारमलङ्करोति हिरण्यालङ्कारान् ॥ [स्वाक्तं मे (7.30.1) इत्यानक्ति ॥ ## ॥] 'स्वाक्तं मे' इत्यृचा अञ्जन अभिमन्त्र्याक्षिणी अङ्क्ते ॥ [अथैनमहतेन वसनेन परिधापयति परि धत्त (2.13.2-3) इति द्वाभ्याम् ॥ ## ॥] 'परि धत्त' इति द्वाभ्यां वस्त्रमभिमन्त्र्य प्रयच्छेत् ॥ [एह्यश्मानमा तिष्ठ (2.13.4) इति दक्षिणेन पादेनाश्ममण्डलमास्थाप्य प्रदक्षिणमग्निमनुपरिणीय ॥ ## ॥] 'एह्यश्मानमा तिष्ठ' इत्यृचा दक्षिणेन पादेनाश्ममण्डलमास्थाप्य वेद्युपरि प्रदक्षिणमग्निमनुपरिणीय ॥ [अथास्य वासो निर्मुष्णाति यस्य ते वासः (2.13.5) इत्येतया ॥ ## ॥] 'यस्य ते वासः' इत्यृचोपरितनं वस्त्रं गृह्णाति कर्ता ॥ [अथैनमपरेणाहतेन वसनेनाच्छादयति अयं वस्ते गर्भं पृथिव्याः (13.1.16-20) इति पञ्चभिः ॥ ## ॥] 'अयं वस्ते गर्भं पृथिव्याः' इति पञ्चभिरृग्भिः परिधानवस्त्रेणोपपर्याच्छादयति माणवकम् ॥ [यथा द्यौः (2.15) मनसे चेतसे धियः (6.41) इति महाव्रीहीणां स्थालीपाकं श्रपयित्वा शान्त्युदकेनोपसिच्याभिमन्त्र्य प्राशयति ॥ ## ॥ प्राणापानौ (2.16) ओजोऽसि (2.17) इत्युपदधीत ॥ ## ॥] 'यथा द्यौश्च' 'मनसे चेतसे धियः' इत्यादि प्रथमतो व्याख्यानं कृत्वा ततो गोदानं प्रारब्धम् । आयुष्यमन्त्रा आयुष्यकर्ममध्ये पठिताः । 'प्राणापानौ' 'ओजोऽसि' इत्येवमन्तं व्याख्यातं प्रथमतः । इह न भवन्ति परप्रकरणपठितत्वात् । प्रकृतमुच्यते ॥ [तुभ्यमेव जरिमन् (2.28) इति कुमारं मातापितरौ त्रिः सम्प्रयच्छेते ॥ ## ॥] 'तुभ्यमेव जरिमन्' इति सूक्तेन पुत्रं मातापितरौ त्रिः सम्प्रयच्छेते । पिता मन्त्रं जपित्वा मातुः समर्पयति । पुनर्मन्त्रं जपित्वा माता पितुः समर्पयति । एवं त्रिर्मन्त्रप्रयोगः । पितुर्मन्त्रः ॥ [घृतपिण्डानाशयतः ॥ ## ॥] त्रीन् घृतपिण्डान् कृत्वा प्रत्येकं सम्पात्याभिमन्त्र्य ततः कुमारं प्राशयतः । मातापितरौ ॥ [चूडाकरणम्] [चूडाकरणं च गोदानेन व्याख्यातम् ॥ ## ॥ परिधापनाश्ममण्डलवर्जम् ॥ ##॥ शिवे ते स्ताम् (8.2.14-15) इति परिदानान्तानि ॥ ## ॥ पार्थिवस्य (2.29.1-2) मा प्र गाम (13.1.59-60) इति चतस्रः सर्वाण्यपियन्ति ॥ ## ॥] 'शिवे ते स्ताम्' इति द्वे । 'पार्थिवस्य' इति द्वे । 'मा प्र गाम' इति द्वे । एताभिरृग्भिः व्रीहियवशमीमभिमन्त्र्य कुमारस्य मूर्ध्नि ददाति । 'शिवौ ते स्ताम्' (8.2.18) इति द्वे । 'पार्थिवस्य' इति द्वे । 'मा प्र गाम' इति द्वे । एताभिः ऋग्भिः व्रीहियवशमीमभिमन्त्र्य मूर्ध्नि ददाति । 'अह्ने च त्वा' (8.2.20) इत्येका । 'पार्थिवस्य' इति द्वे । 'मा प्र गाम' इति द्वे । 'अहोरात्राभ्यां परिददामि' | व्रीह्यादि मूर्ध्नि ददाति । 'शरदे त्वा' (8.2.22) इत्येका । 'पार्थिवस्य' द्वे । 'मा प्र गाम' इति द्वे । 'ऋतुभ्यष्ट्वा परिददामि' | व्रीह्यादि मूर्ध्नि ददाति । अभ्यातानाद्युत्तरतन्त्रम् । गोदानं समाप्तम् ॥ अथ चूडाकरणमुच्यते- [अमम्रिमोजोमानीं च दूर्वां च केशांश्च शकृत्पिण्डं चैकधाभिसमाहृत्य ॥ ##॥ शान्तवृक्षस्योपर्यादधाति ॥ ## ॥ अधिकरणं ब्रह्मणः कंसवसनं गौर्दक्षिणा ॥ ## ॥ ब्राह्मणान् भक्तेनोपेप्सन्ति ॥ ## ॥] द्विसंवत्सरे वा गोदानवत् चूडाकरणं कार्यं पूर्वतन्त्रं कृत्वा । चूडाकरणं च गोदानेन व्याख्यातं परिधापनाश्ममण्डलवर्जम् । शेषं गोदानवत् कार्यम् । शान्त्युदके 'तुभ्यमेव' (2.28) इति सूक्तमनुयोजयेत् । शेषं समानम् । तत उत्तरतन्त्रम् । इति चूडाकरणम्. तथा च याज्ञवल्क्यः 'चूडा कार्या यथाकुलम्' (यास्मृ 1.12) | पुनरुपनयने गोदानविधानेन वपनं कर्तव्यम् । सवान् दास्यतो गोदानवत् वपनम् । अग्निहोत्रं करिष्यमाणस्य गोदानविधानेन वपनम् । यथा ब्रह्मचर्यपरिमोक्षे गोदानेन वपनम् । सोमयागे गोदानविधानेन वपनम् । दीक्षणीयाप्राक् एवं भवति । अन्यत्र यत्र वपनं पठ्यते तत्र सर्वत्र गोदानविधानेन वपनं कुर्यात् इति दारिलमतम् । पुनरुपनयनादिष्वेतेषां तदेव शान्त्युदकमुष्णोदकं कृत्वोदपात्रे विशेषः । शेषं गोदानवत् भवति ॥ पञ्चमी कण्डिका ॥ ## ॥ ________________________________ [उपनयनम्] अथोपनयनमुच्यते- [उपनयनम् ॥ ## ॥] गर्भपञ्चमे गर्भाष्टमे वर्षे कुर्यादिति पैठीनसिः । वसन्ते ब्राह्मणमुपनयीतेति च मीमांसायाम् । आज्यतन्त्रे गोदानिकमाज्यभागान्तं कृत्वा ततः शान्त्युदके 'आ यातु मित्रः' (3.8) इति सूक्तमनुयोजयेत् । ततोऽभ्यातानानि । ततः 'आ यातु मित्रः' इति । 'आयुर्दा' (2.13) इति केचित् । सूक्तेन मूर्ध्नि सम्पातानानयति । दक्षिणे पाणौ । अश्ममण्डलवर्जम् । शान्त्युदकमुष्णोदकं कृत्वा तस्मिन्नुदपात्रे सम्पातानानयति । उत्तरसम्पातान् स्थालरूप आनयति ॥ [आयमगन् (6.68.1) इति मन्त्रोक्तम् ॥ ## ॥] 'आयमगन् सविता क्षुरेण' इति पादेनोदपात्रमनुमन्त्रयते ॥ [यत्क्षुरेण (8.2.17) इत्युक्तम् ॥ ## ॥] 'यत्क्षुरेण' इत्यृचा क्षुरं मार्जयति त्रिः । 'उष्णेन वाय' इति पादेनोदपात्रमनुमन्त्रयते । 'आदित्या रुद्रा वसवः' इति पादेन 'अदितिः श्मश्रु' (6.68.2) इत्यृचा उन्दनं करोति ॥ [येनावपत् (6.68.3) इति सकृदपिञ्जूलि ॥ ## ॥] 'सोमस्य राज्ञो वपत प्रचेतसः' इति पादेन 'येनावपद्' इत्यृचा वपनं करोति । सकृत् दक्षिणे पिञ्जूलीवर्जम् । एवमुत्तरे शिरःपार्श्वे वपनं सकृत् पिञ्जूलीवर्जं च ॥ [लौकिकं च समानमा परिधानात् ॥ ##॥ उपेतपूर्वस्य नियतं सवान् दास्यतोऽग्नीनाधास्यमानः पर्यवेतव्रतदीक्षिष्यमाणानाम् ॥ ## ॥] लौकिकं च समानं गोदानेन व्याख्यातमा परिधानात् । पुण्याहवाचनम् । वृद्धास्त्रीगीतं च कारयेत् ॥ [सोष्णोदकं शान्त्युदकं प्रदक्षिणमनुपरिणीय पुरस्तादग्नेः प्रत्यङ्मुखमवस्थाप्य ॥ ## ॥] ततः प्रदक्षिणमग्निमनुपरिणीय पुरस्तादग्नेः प्रत्यङ्मुखमवस्थाप्य स्वयं प्राङ्मुखः ॥ [आह ब्रूहि ॥ ## ॥ ब्रह्मचर्यमागामुप मा नयस्व इति ॥ ## ॥] ब्रह्मचारी ब्रवीति । 'आह ब्रूहि ब्रह्मचर्यमागामुप मा नयस्व' इति ॥ [को नामासि किङ्गोत्रः इति असौ इति यथा नामगोत्रे भवतस्तथा प्रब्रूहि ॥ ## ॥] तत आचार्यो ब्रवीति - 'को नामासि किङ्गोत्रः' इति । पुनर्ब्रह्मचारी ब्रवीति - 'सोमदेवदत्तशर्मनामाहम् । अमुकसगोत्रोऽहम् । यथासङ्ख्यप्रवरोऽहम्' ॥ [आर्षेयं मा कृत्वा बन्धुमन्तमुपनय ॥ ## ॥] पुनः ब्रह्मचारी वदति - 'आर्षेयं मा कृत्वा बन्धुमन्तमुपनय' ॥ [आर्षेयं त्वा कृत्वा बन्धुमन्तमुपनयामि इति ॥ ## ॥] ततः पुनराचार्य आह - 'आर्षेयं त्वा कृत्वा बन्धुमन्तमुपनयामि' इति ॥ [ओम्भूर्भुवः स्वर्जनदोम् इत्यञ्जलावुदकमासिञ्चति ॥ ## ॥] 'ओम् भूर्भुवःस्वर्जनदोम्' इति मन्त्रेणोदकाञ्जलिमादित्याय ददाति ब्रह्मचारी ॥ [उत्तरोऽसानि ब्रह्मचारिभ्यः इत्युत्तमं पाणिमन्वादधाति ॥ ## ॥] 'उत्तरोऽसानि' इति मन्त्रेण दक्षिणपाणिं गृह्णात्याचार्यः ॥ [एष म आदित्यपुत्रस्तन्मे गोपायस्व इत्यादित्येन समीक्षते ॥ ## ॥] 'एष म आदित्यपुत्रः' इति मन्त्रेणादित्यं निरीक्षते ॥ [अपक्रामन् पौरुषेयाद्वृणानः (7.105.1) इत्येनं बाहुगृहीतं प्राञ्चमवस्थाप्य दक्षिणेन पाणिना नाभिदेशेऽभिसंस्तभ्य जपति ॥ ## ॥ अस्मिन् वसु वसवो धारयन्तु (1.9) विश्वे देवा वसवः (1.30) आ यातु मित्र (3.8) अमुत्रभूयात् (7.53) अन्तकाय मृत्यवे (8.1) आ रभस्व (8.2) प्राणाय नमः (11.4) विषासहिम् (17.1-5) इत्यभिमन्त्रयते ॥ ## ॥] 'अपक्रामन्' इत्यृचा पश्चादग्नेः पूर्वाभिमुखं ब्रह्मचारिणमुपवेश्य ततो दक्षिणेन पाणिना नाभिदेशं संस्पृश्य ततः 'अस्मिन् वसु वसवो धारयन्तु' इति गणं जपत्याचार्यः ॥ [अथापि परित्वरमाणः आ यातु मित्र (3.8) इत्यपि खल्वेतावतैवोपनीतो भवति ॥ ## ॥] अथवा 'आ यातु मित्र' इति सूक्तं जपति ॥ [प्रच्छाद्य त्रीन् प्राणायामान् कृत्वावच्छाद्य वत्सतरीमुदपात्रे समवेक्षयेत् ॥ ## ॥] ब्रह्मचारिणं वस्त्रेण प्रच्छाद्य ततस्त्रीन् प्राणायामान् कृत्वा । तत अवच्छाद्य ब्रह्मचारिणमुदपात्रे वत्सिकामुखमवेक्षयेत् ॥ [समिन्द्र नः (7.97.2) सं वर्चसा (6.53.3) इति द्वाभ्यामृत्सृजन्ति गाम् ॥ ## ॥] 'समिन्द्र नः' 'सं वर्चसा' इति द्वाभ्यामृग्भ्यां गामुत्सृजति ॥ सप्तमे षष्ठी कण्डिका ॥ ## ॥ ________________________________ [श्रद्धाया दुहिता (6.133.4-5) इति द्वाभ्यां भाद्रमौञ्जीं मेखलां बध्नाति ॥ ## ॥] 'श्रद्धाया दुहिता' इति द्वाभ्यां मौञ्जीं मेखलां त्रिप्रवरां चतुःप्रवरां वाभिमन्त्र्य ब्रह्मचारिणः कटिप्रदेशे बध्नाति ॥ [मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयच्छामि इति पालाशं दण्डं प्रयच्छति ॥ ## ॥ मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृह्णामि । सुश्रवः सुश्रवसं मा कुर्ववक्रोऽविथुरोऽहं भूयासम् इति प्रतिगृह्णाति ॥ ## ॥ श्येनोऽसि (6.48) इति च ॥ ## ॥] ततो 'मित्रावरुणयोस्त्वा हस्ताभ्याम्' इति मन्त्रेण 'श्येनोऽसि' इति च सूक्तेन पालाशदण्डमभिमन्त्र्य ब्रह्मचारिणे प्रयच्छति । 'मित्रावरुणयोस्त्वा' इति 'श्येनोऽसि' इति च पठित्वा ब्रह्मचारी दण्डं गृह्णाति । 'पुनर्मैत्विन्द्रियम्' (7.67.1) इत्यृचा यज्ञोपवीतमभिमन्त्र्य परिधत्ते मन्वादिविहितम् । 'अहं रुद्रेभिः' इति सूक्तं प्रत्यृचं ब्रह्मचारिणं वाचयति । अथ व्रतग्रहणं करोति । 'ब्रह्मचारिव्रतं द्वादशवार्षिकं षड्वार्षिकं वा त्रिवार्षिकं वा यथाशास्त्रविहितं यथास्मर्यमाणधर्मकम्' इत्याद्युक्तमाङ्गिरसकल्पे व्रतश्रावणम् । अग्नये गुरवे च ब्रह्मचारी व्रतं निवेदयेत् ॥ [अथैनं व्रतादानीयाः समिध आधापयति ॥ ## ॥ अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तत्समापेयं तन्मे राध्यतां तन्मे समृध्यतां तन्मे मा व्यनशत्तेन राध्यासं तत्ते प्रब्रवीमि तदुपाकरोमि अग्नये व्रतपतये स्वाहा ॥ ## ॥ वायो व्रतपते । सूर्य व्रतपते । चन्द्र व्रतपते । आपो व्रतपत्न्यो । देवा व्रतपतयो । वेदा व्रतपतयो । व्रतानां व्रतपतयो व्रतमचारिषं तदशकं तत्समाप्तं तन्मे राद्धं तन्मे समृद्धं तन्मे मा व्यनशत्तेन राद्धोऽस्मि तद्वः प्रब्रवीमि तदुपाकरोमि व्रतेभ्यो व्रतपतिभ्यः स्वाहा इति ॥ ## ॥] 'अग्ने व्रतपते' इति प्रत्यृचं ब्रह्मचारी अष्टौ समिध आदधाति । पाठयित्वा अष्टौ मन्त्रान् ॥ [अथैनं बद्धमेखलमाहितसमित्कं सावित्रीं वाचयति ॥ ## ॥ पच्छः प्रथमम् ॥ ## ॥ ततोऽर्धर्चशः ॥ ## ॥ ततः संहिताम् ॥ ## ॥] ततः सावित्रीं वाचयति पादं पादं प्रथमम् । ततोऽर्धचशः । ततः सकलाम् ॥ [अथैनं संशास्ति अग्नेश्चासि ब्रह्मचारिन्मम चापोऽशान कर्म कुरूर्ध्वस्तिष्ठन्मा दिवा स्वाप्सीः समिध आधेहि ॥ ## ॥] अथ आचार्य आचारं कथयति । 'अग्नेश्चासि ब्रह्मचारिन् मम' | अग्नौ एवं कुर्यात् । 'नित्यं भोजने अपोऽशान । कर्म कुरु ऊर्ध्वस्तिष्ठन् । मा दिवा स्वाप्सीः । समिध आधेहि । मा कूपं निरीक्षयेः । मा वृक्षारोहणं कुर्याः । मा यज्ञं कुरु' इत्येवमादि आचारान् कथयति ॥ [अथैनं भूतेभ्यः परिददाति अग्नये त्वा परिददामि ब्रह्मणे त्वा परिददाम्युद्ङ्क्याय त्वा शूल्वाणाय परिददामि शत्रुञ्जयाय त्वा क्षात्राणाय परिददामि मार्त्युञ्जयाय त्वा मार्त्यवाय परिददाम्यघोराय त्वा परिददामि तक्षकाय त्वा वैशालेयाय परिददामि हाहाहूहूभ्यां त्वा गन्धर्वाभ्यां परिददामि योगक्षेमाभ्यां त्वा परिददामि भयाय च त्वाभयाय च परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा देवेभ्यः परिददामि विश्वेभ्यस्त्वा भूतेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददामि सप्रजापतिकेभ्यः ॥ ## ॥] 'अथैनं भूतेभ्यः' इत्यादिभिर्व्रीहियवशमीमभिमन्त्र्य मूर्ध्नि दद्यात् ॥ [स्वस्ति चरतादिह इति मयि रमन्तां ब्रह्मचारिणः इत्यनुगृह्णीयात् ॥ ## ॥ नानुप्रणुदेत् ॥ ## ॥] 'मयि रमन्तां ब्रह्मचारिणः' इत्येतेन मन्त्रेण ब्रह्मचारिणमनुगृह्णीयात् ॥ [प्रणीतीरभ्यावर्तस्व (7.105.1) इत्यभ्यात्ममावर्तयति ॥ ## ॥] 'प्रणीतीरभ्यावर्तस्व' इत्यर्धर्चेन ब्रह्मचारिणमात्मसम्मुखं करोति ॥ [यथापः प्रवता यन्ति मासा अहर्जरम् । एवा मा ब्रह्मचारिणो धातरायन्तु सर्वदा स्वाहा इत्याचार्यः समिधमादधाति ॥ ## ॥] आचार्यः समिधमादधाति । 'यथापः प्रवता' इत्यृचा । ततोऽभ्यातानानि हुत्वा 'वाताज्जात' (4.10) इति सूक्तेन शङ्खमणिं सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् । उपनयनं समाप्तम् ॥ सप्तमेऽध्याये सप्तमी कण्डिका ॥ ## ॥ ________________________________ [श्राद्धाया दुहिता (6.133.4-5) इति द्वाभ्यां भाद्रमौञ्जीं मेखलां ब्राह्मणाय बध्नाति ॥ ## ॥ मौर्वी क्षत्रियाय धनुर्ज्यां वा ॥ ##॥ क्षौमिकीं वैश्याय ॥ ## ॥ मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयच्छामि इति पालाशं दण्डं ब्राह्मणाय प्रयच्छति ॥ ## ॥ आश्वत्थं क्षत्रियाय ॥ ## ॥ न्यग्रोधावरोहं वैश्याय ॥ ## ॥ यद्यस्य दण्डो भज्येत य ऋते चिदभिश्रिष (14.2.47) इत्येतयालभ्याभिमन्त्रयते ॥ ## ॥ सर्वत्र शीर्णे भिन्ने नष्टेऽन्यं कृत्वा पुनर्मैत्विन्द्रियम् (7.67.1) इत्यादधीत ॥ ## ॥ अथ वासांसि ॥ ## ॥ ऐणेयहारिणानि ब्राह्मणस्य ॥ ## ॥ रौरवपार्षतानि क्षत्रियस्य ॥ ## ॥ आजाविकानि वैश्यस्य ॥ ## ॥ सर्वेषां क्षौमशाणकम्बलवस्त्रम् ॥ ## ॥ काषायाणि ॥ ## ॥ वस्त्रं चाप्यकाषायम् ॥ ## ॥] दण्डे भग्ने 'पुनर्मैत्विन्द्रियम्' इत्यृचाऽन्यं दण्डमभिमन्त्र्य ब्रह्मचारिणे ददाति । दण्डे भग्ने प्रायश्चित्तम् ॥ [भवति भिक्षां देहि इति ब्राह्मणश्चरेत् ॥ ## ॥ भिक्षां भवती ददातु इति क्षत्रियः ॥ ## ॥ देहि भिक्षां भवति इति वैश्यः ॥ ##॥ सप्त कुलानि ब्राह्मणश्चरेत् त्रीणि क्षत्रियो द्वे वैश्यः ॥ ## ॥ सर्वं ग्रामं चरेद् भैक्षं स्तेनपतितवर्जम् ॥ ## ॥] 'ओम् भवति भिक्षां देहि' इति ब्राह्मणश्चरेदित्यादि सूत्रम् ॥ [मय्यग्रे (7.82.2-6) इति पञ्चप्रश्नेन जुहोति ॥ ## ॥] 'मय्यग्रे' इति पञ्चभिः पञ्च समिध आदधाति । उपनयनाग्नौ नष्ट इदं प्रायश्चित्तम् । अनेन विधिना ब्रह्मचारी पुनराधानं करोति । इति ब्रह्मचार्यग्निपरिग्रहः । द्वादशरात्रं सावित्रीव्रतम् । सावित्रीव्रतस्य न ग्रहणं नोदीक्षणं भवति । द्वादशरात्रमरसाशी भवति । त्रयोदशेऽहनि वेदव्रतं ददाति । व्रतग्रहणम् । व्रतादानीयाः भवन्ति ॥ सायम्प्रातरग्निकार्यमुच्यते- [सं मा सिञ्चन्तु (7.33.1) इति त्रिः पर्युक्षति ॥ ## ॥] 'अव्यसश्च' (19.68.1) इत्यृचं जपित्वा 'सं मा सिञ्चन्तु' इति त्रिः पर्युक्षणम् ॥ [यदग्रे तपसा तपोऽग्ने तपस्तप्यामहे (7.61.1-2) इति द्वाभ्यां परिसमूहयति ॥ ## ॥] 'यदग्रे तपसा' इति द्वाभ्यामग्निं प्रज्वालयति ॥ [इदमापः प्रवहत (7.98.3) इति पाणी प्रक्षालयते ॥ ## ॥] 'इदमापः प्रवहत' इत्यृचा हस्तौ प्रक्षालयति ॥ [सं मा सिञ्चन्तु (7.33.1) इति त्रिः पर्युक्षति ॥ ## ॥] पुनः 'सं मा सिञ्चन्तु' इति त्रिः पर्युक्षति ॥ [अग्ने समिधमाहार्षम् (19.64.1-4) इत्यादधाति चतस्रः ॥ ## ॥] 'अग्ने समिधमाहार्षम्' इति चतसृभिरृग्भिः चतस्रः समिध आदधाति ॥ [एधोऽसि (7.89.4) इत्यूष्मभक्षं भक्षयत्या निधनात् ॥ ## ॥] 'एधोऽसि' इत्यूष्मभक्षं भक्षयति ॥ [त्वं नो मेधे (6.108.1-5) इत्युपतिष्ठते ॥ ## ॥] 'त्वं नो मेधे' इति पञ्चभिऋग्भिरग्निमुपतिष्ठते ॥ [यदन्नम् (6.71.1-3) इति तिसृभिर्भैक्षस्य जुहोति ॥ ## ॥] 'यदन्नम्' इति तिसृभिर्भैक्षं जुहोति । सर्वत्र हविःप्रोक्षणं, उत्पवनं च । 'त्र्यायुषम्' इति भूतिना रक्षां करोति । ललाटे स्कन्धे हृदये च । ततः 'सत्यं त्वर्तेन' इति पर्युक्षणम् । 'यस्मात् कोशात्' (19.7.2) इति जपति ॥ [अहरहः समिध आहृत्यैवं सायम्प्रातरभ्यादध्यात् ॥ ## ॥] सायम्प्रातरहरहः कुर्यात् । ब्रह्मचार्यग्निकार्यं समाप्तम् ॥ अथ व्रतादेशा उत्तमपटले व्याख्याताः- सांवत्सरं वेदव्रतं कल्पानां तु तदर्धकम्. मृगारे षड्रात्रं स्यात् त्रिरात्रं स्याद्विषासहिः. याम्यानामपि मन्त्राणां षष्ठं द्वादशरात्रिकम्. अथवा कौशिकव्रतविधानं कुर्यात्. अथ कौशिकोक्तव्रतविधानमुच्यते । स्थण्डिलेऽग्निस्थापनम् । वपनम् । दण्ड-मेखला-यज्ञोपवीतं च दत्त्वा ततो व्रतश्रावणम् । व्रतादानीया अष्टौ समिधः । ततो 'यस्मात् कोशात्' इति । सर्वेषु व्रतेषु व्रतादानं समाप्तम् ॥ अथ व्रतविसर्जनमुच्यते- आज्यतन्त्रं कृत्वा 'इदावत्सराय इति व्रतविसर्जनमाज्यं जुहुयात् । समिधोऽभ्यादध्यात्' (कौश्स् । 42.15-16) व्रतश्रावणं व्रतविसर्जनं च । अष्टौ समिधः । ततोऽभ्यातानाद्युत्तरतन्त्रम् । इति सर्वव्रतविसर्जनं समाप्तम् । कौशिकोक्तं सर्वत्र भवति । नित्यनैमित्तिककाम्येषु एतेन विधानेन व्रतग्रहणं व्रतविसर्जनं च कुर्यात् । कृच्छ्रचान्द्रायणादिषु व्रतग्रहणं व्रतविसर्जनं च भवति । सर्वत्र लौकिके च व्रते वैदिके च सर्वत्र । इति व्रतादेशः ॥ [मेधाजनन आयुष्यैर्जुहुयात् ॥ ## ॥ यथाकामं द्वादशरात्रमरसाशी भवति ॥ ## ॥] अथ ब्रह्मचार्युपनयनानन्तरं मेधाजननमन्त्रैः आयुष्यमन्त्रैश्चाज्यं जुहुयात् । 'ये त्रिषप्ता' (1.1) 'अहं रुद्रेभिः' (4.30) 'त्वं नो मेधे' (6.108) 'द्यौश्च मे' (7.1.53) इत्याज्यं जुहुयात् मेधाकामः । मेधा सम्पद्यते । ब्रह्मचारी इदं कर्म कुर्यात् । तन्त्रविकल्पः । ब्रह्मचारिणः तन्त्रे अनधिकारः । अकृतवेदाध्ययनत्वात् । अन्यो वा ब्रह्मचारी वा सर्वस्य कर्मणोऽधिकारः । मेधाजननेन आयुष्येण आज्यं जुहुयात् । तन्त्रविकल्पः । ब्रह्मचारी उपनयनदिवसे मेधाकामः । 'विश्वे देवा' 'अस्मिन् वसु' 'यदाबध्नन्' 'नव प्राणान्' इत्याज्यं जुहुयात् । ब्रह्मचारी उपनयनानन्तरम् । आयुष्कामः । तन्त्रविकल्पः ॥ सप्तमेऽध्याये अष्टमी कण्डिका ॥ ## ॥ ________________________________ [भद्राय कर्णः क्रोशतु भद्रायाक्षि वि वेपताम् । परा दुःष्वप्न्यं सुव यद्भद्रं तन्न आ सुव ॥ अक्षिवेपं दुःष्वप्न्यमार्तिं पुरुषरेषिणीम् । तदस्मदश्विना युवमप्रिये प्रति मुञ्चतम् ॥ यत्पार्श्वादुरसो मे अङ्गादङ्गादववेपते । अश्विना पुष्करस्रजा तस्मान्नः पातमंहसः इति कर्णं क्रोशन्तमनुमन्त्रयते ॥ ## ॥] 'भद्राय कर्णः क्रोशतु' इति सूक्तेन कर्णं क्रोशन्तमनुमन्त्रयते ॥ [अक्षि वा स्फुरत् ॥ ## ॥] अक्षि स्फुरन्तमनुमन्त्रयते । दुःस्वप्नदर्शने स्वस्ति । अनिष्टदर्शने च । अद्भुतदर्शने च जपति । स्वयं जपः । कर्ता वा अन्वारब्धे जपति ॥ [आयुष्याणि] [वि देवा जरसा (3.31) उत देवाः (4.13) आवतस्ते (5.30) उप प्रियम् (7.32) अन्तकाय मृत्यवे, आ रभस्व (8.1-2) प्राणाय नमः (11.4) विषासहिम् (17.1.1-5) इत्यभिमन्त्रयते ॥ ## ॥] 'वि देवा जरसा' इति सूक्तेन पुरुषशरीरमभिमन्त्रयते । आयुष्कामः । कर्त्रे दक्षिणा धेनुः ब्रह्मणश्च धेनुः सर्वत्र । 'उत देवाः' इति सूक्तेन शरीरमभिमन्त्रयते । आयुष्कामः । 'आवतस्ते' इति सूक्तेन पुरुषस्याङ्गमनुमन्त्रयते । आयुष्कामः । 'उप प्रियम्' इत्यृचाङ्गमभिमन्त्रयते । 'अन्तकाय', 'आ रभस्व' इति सूक्ताभ्यां शरीरमभिमन्त्रयते । आयुष्कामः । 'प्राणाय नमः' इत्यर्थसूक्तेन शरीरमभिमन्त्रयते । 'विषासहिम्' इत्यभिमन्त्रयते । आयुष्कामः । आयुष्कामस्याभिमन्त्रणम् ॥ ब्राह्मणोक्तमुच्यते- [ब्राह्मणोक्तमृषिहस्तश्च ॥ ## ॥] सप्त ब्राह्मणान् मिष्टान्नभोजनं कारापयित्वा । एकः प्राङ्मुखः । एको दक्षिणामुखः । एकः प्रत्यङ्मुखः । चत्वारो उदङ्मुखाः । सर्वे 'उत देवाः' इति सूक्तेनाभिमृशन्ति पुरुषशरीरम् । समाप्तं ब्राह्मणोक्तमायुष्कामस्य. ऋषिहस्त उच्यते । 'अन्तकाय मृत्यवे' इति सूक्तेन नाभेरूर्ध्वमधस्तादभिमन्त्रयते । द्विः सूक्तावृत्तिः । 'आ रभस्व' इति हृदयमभिमन्त्रयते । 'आवतस्ते', 'प्राणाय नमः' इति सूक्ताभ्यां दक्षिणं कर्णमभिमन्त्रयते । समाप्तम् ऋषिहस्तः ॥ [कर्मणे वां वेषाय वां सुकृताय वाम् इति पाणी प्रक्षाल्य ॥ ## ॥] आयुष्कामस्य 'कर्मणे वाम्' इति हस्तौ प्रक्षाल्य 'वि देवा' इत्यायुषार्थिनमभिमन्त्रयते । 'कर्मणे वाम्' इति हस्तौ प्रक्षाल्य 'उत देवाः' इत्यभिमन्त्रयते । 'कर्मणे वाम्' इति हस्तौ प्रक्षाल्य 'आवतस्ते' इत्यभिमन्त्रयते । 'कर्मणे वाम्' इति हस्तौ प्रक्षाल्य शरीरं 'उप प्रियम्' इत्यभिमन्त्रयते । 'कर्मणे वाम्' इति पाणी प्रक्षाल्य 'अन्तकाय', 'आ रभस्व' इति सूक्ताभ्यामभिमन्त्रयते । 'कर्मणे वाम्' इति हस्तौ प्रक्षाल्य 'प्राणाय नमः' इत्यभिमन्त्रयते । 'कर्मणे वाम्' इति पाणी प्रक्षाल्य 'विषासहिम्' इत्यभिमन्त्रयते । आयुष्कामः । कुङ्कुमचन्दनसर्वौषध्यादि शरीरं समालभ्यात्मानमभिमन्त्रयते ॥ [निर्दुरर्मण्य (16.2) इति सन्धाव्य ॥ ## ॥] 'निर्दुरर्मण्य' इति सूक्तेन आयुःकामः ॥ [शुद्धा न आप (12.1.30) इति निष्ठीव्य जीवाभिराचम्य ॥ ## ॥] 'शुद्धा न आपः' इत्यृचा श्लेष्मं त्यक्त्वात्मानमनुमन्त्रयते । आयुष्कामः । 'जीवा स्थ' (19.69.1-4) इति सूक्तेन आचम्यानुमन्त्रयते । 'वि देवा' इति गणः पुनर्विकल्पेन । आयुष्कामः ॥ [एहि जीवम् (4.9) इत्याञ्जनमणिं बध्नाति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'एहि जीवम्' इति सूक्तेनाञ्जनमणिं सम्पात्याभिमन्त्र्य बध्नाति । उत्तरतन्त्रम् । आयुष्कामः । 'एहि जीवम्' इति सूक्तेनाञ्जनतुच्छकमभिमन्त्र्य पाययति । आयुष्कामः । युद्धे रक्षार्थम् । नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम् ॥ [वाताज्जात (4.10) इति कृशनम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'वाताज्जात' इति सूक्तेन शङ्खमणिं सम्पात्याभिमन्त्र्य बध्नाति । तत उत्तरतन्त्रम् । आयुष्कामः रक्षार्थी । उपनयने नित्यं बन्धनम् ॥ [नव प्राणान् (5.28) इति मन्त्रोक्तम् ॥ ## ॥] अभ्यातानान्तं कृत्वा 'नव प्राणान्' इति सूक्तेन सुवर्णरजतलोहत्रीणि शकलान्येकत्र कृत्वा नवशालाकं मणिं त्रिवृतं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । अभ्यातानाद्युत्तरतन्त्रम् ॥ [घृतादुल्लुप्तम् (5.28.14) आ त्वा चृततु (5.28.12) ऋतुभिष्ट्वा (5.28.13) मुञ्चामि त्वा (3.11) उत देवाः (4.13) आवतस्ते (5.30) उप प्रियम् (7.32) अन्तकाय मृत्यवे, आ रभस्व (8.1-2) प्राणाय नमः (11.4) विषासहिम् (17.1.1-5) इत्यभिमन्त्रयते ॥ ## ॥] त्रयोदश्यादयस्तिस्रो दधिमधुमध्यादुद्धृत्य त्रिवृतमणिं 'घृतादुल्लुप्तम्' इत्यृचा, 'आ त्वा चृततु' इत्यृचा, 'ऋतुभिष्ट्वा' इत्यृचा बध्नाति । अन्यत्र सर्वत्र पुण्याहान्ते बन्धनम् । आयुष्कामो रक्षाकामश्च । 'मुञ्चामि त्वा' इति सूक्तेनाभिमन्त्रयते आयुष्कामः । राजयक्ष्मणि ज्वरे चान्यसर्वव्याधौ च । 'उत देवाः' इति सूक्तेनाभिमृशति द्वाभ्यां हस्ताभ्याम् । आयुष्कामः । सर्वव्याधिभैषज्यं रक्षाकामः । इति निरोधे च । 'आवतस्ते' इति शरीरमभिमन्त्रयते । आयुष्काम आरोग्यकामः । सर्वव्याधिभैषज्यम् । हृद्रोगे च । अङ्गभङ्गे च ज्वरे च । रक्षाकामः । 'उप प्रियम्' इत्यृचा बालशरीरमभिमन्त्रयते । आयुष्कामः । युवानं बालं च । 'अन्तकाय' 'आ रभस्व' इति सूक्ताभ्यां शरीरमभिमन्त्रयते । आयुष्कामः । मृत्यूभये च । 'प्राणाय नमः' इति सूक्तेन पुरुषमभिमन्त्रयते । आयुष्कामः । क्षुभित्वा कासित्वा खासित्वा पीत्वा सुप्त्वा भुक्त्वा जपति । 'विषासहिम्' इत्यभिमन्त्रयते । आयुष्कामः । सुमतिकामः सकामजातिरासारत्वकामः ॥ [निर्दुरर्मण्य (16.2) इति सर्वसुरभिचूर्णैररण्येऽप्रतीहारं प्रलिम्पति ॥ ## ॥] 'निर्दुरर्मण्य' इति सूक्तेन सर्वौषधिमभिमन्त्र्य पुरुषं प्रलिम्पति पुरुषस्यारण्ये । आयुष्कामः । श्रोत्रं वाक् मनः चक्षुर्दन्तः नासिका अन्यच्च सर्वं विकलेन्द्रियं दृढं भवति । विषकं भवति । यो विकलेन्द्रियस्तस्येदं कर्म । अनुलोमं प्रलिम्पति । समाप्तमायुष्यम् । पुनरग्रे भविष्यति ॥ [नामकरणम्] अथ नामकरणम् ॥ ## ॥ एकादशेऽहनि नाम द्वादशेऽहनि नाम शतरात्रौ वा पुण्ये नक्षत्रे वा यथाकुलधर्मेण वा । नामकरणस्यैते कालाः स्मृतिविहिताः ॥ [आरभस्वेमाम् (8.2) इत्यविच्छिन्नामुदकधारामालम्भयति ॥ ## ॥] आज्यतन्त्रमभ्यातानान्तं कृत्वा 'आ रभस्वेमाम्' इत्यर्थसूक्तेन कुमारस्य दक्षिणे हस्त उदकधारामविच्छिन्नां निनयति ॥ [पूतुदारुं बध्नाति ॥ ## ॥ पाययति ॥ ## ॥] तत 'आ रभस्व' इति सूक्तेन देवदारुमणिं सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । मणिं घृष्य पाययति बध्नाति च । ततः पिता नाम करोति । अथ आचार्यो वा दक्षिणे कर्णे श्रावयति कृत्तिकादैवतं सोमेश्वरदत्तशर्मा नाम अथवा अग्निदैवतं सोमदेवदत्तशर्मा नाम नक्षत्रकल्पोक्तं नाम द्व्यक्षरं चतुरक्षरमित्यादि ॥ [यत्ते वासः (8.2.16) इत्यहतेनोत्तरसिचा प्रच्छादयति ॥ ## ॥] 'यत्ते वासः' इत्यृचाऽहतेनोत्तरसिचा प्रच्छादयति । 'शिवे ते स्ताम्' (8.2.14) इत्यादि परिदानानि सिंहावलोकनन्यायेन गोदानमध्ये उक्तानि । अभ्यातानाद्युत्तरतन्त्रम् । ततः श्राद्धम् । नामकरणं समाप्तम् ॥ [निष्क्रमणम्] अथ निर्णयनकर्म उच्यते- [शिवे ते स्ताम् (8.2.14-15) इति कुमारं प्रथमं निर्णयति ॥ ## ॥] चतुर्थे मासि निष्क्रमणम् । 'शिवे ते स्ताम्' इति द्वाभ्यां कुमारं पुण्याहान्ते निष्क्रामयति ततः पूर्वोक्तानि परिदानानि ददाति । ततः श्राद्धम् । समाप्तं निर्णयनकर्म । शिष्टा अवश्यं कुर्वन्ति ॥ [अन्नप्राशनम्] अथान्नप्राशनम्- [शिवौ ते स्ताम् (8.2.18) इति व्रीहियवौ प्राशयति ॥ ## ॥] षष्ठे मासि प्राशनं कुर्यादिति पैठीनसिः । सर्वस्यां स्मृतौ पञ्चमे कुमार्या इति । प्रथमं 'भूमे मातः' (12.1.63) इत्यृचा भूम्यामुपवेश्य ततः 'उद्वयं तमसस्परि' (7.53.7) इत्यादित्यं दर्शयित्वा ततोऽन्नप्राशनं कुर्यात् पुण्याहान्ते । ततः 'शिवौ ते स्तां व्रीहियवौ' इति द्वाभ्यामृग्भ्यां व्रीहियवौ पिष्ट्वाभिमन्त्र्य कुमारं प्राशयति । आज्यतन्त्रे अन्नानि च सर्वाणि । ततः स्रुवं पुस्तकं ददाति । 'शिवे ते स्ताम्' (8.2.14-15) इति द्वाभ्यां 'पार्थिवस्य' (2.29.1-2) इति द्वे 'मा प्र गाम' (13.1.59-60) इति द्वे एताभिः ऋग्भिर्व्रीह्यादि मूर्ध्नि ददाति । 'द्यावापृथिवीभ्यां त्वा परिददामि' | 'शिवौ ते स्ताम्' इत्यादि । 'व्रीहियवाभ्यां त्वा परिददामि' ॥ [अह्ने च त्वा (8.2.20) इत्यहोरात्राभ्यां परिददाति ॥ ## ॥ शरदे त्वा (8.2.22) इत्यृतुभ्यः ॥ ## ॥] 'अह्ने च त्वा' इति 'अहोरात्राभ्यां परिददामि' | 'शरदे त्वा' इत्यादि 'ऋतुभ्यस्त्वा परिददामि' | गोदानवत् परिदानानि ददाति । नामकरणे निष्क्रमणे अन्नप्राशने च गोदानिकानि परिदानानि भवति । तत उत्तरतन्त्रम् । इत्यन्नप्राशनं समाप्तम् ॥ ऊनो वातिरिक्तो वा यः स्वशाखोदितो विधिः. तेनैव सर्वं सम्पूर्णं स्यान्न कुर्यात् पारतन्त्रिकम् ॥ पश्चात् श्राद्धं सर्वेषु संस्कारेषु कुर्यात् इति दारिलभाष्यकारस्याभिप्रायेण व्याख्यात इति । श्राद्धं कृत्वा पश्चात् कर्मेति रुद्रभद्रौ । एते भाष्यकाराः कौशिकस्य । तथा च मनुः - 'अकृत्वा मातरः श्राद्धं न कुर्यात् कर्म वैदिकम्' | वैदिकेषु कर्मसु नित्यनैमित्तिककाम्येषु श्राद्धं कृत्वा ततः कर्म कुर्यात् । सर्वत्र श्राद्धं कृत्वा शान्तिकपौष्टिकाभिचारकाद्भुतानि अथर्ववेदविहितानि कर्तव्यानि । पुंसवनादिसंस्काराः स्वशाखाविहिताः कर्तव्या न कुर्यात् पारतन्त्रिकाः । पुनः- स्वशाखां तु परित्यज्य परशाखामुपासते. स शूद्रवद् बहिः कार्यो हव्यकव्येषु गर्हितः ॥ [आयुष्याणि] पुनरायुष्यकर्म उच्यते- [उदस्य केतवः (13.2) मूर्धाहं (16.3) विषासहिम् (17.1.1-5) इत्युद्यन्तमुपतिष्ठते ॥ ##॥ मध्यन्दिनेऽस्तं यन्तं सकृत् पर्यायाभ्याम् ॥ ## ॥] 'उदस्य केतनः' इत्यनुवाकेनादित्यमुपतिष्ठते । आयुष्कामः । 'मूर्धाहं', 'नाभिरहम्' (16.3-4) इति सूक्ताभ्यामादित्यमुपतिष्ठते । त्रिकालमायुष्कामः । 'विषासहिम्' इत्यनुवाकेन एतस्मिन् काले आदित्यमुपतिष्ठते आयुष्कामः ॥ [अंहोलिङ्गानामापो भोजनहवींष्युक्तानि ॥ ## ॥] अंहोलिङ्गानामापो भोजनहवींषि कुर्यात् । 'आशानाम्' (1.31) इति सूक्तेनोदकमभिमन्त्र्य पिबति । आयुष्कामः । 'आशानाम्' इति सूक्तेन भोजनमभिमन्त्रयते । आयुष्कामो नित्यं कुर्यात् । 'आशानाम्' इति सूक्तेनाज्यं जुहोति आज्यतन्त्रे । 'आशानाम्' इति सूक्तेन समिध आदधाति । आयुष्कामः । पुरोडाशाद्यप्येवं योजनीयम् । 'अग्नेर्मन्वे' (4.23-29) इति सप्तभिः सूक्तैरुदकमभिमन्त्र्य पिबति । आयुष्कामः । 'अग्नेर्मन्वे' इति सप्तभि सूक्तैः सक्तुमभिमन्त्र्य भुङ्क्ते । आयुष्कामः । 'अग्नेर्मन्वे' इति सप्तभि सूक्तैर्हविरुपदधीत । यथासम्भवं तन्त्रम् । विकल्पो वा । आयुष्कामः । 'या ओषधयः' (6.96) इति भक्तमुपधानानि योजनीयानि । 'वैश्वानरो न आगमत्' (6.35.2) इत्यृचा उदकं भक्तमुपधानं कुर्यात् । 'शुम्भनी' (7.112) इति द्वाभ्यामृग्भ्यां त्रितयं कुर्यात् । 'यदर्वाचीनम्' (10.5.22) इत्यृचा उदकमभिमन्त्र्य पिबति । आयुष्कामः । 'यदर्वाचीनम्' इत्यृचा भक्तमभिमन्त्र्य भक्षयति । 'यदर्वाचीनम्' इत्यृचा उपधानं कुर्यात् । सर्वत्र दक्षिणादानम् । स्वयङ्कर्तृके अन्यस्मै दक्षिणां ददाति शुभं वा बहवोऽपि कुर्वन्ति । एकोऽपि करोति । पश्वादीनामायुष्यं कर्म भवति । पुरुषस्त्रीणामपि वृद्धबालतरुणानां सर्वेषां मानुषपशुमृगपक्षिण अश्वादीनामायुष्यं कर्म भवति । सर्वत्र दक्षिणा धेनुः । तन्त्रे वाऽतन्त्रे वा । आयुष्कामः ॥ [उत्तमासु यन्मातली रथक्रीतम् (11.6.23) इति सर्वासां द्वितीया ॥ ## ॥] 'अग्निं ब्रूमः' (11.6) इति सूक्तस्य 'यन्मातली रथक्रीतम्' इति सर्वासां द्वितीया । व्यतिषङ्गेण यन्मातली कर्तव्या । 'अग्निं ब्रूमः' इत्यस्य सूक्तस्य प्रत्यृचं मातली कार्या । अन्ते च । अभ्यातानान्ते हविषामुपदधीत । तत उत्तरतन्त्रम् । समाप्तानि आयुष्याणि । न दक्षिणाहीनं कुर्वीत । यदा स्वयं करोति तदाऽन्यस्मै दक्षिणां दद्यात् ॥ सप्तमेऽध्याये नवमी कण्डिका ॥ ## ॥ ________________________________ [काम्यानि कर्माणि] अथ काम्यानां कर्मणां विधिं वक्ष्यामः । सम्भारलक्षणे मण्डपविधानमुक्तम् । गृहे वा कुर्यात् । नित्यानि कर्माणि गृहे कुर्यात् । अवभृथं न वा कुर्यात् । सर्वत्र कौशिके कर्मणां विकल्पः । सर्वत्रावभृथं कर्मसमाप्तौ । पञ्चानां कल्पानां कौशिकोक्तं तन्त्रं कुर्यादित्यर्थः । अथ विधानमुच्यते- [विश्वे देवा (1.30) इति विश्वानायुष्कामो यजते ॥ ## ॥] वैश्वदेवं चरुम् । पाकयज्ञतन्त्रमाज्यभागान्तं कृत्वा 'विश्वे देवा' इति चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । आयुष्कामः । 'विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामि' | 'विश्वेभ्यो देवेभ्यस्त्वा जुष्टं प्रोक्षामि' | 'विश्वान् देवान् गच्छतु हविः स्वाहा' इति विशेषः । शतवर्षपरिमितमायुर्भवति । नित्यं कुर्यात् ॥ [उपतिष्ठते ॥ ## ॥] अथवा 'विश्वे देवा' इति सूक्तेनोपतिष्ठते विश्वान् देवान् ॥ [इदं जनास (1.32) इति द्यावापृथिव्यौ पुष्टिकामः ॥ ## ॥] पाकयज्ञतन्त्रमाज्यभागान्तं कृत्वा 'इदं जनास' इतिसूक्ते न द्यावापृथिवीयं चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । 'द्यावापृथिवीभ्यां जुष्टं निर्वपामि' | 'द्यावापृथिवीभ्यां त्वा जुष्टं प्रोक्षामि' | 'द्यावापृथिवी गच्छतु हविः स्वाहा' इति । पुष्टिकामः द्रव्यवृद्धिकामः ॥ [सम्पत्कामः ॥ ## ॥] मनोभिलषितकामः इत्यर्थः । नित्यं कुर्यात् । 'इदं जनास' इति सूक्तेन उपतिष्ठते द्यावापृथिव्यौ । सकृन्मन्त्रः । पुष्टिकामः । सम्पत्कामः । सम्पच्छब्द उदयशब्द उच्यते । पुत्रकामः धनकामः पशुकामः धान्यकामः हिरण्यकामः रत्नकामः हस्तिकामः अश्वकामः पुष्टिकामः फलकामः आयुष्यकामः वशीकरणकामः चक्षुरादीनीन्द्रियाणि विकले सति दृष्टिकामः पत्नीकामः गृहकामः सौभाग्यकामः परस्य दौर्भाग्यकामः । अन्योऽप्यनुक्तकामः सम्पत्काममध्ये ज्ञातव्यः । सर्वकाम इत्यर्थः । कामावृत्तौ कर्मावृत्तिः । कर्मावृत्तौ सूक्तावृत्तिः ॥ [इन्द्र जुषस्व (2.5) इतीन्द्रं बलकामः ॥ ## ॥] पाकतन्त्रे 'इन्द्र जुषस्व' इति सूक्तेन ऐन्द्रं चरुं जुहोति । पावणाद्युत्तरतन्त्रम् । 'देवस्य त्वा' इत्यादि 'इन्द्राय जुष्टं निर्वपामि' | 'इन्द्राय त्वा जुष्टं प्रोक्षामि' | 'सं बर्हिः' इत्यादि 'इन्द्रं गच्छतु हविः स्वाहा' इति बर्हिप्रहरणे । चातुरङ्गहस्तिअश्वपुरुषादिबलकामो राजा नित्यं कुर्यात् । 'इन्द्र जुषस्व' इति सूक्तेन इन्द्रमुपतिष्ठते । नित्यं राजा बलकामः ॥ [इन्द्रमहम् (3.15) इति पण्यकामः ॥ ## ॥] तन्त्रमाज्यभागान्तं कृत्वा 'इन्द्रमहम्' इति सूक्तेन ऐन्द्रं चरुं जुहोति । तत उत्तरतन्त्रम् । वणिजादिअर्थरत्नधान्यपुत्रलाभोऽस्ति सर्वं वणिज्योतिपरिमुच्चैर्भवति ततः कुर्यात् । 'इन्द्रमहं वणिजम्' इति सूक्तेनेन्द्रमुपतिष्ठते । वाणिज्यकामः । अश्वादिपण्यकामः ॥ [उदेनमुत्तरं नय (6.5) योऽस्मान् (6.6) इन्द्रः सुत्रामा (7.91) इति ग्रामकामः ॥ ## ॥] 'उदेनमुत्तरं नय', 'योऽस्मान् ब्रह्मणस्पते' इति सूक्ताभ्यां पाकतन्त्रे ऐन्द्रं चरुं जुहोति । उत्तरतन्त्रम् । ग्रामकामः । ग्रामपत्तनमण्डलपुरकामः । ग्रामशब्द उपलक्षणार्थः । 'उदेनमुत्तरं नय' 'योऽस्मान्' इति सूक्ताभ्यामुपतिष्ठते । ग्रामकामः । पाकतन्त्रे 'इन्द्रः सुत्रामा' इत्यृचा चरुम् ऐन्द्रं जुहोति । ग्रामकामः । 'इन्द्रः सुत्रामा' इत्यृचा ऐन्द्रमुपतिष्ठते । ग्रामकामः ॥ [ग्रामसाम्पदानामप्ययः ॥ ## ॥] 'उदेनमुत्तरं नय' इति सूक्ताभ्याम् उदुम्बरसमिध आदधाति । तन्त्रविकल्पः । ग्रामकामः । 'उदेनमुत्तरं नय' इति सूक्ताभ्यां पालाशसमिध आदधाति । ग्रामकामः । 'उदेनमुत्तरं नय' 'यो अस्मान् ब्रह्मणस्पते' इति सूक्ताभ्यां कर्कन्धूसमिध आदधाति । 'उदेनमुत्तरं नय' 'यो अस्मान् ब्रह्मणस्पते' इति सूक्ताभ्यां सभानामुपस्तरणानि जुहोति । ग्रामकामः । एवं 'इन्द्रः सुत्रामा' इति योज्यम् । ग्रामकामः । नास्ति निरृतिकर्म । अधिकारे तद्भवति । इह न भवति ॥ [यशसं मेन्द्रः (6.58) इति यशस्कामः ॥ ## ॥] इन्द्रदैवतं चरुमाज्यभागान्तं कृत्वा 'यशसं मेन्द्रः' इति सूक्तेन इन्द्राय चरुं जुहोति । अथवा 'यशसं मेन्द्रः' इति तृचेन सूक्तेनेन्द्रमुपतिष्ठते । यशस्कामः । प्रतिप्रकाशतादित्यवत् यशस्वी भवतीत्यर्थः ॥ [मह्यमापः (6.61) इति व्यचस्कामः ॥ ## ॥] 'मह्यमापः' इति तृचेनेन्द्रं यजते । तावत्कूपतडागवापीपुष्करिणी उदककामार्थी सेतुबन्धादिउदककामार्थी व्यचस्कामः । 'मह्यमापः' इति सूक्तेनोपतिष्ठते । वापीकूपतडागादिकामः ॥ [आगच्छत (6.82) इति जायाकामः ॥ ## ॥] 'आगच्छत' इति तृचेनेन्द्रं यजते पाकतन्त्रेण जायाकामः । कुमारीकर्म इत्यर्थः । 'आगच्छत' इति तृचेनेन्द्रमुपतिष्ठते । पत्नीकामः । नित्यं कुर्यात् ॥ [वृषेन्द्रस्य (6.86) इति वृषकामः ॥ ## ॥] 'वृषेन्द्रस्य' इति तृचेनेन्द्रं यजते पाकतन्त्रेण । राजा वृषकामः । एकोऽस्यां पृथिव्यां राजा भवति एकोऽधिपत्यकाम इत्यर्थः । प्रधानकामः । 'वृषेन्द्रस्य' इति तृचेनेन्द्रमुपतिष्ठते । प्रधानकामः । मनुष्याणां मध्ये प्रधानो भवति । श्रेष्ठ इत्यर्थः । श्रेष्ठत्वं स्वजातिपक्षे । ब्राह्मणानां मध्ये ब्राह्मणः क्षत्रियाणां मध्ये क्षत्रिय इत्यर्थः ॥ [à त्वाहार्षम् (6.87) ध्रुवा द्यौः (6.88) इति ध्रौव्यकामः ॥ ## ॥] 'आ त्वाहार्षम्' 'ध्रुवा द्यौः' इति सूक्ताभ्यामिन्द्रं यजते पाकयज्ञविधानेन । राजा ध्रौव्यकामः । निखिलं राज्यं भवतीत्यर्थः । 'आ त्वाहार्षम्' 'ध्रुवा द्यौः' इति सूक्ताभ्यामिन्द्रमुपतिष्ठते । ध्रौव्यकामः । निश्चलकामः । स्थिरत्वमित्यर्थः ॥ [त्यमू षु (7.85) त्रातारम् (7.86) आ मन्द्रैः (7.117) इति स्वस्त्ययनकामः ॥ ## ॥] 'त्यमू षु' 'त्रातारम्' इत्यृग्भ्यामिन्द्रं यजते पाकतन्त्रेण । स्वस्त्ययनकामः । स्वस्तीत्यविनाशनाम । द्विपदचतुष्पदानामविनाशमित्यर्थः । 'त्यमू षु' 'त्रातारम्' इत्यृग्भ्यामिन्द्रमुपतिष्ठते । स्वस्त्ययनकामः । नित्यं कुर्यात् । 'आ मन्द्रैः' इति द्वाभ्यामृग्भ्यामिन्द्रं यजते पाकतन्त्रेण स्वस्त्ययनकामः । शान्तिकाम इत्यर्थः । गृहे ग्रामे वा सर्वत्र शान्तिं कुर्यात् । निष्कामो वा सकामो वा । 'आ मन्द्रैः' इति द्वाभ्यामिन्द्रमुपतिष्ठते । स्वस्त्ययनकामः । गोश्वाजहस्तिपुरुषादिस्वस्त्ययनं भवति । नित्यं कुर्यात् वा ॥ [समास्त्वाग्ने (2.6) अभ्यर्चत (7.82) इत्यग्निं सम्पत्कामः ॥ ## ॥] 'समास्त्वा' इति सूक्तेन अग्निं यजते पाकतन्त्रेण । सम्पत्कामः । अपूर्वलाभः । मनसा चिन्तितकामः सम्पदित्युच्यते । 'समास्त्वाग्ने' इति सूक्तेनाग्निमुपतिष्ठते । सर्वकामः । 'अभ्यर्चत' इति सूक्तेन षडर्चेनाग्निं यजते । सर्वकामः । 'अभ्यर्चत' इति सूक्तेन षडर्चेनाग्निमुपतिष्ठते । सम्पत्कामः ॥ [पृथिव्याम् (4.39) इति मन्त्रोक्तम् ॥ ## ॥] 'पृथिव्यामग्नये' इति दशभिरृग्भिः । पृथिवीम् । अग्निम् । अन्तरिक्षम् । वायुम् । द्यौः । आदित्यः । दिशः । चन्द्रमाः । पुनः अग्निम् । एता अष्टौ देवताः । अष्टौ चरवः । प्रत्यृचं होमः । निर्वपणादि योज्यं सन्नतिकर्म । पाकतन्त्रम् । सम्पत्कामः । आयुष्कामः । धनकामः । 'पृथिव्यामग्नये' इति दशर्चेन पृथिव्यादिदेवता उपतिष्ठते । सर्वकामः ॥ [तदिदास (5.2) धीती वा (7.1) इतीन्द्राग्नी ॥ ## ॥] 'तदिदास' इति सूक्तेनन्द्राग्नी यजते वा उपतिष्ठते वा । सर्वकामः । 'धीती वा ये' इति द्वाभ्यामिन्द्राग्नी यजते वा उपतिष्ठते वा । सर्वकामः ॥ [यस्येदमा रजः (6.33) अथर्वाणम् (7.2) अदितिर्द्यौः (7.6) दितेः पुत्राणाम् (7.7) बृहस्पते सवितः (7.16) इत्यभ्युदितं ब्रह्मचारिणं बोधयति ॥ ## ॥] 'यस्येदमा रजः' इति सूक्तेन तृचेनेन्द्रं यजत उपतिष्ठते वा । सर्वकामः । 'अथर्वाणं पितरम्' इत्यष्टभिरथर्वाणं यजते वा उपतिष्ठते वा । सर्वकामः । 'अदितिर्द्यौः' इति चतसृभिरदितिं यजत उपतिष्ठते वा । सर्वकामः । 'दितेः पुत्राणाम्' इत्यृचा देवान् यजत उपतिष्ठते वा । सर्वकामः । 'बृहस्पते सवितः' इत्येकया बृहस्पतिं यजते वा उपतिष्ठते वा । सर्वकामः । 'बृहस्पते सवितः' इत्येकया सुप्तं ब्रह्मचारिणमुत्थापयति आदित्ये उदिते सति । प्रायश्चित्तमेतत् ॥ [धाता दधातु (7.17) प्रजापतिर्जनयति (7.19) अन्वद्य नः (7.20) यन्न इन्द्रः (7.24) ययोरोजसा (7.25) विष्णोर्नु कम् (7.26) अग्नाविष्णू (7.29) सोमारुद्रा (7.42) सिनीवालि (7.46) बृहस्पतिर्नः (7.51) यत्ते देवा अकृण्वन् (7.79) पूर्णा पश्चात् (7.80) प्रजापते (7.80.3) अभ्यर्चत (7.82) को अस्या नः (7.103) इति प्रजापतिम् ॥ ## ॥] 'धाता दधातु' इति चतुरृचेन धातारं यजत उपतिष्ठते वा । सर्वकामः । नित्यं कुर्यात् । 'प्रजापतिर्जनयति' इत्यृचा प्रजापतिं यजत उपतिष्ठते वा । सर्वकामः । 'अन्वद्य नोऽनुमतिः' इति षडर्चेनानुमतिं यजत उपतिष्ठते वा । सर्वकामः । नित्यम् । वर्षेण कामः सम्पद्यते । पापशरीरस्य दशवर्षेण । 'यन्न इन्द्रो अखनत्' इत्येकया इन्द्राद्या नव देवता मन्त्रोक्ता एकचरुणा यजते । इन्द्रम् । अग्निम् । विश्वान् देवान् । मरुतः । अर्कम् । सवितारम् । सत्यधर्माणम् । प्रजापतिम् । अनुमतिम् । एता देवताः । सर्वफलकामः । उपतिष्ठते वा । सर्वकामः । 'ययोरोजसा' इति द्वाभ्यामृग्भ्यां विष्णुं यजत उपतिष्ठते वा । सर्वकामः । 'विष्णोर्नु कम्' इत्यष्टर्चेन विष्णुं यजत उपतिष्ठते वा । सर्वकामः । 'अग्नाविष्णू महि' इति द्वाभ्यामृग्भ्यां अग्नाविष्णू यजत उपतिष्ठते वा । सर्वकामः । 'सोमारुद्रा वि वृहतम्' इति द्वाभ्यामृग्भ्यां सोमारुद्रौ यजत उपतिष्ठते वा । सर्वकामः । 'सिनीवालि पृथु ष्टुके' इति नवभिरृग्भिः सिनीवाली कुहू राका देवपत्नी इति चतस्रो देवताः यजत उपतिष्ठते वा । एकश्चरुः । सर्वकामः । सर्वत्र पर्यायेण सर्वकामावाप्तिर्भवति । 'बृहस्पतिर्नः' इत्यृचा बृहस्पतिं यजत उपतिष्ठते वा । सर्वकामः । 'यत्ते देवा अकृण्वन्' इति चतसृभिरमावास्यां यजत उपतिष्ठते वा । सर्वकामः । 'पूर्णा पश्चात्' इति तिसृभिः पौर्णमासीं यजत उपतिष्ठते वा । सर्वकामः । 'प्रजापते न त्वत्' इत्यृचा प्रजापतिं यजत उपतिष्ठते वा । सर्वकामः । 'अभ्यर्चत' इति षड्भिरृग्भिरग्निं यजत उपतिष्ठते वा । सर्वकामः । 'को अस्या नः' इति द्वाभ्यामृग्भ्यां प्रजापतिं यजत उपतिष्ठते वा । सर्वकामः ॥ [अग्न इन्द्रश्च (7.110) इति मन्त्रोक्तान् सर्वकामः ॥ ## ॥] 'अग्न इन्द्रश्च' इति चतसृभिरृग्भिः अग्निमिन्द्रं यजत उपतिष्ठते वा । सर्वकामः । न क्रमेण कामोत्पत्तिः । प्रजापतिकामः । मन्त्रावृत्तिः । तथा योगमित्यधिकरणे न क्रमः काम्यानां कर्मणाम् । अङ्गवत् क्रतूनामित्यधिकरणे ॥ [य ईशे (2.34) ये भक्षयन्तः (2.35) इतीन्द्राग्नी लोककामः ॥ ## ॥] 'य ईशे', 'ये भक्षयन्तः' इति द्वाभ्यां सूक्ताभ्यामिन्द्राग्नी यजत उपतिष्ठते वा । सर्वलोकाधिपत्यकामः ॥ [अन्नं ददाति प्रथमम् ॥ ## ॥] 'य ईशे', 'ये भक्षयन्तः' इति द्वाभ्यां सूक्ताभ्यां भक्ताद्यन्नमभिमन्त्र्य भिक्षुकेभ्यो ददाति । सर्वलोकाधिपत्यकामः ॥ [पशूपाकरणमुत्तमम् ॥ ## ॥] 'य ईशे पशुपतिः' इति सूक्तेन पशूपाकरणं करोति ॥ [सवपुरस्ताद्धोमा युज्यन्ते ॥ ## ॥] 'ये भक्षयन्तः' इति सूक्तेन सवपुरस्ताद्धोमा युज्यन्ते ॥ [दोषो गाय (6.1) इत्यथर्वाणं समावृत्याश्नाति ॥ ## ॥] 'दोषो गाय' इति तृचेन सूक्तेन अथर्वाणं यजत उपतिष्ठते वा । सर्वलोकाधिपत्यकामः । परिमोक्षः । गोदानिकं तन्त्रम् । परिधापनान्तं कृत्वा ततोऽभ्यातानानि 'इदावत्सराय' इति । ततोऽभ्यातानानि । ततः 'ऋचं साम' इति । ततोऽभ्यातानानि हुत्वा 'दोषो गाय' इति सूक्तेन भक्तं सम्पात्याभिमन्त्राश्नाति । अभ्यातानाद्युत्तरतन्त्रम् । व्रतं समाप्य व्रतविसर्जनं करोति ॥ [अभयं द्यावापृथिवी (6.40) श्येनोऽसि (6.48) इति प्रतिदिशं सप्तर्षीनभयकामः ॥ ## ॥] 'अभयं द्यावापृथिवी' इति तृचेन सूक्तेन प्रतिदिशं सप्तर्षीन् यजत उपतिष्ठते वा । प्रतिदिशमभयकामः । यस्य ग्रामस्य नगरस्य वाऽभयमिच्छति तस्य प्रतिदिशम् । 'श्येनोऽसि' तृचेन प्रतिदिशं सप्तर्षीन् यजत उपतिष्ठते वा । अभयकामः । दिगभिमुखानि तन्त्राणि कृत्वा प्रतिदिशं वा ग्रामस्य । एकस्मिन् स्थाने वा स्थितः । अभयकामः ॥ [उत्तरेण दीक्षितस्य वा ब्रह्मचारिणो वा दण्डप्रदानम् ॥ ## ॥] 'श्येनोऽसि' तृचेन सूक्तेन ब्रह्मचारिणे दण्डप्रदानं करोति । 'श्येनोऽसि' इति ज्योतिष्टोमे दीक्षिताय दण्डप्रदानं करोति ब्रह्मा ॥ [द्यौश्च मे (6.53) इति द्यावापृथिव्यौ विरिष्यति ॥ ## ॥] 'द्यौश्च म इदं पृथिवी च' इति तृचेन द्यावापृथिवी यजत उपतिष्ठते वा । विरिष्यति यदि विनाशोपस्थितः तत इदं कर्म कुर्यात् । यदि विनाशे वा वर्तमाने विनाशभये वा तदा इदं कर्म कुर्यात् । न कालविलम्बेन । द्रव्यनाशे पुत्रनाशे प्रजानाशे पशुनाशे अश्वनाशे हस्तिनाशे वृषभनाशे गृहनाशे समुत्पन्ने कुर्यात् । अथवा शान्तिके दोषाः सर्वे विलयं यान्ति इति ब्रह्मविदो वदन्ति । 'द्यावापृथिवीभ्यां जुष्टं निर्वपामि । द्यावापृथिवीभ्यां त्वा जुष्टं प्रोक्षामि । द्यावापृथिवी गच्छतु हविः स्वाहा' इति । शेषं समानम् ॥ [यो अग्नौ (7.87) इति रुद्रान् स्वस्त्ययनकामः स्वस्त्ययनकामः ॥ ## ॥] 'यो अग्नौ' इत्यृचा रुद्रान् यजत उपतिष्ठते वा । स्वस्त्ययनकामः । सर्वत्र यागः दर्शपौर्णमासविधानेन । शान्तिकपौष्टिकाभिचारेषु नोष्णीषं कारयेत् । सर्वकर्मसु । मण्डपस्योत्तरे पार्श्वे शान्तिकलशं स्थापयेत् सर्वकर्मसु । एकरात्राद्युपवासं कुर्यादादौ पुरश्चरणं कारयित्वा । ऋत्विजां सर्वकर्मसु साधारणम् । पौर्णमास्यमावास्ये पुण्ये नक्षत्रे प्रयोगः सर्वकर्मसु ॥ आयुर्वृद्धिर्द्वये प्रोक्त आयुष्यकर्मसङ्ग्रहः. नानाफलसमायुक्तः काम्ययागश्च सप्तमे ॥ सप्तमेऽध्याये दशमी कण्डिका ॥ ## ॥ इति कौशिकपद्धतौ सप्तमोऽध्यायः समाप्तः ॥ ____________________________________________________________________________ अथाष्टमोऽध्यायः [सवाः] अथ सवयज्ञानां विधानं व्याख्यास्यामः- [सम्भृतेषु साविकेषु सम्भारेषु ब्राह्मणमृत्विजं वृणीत ॥ ऋषिमार्षेयं सुधातुदक्षिणमनैमित्तिकम् ॥ एष ह वा ऋषिरार्षेयः सुधातुदक्षिणो यस्य त्र्यवरार्ध्याः पूर्वपुरुषा विद्याचरणवृत्तशीलसम्पन्नाः ॥ उदगयन इत्येके ॥ ## ॥] सम्भृतेषु साविकेषु सम्भारेषु । देवयजनमुक्तम् । उदगयने । ऋषीनार्षेयगुणयुक्तान् ऋत्विजो वृणीते । एष ऋत्विक्कल्प उक्तो मधुपर्के ॥ [अथात ओदनसवानामुपाचारकल्पं व्याख्यास्यामः ॥ सवान् दत्त्वाग्नीनादधीत ॥ सार्ववैदिक इत्येके ॥ सर्वे वेदा द्विकल्पाः ॥ मासपरार्ध्या दीक्षा द्वादशरात्रो वा ॥ त्रिरात्र इत्येके ॥ हविष्यभक्षा स्युर्ब्रह्मचारिणः ॥ अधः शयीरन् ॥ कर्तृदातारावा समापनात् कामं न भुञ्जीरन् सन्तताश्चेत् स्युः ॥ अहनि समाप्तमित्येके ॥ यात्रार्थं दातारौ वा दाता केशश्मश्रुरोमनखानि वापयीत ॥ केशवर्जं पत्नी ॥ स्नातावहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यावुपवसतः ॥ ## ॥] एकादश्यां वरणं कृत्वा गोदानिकेन विधानेन केशश्मश्ररोमनखानि वापयित्वा ॥ केशवर्जं पत्नी नखानि कर्तयेत् । स्नातावहतवाससौ सुरभिणौ भूत्वा दाता । उपनयनवद् दण्डमेखला । यज्ञोपवीती । त्रिरात्रं दीक्षाग्रहणं सह पत्न्या । अग्नये ब्रह्मणे गुरवे व्रतश्रावणं कृत्वा ततो व्रतादानीया अष्टौ समिध आदधाति । ततः कर्ता अभ्यातानाद्युत्तरतन्त्रम् करोति । हविष्यभक्षणादि कर्ता कारयिता पत्नी च करोति ॥ [श्वो भूते यज्ञोपवीती शान्त्युदकं कृत्वा यज्ञवास्तु च सम्प्रोक्ष्य ब्रह्मौदनिकमग्निं मथित्वा ॥ यद्देवा देवहेडनम् (6.114) यद्विद्वांसो यदविद्वांसः (6.115) अपमित्यमप्रतीत्तम् (6.117) इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे दातरि पूर्णहोमं जुहुयात् ॥ ## ॥] [अथ देवयजनम् ॥ तद्यत् समं समूलमविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणमाकृतिलोष्टवल्मीकेनास्तीर्य दर्भैश्च लोमभिः पशूनाम् ॥ ## ॥] अथ चतुर्दश्यां प्रातर्यज्ञोपवीती शान्त्युदकं कृत्वा देवयजनं सम्प्रोक्ष्य आकृतिलोष्टवल्मीकेनास्तीर्य देवयजनं दर्भैश्च गो-अश्व-अज-अविलोमानि प्रस्तीर्य । पालाशमय्यरणिद्वयेनाग्निं मन्थयेत् यजमानः ॥ [अग्ने जायस्व (11.1.1) इति मन्थन्तावनुमन्त्रयते ॥ पत्नी मन्त्रं सन्नमयति ॥ यजमानं च ॥ ## ॥] 'अग्ने जायस्व' इत्यृचा मन्थन्तावनुमन्त्रयते । 'अग्ने जायस्वारणिका नाथितेयं ब्रह्मौदनं पचति पुत्रकामा । अग्ने जायस्व केशवदत्तशर्मा नाथितोऽयं ब्रह्मौदनं पचति पुत्रकामः' | एवं पत्नीनामयजमाननामग्रहणं कृत्वा प्रथमेऽर्धर्चे ॥ [कृणुत धूमम् (11.1.2) इति धूमम् ॥ ## ॥] ततः 'कृणुत धूमम्' इत्यृचा धूममनुमन्त्रयते ॥ [अग्नेऽजनिष्ठा (11.1.3) इति जातम् ॥ ## ॥] 'अग्नेऽजनिष्ठा' इति त्रिभिः पादैर्जातम् । 'अस्यै रयिम्' इति पादेन पत्नीमनुमन्त्रयते ॥ [समिद्धो अग्ने (11.1.4) इति समिध्यमानम् ॥ ## ॥] 'समिद्धो अग्ने समिधा' इति त्रिभिः पादैः समिध्यमानमनुमन्त्रयते । 'उत्तमं नाकम्' इति पादं दातारं वाचयति । एवं ब्रह्मौदनिकमग्निं मथित्वा स्थण्डिलेऽग्निं कृत्वा अभ्यातानान्तं कृत्वा 'यद्देवा देवहेडनम्' (6.114), 'यद्विद्वांसः' (6.115), 'अपमित्यमप्रतीत्तम्' (6.117) इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे दातरि पूर्णहोमं जुहुयात् । पूर्णहोमस्य विधानं शान्तिकल्प उक्तम् ॥ [अग्नीनाधास्यमानः सवान् वा दास्यन् संवत्सरं ब्रह्मौदनिकमग्निं दीपयति ॥ अहोरात्रौ वा ॥ याथाकामी वा ॥ संवत्सरं तु प्रशस्तम् ॥ सवाग्निसेनाग्नी तादर्थिकौ निर्मथ्यौ वा भवतः ॥ औपासनौ चोभौ हि विज्ञायेते ॥ तस्मिन् देवहेडनेनाज्यं जुहुयात् ॥ समिधोऽभ्यादध्यात् ॥ शकलान् वा ॥ तस्मिन् यथाकामं सवान् ददात्येकं द्वौ सर्वान् वा ॥ अपि वैकैकमात्माशिषो दातारं वाचयति ॥ पराशिषोऽनुमन्त्रणमनिर्दिष्टाशिषश्च ॥ दातारौ कर्माणि कुरुतः ॥ तौ यथालिङ्गमनुमन्त्रयते ॥ उभयलिङ्गैरुभौ पुंलिङ्गैर्दातारं स्त्रीलिङ्गैः पत्नीम् ॥ उदहृत्सम्प्रैषवर्जम् ॥ ## ॥] ततः 'यद्देवा देवहेडनम्' (6.114-124) इत्यनुवाकेनाज्यं जुहुयात् । समिधोऽभ्यादध्यात् । शकलान् वादध्यात् । एवं ब्रह्मौदनिकमग्निं मथित्वा स्थण्डिलेऽग्निं कृत्वाभ्यातानान्तं कृत्वा दीपयति अहोरात्रं वा याथाकामी वा । संवत्सरं तु प्रशस्तम् ॥ [परेहि नारि (11.1.13) इत्युदहृतं सम्प्रेष्यत्यनुगुप्तामलङ्कृताम् ॥ ## ॥] अथामावास्यायां प्रातः उदकाहरणं करोति । ब्राह्मणीमलङ्कृत्वा तां साधुवादिनीमुदकघटं हस्ते गृहीतां 'परेहि नारि' इत्यृचोदकगतां प्रेषयति ॥ [एमा अगुः (11.1.14) इत्यायतीमनुमन्त्रयते ॥ ## ॥] 'एमा अगुः' इति पादेनोदकपूर्णां नारीमनुमन्त्रयते ॥ [उत्तिष्ठ नारि (11.1.14) इति पत्नीं सम्प्रेष्यति ॥ ## ॥] 'उत्तिष्ठ नारि' इत्यादि 'आ त्वागन् यज्ञः' इत्यन्तेन दात्रीं प्रेषयति ॥ [प्रति कुम्भं गृभाय (11.1.14) इति प्रतिगृह्णाति ॥ ## ॥] 'प्रति कुम्भं गृभाय' इति पादार्धेन जलकुम्भं गृहद्वारे प्रतिग्राहयति दात्री ॥ [ऊर्जो भागः (11.1.15) इति निदधाति ॥ ## ॥] 'ऊर्जो भागः' इति पादेन भूमौ निदधाति उत्तरतः. अव्यसश्च (19.69.11), बर्हिर्लवनम्, वेद्युत्तरवेद्यग्निप्रतिष्ठापनम्, अन्वाधानम्, व्रतग्रहणम्, पवित्रकरणम्, पवित्रेणेध्मप्रोक्षणम्, इध्मोपसमाधानम्, बर्हिःप्रोक्षणम्, ब्रह्मासनम्, ब्रह्मवरणम्, ब्रह्मस्थापनम्, स्तरणम्, स्तीर्णप्रोक्षणम्, आत्मासनम्, उदपात्रसंस्कारः । ततोऽहतं वासो दक्षिणतः उपसादयते । तत्सहिरण्यम् । तत्र द्वे उदपात्रे निहिते भवतो वेदिमध्ये अग्नेर्दक्षिणतः । अहतवासाः सहिरण्यां वस्त्रघटिकां कृत्वा स्तृणाति तदुपरि दक्षिणार्थम् । दक्षिणतो दक्षिणतः उदपात्रद्वयं स्थापयति ॥ [पूर्वाह्णे बाह्यतः शान्तवृक्षस्येध्मं प्राञ्चमुपसमाधाय ॥ परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ॥ नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च ॥ ## ॥] ततः प्रकृतमुदपात्रं जाङ्मायनं वेद्यां बहिर्ब्रह्माग्रतः दक्षिणमन्यदन्तरमन्यदन्तरं यतोऽधिचरिष्यन् भवति । बाह्यं जाङ्मायनं कृत्वा परिचरणेनाज्यं परिचर्य नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च हुत्वा ॥ [पश्चादग्नेः पल्पूलितविहितमौक्षं वानडुहं वा रोहितं चर्म प्राग्ग्रीवमुत्तरलोम परिस्तीर्य ॥ पवित्रे कुरुते ॥ दर्भावप्रच्छिन्नप्रान्तौ प्रक्षाल्यानुलोममनुमार्ष्टि ॥ ## ॥ इयं मही (11.1.8) इति चर्मास्तृणाति प्राग्ग्रीवमुत्तरलोम ॥ पुमान् पुंसः (12.3.1) इति चर्मारोहयति ॥ पत्नी ह्वयमानम् ॥ तृतीयस्यामपत्यमन्वाह्वयति ॥ ऋषिप्रशिष्टा (11.1.15) इत्युदपात्रं चर्मणि निदधाति ॥ ## ॥] ततः पश्चादग्नेः पल्पूलितविहितमौक्षं वानडुहं वा रोहितं चर्म प्रस्तृणन्तं 'इयं मही' इत्यृचा यजमानं वाचयति । 'ऋषिप्रशिष्टा' इति पादेन पत्नी उदकघटं चर्मणि निधापयति ॥ [तदा आपस्पुत्रासः (12.3.4) इति सापत्यावनुनिपद्येते ॥ ## ॥ प्राचीम्प्राचीम् (12.3.7-10) इति मन्त्रोक्तम् ॥ चतसृभिरुदपात्रमनुपरियन्ति ॥ प्रतिदिशं ध्रुवेयं विराट् (12.3.11) इत्युपतिष्ठन्ते ॥ पितेव पुत्रान् (12.3.12) इत्यवरोह्य भूमिं तेनोदकार्थान् कुर्वन्ति ॥ ## ॥] पुनः तूष्णीं भूमौ स्थापयति । सर्वाणि कर्माणि तेनोदकेन कुर्यात् ॥ [पवित्रैः सम्प्रोक्षन्ते ॥ ## ॥] 'पुनन्तु मा' (6.19) 'वायोः पूतः' (6.51) 'वैश्वानरो रश्मिभिः' (6.62) इति पवित्रगणः । एतेन दाता पत्नी अपत्यानि च पवित्रेण सम्प्रोक्षयेत् ॥ अथ निर्वापकरणम्- [दर्भाग्राभ्यां चर्महविः सम्प्रोक्षति ॥ ## ॥] दाता मुष्टिप्रसृताञ्जलिद्वयपरिमिते त्रिगुणान् व्रीहींश्चर्मणि कृत्वा दर्भपवित्राभ्यां तूष्णीं चर्महविः सम्प्रोक्षति । ततः चर्मणि त्रीणि विभागानि करोति ॥ [आदिष्टानां सानजानत्यै प्रयच्छति ॥ ## ॥] ततो देवपितृमनुष्यत्रयं पत्नी अनजानत्यै प्रयत्तैः प्रयच्छति । कर्ता प्रैषं ददाति ॥ [तान् त्रेधा भागः (11.1.5) इति व्रीहिराशिषु निदधाति ॥ तेषां यः पितॄणां तं श्राद्धं करोति ॥ यो मनुष्याणां तं ब्राह्मणान् भोजयति ॥ यो देवानां तम् अग्ने सहस्वान् (11.1.6) इति दक्षिणं जान्वाच्यापराजिताभिमुखः प्रह्वो वा मुष्टिप्रसृताञ्जलिभिः कुम्भ्यां निर्वपति ॥ ## ॥] व्रीहीन् विभागेषु कर्ता 'त्रेधा भागो निहितः' इति त्रिभिः पादैर्विभागान् देवपितृमनुष्यसम्बन्धाननुमन्त्रयते । 'यो देवानाम्' इति पादेन पत्नीमनुमन्त्रयते । यः पितृभागस्तेनावभृथान्ते वृद्धिश्राद्धं करोति । यो मनुष्याणां भागस्तं ब्राह्मणान् भोजयति । द्वाभ्यां तन्त्राग्नौ श्रपणम् । 'यो देवानाम्' इत्येतेन वक्ष्यमाणं कर्म कुर्यात् ॥ [दक्षिणं जान्वाच्यापराजिताभिमुखः प्रह्वो वा मुष्टिना प्रसृतिनाञ्जलिना यस्यां श्रपयिष्यन् स्यात् तया चतुर्थम् ॥ शरावेण चतुःशरावं देवस्य त्वा सवितुः प्रसव ऋषिभ्यस्त्वार्षेयेभ्यस्त्वैकर्षये त्वा जुष्टं निर्वपामि ॥ ## ॥] ततो निर्वपति 'देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामृषिभ्यस्त्वार्षेयेभ्यस्त्वैकऋषये त्वा जुष्टं निर्वपामि' ॥ [वसवस्त्वा गायत्रेण छन्दसा निर्वपन्तु । ऊर्जमक्षितमक्षीयमाणमुपजीव्यासम् इति दातारं वाचयति ॥ रुद्रास्त्वा त्रैष्टुभेन छन्दसा । आदित्यास्त्वा जागतेन छन्दसा । विश्वे त्वा देवा आनुष्टुभेन छन्दसा निर्वपन्तु । ऊर्जमक्षितमक्षीयमाणमुपजीव्यासम् इति दातारं वाचयति ॥ निरुप्तं सूक्तेनाभिमृशति ॥ ## ॥] 'वसवस्त्वा गायत्रेण छन्दसा निर्वपन्तु' | 'अग्ने सहस्वान्' (11.1.6) इत्यृचा दातारमनुमन्त्र्य 'ऊर्जमक्षितमक्षीयमाणमुपजीव्यासम्' इति दातारं वाचयति ॥ [कुम्भ्या वा चतुः ॥ तान् सप्त मेधान् (12.3.16) इति सापत्यावभिमृशतः ॥ गृह्णामि हस्तम् (12.3.17) इति मन्त्रोक्तम् ॥ ## ॥] एवं चतुर्णामेकैकं प्रति निर्वापमनुयोजयेत् । निरुप्तानन्यस्यां कुम्भ्यां कृत्वा तस्यां श्रपणकुम्भ्यावशेषाच्चतुर्थं निर्वपति । एवं प्रतिमन्त्रं चत्वारो निर्वापा भवन्ति । अथवा श्रपणकुम्भ्यावशेषाच्चतुर्थं निर्वपति । अनडुहि कृत्वा निरुप्तं हविः सवसूक्तेनाभिमृशति कर्ता ॥ [त्रयो वराः (11.1.10) इति त्रीन् वरान् वृणीष्व इति ॥ ## ॥] 'त्रीन् वरान् वृणीष्व' इति दातृप्रैषं दत्त्वा एवं पत्न्यै ददाति । तौ वृणन्तौ 'त्रयो वराः' इत्यर्धर्चेन प्रतिप्रत्यनुमन्त्रयते ॥ [अनेन कर्मणा ध्रुवान् इति प्रथमं वृणीते ॥ ## ॥] दाता सवकर्मणां समृद्धीः प्रथमं वृणीते ॥ [यावपरौ तावेव पत्नी ॥ ## ॥] यावपरौ वरौ मन्येत तौ वृणीते । एवं तावेव पत्नी ॥ [एतौ ग्रावाणौ (11.1.9) अयं ग्रावा (12.3.14) इत्युलूखलमुसलं शूर्पं प्रक्षालितं चर्मण्याधाय ॥ ## ॥] कर्ता 'अरातीयोः' (10.3.1) इति तक्षति । 'यद्यत् कृष्णः' (12.3.13) इत्यृचोलूखलमुसले प्रक्षालयति । 'यत्त्वा शिक्वः' (10.6.3) इत्यृचा शूर्पमधः गोमयेन लेपयति । तानि 'एतौ ग्रावाणौ' इति पादेन दाता चर्मणि निदधाति ॥ [गृहाण ग्रावाणौ (11.1.10) इत्युभयं गृह्णाति ॥ ## ॥] 'गृहाण ग्रावाणौ' इत्यर्धर्चेनोलूखलमुसलं ग्राहयति ॥ [साकं सजातैः (11.1.7) इति व्रीहीनुलूखल आवपति ॥ वनस्पतिः (12.3.15) इति मुसलमुच्छ्रयति ॥ ## ॥] 'साकं सजातैः' इत्यर्धर्चेन पत्नी व्रीहीनुलूखल आवपति । 'ऊर्ध्वो नाकस्य' इत्यर्धर्चेन मुसलमुच्छ्रयन्तीमनुमन्त्रयते ॥ [निर्भिन्ध्यंशून् (11.1.9) ग्राहि पाप्मानम् (12.3.18) इत्यवहन्ति ॥ ## ॥] 'निर्भिन्ध्यंशून्' इति पादद्वयेनावघ्नतीमनुमन्त्रयते ॥ [इयं ते धीतिः (11.1.11) वर्षवृद्धम् (12.3.19) इति शूर्पं गृह्णाति ॥ ## ॥] 'इयं ते धीतिः' इत्यर्धर्चेन शूर्पं गृह्णाति ॥ [ऊर्ध्वं प्रजाम् (11.1.9) विश्वव्यचाः (12.3.19) इत्युदूहन्तीम् ॥ ## ॥] 'ऊर्ध्वं प्रजाम्' इति पादेन उलूखलादुदूहन्तीम् ॥ [परा पुनीहि (11.1.11) तुषं पलावान् (12.3.19) इति निष्पुनतीम् ॥ ## ॥] 'परा पुनीहि' इति पादेन, निष्पुनन्तीम् ॥ [पृथग् रूपाणि (12.3.21) इत्यवक्षिणतीम् ॥ ## ॥] 'अस्यै रयिम्' (11.1.11) इति पादेन अवक्षिणतीम् ॥ [त्रयो लोकाः (12.3.20) इत्यवक्षीणानभिमृशतः ॥ पुनरायन्तु शूर्पम् (12.3.20) इत्युद्वपति ॥ उपश्वसे (11.1.12) इत्यपवेवेक्ति ॥ ## ॥] 'उपश्वसे' इति पादेन उद्वपतीम् । 'उपश्वसे' इत्यर्धर्चेनापविवक्तीमनुमन्त्रयते । 'श्रिया समानान्' इत्यर्धर्चं दातारं वाचयति ॥ [पृथिवीं त्वा पृथिव्याम् (12.3.22) इति कुम्भीमालिम्पति ॥ ## ॥] 'अयं यज्ञः' (11.1.15) इत्यर्धर्चेन कुम्भीं मृदालिम्पतीमनुमन्त्रयते ॥ [अग्ने चरुः (11.1.16) इत्यधिश्रयति ॥ ## ॥] 'अग्ने चरुः' इत्यृचा अधिश्रयन्तम् ॥ [अग्निः पचन् (12.3.24) इति पर्यादधाति ॥ ## ॥] 'सहस्रपृष्ठः' (11.1.20) इत्यृचा अग्नौ काष्ठानि पर्यादधन्तं वाचयति ॥ [ऋषिप्रशिष्टा (11.1.15) इत्युदकमपकर्षति ॥ ## ॥] 'ऋषिप्रशिष्टा' इति पादेन उदकुम्भात् पत्नीमुदकमपकर्षतीमनुमन्त्रयते ॥ [शुद्धाः पूताः (11.1.17) पूताः पवित्रैः (12.3.25) इति पवित्रे अन्तर्धाय ॥ उदकमासिञ्चति ॥ ## ॥ स्वर्गब्रह्मौदनौ तन्त्रम् ॥ सन्निपाते ब्रह्मौदनमितमुदकमासेचयोद्विभागम् ॥ यावन्तस्तण्डुलाः स्युर्नावसिञ्चेन्न प्रतिषिञ्चेत् ॥ यद्यवसिञ्चेत् मयि वर्चो अथो यशः (6.69.3) इति ब्रह्मा यजमानं वाचयति ॥ अथ प्रतिषिञ्चेत् ॥ आ प्यायस्व, सं ते पयांसि इति द्वाभ्यां प्रतिषिञ्चेत् ॥ आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य सङ्गथे ॥ सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व इति ॥ ## ॥] 'शुद्धाः पूताः' इति त्रिभिः पादैः कुम्भ्यां पवित्रे अन्तर्धायोदकमासिञ्चन्तं वाच्यम् । 'पक्तौदनस्य' इति पादेन दातारमनुमन्त्रयते । मितमुदकमासेचयेद्विभागम् । यावन्तस्तण्डुलाः स्युर्नावसिञ्चेन्न प्रतिषिञ्चेत् । यद्यवसिञ्चेत् 'मयि वर्चो अथो यशः' इति ब्रह्मा यजमानं वाचयेत् । अथ प्रतिषिञ्चेत् 'आ प्यायस्व' 'सं ते पयांसि' इति द्वाभ्यां प्रतिषिञ्चेत् ॥ [ब्रह्मणा शुद्धाः (11.1.18) सङ्ख्याता स्तोकाः (12.3.28) इत्यापस्तासु निक्त्वा तण्डुलानावपति ॥ ## ॥] 'ब्रह्मणा शुद्धाः' इत्यृचा आपस्तासु निक्त्वा दाता तण्डुलान् कुम्भ्यां निवपति ॥ [उरुः प्रथस्व (11.1.19) उद्योधन्ति (12.3.29) इति श्रपयति ॥ ## ॥] 'उरुः प्रथस्व' इत्यर्धर्चेन श्रपयन्तं यजमानमनुमन्त्रयते । 'पितामहाः पितरः' इत्यर्धर्चेन दातारं वाचयति ॥ [प्र यच्छ पर्शुम् (12.3.31) इति दर्भाहाराय दात्रं प्रयच्छति ॥ ## ॥] दर्भाहाराय दात्रं प्रयच्छति ॥ [ओषधीर्दान्तु पर्वन् (12.3.31) इत्युपरि पर्वणां लुनाति ॥ नवं बर्हिः (12.3.32) इति बर्हि स्तृणाति ॥ ## ॥] उपरि पर्वणां लूत्वा तूष्णीमाहृत्योत्तरतोऽग्नेरुपसादयति । तदादावास्तृतस्योपरि पश्चादग्नेः तूष्णीं स्तृणाति कर्ता ॥ [उदेहि वेदिम् (11.1.21) धर्ता ध्रियस्व (12.3.35) इत्युद्वासयति ॥ ## ॥] 'उदेहि वेदिम्' इत्यृचा पत्न्या कुम्भीमुद्वास्यमानामनुमन्त्रयते । 'प्रजया वर्धयैनाम्' इति मन्त्रेण पत्नीमनुमन्त्रयते । 'नुदस्व रक्षः' इति कुम्भीम् । 'प्रतरं धेह्येनाम्' इति पत्नीम् । 'श्रिया समानान्' इत्यर्धर्चेन दातारं वाचयति ॥ अभ्यावर्तस्व (11.1.22) इति कुम्भीं प्रदक्षिणमावर्तयति ॥ [वनस्पते स्तीर्णम् (12.3.33) इति बर्हिषि पात्रीं निदधाति ॥ ## ॥] 'ऋतेन तष्ठा' (11.1.23) इत्यर्धर्चेन नवे बर्हिषि पात्रीं निदधतीमनुमन्त्रयते ॥ [अंसध्रीम् (11.1.23) इत्युपदधाति ॥ ## ॥] 'अंसध्रीं शुद्धाम्' इत्यर्धर्चेन उपदधाति कुम्भीम् ॥ [उप स्तृणीहि (12.3.37) इत्याज्येनोपस्तृणाति ॥ उपास्तरीः (12.3.38) इत्युपस्तीर्णामनुमन्त्रयते ॥ ## ॥] दातार तूष्णीं पात्रीमाज्येनोपस्तृणाति ॥ [अदितेर्हस्ताम् (11.1.24), सर्वान् समागाः (12.3.36) इति मन्त्रोक्तम् ॥ ## ॥] कर्ता 'अदितेर्हस्ताम्' इत्यृचा पत्न्या दर्वीं ग्राहयति ॥ [तत उदकमादाय पात्र्यामानयति ॥ दर्व्या कुम्भ्याम ॥ दर्विकृते तत्रैव प्रत्यानयति ॥ ## ॥] दाता तूष्णीं स्रुवेण सकृदन्तराद् उदपात्रादुदकमादाय पात्र्यामानयति । पुनः दर्व्याम् । ओदनकुम्भ्यां च ॥ [दर्व्योत्तममपादाय तत्सुहृद्दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति ॥ अथोद्धरति ॥ ## ॥] सुहृदायवनेन अमुष्योदनस्य उत्तममादाय दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति । तस्मिन् दर्वीकृते शेषमन्तरोदपात्र एव पात्र्यां कृत्स्नमोदनमुद्धरति ॥ [उद्धृते यदपादाय धारयति तदुत्तरार्ध आदधाति ॥ अनुत्तराधरताया ओदनस्य यदुत्तरं तदुत्तरमोदन एवौदनः ॥ षष्ठ्यां शरत्सु (12.3.34) इति पश्चादग्नेरुपसादयति ॥ निधिं निधिपाः (12.3.42) इति त्रीणि काण्डानि करोति ॥ यद्यज्जाया (12.3.39) इति मन्त्रोक्तम् ॥ सा पत्यावन्वारभते ॥ अन्वारब्धेष्वत ऊर्ध्वं करोति ॥ अग्नी रक्षः (12.3.43) इति पर्यग्नि करोति ॥ ## ॥] [बभ्रेरध्वर्यो (11.1.31), इदं प्रापम् (12.3.45) इत्युपर्यापानं करोति ॥ ## ॥] 'बभ्रेरध्वर्यो मुखम्' इत्यर्धर्चेन दात्रा प्रेषितः । 'अदितेर्हस्ताम्' इत्यृचानुमन्त्रयते । 'बभ्रेरध्वर्यो मुखम्' इत्यर्धर्चेन दात्रा प्रेषितः ओदनस्योपरि गर्तं करोति ॥ [बभ्रेर्ब्रह्मन् इति ब्रूयादनध्वर्युम् ॥ ## ॥ घृतेन गात्रा (11.1.31), आ सिञ्च सर्पिः (12.3.45) इति सर्पिषा विष्यन्दयति ॥ ## ॥] 'घृतेन गात्रा' इति पादेन प्रेषितः । तेनोदनं विष्यन्दयति । 'कृण्वे पन्थाम्' (11.1.28) इति पादं दातारं वाचयति । 'बभ्रे रक्षः' (11.1.32) इत्यृचोदनमनुमन्त्रयते ॥ [वसोर्या धाराः (12.3.41), आदित्येभ्यो अङ्गिरोभ्यः (12.3.44) इति रसैरुपसिञ्चति ॥ प्रियं प्रियाणाम् (12.3.49) इत्युत्तरतोऽग्नेर्धेन्वादीन्यनुमन्त्रयते ॥ ताम् अत्यासरत् प्रथमा इति यथोक्तं दोहयित्वोपसिञ्चति ॥ अत्यासरत् प्रथमा धोक्ष्यमाणा सर्वान् यज्ञान् बिभ्रती वैश्वदेवी । उप वत्सं सृजत वाश्यते गौर्व्यसृष्ट सुमना हिङ्कृणोति । बधान वत्समभिधेहि भुञ्जती निज्य गोधुगुप सीद दुग्धि । इरामस्मा ओदनं पिन्वमाना कीलालं घृतं मदमन्नभागम् । सा धावतु यमराज्ञः सवत्सा सुदुघां पथा प्रथमेह दत्ता । अतूर्णदत्ता प्रथमेदमागन् वत्सेन गां सं सृज विश्वरूपाम् इति ॥ ## ॥] 'अत्यासरत्प्रथमा धोक्ष्यमाणा' इत्यर्धर्चेन अभिसरन्तीं गामनुमन्त्रयते । 'उप वत्सं सृजत' इति पादेन वत्सं संसर्जयति । 'वाश्यते गौः' इति वाश्यामानामनुमन्त्रयते । 'व्यसृष्ट सुमना हिङ्कृणोति' इति हिङ्कुर्वतीमनुमन्त्रयते । 'बधान वत्समभि धेहि' इति वत्सं बन्धयति । 'भुञ्जती निज्य' इति नियोजयति । 'गोधुगुप सीद' इति ब्राह्मणं दोहायोपसादयति । 'दुग्धि' इत्यादि पदसहितेनार्धर्चेन दोहयति । 'सा धावतु' इत्यर्धर्चेन विमुच्यमानां गामनुमन्त्रयते । 'अतूर्णदत्ता' इत्यर्धर्चेन पुनः वत्सेन संसर्जयति । एवं दोहयित्वा दुग्धेनोदनमवसिच्य ॥ [इदं मे ज्योतिः (11.1.28) समग्नयः (12.3.50) इति हिरण्यमधिददाति ॥ ## ॥] 'इदं मे ज्योतिः' इति पादं दातारं वाचयति । हिरण्यमभिनिदधाति ॥ [एषा त्वचाम् (12.3.51) इत्यमोतं वासोऽग्रतः सहिरण्यं निदधाति ॥ ## ॥] दाता सूक्तेन सर्वं सम्पातवन्तं करोति । 'श्राम्यतः' (11.1.30) इतिप्रभृतिभिर्वा दातृपत्न्यपत्यानि अन्वारम्भं करोति ॥ [तत्र चेदुपाधिमात्रायां नखेन न लवणस्य कुर्यात् तेनैवास्य तद्वृथान्नं सम्पद्यते ॥ अहतं वासो दक्षिणत उपशेते ॥ तत्सहिरण्यम् ॥ तत्र द्वे उदपात्रे निहिते भवतः ॥ दक्षिणमन्यदन्तरमन्यत् ॥ अन्तरं यतोऽधिचरिष्यन् भवति ॥ बाह्यं जाङ्मायनम् ॥ तत उदकमादाय पात्र्यामानयति ॥ दर्व्या कुम्भ्याम् ॥ दर्विकृते तत्रैव प्रत्यानयति ॥ दर्व्योत्तममपादाय तत्सुहृद् दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति ॥ अथोद्धरति ॥ उद्धृते यदपादाय धारयति तदुत्तरार्ध आधाय रसैरुपसिच्य प्रतिग्रहीत्रे दातोपवहति ॥ ## ॥] रसैरुपसिच्य प्रतिग्रहीत्रे दातोपवहति । कर्ता समीपे सर्वं करोति । अन्वारब्धेषु दातृपत्न्यपत्येषु अत ऊर्ध्वं करोति ॥ [तस्मिन्नन्वारब्धं दातारं वाचयति ॥ ## ॥] तस्मिन्नन्वारब्धं दातारं कर्ता सूक्तं वाचयति ॥ [तन्त्रं सूक्तं पच्छः स्नानेन यौ ते पक्षौ यदतिष्ठः ॥ यौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्योदन । ताभ्यां पथ्यास्म सुकृतस्य लोकं यत्र ऋषयः प्रथमजाः पुराणाः । यदतिष्ठो दिवस्पृष्ठे व्योमन्नध्योदन । अन्वायन् सत्यधर्माणो ब्राह्मणा राधसा सह ॥ क्रमध्वमग्निना नाकं, पृष्ठात् पृथिव्या अहमन्तरिक्षमारुहं, स्वर्यन्तो नापेक्षन्ते (4.14.2-4) उरुः प्रथस्व महता महिम्ना (11.1.19) इदं मे ज्योतिः (11.1.28) सत्याय च (12.3.46-48) इति तिस्रः, समग्नयः (12.3.50) इति सार्धमेतया ॥ ## ॥] [यदक्षेषु (12.3.52) इति समानवसनौ भवतः ॥ द्वितीयं तत्पापचैलं भवति तन्मनुष्याधमाय दद्यादित्येके ॥ ## ॥] तन्त्रं सूक्तं पच्छः स्नानेन सर्वं वाचयति । ततः पूर्वतन्त्रमुच्यते - 'यौ ते पक्षौ' इत्येका, 'यदतिष्ठौ दिवः' इत्येका, 'क्रमध्वमग्निना' इत्येका, 'पृष्टात्पृथिव्याः' इत्येका, 'स्वर्यन्तो नापेक्षन्ते' इत्येका, 'उरुः प्रथस्व' इत्येका, 'इदं मे ज्योतिः' इत्येका एतत्सर्वं तन्त्रम् । ततः सवसूक्तं वाचयति । ततः प्रधानं 'अग्ने जायस्व' (11.1) सूक्तं वाचयति । अथोत्तरतन्त्रमुच्यते । 'सत्याय च' इति तिस्रः 'समग्नयः' इत्यृचा 'एषा त्वचाम्' इत्यर्धर्चः । इत्युत्तरतन्त्रम्. अथ पाणितन्त्रमुच्यते-दाता 'कर्मणे वाम्' इति पाणी प्रक्षाल्य जीवाभिराचम्य 'अहे दैधिषव्य' इत्यादि 'विमृग्वरीम्' (12.1.29) इत्येतया चोदङ्मुख उपविश्य अन्तरादुदपात्रात् स्रुवेण कर्तुर्हस्तेन जुहोति ॥ [ये भक्षयन्तः (2.35) इति पुरस्ताद्धोमाः ॥ अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥ गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । सुमित्रः सुमनो भव इत्याज्यभागौ ॥ ## ॥] 'ये भक्षयन्तः' इति सूक्तेन पुरस्ताद्धोमान् हुत्वा 'अग्ने त्वं नो अन्तमः' 'गयस्फानो अमीवहा' इति द्वे आज्यभागौ च ॥ [पाणावुदकमानीयेत्युक्तम् ॥ प्रतिमन्त्रणान्तम् ॥ ## ॥ पाणावुदकमानीय ॥ अथामुष्यौदनस्यावदानानां च मध्यात् पूर्वार्धाच्च द्विरवदायोपरिष्टादुदकेनाभिघार्य जुहोति सोमेन पूतो जठरे सीद ब्रह्मणाम् (11.1.25) आर्षेयेषु नि दध ओदन त्वा (11.1.33-35) इति ॥ ## ॥] स्वपाणावुदकमानीयाथामुष्यौदनस्यावदानानां च मध्यात् पूर्वार्धाच्च द्विरवदायोपरिष्टादुदकेनाभिघार्य जुहोति । हस्तमध्ये 'सोमेन पूतः' इत्यर्धर्चेन । 'आर्षेयेषु नि दध ओदन त्वा' इति त्रिभिरृग्भिरेकामाहुतिं हस्तमध्ये जुहोति ॥ [अथ प्राश्नाति ॥ अग्नेष्ट्वास्येन प्राश्नामि बृहस्पतेर्मुखेन । इन्द्रस्य त्वा जठरे सादयामि वरुणस्योदरे । तद्यथा हुतमिष्टं प्राश्नीयाद् देवात्मा त्वा प्राश्नाम्यात्मास्यात्मन्नात्मानं मे मा हिंसीः इति प्राशितमनुमन्त्रयते ॥ योऽग्निर्नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन् म एष सुहुतोऽस्त्वोदनः स मा मा हिंसीत् परमे व्योमन् ॥ सो अस्मभ्यमस्तु परमे व्योमन् इति दातारं वाचयति ॥ वीक्षणान्तं शतौदनायाः प्रातर्जपेन व्याख्यातम् ॥ ## ॥] ततः कर्ता 'अग्नेष्ट्वास्येन' इति द्वाभ्यां प्राश्नाति । 'योऽग्निर्नृमणा' इति प्राशितमनुमन्त्रयते । 'सो अस्मभ्यमस्तु परमे व्योमन्' इति पादं दातारं वाचयति ॥ [वाङ्म आसन् (19.60.1-2) इति मन्त्रोक्तान्यभिमन्त्रयते ॥ ## ॥] 'वाङ्म आसन्' इति मन्त्रोक्तान्यभिमृशत इन्द्रियाणि ॥ [बृहता मनः (5.10.8) द्यौश्च मे (6.53) पुनर्मैत्विन्द्रियम् (7.67) इति प्रतिमन्त्रयते ॥ ## ॥] 'बृहता मनः' इत्यृचा, 'द्यौश्च मे' इति तृचं सूक्तं, 'पुनर्मैत्विन्द्रियम्' इत्यृचा एताभिः प्रतिमन्त्रणं कुर्यात् ॥ [शृतं त्वा हव्यम् (11.1.25) इति चतुर आर्षेयान् भृग्वङ्गिरोविद उपसादयति ॥ ## ॥] अथ अथर्ववेदब्राह्मणानाम् आह्वानकालः । दाता 'सोम राजन्' (11.1.26) इत्यृचा चतुर आर्षेयान् भृग्वङ्गिरोविद आहूय 'शृतं त्वा हव्यम्' इत्यर्धर्चेन तानेव आसनेनोपवेशयति ॥ [शुद्धाः पूताः (11.1.27) इति मन्त्रोक्तम् ॥ पववं क्षेत्रात् (11.1.28) वर्षं वनुष्व (12.3.53) इत्यपकर्षति ॥ ## ॥] 'शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणा हस्तेषु' इत्यृचा तेषां हस्तप्रक्षालनं दत्त्वा 'पक्वं क्षेत्रात्' पादत्रयेण ओदनपात्रं ब्राह्मणसमीपे करोति ॥ [प्रतिमन्त्रिते व्यवदायाश्नन्ति ॥ ## ॥ प्रतिमन्त्रिते व्यवदायाश्नन्ति ॥ ## ॥] ते तस्यां पात्र्यां स्वयमेवौदनं गृहीत्वा प्राश्नन्ति । दाता 'पुण्याहं दीर्घमायुरस्तु' इत्येवमादि वाचनम् ॥ [एके सहिरण्यां धेनुं दक्षिणाम् ॥ गोदक्षिणां वा कौरुपथिः ॥ सम्पातवतोऽभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः ॥ ## ॥ अत ऊर्ध्वं वाचिते हुते संस्थिते अमूं ते ददामि इति नामग्राहमुपस्पृशेत् ॥ सदक्षिणं कामस्तत् (19.52) इत्युक्तम् ॥ ## ॥] 'सहिरण्यां धेनुं दक्षिणां ब्रह्मौदनं तुभ्यमहं सम्प्रददे' इति सर्वेषु सवेषु सवनामग्रहणं कृत्वा दक्षिणां ददाति । कर्ता 'क इदम्' (3.29.7) 'कामस्तदग्रे' (19.52), 'यदन्नम्' (6.71), 'पुनर्मैत्विन्द्रियम्' (7.67) इति सर्वं सदक्षिणं प्रतिगृह्णाति ॥ [एत भागं (6.122) एतं सधस्थाः (6.123) उलूखले (10.9.26) इति संस्थितहोमाः ॥ ## ॥] दाता कर्तुर्हस्ते 'एतं भागम्' 'एतं सधस्थाः' इति द्वाभ्यां सूक्ताभ्यां, 'उलूखले मुसले' इत्यृचा एताभिः संस्थितहोमान् जुहोति ॥ [आवपते ॥ अनुमन्त्रणं च ॥ ## ॥] कर्ता 'उलूखले' इत्यृचा व्रीहीन् जुहोति ॥ [अग्नौ तुषान् (11.1.29) इति तुषानावपति ॥ ## ॥] 'अग्नौ तुषान्' इति पादेन दाता तुषानग्नौ च जुहोति ॥ [परः कम्बूकान् (11.1.29) इति सव्येन पादेन फलीकरणानपोहति ॥ तन्वं स्वर्गः (12.3.54) इत्यन्यानावपति ॥ ## ॥] 'परः कम्बूकान्' इति त्रिभिः पादैर्दाता सव्येन पादेन फलीकरणानुदूहति तूष्णीम् ॥ [अग्ने प्रेहि (4.14.5) समाचिनुष्व (11.1.36) इत्याज्यं जुहुयात् ॥ ## ॥] दाता 'अग्ने प्रेहि' इत्यृचा 'समाचिनुष्व' इत्यृचा द्वे एताभिराज्यं जुहुयात् ॥ [इदावत्सराय इति व्रतविसर्जनमाज्यं जुहुयात् ॥ समिधोऽभ्यादध्यात् ॥ तत्र श्लोकौ - यजुषा मथिते अग्नौ यजुषोपसमाहिते. सवान् दत्त्वा सवाग्नेस्तु कथमुत्सर्जनं भवेत् ॥ वाचयित्वा सवान् सर्वान् प्रतिगृह्य यथाविधि. हुत्वा सन्नतिभिस्तत्रोत्सर्गं कौशिकोऽब्रवीत् ॥ प्राञ्चोऽपराजितां वा दिशमवभृथाय व्रजन्ति ॥ अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति ॥ ब्राह्मणान् भक्तेनोपेप्सन्ति ॥ यथोक्ता दक्षिणा यथोक्ता दक्षिणा ॥ ## ॥] अथ दाता व्रतं निवेद्य सावित्रव्रतं त्रिरात्रं यथाशास्त्रविहितमित्यादि व्रतश्रावणम् । 'इदावत्सराय' इति व्रतविसर्जनमाज्यं जुहुयात् । समिधोऽभ्यादध्यात् व्रतसमापनीश्च । कर्ता सन्नतिभिराज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । तन्त्रं कृत्वा सवाग्निमुत्सृजति । प्राञ्चोऽपराजितां वा दिशमवभृथाय व्रजन्ति । 'अम्बयो यन्ति' (1.4) 'आपो हि ष्ठाः' (1.5) 'शं नो देवीः' (1.6) 'हिरण्यवर्णाः' (1.33) 'यददः' (3.13) 'कृष्णं नियानं' (6.22) 'सस्रुषीः' (6.23) 'हिमवतः प्र स्रवन्ति' (6.24) 'वायोः पूतः' (6.51) 'वैश्वानरो रश्मिभिः' (6.62) इत्यपां सूक्तैराप्लुत्य स्नात्वा प्रदक्षिणमावृत्याचमनं कृत्वाऽनपेक्षमाणाः प्रत्युदाव्रजन्ति । ब्राह्मणान् भक्तेनोपेप्सन्ति । वृद्धिश्राद्धं कुर्यादिति ॥ [एष सवानां संस्कारः ॥ अर्थलुप्तानि निवर्तन्ते ॥ यथासवं मन्त्रं सन्नमयति ॥ लिङ्गं परिहितस्यानन्तरं कर्म कर्मानुपूर्वेण लिङ्गं परीक्षेत ॥ लिङ्गेन वा ॥ कर्मोत्पत्त्यानुपूर्वं प्रशस्तम् ॥ अतथोत्पत्तेर्यथालिङ्गम् ॥ समुच्चयस्तुल्यार्थानां विकल्पो वा ॥ अथैतयोर्विभागः ॥ सूक्तेन पूर्वं सम्पातवन्तं करोति ॥ श्राम्यतः (11.1.30) इतिप्रभृतिर्वा सूक्तेनाभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः ॥ अनुवाकेनोत्तरं सम्पातवन्तं करोति ॥ प्राच्यै त्वा दिशे (12.3.55) इतिप्रभृतिभिर्वानुवाकेनाभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः ॥ यथासवमन्यान् पृथग्वेति प्रकृतिः ॥ सर्वे यथोत्पत्त्याचार्याणां पञ्चउदनवर्जम् ॥ प्रयुक्तानां पुनरप्रयोगम् ॥ ## ॥] इति ब्रह्मौदनप्रकृतिसर्वसवविधानं समाप्तम्. यः एकं सवयज्ञं करोति तस्यैकक्रतुफलं भवति । यो बहूनि सवयज्ञानि करोति तस्य बहुक्रतुफलं भवति । अथर्ववेदविहिता यागा एते । आवसथ्याधाने सवयज्ञान् कृत्वा ततोऽग्न्याधानं कुर्यात् । ब्रह्मौदनं वा कृत्वाधानं कुर्यात् । आधाने नित्यं सवदानं कुर्यात् । अथवा फलकामोऽपि सवयज्ञं कुर्यात् । त्रिविधाः सवयज्ञा नित्यनैमित्तिककाम्या भवन्ति । मन्त्रे त्रिविधा विज्ञायन्ते । समाप्तो ब्रह्मौदनः । सवयज्ञाः काम्या भवन्ति । नैमित्तिका भवन्ति । त्रिविधा भवन्ति । ब्रह्मौदनतन्त्रेण वा कुर्यात् । सर्वेषां सर्वे सवाः । स्वर्गौदनतन्त्रेण वा कुर्यात् । सर्वेषां सवानां ब्रह्मौदनतन्त्रं स्वर्गौदनतन्त्रं वा भवति । अथवा सर्वे पृथक्तन्त्राः । एकमन्त्रो नास्ति । स तूष्णीं कर्तव्यः । द्वाविंशतिः सवाः । पञ्चउदन-शतौदन-अजौदनेषु विशेषः ॥ [आशानाम् (1.31) इति चतुःशरावम् ॥ यद् राजानः (3.29) इत्यवेक्षति ॥ ## ॥] सवतन्त्र आज्यभागान्ते पश्वालम्भः । 'यद् राजानः' इति षड्भिरविमीक्षते ॥ [पदस्नातस्य पृथक्पादेष्वपूपान् निदधाति ॥ ## ॥] अवेः पादप्रक्षालनं करोति तूष्णीम् । चतुर्षु पादेषु पृथगपूपान् निदधाति ॥ [नाभ्यां पञ्चमम् ॥ ## ॥] पञ्चममपूपं नाभ्यां वसनेन बन्धनं करोति ॥ [उन्नह्यन् वसनेन सहिरण्यं सम्पातवन्तम् ॥ ## ॥] ततः 'यद् राजानः' इति सूक्तेन सहिरण्यमविं सम्पातवन्तं करोति ॥ [à नयैतम् (9.5.1) इत्यपराजितादजमानीयमानमनुमन्त्रयते ॥ ## ॥] 'आ नयैतम्' इत्यृचा अविमानीयमानमनुमन्त्रयते ॥ [इन्द्राय भागम् (9.5.2) इत्यग्निं परिणीयमानम् ॥ ## ॥] 'इन्द्राय भागम्' इत्यर्धर्चेनाग्निं परिणीयमानमनुमन्त्रयते ॥ [ये नो द्विषन्ति (9.5.2) इति सञ्ज्ञप्यमानम् ॥ ## ॥] 'ये नो द्विषन्ति' इत्यर्धर्चेन सञ्ज्ञप्यमानमनुमन्त्रयते ॥ [प्र पदः (9.5.3) इति पदः प्रक्षालयन्तम् ॥ ## ॥] ततः 'प्र पदः' इत्यृचा पादप्रक्षालनं करोति ॥ [अनु च्छ्य श्यामेन (9.5.4) इति यथापरु विशसन्तम् ॥ ## ॥] 'अनु च्छ्य श्यामेन' इत्यर्धर्चेन विशसन्तमनुमन्त्रयते ॥ [ऋचा कुम्भीम् (9.5.5) इत्यधिश्रयन्तम् ॥ ## ॥] 'ऋचा कुम्भीम्' इति पादेन कुम्भीमधिश्रयणं करोति ॥ [à सिञ्च (9.5.5) इत्यासिञ्चन्तम् ॥ ## ॥] 'आ सिञ्चोदकम्' इत्यनेन कुम्भ्यामुदकं सिञ्चति ॥ [अव धेहि (9.5.5) इत्यवदधतम् ॥ ## ॥] 'अव धेह्येनम्' इत्यनेन मांसान्यवदधतम् ॥ [पर्याधत्त (9.5.5) इति पर्यादधतम् ॥ ## ॥] 'पर्याधत्त' इति पादेन पर्याधत्तं करोति ॥ [शृतो गच्छतु (9.5.5) इत्युद्वासयन्तम् ॥ ## ॥] 'शृतो गच्छतु' इति पादेनोद्वासनं करोति ॥ [उत्क्रामातः (9.5.6) इति पश्चादग्नेर्दर्भेषूद्धरन्तम् ॥ ## ॥] 'उत्क्रामातः' इत्यृचा पश्चादग्नेर्दर्भेषूद्धरन्तं करोति ॥ [उद्धृतं अजमनज्मि (4.14.6) इत्याज्येनानक्ति ॥ ## ॥] तदुपरि 'अजमनज्मि' इत्यृचाज्येनानक्ति । एवं विशेषः । ततः 'इयं मही' (11.1.8) इति चर्मास्तृणातीत्यादि ओदनसवविहितं भागादि कर्म करोति । यथैकवारं सहओदनमांसानामुद्वासनं भवति तथा कार्यम् । आज्यभागान्ते पश्वालम्भः ॥ [पञ्चउदनम् (4.14.7) इति मन्त्रोक्तम् ॥ ओदनान् पृथक्पादेषु निदधाति ॥ मध्ये पञ्चमम् ॥ दक्षिणं पश्चार्धं यूषेनोपसिच्य ॥ शृतमजम् (4.14.9) इत्यनुबद्धशिरःपादं त्वेतस्य चर्म ॥ अजो हि (4.14) इति सूक्तेन सम्पातवन्तं यथोक्तम् ॥ उत्तरोऽमोतं तस्याग्रतः सहिरण्यं निदधाति ॥ पञ्च रुक्मा (9.5.25) इति मन्त्रोक्तम् ॥ धेन्वादीन्युत्तरतः सोपधानमास्तरणं वासो हिरण्यं च ॥ आ नयैतम् (9.5) इति सूक्तेन सम्पातवन्तम् ॥ आञ्जनान्तं शतौदनायाः पञ्चउदनेन व्याख्यातम् ॥ ## ॥] शेषं सूत्रपठितमवगन्तव्यम् । कर्तव्यं च । सवयज्ञानां परिगणनं क्रियते । 'अग्ने जायस्व' (11.1) इत्यर्थसूक्तेन ब्रह्मौदनं ददाति । 'पुमान् पुंसः' (12.3) इत्यनुवाकेन स्वर्गौदनं ददाति । 'आशानाम्' (1.31) इति चतुःशरावम् । 'यद्राजानः' (3.29) इति पञ्चर्चेनाविसवम् । 'अजो ह्यग्नेरजनिष्ठ' (4.14) इति सूक्तेनाजौदनं सवम् । 'आ नयैतम्' (9.5) इत्यर्थसूक्तेन पञ्चउदनं सवम् ॥ [अघायताम् (10.9) इत्यत्र मुखमपिनह्यमानमनुमन्त्रयते ॥ सपत्नेषु वज्रम् (10.9.1) ग्रावा त्वैषः (10.9.2) इति निपतन्तम् ॥ वेदिष्टे (10.9.2) इति मन्त्रोक्तमास्तृणाति ॥ विंशत्योदनासु श्रयणीषु शतमवदानानि वध्रीसन्नद्धानि पृथगोदनेषूपर्यादधति ॥ मध्यमायाः प्रथमे रन्ध्रिण्यामिक्षां दशमेऽभितः सप्तसप्तापूपान् परिश्रयति ॥ पञ्चदशे पुरोडाशौ ॥ अग्ने हिरण्यम् ॥ अपो देवीः (10.9.27) इत्यग्रत उदकुम्भान् ॥ बालास्ते (10.9.3) इति सूक्तेन सम्पातवतीम् ॥ प्रदक्षिणमग्निमनुपरिणीयोपवेशनप्रक्षालनाचमननुक्तम् ॥ ## ॥ शतौदनायां द्वादशं शतं दक्षिणाः । अधिकं ददतः कामप्रं सम्पद्यते ॥ ## ॥] 'अघायताम्' इत्यर्थसूक्तेन शतौदनं सवम् ॥ [ब्रह्मास्य (4.34) इत्योदने ह्रदान् प्रतिदिशं करोति ॥ उपर्यापानम् ॥ तदभितश्चतस्रो दिश्याः कुल्याः ॥ ता रसैः पूरयति ॥ पृथिव्यां सुरयाद्भिराण्डीकादिवन्ति मन्त्रोक्तानि प्रतिदिशं निधाय ॥ ## ॥] 'ब्रह्मास्य शीर्षम्' इति सूक्तेन ब्रह्मास्यौदनं सवम् ॥ [यमोदनम् (4.35) इत्यतिमृत्युम् ॥ ## ॥] 'यमोदनम्' इति सूक्तेनातिमृत्युं सवम् ॥ [अनड्वान् (4.11) इत्यनड्वाहम् ॥ ## ॥] 'अनड्वान् दाधार' इति सूक्तेन अनड्वाहं सवम् ॥ [सूर्यस्य रश्मीन् (4.38.5) इति कर्कीं सानूबन्ध्यां ददाति ॥ ## ॥] 'सूर्यस्य रश्मीन्' इति तिसृभिरृग्भिः कर्कीं सवम् ॥ [आयं गौः पृश्निः (6.31) अयं सहस्रम् (7.22) इति पृश्निं गाम् ॥ ## ॥] 'आयं गौः पृश्निः' इति तिसृभिरृग्भिः पृश्निं सवम् । 'अयं सहस्रम्' इति द्वाभ्यां पृश्निं गां सवम् ॥ [देवा इमं मधुना संयुतं यवम् (6.30.1) इति पौनःशिलं मधुमन्थं सहिरण्यं सम्पातवन्तम् ॥ ## ॥] 'देवा इमम्' इत्यृचा पौनःशिलं सवम् ॥ [पुनन्तु मा देवजनाः (6.19) इति पवित्रं कृशरम् ॥ ## ॥] 'पुनन्तु मा' इति सूक्तेन पवित्रं सवम् ॥ [कः पृश्निम् (7.104) इत्युर्वराम् ॥ ## ॥] 'कः पृश्निम्' इत्यृचा उर्वरां सवम् ॥ [साहस्रः (9.4) इत्यृषभम् ॥ ## ॥] 'साहस्रस्त्वेषः' इत्यर्थसूक्तेन ऋषभं सवम् ॥ [प्रजापतिश्च (9.7) इत्यनड्वाहम् ॥ ## ॥] 'प्रजापतिश्च' इति सूक्तेनानड्वाहं सवम् ॥ [नमस्ते जायमानायै (10.10) ददामि (12.4) इति वशामुदपात्रेण सम्पातवता सम्प्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः ॥ भूमिष्ट्वा (3.29.8) इत्येनां प्रतिगृह्णाति ॥ ## ॥] 'नमस्ते जायमानायै' इत्यर्थसूक्तेन वशां सवम् । 'ददामि' इत्यनुवाकेन वशां सवम् ॥ [उपमिताम् (9.3) इति यच्छालया सह दास्यन् भवति तदन्तर्भवत्यपिहितम् ॥ मन्त्रोक्तं तु प्रशस्तम् ॥ इटस्य ते वि चृतामि (9.3.18) इति द्वारमवसारयति ॥ प्रतीचीं त्वा प्रतीचीनः (9.3.22) इत्युदपात्रमग्निमादाय प्रपद्यन्ते ॥ तदन्तरेव सूक्तेन सम्पातवत् करोति ॥ उदपात्रेण सम्पातवता शालां सम्प्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद् दाता वाच्यमानः ॥ अन्तरा द्यां च पृथिवीं च (9.3.15) इत्येनां प्रतिगृह्णाति ॥ उपमिताम् (9.3.1) इति मन्त्रोक्तानि प्रचृतति ॥ मा नः पाशम् (9.3.24) इत्यभिमन्त्र्य धारयति ॥ नास्यास्थीनि (9.5.23) इति यथोक्तम् ॥ सर्वमेनं समादाय (9.5.23) इत्यद्भिः पूर्णे गर्ते प्रविध्य संवपति ॥ शतौदनां च ॥ ## ॥] 'उपमिताम्' इत्यर्थसूक्तेन शालां सवम् । 'तस्यौदनस्य' (11.3) इत्यर्थसूक्तेन बृहस्पतिं सवम् । अभिचारकामस्य । द्वाविंशतिसवयज्ञाः संहितायां पठ्यन्ते । स्वर्गौदनतन्त्रेण सर्वे कर्तव्याः । ब्रह्मौदनतन्त्रेण वा । 'स्वर्गब्रह्मौदनौ तन्त्रम्' (Kau÷S 68.4) इति वचनात् । शेषं समानम् ॥ अजौदनपचौदनशतौदनानां विशेषं पठितम् ॥ अध्यात्मविमुखो होमादेवाथर्वाङ्गिरसपारगे. सवाष्टमेऽध्याये उक्ता नानाफलप्रदाः स्मृताः ॥ इति कौशिकपद्धतौ अष्टमोऽध्यायः ॥ ____________________________________________________________________________ अथ नवमोऽध्यायः अथ क्रव्याच्छमनेन सहावसथ्याधानं व्याख्यास्यामः - [पित्र्यमग्निं शमयिष्यञ्ज्येष्ठस्य चाविभक्तिन एकाग्निमाधास्यन् ॥ ## ॥] सादित्ये अरणिप्रदानं करोति । दक्षिणतः पत्नी अधरारणिं गृह्णाति । उत्तरतो यजमान उत्तरारणिम् । अरणिलक्षणे अरणिः उक्ता तत्र मन्थने यो विधिश्च । 'यो अश्वत्थः' (तैब्रा 1.2.1) इति द्वाभ्यां यजमानं वाचयति. अर्चयित्वा दहेद्रूपं चन्दनेन समालभेत्. उभयोर्वाग्यमनं तावत् पूर्णाहुतिविसर्जनम् ॥ [अमावास्यायां पूर्वस्मिन्नुपशाले गां द्विहायनीं रोहिणीमेकरूपां बन्धयति ॥ ## ॥] अमावास्यायां पूर्वस्मिन्नुपशाले गां द्विवर्षां बन्धयति ॥ [निशि शामूलपरिहितो ज्येष्ठोऽन्वालभते ॥ ## ॥] कम्बलपरिहितो यजमानो गामन्वालभते ॥ पत्न्यहतवसना ज्येष्ठम् ॥ ## ॥ पत्नीमन्वञ्च इतरे ॥ ## ॥ त्रिर्मन्त्रजपम् ॥ [अथैनानभिव्याहारयति अध्रिगो शमीध्वम् । सुशमि शमीध्वम् । शमीध्वमध्रिगा 3 उ इति त्रिः ॥ ## ॥] 'अध्रिगो शमीध्वम्' इति कर्ता मन्त्रं ब्रवीत्युषसि । कर्ता शान्त्युदकं च करोति । शान्तिगणे 'यन्मातली' (11.6.23) यावत् ॥ [अयमग्निः सत्पतिः (7.62) नडमा रोह (12.2) इत्यनुवाकं महाशान्तिं च शान्त्युदक आवपते ॥ ## ॥] 'अयमग्निः सत्पतिः' इत्यृचा 'नडमा रोह' इत्यनुवाकः वास्तोष्पत्यो मातृनामा चातनः शान्तिगणश्च । एतानि शान्त्युदक आवपति । ततः पश्चाद् यन्मातलीं कृत्वा शान्त्युदकं समापयेत् । ततः कर्ता आचामयति सम्प्रोक्षति च । पत्नीं च ॥ [अग्ने अक्रव्याद् (12.2.42) इति भ्रष्ट्राद्दीपं धारयति ॥ ## ॥] 'अग्ने अक्रव्याद्' इत्यृचा एकावसाना भ्राष्ट्रात् अम्बरीषान्महानसाद् वाग्निमानीयावसथ्याशालाया मध्ये । यवा यत्र स्थापितं तत्स्थानं भ्राष्ट्रमित्युच्यते । तस्मादग्निं विसृज्य भूमेः दीपं धारयति ॥ [भूमेश्चोपदग्धं समुत्खाय ॥ ## ॥] तेन दीपेन भूमिं दग्धां समुत्खाय ॥ आकृतिलोष्टवल्मीकेनास्तीर्य ॥ ## ॥ [शकृत्पिण्डेनाभिलिप्य ॥ ## ॥] सिकताभिः प्रकीर्याभ्युक्ष्य ॥ ## ॥ लक्षणं कृत्वा ॥ ## ॥ पुनरभ्युक्ष्य ॥ ## ॥ तस्यां व्रीहीयवावोप्येत्यादि सर्वं भवति ॥ [पश्चाल्लक्षणस्याभिमन्थनं निधाय ॥ ## ॥] ततः पश्चाल्लक्षणस्याभिमन्थनं निधाय मन्थनस्थाने ॥ मन्थनस्थानमुच्यते - [गोऽश्वाजावीनां पुंसां लोमभिरास्तीर्य व्रीहियवैश्च शकृत्पिण्डमभिविमृज्य प्राञ्चौ दर्भौ निदधाति ॥ ## ॥] वृषभरोमाण्यश्वरोमाण्यजरोमाणि मेषरोमाणि पुरुषरोमाणि अग्निपतनस्थान आस्तीर्य व्रीहियवैश्च शुष्कगोमयानि च । प्राञ्चौ दर्भौ निदधाति ॥ [वृषणौ स्थः इत्यभिप्राण्यारण्यौ ॥ ## ॥ तयोरुपर्यधरारणिम् ॥ ## ॥ दक्षिणतोमूलाम् ॥ ## ॥ पश्चात्प्रजननाम् उर्वश्यसि इति ॥ ## ॥ आयुरसि इति मूलत उत्तरारणिमुपसन्धाय ॥ ## ॥] 'वृषणौ स्थः' इत्यनेन मन्त्रेण तत्रोपरि अरणी दत्त्वा तस्योपरि उच्छ्वासं ददाति । अरणिलक्षण उक्तं मन्थनविधानम् । 'उर्वश्यसि' इति । 'आयुरसि' इत्यनेन मन्त्रेण उत्तरारणिमूलमधरारणिना सह संयोज्यम् । पत्नी पश्चान्मुखी मन्थं धारयति । पूर्वाभिमुखो यजमानो मन्थति ॥ [पृतनाजितम् (7.63) इत्याहूय ॥ ## ॥] 'पृतनाजितम्' इत्यृचाग्निमाह्वयति ॥ [अभिदक्षिणं ज्येष्ठस्त्रिरभिमन्थति ओं भूर्गायत्रं छन्दोऽनुप्रजायस्व त्रैष्टुभं जागतमानुष्टुभमो भूर्भुवः स्वर्जनदोम् इति ॥ ## ॥ अत ऊर्ध्वं यथाकामम् ॥ ## ॥] ततो यजमानः प्रदक्षिणं त्रिरभिमन्थति । 'ओं भूर्गायत्रं छन्दोऽनुप्रजायस्व' इत्याद्यधिकृतो मन्त्रः । त्रिर्मन्त्रावृत्तिः । मन्थनमन्त्राः ॥ नवमेऽध्याये प्रथमा कण्डिका ॥ ## ॥ ________________________________ [मन्थामि त्वा जातवेदः सुजातं जातवेदसम् । स नो जीवेष्वा भज दीर्घमायुश्च धेहि नः ॥ जातोऽजनिष्ठा यशसा सहाग्ने प्रजां पशूंस्तेजो रयिमस्मासु धेहि । आनन्दिनो मोदमानाः सुवीरा अनामयाः सर्वमायुर्गमेम ॥ उद्दीप्यस्व जातवेदोऽव सेदिं तुष्णां क्षुधं जहि । अपास्मत्तम उछत्वप ह्रीतमुखो जह्यप दुर्हार्द्दिशो जहि ॥ इहैवैधि धनसनिरिह त्वा समिधीमहि । इहैधि पुष्टिवर्धन इह त्वा समिधीमहि इति ॥ ## ॥ प्रथमया मन्थति ॥ ## ॥ द्वितीयया जातमनुमन्त्रयते ॥ ## ॥ तृतीययोद्दीपयति ॥ ## ॥ चतुर्थ्योपसमादधाति ॥ ## ॥ यत्त्वा क्रुद्धाः (12.2.5) इति च ओं भूर्भुवः स्वर्जनदोम् इति अङ्गिरसां त्वा देवानामादित्यानां व्रतेना दधे । द्यौर्महूनासि भूमिर्भूम्ना तस्यास्ते देव्यदितिरुपस्थेऽन्नादायान्नपत्याया दधत् इति ॥ ## ॥] 'मन्थामि त्वा जातवेदः' इत्यृचा मन्थति । 'जातोऽजनिष्ठाः' इत्यृचा जातमनुमन्त्रयते । 'उद्दीप्यस्व' इत्यृचा ज्वलन्तमनुमन्त्रयते । 'इहैवैधि धनसनिः' इत्यृचा 'यत्त्वा क्रुद्धाः' इत्यृचा च द्वाभ्यामग्नौ काष्ठान्यादधाति ॥ [लक्षणे प्रतिष्ठाप्योपोत्थाय ॥ ## ॥ अथोपतिष्ठते ॥ ## ॥ अग्ने गृहपते सुगृहपतिरहं त्वयाग्ने गृहपतिना भूयासम् । सुगृहपतिस्त्वं मयाग्ने गृहपतिना भूयाः । अस्थूरि णौ गार्हपत्यानि दीदिहि शतं समाः इति ॥ ## ॥] 'ओम् भूर्भुवः स्वः' इत्यादिमन्त्रेण लक्षणे प्रतिष्ठाप्य तत उपतिष्ठते । 'सत्यं बृहत्' (12.1.1-9) इति नवभिः 'शान्तिवा' (12.1.59) इति दशम्या 'उदायुषा' (3.31.10-11) इति द्वाभ्याम् 'अग्ने गृहपते' इत्यृचा वैतानाग्निमुपतिष्ठते ॥ [व्याकरोमि (12.2.32) इति गार्हपत्यक्रव्यादौ समीक्षते ॥ ## ॥] ततः क्रव्यादं मन्थनात् पृथक्कृत्य 'व्याकरोमि' इत्यृचा गार्हपत्यक्रव्यादौ च समीक्षते ॥ [शान्तमाज्यं गार्हपत्यायोपनिदधाति ॥ ## ॥] शान्तमाज्यं गार्हपत्यसमीपे निदधाति ॥ [माषमन्थं क्रव्यादम् ॥ ## ॥] माषमन्थं क्रव्यात्समीपे निदधाति ॥ [उप त्वा नमसा (3.15.7) इति पुरोनुवाक्या ॥ ## ॥] तत आज्यसंस्कारं कृत्वा स्रुचं च सम्मृज्य प्रतप्य स्रवं स्रुचि ग्रहणं कृत्वा ऊर्ध्वस्थितः समिदुत्तरां 'उप त्वा नमसा' इत्यृचान्ते ओंकारं कृत्वा पुरोनुवाक्यां वदेत् ॥ विश्वाहा ते (3.15.8) इति पूर्णाहुतिं जुहोति ॥ ## ॥ अस्मिन् काले पुण्याहवाचनं सायंहोमदानम् । दश गाः कर्त्रे दद्यात् । हिरण्यदानं सदस्येभ्यो ददाति । ब्राह्मणभोजनमुत्सर्गः शतादि यथाशक्ति वा ॥ [यो नो अग्निः (12.2.33) इति सह कर्त्रा हृदयान्यभिमृशन्ते ॥ ## ॥] 'यो नो अग्निः' इत्यृचा सह कर्त्रा सर्वे हृदयान्यभिमृशन्ति ॥ द्वितीया कण्डिका ॥ ## ॥ ________________________________ [अंशो राजा विभजतीमावग्नी विधारयन् । क्रव्यादं निर्णुदामसि हव्यवाडिह तिष्ठतु इति विभागं जपति ॥ ## ॥] 'अंशो राजा विभजति' इत्यृचा मन्त्रेण क्रव्यादं विभजति ॥ [सुगार्हपत्यः (12.2.45) इति दक्षिणेन गार्हपत्ये समिधमादधाति ॥ ## ॥] 'सुगार्हपत्यः' इत्यर्धर्चद्वयेन गार्हपत्ये शान्तसमिध आदधाति ॥ [यः क्रव्यात्तमशीशमम् इति सव्येन नडमयीं क्रव्यादि ॥ ## ॥] 'यः क्रव्यात्तमशीशमम्' इति यजुषा वामेन हस्तेन नडमयीं समिधमादधाति । नडो नलः ॥ [अपावृत्य (12.2.34-39) इति मन्त्रोक्तं बाह्यतो निधाय ॥ ## ॥] 'अपावृत्य' इति षड्भिरृग्भिः क्रव्यादं गृहीत्वा एकाग्निं प्रदक्षिणं कृत्वा दक्षिणस्यां दिशि निष्क्रम्य ततो गृहद्वारे भूमौ निदधाति क्रव्यादम् ॥ [नडमा रोह (12.2.1) समिन्धते (12.2.11-12) इषीकां जरतीम् (12.2.54) प्रत्यञ्चमर्कम् (12.2.55) इत्युपसमादधाति ॥ ## ॥] ततो 'नडमा रोह' इत्यृचा, 'समिन्धते' इति द्वे, 'इषीकां जरतीम्' इत्येका, 'प्रत्यञ्चमर्कम्' इत्येका । एताभिः पुराणी इषीका शरवीरिणतिल्पिञ्जिकानलाश्चैतानि काष्ठान्यादधाति सकृद्वामेन हस्तेन ॥ [यद्यग्निः (12.2.4) यो अग्निः (12.2.7) अविः कृष्णा (12.2.53) मा नो रुरोः शुचद्विदः शिवो नो अस्तु भरतो रराणः । अतिव्याधी व्याधो अग्रभीष्ट क्रव्यादो अग्नीञ्छमयामि सर्वान् इति शक्त्या माषपिष्टानि जुहोति ॥ ## ॥] 'यद्यग्निः' इत्येका, 'यो अग्निः क्रव्याद्' इत्येका, 'अविः कृष्णा' इत्येका, 'मा नो रुरोः' इत्येका एताभिः शुक्त्या माषपिष्टं जुहोति ॥ [सीसं दर्व्यामवधायोद्ग्रथ्य मन्थं जुह्वञ्छमयेत् ॥ ## ॥] तस्मिन् सीसं दर्विदण्डे बद्ध्वा ततो माषमन्थं दर्व्या जुहोति ॥ [नडमा रोह (12.2.1-4) इति चतस्रः अग्ने अक्रव्याद् (12.2.42) इमं क्रव्याद् (12.2.43) यो नो अश्वेषु (12.2.15) अन्येभ्यस्त्वा (12.2.16-18) हिरण्यपाणिम् (3.2.1.8-10) इति शमयति ॥ ## ॥] 'नडमा रोह' इति चतस्रः, 'अग्ने क्रव्याद्' इत्येका, 'इमं क्रव्यादा विवेश' इत्येका, 'यो नो अश्वेषु वीरेषु' इत्येका, 'अन्येभ्यस्त्वा पुरुषेभ्यः' इति तिस्रः एतैर्मन्त्रैर्माषमन्थं जुहोति सकृत् क्रव्यादि । 'हिरण्यपाणिम्' इति तिसृभिः सक्तुमन्थं जुहोति । यथा शमयति तथा होतव्यम् ॥ [दक्षिणतो जरत्कोष्ठे शीतं भस्माभिविहरति ॥ ## ॥ शान्त्युदकेन सुशान्तं कृत्वावदग्धं समुत्खाय ॥ ## ॥ परं मृत्यो (12.2.21) इत्युत्थापयति ॥ ## ॥] ततः जीर्णपिटके क्रव्यादं भस्म कृत्वा ततः शान्त्युदकेन तद्भूमिस्थानं सुशान्तं कृत्वा दग्धं खात्वा पिटके प्रक्षिप्य ततः 'परं मृत्यो' इत्यृचा पिटकं यजमानशिरसि ददाति ॥ [क्रव्यादम् (12.2.8-10) इति तिसृभिर्ह्रीयमाणमनुमन्त्रयते ॥ ## ॥] 'क्रव्यादमग्निम्' इति तिसृभिर्ह्रीयमाणमनुमन्त्रयते ॥ [दीपाद्याभिनिगदनात् प्रतिहरणेन व्याख्यातम् ॥ ## ॥] वामेन हस्तेन दीपं धारयति । दक्षिणेन हस्तेन अलाबु उदकपूर्णं धारयति । शिरसि क्रव्यादपिटकमग्ने स्थित्वा वाग्यताः सर्वे पश्चाद् गच्छन्ति ॥ [अविः कृष्णा (12.2.53) इति निदधाति ॥ ## ॥] अरण्ये ऊषरादिदेशे 'अविः कृष्णा' इत्यृचा क्रव्यादपिटकं निदधाति । ततः अलाबूदकेन दीपमवसिच्य 'यथा सूर्य' (10.1.32) इत्यृचा प्रदक्षिणमावृत्य तत आव्रजन्ति सर्वे ॥ [उत्तमवर्जं ज्येष्ठस्याञ्जलौ सीसानि ॥ ## ॥] सीसं नदीफेनं लोहमृत्तिका एतानि त्रीणि द्रव्याणि यजमानस्याञ्जलौ दत्त्वा ॥ [अस्मिन् वयम् (12.2.13-14) यद्रिप्रम् (12.2.40) सीसे मृड्ढ्वम् (12.2.19-20) इत्यभ्यवनेजयति ॥ ## ॥] 'अस्मिन् वयं सङ्कुसुके' इति द्वे, 'यद्रिप्रं शमलम्' इत्येका, 'सीसे मृड्ढ्वम्' इति द्वे इत्येतैर्मन्त्रैरुदकसहितेन सीसेन हस्तप्रक्षालनं करोति ॥ [कृष्णोर्णया पाणिपादान् निमृज्य ॥ ##॥ इमे जीवाः (12.2.22) उदीचीनैः (12.2.29) इति मन्त्रोक्तम् ॥ ## ॥ त्रिः सप्त (12.2.29) इति कूद्या पदानि योपयित्वा नदीभ्यः ॥ ## ॥] कृष्णोर्णया पाणिपादान् मार्जयित्वा निज्येष्ठाः 'इमे जीवा वि मृतैः' इत्यृचा प्राङ्मुखा आगच्छन्ति । 'उदीचीनैः' इत्यर्धर्चेन तत उदङ्मुखा आगच्छन्ति । अभिमन्त्रयते । 'त्रिः सप्त कृत्वः' इत्यर्धर्चेन कूद्या पदानि लोपयित्वा आ नदीभ्यः ॥ [मृत्योः पदम् (12.2.30) इति द्वितीयया नावः ॥ ## ॥] 'मृत्योः पदम्' इत्यर्धर्चेन द्वितीयया कूद्या पदानि लोपयति आ नावः ॥ [परं मृत्यो (12.2.21) इति प्राग्दक्षिणं कूदीं प्रविध्य ॥ ## ॥] 'परं मृत्यो' इत्येकया प्राग्दक्षिणस्यां दिशि कूदीं प्रक्षिपति ॥ [सप्त नदीरूपाणि कारयित्वोदकेन पूरयित्वा ॥ ## ॥] गृहसमीपे गत्वा सप्त नदीरूपाणि कारयित्वोदकेन पूरयित्वा सप्त नावः कारयति । तासु प्रक्षिप्य सहिरण्याः सयवाः सर्वे भवन्ति ॥ [à रोहत सवितुर्नावमेताम् (12.2.48) सुत्रामाणम् (7.6.3) महीमू षु (7.6.2) इति सहिरण्यां सयवां नावमारोहयति ॥ ## ॥] ततः सर्वे नावमारोहन्ति । एतैर्मन्त्रैः कर्तानुमन्त्रयते । सकृन्मन्त्रः । 'आ रोहत सवितुः' इत्यर्धर्चेन 'सुत्रामाणं' 'महीमू षु' इत्येकैका । सकृन्मन्त्रः । सप्त नावान्ते सर्वे उत्तरन्ति ॥ [अश्मन्वती रीयते, उत्तिष्ठता प्रतरता सखायः (12.2.26-27) इत्युदीचस्तारयति ॥ ## ॥] 'अश्मन्वती रीयते' इत्येका 'उत्तिष्ठता प्र तरता सखायः' इत्येका एताभ्यामुदङ्मुखोत्तरतामनुमन्त्रयते । केचित् तस्मिन् नावां सहिरण्यं यवान् प्रक्षिप्य तत उत्तरन्ति । नवमेऽध्याये तृतीया कण्डिका ॥ ## ॥ ________________________________ [उत्तरतो गर्त उदक्प्रस्रवणेऽश्मानं निदधात्यन्तश्छिन्नम् ॥ ## ॥] उत्तरतो गर्त उदक्प्रस्रवणे कर्तव्यः । तस्मिन्नकर्णमश्मानमुदकमध्य निदधाति ॥ [तिरो मृत्युम् (12.2.23) इत्यश्मानमतिक्रामति ॥ ## ॥] 'तिरो मृत्युम्' इति पादेनाश्मानं स्वपद्भ्यामतिक्रामति कर्ता ॥ [ता अधरादुदीचीः (19.2.41) इत्यनुमन्त्रयते ॥ ## ॥] 'ता अधरादुदीचीः' इत्यृचानुमन्त्रयते ॥ [निस्सालाम् (2.14) इति शालानिवेशनं सम्प्रोक्ष्य ॥ ## ॥] 'निःसालाम्' इति सूक्तेनाग्निशालागृहं शान्त्युदकेन सम्प्रोक्ष्य ॥ [ऊर्जं बिभ्रत् (7.60) इति प्रपादयति ॥ ## ॥] 'ऊर्जं बिभ्रत्' इति प्रतिपादयति । सर्वत्र सूक्तप्रयोगः । एतयोः सर्वत्र विधिकर्म । सर्वे शालां प्रविशन्ति । केचिद् गृहद्वारे महाशान्तिं चतुर्गणीमुच्चैरभिनिगदन्ति । केचिन्न कुर्वन्ति । तत्र विकल्पः ॥ [वैश्वदेवीम् (12.2.28) इति वत्सतरीमालम्भयति ॥ ## ॥] 'वैश्वदेवीम्' इत्यृचा वत्सिकामालम्भयति ॥ [इममिन्द्रम् (12.2.47) इति वृषम् ॥ ## ॥] 'इममिन्द्रम्' इत्यर्द्धर्चत्रयेण वृषभमभिमन्त्रयते । अनड्वाहं वा ॥ [अनड्वाहम् (12.2.48) अहोरात्रे (12.2.49-52) इति तल्पमालम्भयति ॥ ## ॥] 'अहोरात्रे अन्वेषि' इति चतसृभिः शयनमालम्भयति ॥ [à रोहतायुः (12.2.24-25) इत्यारोहति ॥ ## ॥] 'आ रोहतायुर्जरसम्' इति द्वाभ्यामृग्भ्यां शयने सर्वे आरोहन्ति ॥ [आसीनाः (12.2.30) इत्यासीनामनुमन्त्रयते ॥ ## ॥] 'आसीना मृत्युम्' इत्यर्द्धर्चेन शयन उपविश्यानुमन्त्रयते ॥ [पिञ्जूलीराञ्जनं सर्पिषि पर्यस्य इमा नारीः (12.2.31) इति स्त्रीभ्यः प्रयच्छति ॥ ## ॥] 'इमा नारीरविधवाः' इत्यृचा दर्भपिञ्जूलीः घृतेनाभ्यज्य ततोऽभिमन्त्र्य स्त्रीभ्यः प्रयच्छति । एकैकां सर्वाभ्यः कुलस्त्रीभ्यः । त्रीणि दर्भपवित्राण्येकत्र बद्ध्वा पिञ्जूलीत्युच्यते । केचिद् एकं दर्भग्रन्थिं तं पिञ्जूलीत्युच्यते ॥ [इमे जीवा अविधवाः सुजामयः इति पुम्भ्य एकैकस्मै तिस्रस्तिस्रस्ता अध्यध्युदधानं परिचृत्य प्रयच्छति ॥ ## ॥] 'इमे जीवा अविधवाः सुजामयः' इत्यनेनाञ्जनेन सर्पिषा सह उदकं कृत्वा पिञ्जूलीरुदकघटोपरि भ्रामयित्वा यजमानादिपुरुषेभ्यः प्रयच्छति । एकैकस्मै पुरुषाय तिस्रस्तिस्रः ॥ [परं मृत्यो (12.2.21) व्याकरोमि (12.2.32) आ रोहत (12.2.24-25) अन्तर्धिः (12.2.44) प्रत्यञ्चमर्कम् (12.2.55) ये अग्नयः (3.21) नमो देववधेभ्यः (6.13) अग्नेऽभ्यावर्तिन्, अग्ने जातवेदः, सह रय्या, पुनरूर्जा इति ॥ ## ॥ अग्नेऽभ्यावर्तिन्नभि न आ ववृत्स्व । आयुषा वर्चसा सन्या मेधया प्रजया धनेन ॥ अग्ने जातवेदः शतं ते सहस्रं त उपावृतः । अधा पुष्टस्येशानः पुनर्नो रयिमा कृधि ॥ सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्नन्या विश्वतस्परि ॥ पुनरूर्जा ववृत्स्व पुनरग्न इषायुषा । पुनर्नः पाह्यंहसः ॥ ## ॥] ततः अभ्यातानान्तं कृत्वा 'परं मृत्यो' इत्येका, 'व्याकरोमि' इत्येका, 'आ रोहतायुः' इति द्वे, 'अन्तर्द्धिर्देवानाम्' इत्येका, 'प्रत्यञ्चमर्कम्' इत्येका, 'ये अग्नयः' इति सप्तर्चं, 'नमो देववधेभ्यः' इति तृचं सूक्तं, 'अग्नेऽभ्यावर्तिन्' इति चतस्र एतैर्मन्त्रैराज्यं जुहोति ॥ [शर्करान् स्वयमातृण्णाञ्छणरज्जुभ्यां विबध्य धारयति ॥ ## ॥] शर्करान् स्वयञ्छिद्रितान् शणरज्जुभ्यां बद्ध्वाग्नेरुपरि निदधाति ॥ [समया खेन जुहोति ॥ ## ॥] अन्यः शर्कराछिद्रेण एभिर्मन्त्रैराज्यं जुहोति ॥ [इमं जीवेभ्यः (12.2.23) इति द्वारे निदधाति ॥ ## ॥] 'इमं जीवेभ्यः परिधिम्' इति त्रिभिः पादैः शर्करान् गृहद्वारे निखनति । 'इमं जीवेभ्यः' इत्यृचा एकामाहुतिं जुहोति ॥ [जुहोत्येतयर्चा आयुर्दावा धनदावा बलदावा पशुदावा पुष्टिदावा प्रजापतये स्वाहा इति ॥ ## ॥ षट्सम्पातं माता पुत्रानाशयते ॥ ## ॥] 'आयुर्दावा' इत्यादिमन्त्रेण एकामाहुतिमाज्येन जुहोति । 'आयुर्दावा' इत्यादि षट्कृत्वः भक्तं सम्पात्याभिमन्त्र्य ततो माता पुत्रान् दुहितॄश्चाशयति ॥ [उच्छिष्टं जायाम् ॥ ## ॥ संवत्सरमग्निं नोद्वायान्न हरेन्नाहरेयुः ॥ ## ॥ द्वादशरात्र इत्येके ॥ ## ॥] यजमानोऽशित्वा उच्छिष्टं जायायै दद्यात् । ततोऽभ्यातानाद्युत्तरतन्त्रम् । इत्यावसथ्याधानं समाप्तम् ॥ [दश दक्षिणा ॥ ## ॥] आधाने दश गा दक्षिणा दद्यात् ॥ पश्चादग्नेर्वाग्यतः संविशति ॥ ## ॥ [अपरेद्युरग्निं चेन्द्राग्नी च यजेत ॥ ## ॥] ततः द्वितीयेऽहनि प्रतिपदि पाकयज्ञविधानेनाग्निमिन्द्राग्नी च यजति ॥ स्थालीपाकाभ्याम् ॥ 'उदेनमुत्तरं नय' (6.5) इति तृचेन सूक्तेन 'प्रजापते न त्वद्' (7.80.3) इत्यृचा वा आग्नेयं चरुं जुहोति । 'इन्द्राग्नी रोचना' (कौश्स् । 5.2) इति चतुरृचेन ऐन्द्राग्नं चरुं जुहोति । पार्वणाद्युत्तरतन्त्रम् । इत्यमावास्याधाने विशेषः ॥ [अग्निं चाग्नीषोमौ च पौर्णमास्याम् ॥ ## ॥] अथ पौर्णमास्याधानम् । पाकयज्ञविधानतः । अग्निं चाग्नीषोमौ च पौर्णमास्यां यजेत । 'उदेनमुत्तरं नय' (6.5) इति सूक्तेन 'प्रजापते न त्वद्' (7.80.3) इत्यृचा वाग्नेयं चरुं जुहोति । 'अस्मै क्षत्रमग्नीषोमौ' (6.54.2) इत्यृचा 'अग्नीषोमा सवेदसा' (Kau÷S 5.1) इति तृचेन अग्नीषोमीयं चरुं जुहोति । ततः पार्वणाद्युत्तरतन्त्रम्. जीवत्पितृको वा मृतपितृको वा क्रव्याच्छमनसहितमेवाधानं भवति । न केवलाधानम् । जीवभ्रातृको वा मृतभ्रातृको वा क्रव्याच्छमनसहितमेवाधानं भवति । यदा पुनराधानं करोति तदा केवलाधानमेव भवति ॥ [प्रातर्द्वादशरात्रेऽग्निं पशुना यजेत ॥ ## ॥] अथाधानाद् द्वादशरात्रावतीते त्रयोदशेऽहनि आग्नेयं पशुमालभेत । वशाविधानेन । 'उदेनमुत्तरं नय' (6.5) इति तृचेन सूक्तेन शान्त्युदकमनुयोजयेत् । अवदानहोमे स्थालीपाकहोमे च त्रिषु स्थानेष्वपि सूक्तं भवति । शेषं समानम् ॥ [स्थालीपाकेन वोभयोर्विरिष्यति ॥ संवत्सरतम्यां शान्त्युदकं कृत्वा ॥ घृताहुतिर्नो भवाग्ने अक्रव्याहुतिर्घृताहुतिं त्वा वयमक्रव्याहुतिमुपनिषदेम जातवेदः इति चतुर उदपात्रे सम्पातानानीय ॥ तानुल्लुप्य ॥ पुरस्तादग्नेः प्रत्यङ्ङासीनो जुहोति हुते रमस्व हुतभाग एधि मृडास्मभ्यं मोत हिंसीः पशून्नः इति ॥ यद्युद्वायाद् भस्मनारणिं संस्पृश्य तूष्णीं मथित्वोद्दीप्य ॥ पूर्णहोमं हुत्वा ॥ सन्नतिभिराज्यं जुहुयाद् व्याहृतिभिर्वा ॥ संसृष्टे चैवं जुहुयात् ॥ अग्नावनुगते जायमाने ॥ आनडुहेन शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य ॥ होम्यमुपसाद्य ॥ प्राणापानाभ्यां स्वाहा समानव्यानाभ्यां स्वाहोदानरूपाभ्यां स्वाहा इत्यात्मन्येव जुहुयात् ॥ ## ॥] अथवाग्नेयस्थालीपाकमाज्यभागान्तं कृत्वा 'उदेनमुत्तरं नय' (6.5) इति तिसृभिः 'प्रजापते न त्वद्' (7.80.3) इत्यृचा स्थालीपाकं जुहोति । पार्वणाद्युत्तरतन्त्रम् । त्रयोदशेऽहनि कर्म समाप्तम् ॥ अथ सायंहोमविधानमुच्यते- [सायम्प्रातर्व्रीहीनावपेद् यवान् वा अग्नये स्वाहा प्रजापतये स्वाहा इति ॥ सायं सूर्याय स्वाहा प्रजापतये स्वाहा इति ॥ ## ॥ अथ प्रातरुत्थायाग्निं निर्मथ्य यथास्थानं प्रणीय यथापुरमग्निहोत्रं जुहुयात् ॥ सायमाशप्रातराशौ यज्ञावृत्विजौ ॥ ## ॥] ॥ ## || ________________________________ [पुरोदयादस्तमयाच्च पावकं प्रबोधयेद् गृहिणी शुद्धहस्ता. समतीते सन्धिवर्णेऽथ हावयेत् सुसमिद्धे पावक आहुतीषहिः ॥ ## ॥ अग्नये च प्रजापतये च रात्रावादित्यश्च दिवा प्रजापतिश्च. उदकं च समिधश्च होमेहोमे पुरो वरम् ॥ ## ॥ होम्यैः समिद्भिः पयसा स्थालीपाकेन सर्पिषा. सायम्प्रातर्होम एतेषामेकेनापि सिध्यति ॥ ## ॥ अभ्युद्धृतो हुतोऽग्निः प्रमादादुपशाम्यति. मथिते व्याहृतीर्जुहुयात् पूर्णहोमौ यथऋत्विजौ ॥ ## ॥] 'अव्यसश्च' (19.69.1) 'विष्णोर्मनसा' (Kau÷S 1.37) इति हविरुत्पवनम् । 'ऋतं त्वा सत्येन' (Kau÷S 3.4) इति त्रिः पर्युक्षणम् । ततस्तिस्रः समिध आदधाति । 'अग्नये स्वाहा' 'प्रजापतये स्वाहा' इति व्रीहीन् जुहोति । पुनस्तिस्रः समिध आदधाति । 'सत्यं त्वर्तेन' इति पर्युक्षणं च ॥ [वनस्पतिभ्यो वानस्पत्येभ्य ओषधिभ्यो वीरुद्भ्यः सर्वेभ्यो देवेभ्यो देवजनेभ्यः पुण्यजनेभ्यः इति प्राचीनं तदुदकं निनीयते ॥ ## ॥] उदकं पात्रे कृत्वा 'वनस्पतिभ्यो वानस्पत्येभ्यः' इति मन्त्रेण तदुदकं प्राचीनं निनयति ॥ [स्वधा प्रपितामहेभ्यः स्वधा पितामहेभ्यः स्वधा पितृभ्यः इति दक्षिणतः ॥ ## ॥] अपसव्यं कृत्वा 'स्वधा प्रपितामहेभ्यः' इति मन्त्रेण दक्षिणतो निनयति ॥ [तार्क्ष्यायारिष्टनेमयेऽमृतं मह्यम् इति पश्चात् ॥ ## ॥] 'तार्क्ष्यायारिष्टनेमयेऽमृतं मह्यम्' इति पश्चान्निनयति ॥ [सोमाय सप्तर्षिभ्यः इत्युत्तरतः ॥ ## ॥] 'सोमाय सप्तऋषिभ्यः' इति मन्त्रेण उत्तरतः निनयति । 'यस्मात् कोशात्' (19.72) इति । समाप्तं सायंहोमविधानम् । अथ प्रातर्होमे 'सूर्याय स्वाहा' इति विशेषः । शेषं पूर्ववत् । प्रातर्होमविधानं समाप्तम् ॥ [परिमृष्टे परिलिप्ते च पर्वणि व्रातपतं हावयेदन्नमग्नौ. भूयो दत्त्वा स्वयमल्पं च भुक्त्वापराह्णे व्रतमुपैति याज्ञिकम् ॥ ## ॥ अनशनं ब्रह्मचर्यं च भूमौ शुचिरग्निमुपशेते सुगन्धिः ॥ ## ॥ अग्नीषोमाभ्यां दर्शन इन्द्राग्निभ्यामदर्शने. आग्नेयं तु पूर्वं नित्यमन्वाहार्यं प्रजापतेः ॥ ## ॥ अर्घाहुतिस्तु सौविष्टकृती सर्वेषां हविषां स्मृता. आनुमती वा भवति स्थालीपाकेष्वथर्वणाम् ॥ ## ॥ उभौ च सन्धिजौ यौ वैश्वदेवौ यथऋत्विजौ. वर्जयित्वा सबर्हिषः साज्या यज्ञाः सदक्षिणाः ॥ ## ॥ यथाशक्ति यथाबलं ॥ हुतादोऽन्ये अहुतादोऽन्ये. वैश्वदेवं हविरुभये सञ्चरन्ति ॥ ## ॥ ते सम्यञ्च इह मादयन्तामिषमूर्जं यजमाना यमिछत. विश्वे देवा इदं हविरादित्यासः सपर्यत. अस्मिन् यज्ञे मा व्यथिष्यमृताय हविष्कृतम् ॥ ## ॥ वैश्वदेवस्य हविषः सायम्प्रातर्जुहोति. सायमाशप्रातराशौ यज्ञावेतौ स्मृतावुभौ ॥ ## ॥ अप्रतिभुक्तौ शुचिकार्यौ च नित्यं वैश्वदेवौ जानता यज्ञश्रेष्ठौ. नाश्रोत्रियो नानवनिक्तपाणिर्नामन्त्रविज्जुहुयान्नाविपश्चित् ॥ ## ॥ बीभत्सवः शुचिकामा हि देवा नाश्रद्दधानस्य हविर्जुषन्ते. ब्राह्मणेन ब्रह्मविदा तु हावयेन्न स्त्रीहुतं शूद्रहुतं च देवगम् ॥ ## ॥ यस्तु विद्यादाज्यभागौ यज्ञान्मन्त्रपरिक्रमान्. देवताज्ञानमावृत आशिषश्च कर्म स्त्रिया अप्रतिषिद्धमाहुः ॥ ## ॥] अथ मध्याह्ने सायं च वैश्वदेवविधानमुच्यते । 'अव्यसश्च' (19.69.1) इति जपित्वा प्रोक्षणं द्विः कृत्वा सिद्धस्य पाकस्योत्पवनं 'ऋतं त्वा सत्येन' इति पर्युक्षणम् । समिदाधानम् । 'हुतादोऽन्ये' 'विश्वे देवा इदं हविः' इति द्वाभ्यां हविर्जुहोति । पुनः समिदाधानं पर्युक्षणं च ॥ ## ॥ ________________________________ ततः बलिहरणं कुर्यात्- [तयोर्बलिहरणम् ॥ ## ॥ अग्नय इन्द्राग्निभ्यां वास्तोष्पतये प्रजापतयेऽनुमतये इति हुत्वा ॥ ## ॥] 'अग्नये स्वाहा, इन्द्राग्निभ्यां स्वाहा, वास्तोष्पतये स्वाहा, प्रजापतये स्वाहा, अनुमतये स्वाहा' इत्यग्नौ हुत्वा ॥ [निष्क्रम्य बहिः प्राचीनं ब्रह्मणे वैश्रवणाय विश्वेभ्यो देवेभ्यः सर्वेभ्यो देवेभ्यो विश्वेभ्यो भूतेभ्यः सर्वेभ्यो भूतेभ्यः इति बहुशो बलिं हरेत् ॥ ## ॥] निःष्क्रम्य बहिः प्राचीनमुदकेन मण्डलं प्रोक्ष्य ततो बलिहरणं करोति । ब्रह्मणे बलिं हरामि वषट् । वैश्रवणाय बलिं हरामि वषट् । विश्वेभ्यो देवेभ्यो बलिं हरामि वषट् । सर्वेभ्यो देवेभ्यो बलिं हरामि वषट् । विश्वेभ्यो भूतेभ्यो बलिं हरामि वषट् । सर्वेभ्यो भूतेभ्यो बलिं हरामि वषट् । बहुशो बलिं हरेत् ॥ [द्विः प्रोक्षन् प्रदक्षिणमावृत्यान्तरुपातीत्य द्वारे ॥ ## ॥] द्विः प्रोक्षन् प्रदक्षिणमावृत्यान्तरुपातीत्य तत अग्निगृहे प्रविश्य मध्ये ददाति ॥ [द्वार्ययोः मृत्यवे धर्माधर्माभ्याम् ॥ ## ॥] ततो द्वारपार्श्वयोः ददाति । मृत्यवे बलिं हरामि वषट् । धर्माय बलिं हरामि वषट् । अधर्माय बलिं हरामि वषट् ॥ [उदधाने धन्वन्तरये समुद्रायौषधिवनस्पतिभ्यो द्यावापृथिवीभ्याम् इति ॥ ## ॥] उदककलशे ददाति । धन्वन्तरये बलिं हरामि वषट् । समुद्राय बलिं हरामि वषट् । ओषधिवनस्पतिभ्यो बलिं हरामि वषट् । द्यावापृथिवीभ्यां बलिं हरामि वषट् ॥ [स्थूणावंशयोः दिग्भ्योऽन्तर्देशेभ्यः इति ॥ ## ॥] स्थूणावंशे द्वयं ददाति । चतुर्षु कोणेष्वग्रे बलिचतुष्टयं ददाति । दिग्भ्योऽन्तर्देशेभ्यो बलिं हरामि वषट् ॥ [स्रक्तिषु वासुकये चित्रसेनाय चित्ररथाय तक्षोपतक्षाभ्याम् इति ॥ ## ॥] पूर्वादिचतुर्दिक्षु बलिचतुष्टयं ददाति । वासुकये बलिं हरामि वषट् । चित्रसेनाय बलिं हरामि वषट् । चित्ररथाय बलिं हरामि वषट् । तक्षकोपतक्षाभ्यां बलिं हरामि वषट् ॥ [समन्तमग्नेः आशायै श्रद्धायै मेघायै श्रियै ह्रियै विद्यायै इति ॥ ## ॥] अग्निसमीपे पूर्वासु दिक्षु ददाति । आशायै बलिं हरामि वषट् । श्रद्धायै बलिं हरामि वषट् । मेधायै बलिं हरामि वषट् । श्रियै बलिं हरामि वषट् । ह्रियै बलिं हरामि वषट् । विद्यायै बलिं हरामि वषट् ॥ [प्राचीनमग्नेः गृह्याभ्यो देवजामिभ्यः इति ॥ ## ॥] अग्नेः प्राचीनं 'गृह्याभ्यो देवजामिभ्यो बलिं हरामि वषट्' | अपसव्यं 'स्वधा प्रपितामहेभ्यः स्वधा पितामहेभ्यः स्वधा पितृभ्यः सपत्नीकेभ्यः स्वधा' इत्यनेन मन्त्रेण पात्रस्थं सर्वं भक्तं दक्षिणतो निनयति । ततः 'यस्मात् कोशात्' (19.72) इति । इति वैश्वदेवं समाप्तम् । द्वौ कालौ वैश्वदेवस्य । सायङ्काले मध्याह्नकाले वैश्वदेवं कुर्यात् ॥ [भूयोऽभ्युद्धृत्य ब्राह्मणान् भोजयेत् ॥ ## ॥] ततो हन्तकारं मनुष्येभ्यो गवादिकेभ्यश्च वायसेभ्योऽन्नं दद्यात् । ब्राह्मणान् भोजयेत् । एको द्वौ वा बहवः । यथाशक्ति अन्नं भिक्षुकेभ्यो ददाति ॥ [तदपि श्लोको वदति माब्राह्मणाग्रतःकृतमश्नीयाद्विषवदन्नमन्नकाम्या. देवानां देवो ब्राह्मणो भावो नामैष देवतेति ॥ ## ॥] तत्र श्लोकः - मा ब्राह्मणाग्रतःकृतमश्नीयाद्विषवदन्नमन्नकाम्या । देवानां देवो ब्राह्मणो भावो नामैष देवतेति ॥ केवलाधान अरणिप्रदानादि माषाशितवर्ज्यं पूर्णाहुत्यन्तं कृत्वा तत्रैतत् षट्सम्पातं भक्तमशनं शान्तिर्भवति । यस्य पुनराधानं तस्य केवलाधान अधिकारः । क्रव्याच्छमनसहितं वाधानं भवति । न केवलं पुनराधानेऽपि क्रव्याच्छमनविकल्पेन । अथवाचमनं कृत्वा गोदानिकं वपनम् । ततः पूर्णाहुत्यन्तं कृत्वा षट्सम्पातानां भवति । शेषं समानम् । पुनराधानं समाप्तम् ॥ अथाग्रयणमुच्यते- [आग्रयणे शान्त्युदकं कृत्वा यथर्तु तण्डुलानुपसाद्य ॥ ## ॥] शरद्वसन्तयोराग्रयणं भवति । 'अव्यसश्च' (19.68) | बर्हिर्लवनम्, वेद्युत्तरवेद्यग्निप्रणयनं, अग्निप्रतिष्ठापनं, व्रतग्रहणं, पवित्रकरणं, पवित्रेणेध्मोपसमाधानं, बर्हिःप्रोक्षणं, स्तरणम् । निर्वापकाले एते देवता निर्वप्तव्याः । पञ्च चरवो भवन्ति । अग्नये जुष्टं निर्वपामि । इन्द्राग्निभ्यां द्यावापृथिवीभ्यां विश्वेभ्यो देवेभ्यो व्रीहिभिर्वा एतेषां निर्वापकार्यं च । चत्वारश्चरवः । 'सोमाय' इति पञ्चमं चरुं श्यामाकेन कुर्वन् । वसन्ते यवैः पञ्चमं कुर्यात् । ततः अभ्यातानान्तं कृत्वा शान्त्युदकं करोति उक्तेन विधानेन । आग्रयणे शारदे व्रीहीन् श्यामाकाश्चाशरदि वा । शालिश्यामाकाभावे तत्स्थाने यवानुपसाद्य । पञ्च चरवः सम्पद्यन्ते ॥ [अप्सु स्थालीपाकं श्रपयित्वा पयसि वा ॥ ## ॥] तेनोदकेन चरूणां श्रपणं कुर्यात् । अथवा पयसि चरुश्रपणं कुर्यात् । 'शुद्धाः पूताः' (11.1.17) 'ब्रह्मणा शुद्धाः' (11.1.18) इति द्वाभ्याम् । आपस्थाने पयः कुर्यात् । शेषं समानम् । तावत् समानं यावदाज्यभागौ हुत्वा । ततः पञ्चानां चरूणां होमः ॥ [सजूरृतुभिः सजूर्विधाभिः सजूरग्नये स्वाहा । सजूरिन्द्राग्निभ्यां सजूर्द्यावापृथिवीभ्यां सजूर्विश्वेभ्यो देवेभ्यः सजूरृतुभिः सजूर्विधाभिः सजूः सोमाय स्वाहा इत्येकहविर्वा स्यान्नानाहवींषि वा ॥ ## ॥] 'सजूरृतुभिः' इति प्रत्यृचम् । चत्वारश्चरवः ॥ [सौम्यं तन्वच्छ्यामाकं शरदि ॥ ## ॥] पञ्चमं चरुं सौम्यं श्यामाकं पञ्चमया ऋचा जुहोति । पार्वणादिस्विष्टकृदन्तं कृत्वा ततः चरुप्राशनं करोति यजमानः । कर्ता प्राशित्रहरणे द्विरवदानं चरूणाम् । सर्वेषां प्रतिहविषां समुद्धृत्य प्राशित्रहरणे कृत्वा यजमानाय प्रयच्छति ॥ [अथ यजमानः प्राशित्रं गृह्णीते ॥ ## ॥ प्रजापतेष्ट्वा ग्रहं गृह्णामि । मह्यं भूत्यै मह्यं पुष्ठ्यै मह्यं श्रिये मह्यं ह्रियै मह्यं यशसे मह्यमायुषे मह्यमन्नाय मह्यमन्नाद्याय मह्यं सहस्रपोषाय मह्यमपरिमितपौषाय इति ॥ ## ॥] अथ यजमानः प्राशित्रं गृह्णीते 'प्रजापतेष्ट्वा ग्रहं गृह्णामि' इति मन्त्रेण ॥ [अथ प्राश्नाति भद्रान्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नः पितो madhumà;m आ विवेश शिवस्तोकाय तन्वो न एहि इति ॥ ## ॥] 'भद्रान्नः श्रेयः' इति मन्त्रेण प्राशित्रं प्राश्नाति । ततः स्मृतिविहितं भक्षणम् । द्विराचमनं कृत्वा ततः कर्म कुर्यात् ॥ [प्राशितमनुमन्त्रयते अमोऽसि प्राण तदृतं ब्रवीम्यमासि सर्वाङसि प्रविष्टः । स मे जरां रोगमपनुद्य शरीरादनामयैधि मा रिषाम इन्दो इति ॥ ## ॥] ततः हृदयमन्वालभ्य जपति 'अमोऽसि प्राण' इति मन्त्रेण । 'स्वाहेष्टेभ्यः' इत्यादि उत्तरतन्त्रम् ॥ वत्सः प्रथमजो ग्रीष्मे वासः शरदि दक्षिणा ॥ ## ॥ [शक्त्या वा दक्षिणां दद्यात् ॥ ## ॥ नातिशक्तिर्विधीयते नातिशक्तिर्विधीयत इति ॥ ## ॥] यथाशक्त्या दक्षिणां दद्यात् । आग्रयणं समाप्तम् । सर्वनित्यनैमित्तिककाम्येषु यथाशक्ति दक्षिणादानम् । 'नातिशक्तिर्विधीयते' इति वचनात् ॥ पितृभ्रात्राग्निसदनं नवमे को ति केन त्वा. अवशिष्टानि कार्यार्थमग्न्याधेयं च कीर्तितम् ॥ अध्यायस्यान्ते सर्वे रुद्रस्य श्लोकाः ॥ ## ॥ इति कौशिकपद्धतौ नवमोऽध्यायः समाप्तः ॥ ____________________________________________________________________________ अथ दशमोऽध्यायः अथ विवाह उच्यते- [अथ विवाहः ॥ ## ॥ ऊर्ध्वं कार्तिक्या आ वैशाख्याः ॥ ## ॥ याथाकामी वा ॥ ## ॥ चित्रापक्षं तु वर्जयेत् ॥ ## ॥ मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते (14.1.13) इति विज्ञायते मङ्गलं च ॥ ##॥ सत्येनोत्तभिता (14.1.1-16) पूर्वापरम् (14.1.23-24) इत्युपदधीत ॥ ## ॥] अभ्यातानान्तं कृत्वा 'सत्येनोत्तभिता' इति षोडशभिरृग्भिः 'पूर्वापरम्' इति द्वाभ्यामाज्यं जुहोति ॥ [पतिवेदनं च ॥ ## ॥] 'आ नो अग्ने' (2.36) इति सूक्तेनागमकृशरं तिलमिश्रं सम्पात्याभिमन्त्र्य कुमारीमाशयति ॥ [युवं भगम् (14.1.31) इति सम्भलं सानुचरं प्रहिणोति ॥ ## ॥] 'युवं भगम्' इत्यर्धर्चेन पुरुषं शरावसम्पुटहस्तगृहीतं सानुचरं वरं प्रति प्रेषयति ॥ [ब्रह्मणस्पते (14.1.31) इति ब्रह्माणम् ॥ ## ॥ तद्विवृहाच्छङ्कमानो निशि कुमारीकुलाद्वलीकान्यादीप्य ॥ ## ॥ देवा अग्ने (14.2.32-36) इति पञ्चभिः सकृत्पूल्यान्यावापयति ॥ ## ॥] 'ब्रह्मणस्पते' इत्यर्धर्चेन ब्राह्मणं प्रेषयति ॥ [अनृक्षरा (14.1.34) इति कुमारीपालं प्रहिणोति ॥ ## ॥] 'अनृक्षरा' इत्यृचा कुमारीरक्षार्थं पालं प्रेषयति ॥ [उदाहारस्य प्रतिहितेषुरग्रतो जघनतो ब्रह्मा ॥ ## ॥] उदकहरणार्थमग्रतो धनुर्धरः । मध्य उदकहारः । पृष्ठतो ब्रह्मा ॥ [यो अनिध्मः (14.1.37) इत्यप्सु लोगं प्रविध्यति ॥ ## ॥] 'यो अनिध्मः' इत्यृचाप्सु लोष्टं प्रक्षिपति ॥ [इदमहम् (14.1.38) इत्यपोह्य ॥ ##॥ यो भद्रः (14.1.38) इत्यन्वीपमुदच्य ॥ ## ॥] 'इदमहम्' इत्यर्धर्चेनावगाह्य 'यो भद्रः' इत्यर्धर्चेनोदकघटं पूरयति ॥ [आस्यै ब्राह्मणाः (14.1.39) इति प्रयछति ॥ ## ॥] 'आस्यै ब्राह्मणाः' इत्यर्धर्चेन घटमुदकहाराय प्रयच्छति । तत आगच्छन्ति ॥ [आव्रजतामग्रतो ब्रह्मा जघनतोऽधिज्यधन्वा ॥ ## ॥] ब्रह्माग्रतः । तत उदकहारः । पृष्ठतो धनुर्धरः ॥ [बाह्यतः प्लक्षोदुम्बरस्योत्तरतोऽग्नेः शाखायामासजति ॥ ## ॥] उत्तरतोऽग्नेः बाह्यतः प्लक्षशाखायामुपरि निदधाति ॥ तेनोदकार्थान् कुर्वन्ति ॥ ## ॥ [ततश्चान्वासेचनमन्येन ॥ ## ॥] पुनः अन्वासेचनमन्येनोदकेन ॥ [अन्तरुपातीत्य अर्यमणम् (14.1.17) इति जुहोति ॥ ## ॥] अन्तरुपातीत्य 'अर्यमणम्' इत्यृचाज्यं जुहोति ॥ [प्र त्वा मुञ्चामि (14.1.19) इति वेष्टं विचृतति ॥ ## ॥] 'प्र त्वा मुञ्चामि' इत्यृचा कुमारीकेशान् विचृतति ॥ [उशतीः (14.2.52) इत्येतया त्रिराधापयति ॥ ## ॥] 'उशतीः' इत्यृचा त्रिः समिध आदधाति कुमारी ॥ [सप्तभिरुष्णाः सम्पातवतीः करोति ॥ ## ॥] 'उशतीः' (14.2.52-58) इति सप्तभिरृग्भिरुष्णोदकं सम्पात्य ॥ [यदासन्द्याम् (14.2.65) इति पूर्वयोरुत्तरस्यां स्रक्त्यां तिष्ठन्तीमाप्लावयति ॥ ## ॥] 'यदासन्द्याम्' इत्यृचा ईशानकोणे कुमारीं स्नापयति ॥ [यच्च वर्चः (14.1.35) यथा सिन्धुः (14.1.43) इत्युत्क्रान्तामन्येनावसिञ्चति ॥ ## ॥] 'यच्च वर्चः', 'यथा सिन्धुः' इति द्वाभ्याम् अन्येन शीतोदकेनोत्क्रममाणां कुमारीमवसिञ्चति ॥ दशमेऽध्याये प्रथमा कण्डिका ॥ ## ॥ ________________________________ [यद् दुष्कृतम् (14.2.66-67) इति वाससाङ्गानि प्रमृज्य कुमारीपालाय प्रयछति ॥ ## ॥] 'यद्दुष्कृतम्' इति द्वाभ्यामृग्भ्यां वाससाङ्गानि प्रमृज्य कुमारीपालाय प्रयच्छति ॥ [तुम्बरदण्डेन प्रतिपाद्य निर्व्रजेत् ॥ ## ॥ तद्वन आसजति ॥ ## ॥] तद् वासः तुम्बरदण्डेन गृहीत्वा गोपाटे प्रक्षिपति ॥ [या अकृन्तन् (14.1.45) त्वष्टा वासः (14.1.53) इत्यहतेनाछादयति ॥ ## ॥] 'या अकृन्तन्', 'त्वष्टा वासः' इति द्वाभ्यामहतवस्त्रेणाच्छादयति ॥ यज्ञोपवीतवद् वाधूयं वस्त्रं बध्नाति ॥ [कृत्रिमः (14.2.68) इति शतदतैषीकेण कङ्कतेन सकृत् प्रलिख्य ॥ ## ॥] 'कृत्रिमः' इत्यृचा शतदन्तेषीकेन कङ्कतेन केशान् प्रतिलिख्य सकृत् ॥ [कृतयामम् इत्यवसृजति ॥ ## ॥] 'कृतयामम्' इत्यनेन मन्त्रेण कङ्कतमवसृजति ॥ [आशासाना (14.1.42) सं त्वा नह्यामि (14.2.70) इत्युभयतःपाशेन योक्त्रेन सन्नह्यति ॥ ## ॥] 'आशासाना', 'सं त्वा नह्यामि' इति द्वाभ्याम् उभयतःपाशं योक्त्रं कटिप्रदेशे बध्नाति ॥ [इयं वीरुद् (1.34) इति मदुघमणिं लाक्षारक्तेन सूत्रेण विग्रथ्यानामिकायां बध्नाति ॥ ## ॥] 'इयं वीरुद्' इति सूक्तेन ज्येष्ठीमधुमणिं सम्पात्याभिमन्त्र्य रक्तसूत्रेणानामिकायां बध्नाति ॥ [अन्ततो ह मणिर्भवति बाह्यो ग्रन्थिः ॥ ## ॥] वर आगते सति ब्राह्मणान् स्वस्ति वाचयित्वा वराय मधुपर्कं दत्त्वा कौतुकानि कारयेत् । कङ्कणबन्धनयवमधूकमालादर्पणग्रहणादि कौतुकं च सर्वं तूष्णीं लोकाचारात् ॥ [भगस्त्वेतः (14.1.20) इति हस्तेगृह्य निर्णयति ॥ ## ॥] उपाध्यायः कौतुकगृहे प्रविश्य कुमारीं हस्ते गृहीत्वा निर्णयति 'भगस्त्वेतः' इत्यृचा ॥ [शाखायां युगमाधाय दक्षिणतोऽन्यो धारयति ॥ ## ॥] अन्यो दक्षिणतः शाखायां युगमाधायाग्रतो धारयति ॥ [दक्षिणस्यां युगधुर्युत्तरस्मिन् युगतर्द्मनि दर्भेण विग्रथ्य शं ते (14.1.40-41) इति ललाटे हिरण्यं संस्तभ्य जपति ॥ ## ॥ तर्द्म समयावसिञ्चति ॥ ## ॥] ललाटप्रदेशे 'शं ते हिरण्यम्' इति द्वाभ्यां युगच्छिद्रे हिरण्यं दर्भेण बद्ध्वा तत उदकं छिद्रेणावसिञ्चति तूष्णीम् ॥ [उपगृह्योत्तरतोऽग्नेः अङ्गादङ्गात् (14.2.69) इति निनयति ॥ ## ॥] युगच्छिद्रोदकं गृहीत्वा 'अङ्गादङ्गात्' इत्यृचोत्तरतोऽग्नेर्निनयति ॥ [स्योनम् (14.1.47) इति शकृत्पिण्डेऽश्मानं निदधाति ॥ ## ॥] 'स्योनं ध्रुवम्' इत्यर्धर्चेन शकृत्पिण्डेऽश्मानं निदधाति ॥ [तमा तिष्ठ (14.1.47) इत्यास्थाप्य ॥ ## ॥] 'तमा तिष्ठ' इत्यर्धर्चेनाश्मनोपरि कुमारीं स्थापयति ॥ [इयं नारी (14.2.63) इति ध्रुवां तिष्ठन्तीं पूल्यान्यावापयति ॥ ## ॥] 'इयं नारी' इत्यृचा तिष्ठन्ती कुमारी त्रीन् लाजाञ्जलीन् जुहोति ॥ [त्रिरविछिन्दतीं चतुर्थी कामाय ॥ ## ॥] त्रिरविच्छिन्दतीं कामाय चतुर्थीम् । ततः पिता दानकाले नामगोत्रं कुरुते । अमुकप्रपौत्राय अमुकपौत्राय अमुकपुत्राय अमुकप्रपौत्रीं अमुकपौत्रीं अमुकपुत्रीं अमुकीं सहिरण्यां सवस्रालङ्कारां तुभ्यं सम्प्रददे ॥ [येनाग्निः (14.1.48-52) इति पाणिं ग्राहयति ॥ ## ॥] ततः 'येनाग्निः' पञ्चभिः वरः पाणिग्रहणं करोति । वरः मन्त्रं जपति । 'आ नो अग्ने' (2.36) 'सत्येनोत्तभिता' (14.1) इत्यनुवाकं 'वि हि सोतोरसृक्षत' (20.126) इति वृषाकपिं ब्राह्मणाः सूक्तं पठन्ति । 'सहृदयम्' (3.30) इति केचित् ॥ [अर्यम्णः (14.1.39) इत्यग्निं त्रिः परिणयति ॥ ## ॥] 'अर्यम्णः' इत्यर्धर्चेनाग्निं त्रिः परिणयति । चतुर्थी लोकाचारात् । सकृन्मन्त्रः ॥ [सप्त मर्यादाः (5.1.6) इत्युत्तरतोऽग्नेः सप्त लेखा लिखति प्राच्यः ॥ ## ॥] ततः 'सप्त मर्यादाः' इत्यृचोत्तरतोऽग्नेः सप्त लेखा लिखति प्राच्यः ॥ [तासु पदान्युत्क्रामयति ॥ ## ॥ इषे त्वा सुमङ्गलि प्रजावति सुसीमे इति प्रथमम् ॥ ## ॥ ऊर्जे त्वा रायस्पोषाय त्वा सौभाग्याय त्वा साम्राज्याय त्वा सम्पदे त्वा जीवातवे त्वा सुमङ्गलि प्रजावति सुसीमे इति सप्तमं सखा सप्तपदी भव इति ॥ ## ॥] 'इषे त्वा सुमङ्गलि' इति सप्तभिर्मन्त्रैः तासु लेखासूपरि कुमारी पदानि ददाति ॥ [à रोह तल्पम् (14.2.31) भगस्ततक्ष (14.1.60) इति तल्प उपवेशयति ॥ ## ॥] 'आ रोह तल्पम्', 'भगस्ततक्ष' इति द्वाभ्यामृग्भ्यां तल्प उपवेशयति ॥ उपविष्टायाः सुहृत् पादौ प्रक्षालयति ॥ ## ॥ [प्रक्षाल्यमानावनुमन्त्रयते इमौ पादौ सुभगौ सुशेवौ सौभाग्याय कृणुतां नो अघाय । प्रक्षाल्यमानौ सुभगौ सुपत्न्याः प्रजां पशून् दीर्घमायुश्च धत्ताम् इति ॥ ## ॥] प्रक्षाल्यमानावनुमन्त्रयते 'इमौ पादौ' इत्यृचा ॥ [अहं वि ष्यामि, प्र त्वा मुञ्चामि (14.1.57-58) इति योक्त्रं विचृतति ॥ ## ॥] 'अहं वि ष्यामि', 'प्र त्वा मुञ्चामि' इति द्वाभ्यां कुमारी कटिवेष्टितं योक्त्रं विचृतति ॥ [अपरस्मिन् भृत्याः संरभन्ते ॥ ##॥ ये जयन्ति ते बलीयांस एव मन्यते ॥ ## ॥ बृहस्पतिना (14.2.53-58) इति सर्वसुरभिचूर्णान्यृचर्चा काम्पीलपलाशेन मूर्ध्न्यावपति ॥ ## ॥] ततः 'बृहस्पतिना' इति षड्भिरृग्भिः सर्वौषधिं प्रत्यृचं काम्पीलपलाशेन मूर्ध्निं आवपति ॥ [उद्यछध्वम्, भगस्ततक्ष, (14.1.59-60) अभ्रातृघ्नीं (14.1.62) इत्येकैकयोत्थापयति ॥ ## ॥] 'उद्यच्छध्वं', 'भगस्ततक्ष', 'अभ्रातृघ्नीं' इत्येकैकया ऋचा उत्थापयति कुमारीम् ॥ [प्रति तिष्ठ (14.2.15) इति प्रतिष्ठापयति ॥ ## ॥] 'प्रति तिष्ठ' इत्यृचा प्रतिष्ठापयति । अभ्यातानाद्युत्तरतन्त्रम् । इति विवाहः समाप्तः ॥ दशमे द्वितीया कण्डिका ॥ ## ॥ ________________________________ अथोद्वाह उच्यते- [सुकिंशुकम् (14.1.61) रुक्मप्रस्तरणम् (14.2.30) इति यानमारोहयति ॥ ## ॥] अभ्यातानान्तं कृत्वा 'सुकिंशुकम्' 'रुक्मप्रस्तरणम्' इति द्वाभ्यामृग्भ्यां यानमश्वादि सम्पात्याभिमन्त्र्य तत उत्तरतन्त्रम् । ततो वरवधू आरोहयति ॥ [एमं पन्थाम् (14.2.8) ब्रह्मापरम् (14.1.64) इत्यग्रतो ब्रह्मा प्रपद्यते ॥ ## ॥] 'एमं पन्थाम्', 'ब्रह्मापरम्' इति द्वे ऋचौ जपित्वा पथि गच्छतोः वरवध्वोः अग्रे कर्ता व्रजति ॥ [मा विदन् (14.2.11) अनृक्षरा (14.1.34) अध्वानम् इत्युक्तम् ॥ ## ॥] 'मा विदन्' 'अनृक्षराः' इति द्वाभ्यामध्वानं दक्षिणेन प्रक्रामति कर्ता ॥ [येदं पूर्वा (14.2.74) इति तेनान्यस्यामूढायां वाधूयस्य दशां चतुष्पथे दक्षिणैरभितिष्ठति ॥ ## ॥] येनैव यानेन सा ऊढा तेनैव यदा अन्या ऊढा भवति तदा इदं प्रायश्चित्तं भवति । 'येदं पूर्वा' इत्यृचा कर्ता वाधूयस्य दशाखण्डं गृहीत्वा चतुष्पथे दत्त्वा दक्षिणेन पादेन तिष्ठति ॥ स चेदुभयोः शुभकामो भवति सूर्यायै देवेभ्यः (14.2.46) इत्येतामृचं जपति ॥ ## ॥ समृछत स्वपथोऽनवयन्तः सुसीमकामावुभे विराजावुभे सुप्रजसौ इत्यतिक्रमयतोऽन्तरा ब्रह्माणम् ॥ ## ॥ [य ऋते चिदभिश्रिषः (14.2.47) इति यानं सम्प्रोक्ष्य विनिष्कारयति ॥ ## ॥] तत 'य ऋते चिदभिश्रिषः' इत्यृचा यानं यानं सम्प्रोक्ष्य विनिष्कारयति ॥ [सा मन्दसाना (14.2.6) इति तीर्थे लोगं प्रविध्यति ॥ ## ॥] 'सा मन्दसाना' इत्यृचा नद्यां लोष्टं प्रक्षिप्य तत उत्तरन्ति ॥ [इदं सु मे (14.2.9) इति महावृक्षेषु जपति ॥ ## ॥] 'इदं सु मे' इत्यृचा महावृक्षेषु जपति ॥ [सुमङ्गलीः (14.2.28) इति वध्वीक्षीः प्रति जपति ॥ ## ॥] सुमङ्गलीः इति वध्वीक्षीः प्रति जपति ॥ [या ओषधयः (14.2.7) इति मन्त्रोक्तेषु ॥ ## ॥] द्वैभेदे 'या ओषधयः' इत्यृचं जपति । व्रीहियवादिक्षेत्रं दृष्ट्वा वने वृक्षादि नद्यादिकं च ॥ [ये पितरः (14.2.73) इति श्मशानेषु ॥ ## ॥] 'ये पितरः' इत्यृचं श्मशानेषु जपति ॥ [प्र बुध्यस्व (14.2.75) इति सुप्तां प्रबोधयेत् ॥ ## ॥] 'प्र बुध्यस्व' इत्यृचा सुप्तां प्रबोधयेत् । यदि पथि स्वपिति ॥ [सं काशयामि (14.2.12) इति गृहसङ्काशे जपति ॥ ## ॥] 'सं काशयामि' इति स्वपितृगृहसङ्काशे समीपे जपति ॥ [उद्व ऊर्मिः (14.2.16) इति यानं सम्प्रोक्ष्य विमोचयति ॥ ## ॥] 'उद्व ऊर्मिः' इत्यृचा यानं सम्प्रोक्ष्य विमोचयति ॥ [उत्तिष्ठेतः (14.2.19) इति पत्नी शालां सम्प्रोक्षति ॥ ## ॥] 'उत्तिष्ठेतः किमिच्छन्ती' इत्यृचा पत्नी शालां सम्प्रोक्षति ॥ [स्योनम् (14.1.47) इति दक्षिणतो वलीकानां शकृत्पिण्डेऽश्मानं निदधाति ॥ ## ॥] 'स्योनम्' इत्यर्धर्चेन दक्षिणतः गृहपार्श्वे वलीकानां शकृत्पिण्डेऽश्मानं निदधाति ॥ [तस्योपरि मध्यमपलाशे सर्पिषि चत्वारि दूर्वाग्राणि ॥ ## ॥] तस्योपरि मध्यमपलाशे घृते चत्वारि दूर्वाग्राणि मुञ्चति ॥ [तमा तिष्ठ (14.1.47) इत्यास्थाप्य ॥ ## ॥] तस्योपरि वधूमास्थापयति 'तमा तिष्ठ' इत्यर्धर्चेन ॥ [सुमङ्गली प्रतरणी (14.2.26) इह प्रियम् (14.1.21) मा हिंसिष्टम्, ब्रह्मापरम् (14.1.63-64) इति प्रत्यृचं प्रपादयति ॥ ## ॥] 'सुमङ्गली प्रतरणी' इत्यृचा, 'इह प्रियम्' इत्यृचा, 'मा हिंसिष्टं कुमार्यम्' इत्यृचा, 'ब्रह्मापरम्' इत्यृचा एताभिश्चतसृभिः वधूवरौ गृहं प्रवेशयति ॥ [सुहृत् पूर्णकंसेन प्रतिपादयति ॥ ## ॥] पृष्ठतः सुहृत् पूर्णकलशं फल-अक्षतसहितं हस्ते कृत्वा वधूं प्रवेशयति ॥ [अघोरचक्षुः (14.2.17-18) इत्यग्निं त्रिः परिणयति ॥ ## ॥] 'अघोरचक्षुः' इति द्वाभ्यामृग्भ्यामग्निं प्रज्वाल्य ततो हस्तग्रहणं कृत्वा वरः परिणयति । पितृगृहे । त्रिर्मन्त्रावृत्तिः । तूष्णीं चतुर्थम् ॥ [यदा गार्हपत्यम् (14.2.20) सूर्यायै देवेभ्यः (14.2.46) इति मन्त्रोक्तेभ्यो नमस्कुर्वतीमनुमन्त्रयते ॥ ## ॥] ततो गृहदेवतानमस्कारान् कुर्वतीं वधूमनुमन्त्रयते 'यदा गार्हपत्यम्', 'सूर्यायै देवेभ्यः' इति द्वाभ्यामृग्भ्याम् ॥ दशमे तृतीया कण्डिका ॥ ## ॥ ________________________________ [शर्म वर्म (14.2.21) इति रोहितचर्माहरन्तम् ॥ ## ॥] 'शर्म वर्म' इत्यृचा रोहितचर्मानुमन्त्रयते ॥ [चर्म चोपस्तृणीथन (14.2.22) इत्युपस्तृणन्तम् ॥ ## ॥] 'चर्म चोपस्तृणीथन' इति पादेनोपस्तृणन्तम् ॥ [यं बल्बजम् (14.2.22) इति बल्बजं न्यस्यन्तम् ॥ ## ॥] 'यं बल्बजम्' इति पादेन चर्मोपरि बल्बजं स्तृणाति ॥ [उप स्तृणीहि (14.2.23) इत्युपस्तृणन्तम् ॥ ## ॥] 'उप स्तृणीहि बल्बजम्' इत्यर्धर्चेनानुमन्त्रयते बल्बजं स्तृणन्तम् ॥ [तदा रोहतु (14.2.22) इत्यारोहयति ॥ ## ॥] 'तदा रोहतु' इत्यर्धर्चेन बल्बजस्तृते चर्मणि वधूमारोहयति ॥ [तत्रोपविश्य (14.2.23) इत्युपवेशयति ॥ ## ॥] 'तत्रोपविश्य' इत्यर्धर्चेन तत्र चर्मण्युपवेशयति ॥ दक्षिणोत्तरमुपस्थं कुरुते ॥ ##॥ [सुज्यैष्ठ्यः (14.2.24) इति कल्याणनामानं ब्राह्मणायनमुपस्थ उपवेशयति ॥ ## ॥] 'सुज्यैष्ठ्यः' इति पादेन ब्राह्मणायनं कुमारं वध्वा उपस्थ उपवेशयति ॥ [वि तिष्ठन्ताम् (14.2.25) इति प्रमदनं प्रमायोत्थापयति ॥ ## ॥] 'वि तिष्ठन्ताम्' इत्यृचा कुमाराय फलं मोदकादि दत्त्वा तत उत्थापयति ॥ [तेन भूतेन (6.78) तुभ्यमग्रे (14.2.1-5) शुम्भनी (14.2.45) अग्निर्जनविन्मह्यं जायामिमामदात् सोमो वसुविन्मह्यं जायामिमामदात् पूषा जातिविन्मह्यं जायामिमामदादिन्द्रः सहीयान्मह्यं जायामिमामदादग्नये जनविदे स्वाहा सोमाय वसुविदे स्वाहा पूष्णे जातिविदे स्वाहेन्द्राय सहीयसे स्वाहा इति आगछतः (6.82) सविता प्रसवानाम् (5.24) इति ॥ ## ॥ मूर्ध्नोः सम्पातानानयति ॥ ## ॥] ततोऽभ्यातानान्तं कृत्वा 'तेन भूतेन' इति सूक्तं, 'तुभ्यमग्रे' इति पञ्च, 'शुम्भनी' इत्येका, 'अग्निर्जनविन्मह्यम्' इत्येकावसानं पूर्वं कल्पजं सूक्तं, 'आगच्छतः' इति तृचं सूक्तं, 'सविता प्रसवानाम्' इति सूक्तं एतैः सूक्तैराज्यं जुह्वत् वरवध्वोः क्रमेण मूर्ध्नोः सम्पातानानयति ॥ [उदपात्र उत्तरान् ॥ ## ॥] उदपात्र उत्तरसम्पातानानयति ॥ [शुम्भन्याञ्जल्योर्निनयति ॥ ## ॥] तत उदपात्रं वरवध्वोरञ्जल्योर्निनयति 'शुम्भनी' इत्यृचा ॥ [तेन भूतेन (6.78) इति समशनम् ॥ ## ॥ रसानाशयति स्थालीपाकं च ॥ ## ॥] 'तेन भूतेन हविषा' इति सूक्तेन रसं सम्पात्याभिमन्त्र्य ततः स्थालीपाकं सम्पात्याभिमन्त्र्य तेनैव सूक्तेन ततो रसं स्थालीपाकं च जायापती उपसर्पति । एकस्मिन् भाजने सहोपविश्य मिष्टमन्नं सहाशनं कुर्यात् ॥ [यवानामाज्यमिश्राणां पूर्णाञ्जलिं जुहोति ॥ ## ॥] 'तेन भूतेन' इति सूक्तेन यवानामाज्यमिश्राणां पूर्वाञ्जलिं जुहोति । ततोऽभ्यातानाद्युत्तरतन्त्रम् । 'शर्म वर्म' इत्यादिविधिः पितृगृहे विवाहाग्नौ कर्तव्यः । चतुर्थिकाकर्म विधिषु पितृगृहे कार्यम् । इत्युद्वाहः समाप्तः ॥ चतुर्थी कण्डिका ॥ ## ॥ ________________________________ अथ चतुर्थिकाकर्म उच्यते- [सप्त मर्यादाः (5.1.6) इति तिसृणां प्रातरावपते ॥ ## ॥] 'सप्त मर्यादाः' इत्यृचा वरः व्रीहीन् जुहोति विवाहाग्नौ । तन्त्रविकल्पः हस्तहोमत्वात् । यवान् वेति तिलान् वेति ॥ [अक्ष्यौ नौ (7.36.1) इति समाञ्जाते ॥ ## ॥] 'अक्ष्यौ नौ' इत्यृचा परस्परं वरवध्वौ अक्षिणी अङ्क्ते । सर्वत्र मन्त्रं कर्ता ब्रूयात् ॥ [महीमू षु (7.6.2) इति तल्पमालम्भयति ॥ ## ॥] 'महीमू षु' इत्यृचा तल्पं खट्वामालम्भयति ॥ [à रोह तल्पम् (14.2.31) इत्यारोहयति ॥ ## ॥] 'आ रोह तल्पम्' इत्यृचा वरवधू तस्मिन् शयन उपवेशयति ॥ [तत्रोपविश्य (14.2.23) इत्युपवेशयति ॥ ## ॥] 'तत्रोपविश्य' इत्यर्धर्चेन उपवेशयति ॥ [देवा अग्रे (14.2.32) इति संवेशयति ॥ ## ॥] 'देवा अग्रे' इत्यृचा वरवधू संवेशयति तस्मिन् तल्पे ॥ [अभि त्वा (7.37) इत्यभिछादयति ॥ ## ॥] 'अभि त्वा मनुजातेन' इत्यृचा वरवधू वस्त्रेणाच्छादयति ॥ [सं पितरौ (14.2.37-40) इति समावेशयति ॥ ## ॥] 'सं पितरौ' इति चतसृभिरृग्भिः अभिमुखौ करोति ॥ [इहेमौ (14.2.64) इति त्रिः सन्नुदति ॥ ## ॥] 'इहेमौ' इत्यृचा वरः वधूकण्ठग्रहणं करोति त्रिः ॥ [मदुघमणिमौक्षेऽपनीय इयं वीरुद् (1.34) अमोऽहम् (14.2.71-72) इति संस्पृशतः ॥ ## ॥] 'इयं वीरुद्' इति सूक्तम्, 'अमोऽहमस्मि' इति द्वे ऋचौ एतैरृग्भिरभिमन्त्र्य मदुघमणिमौक्षे प्रक्षिप्य परस्परं वरवध्वौ समालम्भतः । आह पैठीनसिः श्लोकम्- आवपेत् सुरभिर्गन्धान् क्षीरे सर्पिष्यथोदके. एतदायतनमित्याहुरौक्षं तु मधुना सह ॥ [ब्रह्म जज्ञानम् (4.1.1; 5.6.1) इत्यङ्गुष्ठेन व्यचस्करोति ॥ ## ॥] 'ब्रह्म जज्ञानम्' इत्यृचा वरः अङ्गुष्ठेन प्रजननदेशं तुदति ॥ [स्योनाद्योनेः (14.2.43) इत्युत्थापयति ॥ ## ॥] 'स्योनाद्योनेः' इत्यृचा खट्वाया उत्थापयति ॥ [परिधापनीयाभ्यामहतेनाछादयति ॥ ## ॥] शौचं कारयित्वा 'या अकृन्तन्' (14.1.45) 'त्वष्टाः वासः' (14.1.53) इति द्वाभ्यामहतवस्त्रमभिमन्त्र्य परिधापयति वरः वधूम् ॥ [बृहस्पतिः (14.1.55-56) इति शष्पेणाभिघार्य व्रीहियवाभ्यामभिनिधाय दर्भपिञ्जूल्या सीमन्तं विचृतति ॥ ## ॥] 'बृहस्पतिः प्रथमः सूर्यायाः' इति द्वाभ्यां वधूसीमन्ते शष्पं निदधाति । तूष्णीं व्रीहियवौ सीमन्ते निदधाति । आज्येन सह दर्भपिञ्जूल्या सीमन्तं विचृतति ॥ [शणशकलेन परिवेष्ट्य तिस्रो रात्रीः प्रति सुप्तास्ते ॥ ## ॥] शणशकलेन वधूकेशान् वेष्ट्य तिस्रो रात्रीः प्रति सुप्तः ॥ [अनुवाकाभ्यामन्वारब्धाभ्यामुपदधीत ॥ ## ॥] ततः तन्त्रं कृत्वा 'सत्येनोत्तभिता' (14.1, 2) इति सर्वेण काण्डेनाज्यं जुहोति । तन्त्रे । आज्यं वा समिधो वा पुरोडाशं वा । व्रीहियवतिलादि जुहोति । सर्वत्र तन्त्रविकल्पः । तन्त्रे सर्वत्र हस्तहोमे अन्वालम्भनम् । 'अनुवाकाभ्यामन्वारब्धाभ्यामुपदधीत' इति प्रायश्चित्तमेतत् । यदि चतुर्थिकाकर्ममध्ये रजस्वला वधूः भवति तदेदं प्रायश्चित्तम् । नित्यमपि भवति । चतुर्थिकां नित्यं कुर्यात् ॥ [इहेदसाथ (14.1.32) इत्येतया शुल्कमपाकृत्य ॥ ## ॥] 'इहेदसाथ' इत्येतया शुल्कद्रव्यं पृथक् करोति ॥ [द्वाभ्यां निवर्तयति इह मम राध्यतामत्र तव इति ॥ ## ॥] 'इहेदसाथ' (14.1.32-33) इति द्वाभ्यां निवर्तयति । 'इदं द्रव्यं तव इदं मम राध्यताम्' ॥ [यथा वा मन्यन्ते ॥ ## ॥ परा देहि (14.1.25-30) इति वाधूयं ददतमनुमन्त्रयते ॥ ## ॥] 'परा देहि' इति षड्भिरृग्भिर्वाधूयं ददतमनुमन्त्रयते ॥ [देवैर्दत्तम् (14.2.41-42) इति प्रतिगृह्णाति ॥ ## ॥] 'देवैर्दत्तम्' इति द्वाभ्यां वाधूयं कर्ता प्रतिगृह्णाति ॥ [अपास्मत्तमः (14.2.48) इति स्थाणावासजति ॥ ## ॥] 'अपास्मत्तमः' इत्यृचा स्थूण आसजति ॥ [यावतीः कृत्याः (14.2.49) इति व्रजेत् ॥ ## ॥] तद्वस्त्रं गृहीत्वा 'यावतीः कृत्याः' इत्यृचा वस्त्रं विसर्जयति ॥ [या मे प्रियतमा (14.2.50) इति वृक्षं प्रतिछादयति ॥ ## ॥] 'या मे प्रियतमा' इत्यृचा वृक्षं प्रतिच्छादयति कर्ता ॥ [शुम्भन्याल्पुत्य ॥ ## ॥] 'शुम्भनी' (14.2.45) इत्यृचा स्नानं सर्वे कुर्वन्ति ॥ [ये अन्ताः (14.2.51) इत्याछादयति ॥ ## ॥] ततो 'ये अन्ताः' इत्यृचा वाधूयेनाच्छादयति ॥ [नवं वसानः (14.2.44) इत्याव्रजति ॥ ## ॥ पूर्वापरं यत्र नाधिगछेत् ब्रह्मापरम् (14.1.64) इति कुर्यात् ॥ ## ॥ गौर्दक्षिणा प्रतीवाहः ॥ ## ॥] 'नवं वसानः' इत्यृचं जपित्वा कर्ता । सर्वे गृहमागच्छन्ति । वेदिमध्ये कर्ता उपविशति । अभ्यातानाद्युत्तरतन्त्रम् । इति चतुर्थिकाकर्म । विवाहे उद्वाहे सति एका गौर्दक्षिणा । यदि मन्त्रप्रमाणं न जानाति तदा 'ब्रह्मापरम्' इत्यृचा सर्वं कर्तव्यम् ॥ [जीवं रुदन्ति (14.1.46) यदीमे केशिनः (14.2.59-62) इति जुहोति ॥ ## ॥ एष सौर्यो विवाहः ॥ ## ॥ ब्रह्मापरम् (14.1.64) इति ब्राह्म्यः ॥ ## ॥] कुमार्यां नीयमानायां पितृगृहाद्यदि रोदनं भवति तदेदं प्रायश्चित्तम् । अभ्यातानान्तं कृत्वा 'जीवं रुदन्ति' इत्येकया, 'यदीमे केशिनः' इति चतसृभिरेताभिराज्यं जुहोति । अभ्यातानाद्युत्तरतन्त्रम् । रुदनप्रायश्चित्तम् ॥ [आवृतः प्राजापत्याः प्राजापत्याः ॥ ## ॥] आवृताः प्राजापत्य इति । शूद्रस्य विवाहे सर्वं तूष्णीं कार्यमाज्यादि । विवाह उद्वाहानि समाप्तानि ॥ अग्न्याधेयं च यात्रार्थं धर्मपुत्रार्थमेव च. भार्या संस्कारमुद्वाहं दशमे प्राह नो गुरुः ॥ पञ्चमी कण्डिका ॥ ## ॥ इति कौशिकपद्धतौ दशमोऽध्यायः ॥ ____________________________________________________________________________ अथ एकादशोऽध्यायः [पितृमेधः] [अथ पितृमेधं व्याख्यास्यामः ॥ ## ॥] अथ अन्तेष्टिपितृमेधं व्याख्यास्यामः ॥ [दहननिधानदेशे परिवृक्षाणि निधानकाल इति ब्राह्मणोक्तम् ॥ ## ॥] 'वृक्षवर्जिते देशे दहननिधानं कर्तव्यम्' इति ब्राह्मणेनोक्तम् । आहिताग्नेरेकाग्नेश्चायं संस्कारः ॥ [दुर्बलीभवन्तं शालातृणेषु दर्भानास्तीर्य स्योनास्मै भव (18.2.19-21) इत्यवरोहयति ॥ ## ॥ मन्त्रोक्तावनुमन्त्रयते ॥ ## ॥] दुर्बलीभवन्तं मुमूर्षन्तमग्निहोत्रशालायामावसथ्यशालायां वा शालातृणान्यास्तीर्य तेषूपरि दर्भान् स्तृणाति । 'स्योनास्मै भव' इति तिसृभिरृग्भिः तं पुरुषं दर्भेषु स्वापयति । इदं कर्म मरणकाले ॥ अथ यदि काकपिपीलिकासर्पव्याघ्रशृङ्गिश्वापदादिषु दंष्ट्रादंशदोषान्म्रियेत तदेदं प्रायश्चित्तमुच्यते- [यत्ते कृष्णः (18.3.55) इत्यवदीपयति ॥ ## ॥] 'यत्ते कृष्णः शकुनः' इत्यृचा तस्य दष्टव्रणमग्निना दहति ॥ अथ सम्भारा उच्यन्ते- [आहिताग्नौ प्रेते सम्भारान् सम्भरति ॥ ## ॥ आज्यं च पृषदाज्यं चाजं च गां च ॥ ## ॥ वसनं पञ्चमम् ॥ ## ॥ हिरण्यं पृष्ठम् ॥ ## ॥] आज्यं च पृषदाज्यं च । अजं च गां च । वसनं च । हिरण्यशकलानि सप्त ॥ [शरीरं नान्वालभते ॥ ## ॥ अन्यं चेष्टन्तमनुमन्त्रयते ॥ ## ॥] गोत्रिणः शरीरस्पर्शं कुर्वन्ति । सर्वत्र कर्ता ब्रूयात् दूरस्थः । आहिताग्नेरेकाग्नेश्च मृते सति गृहे कर्म उच्यते । केचिद् वनं नीत्वा वक्ष्यमाणं कर्म कुर्वन्ति ॥ [शान्त्युदकं करोत्यसकलं चातनानां चान्वावपते ॥ ## ॥] अथ शान्त्युदकं करोति कर्ता । न सकलम् । प्रतीकत्रयेण ओषधित्रयेण च । चातनप्रतीकत्रयं शान्त्युदक अनुयोजयेत् ॥ [शान्त्युदकोदकेन केशश्मश्रुरोमनखानि संहारयन्ति ॥ ## ॥] अनेन शान्त्युदकेन उदकमिश्रितेन केशश्मश्रुरोमनखानि संहारयति ॥ [आप्लावयन्ति ॥ ## ॥] आप्लवनं च कारयति । सर्वं प्रेतस्य कुर्युर्गोत्रिणः न कर्ता ॥ [अनुलिम्पन्ति ॥ ## ॥] चन्दनाद्यनुलिम्पन्ति ॥ स्रजोऽभिहरन्ति ॥ ## ॥ [एवं स्नातमलङ्कृतमहतेनावाग्दशेन वसनेन प्रछादयति एतत्ते देवः (18.4.31) एतत्त्वा वासः प्रथमं न्वागन् (18.2.57) इति ॥ ## ॥] एवं स्नातमलङ्कृतमहतेनावाग्दशेन वसनेन पादौ प्रच्छादयति । 'एतत् ते देवः' इत्यृचा, 'एतत् त्वा वासः' इत्यृचा एताभ्यां द्वाभ्यां वासमभिमन्त्रयते । यत् लोकाः स्मरन्ति तत् सर्वं कुर्यात् ॥ [अपेमम् (18.2.27) इत्यग्निषु जुहोति ॥ ## ॥] अथाग्निविहारं कुर्यात् । ततः 'अपेमम्' इत्यृचा त्रिष्वग्निष्वाज्यं जुहोति एकाग्नौ च ॥ उखाः कुर्वन्ति ॥ ## ॥ [ताः शकृदाभ्यन्तरं लिम्पन्ति शुष्केण वा पूरयन्ति ॥ ## ॥ ताः पृथगग्निभिः सन्तापयन्त्या शकृदादीपनात् ॥ ## ॥] ताः शकृदाऽऽभ्यन्तरं लिम्पन्ति । शुष्केण पूरयित्वाऽऽहवनीये गार्हपत्ये दक्षिणाग्नौ च पृथगग्निभिः सन्तापयत्या शकृदादीपनात् ॥ [तेषां हरणानुपूर्वमाहवनीयं प्रथमं ततो दक्षिणाग्निं ततो गार्हपत्यम् ॥ ## ॥] ताः उखा एवं नीयन्ते प्रेतेन सह रथेन पुरुषैर्वा अग्निसहिताः । अग्ने आहवनीयं कृत्वा ततो दक्षिणाग्निं ततो गार्हपत्यमेवं हरणानुपूर्व्या नीयन्ते । एतत् सर्वं गृहे कर्म ॥ अथ देशान्तरमृते आहिताग्नेरेकाग्नेश्च कर्मोच्यते- [अथ विदेशे प्रेतस्य आ रोहत जनित्रीं जातवेदसः (18.4.1) इति पृथगरणीष्वग्नीन् समारोपयन्ति ॥ ## ॥] 'आ रोहत जनित्रीं जातवेदसः' इत्यृचाऽरणिद्वयं प्रतापयति त्रिष्वग्निषु । त्रिर्मन्त्रावृत्तिः । प्रतापेन अग्निसमारोपणम् । योजनशतेऽपि समारोपणे नापनीयन्ते । प्रेतसमीपे पात्राणि च । मन्थनं कृत्वा अन्तेष्टिकर्म कुर्यात् ॥ तेषु यथोक्तं करोति ॥ ## ॥ वक्ष्यमाणं कर्म । अथ देशान्तरमृते शरीरनाशे वा लौकिकाग्निदग्धे वा अस्थीनि कृष्णाजिने कृत्वा पात्रचयनादि कर्म कुर्यात् । अस्थिनाशे पलाशवृन्तत्रीणि शतानि षष्टि चाङ्कुराणां कृष्णाजिने कृत्वा अन्तेष्टिकर्म कुर्यात् । आहिताग्नेरेकाग्नेश्च इदं कर्म । समारोपणम् । अथवा मृतशरीरमग्निसमीप आनीयते तत्र संस्कारः । अथवा अग्नयः प्रेतसमीप आनीयन्ते । तत्र विधिरुच्यते । यस्मिन् पक्षे समारोपणं क्रियते स पक्ष उच्यते । उभयोरपि पक्षयोः समारोपणं वा । अग्निहोत्रहवनं कुर्यात् ॥ अग्निहोत्रहवनविधानमुच्यते- [अपि वान्यवत्साया वा सन्धिनीक्षीरेणैकशलाकेन वा मन्थेनाग्निहोत्रं जुहोत्या दहनात् ॥ ## ॥] अपि वान्यवत्सायाः सन्धिनीक्षीरेण वा अग्निहोत्रं जुहोति आ दहनात् । उक्तं होमविधानमाहिताग्नेरेकाग्नेश्च । एकशलाकेन वा मन्थेनाग्निहोत्रं जुह्वति ॥ दर्शपूर्णमासयोर्विधानमुच्यते- [दर्शपूर्णमासयोः कृष्णकतण्डुलानां तस्या आज्येन नान्तं न बहिः ॥ ## ॥] अथ तूष्णीं निर्वपति । कृष्णतण्डुलानाम् । तस्या आज्येन नान्तर्न बहिः । मध्ये जुहुयात् अग्नेः ॥ पलालानि बर्हिः ॥ ## ॥ [तिल्पिञ्ज्या इध्माः ॥ ## ॥] तिल्पिञ्ज्यानाम् इध्मग्रहणम् ॥ [ग्रहानाज्यभागौ पुरस्ताद्धोमसंस्थितहोमानुद्धृत्य ॥ ## ॥ प्राणापानावरुद्ध्यै निधनाभिर्जुहुयात् ॥ ## ॥] अग्निहोत्रहोमं कुर्यात् । आज्यभागयोः पुरस्ताद्धोमसंस्थितहोमेषु स्वाहाकारं कुर्यात् सर्वत्र । स्वधाकारं कुर्यादन्यत्र । ब्राह्मणा वा प्राणापानाववरुध्य निधनाभिः स्वाहाहोमः । स्वाहाकारवषट्कारवर्जं अन्तेष्टिपितृमेधे सर्वत्रापि विना कर्तव्यम् । देशान्तरमृतस्य दर्भाज्याग्निहोत्रं वा समारोपणं समाप्तम् ॥ अथ प्रकृतमुच्यते- [अथोभयोः उत्तिष्ठ (18.3.8) इत्युत्थापयति ॥ ## ॥] उखाप्रदीपनानन्तरं प्रेतोत्थापनकर्म उच्यते । अथोभयोः एकं विहितं कर्म उच्यते । उत्थापनम् । 'उत्तिष्ठ प्रेहि' इत्येका, 'प्रेहि प्रेहि' (18.1.54) इत्येका, 'प्र च्यवस्व' (18.3.9) इत्येका, 'उदवन्ती' (18.2.48-49) इति द्वे, 'इत एत उदारुहन्' (18.1.61-2.3) इति चतस्रः, 'अग्नीषोमा पथिकृता' (18.2.53-55) इति तिस्रः, 'इदं पूर्वम्' (18.4.44) इत्येका एताः त्रयोदश उत्थापनीसञ्ज्ञाः । उत्थापनीभिरृग्भिः प्रेतमुत्थाप्य शकटे करोति शयने वा ॥ [प्र च्यवस्व (18.3.9) इति त्रिः संहापयतिं यावत्कृत्वश्चोत्थापयति ॥ ## ॥] 'प्र च्यवस्व' इत्यृचा प्रेतस्य गात्राणीतश्चेतश्च करोति ॥ [एवमेव कूदीं जघने निबध्य ॥ ## ॥] पश्चात्कटिप्रदेशे रज्ज्वां बद्ध्वा निबध्य गच्छति ॥ [इमौ युनज्मि (18.2.56) इति गावौ युनक्ति पुरुषौ वा ॥ ## ॥] 'इमौ युनज्मि' इत्यृचा वृषभौ अभिमन्त्र्य शकटे युनक्ति अन्यः शयने पुरुषान् वा अनयर्चा ॥ [उत्तिष्ठ (18.3.8) प्रेहि (18.1.54) प्र च्यवस्व (18.3.9) उदन्वती (18.2.48) इत एते (18.1.61) अग्नीषोमा (18.2.53) इदं पूर्वम् (18.4.44) इति हरिणीभिर्हरेयुः अति द्रव (18.2.11-18) इत्यष्टभिः ॥ ## ॥] अथ हरिणी उच्यते । 'अति द्रव' इत्यष्टौ ऋचो हरिणीत्युच्यते । दहनदेशे नीयमानं हरिणीभिरभिमन्त्रयेत् प्रेतं दूरस्थः कर्ता ॥ [इदं ते (18.3.7) इत्यग्निमग्रतः ॥ ## ॥] 'इदं त एकम्' इत्यृचा अग्नयः प्रेतस्याग्रे कृत्वाभिमन्त्रयते । एकाग्निं च शकटे बद्ध्वा । पात्राण्यग्रतः कृत्वा ॥ [प्रजानत्यघ्न्ये (18.3.4) इति जघन्यं गामेधमग्निं परिणीय ॥ ## ॥] 'प्रजानत्यघ्न्ये जीव' इत्यृचा गां लौकिकाग्निं सारस्वतहोमार्थं परिणीय एधमग्निं परिणीय दहनदेशे गत्वा ॥ [स्योनास्मै भव (18.2.19) इत्युत्तरतोऽग्नेः शरीरं निदधाति ॥ ## ॥] 'स्योनास्मै भव' इत्यृचा उत्तरतोऽग्नेः प्रेतस्य शरीरं निदधाति अधः । पाणिं चाग्निसमीपे निदधाति । दहनस्थान इदं कर्म करोति ॥ अध्वर्यव इष्टिं निर्वपन्ति ॥ ## ॥ [तस्यां यथादेवतं पुरस्ताद्धोमसंस्थितहोमानुद्धृत्य ॥ ## ॥ प्राणापानावरुद्ध्यै निधनाभिर्जुहुयात् ॥ ## ॥] यदि अन्तेष्टिः कृता भवति ततः प्रयोगसमाप्तिः अस्मिन् स्थाने. तत्र भूमौ संस्कार उच्यते - [अथोभयोः अपेत (18.1.55) ददामि (18.2.37) इति शान्त्युदकं कृत्वा सम्प्रोक्षणीभ्यां काम्पीलशाखया दहनं सम्प्रोक्ष्य ॥ ## ॥] 'अपेत वीत', 'ददाम्यस्मै' इति द्वाभ्यां काम्पीलशाखया दहनस्थानं सम्प्रोक्ष्य ॥ [उदीरताम् (18.1.44) इत्युद्धृत्याभ्युक्ष्य लक्षणं कृत्वा पुनरभ्युक्ष्य प्राग्दक्षिणमेधश्चिन्वन्ति ॥ ## ॥] 'उदीरताम्' इत्यृचा उद्धृत्याभ्युक्ष्य लक्षणं कृत्वा पुनरभ्युक्ष्य दहनस्थानम् । पूर्वदक्षिणकोणाभिमुखानि काष्ठानि चिन्वन्ति ॥ [इयं नारी (18.3.1) इति पत्नीमुपसंवेशयति ॥ ## ॥] अन्यः 'इयं नारी' इत्यृचा पत्नीं प्रेतेन सह संवेशयति सहगमनार्थम् । तथा च पुराणे पतिना सह मरणे लोकानन्त्यमवाप्नुयात्. षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ॥ [उदीर्ष्व (18.3.2) इत्युत्थापयति ॥ ## ॥] अथ यदि उत्तिष्ठति तदा 'उदीर्ष्व' इत्यृचाभिमन्त्र्योत्थापयति ॥ [यद्धिरण्यं बिभर्ति तद्दक्षिणे पाणावादायाज्येनाभिघार्य ज्येष्ठेन पुत्रेणादापयति इदं हिरण्यम् (18.4.56) इति ॥ ## ॥] 'इदं हिरण्यम्' इत्यर्धर्चेन यद्धिरण्यं बिभर्ति तद् दक्षिणे पाणावादायाज्येनाभिघार्याभिमन्त्र्य ज्येष्ठेन पुत्रेणाऽऽदापयति ॥ [स्वर्गं यतः (18.4.56) इति दक्षिणं हस्तं निर्मार्जयति ॥ ## ॥] 'स्वर्गं यतः' इत्यर्धर्चेन प्रेतहस्तं मार्जयति पुत्रः ॥ [दण्डं हस्तात् (18.2.59) इति मन्त्रोक्तं ब्राह्मणस्यादापयति ॥ ## ॥] 'दण्डं हस्तात्' इत्यृचा वेणुयष्टिं प्रेतहस्ताद् गृह्णाति पुत्रः । मन्त्रं कर्ता सर्वत्र ॥ [धनुर्हस्तात् (18.2.60) इति क्षत्रियस्य ॥ ## ॥] 'धनुर्हस्तात्' इत्यृचा क्षत्रियहस्ताद्धनुर्गृह्णाति ॥ [अष्ट्राम् इति वैश्यस्य ॥ ## ॥] 'आष्ट्रं हस्तात्' इति मन्त्रविकारं कृत्वा सह विशा वर्चसा बलेन प्रेताद्दण्डं गृह्णाति वैश्यपुत्रः ॥ [इदं पितृभ्यः (18.1.46) इति दर्भानेधान् स्तृणाति ॥ ## ॥] 'इदं पितृभ्यः' इत्यर्धर्चेन चितोपरि दर्भान् स्तृणाति ॥ [तत्रैनमुत्तानमादधीत ईजानश्चित्तमारुक्षदग्निं (18.4.14-15) इति ॥ ## ॥] तत्र चितौ प्रेतमुत्तानमादधाति । 'ईजानश्चित्तमारुक्षदग्निम्' इति द्वाभ्यामृग्भ्यां दूरस्थः कर्ताऽनुमन्त्रयते ॥ [प्राच्यां त्वा दिशि (18.3.30) इति प्रतिदिशम् ॥ ## ॥] पूर्वदक्षिणतः प्रेतशिरः कुर्यात् । 'प्राच्यां त्वा दिशि' इत्येताभिरृग्भिः प्रेतमभिमन्त्रयते स्थानस्थितम् ॥ [नेत्युपरिबभ्रवः ॥ ## ॥] केचित् प्रतिदिशं शिरः कुर्वन्ति । तन्नेत्युपरिबभ्रव आचार्यः ॥ [अनुमन्त्रयते ॥ ## ॥] अनुमन्त्रणं कुर्यादित्यर्थः ॥ अथास्य सप्तसु प्राणेषु सप्त हिरण्यशकलान्यवास्यति अमृतमस्यमृतत्वायामृतस्मिन् धेहि इति ॥ ## ॥ मन्त्रेण सप्तवारान् मन्त्रावृत्तिः । एकाग्नेरपि यथासम्भवं योजयितव्यम् ॥ एकादशेऽध्याये प्रथमा कण्डिका ॥ ## ॥ ________________________________ [अथाहिताग्नेर्दर्भेषु कृष्णाजिनमन्तर्लोमास्तीर्य ॥ ## ॥] आहिताग्नेरधिकारः । चक्षुषी श्रोत्रे नासिके मुखं च सप्त प्राणाः । आहिताग्नेर्दर्भेषु कृष्णाजिनमन्तर्लोमास्तीर्य ॥ [तत्रैनमुत्तानमाधाय ॥ ## ॥] तत्र प्रेतमुत्तानमाधाय ॥ अथास्य यज्ञपात्राणि पृषदाज्येन पूरयित्वानुरूपं निदधाति ॥ ## ॥ चतुर्गृहीत्वा निदधति प्रेताङ्गेषु ॥ पात्रचयनमुच्यते - दक्षिणे हस्ते जुहूम् ॥ ## ॥ सव्य उपभृतम् ॥ ## ॥ [कण्ठे ध्रुवां मुखेऽग्निहोत्रहवणीं नासिकयोः स्रुवम् ॥ ## ॥] कण्ठे ध्रुवां मुखेऽग्निहोत्रहवणीम् । नासिकयोः अग्निहोत्रस्रुवं पृषदाज्येन पूरयित्वा निधाय ॥ [तान्यनुमन्त्रयते जुहूर्दाधार द्यां, ध्रुव आ रोह (18.4.5-6) इति ॥ ## ॥] 'जुहूर्दाधार द्याम्' इत्येका, 'ध्रुव आ रोह' इत्येका । एताभ्यां पात्राण्यनुमन्त्रयते । सकृन्मन्त्रः ॥ ललाटे प्राशित्रहरणम् ॥ ## ॥ द्वे तूष्णीम् ॥ [इममग्ने चमसम् (18.3.53-54) इति शिरसीडाचमसम् ॥ ## ॥] इडापात्रीं शिरसि निधाय 'इममग्ने चमसम्' इति द्वाभ्यामनुमन्त्रयते ॥ [देवा यज्ञम् (18.4.2-4) इत्युरसि पुरोडाशम् ॥ ## ॥] 'देवा यज्ञम्' इति तिसृभिर्हृदये पुरोडाशमनुमन्त्रयते यदि पुरोडाशो भवति ॥ दक्षिणे पार्श्वे स्फ्यं सव्य उपवेषम् ॥ ## ॥ [उदरे पात्रीम् ॥ ## ॥] उदरे पिष्टपात्री ॥ [अष्ठीवतोरुलूखलमुसलम् ॥ ## ॥] अष्ठीवतो जानुः प्रसिद्धस्तत्रोलूखलं मुसलं च ॥ [श्रोण्योः शकटम् ॥ ## ॥] श्रोणिप्रदेशे शकटम् ॥ [अन्तरेणोरू अन्यानि यज्ञपात्राणि ॥ ## ॥] अन्तरेणोरू अन्यानि यज्ञपात्राणि जङ्घ्योर्मध्ये अन्यानि प्रणीताचमस-होतृचमस-ब्रह्मचमस-यजमानचमस-अन्तर्धानकट- पूर्णपात्र-षडवत्तादीनि पृषदाज्येन पूरयित्वा निदध्यात् तूष्णीम् ॥ पादयोः शूर्पम् ॥ ## ॥ [अपो मृन्मयान्युपहरन्ति ॥ ## ॥] मृन्मयानि अप्सुमध्ये निदध्यात् ॥ [अयस्मयानि निदधति ॥ ## ॥] लोहमयानि भूमौ निखनति तूष्णीम् ॥ [अमा पुत्रा च दृषत् ॥ ## ॥] अश्ममयानि स्वधितिदात्रपर्श्वादि दृषदुपलकं भूमौ निदध्यात् । एकाग्नेराहिताग्नेरधिकारः ॥ [अथोभयोः अपश्यं युवतिं, प्रजानत्यघ्न्ये (18.3.3-4) इति जघन्यां गां प्रसव्यं परिणीयमानामनुमन्त्रयते ॥ ## ॥] 'अपश्यं युवतिम्' इति द्वाभ्यामृग्भ्यां चितौ पार्श्वतः अपसव्यं गां परिणीयमानामनुमन्त्रयते ॥ [तां नैरृतेन जघनताघ्नन्त उपवेशयन्ति ॥ ## ॥] गां निरृतिदेशे जघनप्रदेशे लकुटेन घातयित्वा मारयन्ति । यथा हन्यमाना गौः उपविशति तथा कर्तव्यम् । शूद्रीजातस्य पुत्रस्य एतत् कर्म । नान्यो मारयति ॥ [तस्याः पृष्ठतो वृक्कावुद्धार्य पाण्योरस्यादधति अति द्रव श्वानौ (18.2.11-13) इति ॥ ## ॥ दक्षिणे दक्षिणं सव्ये सव्यम् ॥ ## ॥] गोष्ठदेशाद् वृक्कावुद्धार्य प्रेतहस्तयोर्ददाति दक्षिणे दक्षिणं सव्ये सव्यम् । 'अति द्रव' इति तिसृभिरनुमन्त्रयते कर्ता दूरस्थः ॥ [हृदये हृदयम् ॥ ## ॥] गोहृदयं प्रेतहृदये ददाति ॥ [अग्नेर्वर्म (18.2.58) इति वपया सप्तछिद्रया मुखं प्रछादयन्ति ॥ ## ॥] 'अग्नेर्वर्म' इत्यृचा वपया सप्तछिद्रया प्रेतमुखं छादयति ॥ यथागात्रं गात्राणि ॥ ## ॥ दक्षिणैर्दक्षिणानि सव्यैः सव्यानि ॥ ## ॥ [अनुबद्धशिरःपादेन गोशालां चर्मणावछाद्य ॥ ## ॥] अनुबद्धशिरःपादेन चर्मणा प्रेतमवच्छाद्य ॥ [अजो भागः (18.2.8-9), उत्त्वा वहन्तु (18.2.22) इति दक्षिणतोऽजं बध्नाति ॥ ## ॥] ततः 'अजो भागः' इति द्वे 'उत्त्वा वहन्तु' इत्येका एताभिस्तिसृभिर्दक्षिणपार्श्वे चितौ अजं पशुं बध्नाति । यथा दह्यते तथा बध्नाति । तत्रोच्यते । तथा च माहकिः अजो हन्यते दह्यते ॥ [अस्माद्वै त्वमजायथा अयं त्वदधि जायतामसौ स्वाहा इत्युरसि गृह्ये जुहोति ॥ ## ॥] एकाग्निं प्रेतहृदये कृत्वा 'अस्माद्वै त्वमजायथा अयं त्वदधि जायतामसौ स्वाहा' इत्यनेन मन्त्रेणाज्यं जुहोति कर्ताऽस्पृष्टः सन् अथवा गोत्रिणः ॥ [तथाग्निषु जुहोति अग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहा इति ॥ ## ॥] अथाहवनीयादिषु जुहोति 'अग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहा' इति । 'अग्नये स्वाहा' इति त्रिभिः स्वाहाकारैराज्यं जुहोति । इति तिस्रस्तिस्र आहुतीः ॥ दक्षिणाग्नावित्येके ॥ ## ॥ खण्डकल्पं मन्यन्ते । प्रेतं वेदिमध्ये यथादिक्षु अग्नयः ॥ [मैनमग्ने वि दहः (18.2.4-7) शं तप (18.2.36) आ रभस्व (18.3.71-73) प्रजानन्तः (2.34.5) इति कनिष्ठ आदीपयति ॥ ## ॥] अथ पुत्रोऽग्निं ददाति । प्रेतस्य पिण्डदानं कृत्वा अप्रदक्षिणमुदकधारां भ्रामयित्वा करकैः प्रेते त्रिः शब्दं कृत्वा भूमौ प्रक्षिपति ततोऽग्निं ददाति । एतैर्मन्त्रै स्वयं पठित्वा न कर्ता । 'मैनमग्ने' इति चतस्रः, 'शं तप मातितप' इत्यृचा 'आ रभस्व जातवेदः' इति त्रिभिः 'प्रजानन्तः प्रति गृह्णन्तु' इत्येका, एताभिरृग्भिः कनिष्ठपुत्रो गोत्रिणो वा अन्यो वा आदीपयति । ततो देवहेडनेनानुवाकेन स्रुवेणाज्यं जुहोति ॥ [आदीप्ते स्रुवेण यामान् होमाञ्जुहोति परेयिवासं प्रवतो महीः (18.1.49) इति ॥ ## ॥ यमो नो गातुं प्रथमो विवेद (18.1.50) इति द्वे प्रथमे ॥ ## ॥ अङ्गिरसो नः पितरो नवग्वाः (18.1.58-61) इति संहिताः सप्त ॥ ## ॥ यो ममार प्रथमो मर्त्यानाम् (18.3.13) ये नः पितुः पितरो ये पितामहाः (18.2.49) इत्येकादश ॥ ## ॥] प्रज्वलिते चितौ कर्ता आदीप्ते सति स्रुवेण खादिरेण याम्यान् होमान् जुहोति । एकीभूतेष्वग्निषु । एकाग्नेरपि । 'परेयिवांसम्', 'यमो नो गातुम्' इति द्वे इति प्रथमः पक्षः । 'अङ्गिरसो नः पितरो नवग्वाः' इति संहताः सप्त इति द्वितीयः पक्षः । 'परेयिवांसम्' इति द्वे 'अङ्गिरसो नः पितरः' इति सप्त 'ये नः पितुः पितरो ये पितामहाः' इति द्वे एताः समस्ता एकादश तृतीयः पक्षः । एतैः समुच्चितैराज्यं जुहोति । एकेन पक्षेण । अथ सप्त नव एकादशादि ब्राह्मणाः पूर्वाभिमुखोपविष्टाः 'ओ चित् सखायम्' (18.1-4) इति काण्डं सकलं जपन्ति । विवाहे सूर्यवत् ॥ [अथ सारस्वताः ॥ ## ॥ सरस्वतीं देवयन्तो हवन्ते, सरस्वतीं पितरो हवन्ते, सरस्वति या सरथं ययाथ (18.1.41-43) सरस्वति व्रतेषु ते, इदं ते हव्यं घृतवत् सरस्वति (7.68.1-2) इन्द्रो मा मरुत्वान् (18.3.25) इति ॥ ## ॥ दक्षिणतोऽन्यस्मिन्ननुष्ठाता जुहोति ॥ ## ॥] अथ सारस्वतान् होमान् कर्ता करोति । 'सरस्वतीं देवयन्तो हवन्ते' इत्येका, 'सरस्वतीं पितरो हवन्ते' इत्येका, 'सरस्वति या सरथम्' इत्येका, 'सरस्वति व्रतेषु ते' इत्येका, 'इदं ते हव्यम्' इत्येका, 'इन्द्रो मा मरुत्वान्' इति पञ्चभिः एतैराज्यं जुहोति चितौ । एते सारस्वताः । दक्षिणतः कनिष्ठपुत्रो यामसारस्वतान् होमान् करोति । अथ कर्ता । सर्वे होमाः पित्र्युपवीतिना कर्तव्याः । कर्म वा सारस्वतं यज्ञोपवीतिना कर्तव्यम् ॥ [सर्वैरुपतिष्ठन्ति त्रीणि प्रभृतिभिर्वा ॥ ## ॥] अथ सर्वे बान्धवाः 'ओ चित्सखायम्' (18.1-4) इति काण्डेनोपतिष्ठन्ते । अथवा 'सहस्रणीथाः कवयः' (18.2.18) इतिप्रभृतय उपतिष्ठन्ते । 'त्रीणि पदानि' (18.3.40) इत्यादि उपतिष्ठन्ते दह्यमाने गोत्रिणः ॥ [अपि वानुष्ठानीभिः ॥ ## ॥ एता अनुष्ठान्यः ॥ ## ॥ मैनमग्ने वि दहः (18.2.4) इतिप्रभृति अव सृज (18.2.10) इति वर्जयित्वा सहस्रणीथाः (18.2.18) इत्यातः ॥ ## ॥] अथवा 'मैनमग्ने वि दह' इत्यादि 'अव सृज' इत्येकां वर्जयित्वा 'सहस्रणीथाः' इत्यन्तम् । एता अनुष्ठान्यः । एतैरुपतिष्ठन्ते ॥ [à रोहत जनित्रीं जातवेदसः (18.4.1-15) इति पञ्चदशभिराहिताग्निम् ॥ ## ॥] 'आ रोहत जनित्रीं जातवेदसः' इति पञ्चदशभिरृग्भिराहिताग्निं चितौ उपतिष्ठन्ते । अथवा एतत् कर्म आहिताग्नेरेकाग्नौ । अथ उभयोः कर्म उच्यते ॥ [मित्रावरुणा परि मामधाताम् (18.3.12) इति पाणी प्रक्षालयते ॥ ## ॥] 'मित्रावरुणा परि मामधाताम्' इत्यृचा सर्वे पाणी प्रक्षालयन्ते ॥ [वर्चसा माम् (18.3.10) इत्याचामति ॥ ## ॥] 'वर्चसा माम्' इत्यृचा सर्वे आचामयन्ति ॥ [विवस्वान्नः (18.3.61-62) इत्युत्तरतोऽन्यस्मिन्ननुष्ठाता जुहोति ॥ ## ॥] ततः कर्ता 'विवस्वानः' इति द्वाभ्यामुत्तरतः अन्यस्मिन्ननुष्ठाता जुहोति । समाप्तं दहनकर्म ॥ द्वितीया कण्डिका ॥ ## ॥ ________________________________ अथ प्रथमे दिवसे पुत्रगोत्रिणां शान्तिरुच्यते - [यवीयःप्रथमानि कर्माणि प्राङ्मुखानां यज्ञोपवीतिनां दक्षिणावृताम् ॥ ## ॥] उदकाञ्जलिं प्रेताय दत्त्वा स्नानं च कृत्वा ततः कर्म कुर्यात् । गोत्रिणो वा लघुपुत्रो वा । प्राङ्मुखानां यज्ञोपवीतिनां सर्वेषां भवन्ति ॥ [अथैषां सप्तसप्त शर्कराः पाणिष्वावपते ॥ ## ॥] सप्तसप्त शर्कराः पाणिष्वावपते ॥ [तासामेकैकां सव्येनावाचीनहस्तेनावकिरन्तोऽनवेक्षमाणा व्रजन्ति ॥ ## ॥] स्त्रियो वा पुरुषस्य च कनिष्ठादि तासामेकैकां सव्येन वा दक्षिणेन वाऽवाचीनहस्तेनावकिरन्ति । ततः अनवेक्षमाणा व्रजन्ति ॥ [अपाघेनानुमन्त्रयते ॥ ## ॥ सर्वेऽग्रतो ब्रह्मणो व्रजन्ति ॥ ## ॥ मा प्र गाम (13.1.59) इति जपन्त उदकान्ते व्यघापाघे जपन्ति ॥ ## ॥ पश्चादवसिञ्चति ॥ ## ॥ उदुत्तमम् (18.4.69) इति ज्येष्ठः ॥ ## ॥] 'अप नः शोशुचदघम्' (4.33) इति सूक्तेनानुमन्त्रयते कर्ता । सर्वे बान्धवा अग्रे व्रजन्तः 'मा प्र गाम' इत्यृचं जपन्तः । कर्ता पश्चाद् बान्धवानाम् । चतुर्थेऽहनि शुचित्वम् । कर्ता दूरस्थो मन्त्रं ब्रूयात् । उदकान्ते व्यघापाघे जपन्ति । गच्छतामुदकसमीपे 'वि देवाः' (3.31) 'अप नः शोशुचत्' इति सूक्तद्वयं ब्रह्मा जपति । सूक्तद्वयं व्यघापाघाभ्याम् । 'उदुत्तमम्' इति ब्राह्मणाः सर्वे स्वयमवसिञ्चति स्नानं कुर्वन्ति ॥ [पयस्वतीः (18.3.56) इति ब्रह्मोक्ताः पिञ्जूलीरावपति ॥ ## ॥] 'पयस्वतीरोषधयः' इत्यृचा ब्राह्मणाः सर्वे स्नानं कुर्वन्ति । ततः एकविंशा दर्भपिञ्जूलीः नद्यां ह्रदे वावपति ब्रह्मा ॥ [शान्त्युदकेनाचम्याभ्युक्ष्य अश्वावतीम् (18.2.31) इति नदीं तारयते ॥ ## ॥] तत्र शान्त्युदकं करोति । सर्वेषामाचमनं ददाति । अभ्युक्ष्य 'अश्वावतीम्' इत्यृचा नदीं तरतोऽनुमन्त्रयते ॥ [नक्षत्रं दृष्ट्वोपतिष्ठते नक्षत्राणां मा सङ्काशश्च प्रतीकाशश्चावताम् इति ॥ ## ॥] बहिः स्थित्वा नक्षत्रं दृष्ट्वोपतिष्ठते 'नक्षत्राणां मा सङ्काशश्च' इति मन्त्रेण ॥ [शाम्याकीः समिध आधायाग्रतो ब्रह्मा जपति ॥ ## ॥ यस्य त्रया गतमनुप्रयन्ति देवा मनुष्याः पशवश्च सर्वे । तं नो देवं मनो अधि ब्रवीतु सुनीतिर्नो नयतु द्विषते मा रधाम इति शान्त्युदकेनाचम्याभ्युक्ष्य ॥ ## ॥] शाम्याकीः समिध आदाय ततः सर्वे आगच्छन्ति । ततोऽग्रे ब्रह्मा भूत्वा 'यस्य त्रया गतम्' इति मन्त्रं जपति । ततः शान्त्युदकेनाचमनं कुर्वन्ति गृहसमीपे सर्वे ॥ [निस्सालाम् (2.14) इति शालानिवेशनं सम्प्रोक्ष्य ॥ ## ॥ ऊर्जं बिभ्रत् (7.60.1-6) इति प्रपादयति ॥ ## ॥] 'निःसालाम्' इति शालां सम्प्रोक्ष्य कर्ता 'ऊर्जं बिभ्रत्' इति षडर्चेन बान्धवान् गृहे प्रवेशयति ॥ [नदीमालम्भयति गामग्निमश्मानं च ॥ ## ॥] ताः पिञ्जूलीः आलम्भयति । गाम् । अग्निः लौकिकः । एकाग्नेर्वा । अश्मानं च । एतान्यालम्भयते ॥ [यवोऽसि यवयास्मदूद्वेषो यवयारातिम् इति यवान् ॥ ## ॥] 'यवोऽसि यवय' इति मन्त्रेण यवानालम्भन्ते सर्वे ॥ [खल्वकास्य इति खल्वान् खलकुलांश्च ॥ ## ॥] 'खल्वकास्य' इति मन्त्रेण खल्वकान् कुलत्थांश्चालभन्ते ॥ [व्यघापाघाभ्यां शाम्याकीराधापयति ॥ ## ॥] 'वि देवाः' (3.31) 'अप नः शोशुचदघम्' (4.33) इति सूक्ताभ्यां शाम्याकीः समिध आदधाति कर्ता लौकिके वा एकाग्नौ वा । गोत्रिणां चतुरहमशुचित्वम् ॥ [तासां धूमं भक्षयन्ति ॥ ## ॥] तासां धूमं भक्षयन्ति बान्धवाः । यदि पुत्रस्याग्निस्तदा एकाग्नौ अथवा लौकिके । प्रथमेऽहनि एतत् कर्म । समाप्तमेतत्कर्म ॥ अथ द्वितीयेऽहनि कर्मोच्यते- [यद्यत् क्रव्याद् गृह्येद्यदि क्रव्यादा नान्तेऽपरेद्युः । दिवो नभः शुक्रं पयो दुहाना इषमूर्जं पिन्वमानाः ॥ अपां योनिमपाध्वं स्वधा याश्चकृषे जीवंस्तास्ते सन्तु मधुश्रुतः इत्यग्नौ स्थालीपाकं निपृणाति ॥ ## ॥] 'दिवो नमः' इत्यृचाग्निं प्रज्वाल्य स्थालीपाकं सकृत् सर्वहुतं करोति दहनसन्निधौ । न तन्त्रम् । दहने वा सकृत् सर्वहुतं करोति स्थालीपाकम् ॥ [आदहने चापिवान्यवत्सां दोहयित्वा तस्याः पृष्ठे जुहोति वैश्वानरे हविरिदं जुहोमि (18.4.35) इति ॥ ## ॥] अथवा अन्यवत्सां गां दोहयित्वा तस्याः पृष्ठे जुहोति 'वैश्वानरे हविः' इत्येकया ॥ तस्याः पयसि ॥ ## ॥ स्थालीपाक इत्येके ॥ ## ॥ श्रपयित्वेत्येके आचार्या मन्यन्ते । समाप्तं द्वितीयेऽहनि कर्म । तृतीये नास्ति कर्म ॥ चतुर्थेऽहनि कर्मोच्यते- [ये अग्नयः (3.21) इति पालाश्या दर्व्या मन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्यां तृतीयस्यामस्थीन्यभिजुहोति ॥ ## ॥] 'ये अग्नयः' इति दशर्चेन सूक्तेन पालाश्या दर्व्या मन्थं सक्तुमन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्यां प्रत्यृचम् अस्थीन्युपरि होमं कुर्यात् ॥ [उप द्याम् (18.3.5-6) शं ते नीहारः (18.3.60) इति मन्त्रोक्तान्यवदाय ॥ ## ॥ क्षीरोत्सिक्तेन ब्राह्मणस्यावसिञ्चति मधूत्सिक्तेन क्षत्रियस्योदकेन वैश्यस्य ॥ ## ॥] 'उप द्यामुष वेतसम्' इति द्वे, 'शं ते नीहारः' इत्येका एताभिरृग्भिर्मन्त्रोक्तानामोषधीनामुदकं क्षीरं चैकत्र कृत्वाभिमन्त्र्य ब्राह्मणस्यास्थीनि निषिञ्चति । मन्त्रोक्ता ओषधय उच्यन्ते । वेतसश्च । कर्णश्च । नदीफेनश्च । अवका चागरुहेरुका च । बृहद्दूर्वा च । आकाशफेनश्च । मण्डूकपर्णी च । शुक्तिका च । एता मन्त्रोक्ता ओषधयः । मधूदकेन क्षत्रियस्य तेनैव मन्त्रेण मन्त्रोक्ताश्च । उदकेनौषधिसहितेन तेनैव मन्त्रेण वैश्यस्य ॥ [अव सृज (18.2.10) इत्यनुमन्त्रयते ॥ ## ॥] एकाग्नेश्चाहिताग्नेश्च दहनम् 'अव सृज' इत्यृचानुमन्त्रयते ॥ [मा ते मनः (18.2.24) यत्ते अङ्गम् (18.2.26) इति सञ्चिनोति पच्छः ॥ ## ॥] अथ पिण्डप्रदानं सञ्चयनश्राद्धमेकोद्दिष्टं च कृत्वा ततः सञ्चयनं करोति । 'मा ते मनः' इत्यृचा 'यत्ते अङ्गम्' इत्यृचा एताभ्यामस्थीन्यभिमन्त्र्य कलशे निदधाति । पालाशपत्रेण वा गृहीत्वा पच्छः पादतः ॥ प्रथमं शीर्षकपालानि ॥ ## ॥ [पश्चात् कलशे समोप्य सर्वसुरभिचूर्णैरवकीर्योत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः ॥ ## ॥] पश्चात् कलशे निदधाति । पश्चात् सर्वौषधिचूर्णानि च कलशे निदधाति उत्थापनीभिः कलशमुत्थाप्य हरिणीभिर्हरेयुः । 'उत्तिष्ठ' (18.3.8), 'प्रेहि' (18.1.54), 'प्रच्यवस्व' (18.3.9), 'उदन्वती' (18.2.48-49), 'इत एते' (18.1.61), 'अग्नीषोमा' (18.2.53), 'इदं पूर्वम्' (18.4.44) इत्युत्थापनीः । 'अति द्रव' (18.2.11-18) इत्यष्टाभिर्हरिणीभिः ॥ [मा त्वा वृक्षः (18.2.25) इति वृक्षमूले निदधाति ॥ ## ॥] 'मा त्वा वृक्षः' इत्यृचास्थिकलशं मूले निखनति ॥ [स्योनास्मै भव (18.2.19) इति भूमौ त्रिरात्रमरसाशिनः कर्माणि कुर्वते ॥ ## ॥] अथवा 'स्योनास्मै भव' इत्यृचाभिमन्त्र्य यदि भूमौ निखनति तदानया । समाप्तं सञ्चयनं चतुर्थेऽहनि । केचित् 'यवीयःप्रथमानि कर्माणि' (Kau÷S 82.1) इत्यादि चतुर्थे दिवसे कुर्वन्ति । सर्वत्र उभयोः कर्म । तथा च माहकिः - 'आवसथ्याग्निहोतृकयोः समानं सर्वं कर्म भवति' | चतुर्थेऽहनि केचिद् 'यवीयःप्रथमानि कर्माणि' (Kau÷S 82.1) इत्यादि अत्र कुर्वन्ति । उभयोः । तथा च याज्ञवल्क्यः । 'द्वारे उपविश्य निम्बपत्राणि' इत्यादि शुचिर्भूत्वा ततः कर्माधिकारः । केचिद् यथापठितं सूत्रं तथा सर्वमेव कुर्वन्ति । ततः प्रभृति गोत्रिणां माङ्गल्यं कुर्वन्ति । यथाकुलधर्मेण वा । आवसथ्याग्निशेषं गृहे धारयित्वा अरणिर्वा निधायामावास्यायां क्रव्याच्छमनं कुर्यात् पुत्रो यद्याहिताग्निर्भवति । अथ गोत्रिणः त्रिरात्रमरसाशिनः कर्माणि नित्यनैमित्तिककाम्यानि कुर्वन्ति ॥ [दशरात्र इत्येके ॥ ## ॥ यथाकुलधर्मं वा ॥ ## ॥] दशरात्र इत्येके । यथाकुलधर्मेण वा ॥ [ऊर्ध्वं तृतीयस्या वैवस्वतं स्थालीपाकं श्रपयित्वा विवस्वान्नः (18.3.61-62) इति जुहोति ॥ ## ॥] चतुर्थेऽहनि अस्थिसञ्चयनं कृत्वा गृहे आगत्य ततः कर्ता वैवस्वतदेवताकं स्थालीपाकं श्रपयित्वाज्यभागान्तं कृत्वा 'विवस्वान्नः' इति द्वाभ्यां प्रत्यृचं द्वे आहुती जुहोति ॥ [युक्ताभ्यां तृतीयाम् ॥ ## ॥] युक्ताभ्यां तृतीयामाहुतिम् ॥ [आनुमतीं चुतर्थीम् ॥ ## ॥] अनुमतये स्वाहेति चतुर्थीम् ॥ [शेषं शान्त्युदकेनोपसिच्याभिमन्त्र्य प्राशयति ॥ ## ॥] शान्त्युदकं कृत्वा हुतशेषं स्थालीपाकं शान्त्युदकेनोपसिच्य 'विवस्वान्नः' इति द्वाभ्यामभिमन्त्र्य प्राशयति । समानोदका गोत्रिणः दशपुरुषात् सप्तपुरुषाद्वा यथा ते समानोदकाः ॥ [à प्र च्यवेथाम् (18.4.49) इति गावावुपयच्छति ॥ ## ॥] अथ दक्षिणां ददाति । 'आ प्र च्यवेथाम्' इत्यृचा प्रेतवहनवृषभौ अभिमन्त्र्य गृह्णाति कर्ता । दश गावो दक्षिणा । अपरिमिता वा द्वाविंशत्या वा यथाशक्ति ॥ [एयमगन् (18.4.50) इति दशगवावरार्ध्या दक्षिणा ॥ ## ॥] 'एयमगन्' इत्यृचा दक्षिणा अभिमन्त्र्य गृह्णाति । चतुर्थेऽहनि इदं कर्म । एकादशे वा । समाप्तं चतुरहकर्म ॥ अथ कर्तुर्यमव्रतमुच्यते- [द्वादशरात्रं कर्ता यमव्रतं चरेत् ॥ ## ॥] यमव्रतं कर्ता चरेत् द्वादशरात्रम् ॥ एकचैलस्त्रिचैलो वा ॥ ## ॥ हविष्यभक्षः ॥ ## ॥ [सायम्प्रातरुपस्पृशेत् ॥ ## ॥] सायम्प्रातः स्नानं कुर्यात् ॥ [ब्रह्मचारी व्रत्यधः शयीत ॥ ##॥ स्वस्त्ययनानि प्रयुञ्जीत ॥ ## ॥] सायम्प्रातर्यज्ञोपवीती भूत्वा कर्म कुर्यात् । स्वस्त्ययनान्युच्यन्ते । 'विवस्वान्नः' (18.3.61-62) इति द्वे, 'इन्द्र क्रतुं नः' (18.3.67) इत्येका, 'प्रास्मत् पाशान्' (18.4.70) इत्येका, 'त्यमू षु' (7.85) 'त्रातारम्' (7.86) 'आ मन्द्रैः' (7.117) इति, 'यो अग्नौ' (7.87) इत्यृचा, 'प्राणाय नमः' (11.4.1) इत्यृचा, 'प्राण मा मत्' (11.4.26) इत्येका, 'नमस्ते घोषिणीभ्यः' (11.2.31) इत्येका, 'स्वस्ति नो अस्त्वभयं नः' (19.8.7) इत्यर्धर्चं, 'पृथिवी शान्तिः' (19.9.14) एतानि स्वस्त्ययनानि जपेत् । यमकाण्डपठने अन्तेष्टिपितृमेधकरणे एतस्मिन् प्रकरणे सर्वत्रायं स्वस्त्ययनानि । समाप्तं सञ्चयनम् । अन्तेष्टिकर्म । पात्रचयनं च । यमव्रतं च ॥ एकादशे तृतीया कण्डिका ॥ ## ॥ ________________________________ अथ पितृमेध उच्यते । 'पितृमेधः संवत्सरे कुर्यात्' इति श्रुतिः । अथवा 'संवत्सरामध्ये कुर्यात्' इति । माघकालादिकाला वक्ष्यन्ते- [पितॄन् निधास्यन् सम्भारान् सम्भरति ॥ ## ॥] पित्र्युपवीती अन्तेष्टिपितृकर्म कुर्यात् ॥ [एकादश चरूञ्चक्रकृतान् कारयति ॥ ##॥ शतातृण्णसहस्रातृण्णौ च पाशीमूषं सिकताः शङ्खं शालूकं सर्वसुरभिशमीचूर्णकृतं शान्तवृक्षस्य नावं त्रिपादकम् ॥ ## ॥] मृण्मयं शतच्छिद्रं सहस्रच्छिद्रं च द्वितीयं मृण्मये द्वे कुर्यात् । सुखकिरम् । सिकताः । शङ्खः प्रसिद्धः । शालूकानि प्रसिद्धानि । सुरभिसर्वौषधिचूर्णम् । शमीपत्रचूर्णं च । शान्तवृक्षस्य नावम् । त्रिपादं शिवयम् ॥ [द्वे निःशीयमाने नीललोहिते सूत्रे सव्यरज्जुं शान्तवृक्षस्य चतुरः शङ्कूंश्चतुरः परिधीन् वारणं शामीलमौदुम्बरं पालाशं वृक्षस्य शान्तौषधीः ॥ ## ॥] निःशीयमाने जीर्णवाससी द्वे । नीललोहितसूत्रे प्रसिद्धे । प्रसव्यं रज्जुम् । शान्तवृक्षस्य चतुरः शङ्कून् । चतुरः परिधीन् । वारणं शामीलमौदुम्बरं पालाशम् एतेषां वृक्षाणां शङ्क्वः परिधयश्च । शान्तवृक्षाद्वा । द्वे शान्तपुटिका । एते सम्भारा आहर्तव्याः । इति पितृनिधानसम्भाराः ॥ अथ पितृनिधानकाल उच्यते- [माघे निदध्यात् माऽघं भूत् इति ॥ ## ॥] पापं कुले मा भवत् । माघमासे अमावास्यायां निदध्यात् ॥ [शरदि निदध्यात् शाम्यत्वघम् इति ॥ ## ॥ निदाघे निदध्यात् निदह्यतामघम् इति ॥ ## ॥ अमावास्यायां निदघ्यादमा हि पितरो भवन्ति ॥ ## ॥] अथवा शरदि निदाघे उष्णकाले निदध्यात् । इति काला उक्ता निधानस्य ॥ [अथावसानम् ॥ ## ॥] अस्थिगृह्यमुच्यते । तत् स्थानमुच्यते ॥ [तद्यत् समं समूलमविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणम् ॥ ## ॥ यत्राकण्टका वृक्षाश्चौषधयश्च ॥ ## ॥] यत्र शान्तवृक्षा ओषधयश्च तत्र कुर्यात् । अवसानस्थानमेवंविधं कुर्यात् । इत्यवसानस्थानम् ॥ [उन्नतं स्वर्गकामस्य ॥ ## ॥] उन्नतं स्वर्गकामस्य चयनं कुर्यात् ॥ अथ चतुर्दश्यामिदं कर्म वक्ष्यते- [श्वोऽमावास्येति गां कारयते ॥ ## ॥] श्वोऽमावास्ये प्रभाते कर्म कुर्यात् । चतुर्दश्यां गां मारयति । न कर्ता ॥ [तस्याः सव्यं चापघनं प्रपाकं च निधाय ॥ ## ॥ भिक्षां कारयति ॥ ## ॥] तस्याः सव्यसक्थिजघनरक्तपित्तौदरमांसानि वर्जयित्वा शेषाणि मांसानि स्थापयित्वा वशाविधानेन । शकः (?) अग्रे विनियोगो भविष्यति । समांसः पिण्डपितृयज्ञः ॥ [ग्रामे यामसारस्वतान् होमान् हुत्वा ॥ ## ॥] ग्राममध्ये मण्डपं कृत्वा तत्रैकाग्नेर्यामसारस्वतान् होमान् हुत्वा अरणीभ्यामग्निं मथित्वा । केचिद् गोमारणकर्म वर्जयन्ति । तन्त्रं वा ॥ [सम्प्रोक्षणीभ्यां काम्पीलशाखया निवेशनमनुचर्य ॥ ## ॥] सम्प्रोक्षणीभ्यां काम्पीलशाखया निवेशनस्थानं शोधयित्वा 'अपेत वीत' (18.1.55) 'ददाम्यस्मै' (18.2.37) इति द्वाभ्यां शान्त्युदकं कृत्वा निवेशनं सम्प्रोक्षति ॥ [प्राग्दक्षिणं शाखां प्रविध्य सीरेण कर्षयित्वा शाखाभिः परिवार्य ॥ ## ॥] प्राग्दक्षिणं शाखां प्रविध्य । ततः सीरेण कर्षयित्वा शाखाभिः परिवार्य वेष्टयित्वा । अवसानस्थानकर्म ॥ अथास्थिकर्मोच्यते- [पुनर्देहि (18.3.70) इति वृक्षमूलादादत्ते ॥ ## ॥] 'पुनर्देहि वनस्पते' इत्यृचा वृक्षमूलादादत्ते ॥ [यत्ते कृष्णः (18.3.55) इति भूमेर्वसने समोप्य सर्वसुरभिचूर्णैरवकीर्योत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः ॥ ## ॥] यदि भूमौ 'यत्ते कृष्णः' इत्यृचा भूमेरादत्ते । अस्थीनि वसने समोप्य बन्धनं कृत्वा सर्वसुरभिचूर्णैरवकीर्य ततो ग्रन्थिं कृत्वा तत उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः । ततो वक्ष्यमाणं कर्म कुर्यात् ॥ अथास्थिनाशे प्रायश्चित्तकर्मोच्यते- [अविदन्तो देशात् पांसून् ॥ ## ॥] अस्थिनाशे तद्देशात् पांसुं गृहीत्वा वसने समोप्य तत उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः । 'उत्तिष्ठ प्रेहि' (18.3.8), 'प्र च्यवस्व' (18.3.9), 'उदन्वती' (18.2.48), 'इत एते' (18.1.61), 'अग्नीषोमा' (18.2.53), 'इदं पूर्वम्' (18.4.44) इत्युत्थापनीः । 'अति द्रव' (18.2.11-18) इत्यष्टाभिर्हरिणीः ॥ [अपि वोदकान्ते वसनमास्तीर्य असौ इति ह्वयेत् ॥ ## ॥] अथवोदकान्ते वसनमास्तीर्य 'असौ' इति वपेत् ॥ तत्र यो जन्तुर्निपतेत् तमुत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः ॥ ## ॥ [अपि वा त्रीणि षष्टिशतानि पलाशत्सरूणाम् ॥ ## ॥] अथवा त्रीणि शतानि षष्टिश्च पालाशत्सरूणां तैः पुरुषं कल्पयित्वा तमुत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः । शरीरदग्धेऽस्थिनाशे च एतत् प्रायश्चित्तं भवति । समाप्तं देशान्तरमृतेऽस्थिनाशे च ॥ [ग्रामे दक्षिणोद्गद्वारं विमितं दर्भैरास्तारयति ॥ ## ॥] ग्राममध्ये यो मण्डपः पूर्वं कृतः तस्योत्तरद्वारं दक्षिणद्वारं च कुर्यात् । ततः मण्डपं दर्भैः संस्तारयति ॥ [उत्तरं जीवसञ्चरो दक्षिणं पितृसञ्चरः ॥ ## ॥] उत्तरेण मनुष्याः सञ्चरन्ति । दक्षिणेन पित्रस्थीनि ॥ [अनस्तमित आ यात (18.4.62) इत्यायापयति ॥ ## ॥] तस्मिन् मण्डप अनस्तमित आदित्य इदं कर्म कुर्यात् । 'आ यात पितरः' इत्यृचास्थीनि मण्डपे प्रवेशयति दक्षिणद्वारे ॥ [आच्या जानु (18.1.52) इत्युपवेशयति ॥ ## ॥] 'आच्या जानु' इत्यृचा त्रिपादे पिटके उपवेशयति अस्थिपुत्तलकम् ॥ [सं विशन्तु (18.2.29) इति संवेशयति ॥ ## ॥] 'सं विशन्तु' इत्यृचा संवेशयति ॥ [एतद्वः पितरः पात्रम् इति त्रीण्युदकंसान् निनयति ॥ ## ॥] 'एतद्वः पितरः पात्रम्' इति मन्त्रेण त्रीनुदकपूर्णान् कंसपात्रान् अस्थ्यभिमुखो निनयेत् । त्रिर्मन्त्रावृत्तिः । तस्मिन् मण्डपे ॥ [त्रीन् स्नातानुलिप्तान् ब्राह्मणान् मधुमन्थं पाययति ॥ ## ॥ ब्रह्मणे मधुपर्कमाहारयति ॥ ## ॥ गां वेदयन्ते ॥ ## ॥ कुरुत इत्याह ॥ ## ॥ तस्या दक्षिणमर्धं ब्राह्मणान् भोजयति सव्यं पितॄन् ॥ ## ॥] ब्रह्मणे मधुपर्कमाहारयति कर्ता पूर्वं गोविकल्पेन । यदि गां करोति तस्या दक्षिणमर्धं ब्राह्मणान् भोजयति । सव्यं पितृहोमेन योजयितव्यम् । वशाविधानेन 'पितृभ्यः स्वधा' इति प्रधानमन्त्रः ॥ एकादशे चतुर्थी कण्डिका ॥ ## ॥ ________________________________ [वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या एषामाशिषः सन्तु कामाः स्वाहा स्वधा इति वपायास्त्रिर्जुहोति ॥ ## ॥] 'वह वपाम्' इति वपायास्त्रिर्जुहोति ॥ [इमं यम (18.1.60) इति यमाय चतुर्थीम् ॥ ## ॥] 'इमं यम' इत्यृचा यमाय चतुर्थीम् । समाप्तं गोवधं पितृदैवतम् ॥ [एकविंशत्या यवैः कृशरं रन्धयति युतमन्यत् प्रपाकं च ॥ ## ॥] ततः चरुद्वयं सयवमयवं च कर्ता श्रपयति । एकविंशत्या यवैः कृशरं रन्धयति । सयवं चरुं श्रपयति ॥ [सयवस्य जीवाः प्राश्नन्ति ॥ ## ॥] सयवस्य चरोः स्वगोत्रजा भोजनं कुर्वन्ति ॥ [अथेतरस्य पिण्डं निपृणाति ॥ ## ॥] यथाशक्ति प्रपाकादि अयवकृशरेणास्थिसमीपे पिण्डदानं कुर्वन्ति । पिण्डशेषमस्थिकर्ता भुञ्जते ॥ [यं ते मन्थम् (18.4.42) इति मन्त्रोक्तं विमिते निपृणाति ॥ ## ॥ तदुद्गतोष्महर्तारो दासा भुञ्जते ॥ ## ॥ वीणा वदन्तु इत्याह ॥ ## ॥] स्वदासाश्च । ततः कर्ता प्रैषं ददाति गोत्रिणान् । वीणां वादयेत् । वाद्यानि वादयेत् ॥ [महयत पितॄन् इति रिक्तकुम्भं विमितमध्ये निधाय तं जरदुपानहाघ्नन्ति ॥ ## ॥] रिक्तकुम्भम् अस्थ्यग्रे मण्डपमध्ये निधापयेत् सर्वे तं द्रुत्य जरदुपानद्भ्यामाघ्नन्ति सह कर्ता ॥ [कस्ये मृजानाः (18.3.17) इति त्रिः प्रसव्यं प्रकीर्णकेश्यः परियन्ति दक्षिणानूरूनाघ्नानाः ॥ ## ॥] 'कस्ये मृजानाः' इत्यृचा कर्ता मन्त्रं ब्रूयात् । त्रिरपसव्यं परिकीर्णकेशा मुक्तकेशा इत्यर्थः । परियन्ति भ्रमन्तीत्यर्थः । दक्षिणानूरूनाघ्नानाः सर्वे गोत्रिणः । त्रिर्मन्त्रावृत्तिः ॥ एवं मध्यरात्रेऽपररात्रे च ॥ ##॥ [पुरा विवासात् समांसः पिण्डपितृयज्ञः ॥ ## ॥] पुरा विवासात् प्रभातात् इत्यर्थः । ततो मांसेन पितृयज्ञः कार्यः । पिण्डपितृयज्ञविधानं लौकिककृतमांसेन । इति ग्राममध्ये मण्डपे चतुर्दश्यां रात्र्यामेतत् कर्म कर्तव्यम् ॥ अथामावास्यायां प्रभाते कर्मोच्यते- [उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः ॥ ## ॥] तान्यस्थीनि मण्डपादुत्थाप्य उत्थापनीभिः हरिणीभिर्हरेयुः । ततः त्रिपादे निधाय ॥ अथावसानमुच्यते- [अथावसायेति पश्चात्पूर्वकृतेभ्यः पूर्वाणि पूर्वेभ्योऽपराणि यवीयसाम् ॥ ## ॥] पश्चात् पूर्वकृतेभ्यः पितृभ्यश्चयनं कर्तव्यम् । पूर्वाणि । पूर्वेभ्योऽपराणि यवीयकार्याणि ॥ [प्राग्दक्षिणां दिशमभ्युत्तरामपरां दिशमभि तिष्ठन्ति ॥ ## ॥] श्मशानानि प्राग्दक्षिणां दिशमभिमुखान्यारभ्याणि । उत्तरस्यां दिशि समाप्यन्ते । ग्रामस्यापि दक्षिणेन कर्तव्यानि ॥ [यथा चितिं तथा श्मशानं दक्षिणापरां दिशमभि प्रवणम् ॥ ## ॥] यथा चितिं तथा श्मशाने धर्मा भवन्ति । 'उदीरताम्' (Kau÷S 80.43) इत्यादि । 'सम्प्रोक्षणीभ्याम्' (Kau÷S 80.42) इत्युक्तम् । 'अति धन्वानीत्यवसा' (Kau÷S 43.3) इत्युक्तम् । दक्षिणाप्रवणदेशे श्माशानानि कार्याणि ॥ एकादशे पञ्चमी कण्डिका ॥ ## ॥ ________________________________ अथ मानमुच्यते- [अथ मानानि ॥ ## ॥ दिष्टिकुदिष्टिवितस्तिनिमुष्ट्यरत्निपदप्रक्रमाः ॥ ## ॥ प्रादेशेन धनुषा च इमां मात्रां मिमीमहे (18.2.38-44) इति ॥ ## ॥] खातस्य । दिष्टिकुदिष्टिवितस्तिनिमुष्ट्यरत्निपदप्रक्रमाः प्रादेशेन धनुषा वा । एभिः प्रमाणैर्मन्तव्याः । 'इमां मात्रां मिमीमहे' इति सप्तभिरृग्भिः प्रतिदिशं मीयमानमनुमन्त्रयते ॥ सप्त दक्षिणतो मिमीते सप्तोत्तरतः पञ्च पुरस्तात् त्रीणि पश्चात् ॥ ## ॥ एवंविधं मण्डपं मिमीते । अथवा नव दक्षिणतो मिमीते नवोत्तरतः सप्त पुरस्तात् पञ्च पश्चात् ॥ ## ॥ अथवा एकादश दक्षिणतो मिमीत एकादशोत्तरतो नव पुरस्तात् सप्त पश्चात् ॥ ## ॥ एते पक्षाः श्मशानचयनस्य भवन्ति ॥ [एकादशभिर्देवदर्शिनाम् ॥ ## ॥] अथर्वशाखानामेकपक्षः ॥ [अयुग्ममानानि परिमण्डलानि चतुरस्राणि वा शौनकिनाम् ॥ ## ॥] अयुग्ममानानि कुर्यात् । परिमण्डलानि वर्तुलानि चतुरस्राणि वा श्मशानानि कार्याणि विकल्पेन शौनकिनाम् ॥ [तथा हि दृश्यन्ते ॥ ## ॥ यावान् पुरुष ऊर्ध्वबाहुस्तावानग्निश्चितः ॥ ## ॥] यावान् पुरुषः ऊर्ध्वबाहुस्तावानग्निचितः ऊर्ध्वचयनम् । द्विपुरुषं वा ऊर्ध्वबाहुः कुर्यात् ॥ [सव्यानि दक्षिणाद्वाराण्ययुग्मशिलान्ययुग्मेष्टिकानि च ॥ ## ॥] अपसव्यं चेतव्यम् । दक्षिणतः सम्भारहरणम् । दक्षिणाद्वाराणि कर्तव्यानि । अयुग्मशिलैश्चेतव्यम् । अयुग्मेष्टिकाभिर्वा श्मशानं कर्तव्यम् ॥ [इमां मात्रां मिमीमहे (18.2.38-44) इति दक्षिणतः सव्यरज्जुं मीत्वा ॥ ## ॥ वारयतामघम् इति वारणं परिधिं परिदधाति शङ्कुं च निचृतति ॥ ## ॥] तस्मिन् भूमौ 'इमां मात्रां मिमीमहे' इति सप्तभिर्दक्षिणतः सव्यरज्जुं मीत्वा 'वारयतामघम्' इति मन्त्रेण वारणं परिधिं परिदधाति । शङ्कुं च निचृतति । प्रतिदिङ्मन्त्रावृत्तिः ॥ [पुरस्तान्मीत्वा शमेभ्योऽस्त्वघम् इति शामीलं परिधिं परिदधाति शङ्कुं च निचृतति ॥ ## ॥ उत्तरतो मीत्वा शाम्यत्वघम् इत्यौदुम्बरं परिधिं परिदधाति शङ्कुं च निचृतति ॥ ## ॥ पश्चान्मीत्वा शान्तमघम् इति पालाशं परिधिं परिदधाति शङ्कुं च निचृतति ॥ ## ॥] ततः पुरस्तात् । तत उत्तरतः । ततः पश्चात् । शङ्क्वः परिधयश्च प्रतिदिशं कार्याः । 'शमेभ्यस्त्वघम्' इति शामीलं पुरस्तात् । 'शाम्यत्वघम्' इत्युत्तरतः । 'शान्तमघम्' इति पालाशं पश्चात् ॥ [अमासि (18.2.45-47) इत्यनुमन्त्रयते ॥ ## ॥] ततः 'अमासि मात्राम्' इति तिसृभिः श्मशानमनुमन्त्रयते ॥ [अक्ष्णया लोहितसूत्रेण निबध्य ॥ ## ॥ स्तुहि श्रुतम् (18.1.40) इति मध्ये गर्तं खात्वा पाशिसिकतोषोदुम्बरशङ्खशालूकसर्वसुरभिशमीचूर्णानि निवपति ॥ ## ॥] ततः तस्मिन् श्मशानेऽक्ष्णया लोहितसूत्रेण निबध्य 'स्तुहि श्रुतम्' इति गर्तं खनति । तद्गर्ते पाशिसिकताखुकिरशङ्खशालूकोदुम्बरसर्वसुरभिशमीचूर्णानि निवपति ॥ [निःशीयतामघम् इति निःशीयमानमास्तृणाति ॥ ## ॥] 'निःशीयतामघम्' इति मन्त्रेण निःशीयमानं जीर्णवस्त्रं गर्ते स्तृणाति ॥ असम्प्रत्यघम् ॥ ## ॥ [वि लुम्पतामघम् इति परिचैलं दूर्शं विलुम्पति ॥ ## ॥] 'वि लुम्पतामघम्' इति मन्त्रेण द्वितीयं परिचैलं तत्रैव बहिर्धारयति । धारयित्वा अग्रे कर्म भविष्यति तेन वस्त्रेण ॥ उक्तो होमो दक्षिणत स्तरणं च ॥ ## ॥ 'इन्द्रो मा मरुत्वान्' (18.3.25-37) इत्येताभिराज्यं जुहुयात् गर्ते । 'इदं पितृभ्यः' (18.1.46) इत्यृचा गर्ते दर्भान् स्तृणाति ॥ [एतदा रोह (18.3.73) ददामि (18.2.37) इति कनिष्ठो निवपति ॥ ## ॥] 'एतदा रोह' 'ददाम्यस्मै' इति द्वाभ्यां कनिष्ठपुत्रः तस्मिन् गर्ते अस्थीनि निवपति निदधाति । मन्त्रं कर्ता ब्रूयात् ॥ [एदं बर्हिः (18.4.52) इति स्थितसूनुर्यथापरु सञ्चिनोति ॥ ## ॥] 'एदं बर्हिः' इत्यृचा कुले ज्येष्ठोऽस्थीनि यथापरु सञ्चिनोति । पुरुषगात्राणिवत् ॥ [मा ते मनः (18.2.24) यत्ते अङ्गम् (18.2.26) इन्द्रो मा (18.3.25) उदपूः (18.3.37) इत्यातोऽनुमन्त्रयते ॥ ## ॥] 'मा ते मनः' 'यत्ते अङ्गम्' 'इन्द्रो मा मरुत्वान्' इति 'उदपूः' इत्यातः एताभिरनुमन्त्रयते ॥ [धानाः सलिङ्गाभिरावपति ॥ ## ॥] 'यास्ते धानाः' (18.3.69; 18.4.26) इति द्वे, 'धाना धेनुरभवत्' (18.4.32) इत्येका, 'एतास्ते असौ धेनवः' (18.4.33) इत्येका, 'एनीर्धानाः' (18.4.34) इत्येका 'यास्ते धाना अनु' (18.4.43) इत्येका एताभिस्तिलमिश्रा धानाः तस्मिन्नस्थिषूपरि आदधाति ॥ षष्ठी कण्डिका ॥ ## ॥ ________________________________ [इदं कसाम्बु (18.4.37) इति सजातानवेक्षयति ॥ ## ॥] 'इदं कसाम्बु' इत्यृचा तान्यस्थीनि गर्तस्थितानि सर्वे गोत्रिणः अवेक्षन्ते । कर्ता मन्त्रं ब्रूयात् ॥ [ये च जीवाः (18.4.57) ये ते पूर्वे परागताः (18.3.72) इति सर्पिर्मधुभ्यां चरुं पूरयित्वा शीर्षदेशे निदधाति ॥ ## ॥] 'ये च जीवाः' इत्येका, 'ये ते पूर्वे परागताः' इत्येका इति द्वाभ्यां द्वौ चरू सर्पिर्मधुभ्यां पूरयित्वाभिमन्त्र्य शीर्षदेशे निदधाति अस्थिसमीपे ॥ [अपूपवान् (18.4.16-24) इति मन्त्रोक्तं दिक्ष्वष्टमदेशेषु निदधति ॥ ## ॥ मध्ये पचन्तम् ॥ ## ॥] 'अपूपवान्' इति नवभिरृग्भिः पश्चिमदिशि प्रभृति अष्टौ चरवः । प्रतिदिशं निदधाति । एकं मध्ये निधाय ततोऽभिमन्त्रयते । प्रतिमन्त्रं क्षीरादिपूर्णाः मन्त्रोक्ता अपूपापिधानाः सर्वे कर्तव्याः । प्रसव्या दातव्याः ॥ [सहस्रधारम् (18.4.36) शतधारम् (18.4.29-30) इत्यद्भिरभिविष्यन्द्य ॥ ## ॥] 'सहस्रधारम्' इत्येका, 'शतधारम्' इति द्वे एताभिः शतच्छिद्रे सहस्रच्छिद्रे चरुपात्रमध्ये निधायोपरि तत उदकमभिमन्त्र्य तेनोदकेनाप्लावयत्यस्थीनि ॥ [पर्णो राजा (18.4.53) इति मध्यमपलाशैरभिनिदधाति ॥ ## ॥] 'पर्णो राजा' इत्यृचा मध्यमपलाशपत्रैः शतच्छिद्रसहस्रच्छिद्रादि चरवश्च सर्वम् आच्छादयन्ति । मन्त्रं कर्ता ब्रूयात् ॥ [ऊर्जो भागः (18.4.54) इत्यश्मभिः ॥ ## ॥] 'ऊर्जो भागः' इत्यृचाश्मभिः पाषाणैर्वा इष्टकाभिर्वा आच्छादयति । चरवश्च गृहवत् चेतव्याः ॥ [उत्ते स्तभ्नामि (18.3.52) इति लोगान् यथापरु ॥ ## ॥] 'उत्ते स्तभ्नामि' इत्यृचा लोष्टेन च चरुमस्थीनि च पूरयति निधानक्रमेण ॥ [निःशीयतामघम् इति निःशीयमानेनावछाद्य दर्भैरवस्तीर्य ॥ ## ॥] 'निःशीयतामघम्' इति मन्त्रेण जीर्णवस्त्रमाच्छादयति । दर्भैरवस्तीर्य श्मशानमस्थ्युपरि द्वितीयं वस्त्रं स्तृणाति ॥ [इदमिद्वा उ ना (18.2.50-52) उप सर्प (18.3.49-51) असौ है (18.4.66-67) इति चिन्वन्ति ॥ ## ॥] 'इदमिद्वा' इति तिस्रः, 'उप सर्प' इति तिस्रः, 'असौ हा इह ते' इति द्वे एताभिरृग्भिः श्मशानं पितृगृहं शिलाभिर्विषमाभिः इष्टकाभिर्वा प्रसव्यं चिन्वन्ति । देवगृहे च दक्षिणं द्वारं करोति । कर्तानुमन्त्रयते ॥ [यथा यमाय (18.4.55) इति संश्रित्य ॥ ## ॥] 'यथा यमाय' इत्यृचा श्मशानं घ्नन्ति कुटयन्ति । सर्वत्र कर्ता मन्त्रम् । पितृगृहमुच्चैः कृत्वा । 'उन्नतं स्वर्गकामस्य' इति श्रुतिः ॥ [शृणात्वघम् इत्युपरि शरस्तम्बमादधाति ॥ ## ॥] 'शृणात्वघम्' इति मन्त्रेण श्मशानोपरि शरस्तम्बमादधाति । समूलमार्द्रं यथा वर्धते ॥ प्रतिषिद्धमेकेषाम् ॥ ## ॥ [अकल्माषाणां काण्डानामष्टाङ्गुलीं तेजनीम् अन्तर्हितमघम् इति ग्रामदेशादुच्छ्रयति ॥ ## ॥] तथा विकल्पः शरस्तम्बस्य । 'अन्तर्हितमघम्' इति मन्त्रेण कल्माषाणां काष्ठानामष्टाङ्गुलां कटिकामभिमन्त्र्य ग्रामश्मशानयोरन्तर्धानं करोति ॥ [प्रसव्यं पिरिषिच्य कुम्भान् भिन्दन्ति ॥ ## ॥] कुशेन प्रसव्यं त्रिः परिषिच्य कुम्भान् भिन्दन्ति । पश्चिमायां दिशि स्फोटयन्ति ॥ [समेत (7.21.1) इत्यपरस्यां श्मशानस्रक्त्यां धुवनान्युपयछन्ते ॥ ## ॥] 'समेत विश्वे' इत्यनया ऋचा सर्वे बान्धवाः अपरस्यां श्मशानस्रक्त्यां धुवनान्युपयच्छन्ति । 'त्रिः प्रसव्यं परिकीर्णकेशाः परियन्ति दक्षिणानूरूनाध्नानाः' इति धुवनानि सर्वे बान्धवाः कुर्वन्ति ॥ [पश्चादुत्तरतोऽग्नेः वर्चसा माम् (18.3.10-11) विवस्वान् (18.3.61) इन्द्र क्रतुम् (18.3.67) इत्यातः ॥ ## ॥] ततः 'वर्चसा माम्' इति द्वे 'विवस्वानः' इत्यादि 'इन्द्र क्रतुं नः' इत्यन्तम् एतैः पश्चात् स्थित उपतिष्ठन्ते कर्ता गोत्रिणश्च ॥ [समिन्धते (18.4.41-42) इति पश्चात् सङ्कसुकमुद्दीपयति ॥ ## ॥] 'समिन्धते अमर्त्यम्' इति द्वाभ्यामृग्भ्यां ग्राममध्ये यन्मण्डपं कृतं तत् आनीय श्मशानपश्चाद्देशे प्रज्वालयति दहति । सङ्कसुकशब्देन यामसारस्वतान् हुत्वा उत्तरं जीवशरदे दक्षिणं यज्जुनं तत् सङ्कसुकशब्देनोच्यते । तं ज्वालयति । श्मशानचित्यस्य कर्म समाप्तम् । अनेन विधानेनास्थिचयनं कुर्यात् । पुत्रो वा गोत्रिणो वा इदं कर्म कारयति स्वर्गमिच्छता ॥ [अस्मिन् वयम् (12.2.13), यद्रिप्रं (12.2.40), सीसे मृड्ढ्वं (12.2.19) इत्यभ्यवनेजयति ॥ ## ॥] 'अस्मिन् वयम्', 'यद्रिप्रम्', 'सीसे मृड्ढ्वम्' इत्यादि क्रव्याच्छमनेन व्याख्यातम् ॥ कृष्णोर्णया पाणिपादान् निमृज्य ॥ ##॥ सर्वे गोत्रिणः ॥ इमे जीवाः (12.2.22) उदीचीनैः (12.2.29) इति मन्त्रोक्तम् ॥ ## ॥ त्रिः सप्त (12.2.29) इति कूद्या पदानि योपयित्वा श्मशानात् ॥ ## ॥ दहनमपि श्मशानमुच्यते ॥ मृत्योः पदम् (12.2.30) इति द्वितीयया नावः ॥ ## ॥ परं मृत्योः (12.2.21) इति प्राग्दक्षिणं कूदीं प्रविध्य ॥ ## ॥ सप्त नदीरूपाणि कारयित्वोदकेन पूरयित्वा ॥ ## ॥ आरोहत सवितुर्नावमेताम् (12.2.48) सुत्रामाणम् (7.6.3) महीमू षु (7.6.2) इति सहिरण्यां सयवां नावमारोहयति ॥ ## ॥ अश्मन्वती रीयते (12.2.26) उत्तिष्ठता प्र तरता सुखायः (12.2.27) इत्युदीचस्तारयति ॥ ## ॥ [शर्कराद्या समिदाधानात् ॥ ## ॥ वैवस्वतादि समानम् ॥ ## ॥] उत्तरतो गर्तः इति क्रव्याच्छमनं च कृत्वा । ततो 'यवीयःप्रथमानि कर्माणि प्राङ्मुखानां यज्ञोपवीतिनां दक्षिणावृताम्' (Kau÷S 82.1) | अथैषां सप्त शर्कराः पाणिष्वावपति इत्यादि सर्वं कुर्यात् । 'शाम्याकीरादधाति । तासां धूमं भक्षयन्ति' (Kau÷S 82.19-20) इत्येवमन्तं सर्वं कुर्वन्ति गोत्रिणः । 'वैवस्वतं स्थालीपाकं श्रपयित्वा' (Kau÷S 82.36) इत्यादि । वृषभद्वयं दशगवावरार्ध्या आचार्यदक्षिणा । द्वादशरात्रं कर्ता यमव्रतान्तं (Kau÷S 82.42) सर्वं भवति ॥ [प्राप्य गृहान् समानः पिण्डपितृयज्ञः ॥ ## ॥] प्राप्य गृहान् समान एकः पिण्डपितृयज्ञः कार्यः सर्वेषां गोत्रिणां विधानेन । ततः सामावास्यायां निधानममावास्यायां क्रव्याच्छमनं कुर्यादिति । केचिल्लौकिकेऽपि पिण्डपितृयज्ञं कुर्वन्ति । समाप्तः पितृमेधः । एकाग्न्याहिताग्न्योरुभयोः पितृमेध अधिकारः । अन्तेष्टिः पात्रचयनं देशान्तरविधानं पितृमेधश्च ॥ एकादशे सप्तमी कण्डिका ॥ ## ॥ ________________________________ अथ पिण्डपितृयज्ञः ॥ ## ॥ [अमावास्यायां सायं न्यह्नेऽहनि विज्ञायते ॥ ## ॥] अमावास्यायामपराह्णे कुर्यात् ॥ [मित्रावरुणा परि मामधाताम् (18.3.12) इति पाणी प्रक्षालयते ॥ ## ॥] वैश्वदेवं कृत्वा 'अव्यसश्च' (19.68) इति जपित्वा 'मित्रावरुणा परि मामधाताम्' इत्यृचा पाणी प्रक्षालयते ॥ [वर्चसा माम् (18.3.10) इत्याचामति ॥ ## ॥] 'वर्चसा माम्' इत्यृचाचामयति ॥ [पुनः सव्येनाचमनादपसव्यं कृत्वा प्रैषकृतं समादिशति ॥ ## ॥] ततः तूष्णीं पुनः सव्येनाचमनं करोति । ततः पित्र्युपवीती भूत्वा वक्ष्यमाणं कर्म करोति । परिचारकाय प्रैषं ददाति ॥ [उलूखलमुसलं शूर्पं चरुं कंसं प्रक्षाल्य बर्हिरुदकुम्भमाहर इति ॥ ## ॥] उलूखलमुसलं शूर्पं चरुं कांस्यपात्रमुदकुम्भं दर्भान् व्रीहीन् समिधः नेक्षणादिकमाहरेति ॥ [यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुखः शूर्प एकपवित्रान्तर्हितान् हविष्यान् निर्वपति ॥ ## ॥ इदमग्नये कव्यवाहनाय स्वधा पितृभ्यः पृथिविषद्भ्यः इति इदं सोमाय पितृमते स्वधा पितृभ्यः सोमवद्भ्यः पितृभ्यः वा अन्तरिक्षसद्भ्यः इति इदं यमाय पितृमते स्वधा पितृभ्यश्च दिविषद्भ्यः इति त्रीनवाचीनकाशीन् निर्वपति ॥ ## ॥] ततः यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुखः शूर्प एकपवित्रं निधाय ततो निर्वपति तण्डुलमुष्टिम् । 'इदमग्नये कव्यवाहनाय' इत्येतैर्मन्त्रैस्त्रीन् अधोमुष्टीन् निर्वपति । ततः पित्र्युपवीती 'इदमग्नये कव्यवाहनाय' इति त्रिः सम्प्रोक्षणम् ॥ [उलूखल ओप्य त्रिरवहन्ति इदं वः पितरो हविः इति ॥ ## ॥ यथा हविस्तथा परिचरति ॥ ## ॥ हविर्ह्येव पितृयज्ञः ॥ ## ॥] तत उलूखल ओप्य त्रिरवहन्ति 'इदं वः पितरो हविः' इति मन्त्रेण । ततः शूर्पेण निष्पवनम् ॥ [प्रैषकृतं समादिशति चरुं प्रक्षालयाधिश्रयाप ओप्य तण्डुलानावपस्व नेक्षणेन योधयन्नास्व मा शिरो ग्रहीः ॥ ## ॥] ततस्तण्डुलप्रक्षालनम् । 'चरुं प्रक्षालयाधिश्रय' इति प्रैषः । चरोरधिश्रयणम् । 'अप ओप्य' चरोरुदकासेकः । 'तण्डुलानावपस्व' तण्डुलावपनम् । 'परि त्वाग्ने' (7.71.1) इत्यृचा पर्यग्निकरणम् । नेक्षणेन त्रिष्प्रदक्षिणमुदायौति चरुम् । यथोत्पूतं भवति तथा कुर्यात् ॥ [शिरोग्रहं परिचक्षते ॥ ## ॥] शिरोग्रहणं न कुर्यात् ॥ [बाह्येनोपनिष्क्रम्य यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुखः उदीरताम् (18.1.44) इति कर्षूं खनति प्रादेशमात्रीं तिर्यगङ्गुरिम् ॥ ## ॥] अग्निशालाया बाह्येनोपनिष्क्रम्य यज्ञोपवीती भूत्वा दक्षिणपूर्वमन्तर्देशाभिमुख 'उदीरताम्' इत्यृचा कर्षूं खनति प्रादेशमात्रीं तिर्यगङ्गुरिम् ॥ अवागङ्गुरिं पर्वमात्रीमित्येके ॥ ##॥ [अपहता असुरा रक्षांसि ये पितृषदः इति प्राग्दक्षिणं पांसूनुदूहति ॥ ## ॥] 'अपहता असुरा रक्षांसि ये पितृषदः' इति यजुषा प्राग्दक्षिणं पांसून् उदूहति ॥ [कर्षूं च पाणी च प्रक्षाल्य एतद् वः पितरः पात्रम् इति कर्षूम् उदकेन पूरयित्वा ॥ ## ॥] कर्षूं च पाणी च प्रक्षाल्य ततो निर्वापपवित्रं गृहीत्वा कांस्योदकपात्रं कल्पयित्वा कर्षूमध्ये निनयति 'एतद् वः पितरः पात्रम्' इति मन्त्रेण ॥ [अन्तरुपातीत्य मस्तुना नवनीतेन वा प्रतिनीय दक्षिणाञ्चमुद्वास्य ॥ ## ॥] ततो मध्ये प्रविश्य मस्तुना नवनीतेन वा प्रतिनीय चरौ प्रक्षिपेत् । दक्षिणत उद्वासयति ॥ [द्वे काष्ठे गृहीत्वा उशन्तः (18.1.56-57) इत्यादीपयति ॥ ## ॥] द्वे काष्ठे गृहीत्वा 'उशन्तः' इति द्वाभ्यामृग्भ्यामादीपयति ॥ [आदीप्तयोरेकं प्रतिनिदधाति ॥ ## ॥ इहैवैधि धनसनिः (18.4.38) इत्येकं हृत्वा ॥ ## ॥] एकं दीप्तकाष्ठं गृहीत्वा 'इहैवैधि' इत्यृचा पांसूपरि निदधाति ॥ [पांसुष्वाधायोपसमादधाति ये निखाताः (18.2.34-35) समिन्धते (18.4.41) ये तातृषुः, ये सत्यासः (18.3.47-48) इति ॥ ## ॥] 'ये निखाताः' इति द्वे 'समिन्धते' इत्येका, 'ये तातृषुः' इत्येका, 'ये सत्यासः' इत्येका एतैः पञ्चभिः पञ्च समिध आदधाति । ततः ॥ सम्भारानुपसादयति ॥ ## ॥ [पर्युक्षणीं बर्हिरुदकुम्भं कंसं दर्विमाज्यमायवनं चरुं वासांस्याञ्जनमभ्यञ्जनमिति ॥ ## ॥] पर्युक्षणीं बर्हिः उदकुम्भं कांस्यभाजनम् । दर्विम् । आज्यम् । आयवनम् । चरुम् । वासांसि । आञ्जनम् । अभ्यञ्जनम् । एतानि सर्वाणि पात्राणि उपसाद्य ॥ [यदत्रोपसमाहार्यं भवति तदुपसमाहृत्य ॥ ## ॥ अतो यज्ञोपवीती पित्र्युपवीती बर्हिर्गृहीत्वा विचृत्य सन्नहनं दक्षिणापरमष्टमदेशमभ्यवास्येत् ॥ ## ॥] ततः पित्र्युपवीती सकृदाच्छिन्नं बर्हिर्गृहीत्वा विचृत्य सन्नहनं दक्षिणापरदेशे निरस्यति तूष्णीम् ॥ [बर्हिरुदकेन सम्प्रोक्ष्य बर्हिषदः पितरः (18.1.51) उपहूता नः पितरः (18.3.45) अग्निष्वात्ताः पितरः (18.3.44) ये नः पितुः पितरः (18.3.46) येऽस्माकम् (18.4.68) इति प्रस्तृणाति ॥ ## ॥] बर्हिरुदकेन सम्प्रोक्ष्य 'बर्हिषदः पितरः' इत्यृचा, 'उपहूता नः पितरः' इत्यृचा 'अग्निष्वात्ताः पितरः' इत्येका, 'ये नः पितुः पितरः' इत्येका, 'येऽस्माकं पितरः' इत्यर्द्धर्चः एताभिर्बर्हिः स्तृणाति । बर्हिषि आवाहनं करोति ॥ [आयापनादीनि त्रीणि ॥ ## ॥] 'आ यात पितरः' (18.4.62) इत्यृचा 'आच्या जानु' (18.1.52) इत्यृचा 'सं विशन्तु' (18.2.29) इत्यृचा एतैः तिलान् विकीर्य ॥ [उदीरताम् (18.1.44-46) इति तिसृभिरुदपात्राण्यन्वृचं निनयेत् ॥ ## ॥] 'उदीरताम्' इति तिसृभिरुदपात्राणि एकैकयर्चा बर्हिषि निनयति ॥ [अतः पित्र्युपवीती यज्ञोपवीती ये दस्यवः (18.2.28) इत्युभयत आदीप्तमुल्मुकं त्रिः प्रसव्यं परिहृत्य निरस्यति ॥ ## ॥ पर्युक्ष्य ॥ ## ॥] ततो यज्ञोपवीती 'ये दस्यवः' इत्युभयत आदीप्तमुल्मुकं परिहृत्य निरस्यति । पर्युक्ष्य ॥ एकादशे अष्टमी कण्डिका ॥ ## ॥ ________________________________ [ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । त्व तानग्ने अप सेध दूरान् सत्या नः पितॄणां सन्त्वाशिषः स्वाहा स्वधा इति हुत्वा कुम्भीपाकमभिघारयति ॥ ## ॥] 'ये रूपाणि' इत्यृचाज्यं स्रुवेण जुहोति । ततः कुम्भीपाकमभिघारयति तूष्णीम् ॥ [अग्नये कव्यवाहनाय इति जुहोति ॥ ## ॥] ततः 'अग्नये कव्यवाहनाय स्वधा पितृभ्यः' इति चरुं जुहोति ॥ यथानिरुप्तं द्वितीयाम् ॥ ## ॥ [यमाय पितृमते स्वधा पितृभ्यः इति तृतीयाम् ॥ ## ॥] 'यमाय पितृमते स्वधा' इति तृतीयाम् ॥ [यद्वो अग्निः (18.4.64) इति सायवनांस्तण्डुलान् ॥ ## ॥] 'यद्वो अग्निः' इति सायवनांस्तण्डुलान् जुहोति ॥ [सं बर्हिः (7.98.1) इति सदर्भांस्तण्डुलान् पर्युक्ष्य ॥ ## ॥] 'सं बर्हिः' इत्यृचा सदर्भान् तण्डुलान् जुहोति । ततः पर्युक्षणम् ॥ [अतो यज्ञोपवीती पित्र्युपवीती दर्व्योद्धरति ॥ ## ॥] ततः पित्र्युपवीती दर्व्योद्धरति भाजने ॥ [द्यौर्दर्विरक्षितापरिमितानुपदस्ता सा यथा द्यौर्दर्विरक्षितापरिमितानुपदस्तैवा प्रततामहस्येयं दर्विरक्षितापरिमितानुपदस्ता ॥ ## ॥ अन्तरिक्षं दर्विरक्षितापरिमितानुपदस्ता सा यथान्तरिक्षं दर्विरक्षितापरिमितानुपदस्तैवा ततामहस्येयं दर्विरक्षितापरिमितानुपदस्ता ॥ ## ॥ पृथिवी दर्विरक्षितापरिमितानुपदस्ता सा यथा पृथिवी दर्विरक्षितापरिमितानुपदस्तैवा ततस्येयं दर्विरक्षितापरिमितानुपदस्ता इति ॥ ## ॥] 'द्यौर्दर्विरक्षितापरिमिता' इति त्रिभिः । प्रतिमन्त्रमुद्धरणम् ॥ [उद्धृत्याज्येन सन्नीय त्रीन् पिण्डान् संहतान् निदधाति एतत्ते प्रततामह (18.4.75-77) इति ॥ ## ॥] ततः उद्धृत्याज्येन सन्नीय 'एतत्ते प्रततामह' इति त्रिभिरृग्भिः त्रीन् पिण्डान् संहितान् निदधाति बर्हिषि ॥ दक्षिणतः पत्नीभ्यः इदं वः पत्न्यः इति ॥ ## ॥ [इदमाशंसूनामिदमाशंसमानानां स्त्रीणां पुंसां प्रकीर्णावशीर्णानां येषां वयं दातारो ये चास्माकमुपजीवन्ति । तेभ्यः सर्वेभ्यः सपत्नीकेभ्यः स्वधावदक्षय्यमस्तु इति त्रिः प्रसव्यं तण्डुलैः परिकिरति ॥ ## ॥] 'इदमाशंसूनाम्' इति त्रिः प्रसव्यं तण्डुलैः परिकिरति ॥ [पिञ्जूलीराञ्जनं सर्पिषि पर्यस्य अङ्ध्वं पितरः इति न्यस्यति ॥ ## ॥] 'अङ्ध्वं पितरः' इति मन्त्रेण पिञ्जूलीराञ्जनं घृताक्तं कृत्वा पिण्डेषु निदधाति ॥ [वद्ध्वं पितरो मा वोऽतोऽन्यत् पितरो योयुवत इति सूत्राणि ॥ ## ॥] 'वद्ध्वं पितरः' इति सूत्रं निदधाति ॥ [अञ्जते व्यञ्जते (18.3.18) इत्यभ्यञ्जनम् ॥ ## ॥] 'अञ्जते व्यञ्जते' इत्यृचा घृतेनाभिघारयति ॥ [आज्येनाविछिन्नं पिण्डानभिघारयति ये च जीवाः (18.4.57), ये ते पूर्वे परागताः (18.3.72) इति ॥ ## ॥] 'ये च जीवाः' इति घृतेनाभिघारयति पिण्डान् । 'ये ते पूर्वे परागताः' इत्यृचा पिण्डोपरि धारां निनयति ॥ [अत्र पितरो मादयध्वं यथाभागं यथालोकमावृषायध्वम् इति ॥ ## ॥] 'अत्र पितरः' इति प्रतिपिण्डं जपति ॥ [अत्र पत्न्यो मादयध्वं यथाभागं यथालोकमावृषायध्वम् इति ॥ ## ॥] 'अत्र पत्न्यः' इति पत्नीपिण्डे जपति ॥ [योऽसावन्तरग्निर्भवति तं प्रदक्षिणमवेक्ष्य तिस्रस्तामीस्ताम्यति ॥ ## ॥] योऽसावन्तरग्निर्भवति तं प्रदक्षिणमवेक्ष्य त्रीन् प्राणायामान् कुर्यात् ॥ [प्रतिपर्यावृत्य अमीमदन्त पितरो यथाभागं यथालोकमावृषायिषत इति ॥ ## ॥ अमीमदन्त पत्न्यो यथाभागं यथालोकमावृषायिषत इति ॥ ## ॥] पुनः 'अमीमदन्त' इति पिण्डेषूपतिष्ठते ॥ [आपो अग्निम् (18.4.40) इत्यद्भिरग्निमवसिच्य ॥ ## ॥] 'आपो अग्निम्' इत्यृचा अद्भिरग्निमवसिच्य [पुत्रं पौत्रमभितर्पयन्तीः (18.4.39) इति आचामत मम प्रततामहास्ततामहास्तताः सपत्नीकास्तृप्यन्त्वाचामन्तु इति प्रसव्यं परिषिच्य ॥ ## ॥] 'पुत्रं पौत्रम्' इत्यृचा 'आचामत मम प्रततामहास्ततामहास्तताः सपत्नीकास्तृप्यन्त्वाचामन्तु' इति भाजनं प्रक्षाल्य तेन पिण्डोपरि सव्यं परिषिच्य ॥ [वीरान् मे प्रततामहा दत्त वीरान् मे ततामहा दत्त वीरान् मे पितरो दत्त पितॄन् वीरान् याचति ॥ ## ॥] 'वीरान् मे प्रततामहा' इति पिण्डानुपतिष्ठते ॥ नमो वः पितरः (18.4.81) इत्युपतिष्ठते ॥ ## ॥ [अक्षन् (18.4.61) इत्युत्तरसिचमवधूय ॥ ## ॥] 'अक्षन्नमीमदन्त' इत्यृचा उत्तरसिचमवकुर्यात्. [परा यात (18.4.63) इति परायापयति ॥ ## ॥] 'परा यात' इत्यृचा पितॄन् विसर्जयेत् ॥ [अतः पित्र्युपवीती यज्ञोपवीती यन्न इदं पितृभिः सह मनोऽभूत् तदुपाह्वयामि इति मन उपाह्वयति ॥ ## ॥] ततः यज्ञोपवीती ॥ एकादशे नवमी कण्डिका ॥ ## ॥ ________________________________ [मनो न्वा ह्वामहे नाराशंसेन स्तोमेन । पितॄणां च मन्मभिः ॥ आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥ पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातं सचेमहि ॥ वयं सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तः सचेमहि ॥ ये सजाताः सुमनसो जीवा जीवेषु मामकाः । तेषां श्रीर्मयि कल्पतामस्मिन् गोष्ठे शतं समाः इति ॥ ## ॥] 'यन्न इदम्' इति 'मनो न्वा ह्वामहे' इति सूक्तं हृदयमन्वालभ्य जपेत् ॥ यच्चरुस्थाल्यामोदनावशिष्टं भवति तस्योष्मभक्षं भक्षयित्वा ब्राह्मणाय दद्यात् ॥ ## ॥ यदि ब्राह्मणो न लभ्येताप्स्वभ्यवहरेत् ॥ ## ॥ निजाय दासायेत्येके ॥ ## ॥ [मध्यमपिण्डं पत्न्यै पुत्रकामायै प्रयछति ॥ ## ॥ आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसत् ॥ आ त्वारुक्षद्वृषभः पृश्निरग्नियो मेधाविनं पितरो गर्भमा दधुः । आ त्वायं पुरुषो गमेत् पुरुषः पुरुषादधि । स ते श्रैष्ठ्याय जायतां स सोमे साम गायतु इति ॥ ## ॥] 'आ धत्त पितरः' इति सूक्तेन मध्यमपिण्डं पत्न्यै पुत्रकामायै प्रयच्छति प्राशनार्थम् ॥ [यद्यन्या द्वितीया भवत्यपरं तस्यै ॥ ## ॥] पितुः पिण्डं द्वितीयापत्न्यै प्रयच्छति तेनैव मन्त्रेण ॥ [प्राग्रतमं श्रोत्रियाय ॥ ## ॥] प्राग्रतमं पिण्डं श्रोत्रियाय ददाति ॥ [अथ यस्य भार्या दासी वा प्रद्राविणी भवति येऽमी तण्डुलाः प्रसव्यं परिकीर्णा भवन्ति तांस्तस्यै प्रयछति ॥ ## ॥ अर्वाच्युपसङ्क्रमे मा पराच्युप वस्तथा । अन्नं प्राणस्य बन्धनं तेन बध्नामि त्वा मयि इति ॥ ## ॥] 'अर्वाच्युपसङ्क्रमे' इत्यृचा पश्चिमतण्डुलान् दास्यै प्रयच्छति ॥ [पर्युक्षणीं समिधश्चादाय मा प्र गाम् (13.1.59-60) इत्याव्रज्य ऊर्जं बिभ्रत् (7.60.1-6) इति गृहानुपतिष्ठते ॥ ## ॥] पर्युक्षणीं समिधश्चादाय 'मा प्र गाम' इति द्वाभ्यां जपित्वा गृहे व्रजति । तत 'ऊर्जं बिभ्रत्' इति षड्भिर्गृहानुपतिष्ठते ॥ [रमध्वं मा बिभीतनास्मिन् गोष्ठे करीषिणः । ऊर्जं दुहानाः शुचयः शुचिव्रता गृहा जीवन्त उप वः सदेम ॥ ऊर्जं मे देवा अददुरूर्जं मनुष्या उत । ऊर्जं पितृभ्य आहार्षमूर्जस्वन्तो गृहा मम ॥ पयो मे देवा अददुः पयो मनुष्या उत । पयः पितृभ्यः आहार्षं पयस्वन्तो गृहा मम ॥ वीर्यं मे देवा अददुर्वीर्यं मनुष्या उत । वीर्यं पितृभ्यः आहार्षं वीरवन्तो गृहा मम इति ॥ ## ॥] 'रमध्वं मा बिभीतन' इति सूक्तेनोपतिष्ठते ॥ [अन्तरुपातीत्य समिधोऽभ्यादधाति । अयं नो अग्निरध्यक्षोऽयं नो वसुवित्तमः । अस्योपसद्ये मा रिषामायं रक्षतु नः प्रजाम् ॥ अस्मिन् सहस्रं पुष्यास्मैधमानाः स्वे गृहे । इमं समिन्धिषीमह्यायुष्मन्तः सुवर्चसः । त्वमग्न ईडितः (18.3.42) आ त्वाग्न इधीमहि (18.4.88) इति ॥ ## ॥] ततोऽग्निहोत्रशालायां प्रविश्य दक्षिणाग्नौ समिध आदधाति प्रत्यृचं 'अयं नो अग्निः' इति द्वे, 'त्वमग्ने' इत्येका 'आ त्वाग्ने' इत्येका एतैः समिध आदधाति ॥ [अभूद् दूतः (18.4.65) इत्यग्निं प्रत्यानयति ॥ ## ॥] 'अभूद् दूतः' इत्यृचाग्निं प्रत्यानयति ॥ यदि सर्वः प्रणीतः स्याद् दक्षिणाग्नौ त्वेतदाहिताग्नेः ॥ ## ॥ [गृह्येष्वनाहिताग्नेः ॥ ## ॥] गृह्येष्वनाहिताग्नेर्होमः ॥ [इदं चिन्मे कृतमस्तीदं चिच्छक्नवानि । पितरश्चिन्मा वेदन् इति ॥ ## ॥ यो ह यजते तं देवा विदुर्यो ददाति तं मनुष्या यः श्राद्धानि कुरुते तं पितरस्तं पितरः ॥ ## ॥] 'इदं चिन्मे कृतमस्ति' इति मन्त्रेणाग्निमुपतिष्ठते । 'यस्मात् कोशात्' (19.72) इति । पिण्डपितृयज्ञः समाप्तः ॥ प्रतिपत्त्यर्थं शरीरस्य पितृमेधस्य कर्मणः. विधिरेकादशे सार्धं पितृयज्ञस्य कीर्तितः ॥ एकादशे दशमी कण्डिका ॥ ## ॥ इति कौशिकपद्धतौ एकादशोऽध्यायः ॥ ____________________________________________________________________________ अथ द्वादशोऽध्यायः [मधुपर्कः] अथ मधुपर्क उच्यते । आचार्ये गहमागते इदं कर्म करोति ॥ [मधुपर्कमाहारयिष्यन् दर्भानाहरति ॥ ## ॥] दाता वदति । मधुपर्कमाहारयिष्यन्निति । तत आचार्यो वदति । दर्भानाहारयेति । पुनर्दाता वदति ॥ [अथ विष्टरान् कारयति ॥ ## ॥] अथ विष्टरान् कुरु । तत आचार्यो विष्टरान् करोति मन्त्रेण ॥ [स खल्वेकशाखमेव प्रथमं पाद्यं द्विशाखमासनं त्रिशाखं मधुपर्काय ॥ ## ॥] एकशाखं द्विशाखं त्रिशाखं चेति विष्टरत्रयं करोति ॥ [स यावतो मन्येत तावत उपादाय विविच्य सम्पर्याप्य मूलानि च प्रान्तानि च यथाविस्तीर्ण इव स्यादित्युपोत्कृष्य मध्यदेशेऽभिसन्नह्यति ॥ ## ॥ ऋतेन त्वा सत्येन त्वा तपसा त्वा कर्मणा त्वा इति सन्नह्यति ॥ ## ॥ अथ ह सृजति अतिसृष्टो द्वेष्टा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ ## ॥] 'ऋतेन त्वा' इति सन्नहनम् । मध्यदेशे ग्रन्थिं करोति । 'अतिसृष्टो द्वेष्टा' इति मन्त्रेण विष्टरान् करोति । प्रतिविष्टरं मन्त्रावृत्तिः ॥ [अस्य च दातुः इति दातारमीक्षते ॥ ## ॥] विष्टरान् कृत्वा 'अस्य च दातुः' इति दातारमीक्षते ॥ [अथोदकमाहारयति पाद्यं भो इति ॥ ## ॥] अथोदकमानयति । ततो दाता कुरुते 'पाद्यं भो' इति ॥ [हिरण्यवर्णाभिः प्रतिमन्त्र्य दक्षिणं पादं प्रथमं प्रकर्षति मयि ब्रह्म च तपश्च धारयाणि इति ॥ ## ॥] 'हिरण्यवर्णाः' (1.33) इति सूक्तं जपित्वा पुनः आचार्य उदकमभिमन्त्रयते । 'मयि ब्रह्म च' इति मन्त्रेण स्वयं दक्षिणं पादं प्रक्षालयति ॥ [दक्षिणे प्रक्षालिते सव्यं प्रकर्षति मयि क्षत्रं च विशश्च धारयाणि इति ॥ ## ॥] 'मयि क्षत्रं च' इति सव्यं प्रक्षालयति ॥ [प्रक्षालितावनुमन्त्रयते इमौ पादाववनिक्तौ ब्राह्मणं यशसावताम् । आपः पादावनेजनीर्द्विषन्तं निर्दहन्तु मे ॥ ## ॥] ततः स्वपादावभिमन्त्रयते । 'इमौ पादाववनिक्तौ' इत्यृचा आचार्यः ॥ अस्य च दातुः इति दातारमीक्षते ॥ ##॥ अथासनमाहारयति. दाता वदति- सविष्टरमासनं भो इति ॥ ## ॥ तस्मिन् प्रत्यङ्मुख उपविशति ॥ ##॥ [विमृग्वरीं पृथिवीम् (12.1.29) इत्येतया विष्टरे पादौ प्रतिष्ठाप्य अधिष्ठितो द्वेष्टा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ ## ॥] 'विमृग्वरीम्' इति मन्त्रेण द्विशाखं विष्टरमासने निदधाति । एकशाखं पादयोर्निदधाति । विष्टरे पादौ प्रतिष्ठाप्य 'अधिष्ठितो द्वेष्टा' इति मन्त्रेण ॥ अस्य च दातुः इति दातारमीक्षते ॥ ##॥ अथोदकमाहारयति. दाता वदति- अर्घ्यं भो इति ॥ ## ॥ [तत्प्रतिमन्त्रयते अन्नानां मुखमसि मुखमहं श्रेष्ठः समानानां भूयासम् । आपोऽमृत स्थामृतं मा कृणुत दासास्माकं बहवो भवन्त्वश्वावद्गोमन्मय्यस्तु पुष्टमो भूर्भुवः स्वर् जनद् ओम् इति ॥ ## ॥ तूष्णीमध्यात्मं निनयति ॥ ## ॥] 'अन्नानां मुखमसि' इति मन्त्रेण पुष्पाक्षतोदपात्रमभिमन्त्र्य आचार्यहस्ते निनयति तूष्णीम् ॥ तेजोऽस्यमृतमसि इति ललाटमालभते ॥ ## ॥ अथोदकमाहारयति. दाता वदति- आचमनीयं भो इति ॥ ## ॥ [जीवाभिराचम्य ॥ ## ॥] तत आचार्य आचमनं करोति । कारापयति 'जीवा स्थ' (19.69) इति सूक्तेन ॥ अथास्मै मधुपर्कं वेदयन्ते. ततो दाता वदति- द्व्यनुचरो मधुपर्को भो इति ॥ ##॥ त्रिशाखं मधुपर्काय ॥ द्वाभ्यां शाखाभ्यामधस्तादेकयोपरिष्टात् सापिधानम् ॥ ## ॥ [मधु वाता ऋतायते इत्येताभिरेवाभिमन्त्रणम् ॥ ## ॥ तथा प्रतिमन्त्रणम् ॥ ## ॥] द्वादशेऽध्याये प्रथमा कण्डिका ॥ ## ॥ ________________________________ [मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्गावो भवन्तु नः ॥ मधु नक्तमुतोषसो मधुमत् पार्थिवं रजः । माध्वीर्नः सन्त्वोषधीः ॥ मधुमान्नो vanaspatirmadhumà;m अस्तु सूर्यः । मधु द्यौरस्तु नः पिता ॥ ## ॥] 'मधु वाता ऋतायते' इत्येताभिरेवाभिमन्त्रणम् । तथा प्रतिमन्त्रणम् । आचार्यः प्रतिमन्त्रणं करोति ॥ [तत् सूर्यस्य त्वा चक्षुषा प्रतीक्षे इति प्रतीक्षते ॥ ## ॥] 'सूर्यस्य त्वा' इति मन्त्रेण मधुपर्कं प्रतीक्षते ॥ [अयुतोऽहं, देवस्य त्वा सवितुः (19.51.1-2) इति प्रतिगृह्य पुरोमुखं प्राग्दण्डं निदधाति ॥ ## ॥] 'अयुतोऽहं', 'देवस्य त्वा' इति द्वाभ्यां प्रतिगृह्णाति । सन्मुखं प्राग्दण्डं निदधाति ॥ [पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थे इति भूमौ प्रतिष्ठाप्य ॥ ## ॥ द्वाभ्यामङ्गुलिभ्यां प्रदक्षिणमाचाल्यानामिकयाङ्गुल्याङ्गुष्ठेन च सङ्गृह्य प्राश्नाति ॥ ## ॥] 'पृथिव्यास्त्वा' इति मन्त्रेण भूमौ प्रतिष्ठाप्य ततः पूर्वाभिमुखो भूत्वा मधुपर्कं प्राश्नाति भोजनवत् । प्राङ्मुखोऽन्नानि भुञ्जीत । द्वाभ्यामङ्गुलीभ्यां प्रदक्षिणमाचाल्यानामिकाङ्गुल्याङ्गुष्ठेन च सङ्गृह्य प्राश्नाति ॥ [ओं भूस्तत्सवितुर्वरेण्यं भूः स्वाहा इति प्रथमम् ॥ ## ॥ भर्गो देवस्य धीमहि भुवः स्वाहा इति द्वितीयम् ॥ ## ॥ धियो यो नः प्रचोदयात् स्वः स्वाहा इति तृतीयम् ॥ ## ॥ वयं देवस्य धीमहि जनत् स्वाहा इति चतुर्थम् ॥ ## ॥ तुरं देवस्य भोजनं वृधत् स्वाहा इति पञ्चमम् ॥ ## ॥ करत् स्वाहा इति षष्ठम् ॥ ## ॥ रुहत् स्वाहा इति सप्तमम् ॥ ## ॥ महत् स्वाहा इत्यष्टमम् ॥ ## ॥ तत् स्वाहा इति नवमम् ॥ ## ॥ शं स्वाहा इति दशमम् ॥ ## ॥ ओम् इत्येकादशम् ॥ ## ॥] 'ओम् भूस्तत्सवितुः' इत्येकादश मन्त्राः । प्रतिमन्त्रं प्राश्नाति ॥ [तूष्णीं द्वादशम् ॥ ## ॥] तूष्णीं द्वादशं प्राश्नाति ॥ तस्य भूयोमात्रमिव भुक्त्वा ब्राह्मणाय श्रोत्रियाय प्रयछेत् ॥ ## ॥ [श्रोत्रियालाभे वृषलाय प्रयछेत् ॥ ## ॥ अथाप्ययं निगमो भवति सोममेतत् पिबत यत् किं चाश्नीत ब्राह्मणाः । मा ब्राह्मणायोछिष्टं दात मां सोमं पात्वसोमपः इति ॥ ## ॥] अन्यस्य वा । द्वादशेऽध्याये द्वितीया कण्डिका ॥ ## ॥ ________________________________ [दधि च मधु च ब्राह्मो मधुपर्कः ॥ ## ॥ पायस ऐन्द्रो मधुपर्कः ॥ ## ॥ मधु चाज्यं च सौम्यो मधुपर्कः ॥ ## ॥ मन्थश्चाज्यं च पौष्णो मधुपर्कः ॥ ## ॥ क्षीरं चाज्यं च सारस्वतो मधुपर्कः ॥ ## ॥ सुरा चाज्यं च मौसलो मधुपर्कः ॥ ## ॥ स खल्वेष द्वये भवति सौत्रामण्यां च राजसूये च ॥ ## ॥ उदकं चाज्यं च वारुणो मधुपर्कः ॥ ## ॥ तैलं चाज्यं च श्रावणो मधुपर्कः ॥ ## ॥ तैलश्च पिण्डश्च पारिव्राजको मधुपर्कः ॥ ## ॥ इति खल्वेष नवविधो मधुपर्को भवति ॥ ## ॥] 'दधि च' इत्यादि नवविधं मधुपर्कं जानीयात् ॥ अथास्मै गां वेदयन्ते. दाता ब्रूते- गौर्भो इति ॥ ## ॥ [तान् प्रतिमन्त्रयते । भूतमसि भवदस्यन्नं प्राणो बहुर्भव । ज्येष्ठं यन्नाम नामत ओं भूर्भुवः स्वर्जनदोम् इति ॥ ## ॥] आचार्योऽपि प्रतिमन्त्रयते । 'भूतमसि भवदस्यन्नम्' इति मन्त्रेण ॥ [अतिसृजति मातादित्यानां दुहिता वसूनां स्वसा रुद्राणाममृतस्य नाभिः । प्र णो वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट । ओं तृणानि गौरत्तु इत्याह ॥ ## ॥] गां विसर्जयति 'मातादित्यानाम्' इति मन्त्रेण । आचार्यो ब्रूते 'तृणानि गौः' इति । तृणानि ददाति गवे ॥ सूयवसात् (7.73.11) इति प्रतिष्ठमानामनुमन्त्रयते ॥ ## ॥ नालोहितो मधुपर्को भवति ॥ ## ॥ नानुज्ञानमधीमहे इति कुरुत इत्येव ब्रूयात् ॥ ## ॥ स्वधिते मैनं हिंसीः इति शस्त्रं प्रयछति ॥ ## ॥ पाष्मानमेव जहि इति शस्त्रं कर्तारमनुमन्त्रयते ॥ ## ॥ आग्नेयीं वपां कुर्युः ॥ ## ॥ अपि वा ब्राह्मण एव प्राश्नीयात् । तद्देवतं हि तद्धविर्भवति ॥ ## ॥ अथास्मै स्नानमनुलेपनं माल्याभ्यञ्जनमिति ॥ ## ॥ [यदत्रोपसमाहार्यं भवति तदुपसमाहृत्य ॥ ## ॥] वस्त्रालङ्कारादि सर्वं समाहृत्य ददाति ॥ अथोपासकाः प्राप्य उपासकाः स्मो भो इति वेदयन्ते ॥ ## ॥ [तान् प्रतिमन्त्रयते भूयांसो भूयास्म ये च नो भूयसः कार्ष्टापि च नोऽन्ये भूयांसो जायन्ताम् ॥ ## ॥] भेदकार आचार्यः प्रतिमन्त्रयते 'भूयांसो भूयास्म' इति मन्त्रेण ॥ अस्य च दातुः इति दातारमीक्षते ॥ ##॥ आचार्यः ॥ अथान्नाहाराः प्राप्य अन्नाहाराः स्मो भो इति वेदयन्ते ॥ ## ॥ दाता वदति ॥ [तान् प्रतिमन्त्रयते अन्नादा भूयास्म ये च नोऽन्नादान् कार्ष्टापि च नोऽन्येऽन्नादा भूयांसो जायन्ताम् ॥ ## ॥] आचार्योऽनुमन्त्रयते 'अन्नादा भूयास्म ये च नः' इति मन्त्रेण । खर्जकलमकभक्तादि ॥ अस्य च दातुः इति दातारमीक्षते ॥ ##॥ [àhçteü'nne जुहोति यत् काम कामयमाना इत्येतया ॥ ## ॥ यत् काम कामायमाना इदं कृण्मसि ते हविः । तन्नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा इति ॥ ## ॥] आहृतेऽन्ने सति भक्ते जुहोति 'यत् काम काम' इत्यृचा विवाहे तन्त्राग्नौ जुहोति । अन्यत्र हस्तहोमत्वात् तन्त्रविकल्पः ॥ [एष आचार्यकल्प एष ऋत्विक्कल्प एष संयुक्तकल्प एष विवाहकल्प एषोऽतिथिकल्प एषोऽतिथिकल्पः ॥ ## ॥] अभ्यागताय मधुपर्को देयः । अतिथये मधुपर्को देयः । अन्येभ्यः स्वधर्मस्थितेभ्यश्च चातुर्वर्णिकेभ्यो द्रव्याढ्येभ्यश्चतुराश्रमिभ्यश्च गृहागते मधुपर्को देयः । मधुपर्कः समाप्तः । षडर्घ्या मधुपर्किणः । गुर्वाद्यागते गृहे मधुपर्कसूत्रं प्रयोजनम् ॥ द्वादशेऽध्याये तृतीया कण्डिका ॥ ## ॥ इति कौशिकपद्धतौ द्वादशोऽध्यायः ॥ ____________________________________________________________________________ अथ त्रयोदशोऽध्यायः [अद्भुतानि] अथाद्भुतकर्मपरिभाषा उच्यन्ते- अथाद्भुतानि ॥ ## ॥ लोकविरुद्धं दृश्यते तदद्भुतमित्युच्यते ॥ वर्षे ॥ ## ॥ रुधिरादिविकृतिदोषः ॥ यक्षेषु ॥ ## ॥ यक्षराक्षसपिशाचादिदर्शने सति ॥ गोमायुवदने ॥ ## ॥ मण्डूकद्वयातिवदने ॥ कुले कलहिनि ॥ ## ॥ स्वकुले परकुले च कलहे उत्पन्ने ॥ [भूमिचले ॥ ## ॥] भूमिचलने भूमिकम्पे ॥ आदित्योपल्पवे ॥ ## ॥ आदित्यग्रहे ॥ चन्द्रमसश्च ॥ ## ॥ चन्द्रग्रहणे ॥ [औषस्यामनुद्यत्याम् ॥ ## ॥] उषायामनुद्यत्याम् उषाकाल अनुदित आदित्ये ॥ समायां दारुणायाम् ॥ ## ॥ दारुणसंवत्सरे दुर्भिक्षे मरके वा अनावृष्टिर्वा भये सति ॥ [उपतारकशङ्कायाम् ॥ ## ॥] उषातारकशङ्कायाम् । उषातारकग्रहनक्षत्रादिसमीपे दृश्यते नक्षत्रम् ॥ ब्राह्मणेष्वायुधिषु ॥ ## ॥ आयुधग्रहणे सति ॥ दैवतेषु नृत्यत्सु च्योतत्सु हसत्सु गायत्सु ॥ ## ॥ अन्यानि वा रूपाणि कुर्वन्ति देवताः ॥ लाङ्गलयोः संसर्गे ॥ ## ॥ लाङ्गले द्वे संसर्गे भवतः ॥ [रज्ज्वोस्तन्त्वोश्च ॥ ## ॥] रज्ज्वोस्तन्त्वो रज्जुर्वा सूत्रं वल्यमाने द्वे भवतः ॥ अग्निसंसर्गे ॥ ## ॥ लौकिकाग्निद्वये संसर्गे ॥ [यमवत्सायां गवि ॥ ## ॥] यमलवत्सायां गवि ॥ [वडवागर्दभ्योर्मानुष्यां च ॥ ## ॥] यमलजनने वडवागर्दभ्योः । मानुषीयमलजनने इदं समीकर्म ॥ यत्र धेनवो लोहितं दुहते ॥ ## ॥ लोहितदोहने गोऽश्वाजामहिषीगर्दभोष्ट्रादिषु रक्तदुग्धे ॥ अनडुहि धेनुं धयति ॥ ## ॥ वृषभो गां धयति ॥ [धेनौ धेनुं धयन्त्याम् ॥ ## ॥] धेनुर्धेनुं धयति परस्परं पिबति ॥ आकाशफेने ॥ ## ॥ गौर्वाऽश्वो वाऽश्वतरो वा पुरुषो वा आकाशफेनं पिबति ॥ पिपीलिकानाचारे ॥ ## ॥ श्वेतकृष्णरक्तवर्णादि बहुशो गृहे सन्ति ॥ [नीलमक्षानाचारे ॥ ## ॥] नीलमक्षा अतिशयेन बहुशः । मक्षिकाः प्रसिद्धाः ॥ [मधुमक्षानाचारे ॥ ## ॥] मधुजालं गृह उत्पद्यते मधुमक्षा ॥ [अनाज्ञाते ॥ ## ॥] अनाज्ञातमद्भुतं दृश्यते । यदद्भुते न पठितं तदज्ञातमद्भुतम् । अथवा लौकिकं जुगुप्सितं वाऽदृष्टं वा ॥ अवदीर्णे ॥ ## ॥ स्वयं गृहादि अवदीर्णे सति ॥ अनुदक उदकोन्मीले ॥ ## ॥ मरुदेशे उदकं भवति । अथवा स्थले सर्वत्रोदकं सन्दृश्यते मृगतृष्णावत् ॥ तिलेषु समतैलेषु ॥ ## ॥ तिलाः समतैला भवन्ति ॥ हविःष्वभिमृष्टेषु ॥ ## ॥ वपां हवींषि वा वयांसि द्विपदचतुष्पदं वा गृहीत्वा गच्छेयुः ॥ प्रसव्येष्वावर्तेषु ॥ ## ॥ कुमारस्य कुमार्या वा द्वावावर्तौ मूर्धन्यौ भवतः सव्यावृत्तौ ॥ [यूपे विरोहति ॥ ## ॥] यूपो विरोहति । यूपशब्दः काष्ठवाची । यज्ञप्रायश्चित्ते यूपग्रहणात् ॥ उल्कायाम् ॥ ## ॥ दिवा उल्कापातः सन्ध्यायां च ॥ [धूमकेतौ सप्तर्षीनुपधूपयति ॥ ## ॥] धूमकेतुः सप्तऋषीनुपधूपयति । केतुचारः पठितः । केतुशब्दग्रहणेन सर्वत्र धूमकेतुरुच्यते ॥ नक्षत्रेषु पतापतेषु ॥ ## ॥ रात्रौ नक्षत्रपातेषु बहुशः ॥ [मांसमुखे निपतति ॥ ## ॥] मांसमुखा गृहे पतन्ति मांसं वा पतति ॥ अनग्नाववभासे ॥ ## ॥ अग्निर्दृश्यते । गृहादिषु अग्निदृश्या ज्वाला दृश्यते ॥ अग्नौ श्वसति ॥ ## ॥ उच्छ्वासो वा शब्दकरणं भवति वा ॥ सर्पिषि तैले मधुनि च विष्यन्दे ॥ ## ॥ यदि घृतादि स्थीयते स्यन्दते वा स्रवति वा ॥ [ग्राम्येऽग्नौ शालां दहति ॥ ## ॥] ग्राम्योऽग्निः शालां दहति ग्रामनगरशालादिदाह्ये लौकिकेनाग्निना ॥ आगन्तौ च ॥ ## ॥ विद्युते वा सूर्यप्रज्वलिते वा गृहं दहति आगन्तुर्वा ॥ [वंशे स्फोटति ॥ ## ॥] वंशः स्फोटयति वंशस्फोटनं बलहरणभङ्गद्वारभङ्गकपाटादिभङ्गेषु ॥ कुम्भोदधाने विकसत्युखायां सक्तुधान्यां च ॥ ## ॥ उदकुम्भे स्वयं भग्ने उदकधानमलिञ्जरे भग्ने उखादिभाण्डे सक्तुधान्यां हण्डिका ॥ त्रयोदशेऽध्याये प्रथमा कण्डिका ॥ ## ॥ ________________________________ [अथ यत्रैतानि वर्षाणि वर्षन्ति घृतं मांसं मधु च यद् हिरण्यं यानि चाप्यन्यानि घोराणि वर्षाणि वर्षन्ति तत् पराभवति कुलं वा ग्रामो वा जनपदो वा ॥ ## ॥] 'अथ यत्रैतानि' इत्यादि प्रतिनिमित्तशान्तिं वक्ष्यामः । अथाद्भुतशान्तिर्यत्र न क्रियते तत्र दोषो भवति । 'तत् पराभवति' इत्यादि परिभाषा उच्यते । अथाद्भुतं यत्र भवति तत् पराभवति विनश्यति । विनाशार्थे अद्भुतं देवाः सृजन्ति । तथा चोक्तं सृजन्ति दिव्या देवाद्भुतानि प्रागुपसर्गप्रतिबोधनार्थम् । विनाशे समुपस्थिते । कुलं वा ग्रामो वा जनपदो वा कुले ग्रामे नगरे वा राष्ट्रे वा यत्राद्भुतं दृश्यते तत्सर्वं विनश्यति ॥ [तत्र राजा भूमिपतिर्विद्वांसं ब्रह्माणमिछेत् ॥ ## ॥ एष ह वै विद्वान् यद् भृग्वङ्गिरोवित् ॥ ## ॥ एते ह वा अस्य सर्वस्य शमयितारः पालयितारो यद् भृग्वङ्गिरसः ॥ ## ॥] तत्र गृहस्थो वा ग्रामपतिर्वा राजा वा भूमिपतिः । यद् भृग्वङ्गिरस अथर्वाङ्गिरस इत्यर्थः ॥ स आह उपकल्पयध्वम् इति ॥ ## ॥ तदुपकल्पयन्ते कंसमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् ॥ ##॥ बाह्ये तन्त्रप्रयोगः ॥ त्रीणि पर्वाणि कर्मणः पौर्णमास्यमावास्ये पुण्यं नक्षत्रम् ॥ ## ॥ अपि चेदेव यदा कदाचिदार्ताय कुर्यात् ॥ ## ॥ स्नातोऽहतवसनः सुरभिर्व्रतवान् कर्मण्य उपवसत्येकरात्रं त्रिरात्रं षड्रात्रं द्वादशरात्रं वा ॥ ## ॥ [द्वादश्याः प्रातर्यत्रैवादः पतितं भवति तत उत्तरमग्निमुपसमाधाय ॥ ## ॥ परिसमूह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ॥ ## ॥ नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ ॥ ## ॥] ततो द्वितीयेऽहनि प्रातः कर्मप्रयोगः । प्रथमत अयुतहोमलक्षहोमौ वा ईशानयागग्रहयागनक्षत्रयागनिरृतियागमण्डपसंस्कारवास्तुसंस्कारादि । उत्तरतः सर्वकर्मप्रयोगः । इति सर्वकर्मसु परिभाषा समाप्ता ॥ अथ वर्षाद्भुते शान्तिरुच्यते- [अथ जुहोति ॥ ## ॥ घृतस्य धारा इह या वर्षन्ति पक्वं मांसं मधु च यद्धिरण्यम् । द्विषन्तमेता अनु यन्तु वृष्टयोऽपां वृष्टयो बहुलाः सन्तु मह्यम् ॥ लोहितवर्षं मधुपांसुवर्षं यद्वा वर्षं घोरमनिष्टमन्यत् । द्विषन्तमेते अनु यन्तु सर्वे पराञ्चो यन्तु निवर्तमानाः ॥ अग्नये स्वाहा इति हुत्वा ॥ ## ॥] आज्यभागान्तं कृत्वा 'घृतस्य धारा' इति द्वाभ्यामाज्यं जुहुयात् ॥ [दिव्यो गन्धर्वः (2.2) इति मातृनामभिर्जुहुयात् ॥ ## ॥] 'दिव्यो गन्धर्वः' इत्यादि मातृनाम्ना गणेनाज्यं जुहुयात् । सर्वत्र शान्त्युदकं योजयेत् । सर्वत्र चातनान्यनुयोजयेत् । मातृनामानि चानुयोजयेत् । वरां धेनुं कर्त्रे दद्यात् । सर्वत्र कंसवसनं गौर्दक्षिणा । ब्राह्मणान् भक्तेनोपेप्सन्ति । ततः पार्वणाद्युत्तरतन्त्रम् ॥ वरमनड्वाहं ब्राह्मणः कर्त्रे दद्यात् ॥ ## ॥ सीरं वैश्योऽश्वं प्रादेशिको ग्रामवरं राजा ॥ ## ॥ [सा तत्र प्रायश्चित्तिः ॥ ## ॥] धेन्वादीनि सर्वत्र कांस्यादीनि च दक्षिणा वा । घृतवर्षे । मांसवर्षे । मधुवर्षे । हिरण्यवर्षे । पांसुवर्षे । सर्पमत्स्यपक्षिणो यदाभ्यवर्षन्ति । अस्थीनि रुधिरं वसा मज्जा पाषाणास्त्रैर्वा (?) कीटानि अन्याश्चान्यं च घोरं वर्षणं दधि पयो तैलं च पक्वान्नविकाराश्च । अन्येषां घोराणां वर्षणे इदं कर्म कुर्यात् । समाप्ता विकृतवर्षाद्भूतशान्तिः ॥ द्वितीया कण्डिका ॥ ## ॥ ________________________________ अथ यक्षाद्भुतशान्तिरुच्यते- [अथ यत्रैतानि यक्षाणि दृश्यन्ते तद्यथैतन्मर्कटः श्वापदो वायसः पुरुषरूपमिति तदेवमाशङ्क्यमेव भवति ॥ ## ॥ तत्र जुहुयात् ॥ ## ॥ यन्मर्कटः श्वापदो वायसो यदीदं राष्ट्रं जातवेदः पताति । पुरुषरक्षसमिषिरं यत्पताति द्विषन्तमेते अनु यन्तु सर्वे पराञ्चो यन्तु निवर्तमानाः ॥ अग्नये स्वाहा इति हुत्वा ॥ ## ॥ दिव्यो गन्धर्वः (2.2) इति मातृनामभिर्जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकं कृत्वा कारयिताचमनं प्रोक्षणं कृत्वाज्यभागान्तं कृत्वा 'यन्मर्कटः श्वापदः' इत्यृचाज्यं जुहुयात् । मातृनामगणेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । यक्षशब्देन सर्पश्वापदौ वायसः पुरुषरूपा एते दृश्यन्ते । रक्षो वा हस्तिनो वा सूकरो वा कूपे घटे वारण्ये वा गृहे वा रक्षोरूपं दृष्ट्वा वपुस्तत्क्षणादेव न दृश्यते । तत्सर्वं यक्ष इत्युच्यते । समाप्ता यक्षाद्भुतशान्तिः ॥ तृतीया कण्डिका ॥ ## ॥ ________________________________ अथ गोमायुवदने शान्तिरुच्यते- [अथ ह गोमायू नाम मण्डूकौ यत्र वदतस्तद्यन्मन्यन्ते 'मां प्रति वदतो मां प्रति वदतः' इति तदेवमाशङ्क्यमेव भवति ॥ ## ॥ तत्र जुहुयात् ॥ ## ॥ यद् गोमायू वदतो जातवेदोऽन्यया वाचाभि जञ्जभातः । रथन्तरं बृहच्च सामैतद् द्विषन्तमेतावभि नानदैताम् ॥ रथन्तरेण त्वा बृहच्छमयामि बृहता त्वा रथन्तरं शमयामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधानावायुष्मन्तावुत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वाहा इति हुत्वा ॥ ## ॥ दिव्यो गन्धर्वः (2.2) इति मातृनामभिर्जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकं कृत्वा तत आज्यभागान्तं कृत्वा 'यद् गोमायू' इति द्वयं मातृनामगणेन चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । मण्डुकद्वयं वा । सते गृहे वा बहिर्वा अभिमुखः गोमायुः । अद्भुतशान्तिः समाप्ता ॥ चतुर्थी कण्डिका ॥ ## ॥ ________________________________ अथ कुलकलहे अद्भुतशान्तिरुच्यते- [अथ यत्रैतत् कुलं कलहि भवति तन्निरृतिगृहीतमित्याचक्षते ॥ ## ॥ तत्र जुहुयात् ॥ ## ॥ आरादरातिम् (8.2.12-13) इति द्वे ॥ ## ॥ अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि । अयासा मनसा कृतोऽयास्यं हव्यमूहिषे । अया नो धेहि भेषजं स्वाहा इत्यग्नौ हुत्वा ॥ ## ॥ तत्रैवैतान् होमाञ्जुहुयात् ॥ ## ॥ आरादग्निं क्रव्यादे निरूहञ्जीवातवे ते परिधिं दधामि । इन्द्राग्नी त्वा ब्राह्मणा वावृधानावायुष्मन्तावुत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वाहा इति हुत्वा ॥ ## ॥ अपेत एतु निरृतिः इत्येतेन सूक्तेन जुहुयात् ॥ ## ॥ अपेत एतु निरृतिर्नेहास्या अपि किञ्चन । अपास्याः सत्वनः पाशान् मृत्यूनेकशतं नुदे ॥ ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे । तांस्ते यज्ञस्य मायया sarvà;m अप यजामसि ॥ निरितो यन्तु नैरृत्या मृत्यव एकशतं परः । सेधामैषां यत्तमः प्राणं ज्योतिश्च दध्महे ॥ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभ्यो अस्मान् वरुणः सोम इन्द्रो विश्वे मुञ्चन्तु मरुतः स्वर्काः ॥ ब्रह्म भ्राजदुदगादन्तरिक्षं दिवं च ब्रह्मावाधूष्टामृतेन मृत्युम् । ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद् ब्रह्मास्मदप हन्तु शमलं तमश्च ॥ ## ॥ वरमनड्वाहमिति समानम् ॥ ## ॥] शान्त्युदकं चातनमातृनामान्यनुयोजितं कृत्वा आचमनादि आज्यभागान्तं कृत्वा 'आरादरातिम्' इति द्वे, 'अयाश्चाग्ने' इत्यृचा, 'आरादग्निम्' इति द्वे, 'अपेत एतु' इति सूक्तेनाज्यं जुहुयात् । तत उत्तरतन्त्रम् । कुलयुद्धे राजकुलग्रामयुद्धे जातिब्राह्मणक्षत्रियवैश्यशूद्रादियुद्धे स्त्रीणां युद्धे कलहे च पुरुषाणां युद्धे कलहे च स्वकुले चापरस्य युद्धे कलहे च । कलहाद्भुतशान्तिः ॥ पञ्चमी कण्डिका ॥ ## ॥ ________________________________ अथ भूमिचलने शान्तिरुच्यते- [अथ यत्रैतद्भूमिचलो भवति तत्र जुहुयात् ॥ ## ॥ अच्युता द्यौरच्युतमन्तरिक्षमच्युता भूमिर्दिशो अच्युता इमाः । अच्युतोऽयं रोधावरोधाद् ध्रुवो राष्ट्रे प्रति तिष्ठाति जिष्णुः । यथा सूर्यो दिवि रोचते यथान्तरिक्षं मातरिश्वाभिवस्ते । यथाग्निः पृथिवीमा विवेशैवायं ध्रुवो अच्युतो अस्तु जिष्णुः । यथा देवो दिवि स्तनयन् वि राजति यथा वर्षं वर्षकामाय वर्षति । यथापः पृथिवीमा विविशुरेवायं ध्रुवो अच्युतो अस्तु जिष्णुः । यथा पुरीषं नद्यः समुद्रमहोरात्रे अप्रमादं क्षरन्ति । एवा विशः सम्मनसो हवं मेऽप्रमादमिहोपा यन्तु सर्वाः । दृंहतां देवी सह देवताभिर्ध्रुवा दृढाच्युता मे अस्तु भूमिः । सर्वपाप्मानमपनुद्यास्मदमित्रान्मे द्विषतोऽनु विध्यतु । पृथिव्यै स्वाहा इति हुत्वा ॥ ## ॥ आ त्वाहार्षम् (6.87) ध्रुवा द्यौः (6.88) सत्यं बृहत् (12.1) इत्येतेनानुवाकेन जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'अच्युता द्यौः' इति सूक्तेनाज्यं जुहुयात् । 'आ त्वाहार्षम्', 'ध्रुवा द्यौः', 'सत्यं बृहत्' इत्येतेनानुवाकेन जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । भूमिचलने शान्तिः समाप्ता ॥ षष्ठी कण्डिका ॥ ## ॥ ________________________________ अथादित्यग्रहे शान्तिरुच्यते- [अथ यत्रैतदादित्यं तमो गृह्णाति तत्र जुहुयात् ॥ ## ॥ दिव्यं चित्रमृतूया कल्पयन्तमृतूनामग्रं भ्रमयन्नुदेति । तदादित्यः प्रतरन्नेतु सर्वत आप इमाल्लोकाननुसञ्चरन्ति । ओषधीभिः संविदाविन्द्राग्नी त्वाभि रक्षताम् । ऋतेन सत्यवाकेन तेन सर्वं तमो जहि ॥ आदित्याय स्वाहा इति हुत्वा ॥ ## ॥ विषासहिं सहमानम् (17.1) इत्येतेन सूक्तेन जुहुयात ॥ ## ॥ रोहितैरुपतिष्ठते ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'दिव्यं चित्रम्' इति द्वाभ्यामाज्यं जुहुयात् । 'विषासहिम्' इत्यनुवाकेन वा । रोहितैरुपतिष्ठते । ततः पार्वणाद्युत्तरतन्त्रम् । इत्यादिग्रहणे शान्तिः समाप्ता ॥ सप्तमी कण्डिका ॥ ## ॥ ________________________________ अथ सोमग्रहणे शान्तिरुच्यते- [अथ यत्रैतच्चन्द्रमसमुपप्लवति तत्र जुहुयात् ॥ ## ॥ राहू राजानं त्सरति स्वरन्तमैनमिह हन्ति पूर्वः । सहस्रमस्य तन्व इह नाश्याः शतं तन्वो वि नश्यन्तु ॥ चन्द्राय स्वाहा इति हुत्वा ॥ ## ॥ शकधूमं नक्षत्राणि (6.128) इत्येतेन सूक्तेन जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकं कृत्वा तत आज्यभागान्तं कृत्वा 'राहू राजानम्' इत्यृचा, 'शकधूमम्' इति सूक्तेन चाज्यं जुहुयात् । 'विषासहिं सहमानम्' इति सूक्तेन वा रोहितैरुपतिष्ठते । पार्वणाद्युत्तरतन्त्रम् । समाप्ता सोमग्रहणे शान्तिः ॥ अष्टमी कण्डिका ॥ ## ॥ ________________________________ अथ औषसी न भवति तत्र शान्तिरुच्यते- [अथ यत्रैतदौषसी नोदेति तत्र जुहुयात् ॥ ## ॥ उदेतु श्रीरुषसः कल्पयन्ती पूल्यान् कृत्वा पलित एतु चारः । ऋतून् बिभ्रती बहुधा विरूपान् मह्यं भव्यं विदुषी कल्पयाति ॥ औषस्यै स्वाहा इति हुत्वा ॥ ## ॥ दिव्यो गन्धर्वः (2.2) इति मातृनामभिर्जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'उदेतु श्रीरुषसः' इत्यृचा मातृनामगणेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । औषसी दीप्तिर्न दृश्यते तदा एषा शान्तिः ॥ नवमी कण्डिका ॥ ## ॥ ________________________________ अथ संवत्सरे दारुणे शान्तिरुच्यते- [अथ यत्रैतत् समा दारुणा भवति तत्र जुहुयात् ॥ ## ॥ या समा रुशत्येति प्राजापत्यान् वि धूनुते । तृप्तिं यां देवता विदुस्तां त्वा सं कल्पयामसि ॥ व्याधकस्य मातरं हिरण्यकुक्षीं हरिणीम् । तां त्वा सं कल्पयामसि ॥ यत्ते घोरं यत्ते विषं तद् द्विषत्सु नि दध्मस्यमुष्मिन् इति ब्रूयात् ॥ ## ॥ शिवेनास्माकं समे शान्त्या सहायुषा समायै स्वाहा इति हुत्वा ॥ ## ॥ समास्त्वाग्ने (2.6) इत्येतेन सूक्तेन जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'या समा रुशती' इति तिसृभिः 'समास्त्वाग्ने' इति सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । संवत्सर उग्र मकरे सम्प्राप्ते रोगे वा समुत्पन्ने परराष्ट्रभये सस्तेने चौरभये दारुणे संवत्सरे शान्तिः समाप्ता ॥ दशमी कण्डिका ॥ ## ॥ ________________________________ अथोपतारकशान्तिरुच्यते- [अथ यत्रैतदुपतारकाः शङ्कन्ते तत्र जुहुयात् ॥ ## ॥ रेवतीः शुभ्रा इषिरा मदन्तीस्त्वचो धूममनु ताः सं विशन्तु । परेणापः पृथिवीं सं विशन्त्वाप इमाल्लोकाननुसञ्चरन्तु ॥ अद्भ्यः स्वाहा इति हुत्वा ॥ ## ॥ समुत्पतन्तु (4.15) प्र नभस्व (7.18) इति वर्षीर्जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'रेवतीः शुभ्राः' इत्यृचा, 'समुत्पतन्तु' 'प्र नभस्व' इति सूक्ताभ्यां चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । अवर्षणे ग्रहनक्षत्राणां समापे (?) क्षेत्रे च दर्शने च शान्तिः समाप्ता ॥ एकादशी कण्डिका ॥ ## ॥ ________________________________ ब्राह्मण-आयुधग्रहणे शान्तिरुच्यते- [अथ यत्रैतद् ब्राह्मणा आयुधिनो भवन्ति तत्र जुहुयात् ॥ ## ॥ य आसुरा मनुष्या आत्तधन्वः पुरुषमुखाश्चरानिह । देवा वयं मनुष्यास्ते देवाः प्र विशामसि ॥ इन्द्रो नो अस्तु पुरोगवः स नो रक्षतु सर्वतः । इन्द्राय स्वाहा इति हुत्वा ॥ ## ॥ मा नो विदन् (1.19) नमो देववधेभ्यः (6.13) इत्येताभ्यां सूक्ताभ्यां जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकं कृत्वा मातृनामानुयोजनं कृत्वा ततः वेद्यादि आज्यभागान्तं कृत्वा 'य आसुराः' इति द्वाभ्यां 'मा नो विदन्' 'नमो देववधेभ्यः' इति द्वाभ्यां चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । ब्राह्मणशस्त्रग्रहणे शान्तिः समाप्ता ॥ द्वादशी कण्डिका ॥ ## ॥ ________________________________ देवताद्भुतशान्तिरुच्यते- [अथ यत्रैतद् दैवतानि नृत्यन्ति च्योतन्ति हसन्ति गायन्ति वान्यानि वा रूपाणि कुर्वन्ति य आसुरा मनुष्याः, मा नो विदन् (1.19) नमो देववधेभ्यः (6.13) इत्यभयैर्जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकं चातनादिश्च तत आज्यभागान्तं कृत्वा 'य आसुराः' 'मा नो विदन्', 'नमो देववधेभ्यः' इत्याज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । देवता नृत्यन्ति च्योतन्ति हसन्ति गायन्ति प्रस्थिज्यन्ति प्रधूपयन्ति उन्मीलयन्ति लोहितं स्रवन्ति प्रादुर्भवन्ति गमनं कुर्वन्ति सर्वदेवताप्रतिमायां पाषाणप्रभृतिरजतहिरण्यस्फटिकप्रभृतिलिङ्गवासुदेवशङ्करसरस्वतीत्यादिप्रभृतयः अन्यानि वा बहूनि विधान्यानि रूपाणि कुर्वन्ति देवताप्रभृतयः । देवताद्भुतशान्तिः समाप्ता ॥ त्रयोदशी कण्डिका ॥ ## ॥ ________________________________ अथ लाङ्गलसंसर्गे शान्तिरुच्यते- [अथ यत्रैतल्लाङ्गले संसृजतः पुरोडाशं श्रपयित्वा ॥ ## ॥ अरण्यस्यार्धमभिव्रज्य ॥ ## ॥ प्राचीं सीतां स्थापयित्वा ॥ ## ॥ सीताया मध्ये प्राञ्चमिध्ममुपसमाधाय ॥ ## ॥ परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः शम्याः परिधीन् कृत्वा ॥ ## ॥ अथ जुहोति वित्तिरसि पुष्टिरसि श्रीरसि प्राजापत्यानां तां त्वाहं मयि पुष्टिकामो जुहोमि स्वाहा ॥ ## ॥ कुमुद्वती पुष्करिणी सीता सर्वाङ्गशोभनी । कृषिः सहस्रप्रकारा प्रत्यष्टा श्रीरियं मयि ॥ उर्वीं त्वाहुर्मनुष्याः श्रियं त्वा मनसो विदुः । आशयेऽन्नस्य नो धेह्यनमीवस्य शुष्मिणः ॥ पर्जन्यपत्नि हरिण्यभिजितास्यभि नो वद । कालनेत्रे हविषो नो जुषस्व तृप्तिं नो धेहि द्विपदे चतुष्पदे ॥ याभिर्देवा असुरानकल्पयन् यातून् मनून् गन्धर्वान् राक्षसांश्च । ताभिर्नो अद्य सुमना उपा गहि सहस्रापोषं सुभगे रराणा ॥ हिरण्यस्रक् पुष्करिणी श्यामा सर्वाङ्गशोभनी । कृषिर्हिरण्यप्रकारा प्रत्यष्टा श्रीरियं मयि ॥ अश्विभ्यां देवि सह संविदाना इन्द्रेण राधेन सह पुष्ट्या न आ गहि । विश्वस्त्वा रासन्तां प्रदिशोऽनु सर्वा अहोरात्रार्धमासमासा आर्तवा ऋतुभिः सह ॥ भर्त्री देवानामुत मर्त्यानां भर्त्री प्रजानामुत मानुषाणाम् । हस्तिभिरितरासैः क्षेत्रसारथिभिः सह । हिरण्यैरश्वैरा गोभिः प्रत्यष्टा श्रीरियं मयि ॥ ## ॥ अत्र शुनासीराण्यनुयोजयेत ॥ ## ॥ वरमनड्वाहमिति समानम् ॥ ## ॥] अरण्ये गत्वा तत्र प्राचीं सीतां स्थापयित्वा सीताया मध्ये शान्त्युदकादि आज्यभागान्तं कृत्वा ततः शम्याः परिधीन् कृत्वा ततः पुरोडाशं जुहोति । अवदायावदाय चतुरवत्तहोमः पुरोडाशस्य । 'वित्तिरसि पुष्टिरसि' इति सूक्तेन । ततः सर्वत्र शान्त्युदकं कृत्वा सर्वत्र चातनान्यनुयोजयेत् । मातृनामानि सर्वत्र । शान्त्युदके अनुयोजने विशेषः । 'सीरा युञ्जन्ति' (3.17) इति सूक्तं 'यस्येदमा रजः' (6.33) इति सूक्तं 'सत्यं बृहत्' (12.1) इत्यनुवाकः एतानि शान्त्युदके अनुयोजयेत् । शान्त्युदकेन कारयितुश्च आचमनं प्रोक्षणम् । सीरं प्रोक्षयेत् । ऋचा क्षेत्र च । पार्वणाद्युत्तरतन्त्रम् । तस्मिन् क्षेत्रे कर्मप्रयोगः । सीतामध्ये लाङ्गलसंसर्गे पुच्छसंसर्गे च लाङ्गलाद्भुतशान्तिः ॥ चतुर्दशी कण्डिका ॥ ## ॥ ________________________________ रज्जुकर्तने शान्तिरुच्यते- [अथ यत्रैतत् सृजन्त्योर्वा कृन्तन्त्योर्वा नाना तन्तू संसृजतः मनायै तन्तुं प्रथमम् इत्येतेन सूक्तेन जुहुयात् ॥ ## ॥ मनायै तन्तुं प्रथमं पश्येदन्या अतन्वत । तन्नारीः प्रब्रवीमि वः साध्वीर्वः सन्तूर्वरीः ॥ साधुर्वस्तन्तुर्भवतु साधुरेतु रथो वृतः । अथो होर्वरीर्यूयं प्रातर्वोढवे धावत ॥ खर्गला इव पत्वरीरपामुग्रमिवायनम् । पतन्तु पत्वरीरिवोर्वरीः साधुना पथा ॥ अवाच्यौ ते तोतुद्येते तोदेनाश्वतराविव । प्र स्तोममुर्वरीणां शशयानामस्ताविषम् ॥ नारी पञ्चमयूखं सूत्रवत् कृणुते वसु । अरिष्टो अस्य वस्ता प्रेन्द्र वास उतोदिर ॥ ## ॥ वासः कर्त्रे दद्यात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकादि आज्यं चागारे कृत्वा 'मनायै तन्तुम्' इत्येतेन सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । वासः कर्त्रे दद्यात् । धेनुं कांसवसनं सर्वत्र दद्यात् । अयुद्वये नृत्यमानभवति कर्त्यमाने सूचकद्वयं यद्द्विधा भवति । समाप्ता सूत्रे च द्विःसम्भवे शान्तिः ॥ पञ्चदशी कण्डिका ॥ ##॥ ________________________________ अथाग्निसंसर्गे लौकिके शान्तिरुच्यते- [अथ यत्रैतदग्निनाग्निः संसृज्यते भवतं नः समनसौ समोकसौ इत्येतेन सूक्तेन जुहुयात् ॥ ## ॥ भवतं नः समनसौ समोकसावरेपसौ । मा हिंसिष्टं यज्ञपतिं मा यज्ञं जातवेदसौ शिवौ भवतमद्य नः ॥ अग्निनाग्निः संसृज्यते कविर्बृहस्पतिर्युवा हव्यवाड् जुह्वास्यः ॥ त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता । सखा सख्या समिध्यसे ॥ पाहि नो अग्न एकया पाहि न उत द्वितीयया । पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥ समीची माहनी पातामायुष्मत्या ऋचो मा सत्सि । तनूपात् साम्नो वसुविदं लोकमनुसञ्चराणि ॥ ## ॥ रुक्मं कर्त्रे दद्यात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'भवतं नः समनसौ' इत्येतेन सूक्तेन जुहुयात् । रुक्मं च कर्त्रे दद्यात् । पार्वणाद्युत्तरतन्त्रम् । धेनुं कांसवसनं च सर्वत्र । लौकिकाग्निसंसर्गे शान्तिः समाप्ता ॥ षोडशी कण्डिका ॥ ## ॥ ________________________________ अथ गोद्वियमलजनने शान्तिरुच्यते- [अथ यत्रैतदयमसूर्यमौ जनयति तां शान्त्युदकेनाभ्युक्ष्य दोहयित्वा ॥ ##॥ तस्या एव गोर्दुग्धे स्थालीपाकं श्रपयित्वा ॥ ## ॥ प्राञ्चमिध्ममुपसमाधाय ॥ ##॥ परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य ॥ ## ॥ एकैकयैषा सृष्ट्या सं बभूव (3.28) इत्येतेन सूक्तेनाज्यं जुह्वन् ॥ ## ॥ उदपात्रे सम्पातानानयति ॥ ## ॥ उत्तमं सम्पातमोदने प्रत्यानयति ॥ ## ॥ ततो गां च प्राशयति वत्सौ चोदपात्रादेनानाचामयति च सम्प्रोक्षति च ॥ ## ॥ तां तस्यैव दद्यात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा शान्त्युदकेन गां वत्सौ च प्रोक्ष्य ततः गां दोहयित्वा तेन दुग्धेन स्थालीपाकं श्रपयित्वा 'एकैकयैषा सृष्ट्या सं बभूव' इत्येतेन सूक्तेनाज्यं जुहुयात् । उदपात्रे सम्पातानानयति । 'यत्रा सुहार्दाम्' (3.28.6) इत्यृचा उत्तमं सम्पातमोदने प्रत्यानयति । तत ओदनं गां वत्सौ च प्राशयति । तत उदपात्रेणाचामयति च सम्प्रोक्षति च । पार्वणाद्युत्तरतन्त्रम् । गां वत्सौ च कर्त्रे दद्यात् । सर्वत्र कंसवसनं गौः दक्षिणा वरां धेनुं च । गोयमलजनने अद्भुतशान्तिः समाप्ता ॥ सप्तदशी कण्डिका ॥ ## ॥ ________________________________ अथाश्वा वा गर्दभी वा यमलजनने शान्तिरुच्यते- [अथ चेद्वडवा वा गर्दभी वा स्यादेवमेव प्राञ्चमिध्ममुपसमाधाय ॥ ## ॥ एवं परिस्तीर्य ॥ ## ॥ एवमुपसाद्य ॥ ## ॥ एतेनैव सूक्तेनाज्यं जुह्वन् ॥ ## ॥ उदपात्रे सम्पातानानयति ॥ ## ॥ उदपात्रादेनानाचामयति च सम्प्रोक्षति च ॥ ## ॥ तां तस्यैव दद्यात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'एकैकयैषा सृष्ट्या सं बभूव' इति सूक्तेनाज्यं जुह्वन्नुदपात्रे सम्पातानानयति । उदपात्रेणाश्वादि आचामयति च सम्प्रोक्षति च । पार्वणाद्युत्तरतन्त्रम् । अश्वा वा गर्दभी वा यमलजनने शान्तिः समाप्ता । केचित् पूर्वं शान्त्युदकं कुर्वन्ति केचित् पश्चात् शान्त्युदकं कुर्वन्ति । तां तस्यैव दद्यात् । सर्वत्र शान्त्युदके चातनान्यनुयोजयेत् मातृनामानि च । सर्वत्र वरां धेनुं कर्त्रे दद्यात् । सर्वत्र कंसवसनं दक्षिणा । सर्वत्र श्राद्धं कुर्यात् । सर्वत्र एषा दक्षिणा दातव्या । उक्ता दक्षिणा सापि तं दातव्या ॥ अष्टादशी कण्डिका ॥ ## ॥ ________________________________ अथ मानुषीयमलजनने शान्तिरुच्यते- [अथ चेन्मानुषी स्यादेवमेव प्राञ्चमिध्ममुपसमाधाय ॥ ## ॥ एवं परिस्तीर्य ॥ ## ॥ एवमुपसाद्य ॥ ## ॥ उपस्थे जातकावाधाय ॥ ## ॥ एतेनैव सूक्तेनाज्यं जुह्वन् ॥ ## ॥ अमीषां मूर्ध्नि स मातुः पुत्रयोरित्यनुपूर्वं सम्पातानानयति ॥ ## ॥ उदपात्र उत्तरान् सम्पातान् ॥ ## ॥ उदपात्रादेनानाचामयति च सम्प्रोक्षति च ॥ ## ॥ तां तस्यैव दद्यात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥ तस्या निष्क्रयो यथार्हं यथासम्पद्वा ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'एकैकयैषा' इति सूक्तेनाज्यं जुह्वन् मानुषीपुत्रयोर्मूर्ध्नि सम्पातानानयति । यथापूर्वमुदपात्रे उत्तरसम्पातानानयति । उदपात्रेणाचामयति च सम्प्रोक्षति च । पार्वणाद्युत्तरतन्त्रम् । शान्त्युदकादि कंसादीनि च । यमलजननीं स्त्रियं कर्त्रे दद्यात् । तस्या निष्क्रयो यथार्हं यथासम्पद्वा । मानुषीयमलजनने शान्तिः समाप्ता ॥ एकोनविंशी कण्डिका ॥ ## ॥ ________________________________ अथ लोहिते गोदुग्धे शान्तिरुच्यते- [अथ यत्रैतद् धेनवो लोहितं दुहते यः पौरुषेयेण क्रविषा समङ्क्ते (8.3.15-18) इत्येताभिश्चतसृभिर्जुहुयात् ॥ ## ॥ वरां धेनुं कर्त्रे दद्यात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'यः पौरुषेयेण क्रविषा समङ्क्ते' इत्येताभिश्चतसृभिराज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । वरमनड्वाहनिवृत्तिः । अन्यां वरां धेनुं कर्त्रे दद्यात् । कंसादीनि च । लोहितदुग्धे अद्भुतशान्तिः समाप्ता ॥ विंशी कण्डिका ॥ ## ॥ ________________________________ अथानड्वाहो धेनुं धयति तत्र शान्तिरुच्यते- [अथ यत्रैतदनड्वान् धेनुं धयति तत्र जुहुयात् ॥ ## ॥ अनड्वान् धेनुमधयदिन्द्रो गो रूपमाविशत् । स मे भूतिं च पुष्टिं च दीर्घमायुश्च धेहि नः । इन्द्राय स्वाहा इति हुत्वा ॥ ## ॥ मा नो विदन् (1.19), नमो देववधेभ्यः (6.13) इत्येताभ्यां सूक्ताभ्यां जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'अनड्वान् धेनुम्' इत्यृचा 'मा नो विदन्', 'नमो देववधेभ्यः' इत्येताभ्यां सूक्ताभ्यां चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् ॥ एकविंशी कण्डिका ॥ ## ॥ ________________________________ अथ धेनुर्धेनुं धयति शान्तिरुच्यते- [अथ यत्रैतद् धेनुर्धेनुं धयति तत्र जुहुयात् ॥ ## ॥ योगक्षेमं धेनुं वाजपत्नीमिन्द्राग्निभ्यां प्रेषिते जञ्जभाने । तस्मान्मामग्ने परि पाहि घोरात् प्र नो जायन्तां मिथुनानि रूपशः ॥ इन्द्राग्निभ्यां स्वाहा इति हुत्वा ॥ ## ॥ दिव्यो गन्धर्वः (2.2) इति मातृनामभिर्जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'योगक्षेमं धेनुम्' इति 'दिव्यो गन्धर्वः' इति मातृनामगणेन चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । धेनुर्धेनुं धयति शान्तिः समाप्ता ॥ द्वाविंशी कण्डिका ॥ ## ॥ ________________________________ अथ यत्रैतद् गौर्वाश्वो वाश्वतरो वा पुरुषो वा आकाशफेनं भक्षयति तत्र शान्तिरुच्यते- [अथ यत्रैतद् गौर्वाश्वो वाश्वतरो वा पुरुषो वाकाशफेनमवगन्धयति तत्र जुहुयात् ॥ ## ॥ पयो देवेषु पय ओषधीषु पय आशासु पयोऽन्तरिक्षे । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभिसङ्गृणन्तु ॥ पयो यदप्सु पय उस्रियासु पय उत्सेषूत पर्वतेषु । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभिसङ्गृणन्तु ॥ यन्मृगेषु पय आविष्टमस्ति यदेजति पतति यत्पतत्रिषु । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभिसङ्गृणन्तु ॥ यानि पयांसि दिव्यार्पितानि यान्यन्तरिक्षे बहुधा बहूनि । तेषामीशानं वशिनी नो अद्य प्रदत्ता द्यावापृथिवी अहृणीयमाना इत्येतेन सूक्तेन जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'पयो देवेषु' सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । गौर्वाश्वो वाश्वतरो वा पुरुषो वेत्यादि फेनं भक्षयति तत्राद्भुतशान्तिः समाप्ता ॥ त्रयोविंशी कण्डिका ॥ ## ॥ ________________________________ अथ यत्रैतत् पिपीलिका अनाचाररूपा दृश्यन्ते तत्र शान्तिरुच्यते- [अथ यत्रैतत् पिपीलिका अनाचाररूपा दृश्यन्ते तत्र जुहुयात् ॥ ## ॥ भुवाय स्वाहा भुवनाय स्वाहा भुवनपतये स्वाहा भुवां पतये स्वाहावोषाय स्वाहा विनताय स्वाहा ॥ शतारुणाय स्वाहा ॥ ## ॥ यः प्राच्यां दिशि श्वेतपिपीलिकानां राजा तस्मै स्वाहा ॥ यो दक्षिणायां दिशि कृष्णपिपीलिकानां राजा तस्मै स्वाहा ॥ यः प्रतीच्यां दिशि रजतपिपीलिकानां राजा तस्मै स्वाहा ॥ य उदीच्यां दिशि रोहितपिपीलिकानां राजा तस्मै स्वाहा ॥ यो ध्रुवायां दिशि बभ्रुपिपीलिकानां राजा तस्मै स्वाहा ॥ यो व्यध्वायां दिशि हरितपिपीलिकानां राजा तस्मै स्वाहा ॥ य ऊर्ध्वायां दिश्यरुणपिपीलिकानां राजा तस्मै स्वाहा ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'भुवाय स्वाहा' इति सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । रक्ता कृष्णा पीता वा बहुशः पिपीलिका भवन्ति तत्र शान्तिः ॥ अथ पिपीलिकाभिचार उच्यते- [ताश्चेदेतावता न शाम्येयुस्तत उत्तरमग्निमुपसमाधाय ॥ ## ॥ शरमयं बर्हिरुभयतः परिछिन्नं प्रसव्यं परिस्तीर्य ॥ ## ॥ विषावध्वस्तमिङ्गिडमाज्यं शाकपलाशेनोत्पूतं बाधकेन स्रुवेण जुहोति ॥ ## ॥ उत्तिष्ठत निर्द्रवत न व इहास्त्वित्यञ्चनम् । इन्द्रो वः सर्वासां साकं गर्भानाण्डानि भेत्स्यति ॥ फड्ढताः पिपीलिकाः इति ॥ ## ॥ इन्द्रो वो यमो वो वरुणो वोऽग्निर्वो वायुर्वः सूर्यो वश्चन्द्रो वः प्रजापतिर्व ईशानो वः इति ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा शरमयं बर्हिरुभयतः परिच्छिन्नं प्रसव्यं परिस्तरणं विषावध्वस्तमिङ्गिडमाज्यम् । शाकपलाशेनाज्यस्य उत्पवनं बाधकेन स्रुवेण होमः । 'उत्तिष्ठत निर्द्रवतम्' इति सूक्तेन इङ्गिडं जुहोति । यथार्थमुदर्कान् योजयेत् । 'उक्तानुक्तस्य' इति पञ्चपटलिकायामुक्तं पुनरुक्तलक्षणम् । 'अनुषङ्गो वाक्परिसमाप्तिः' मीमांसायाम् । 'यमो वः सर्वासां साकम्' | 'वरुणो वः सर्वासाम्' | 'अग्निर्वः सर्वासाम्' | 'वायुर्वः सर्वासाम्' | 'सूर्यो वः सर्वासाम्' | 'चन्द्रो वः सर्वासाम्' | 'प्रजापतिर्वः सर्वासाम्' | 'ईशानो वः सर्वासाम्' | 'साकं गर्भानाण्डानि भेत्स्यति । फड्ढताः पिपीलिकाः' | प्रतिमन्त्रम् उच्चारयति । पार्वणाद्युत्तरतन्त्रम् । पिपीलिकाभिचारशान्तिः समाप्ता । अन्या यदि पिपीलिका दृष्ट्वा व्याधिं जनयति रक्तकृष्णश्वेतपीतनीला अनेकविधाः पिपीलिका गृहे भवन्ति । अग्निशरणे वा क्षेत्रे वा नगरे वा ग्रामे वा अपि बहुशो भवन्ति । अन्नमध्ये रसमध्ये घृते वा आजात्वता दृश्यन्ते तत्राभिचारः क्रियते ॥ चतुर्विंशी कण्डिका ॥ ## ॥ ________________________________ अथ मक्षिकाशान्तिरुच्यते- [अथ यत्रैतन्नीलमक्षा अनाचाररूपा दृश्यन्ते तत्र जुहुयात् ॥ ## ॥ या मत्यैः सरथं यान्ति घोरा मृत्योर्दूत्यः क्रविशः सं बभूवुः । शिवं चक्षुरुत घोषः शिवानां शं नो अस्तु द्विपदे शं चतुष्पदे ॥ शान्तं चक्षुरुत वायसीनां या चासां घोरा मनसो विसृष्टिः । मनसस्पते तन्वा मा पाहि घोरान्मा वि रिक्षि तन्वा मा प्रजया मा पशुभिर्वायवे स्वाहा इति हुत्वा ॥ ## ॥ वात आ वातु भेषजम् इत्येतेन सूक्तेन जुहुयात् ॥ ## ॥ वात आ वातु भेषजं शम्भु मयोभु नो हृदे । प्र ण आयूंषि तार्षत् ॥ उत वात पितासि न उत भ्रातोत नः सखा । स नो जीवातवे कृधि ॥ यददो वात ते गृहे निहितं भेषजं गुहा । तस्य नो धेहि जीवसे इत्येतेन सूक्तेन जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'या मत्यैः सरथम्' इति सूक्तेन 'वात आ वातु भेषजम्' इति सूक्तेन च द्वाभ्यामाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । नीलमक्षिका गृहे पतति अन्यवर्णा वा भवन्ति मक्षिकाशान्तिः समाप्ता ॥ पञ्चविंशी कण्डिका ॥ ## ॥ ________________________________ अथ मधुजालके गृहे लग्न शान्तिरुच्यते- [अथ यत्रैतन्मधुमक्षिका अनाचाररूपा दृश्यन्ते मधु वाता ऋतायते (Kau÷S 91.1) इत्येतेन सूक्तेन जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकमाज्यभागान्तं कृत्वा 'मधु वाता ऋतायते' इत्येतेन सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । मधुजालके गृहे लग्नेऽभ्यन्तरे बहिर्वा दृष्टदेशे वा लग्ने तत्र शान्तिः समाप्ता ॥ षड्विंशी कण्डिका ॥ ## ॥ ________________________________ अथ सर्वाद्भुतेषु शान्तिरुच्यते- [अथ यत्रैतदनाज्ञातमद्भुतं दृश्यते तत्र जुहुयात् ॥ ## ॥ यदनाज्ञातमनाम्नातमर्थस्य कर्मणो मिथः । अग्ने त्वं नस्तस्मात् पाहि स हि वेत्थ यथायथम् ॥ अग्नये स्वाहा ॥ ## ॥ वायो, सूर्य, चन्द्र इति च ॥ ## ॥ पुरुषसम्मितोऽर्थः कर्मार्थः पुरुषसम्मितः । वायुर्मा तस्मात् पातु स हि वेत्थ यथायथम् ॥ वायवे स्वाहा ॥ ## ॥ अग्निर्मा, सूर्यो मा, चन्द्रो मा इति च ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'यदाज्ञातम्' इति 'पुरुषसम्मितः' सूक्ताभ्यामाज्यं जुहुयात् । 'यथार्थमुदर्कान् योजयेत्' (Kau÷S 8.22) इत्यत्रैवोक्तम् । 'अनुषङ्गो वाक्यपरिसमाप्तिः' (जैसू 2.1.48) इति मीमांसायाम् । 'उक्तानुक्तस्य' इत्युक्तं पञ्चपटलिकायाम् । पार्वणाद्युत्तरतन्त्रम् ॥ अनाज्ञातेऽद्भुते यद् ग्रन्थे न पठ्यते तत् सर्वमनाज्ञातमित्युच्यते । यदपि परिशिष्टेषु पठ्यते सर्वे गृहे प्रविष्टे सर्वमेवाल्पकं दृष्ट्वा सर्वसम्मितो वायुं सम्भ्रमे उदकप्रादुर्भावे गमनेषु धनुःसन्ध्योल्काः परिवेषाः विद्युद्दण्डाशनिपरिप्रपरिघार्द्धे निर्घाते रजोवर्ष-उपलवर्षदक्षिमधुघृतवर्षमज्जारुधिरवर्षतिहीनगभस्ती द्वे मार्गे विद्युत् वित्तक्षये सोमस्य क्षये पूर्णपूरणे क्षयस्यवभासा सद्योपररात्रादि दिग्दाहोपधूपनग्रहवैषम्यमारोहणमाक्रमणं गन्धर्वनगरमारुतप्रकोपः तिथिकरणमुहूर्तनक्षत्रयोगध्रुवककानि ग्रहादीनां समवियोगः । प्रतिस्रोतगामिन्यो नद्यः । प्रस्रवणानि च । प्रासादतोरणाट्टालध्वजछत्रे च वायसाः समवायाद् वृकशकटारोहणम् । वृषदंशाभिघातमज्जनम् । सुलभममुलूकप्रतिगर्जनम् । श्येनाश्च तानि गृध्रादीनां ध्वजालिङ्घनम् । विकृताश्च मानुषो मनुजा मनुषप्रभवाः स्त्रियो वा बालं वा वृद्धं वा प्रलापाः युवानः वा युवतरः प्रलपति प्रदीप्तेन्द्रिययष्टिपादभङ्गे द्रव्ये द्विच्छायाप्रतिच्छायामृज्यतमपृक्तम् । अत ऊर्ध्वं छायाम् अधछायामध्यछायोर्ध्वछाया अकस्माच्चैत्यवृक्षस्तम्भपतने विरोहणात् स्कन्धरोहे मष्टत्यछिन्नपर्ण प्रमा वा शुष्को वा शुष्कशाखिनो धूमरजतौदकप्रादुर्भावगमनेषु वनस्पतिषु वनतरुषु बाहुशस्त्रभङ्गे वा इन्द्रनीलगोपुराट्टालकादि ध्वजछत्रादीनां भङ्गेषु वा भङ्गः उचितान्यभ्युच्छेदनेऽनुचितानां प्रवर्तने दृढभङ्गे वा शुष्कविरोहे गृहे वल्मीके शयनदेशे गर्भास्तस्योत्पत्तौ विपरीतौ मित्रप्रीतौ च देवतार्चनयोः अनयोः छेदने यत्र च राजा प्रसृत्यादिषु च भवन्ति । भवन्ति चात्र श्लोकाः- यदा तु प्रकृतिः सोमः विपरीतं हि दृश्यति. मध्ये छिद्रमिति दृश्येत् मरणं राजगोचरम् ॥ यदा तु प्रतिपत्सोमः प्रकृत्या विकृतो भवेत्. अनुद्भिन्नो विलूने वा राज्ञो मरणमादिशेत् ॥ आयुधाकाररूपाणि शतवर्णाकृतीनि च. पञ्चवर्णानि चाभ्राणि तथा दण्डनिभानि च ॥ यदा चन्द्रार्कयोर्मध्ये कृष्णं भवति मण्डलम्. सं शङ्कुरिति विज्ञेयो ग्रहः परमदारुणः ॥ तत्र राजा वधं विन्द्यात् सर्वभूतभयावहम्. तत्र कुर्यान्महाशान्तिममृतां विश्वभेषजीम् ॥ अथ यस्मिन्नेव जनपदे गोब्राह्मणसूतसांवत्सरवैद्यानां परिव्राजकचारणवानप्रस्थब्रह्मचारिणां स्त्रीणां वाप्यपरः प्रवर्तन्ते तद्भुतं विद्यात् । तत् कर्मसङ्करं यजनव्यवहारयज्ञसङ्करं च भवतः । यत्र च धर्मोऽधर्मेण पीड्यते तत्र धर्मो अधर्मेषु तदाद्भुतं विद्यात् । ब्राह्मणक्षत्रियवैश्यशूद्रादि परस्परं बाधते एतेषु यदि शान्तिं न कुर्यात् तदा महाद्भुतानि भवन्ति । देवताप्रादुर्भावगमनेषु परवन्ते च अनृते गवां रोगे प्रवृत्ते । दुर्भिक्षे च जनपदादिविनाशे आदित्यभेदेषु मूषिकेषु प्रवृत्तेषु कीटपतङ्गे मत्कुणयूकालिक्षापक्षिणे प्रवृत्ते राजकुलवादे अश्वास्त्रं शस्त्रं वा गृहसर्वगजवाजिवस्त्रालङ्कारपीठिकाव्यञ्जनानि अग्निना प्रदहेत अरिष्टदर्शने शान्तिभेदः । पृथिव्यामन्तरिक्षे दिव्ये च एषा शान्तिः । सेवितं राजमश्वानां पक्षिणां मृगाणां षण्मुखानां तथा रूपाणि विकृतानि यत्रारण्यं च पथि च तथा राजा दर्वीनां कृतत्रिताक्षीणां ग्रामे कुले वा यदि वापि देशे राजन्यमान्येषु तथा द्विजेषु भावः पशूनां विकृतौ रूपः तथा मानुषे च. अथ स्वनक्षत्रं अहोपहतमुल्काभिहतं ग्रस्तं निरस्तमुपधूपितं वा यदस्योज्जन्मनक्षत्रं कर्मनक्षत्रमभिषेचनीयं जनपदनक्षत्रं राजष्टमे चन्द्रमसः स्थाने वज्रेऽवसृष्टे स्कम्भे वावसृष्टे स्कन्धे वावसृष्टे नानारूपबहुरूपे शृङ्गिणि वादित्येन किलवति चेम्बुदनि चोल्काभिहते कम्बु धुवति षवति हसति हासे भासे नादे शब्दे वासते च वैश्वानरप्रज्वलिते अन्तरिक्षे च भस्म अस्थि अङ्गारा गृहे वा शिरसि वा पतन्ति वीध्री चेन्द्रधनुषि रात्रौ वीध्र एव तु चन्द्रार्कनक्षत्रग्रहतारादि परिखे काककपोतगृध्रयक्षराक्षसपिशाचश्वापदेषु रात्रौ वदत्सु गायत्सु वाद्यत्सु वाते प्रादुर्भावगमने चक्रध्वजवेश्मावसवप्रसादाग्रां वा कूप उदधाने चोद्गिरति नदति विद्योतति रथयन्त्रप्रवहणवादित्राणि सूक्तादयोद्गारा धूमर्चि वा प्रादुर्भावलिङ्गाङ्गविलिङ्गे राज्ञः प्रादुर्भावे वा राज्ञी राजा काकोलूककृकलासगृहगोधिकावासेनाधिपतिते राजछत्रे भग्ने ध्वजे शुक्रस्य भग्ने राज्ञे दण्डस्य भग्ने हस्तिन्यां च मत्तायां ग्रामे च प्रसूतायां राजरथश्च राजाधिरूढो भग्नाक्षः सप्तरात्रौ राज्ञो हन्ति । पुरोहितविनाशे वा सेनापतिनाशे हस्तिनं महिषीविनाशे कुमारविनाशे पशुमानुषे वा विकारः । द्विशीर्षा प्रतिशीर्षा वा पादहस्ति तथैव च द्विनासिकः तथा हीनाधिकाङ्गुलिविनाशे तैस्तु जायते । तथा पादजङ्घयोः कर्णनासिकाविनाशे शिरच्छेदस्तु जायते ॥ बीजं यत्र प्ररोहेत फलमध्ये प्रमादतः. मध्वाज्यदधिदुग्धेषु भक्षमाणे विलेपने. यन्त्रवाहनहर्म्येषु भवनेष्वायुधेषु च. काकोलूककपोतानामद्वीर्वा दर्शनं भवेत्. अन्ये च प्रश्नानामगमे मृगपक्षिणाम्. कृष्णयुग्मानां दर्शनं गृहे वामिततेजसः. सर्पाणां दर्शनं चैव सरीसृपगणस्य वा. विकारा यत्र दृश्यन्ते क्षीरौदनहविःषु वा. आयुर्जनानां पुरुषस्य तथायुष्यस्य युञ्जनात्. यान्ति यानान्ययुक्तानि विना वातैर्नृभिस्तथा. युक्तानि वा न गच्छन्ति नरेन्द्राणां महद्भयम्. भेर्यो मृदङ्गाः पटहा वाद्यन्ते वाप्यनाहताः. आहताश्च न वाद्यन्ते अचलानि चलन्ति वा. अरण्ये तूर्यनिर्घोषो यदि श्रूयेत नाभसः. गोष्ठो वा नृत्यते यत्र हस्ते दर्वी कदाचन. पतते मुसलं यत्र हन्यमाने विशेषतः. उलूखलं शूर्पं वा धूयते स्वयम्. पाषाणः कूपं पर्वताप्रसर्पणे. गोलाङ्गलानां संसर्गे विकारश्चन्द्रसूर्ययोः. नारी वा धयते नारीं जायते तण्डुलं भयम्. प्रत्याहारं विसर्पन्ति स्तम्बपाषाणपादपाः. शकुनानां पयसि तथैव मृगपक्षिणाम्. अमानुषाणां व्याहारे स्थावराणां व्यतिक्रमे. योनिव्यतिकरे वैधा मांसशोणितवर्षणे. अनग्निज्वलने चैव तथा नाभ्रवर्षणे. शस्त्रप्रज्वलने चैव चैत्यशुष्कावरोहणे. लिङ्गायतनचित्राणां रोदने गर्जने तथा. उदधाने तडागानां ज्वलने गर्जितेऽपि वा. मत्स्यसर्पद्विजातीनां रसानां च प्रवर्षणे. गीतवादित्रशब्दास्तु यत्र स्युरनिमित्ततः. ये चान्ये किञ्चिदुत्पाता जायन्ते विकृतात्मकाः. तेषां सर्वेषामुत्पातानामेषा शान्तिर्विधीयते. चन्द्रप्रातिपदिके ग्रहयुद्धे ग्रहसङ्ग्रहे राहुचारे केतुचारे राहुकेतुलक्षणे कूमविभागे मण्डलेषु दिग्दाहेषु उल्कापतनेषु विद्युत्पतनेषु विद्युद्दर्शनेषु निर्घातपतनेषु चन्द्रसूर्ययोः परिवेषे नक्षत्रग्रहोत्पातलक्षणे उत्पातलक्षणे सद्योवृष्टिलक्षणे अद्भुतशान्तिपठितेषु स्वप्नाध्यायपठितेषु दुःस्वप्नेषु सर्वेषु यदाज्ञाता शान्तिः । अथर्वहृदयेषु अद्भुतेषु पठितेषु भार्गवीयेषु पठितेषु गार्ग्यपठितेषु अद्भुतेषु बार्हस्पत्यग्रन्थेषु पठितेषु उशनसग्रन्थेषु पठितेषु महाद्भुतेषु पठितेषु इतिहासपुराणे ज्योतिःशास्त्रे अश्ववैद्यके नरवैद्यकेषु पठितेषु अद्भुतेषु सर्वाद्भुतेषु एषा शान्तिः । अथवा महाशान्तिरमृता घृतकम्बलं कोटिहोमः सर्वाद्भुतेषु कौशिकापठितेषु एषा शान्तिः महाशान्तिर्वा विकल्पात् इति भाष्यकारः ॥ सप्तविंशी कण्डिका ॥ ## ॥ ________________________________ अग्निशरणे वा समज्यायां वावदरणे शान्तिरुच्यते- [अथ यत्रैतद्ग्रामे वावसाने वाग्निशरणे वा समज्यायां वावदीर्येत चतस्रो धेनव उपक्लृप्ता भवन्ति श्वेता कृष्णा रोहिणी सुरूपा चतुर्थी ॥ ## ॥ तासामेतद् द्वादशरात्रं सन्दुग्धं नवनीतं निदधाति ॥ ## ॥ द्वादश्याः प्रातर्यत्रैवादोऽवदीर्णं भवति तत उत्तरमग्निमुपसमाधाय ॥ ## ॥ परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः श्वेताया आज्येन सन्नीय ॥ ## ॥ अग्निर्भूम्याम् (12.1.19-21) इति तिसृभिरभिमन्त्र्यालभ्य ॥ ## ॥ अथ जुहुयात् ॥ ## ॥ तथा दक्षिणार्धे ॥ ## ॥ तथा पश्चार्धे ॥ ## ॥ उत्तरार्धे संस्थाप्य वास्तोष्पत्यैर्जुहुयात् ॥ ## ॥ अवदीर्णे सम्पातानानीय संस्थाप्य होमान् ॥ ## ॥ अवदीर्णं शान्त्युदकेन सम्प्रोक्ष्य ॥ ## ॥ ता एव ब्राह्मणो दद्यात् ॥ ## ॥ सीरं वैश्योऽश्वं प्रादेशिको ग्रामवरं राजा ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] चतस्रो धेनव उपक्लृप्ता भवन्ति श्वेता कृष्णा रोहिणी सुरूपा चतुर्थी । तासामेतद् द्वादशरात्रं सन्दुग्धं नवनीतं निदधाति । द्वादश्याः प्रातर्यत्रैवादोऽवदीर्णं भवति तत उत्तरतः शान्त्युदकादि आज्यभागान्तं कृत्वा श्वेताया आज्येन ओदनं सन्नीय ततः 'अग्निर्भूम्याम्' इति तिसृभिरन्वालभ्य गृहं ततः पूर्वतो जुहोति । तथा कृष्णाया दक्षिणार्धे तथा रोहिण्या दक्षिणार्धे तथा सुरूपाया दक्षिणार्धे तस्मिन्नेवाग्नौ ओदनमाज्येन सन्नीय ततो वास्तोष्पत्येन गणेनाज्यं जुह्वन्नवदीर्णदेशं सम्पातानानयति । पार्वणाद्युत्तरतन्त्रम् । ततोऽवदीर्णं शान्त्युदकेन सम्प्रोक्ष्य गां ददाति । सर्वत्र धेन्वादीनि च । गृहे पतिते ग्रामे वा श्मशाने वा अग्निशरणे वा क्षेत्रभूमिपातने भूमिच्छिद्रदर्शने भूमिपाते गृहपाते ग्रामादिपतने एषा शान्तिः । अथवा चतुर्दिक्षु चत्वारि वा तन्त्राणि यथासङ्ख्यम् । श्वेताकृष्णादि प्रतिदिशं जुहोति । पूर्वार्धे जुहोति । पूर्वतन्त्रे दक्षिणा धेनुः सर्वत्र । तन्त्रोपवेशनखिम् (?) तन्त्रे वेद्युत्तरवेदितन्त्रम् । ततः शङ्खाद्याः सम्पाताः । सर्वस्मिन् तन्त्रे भवति दारिलमतम् । पूर्वं समाप्य तन्त्रं ततो दक्षिणतः पश्चादुत्तरतः । समाप्य तन्त्रं शान्त्युदकेन सम्प्रोक्ष्य ता गा ब्राह्मणो दद्यात् । सीरं वैश्योऽश्वं प्रादेशिको ग्रामवरं राजा । वरं धेन्वादि सर्वत्र दद्यात् । गृहग्रामजनपदे च शान्तिः समाप्ता । अष्टाविंशी कण्डिका ॥ ## ॥ ________________________________ अथ यत्रैतदनुदकदेशे उदकातिशयो भवति तत्र शान्तिरुच्यते- [अथ यत्रैतदनुदक उदकोन्मीलो भवति हिरण्यवर्णाः (1.33) इत्यपां सूक्तैर्जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकाद्याज्यभागान्तं कृत्वा 'हिरण्यवर्णाः' 'यददः' (3.13) इत्यपां सूक्तैः सर्वैः आज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । अनुदकदेशे यद्यतिशयेन उदकं दृश्यते । उदकोन्मीलनशान्तिः समाप्ता ॥ ऊनत्रिंशी कण्डिका ॥ ## ॥ ________________________________ अथ तिलाः समतला भवन्ति तत्र शान्तिरुच्यते- [अथ यत्रैतत् तिलाः समतैला भवन्ति तत्र जुहुयात् ॥ ## ॥ अनूनाय स्वाहा । अक्षिताय स्वाहा । अपरिमिताय स्वाहा । परिपूर्णाय स्वाहा ॥ ## ॥ स यं द्विष्यात् तस्याशायां लोहितं ते प्र सिञ्चामि इति दक्षिणामुखः प्रसिञ्चेत् ॥ ## ॥] शान्त्युदकादि आज्यभागान्तं कृत्वा 'अनूनाय स्वाहा' इत्येतैश्चतुर्भिराज्यं जुहोति । स यं द्विष्यात् इति मन्त्रेण दक्षिणामुखो भूत्वा शान्त्युदकेन तिलान् सिञ्चेत् । पार्वणाद्युत्तरतन्त्रम् । यदा तैलं न भवति तदा शान्तिः । तिलाः समतैलभवने शान्तिः समाप्ता ॥ त्रिंशी कण्डिका ॥ ## ॥ ________________________________ अथ वपां वा हवींषि वा वयांसि द्विपदचतुष्पदं वाभिमृश्यावगच्छेयुस्तत्र शान्तिरुच्यते- [अथ यत्रैतद्वपां वा हवींषि वा वयांसि द्विपदचतुष्पदं वाभिमृश्यावगछेयुः ये अग्नयः (3.21) नमो देववधेभ्यः (6.13) इत्येताभ्यां सूक्ताभ्यां जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकाद्याज्यभागान्तं कृत्वा 'ये अग्नयः', 'नमो देववधेभ्यः' इत्येताभ्यां सूक्ताभ्यामाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । वपादि गच्छेयुः शान्तिः ॥ एकत्रिंशी कण्डिका ॥ ## ॥ ________________________________ अथ कुमारस्य कुमार्या वा द्वावावर्तौ मूर्धन्यौ भवतः सव्यावृदेको देशावर्ते शान्तिरुच्यते- [अथ यत्रैतत् कुमारस्य कुमार्या वा द्वावावर्तौ मूर्धन्यौ भवतः सव्यावृदेको देशावर्तस्तत्र जुहुयात् ॥ ## ॥ त्वष्टा रूपाणि बहुधा विकुर्वञ्जनयन् प्रजा बहुधा विश्वरूपाः । स मे करोत्वविपरीतमस्माननुपूर्वं कल्पयतामिहैव ॥ त्वष्ट्रे स्वाहा ॥ ## ॥ अन्तर्गर्भेषु बहुधा सं तनोति जनयन् प्रजा बहुधा विश्वरूपाः । स मे करोत्वविपरीतमस्माननुपूर्वं कल्पयतामिहैव ॥ त्वष्ट्रे स्वाहा ॥ ## ॥ यद्युन्मृष्टं यदि वाभिमृष्टं तिरश्चीनर्थ उत मर्मृजन्ते । शिवं तद्देवः सविता कृणोतु प्रजापतिः प्रजाभिः संविदानः ॥ त्वष्ट्रे स्वाहा ॥ ## ॥ सव्यावृत्तान्युत या विश्वरूपा प्रत्यग्वृत्तान्युत या ते परुःषु । तान्यस्य देव बहुधा बहूनि स्योनानि शग्मानि शिवानि सन्तु ॥ त्वष्ट्रे स्वाहा इति हुत्वा ॥ ## ॥ त्वष्टा मे दैव्यं वचः (6.4) इत्येतेन सूक्तेन जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकाद्याज्यतन्त्रं कृत्वा 'त्वष्टा रूपाणि बहुधा' इति सूक्तेनाज्यं जुहुयात् । 'त्वष्टा मे दैव्यं वचः' इत्येतेन सूक्तेन जुहुयात् । पार्वणाद्युत्तरतन्त्रम् ॥ द्वात्रिंशी कण्डिका ॥ ## ॥ ________________________________ अथ यूपो विरोहति शान्तिरुच्यते- [अथ यत्रैतद्यूपो विरोहति तत्र जुहुयात् ॥ ## ॥ यूपो विरोहञ्छतशाखो अध्वरः समावृतो मोहयिष्यन्यजमानस्य लोकान् । वेदाभिगुप्तो ब्रह्मणा परिवृतोऽथर्वभिः शान्तः सुकृतामेतु लोकम् ॥ यूपो ह्यरुक्षद्द्विषतां वधाय न मे यज्ञो यजमानश्च रिष्यात् । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥ वनस्पतये स्वाहा इति हुत्वा ॥ ## ॥ वनस्पतिः सह देवैर्न आगन् (12.3.15) इति जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकाद्याज्यभागान्तं कृत्वा 'यूपो विरोहञ्छतशाखः' इत्येतेनाज्यं जुहुयात् । 'वनस्पतिः सह देवैर्न' इत्यृचा जुहुयात् । पार्वणाद्युत्तरतन्त्रम् ॥ त्रयस्त्रिंशी कण्डिका ॥ ## ॥ ________________________________ अथ दिवोल्का पतति तदयोगक्षेमाशङ्कं भवत्यवृष्ट्याशङ्कं वा शान्तिरुच्यते- [अथ यत्रैतद् दिवोल्का पतति तदयोगक्षेमाशङ्कं भवत्यवृष्ट्याशङ्कं वा ॥ ## ॥ तत्र] राजा भूमिपतिर्विद्वांसं ब्रह्माणं वृणीयात् ॥ ## ॥ स वृतोऽरण्यस्यार्धमभिव्रज्य तत्र द्वादशरात्रमनुशुष्येत् ॥ ## ॥ स खलु पूर्वं नवरात्रमारण्यशाकमूलफलभक्षश्चाथोत्तरं त्रिरात्रं नान्यदुदकात् ॥ ## ॥ श्वो भूते सप्त धेनव उपक्लृप्ता भवन्ति श्वेता कृष्णा रोहिणी नीली पाटला सुरूपा बहुरूपा सप्तमी ॥ ## ॥ तासामेतद् द्वादशरात्रं सन्दुग्धं नवनीतं निदधाति ॥ ## ॥ [द्वादश्याः प्रातर्यत्रैवासौ पतिता भवति तत उत्तरमग्निमुपसमाधाय ॥ ## ॥ परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः ॥ ## ॥ अथामुं नवनीतं सौवर्णे पात्रे विलाप्य सौवर्णेन स्रुवेण रक्षोघ्नैश्च सूक्तैः यामाहुस्तारकैषा विकेशी (5.17.4) इत्येतेन सूक्तेनाज्यं जुह्वन् ॥ ## ॥ अवपतिते सम्पातानानीय संस्थाप्य होमान् ॥ ## ॥] द्वादश्याः प्रातर्यत्रैवासौ पतिता भवति ततः शान्त्युदकादि आज्यभागान्तं कृत्वा अमुं नवनीतं सौवर्णे पात्रे विलाप्य सौवर्णेन स्रुवेण होमं कुर्यात् । 'स्तुवानम् (1.7)', 'इदं हविः (1.8)' इत्यादिचातनगणेन 'यामाहुस्तारकैषा विकेशी' (5.17.4-18) इति सूक्तेन । सूक्तसमाप्तिं यावद् ग्रहणम् । एतैराज्यं जुहोति । अवपतिते सम्पातानानीय । उल्कादेशे सम्पाताः । पार्वणाद्युत्तरतन्त्रम् ॥ अवपतितं शान्त्युदकेन सम्प्रोक्ष्य ॥ ## ॥ ता एव ब्राह्मणो दद्यात् ॥ ## ॥ सीरं वैश्योऽश्वं प्रादेशिको ग्रामवरं राजा ॥ ## ॥ [सा तत्र प्रायश्चित्तिः ॥ ## ॥] सर्वत्र धेन्वादीनि च कंसवसनं च । उल्कापाते वा महानक्षत्रपाते च दिवा अहनि दिवा उल्कापातने शान्तिः समाप्ता ॥ चतुस्त्रिंशी कण्डिका ॥ ## ॥ ________________________________ अथ धूमकेतुशान्तिरुच्यते- [अथ यत्रैतद् धूमकेतुः सप्तर्षीनुपधूपयति तदयोगक्षेमाशङ्कमित्युक्तम् ॥ ##॥ पञ्च पशवस्तायन्ते वारुणः कृष्णो गौर्वाजो वाविर्वा हरिर्वायव्यो बहुरूपो दिश्यो मारुती मेष्याग्नेयः प्राजापत्यश्च क्षीरौदनोऽपां नप्त्र उद्रः ॥ ## ॥ उतेयं भूमिः (4.16.3) इति त्रिर्वरुणमभिष्टूय ॥ ## ॥ अप्सु ते राजन् (7.83.1-4) इति चतसृभिर्वारुणस्य जुहुयात् ॥ ## ॥ वायवा रुन्धि नो मृगानस्मभ्यं मृगयद्भ्यः । स नो नेदिष्ठमा कृधि वातो हि रशनाकृतः इति वायव्यस्य ॥ ## ॥ आशानाम् (1.31) इति दिश्यस्य ॥ ## ॥ प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे । मरुद्भिरग्न आ गहि इति मारुतस्य ॥ ## ॥ अपामग्निः (4.15.10) इत्याग्नेयस्य ॥ ## ॥ प्रजापतिः सलिलात् (4.15.11) इति प्राजापत्यस्य ॥ ## ॥ अपां सूक्तैर्हिरण्यशकलेन सहोद्रमप्सु प्रवेशयेत् ॥ ## ॥ प्र हैव वर्षति ॥ ## ॥ सर्वस्वं तत्र दक्षिणा ॥ ## ॥ तस्य निष्क्रयो यथार्हं यथासम्पद्वा ॥ ## ॥] एकतन्त्रे वा कुर्यात् पृथक्तन्त्रे वा कुर्यात् । द्वादशरात्रव्रतं शाकमूलफलभक्षो नवरात्रमश्नन्ति । एवं द्वादशरात्रौ भूत्वा त्रयोदशेऽहनि कर्मप्रयोगः । पाकतन्त्रमाज्यभागान्तं कृत्वा पञ्च पशवस्तायन्ते वारुणः कृष्णोऽजः वायवो हरितोऽजः दिश्यो बहुरूपोऽजः मारुती मेषी अपां नप्त्रे उद्रः जलविरालः बिडालो वा आग्नेयश्च प्राजापत्यश्च क्षीरौदनौ । मन्त्रमध्ये श्रपणम् । अन्वारब्धेभ्यः शान्त्युदकं करोति । तत्रैतत् सूक्तमनुयोजयतीत्युक्तम् । शान्त्युदकस्य च । महाशान्तिमुच्चैरभिनिगदन्तीति सकृत् एवमादीनि योजयितव्यानि । पशुविशसनादीनि वपाग्रहणं च सकृत् । सर्वेषां समानतन्त्रपक्षः । पूर्वप्रकृतिपक्षे आज्यतन्त्रं सर्वत्र वर्तते । यद्देवत्यः पशुस्तद्देवत्यश्चरुः श्रपयितव्यः । उदस्य पर्यग्निकरणान्तं कुर्यात् । वपाहोमान्ते पश्वितिकर्तव्यता । ततोऽवदानानि ददाति । जुहोतीत्यर्थः । 'उतेयं भूमिः' इत्यृचाग्निप्रयोगः । वरुणं मनसा ध्यायेत् । 'अप्सु ते राजन्' इति चतसृभिः वारुणस्य पशोरवदानानि जुहुयात् प्रत्यृचं स्थालीपाकं च । तथा 'वायवा रुन्धि नः' इति वायव्यस्य । 'आशानाम्' इति सूक्तेन प्रत्यृचं दिश्यस्य पशोः स्थालीपाकं चैव । 'प्रति त्यं चारुमध्वरम्' इत्यृचा मारुतस्य पशोरवदानं चरोश्च । 'अपामग्निः' इत्यृचाग्नेयपशोराग्नेयं क्षीरौदनं जुहोति । 'प्रजापतिः सलिलादा' इत्यृचा प्रजापतिक्षीरौदनं जुहोति द्वितीयाम् । 'निःसालाभित्युल्मुकेन त्रिः प्रसव्यं परिहरति' (Kau÷S 44.11) इति । तन्त्रं कृत्वा ततोऽपां सूक्तैः सर्वैर्हिरण्यशकलेन सहोद्रमप्सु प्रवेशयेत् । पाशुकं तन्त्रं समापयेत् । यवैः स्विष्टकृतं ददाति । व्यापकरदापदार्थो भेदेन आरादुपकारतन्त्रेण भवति । एवं मीमांसा योजयितव्या । शेषं समानम् । तन्त्रपक्षे अतिदेशो विशेषातिदेशो योजयितव्यः । ऊहबाधाभ्युदयतन्त्रं मङ्गललक्षणानि योजयितव्यानि । समाप्ता धूमकेतुशान्तिः । धूमकेतु(चा)रे वा नान्यो धूमकेतुर्विद्यते । तथा केतुचारे- उत्थानं चैव केतूनां विनाशायेति हि स्मृतम्. तस्मा(दा)थर्वणैर्मन्त्रैः शमनं कारयेद् बुधः ॥ सर्वस्वं तत्र दक्षिणा । तस्य निष्क्रयो यथार्हं यथासम्पद्वा । केतु(चा)रे पठिता केतु(शान्तिः) | पञ्चत्रिंशी कण्डिका ॥ ## ॥ ________________________________ अथ नक्षत्राणि पतन्ति तत्र शान्तिरुच्यते- [अथ यत्रैतन्नक्षत्राणि पतापतानीव भवन्ति तत्र जुहुयात् ॥ ## ॥ यन्नक्षत्रं पतति जातवेदः सोमेन राज्ञेषिरं पुरस्तात् । तस्मान्मामग्ने परि पाहि घोरात् प्र णो जायन्तां मिथुनानि रूपशः ॥ इन्द्राग्निभ्यां स्वाहा इति हुत्वा ॥ ## ॥ सोमो राजा सविता च राजा इत्येतेन सूक्तेन जुहुयात् ॥ ## ॥ सोमो राजा सविता च राजा भुवो राजा भुवनं च राजा । शर्वो राजा शर्म च राजा त उ नः शर्म यछन्तु देवाः ॥ आदित्यैर्नो बृहस्पतिर्भगः सोमेन नः सह । विश्वे देवा उर्वन्तरिक्षं त उ नः शर्म यछन्तु देवाः ॥ ## ॥ उताविद्वान् निष्कृदयाथोस्रघ्नी यथायथम् । मा नो विश्वे देवा मरुतो हेतिमिछत ॥ ## ॥ रुक्मं कर्त्रे दद्यात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकाद्याज्यभागान्तं कृत्वा 'यन्नक्षत्रं पतति जातवेदः' इत्येका, 'सोमो राजा' इति सूक्तेनाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । रुक्मं कर्त्रे दद्यात् । धेन्वादीनि च । नक्षत्रपतने उपर्युपरिपतने बहुशःपतने रात्रौ वा दिवा वा सन्ध्यायां वा नक्षत्रपतने शान्तिः समाप्ता । सर्वत्र पूर्वं शान्त्युदकं कृत्वा तत उत्तरवेद्यादि करोति । केचित् प्रधानहोमं कृत्वा ततः शान्त्युदकं करोति । तत उत्तरतन्त्रम् ॥ षट्त्रिंशी कण्डिका ॥ ## ॥ ________________________________ अथ मांसमुखो निपतति तत्र शान्तिरुच्यते- [अथ यत्रैतन्मांसमुखो निपतति तत्र जुहुयात् ॥ ## ॥ घोरो वज्रो देवसृष्टो न आगन् यद्वा गृहान् घोरमुता जगाम । तन्निर्जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ रुद्राय स्वाहा इति हुत्वा ॥ ## ॥ भवाशर्वौ मृडतं माभि यातम् (11.2) इत्येतेन सूक्तेन जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] तासामेतद् द्वादशरात्रं सन्दुग्धं नवनीतं निदधाति । त्रयोदशेऽहनि शान्त्युदकाद्याज्यभागान्तं कृत्वा यथामुं नवनीतं सौवर्णस्थाल्यां विलाप्य सौत्रशान्तिरुच्यते । शान्त्युदकाद्याज्यभागान्तं कृत्वा 'घोरो वज्रः' इत्यृचा, 'भवाशर्वौ मृडतम्' इति सूक्तेन चाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । गृध्रादिष्वाहिपतति मांसमुखः मांसं चागतगृहे मांसमुखे निपतनशान्तिः समाप्ता ॥ गृहे ग्रामे क्षेत्रे वा नगरे शिरसि अङ्गे वा मांसं पतति तत्र शान्तिः समाप्ता ॥ सप्तत्रिंशी कण्डिका ॥ ## ॥ ________________________________ अथ यत्र अनग्निदेशे अग्निदर्शनं भवति तत्र शान्तिरुच्यते- [अथ यत्रैतदनग्नाववभासो भवति तत्र जुहुयात् ॥ ## ॥ या तेऽवदीप्तिवरूपा जातवेदोऽपेतो रक्षसां भाग एषः । रक्षांसि तया दह जातवेदो या नः प्रजां मनुष्यां सं सृजन्ते ॥ अग्नये स्वाहा इति हुत्वा ॥ ## ॥ अग्नी रक्षांसि सेधति (8.3.26) इति प्रायश्चित्तिः ॥ ## ॥] 'या तेऽवदीप्तिः' इत्येका 'अग्नी रक्षांसि' इत्येका द्वाभ्यां जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । शान्त्युदकाद्याज्यभागान्तं कृत्वा । अनग्निदेशे गृहे ग्रामे क्षेत्रे वा यदि शालायां प्रदृश्यते अग्निदर्शनं च भवति । अग्निदर्शनं च शान्तिः समाप्ता ॥ अष्टात्रिंशी कण्डिका ॥ ## ॥ ________________________________ अथाग्निशब्दकरणे शान्तिरुच्यते- [अथ यत्रैतदग्निः श्वसतीव तत्र जुहुयात् ॥ ## ॥ श्वेता कृष्णा रोहिणी जातवेदो यास्ते तनूस्तिरश्चीना निर्दहन्तीः श्वसन्तीः । रक्षांसि ताभिर्दह जातवेदो या नः प्रजां मनुष्यां सं सृजन्ते ॥ अग्नये स्वाहा इति हुत्वा ॥ ## ॥ अग्नी रक्षांसि सेधति (8.3.26) इति प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकमाज्यभागान्तं कृत्वा 'श्वेता कृष्णा' इत्यृचा 'अग्नेरिवास्य' (7.45.2) इति द्वाभ्यामाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । अग्निशब्दकरणे शान्तिः समाप्ता ॥ एकोनचत्वारिंशी कण्डिका ॥ ## ॥ ________________________________ अथ सर्पिर्वा तैलं वा मधु वा विष्यन्दते तत्र शान्तिरुच्यते- [अथ यत्रैतत् सर्पिर्वा तैलं वा मधु वा विष्यन्दति यद्यामं चक्रुर्निखनन्तः (6.116) इत्येतेन सूक्तेन जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकमाज्यभागान्तं कृत्वा 'यद्यामं चक्रुर्निखनन्तः' इत्येताभिश्चतसृभिराज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । सर्पिस्तैलमधुक्षरणशान्तिः समाप्ता ॥ चत्वारिंशी कण्डिका ॥ ## ॥ ________________________________ अथ लौकिकाग्निः शालां दहति तत्र शान्तिरुच्यते- [अथ यत्रैतद्ग्राम्योऽग्निः शालां दहति अपमित्यमप्रतीत्तम् (6.117-119) इत्येतैस्त्रिभिः सूक्तैर्मैश्रधान्यस्य पूर्णाञ्जलिं हुत्वा ॥ ## ॥ ममोभा मित्रावरुणा, मह्यमापो मधुमदरयन्ताम् (6.61) इत्येताभ्यां सूक्ताभ्यां जुहुयात् ॥ ## ॥ ममोभा मित्रावरुणा ममोभेन्द्राबृहस्पती । मम त्वष्टा च पूषा च ममैव सविता वशे ॥ मम विष्णुश्च सोमश्च ममैव मरुतो भवन् । सरस्वांश्च भगश्च विश्वे देवा वशे मम ॥ ममोभा द्यावापृथिवी अन्तरिक्षं स्वर्मम । ममेमाः सर्वा ओषधीरापः सर्वा वशे मम ॥ मम गावो ममाश्वा ममाजाश्चावयश्च ममैव पुरुषा भवन् । ममेदं सर्वमात्मन्वदेजत् प्राणद्वशे मम इति ॥ ## ॥ अरणी प्रताप्य स्थण्डिलं परिमृज्य ॥ ## ॥ अथाग्निं जनयेत् ॥ ## ॥ इत एव प्रथमं जज्ञे अग्निराभ्यो योनिभ्यो अधि जातवेदाः । स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा देवो देवेभ्यो हव्यं वहतु प्रजानन् इति जनयित्वा ॥ ## ॥ भवतं नः समनसौ समोकसौ (Kau÷S 108.2) इत्येतेन सूक्तेन जुहुयात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकमाज्यभागान्तं कृत्वा 'अपमित्यमप्रतीत्तम्' इत्येतैस्त्रिभिः सूक्तैर्मैश्रधान्यस्य पूर्णाञ्जलिं जुहुयात् । 'ममोभा' इति कल्पजं सूक्तं 'मह्यमापः' इति सूक्तं द्वाभ्यामाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । तत अरणी प्रताप्य स्थण्डिलं परिमृज्य अथाग्निं मन्थति । 'इत एव प्रथमं जज्ञे' इत्यृचा मन्थनम् । तत आज्यभागान्तं कृत्वा 'भवतं नः समनसौ' इत्येतेन सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । ग्रामदाघे गृहदाघे अग्निशालाशान्तिमण्डपकुटीगोशालादाघे सर्वाग्निदाघे शान्तिः समाप्ता । शान्त्युदकेन सर्वत्र कारयित्रा वाचमनप्रोक्षणे भवतः । सर्वत्राद्भुतस्थानप्रोक्षणं गृहग्रामादिप्रोक्षणं सर्वं कुर्यात् । सर्वत्र मातरं श्राद्धम् । 'ब्राह्मणान् भक्तेनोपेप्सन्ति' (Kau÷S 136.12) इति वचनात् । ग्राम्योऽग्निदाघशान्तिः । एकचत्वारिंशी कण्डिका ॥ ## ॥ ________________________________ अथ स्वयमग्निरुत्थिते विद्युते वा पतिते शान्तिरुच्यते- [अथ चेदागन्तुर्दहत्येवमेव कुर्यात् ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकमाज्यभागान्तं कृत्वा 'अपमित्यमप्रतीत्तम्' इत्येतैस्त्रिभिः सूक्तैर्मैश्रधान्यस्य पूर्णाञ्जलिं हुत्वा 'ममोभा' इति सूक्तं 'मह्यमापः' इति सूक्तं च द्वाभ्यामाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । तस्मिन्नग्नौ अरणिप्रतापनम् । स्थण्डिलं गोमयेन परिलिप्याग्निमन्थनम् । 'इत एव प्रथमं जज्ञे' इत्यृचा । तत आज्यभागान्तं कृत्वा 'भवतं नः समनसौ' इत्येतेन सूक्तेनाज्यं जुहोति । पार्वणाद्युत्तरतन्त्रम् । विद्युते दाघे गृहे स्वयं प्रकृतिदाघे शान्तिः समाप्ता ॥ द्विचत्वारिंशी कण्डिका ॥ ## ॥ ________________________________ अथ वंशबलहरणभङ्गे शान्तिरुच्यते- [अथ यत्रैतद्वंशः स्फोटति कपालेऽङ्गारा भवन्त्युदपात्रं बर्हिराज्यं तदादाय ॥ ## ॥ शालायाः पृष्ठमुपसर्पति ॥ ## ॥ तत्राङ्गारान् वा कपालं वोपनिदधात्या सन्तपनात् ॥ ## ॥ प्राञ्चमिध्ममुपसमाधाय ॥ ##॥ परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य ॥ ## ॥ परिचरणेनाज्यं परिचर्य ॥ ## ॥ नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च ॥ ## ॥ अथ जुहोति ॥ ## ॥ असौ वै नाम ते मातासौ वै नाम ते पिता । असौ वै नाम ते दूतः स्ववंशमधि तिष्ठति ॥ उत्तमरात्री णाम मृत्यो ते माता तस्य ते अन्तकः पिता । समन्दधानस्ते दूतः स्ववंशमधि तिष्ठति ॥ बहवोऽस्य पाशा वितताः पृथिव्यामसङ्ख्येया अपर्यन्ता अनन्ताः । याभिर्वंशानभिनिदधाति प्राणिनां यान् कांश्चेमान् प्राणभृतां जिघांसन् । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशं मृत्यवे स्वाहा ॥ बृहस्पतिराङ्गिरसो ब्रह्मणः पुत्रो विश्वे देवाः प्रददुर्विश्वमेजत् । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु निवेशं बृहस्पतय आङ्गिरसाय स्वाहा ॥ यस्य तेऽन्नं न क्षीयते भूय एवोपजायते । यस्मै भूतं च भव्यं च सर्वमेतत् प्रतिष्ठितम् । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशमिन्द्राय स्वाहा ॥ मुखं देवानामिह यो बभूव यो जानाति वयुनानां समीपे । यस्मै हुतं देवता भक्षयन्ति वायुनेत्रः सुप्रणीतिः सुनीतिः । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशमग्नये स्वाहा ॥ यः पृथिव्यां च्यावयन्नेति वृक्षान् प्रभञ्जनेन रथेन सह संविदानः । रसान् गन्धान् भावयन्नेति देवो मातरिश्वा भूतभव्यस्य कर्ता । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशं वायवे स्वाहा ॥ ब्रह्मचारी चरति ब्रह्मचर्यमृचं गाथां ब्रह्म परं जिगांसन् । तं विघ्ना अनुपरियन्ति सर्वे ये अन्तरिक्षे ये च दिवि श्रितासः । तं विशो अनुपरियन्ति सर्वाः कर्माणि लोके परिमोहयन्ति । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशमादित्याय स्वाहा ॥ यो नक्षत्रैः सरथं याति देवः संसिद्धेन रथेन सह संविदानः । रूपंरूपं कृण्वानश्चित्रभानुः सुभानुः । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशं चन्द्राय स्वाहा ॥ ओषधयः सोमराज्ञीर्यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात् स मे गछतु द्विषतो निवेशमोषधीभ्यः सोमराज्ञीभ्यः स्वाहा ॥ ##ओषधयो वरुणराज्ञीर्यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात् स मे गछतु द्विषतो निवेशमोषधीभ्यो वरुणराज्ञीभ्यः स्वाहा ॥ अष्टस्थूणो दशपक्षो यदृछजो वनस्पते । पुत्रांश्चैव पशूंश्चाभि रक्ष वनस्पते ॥ यो वनस्पतीनामुपतापो बभूव यद्वा गृहान् घोरमुता जगाम । तन्निर्जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ यो वनस्पतीनामुपतापो न आगद्यद्वा यज्ञं ________________________________ नोऽद्भुतमा जगाम । सर्वे तदग्ने हुतमस्तु भागशः शिवान् वयमुत्तरेमाभि वाजान् ॥ त्वष्ट्रे स्वाहा इति हुत्वा ॥ ## ॥ त्वष्टा मे दैव्यं वचः (6.4) इत्यत्रोदपात्रं निनयति ॥ ## ॥ कपालेऽग्निं चादायोपसर्पति ॥ ## ॥ सा तत्र प्रायश्चित्तिः ॥ ## ॥] शान्त्युदकं कृत्वा कपालेऽग्निं कृत्वा उदपात्रं बर्हिराज्यं तदादाय शालायामुपरि गूढकर्म करोति । शालायाः पृष्ठे गत्वा तत्र कपालानि वा उपनिदधाति आ सन्तपनात् । प्राञ्चमिध्ममुपसमाधाय परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरित्यादि आज्यभागान्तं कृत्वा 'असौ वै नाम ते माता' इति सूक्तेनाज्यं जुहोति । 'त्वष्टा मे दैव्यं वचः' इति सूक्तेनाज्यं जुहुयात् । पार्वणाद्युत्तरतन्त्रम् । उदपात्रं निनयति । कपालेऽग्निं चादायोपसर्पति । गृहवंशभग्ने गृहवंशदाघे च शान्तिः समाप्ता ॥ त्रिचत्वारिंशी कण्डिका ॥ ## ॥ ________________________________ [अथ यत्रैतत् कुम्भोदधानः सक्तुधानी वोखा वानिङ्गिता विकसति तत्र जुहुयात् ॥ ## ॥ भूमिर्भूमिमगान्न्माता मातरमप्यगात् । ऋध्यास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यताम् इति ॥ ## ॥] अथ कुम्भे भग्ने उदधाने सक्तुधानी वोखा वा विकसति तत्र शान्त्युदकं कृत्वा आज्यभागान्तं कृत्वा 'भूमिर्भूमिमगात्' इत्यृचाज्यं जुहुयात् ॥ [सदसि सन्मे भूयात् इति सक्तूनावपेत् ॥ ## ॥] 'सदसि सन्मे भूयात्' इति मन्त्रेणान्यस्यां नवतरायां सक्तुधान्यां सक्तूनावपेत् ॥ [अथ चेदोदनस्य अन्नमस्यन्नं मे देह्यन्नं मा मा हिंसीः इति त्रिः प्राश्य ॥ ## ॥ अथ यथाकामं प्राश्नीयात् ॥ ## ॥] अथ चेदोदनस्य 'अन्नमस्यन्नं मे देह्यन्नं मा मा हिंसीः' इति मन्त्रेणान्यस्यां प्रक्षिप्यानुमन्त्रयते । त्रिः प्राश्य । अथ कर्ता न वा प्राशयति ॥ [अथ चेदुदधानः स्यात् समुद्रं वः प्र हिणोमि (10.5.23-24) इत्येताभ्यामभिमन्त्र्य ॥ ## ॥ अन्यं कृत्वा ध्रुवाभ्यां दृंहयित्वा ॥ ## ॥ तत्र हिरण्यवर्णाः (1.33) इत्युदकमासेचयेत् ॥ ## ॥] अथ चेदुदककलशं भज्यते 'समुद्रं वः प्र हिणोमि' इति द्वाभ्यामृग्भ्यामभिमन्त्र्यान्यं कृत्वा उदककलशं नवं कुर्यात् । 'आ त्वाहार्षम्' (6.87) 'ध्रुवा द्यौः' (6.88) इति सूक्ताभ्यामभिमन्त्र्य नवमुदककलशं 'हिरण्यवर्णाः' इति सूक्तेन उदकमभिमन्त्र्य कलशं निनयेत् । अथास्मिन् स्थाने केचित् शान्त्युदकं कुर्वन्ति । पार्वणाद्युत्तरतन्त्रम् । उदकस्थाल्यां भग्नायां व्रीह्यादि पूल्ये उदकधान्यां सक्तुधान्यां वा कुम्भ उखाग्निहोत्रस्थाल्यादिभाण्डे भिन्ने भग्ने उदकपूर्णकलशे भग्ने शान्तिः समाप्ता । शान्त्युदकं कृत्वा वेद्यादितन्त्रं करोति रुद्रमतम् । प्रधानहोमानन्तरं शान्त्युदकं कुर्यादिति दारिलमतम् । अद्भुतानि समाप्तानि ॥ स खल्वेतेषु कर्मसु सर्वत्र शान्त्युदकं कृत्वा सर्वत्र चातनान्यनुयोजयन्मातृनामानि च ॥ ## ॥ सर्वत्र वरां धेनुं कर्त्रे दद्यात् ॥ ## ॥ सर्वत्र कंसवसनं गौर्दक्षिणा ॥ ## ॥ ब्राह्मणान् भक्तेनोपेप्सन्ति ॥ ##॥ [यथोद्दिष्टं चादिष्टास्विति प्रायश्चित्तिः प्रायश्चित्तिः ॥ ## ॥] श्राद्धं कुर्यात् । अद्भुतमन्तेषु यत् पतितं तद् 'अग्नय इन्द्राग्निभ्याम् आदित्याय उषस्यै स्वाहा' इति । 'समायै स्वाहा' इति । 'भद्राय स्वाहा' इति । 'इन्द्राय स्वाहा' इति । 'अभयायै स्वाहा' इति । 'क्षेत्रे स्वाहा' इति । विनायकस्नपनईशानयागाभिपश्यैते पठिताः । तस्यानि कर्तव्यानि । ग्रहनक्षत्रादिपक्षः सर्वत्र कार्यः । तत्र श्लोकः- यानि देशे कुले वापि अद्भुतं यत्र दृश्यते. स विनश्यति जानीयात् तस्य शान्तिस्त्रयोदशे ॥ चतुश्चत्वारिंशी कण्डिका ॥ ## ॥ इति कौशिकपद्धतौ त्रयोदशोऽध्यायः समाप्तः ॥ ____________________________________________________________________________ अथ चतुर्दशोऽध्यायः [आज्यतन्त्रम्] [यथावितानं यज्ञवास्त्वध्यवस्येत् ॥ ## ॥ वेदिर्यज्ञस्याग्नेरुत्तरवेदिः ॥ ## ॥ उभे प्रागायते किञ्चित् प्रथीयस्यौ पश्चादुद्यततरे ॥ ## ॥ अपृथुसम्मितां वेदिं विदध्यात् ॥ ##॥ षट्शमीं प्रागायतां चतुःशमीं श्रोण्याम् ॥ ## ॥ त्रीन् मध्ये अर्धचतुर्थानग्रतः ॥ ## ॥ त्रयाणां पुरस्तादुत्तरवेदिं विदध्यात् ॥ ## ॥ द्विःशमीं प्रागायतामृज्वीमध्यर्धशमीं श्रोण्याम् ॥ ## ॥] यथावितानं यज्ञवास्त्वध्यवस्येत् । सम्भारलक्षणे उक्तं यथावितानं च मण्डपं कारयेत् ॥ [ग्रीष्मस्ते भूमे (12.1.36) इत्युपस्थाय ॥ ## ॥ वि मिमीष्व पयस्वतीम् (13.1.27) इति मिमानमनुमन्त्रयते ॥ ## ॥] 'अव्यसश्च' (19.68) इति । बर्हिर्लवनं कृत्वा 'ग्रीष्मस्ते भूमे' इत्यृचा उपस्थाय 'वि मिमीष्व' इत्यृचा शान्तवृक्षकाष्ठं मिमानमनुमन्त्रयते । षट्शमीं प्राङायतां चतुर्हस्तान् श्रोण्यां त्रीन् मध्ये अर्धचतुर्थानग्रतः ॥ [बृहस्पते परि गृहाण वेदिं सुगा वो देवाः सदनानि सन्तु । अस्यां बर्हिः प्रथतां साध्वन्तरहिंस्रा णः पृथिवी देव्यस्तु इति परिगृह्णाति ॥ ## ॥] 'बृहस्पते परि गृहाण' इत्यृचा वेदिं परिगृह्णाति । त्रिर्मन्त्रावृत्तिः ॥ [यत्ते भूमे (12.1.35) इति विखनति ॥ ## ॥] 'यत्ते भूमे' इति वेदिं खनति ॥ [यत्त ऊनम् (12.1.61) इति संवपति ॥ ## ॥] 'यत्त ऊनम्' इत्यर्धर्चेन वेदिं समीकरोति ॥ [त्वमस्यावपनी जनानाम् (12.1.61) इति ततः पांसूनन्यतोदाहार्य ॥ ## ॥] 'त्वमस्यावपनी जनानाम्' इत्यर्धर्चेन वेदिं पांसुना पूरयति । त्रयाणां पुरस्तादुत्तरवेदिं विदध्यात् । द्विःशमीं प्राङायतामृज्वीमध्यर्धशमीं श्रोण्याम् ॥ [बृहस्पते परि गृहाण वेदिम् इत्युत्तरवेदिमोप्यमानां परिगृह्णाति ॥ ## ॥] 'बृहस्पते परि गृहाण' इत्युत्तरवेदिमोप्यमानां परिगृह्णाति । त्रिर्मन्त्रावृत्तिः ॥ [असम्बाधं बध्यतो मानवानाम् (12.1.2) इति प्रथयति ॥ ## ॥] 'असम्बाधं बध्यतो मानवानाम्' इत्यृचा प्रथयति ॥ यस्याश्चतस्रः प्रदिशः पृथिव्याः (12.1.4) इति चतुरस्रां करोति ॥ ## ॥ [देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामा ददे इति लेखनमादाय यत्राग्निं निधास्यन् भवति तत्र लक्षणं करोति ॥ ## ॥] 'देवस्य त्वा' इति मन्त्रेण लेखनमादाय यत्राग्निं निधास्यन् भवति तत्र लक्षणं करोति ॥ इन्द्रः सीतां नि गृह्णातु (3.17.4) इति दक्षिणत आरभ्योत्तरत आलिखति ॥ ## ॥ प्राचीमावृत्य दक्षिणतः प्राचीम् ॥ ## ॥ अपरास्तिस्रो मध्ये ॥ ## ॥ तस्यां व्रीहियवावोप्य ॥ ## ॥ [वर्षेण भूमिः पृथिवी वृतावृता (12.1.52) इत्यद्भिः सम्प्रोक्ष्य ॥ ## ॥] 'वर्षेण भूमिः' इत्यर्धर्चेनाद्भिः सम्प्रोक्ष्य ॥ [यस्यामन्नं व्रीहियवौ (12.1.42) इति भूमिं नमस्कृत्य ॥ ## ॥] 'यस्यामन्नं व्रीहियवौ' इत्यृचा नमस्कृत्य ॥ [अथाग्निं प्रणयेत् त्वामग्ने भृगवो नयन्तामङ्गिरसः सदनं श्रेय एहि । विश्वकर्मा पुर एतु प्रजानन् धिष्ण्यं पन्थामनु ते दिशाम इति ॥ ## ॥] अथाग्निं प्रणयेत् । 'त्वामग्ने' इत्यृचा वेद्यामग्निप्रणयनम् ॥ [भद्रश्रेयःस्वस्त्या वा ॥ ## ॥ अग्ने प्रेहि (4.14.5) इति वा ॥ ## ॥] अथवा भद्रश्रेयःस्वस्त्या वा । अग्ने प्रेहि इति वा । वेद्यग्नौ अपि निवावेषु । अनयोरृचा प्रणयनम् ॥ [विश्वम्भरा वसुधानी प्रतिष्ठा (12.1.6) इति लक्षणे प्रतिष्ठाप्य ॥ ## ॥] 'विश्वम्भरा वसुधानी प्रतिष्ठा' इत्यृचा वेद्या लक्षणे प्रतिष्ठापनम् ॥ [अथेध्ममुपसमादधाति ॥ ## ॥] 'ममाग्ने वर्चः' (5.3.1) इत्यृचा समिध आदधाति तिस्रः । यत्र स्थण्डिलकर्म प्रयोजनार्थं तत्राग्निप्रतिष्ठापनम् । हस्तहोमादि तन्त्रम् । सर्वत्र लक्षणम् । 'आ ददे' (Kau÷S 137.18) इत्याद्यग्निप्रतिष्ठापनान्तं समन्त्रकं भवति सर्वत्र । अयुतहोमे लक्षहोमे कोटिहोमे ग्रहयज्ञसमित्सु अन्यत्र व्रीहियवतिलसमित्पुरोडाशादि तन्त्रविकल्पात् तत्र सर्वत्राग्निप्रतिष्ठापनमनेन विधानेन कर्तव्यम् । 'यत्राग्निं निधास्यन् भवति तत्र लक्षणं करोति' (Kau÷S 137.18) इति वचनात् । नास्ति वचनस्यातिभारः प्रापयतः । व्रतग्रहणम् । दर्भावप्रच्छिन्नप्रान्तौ प्रक्षाल्य पवित्रे कुरुते । 'विष्णोर्मनसा पूते स्थः' इति पवित्रकरणम् । 'अग्नये त्वा जुष्टं प्रोक्षामि' इति पवित्रेणेध्मप्रोक्षणम् ॥ [अग्निर्भूम्यामोषधीषु, अग्निर्दिव आ तपति, अग्निवासाः पृथिव्यसितज्ञूः (12.1.19-21) एतमिध्मं समाहितं जुषाणः (10.6.35), अस्मै क्षत्राणि धारयन्तमग्ने (7.78.2) इति पञ्चभिः स्तरणम् ॥ ## ॥] 'अग्निर्भूम्याम्' इति तिसृभिः, 'एतमिध्मं समाहितं जुषाणः', 'अस्मै क्षत्राणि धारयन्तमग्ने' इति द्वाभ्याम्, एताभिः पञ्चभिरृग्भिः पञ्चेध्म आदधाति । केचिद् विंशतिसमिध आदधाने मन्यन्ते ॥ [अत ऊर्ध्वं बर्हिषः ॥ ## ॥ त्वं भूमिमत्येष्योजसा (19.33.3) इति दर्भान् सम्प्रोक्ष्य ॥ ## ॥] 'त्वं भूमिम्' इत्यृचा बर्हिःप्रोक्षणम् । बर्हिः सम्भारलक्षणे उक्ता ॥ ऋषीणां प्रस्तरोऽसि इति दक्षिणतोऽग्नेर्ब्रह्मासनं निदधाति ॥ ## ॥ ब्रह्मास्थापनम् । 'भूपते' इति वरणविधानेन वरणम् ॥ पुरस्तादग्नेरुदक् संस्तृणाति ॥ ##॥ तथा प्रत्यक् ॥ ## ॥ प्रदक्षिणं बर्हिषां मूलानि छादयन्तोत्तरस्या वेदिश्रोणेः पूर्वोत्तरतः संस्थाप्य ॥ ## ॥ स्तरणम् । स्तीर्णप्रोक्षणम् ॥ [अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत् पाकतरः इति ब्रह्मासनमन्वीक्षते ॥ ## ॥ निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः इति दक्षिणा तृणं निरस्यति ॥ ## ॥ तदन्वालभ्य जपति इदमहमर्वाग्वसोः सदने सीदाम्यृतस्य सदने सीदामि सत्यस्य सदने सीदामीष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि मामृष देव बर्हिः स्वासस्थं त्वाध्यासदेयमूर्णम्रदमनभिशोकम् ॥ ## ॥ विमृग्वरीम् (12.1.29) इत्युपविश्यासनीयं ब्रह्मजपं जपति बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते बृहस्पते यज्ञं गोपाय यदुदुद्वत उन्निवतः शकेयम् ॥ ## ॥ पातं मा द्यावापृथिवी अद्याह्नः इति द्यावापृथिव्यौ समीक्षते ॥ ## ॥] 'अहे दैधिषव्य' इत्याद्यात्मासनसंस्कारः ॥ [सविता प्रसवानाम् (5.24) इति कर्मणिकर्मण्यभितोऽभ्यातानैराज्यं जुहुयात् ॥ ## ॥ व्याख्यातं सर्वपाकयज्ञियं तन्त्रम् ॥ ## ॥] उदपात्रस्थापनमुक्तम् । आज्यसंस्कार उक्तः । स्रुवग्रहणमुक्तम् । स्रुवलक्षणे स्रुव उक्तः । स्रुचः पात्रलक्षणे उक्ताः । ग्रहग्रहणं पाकयज्ञं उक्तम् । पुरस्ताद्धोम आज्यभागौ च एतत् सर्वं पाकयज्ञे उक्तम् । सर्वत्र आज्यतन्त्रे अभ्यातानानि जुहोति । यत्र कुत्रचित् आज्यतन्त्रेण प्रयोजनं तत्र सर्वत्रतत् पूर्वतन्त्रम् । सर्वत्र अभ्यातानानि भवन्ति । पाकतन्त्रे अभ्यातानानि न भवन्ति । अद्भुतेषु न भवन्ति । अन्यत्र सर्वत्र भवन्ति । यत्र बहूनि प्रधानकर्माणि एकस्मिन् तत्र क्रियन्ते तत्र अन्तरा अन्तरा अभ्यातानानि हुत्वा क्रियन्ते । तन्त्रमेकमेव । पाकतन्त्रेऽपि आज्यतन्त्रस्य प्रधानं यदि क्रियते एकतन्त्रे तदा तस्मिन् तन्त्रे प्रधानं कृत्वा अभ्यातानानि हुत्वा आज्यतन्त्रप्रधानं कुर्यादिति । यथा आश्यबन्ध्याप्लवनादि । तत अभ्यातानाद्युत्तरतन्त्रम् । न दर्विहोमे न हस्तहोमे न पूर्णहोमे तन्त्रं कुर्यात् । अथवा कुर्यात् । यत्र आज्यं जुहोति तत्र तन्त्रं कुर्यात् एतत् सर्वत्र बोद्धव्यम् । आज्यतन्त्रं समाप्तम् ॥ चतुर्दशेऽध्याये प्रथमा कण्डिका ॥ ## ॥ ________________________________ [अष्टका] अष्टकाकर्म उच्यते- [अष्टकायामष्टकाहोमाञ्जुहुयात् ॥ तस्या हवींषि धानाः करम्भः शष्कुल्यः पुरोडाश उदौदनः क्षीरौदनस्तिलौदनो यथोपपादिपशुः ॥ ## ॥] माघकृष्णाष्टका एकाष्टका इति वचनात् । आज्यतन्त्रमाज्यभागान्तं कृत्वा पश्चादग्नेः रोहितं चर्मास्तीर्य पवित्रे अन्तर्धाय हवींषि निर्वपति तूष्णीम् । धानाः करम्भः शष्कुल्यः पुरोडाश उदौदनः क्षीरौदनस्तिलौदनो यथोपपादिपशुः । दक्षिणं बाहुं निर्लोमं सचर्मं सुखरं प्रक्षाल्यासाद्य देवस्य त्वा प्रभृति अष्टकायै जुष्टं निर्वपामि । अष्टकायै त्वा जुष्टं प्रोक्षामि । पृथक् पृथक् द्रव्यं निर्वपणम् ॥ [सर्वेषां हविषां समुद्धृत्य ॥ ## ॥] धानादीनि एकत्र कृत्वा ततोऽधिश्रयणपर्यग्निकरणाभिघारणोद्वासनालङ्करणोत्पवनैः संस्कृत्य ततः एकत्र कृत्वा विंशतिपिण्डान् कृत्वा एकं द्विगुणं कृत्वाभ्यातानानि जुहोति ॥ [दर्व्या जुहुयात् प्रथमा ह व्युवास सा (3.10.1-5) इति पञ्चभिः ॥ ## ॥] उपस्तीर्याभिघारणम् । कर्ता प्रत्यृचं पिण्डकाञ्जुहोति । स्रुचः काले दर्व्या ग्रहणम् । ततो दर्व्या जुहोति । दर्वी नेक्षणमाप्लवनं च यज्ञपात्रलक्षणे उक्तानि । 'प्रथमा ह व्युवास' इति पञ्चभिः ॥ [आयमगन् संवत्सर इति चतसृभिर्विज्ञायते ॥ ## ॥] 'आयमगन् संवत्सरः' (3.10.8-9) इति द्वे, 'इडया जुह्वतः' (3.10.11-12) इति द्वे एताभिः चतस्र आहुतीः ॥ [ऋतुभ्यस्त्वा (3.10.10) इति विग्राहमष्टौ ॥ ## ॥] ऋतुभ्यष्ट्वा इत्यष्टौ भवन्ति । 'ऋतुभ्यष्ट्वा यजे स्वाहा । आर्तवेभ्यष्ट्वा यजे स्वाहा । मरुद्भ्यस्त्वा यजे स्वाहा । संवत्सरेभ्यस्त्वा यजे स्वाहा । धात्रे त्वा यजे स्वाहा । विधात्रे त्वा यज स्वाहा । समृधे त्वा यजे स्वाहा । भूतस्य पतये त्वा यजे स्वाहा.' एताभिरष्टाभिरष्टौ ॥ [इन्द्रपुत्रे (3.10.13) इत्यष्टादशीम् ॥ ## ॥] 'इन्द्रपुत्रे' इत्यृचा अष्टादशीं पिण्डिकां जुहोति ॥ [अहोरात्राभ्याम् (6.128.3) इत्यूनविंशीम् ॥ ## ॥] 'अहोरात्राभ्यां त्वा यजे स्वाहा' इति मन्त्रेण ऊनविंशीमाहुतिम् ॥ [पशावुपपद्यमाने दक्षिणं बाहुं निर्लोमं सचर्मं सखुरं प्रक्षाल्य ॥ ## ॥ इडायास्पदम् (3.10.6, 7) इति द्वाभ्यां विंशीम् ॥ ## ॥] यदि पशुबाहुं सम्पद्यते तदा बाहुं 'इडायास्पदम्' इत्यृचा 'आ मा पुष्टे च' इत्येकावसाना द्वाभ्यामृग्भ्यां बाहुं विंशीमाहुतिं जुहोति । एकावसानात् । ग्रहणमाग्रहणे न्यायात् । पञ्चपटलिकाया त्रियावसानात् ॥ [अनुपपद्यमान आज्यं जुहुयात् ॥ ## ॥] अथवा आज्यं जुहोति ॥ [हविषां दर्विं पूरयित्वा पूर्णा दर्वे (3.10.7) इति सदर्वीमेकविंशीम् ॥ ## ॥] 'पूर्णा दर्वे' इत्यवसानाभ्यां द्वाभ्यां सदर्वीं पूर्णामेकविंशीं जुहोति ॥ अभ्यातानाद्युत्तरतन्त्रम् ॥ [एकविंशतिसंस्थो यज्ञो विज्ञायते ॥ ## ॥ सर्वा एव यज्ञतनूरवरुन्धे सर्वा एवास्य यज्ञतनूः पितरमुपजीवन्ति य एवमष्टकामुपैति ॥ ## ॥ न दर्विहोमे न हस्तहोमे न पूर्णहोमे तन्त्रं क्रियेतेत्येके ॥ ## ॥ अष्टकायां क्रियेतेतीषुफालिमाठरौ ॥ ## ॥] आज्येन स्विष्टकृत् पितृश्राद्धं च कुर्यात् । केचिद् रात्रौ अष्टकाकर्म मन्यन्ते । समाप्तमष्टकाकर्म । 'न दर्विहोमे' इत्युक्तम् । हस्तहोमो हस्तलक्षणविधाने उक्तः । पूर्णहोमे तन्त्रं क्रियते इत्येके । अष्टकायां क्रियेतेतीषुफालिमाठरौ ॥ चतुर्दशेऽध्याये द्वितीया कण्डिका ॥ ## ॥ ________________________________ [उपाकर्म-उत्सर्गः] अथोपाकर्म उच्यते- [अभिजिति शिष्यानुपनीय श्वो भूते सम्भारान् सम्भरति ॥ ## ॥] श्रावण्यां पौर्णमास्यां वा प्रोष्ठपद्यां वा अभिजिति नक्षत्रे शिष्यानुपनीय आचार्यसमीप आगच्छन्ति ॥ [दधिसक्तून् पालाशं दण्डमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् ॥ ## ॥ बाह्यतः शान्तवृक्षस्येध्मं प्राञ्चमुपसमाधाय ॥ ## ॥ परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य ॥ ## ॥ नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च ॥ ## ॥ पश्चादग्नेर्दधिसक्तूञ्जुहोति अग्नये, ब्रह्मप्रजापतिभ्यां, भृग्वङ्गिरोभ्य, उशनसे काव्याय ॥ ## ॥] शान्त्युदकं कृत्वा ततोऽभ्यातानान्तं कृत्वा ततः पश्चादग्नेर्दधिसक्तून् जुहोति । चतस्र आहुतयः । 'अग्नये स्वाहा, ब्रह्मप्रजापतिभ्यां स्वाहा, भृग्वङ्गिरोभ्यः स्वाहा । उशनसे काव्याय स्वाहा' इति ॥ [ततोऽभयैरपराजितैर्गणकर्मभिर्विश्वकर्मभिरायुष्यैः स्वस्त्ययनैराज्यं जुहुयात् ॥ ## ॥] तत उत्तरैर्गणैराज्यं जुह्वन् दधिसक्तुषु सम्पातानानयति । 'अभयं द्यावापृथिवी' (6.40) 'श्येनोऽसि' (6.48) इति अभयगणः । 'विद्मा शरस्य' (1.2) 'मा नो विदन्' (1.19) 'अदारसृत्' (1.20) 'स्वस्तिदा' (1.21) 'अव मन्युः' (6.65), 'निर्हस्तः' (6.66) 'परिवर्त्मानि' (6.67) | 'अभिभूः' (6.97) 'इन्द्रो जयाति' (6.98) 'अभि त्वेन्द्र' (6.99) इत्यपराजितगणः । 'सहृदयम्' (3.30), 'तदू षु' (5.1.5) 'सञ्जानीध्वम्' (6.64) 'एह यातु' (6.73), 'सं वः पृच्यन्ताम्' (6.74) 'सं वो मनांसि' (6.94) 'सञ्ज्ञानं नः' (7.52) इति गणकर्मगणः । 'ये त्रिषप्ताः' (1.1) इति विश्वकर्मगणः । 'अस्मिन् वसु वसवो धारयन्तु' (1.9), 'विश्वे देवा वसवः' (1.30) 'आ यातु मित्रः' (3.8) 'अमुत्र भूयात्' (7.53) 'अन्तकाय मृत्यवे' (8.1) 'आ रभस्व' (8.2) 'प्राणाय नमः' (11.4) 'विषासहिम्' (17.1.1-5) इत्यायुष्यगणः । 'त्यमू षु' (7.90) 'त्रातारं' (7.91) 'आ मन्द्रैः' (7.122) इति स्वस्त्ययनगणः ॥ [मा नो देवा अहिर्वधीत् (6.56), अरसस्य शर्कोटस्य (7.56.5), इन्द्रस्य प्रथमो रथः (10.4), यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा (12.1.46), नमस्ते अस्तु विद्युते (1.13), आरेऽसावस्मदस्तु (1.26), यस्ते पृथु स्तनयित्नुः (7.11) इति संस्थाप्य होमान् ॥ ## ॥] 'मा नो देवा अहिर्वधीत्' 'अरसस्य शर्कोटस्य', 'इन्द्रस्य प्रथमो रथः', 'यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा', 'नमस्ते अस्तु विद्युते', 'आरेऽसावस्मदस्तु', 'यस्ते पृथु स्तनयित्नुः' इत्युपाकर्मगणः । एतैर्गणैराज्यं जुहुयात् । दधिसक्तुषु सम्पातानानयति । ताभिरभिमन्त्रणम् । अभ्यातानाद्युत्तरतन्त्रम् ॥ [प्रतिष्ठाप्य स्रुवं दधिसक्तून् प्राश्याचम्योदकमुपसमारभन्ते ॥ ## ॥] स्रुवप्रतिष्ठापनान्तं कृत्वा दधिसक्तून् प्राश्य उपाध्यायसहिताः शिष्याः । तत आचम्य त्रिराचमनं विहितं शान्त्युदकेनाचमनम् । आज्यभागान्ते शान्त्युदकक्रिया सर्वत्र ॥ [अव्यसश्च (19.68) इति जपित्वा सावित्रीं ब्रह्म जज्ञानम् (4.1.1) इत्येकां त्रिषप्तीयं च पच्छो वाचयेत् ॥ ## ॥] अथ 'अव्यसश्च' इति जपित्वा सावित्रीं 'ब्रह्म जज्ञानम्' इत्येकां जपित्वा 'ये त्रिषप्ताः' (1.1) इति सूक्तं पादं पादं वाचयति उपाध्यायः शिष्यान् ॥ [शेषमनुवाकस्य जपन्ति ॥ ## ॥] 'विद्मा शरस्य' (4.1.2) इतिप्रभृति शेषमनुवाकस्य जपन्ति । ततः तन्त्रं समापयेत् ॥ योयो भोगः कर्तव्यो भवति तन्तं कुर्वते ॥ ## ॥ इति उपाकर्म समाप्तम् ॥ अथ पौष्यां पौर्णमास्यामुत्सर्ग उच्यते- [स खल्वेतं पक्षमपक्षीयमाणः पक्षमनधीयान उपश्राम्येता दर्शात् ॥ ## ॥ दृष्टे चन्द्रमसि फल्गुनीषु द्वयान् रसानुपसादयति ॥ ## ॥] अभ्यातानान्तं कृत्वा द्वयान् रसानुपसादयति । उत्तरतः मधुवर्जितान् शिष्याणाम् ॥ [विश्वे देवाः (1.30), अहं रुद्रेभिः (4.30), सिंहे व्याघ्रे (6.38), यशो हविः (6.39), यशसं मेन्द्रः (6.58) गिरावरगराटेषु (6.69), यथा सोमः प्रातःसवने (9.1.11), यच्च वर्चो अक्षेषु, येन महानघ्न्या जघनम् (14.1.35, 36) स्वाहा इत्यग्नौ हुत्वा ॥ ## ॥ रसेषु सम्पातानानीय संस्थाप्य होमान् ॥ ## ॥] 'विश्वे देवाः', 'अहं रुद्रेभिः', 'सिंहे व्याघ्रे', 'यशो हविः', 'यशसं मेन्द्रः', 'गिरावरगराटेषु', 'यथा सोमः प्रातःसवने', 'यच्च वर्चो अक्षेषु' 'येन महानघ्न्या जघनं' इत्येतेन गणेनाज्यं जुह्वन् रसेषु सम्पातानानयति प्रथमं मधुसहितेषु ततो मधुवर्जितेषु । प्रधानहोमान् संस्थाप्य ॥ [तत एतान् प्राशयति रसान् मधुघृताञ्छिष्यान् ॥ ## ॥] 'त्वे क्रतुम्' (5.2.3) इत्यृचा रसप्राशनम् । अभ्यातानाद्युत्तरतन्त्रम् ॥ योयो भोगः कर्तव्यो भवति तन्तं कुर्वते ॥ ## ॥ [नान्यत आगताञ्छिष्यान् परिगृह्णीयात् परसन्दीक्षितत्वात् ॥ ## ॥ त्रिरात्रोनांश्चतुरो मासाञ्छिष्येभ्यः प्रब्रूयादर्धपञ्चमान् वा ॥ ## ॥ पादं पूर्वरात्रेऽधीयानः पादमपररात्रे मध्यरात्रे स्वपन् ॥ ## ॥ अभुक्त्वा पूर्वरात्रेऽधीयान इत्येके ॥ ## ॥ यथाशक्त्यपररात्रे दुष्परिमाणो ह पादः ॥ ## ॥ पौष्यस्यापरपक्षे त्रिरात्रं नाधीयीत ॥ ## ॥ तृतीयस्याः प्रातः समासं सन्दिश्य यस्मात् कोशात् (19.72.1) इत्यन्तः ॥ ## ॥ यस्मात् कोशादुदभराम वेदं तस्मिन्नन्तरव दध्म एनम् । अधीतमिष्टं ब्रह्मणो वीर्येण तेन मा देवास्तपसावतेह इति ॥ ## ॥ योयो भोगः कर्तव्यो भवति तन्तं कुर्वते ॥ ## ॥] उपाकर्म उत्सर्गः समाप्तः ॥ ये परिमोक्षं कामयन्ते ते परिमुच्यन्ते ॥ ## ॥ छन्दसार्षदेवताविनियोगो कारयित्वा विसर्गः ॥ चतुर्दशेऽध्याये तृतीया कण्डिका ॥ ## ॥ ________________________________ [इन्द्रमहः] अथ राज्ञामिन्द्रमहस्योपाचारकल्पं व्याख्यास्यामः ॥ ## ॥ [प्रोष्ठपदे शुक्लपक्षेऽश्वयुजे वाष्टम्यां प्रवेशः ॥ ## ॥ श्रवणेनोत्थापनम् ॥ ## ॥] भाद्रपदे शुक्लपक्षेऽश्वयुजे वा मासे इन्द्रमहः कार्यः । अष्टम्यामिन्द्रगृहे प्रवेश्य श्रवणेनोत्थापनं समापयेत् ॥ सम्भृतेषु सम्भारेषु ब्रह्मा राजा चोभौ स्नातावहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यावुपवसतः ॥ ## ॥ उत्तरतः ॥ [श्वो भूते शन्नोदेव्याः पादैरर्धर्चाभ्यामृचा षट्कृत्वोदकमाचामतः ॥ ## ॥] श्वो भूते अभ्यातानान्तं कृत्वा 'शं नो देवीः' (1.6.1) इत्यृचः त्रिभिः पादैस्त्रिराचमनम् 'शं नो देवीः' इत्यर्धर्चेन एकमाचमनम् । ततः 'शं नो देवीः' इत्यृचा द्विराचमनम् । एवं ब्रह्मा राजा षडाचमनं करोति ॥ [अर्वाञ्चमिन्द्रम् (5.3.11) त्रातारम् (7.86) इन्द्रः सुत्रामा (7.91) इत्याज्यं हुत्वा ॥ ## ॥] 'अर्वाञ्चमिन्द्रम्' इत्येका, 'त्रातारमिन्द्रम्' इत्येका 'इन्द्रः सुत्रामा' इत्येका एताभिराज्यं जुहुयात् ॥ [अथेन्द्रमुत्थापयन्ति ॥ ## ॥ आ त्वाहार्षम् (6.87) ध्रुवा द्यौः (6.88) विशस्त्वा सर्वा वाञ्छन्तु (4.8.4) इति सर्वतोऽप्रमत्ता धारयेरन् ॥ ## ॥ अद्भुतं हि विमानोत्थितमुपतिष्ठन्ते ॥ ## ॥] ततः 'आ त्वाहार्षम्' 'ध्रुवा द्यौः' इति सूक्ताभ्यां 'विशस्त्वा सर्वा वाञ्छन्तु' इत्येतैरिन्द्रमुत्थापयति । अभिमन्त्र्य इन्द्रं शान्तकाष्ठमयम् । महत्काष्ठं चित्रितं सशिरं सध्वजं वस्त्रपरिहितं दीर्घं इन्द्रशब्देनोच्यते । लोकप्रसिद्धो वा ग्राह्यः । सर्वतोऽप्रमत्ता धारयेरन् । अन्यथाद्भुतं भवति । तथा गोपथब्राह्मणे अनाज्ञातप्रायश्चित्तं भवति । 'यदाज्ञातमनाम्नातम्' इति । ततः अभिभूर्यज्ञः (6.97-99) इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे राजनि पूर्णहोमं जुहुयात् ॥ ## ॥ ततोऽभ्यातानाद्युत्तरतन्त्रम् । संस्थितहोमवर्जम् । पञ्चमे दिवसे संस्थितहोमाः कार्याः ॥ [अथ पशूनामुपाचारम् ॥ ## ॥ इन्द्रदेवताः स्युः ॥ ## ॥] 'अभिभूर्यज्ञः' इत्येतैस्त्रिभिः सूक्तैर्वशाविधानेन पशव आलब्धव्या इन्द्रदेवत्याः ॥ ये राज्ञो भृत्याः स्युः सर्वे दीक्षिता ब्रह्मचारिणः स्युः ॥ ## ॥ [इन्द्रं चोपसद्य यजेरंस्त्रिरात्रं पञ्चरात्रं ॥ ## ॥] प्रतिदिनमिन्द्रं पशुभिर्हविर्भिश्च यजन्ते । त्रिरात्रं पञ्चरात्रं वा । 'अभिभूर्यज्ञः' इति सर्वत्र प्रयोगः ॥ [त्रिरयनमह्नामुपतिष्ठन्ते हविषा च यजन्ते ॥ ## ॥ आवृत इन्द्रमहमिति ॥ ## ॥] ततः राजा ब्रह्मा च त्रिकालं 'अभिभूर्यज्ञः' इत्युपतिष्ठते । एवं च पाकयज्ञविधानेन इन्द्रं यजन्ते । तत एवं ब्राह्मणादीन् पूजयेत् ॥ [इन्द्र क्षत्रम् (7.84.2) इति हविषो हुत्वा ब्राह्मणान् परिचरेयुः ॥ ## ॥ न संस्थितहोमाञ्जुहुयादित्याहुराचार्याः ॥ ## ॥ इन्द्रस्यावभृथादिन्द्रमवभृथाय व्रजन्ति ॥ ## ॥] ततः पञ्चमे दिवसे 'इन्द्रक्षत्रम्' इत्यृचा पाकयज्ञविधानेन हविषो हुत्वा संस्थितहोमं विहितं च संस्थाप्य तत इन्द्रं गृहीत्वा अवभृथाय व्रजन्ति ॥ [अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति ॥ ## ॥] नद्यां गत्वा इन्द्रं तत्र संस्थाप्य तत अपां सूक्तैः स्नात्वा प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति ॥ ब्राह्मणान् भक्तेनोपेप्सन्ति ॥ ##॥ इन्द्रमहः समाप्तः ॥ [श्वः श्वोऽस्य राष्ट्रं ज्यायो भवत्येकोऽस्यां पृथिव्यां राजा भवति न पुरा जरसः प्रमीयते य एवं वेद यश्चैवं विद्वानिन्द्रमहेण चरति ॥ ## ॥] इन्द्रमहः प्रतिवर्षं यो राजा करोति तस्य फलं भवति । एकोऽस्यां पृथिव्यां राजा भवति । न पुरा जरसः प्रमीयते य एवं वेद ॥ चतुर्दशेऽध्याये चतुर्थी कण्डिका ॥ ## ॥ ________________________________ [अध्ययनविधिः] अथ वेदस्याध्ययनविधिं वक्ष्यामः ॥ ## ॥ श्रावण्यां प्रौष्ठपद्यां वोपाकृत्यार्धपञ्चमान् ॥ ## ॥ एवं छन्दांसि ॥ ## ॥ लोम्नां चानिवर्तनम् ॥ ## ॥ अर्धमासं चोपाकृत्य क्षपेरंस्त्र्यहमुत्सृज्य । आरम्भः श्रावण्यामुक्तः पौष्यामुत्सर्ग उच्यते ॥ ## ॥ पौष्यां व्यतीतायां यः पुनः पठेत् कल्पाध्ययनं कुर्यात् ॥ अथानध्यायान् वक्ष्यामः ॥ ## ॥ ब्रह्मज्येषु निवर्तते ॥ ## ॥ श्राद्धे ॥ ## ॥ [सूतकोत्थानछर्दनेषु त्रिषु चरणम् ॥ ## ॥ आचार्यास्तमिते वा येषां च मानुषी योनिः ॥ ## ॥ यथाश्राद्धं तथैव तेषु ॥ ## ॥ सर्वं च श्राद्धिकं द्रव्यमदशाहव्यपेतं प्रतिगृह्यानध्यायः ॥ ## ॥ प्राणि चाप्राणि च ॥ ## ॥] सूतके भुक्त्वा अहोरात्रं नाधीयीत । उत्थाने दीक्षितान्नभोजने प्राक् सोमक्रयणान्नाधीयीत । छर्दने कृते अस्नातो नाधीयीत । अस्तमिते आदित्ये नाधीयीत । आचार्यास्तमिते नाधीयीत । विवाहपुंसवनसीमन्तोन्नयनगर्भाधानेषु गृहेषु भुक्त्वा नाधीयीत । होमं वा नाधीयीत । सूतके श्राद्धं भुक्त्वा शेषं प्रतिगृहीते नाधीयीत । एकोद्दिष्टे भुक्त्वा नाधीयीत । गवाश्वादिप्राणिप्रतिग्रहं कृत्वा नाधीयीत । घृतगुडान्नहिरण्यादिप्रतिग्रहं कृत्वा नाधीयीत । एकरात्रमनुवर्तते सर्वत्र ॥ ##दन्तधावने ॥ ## ॥ अकृते नाधीयीत ॥ क्षुरसंस्पर्शे ॥ ## ॥ अस्नातो नाधीयीत ॥ [प्रादुष्कृतेष्वग्निषु ॥ ## ॥] अग्निषु प्रादुःकृतेषु नाधीयीत ॥ [विद्युतार्धरात्रे स्तनिते ॥ ## ॥] सन्ध्यायां विद्युते रात्रौ नाधीयीत । मध्यरात्रौ गर्जिते शेषं नाधीयीत ॥ [सप्तकृत्वो वर्षेण विरत आ प्रातराशम् ॥ ## ॥] सप्तकृत्वः गर्जिते अवृष्टे अहोरात्रं नाधीयीत ॥ [वृष्टे ॥ ## ॥] प्रातःप्रभृति वृष्टे नाध्ययनं पठेत् । एकरात्रं नाधीयीत । प्रातःप्रभृति गर्जिते चैकरात्रं नाधीयीत । सन्ध्यायां गर्जिते चैकरात्रं नाधीयीत ॥ [निर्घाते ॥ ## ॥] निर्घातपतने चैकरात्रं नाधीयीत ॥ भूमिचलने ॥ ## ॥ चैकरात्रं नाधीयीत ॥ [ज्योतिषोपसर्जन ऋतावप्याकालम् ॥ ## ॥ विषमे न प्रवृत्तिः ॥ ## ॥] आदित्यग्रहणे चैकरात्रं नाधीयीत । त्रिरात्रमेके । अनृतावभाषणे तावत्कालं नाधीयीत । ऋतावप्यतिवृष्टौ तावत्कालं नाधीयीत ॥ [अथ प्रमाणं वक्ष्यामः समानं विद्युदुल्कयोः । मार्गशीर्षपौषमाघापरपक्षेषु तिस्रोऽष्टकाः ॥ ## ॥ अमावास्यायां च ॥ ## ॥ त्रीणि चानध्ययनानि ॥ ## ॥] उल्कापाते एकरात्रं नाधीयीत । विद्युत्पतिते एकरात्रं नाधीयीत । मार्गशीर्षपौषमाघापरपक्षेषु तिस्रोऽष्टकाः । अपरपक्षे भाद्रपदे । अमावास्यायां पौर्णमास्यां च । फाल्गुनाषाढकार्तिकेषु चातुर्मासिकम् एकरात्रमनध्यायः ॥ जनने मरणे चैव दशरात्रो विधीयते । आचार्ये दशरात्रं स्यात् सर्वेषु च स्वयोनिषु ॥ ## ॥ [सूतके त्वेको नाधीयीत त्रिरात्रमुपाध्यायं वर्जयेत् ॥ ## ॥ आचार्यपुत्रभार्याश्च ॥ ## ॥] मृतेषु स्वयोनिमात्रा गोत्रिणः सूतके यस्य सूतकं स दशरात्रं नाधीयीत । त्रिरात्रमुपाध्यायं च वर्जयेत् । आचार्यपुत्रं भार्यां वा ॥ अथ शिष्यं सहाध्यायिनमप्रधानगुरुं चोपसन्नमहोरात्रं वर्जयेत् ॥ ## ॥ [तथा सब्रह्मचारिणं राजानं च ॥ ## ॥ अपर्तुदैवमाकालम् ॥ ## ॥] अप्रधानसेवकमन्नाद्यं वा चतुर्षु वेदेषु ये उपाध्यायास्तेषां मृते एकरात्रं नाधीयीत । तथा ब्रह्मचारिणं च राजानं च नाधीयीत । अनृतौ वर्षे गर्जिते विद्युत्कृते एकरात्रं नाधीयीत । ऋतौ उपसदि नाधीयीत । दैवोपहतौ एकरात्रं नाधीयीत । ऋतौ तु तावत्कालं नाधीयीत ॥ [अविशेषर्तुकालेन सर्वे निर्घातादयः स्मृताः । यच्चान्यद्दैवमद्भुतं सर्वं निर्घातवद्भवेत् ॥ ## ॥ ऋतावध्यायच्छान्दसः काल्प्य आपर्तुकः स्मृतः । ऋतावूर्ध्वं प्रातराशाद्यस्तु कश्चिदनध्यायः सन्ध्यां प्राप्नोति पश्चिमाम् ॥ ## ॥ सर्वेण प्रदोषो लुप्यते ॥ ## ॥ निशि निगदायां च विद्युति शिष्टं नाधीयीत ॥ ## ॥ अस्तमिते द्विसत्तायां त्रिसत्तायां च पाटवः । अथ तावत्कालं भुक्त्वा प्रदोष उभे सन्ध्ये ॥ ## ॥ अप्सु श्मशाने शय्यायामभिशस्ते खिलेषु च । अन्तःशवे रथ्यायां ग्रामे चाण्डालसंयुते ॥ ## ॥ दुर्गन्धे शूद्रसंश्रावे पैङ्गे शब्दे भये रुते । वैधृत्ये नगरेषु च ॥ ## ॥ अनिक्तेन च वाससा चरितं येन मैथुनम् । शयानः प्रौढपादो चाग्रतोपस्थान्तिके गुरोः ॥ ## ॥ विरम्य मारुते शीघ्रे प्रत्यारम्भो विभाषितः । सर्वेणापररात्रेण विरम्य प्रत्यारम्भो न विद्यते ॥ ## ॥] निर्घातभूमिकम्प-उल्काकेतुदर्शननक्षत्रपातदिग्दाहवर्षकृत्लोहितैन्द्रधनुःप्रतिसूर्यगोमायूलूककलहादीनि अद्भुतेषु सर्वेषु त्रिरात्रं नाधीयीत । कल्पनां यथा वेदेषु तथा कुर्यात् । अथवाद्भुतेषु तावत्कालं नाधीयीत । अथवा मध्याह्न(काला)दारभ्यानध्यायः । रात्रौ विद्युद्दर्शने अनध्यायः । रात्रौ गर्जिते च रात्रिशेषे नाधीयीत । अथ तावत्कालं भुक्त्वा प्रदोषमध्यरात्रे नाधीयीत । उभे च सन्ध्ये नाधीयीत । अप्सुमध्ये नाधीयीत । श्मशाने नाधीयीत । अभिशस्ते पातकिनः संसर्गे सन्निधाने नाधीयीत । खिले ऊषरे नाधीयीत । गृहे शवपतिते चतुष्पादद्विपदेषु पतिते नाधीयीत । अध्वायां गच्छन्नाधीयीत । ग्राममध्ये नगरमध्ये नाधीयीत । चाण्डालसन्निधाने शब्दश्रवणे नाधीयीत । दुर्गन्धपुरीषादिगन्धे नाधीयीत । यत्र बहवः शूद्रा मिलित्वा शृण्वन्ति तत्र नाधीयीत । पैङ्गशब्दे यत्र चातुर्वेद्यादिषु एकरात्रं मिलित्वा शब्दं कुर्वन्ति तत्र नाधीयीत । अथवा द्रव्यादिनाशे वा वैधृत्यनगरग्रामादिचौरराजादिनराद्युपद्रवे ब्राह्मणाद्युपद्रवे नाधीयीत । मलिनवाससा परिहितो नाधीयीत । येन वस्त्रेण परिहितेन मैथुनमाचरति तेन वस्त्रेण परिहितो नाधीयीत । शयनखट्वायामारूढो नाधीयीत । प्रौढपादौ पादोपरि पादं कृत्वा नाधीयीत । अग्रे गुरोः प्रसार्य पादं शुक्तिकां वा बद्ध्वा नाधीयीत । विरम्य मारुते शीघ्रे नाधीयीत । स्वाध्यायं समाप्य पुनर्नाधीयीत । अथवा काण्डं समाप्य नाधीयीत । अतिवाते नाधीयीत । प्रत्यारम्भं कृत्वा नाधीयीत । एतेषु अनध्यायेषु अपररात्रि विरम्य नाधीयीत । प्रभाते अध्ययनं कुर्यात् ॥ [पौषी प्रमाणमभ्रेष्वापर्तु चेदधीयानाम् ॥ ## ॥ वर्षं विद्युत्स्तनयित्नुर्वा विपद्यते ॥ ## ॥] पौषीप्रमाणं प्रभृति अभ्रेषु । वर्षं विद्युत्स्तनयित्नुर्वा नाधीयीत ॥ [त्रिरात्रं स्थानासनं ब्रह्मचर्यमरसाशं चोपेयुः ॥ ## ॥ सा तत्र प्रायश्चित्तिः सा तत्र प्रायश्चित्तिः ॥ ## ॥] अनध्याये पठिते इदं प्रायश्चित्तं कुर्यात् । त्रिरात्रं दिवा ऊर्ध्वस्तिष्ठेत् रात्रौ उपविशेदेतदेव प्रायश्चित्तम् । ब्रह्मचारी रसभक्षणे एतदेव प्रायश्चित्तम् । सा तत्र प्रायश्चित्तिः सा तत्र प्रायश्चित्तिः ॥ चतुर्दशेऽध्याये पञ्चमी कण्डिका ॥ ## ॥ चतुर्दशोऽध्यायः समाप्तः ॥ ____________________________________________________________________________ [कर्मसङ्गतिः] अथ कौशिकस्य प्रमाणानि मीमांसावद्योजयितव्यानि । यथा मीमांसायाः प्रथमेऽध्याये वेदस्य प्रमाणमुक्तम् एवं संहिताविधावपि आदौ प्रथमसूत्रैः प्रमाणमुक्तम् । ततः कर्मविधानम् । अस्मिन् शास्त्रे द्वादशलक्षणा मीमांसा योजयितव्या । प्रथमेऽध्याये प्रमाणलक्षणम् । द्वितीयेऽध्याये भेदाभेदलक्षणम् । तृतीयेऽध्याये प्रधानाप्रधानलक्षणम् । चतुर्थेऽध्याये क्रत्वर्थपुरुषार्थलक्षणम् । पञ्चमेऽध्याये क्रमलक्षणम् । षष्ठेऽध्याये विकारलक्षणम् । सप्तमेऽध्याये देशलक्षणम् । अष्टमेऽध्याये विशेषातिदेशलक्षणम् । नवमेऽध्याये ऊहलक्षणम् । दशमेऽध्याये बाधाभ्युच्चयलक्षणम् । एकादशेऽध्याये तन्त्रे चोपलक्षणम् । द्वादशेऽध्याये प्रसङ्गलक्षणम् । तथा च उक्तम् । मन्त्रब्राह्मणकल्पेषु परिशिष्टेषु च भाष्येषु च द्वादशलक्षणा मीमांसा सर्वन्यायेषु योजयेत्. तथा च महाभाष्ये- "कानि पुनः शब्दानुशासनस्य प्रयोजनानि । रक्षोहागमलध्वसन्देहाः प्रयोजनानि व्याकरणस्य." व्याकरणेनार्थो निश्चीयते । सर्वेषु मन्त्रब्राह्मणकल्पेषु व्याकरणेनार्थो निश्चीयते । लोकेषु च वेदव्याकरणाद्विना शब्दो वाशब्दो नास्ति यतः । तस्मान्मीमांसाव्याकरणाच्च सम्प्रदायो विशेष्यते । सम्प्रदायेन यो अर्थस्तत् तथेति नान्यथा. अथ कर्मसङ्गतिः क्रियते । प्रथमं प्रमाणसूत्राणि । ततः सर्वकर्मार्था परिभाषा । ततो मेधाजननानि । ततो ब्रह्मचारिसाम्पदानि । ततो ग्रामसाम्पदानि । ततः सर्वसाम्पदानि । ततः साम्मनस्यानि । ततो राजकर्माणि । ततो निरृतिकर्माणि । ततः पौष्टिकानि । ततो भैषज्यानि । ततः स्त्रीकर्माणि । ततो विज्ञानानि । ततो नैमित्तिकानि । ततोऽभिचाराणि । ततः स्वस्त्ययनानि । तत आयुष्याणि । ततः काम्यभागाः । ततः सवयज्ञाः । ततः क्रव्याच्छमनसहावसथ्याधानम् । ततो विवाहम् । ततोऽन्तेष्टिः । ततः पितृमेधः । ततः पिण्डपितृयज्ञः । ततो मधुपर्कः । ततोऽद्भुतानि । तत आज्यतन्त्रम् । ततोऽष्टकाकर्म । तत उपाकर्म उत्सर्गः । ततः इन्द्रमहः । ततः अध्ययनविधिः । ततः अनध्यायः । इति कर्मसङ्ग्रहः. अथ सङ्गतिः प्रदृश्यते । प्रथमं मेधाजननमुक्तम् । प्रथमं मेधयाधिकारः । विद्याधिकारो ब्रह्मचारी । ततो ब्रह्मचारिसाम्पदानि । क्रमब्रह्मचर्यविद्याग्रहणे कृते ततो ग्रामसाम्पदकर्माधिकारः । सम्पन्नग्रामगृहक्षेत्रादि । ततः सर्वसाम्पदाधिकारः । सर्वसाम्पदा द्रव्यादि समाप्ते सति साम्मनस्याधिकारः । सं साम्मनस्येति वर्जयित्वाधिकारः । चातुर्वर्ण्यं चातुराश्रमं च राजा वृष्टित्वा धर्मस्येति । एवमादि कर्मसङ्गतिः ॥ [अथर्ववेदमाहात्म्यम्] अथर्ववेदे भवेद्धर्मो धर्मो रक्षति रक्षतः । तथा चोक्तं पूर्वब्राह्मणेप्रजापतिः प्रजाः सृष्ट्वा पालयस्वेति तदथर्वाभवदिति. कौशिको वत्सशर्मा च तस्य पुत्रोऽथ दारिलः. शास्त्रविज्ञानमेषां हि चतुर्थो नोपपद्यते ॥ तदयुक्तं हि यद्वक्तुं बोद्धारः सन्त्यनेकशः ॥ तथा यदेषामन्वये कौशिको ज्ञातवान्. वाहसात् केशवोत्पन्नः केशवादनन्त उच्यते ॥ अनन्तात् सोमेश्वरो जातः सोमेश्वरात् केशवस्तथा. सर्वे तेऽथर्ववेदिनः सर्वेऽग्निहोत्रिणस्तथा ॥ सर्वेऽग्निष्टोमादिभिर्यज्ञैर्यजमाना यथाविधि. सर्वे ते सवयज्ञैश्च यथाविहितदक्षिणैः ॥ महाशान्तिभिर्बहुभिरनेकाभिश्च कारिताः. सर्वे श्रोत्रियधर्मिष्ठाः सर्वे तपपरायणाः ॥ सर्वे शापानुग्रहसमर्थाः सर्वे शान्ताः सुहृदश्च. ब्रह्मत्वं तु कृतं तेषां स्वशाखाविहितं तथा ॥ चतुर्णामपि वेदानामथर्वविहितं तथा. बहुगुणे चात्र वंशे गुणाख्यानं न शक्यते ॥ त्रयाणामपि भाष्याणां सारं जग्राह केशवः. तेन शिष्याहितार्थाय कृता कौशिकपद्धतिः ॥ सर्वे व्याकरणवेत्तारः सर्वे भट्टप्रभाकराः. इतिहासपुराणज्ञाः सर्वे स्मृतिपरायणाः ॥ गङ्गातीरे वसन्तश्च बालत्वे मुनिवृत्तयः. अहङ्कारविनिर्मुक्ताः सर्वे ते धर्मपण्डिताः. अप्रतिग्रहकाः सर्वे जपहोमपरायणाः ॥ श्रीमत्भोजपुरे विद्वानासीत् सोमेश्वरो द्विजः. तत्पुत्रकेशवेनैषा कृता कौशिकपद्धतिः ॥ पूर्वाचार्यैः कृता ह्येषा दृशा दृष्ट्वाऽनुकल्पिता. ज्ञात्वा भाष्याणामनुसारेणाथर्वाङ्गिरसानुमते नरः ॥ सूत्राच्च भाष्याच्चार्थं तु जगाद तु कल्पितम्. कौशिकं तु न बुध्यन्ति शब्दमीमांसबोधकाः ॥ उपदेशे न बुध्यन्ति बाला अल्पबुद्धयः. अथर्वणाय कथितं भयेनापि कथञ्चन ॥ तथोपनयनं कृत्वा हितार्थाय कल्पयेद् बुधः. सर्वे अथर्व-आचाराश्चातुर्वर्णाश्च गोत्रिणः ॥ तथा च आह तन्मतं भट्टप्रभाकरवेत्तारः. तस्यापि शतं ज्ञात्वा कृता पद्धतिरियं तदा ॥ आथर्वणा सर्वेषां भवतु स्वस्ति पिप्पलादगोत्रं तेषां आमुष्यायण सञ्ज्ञितम् । प्रवरत्रयसमाख्यातं काश्यप-असित-देवलब्रह्मादि ब्राह्मणा आनन्दपुरे पुरुषा विशुद्धाः । सर्वे आनन्दपुरसमाख्याता आनन्दपुरविनिश्रुता च आनन्दपुरं वदन्त्यन्ये कल्पग्रामं च परिधिः । नगरि तु वदन्त्यन्ये ओंकारनगरं तथा. समुद्रमध्ये यथा द्वीपं मानुषाणां तु पार्थिवः. देवानां तु यथा स्वर्ग पृथिव्यां नगरं तथा ॥ धर्मेण सत्यवाचा च वर्णाश्रमनिरता सदा. चतुर्थेऽपि वर्णेऽप्यसत्यं नैव च दृश्यते ॥ प्रतिवर्षं च शुद्धिश्च पतनोद्वारैद्यतः । आचारेण स्मृतिधर्मेण यत्नतो ब्राह्मणरक्षणम् । आनन्दपुरगुणाख्यातं वर्णयितुं न शक्योऽहं क्वचित् । यद्दर्शने तु दृश्यते मैत्रीभावपरस्परम् । ब्राह्मणा सूत्रप्रधाना ऋग्यजुःसामाथर्वणाः । आचाररक्षणार्थाय पौष्यां महाशान्तिः क्रियते । पुरे भोजदेवस्य स्थिताथर्वणा बहुशः । कौशिकं चिन्तयित्वा तु कृता पद्धतिस्तथा ॥ इति कौशिकपद्धतौ चतुर्दशोऽध्यायः समाप्तः ॥ आथर्वणशौनकशाखीयानां संहिताविधिः समाप्तः ॥ शान्तिकं पौष्टिकं चैवाभिचारकं तथैव च. पौरोहित्यं ब्रह्मत्वं च राजविद्या तथैव च ॥ तथा चाथर्वणवेदे ब्राह्मणे ऋत्विजां च विनाशाय राज्ञो जनपदस्य च. संवत्सरविरिष्टं तद्यत्र यज्ञो विरिष्यते ॥ चतुष्पात् सकलो यज्ञ इत्यादि निषेधं दर्शयति । चतुर्ष्वपि वेदेषु अथर्वविहितं ब्रह्मत्वं तथा पौरोहित्यं च । तथा गोपथब्राह्मणे- बह्वृचो हन्ति वै राष्ट्रमध्वर्युर्नाशयेत् सुतान्. छन्दोगो धननाशाय तस्मादाथर्वणो गुरुः ॥ तथा च याज्ञवल्क्यः- पौरोहित्यं च कुर्वीत दैवज्ञमुदितोदितम्. दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ तथा विष्णुपुराणे - पौरोहित्यं शान्तिकपौष्टिकानि राज्ञामथर्ववेदेन कारयेत् ब्रह्मत्वं च ॥ तथा च ब्रह्माण्डपुराणे - अथर्वाङ्गिरसं ब्राह्मणं राजपुरोहिते नियुज्यते । शान्त्यादीनि च कारयेत् ॥ तथा च मत्स्यपुराणे - अथर्वमन्त्रपाठकं सर्वशरीरपूर्णयुक्तं ब्राह्मणं पुरोहितम् ॥ तथा च वाराहपुराणे - पुरोहितलक्षणे अथर्वमन्त्रब्राह्मणपाठकम् ॥ तथा च पैठीनसिः- यस्त्वन्यं भोजयेच्छ्राद्धे विद्यमानेऽप्यथर्वणे. निराशास्तस्य गच्छन्ति देवताः पितृभिः सह ॥ तथा च कामन्दकिः- तथा च दण्डनीत्यां च कुशलः स्यात् पुरोहितः. अथर्वविहितं कर्म कुर्यात् शान्तिकपौष्टिकम् ॥ तथा चाणक्ये - पुरोहितकर्मे शान्तिकपौष्टिकाभिचारिकाद्भुतशान्त्यादीनि । चत्वारो वेदा यज्ञे विनियुक्ताः ॥ तथा भारते - 'पौरोहित्यं पौत्रो अथर्वविद्यां शान्तिं कारयेत्' इति । इन्द्रेण बृहस्पतिरथर्वाङ्गिरसं सुश्राव स्वर्गो मेऽसुरैर्गृहीत इति । स शान्तिकर्मादीनि जयकर्माणि कृत्वा पुनः स्वर्गो अभवत् ॥ तथा भारते - द्रुपदेन सर्वकुलक्षयार्थमथर्वाङ्गिरसौ याजोपयाजौ द्वौ भ्रातरौ स्तः । एकस्य पार्श्वात् कृत्या कारापिता ॥ तथा च अथर्वपरिशिष्टे - न हविः प्रतिगृह्णन्ति देवताः पितरो द्विजाः. तस्य भूमिपतेर्यस्य गृहे नाथर्वविद् गुरुः ॥ तथा रघुकाव्ये वसिष्ठस्तुतिः - अथाथर्वनिधेस्तस्य विजितारिपुरस्सरः. अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ॥ तथा च मनुः - श्रुतिरथर्वाङ्गिरसी कुर्यादभिचारकम् ॥ तथा पैठीनसिः- ऋग्वेदैकगुणं दानं द्विगुणं च यजुर्वेदे. त्रिगुणं सामवेदे प्रोक्तमनन्तं स्यादथर्वणे ॥ तथा च वाराहज्योतिषे - अथर्वाङ्गिरसमहाशान्तिभिः कोटिहोमाच्चाद्भुतानां च शमनं भवति ॥ तथारिपुत्रके च वायुलक्षणे खण्डखाद्ये अथर्वमहाशान्तिः पठिताः शमनार्थाः । तथा पुण्याभिषेकाद्यथर्वविदोक्तानि राजकर्माणि च. तथा चरकवैद्यके द्विविधा व्याधयः । आहारनिमित्ता अशुभनिमित्ताश्च । अशुभेषु अथर्ववेदशान्त्या शमनं भवति. तथा पुराणे - अयुतलक्षकोटिहोमादिषु अग्निस्थापनं गृहस्थापनं पूर्णाहुतिवसोर्धारादि अथर्ववेदे. तथा च गौतमः - शान्तिकपौष्टिकाभिचारकवशीकरणादिकर्माणि कारयेत्. तथा मीमांसायां भट्टः - शान्तिपुष्ट्यभिचारा एकब्रह्मर्त्विगाश्रयाः क्रिया अथर्ववेदे क्रियन्ते ॥ तथा मार्कण्डेयपुराणे - अथर्वमन्त्रैरभिषिकस्तु पृथिवीं भुङ्क्ते ससागराम् ॥ तथा च परिशिष्टे - यस्य राज्ञो जनपदे अथर्वा शान्तिपारगः. निवसत्यपि तद् राष्ट्रं वर्धते निरुपद्रवम् ॥ तस्माद् राजा विशेषेण अथर्वाणं जितेन्द्रियम्. दानसन्मानसंस्कारैर्नित्यं समभिपूजयेत् ॥ नित्यं च कारयेच्छान्तिं ग्रहऋक्षाणि पूजयेत्. तथा मीमांसायां षष्ठेऽध्याये पुरोहिताधिकरणे एकवचनम् अथर्ववेदे श्रूयते । एकं पुरोहितम् ॥ तथा पुराणे - ब्राह्मणानि दानानि वाऽथर्ववेदविहितानि कारयेत् ॥ एतैश्चानेकैश्च वाक्यैर्विहितमथर्ववेदशान्तिकम् । सर्वेषां मतेन सविवरणः सर्वशास्त्रेषु समस्तकेषु । तथा गृह्यटीकायाम् - महाशान्त्या सर्वराष्ट्रवृद्धिर्भवति । वृद्धिश्च. तथा वायुपुराणे - चत्वारो वेदा व्यासेन विभज्य होत्रध्वर्युरुद्गात्रं ब्रह्मत्वमिति । शान्तिं च ब्रह्मत्वं च अथर्ववेदविहितम्. तथा अष्टादशपुराणेषु - ब्रह्मत्वं च शान्तिम् अथर्ववेदे । तथा अष्टादशपुराणेषु राजा अथर्ववेदेन सर्वकर्माणि कारयेत् । राज्ञोऽथर्ववेदशान्तिभिर्जयो भवति । राष्ट्रवृद्धिश्च भवति. तथा ब्राह्मणे - 'अथर्वाणश्च ह वा आङ्गिरसश्च' इत्यादि यज्ञे श्राद्धादि कर्मसु । एतस्य वाचि तृप्तायामग्निस्तृप्यति । प्राणे तृप्ते वायुस्तृप्यत्यादि प्रशंसविधिः अथर्ववेदस्य ॥ तथा भारते - भृग्वङ्गिरेण विश्वामित्रो राजा ब्राह्मणः कृतः. तथा भारते - भृगुणा प्रतर्दनो राजा ब्राह्मणः कृतः. तथाङ्गिरसेन काशिराजस्य नष्टराज्यस्य पुत्रशान्तिं कृत्वा पृथिवीं भुङ्क्ते । इन्द्रमरुत्वतीये आख्याने मरुत्वे वर्ते पुरोहितं कृत्वा इन्द्रप्रतिमो भवस्याहवे इन्द्रेण तस्य वज्रं प्रक्षिप्तम् । अथर्वाङ्गिरसेन निवारितम् । तथा भृगूणां शापेन नहुषो राजा सर्पो अजगरो भवति । तथा भार्गवेण ऋचीकेन सुकन्याविवाहं कृत्वा अश्विनीकुमाराभ्यां वेदाभ्यासः युवा कृतः तेन तौ देवमध्यस्थापितौ यज्ञभागं च प्रापितौ । तथा जनमेजयस्य राज्ञः पुरोहितेन भार्गवेण शौनकेन सर्पसत्रं प्रारब्धम् । तत्र भार्गवो होता । प्रधानकर्ता । सर्पा निपातिताः । तथा राक्षसशस्त्रेण भार्गवेण वसिष्ठपौत्रेण पाराशरेण राक्षसा निपातिताः । शेषा भार्गवपुलस्त्यवचने रक्षिताः. तथा पूर्वब्राह्मणे - तस्माद्य एव सर्ववित् स्यात् तं ब्रह्माणं कुर्वीत । एष ह वै विद्वान् सर्वविद् ब्रह्मा यद् भृग्वङ्गिरोवित् । एते ह वा अस्य सर्वस्य शमयितारः पालयितार इति. तथा संहिताविधौ - "तत्र राजा भूमिपतिर्विद्वांसं ब्राह्मणमिच्छेदेष ह वै विद्वान् यद् भृग्वङ्गिरोविदेते ह वा अस्य सर्वस्य शमयितारः पालयितारो यद् भृग्वङ्गिरसः" (Kau÷S 94.2-4) इति. तथा स्वस्त्ययनेषु 'शकधूम किमद्याहः' इति पृच्छति । भद्रं सुमङ्गलमिति प्रतिपद्यते । प्रस्थानादिति. तथा च नक्षत्रकल्पे - करिष्यमाणसङ्ग्रामं प्रतिपद्यते तेन क्षत्रियः अथर्वाङ्गिरसं पुरोहितमिच्छेद् विद्वांसं शास्त्रवित्तमम्. तथा अथर्वाङ्गिरसो ब्राह्मणो वा अहोरात्रयोः पुण्याहं पृच्छेत् । केनाजितेति । स चेद् ब्रूयात् कर्तव्यमिति । तथा कुर्यात् । पुण्याहं भवति पुण्याह एव कुरुते प्रस्थाने । अन्यत्र वा व्यासो भार्गवः मार्कण्डेयो भार्गवो दुर्वासा भार्गवः शुक्रबृहस्पतिभृग्वङ्गिरः. तथा यजुर्वेदे प्रतिज्ञा नाम परिशिष्टम् - 'हस्तिशल्यां अश्वलक्षणं आयुधायुर्वेदविद्या दातव्यान्तरिक्षभूमौत्पातप्रशमनः शान्तिस्वस्त्ययनमङ्गलार्थाः पराभिचारोच्चाटनवशीकरणसम्मोहनार्थाश्च यावन्तः सर्वे ते अथर्ववेदस्योपवेदाः' (35.1) ॥ अथ महाभाष्ये प्रथमे पादे श्रूयते - ऋग्वेदो यजुर्वेदः सामवेदो अथर्ववेद इति चत्वारो वेदाः । ऋग्वेद एकविंशतिशाखाः । तथा 'चत्वारि शङ्गा इति चत्वारो वेदा इति व्याख्यातम्' ॥ तथा महाभाष्ये द्वितीये पादे विभाषा छन्दसीति सूत्रे 'शं नो देवीः', 'अग्निमीΩe' 'इषे त्वा' 'अग्न आ याहि' इति । आदौ अथर्ववेदस्ततोऽन्ये वेदाः. तथा निरुक्ते चत्वारि शृङ्गा इति व्याख्यातम्. तथा अथर्ववेदे ब्राह्मणे चत्वारि शृङ्गा इत्यृचा चत्वारो वेदाः इति व्याख्यातम्. तथा मीमांसायां प्रथमपादे वेदाधिकरणे अथर्ववेदस्य शाखाद्वयमुदाहृतं पैप्पलादं मौदकमिति । अकृतका नित्याः प्रमाणं वेदा इति स्थापितम् ॥ तथा मीमांसायां द्वितीयेऽध्याये सर्वशाखाधिकरणे पैप्पलादं मौदकमिति अथर्ववेदस्य शाखाद्वयमुदाहृत्य सर्वशाखाप्रत्ययक्रमे स्थापितम् ॥ तथा तृतीयेऽध्याये प्रवर्ग्याधिकरणे चतुर्ष्वपि वेदेषु न प्रथमयज्ञो नाम यज्ञोऽस्ति चतुर्वेदग्रहणं कृतम् । चतुर्णां वेदानां यज्ञार्थमुक्तम् । भाष्यकारेण तथा अथर्ववेदाधिकरणे चत्वारि शृङ्गेति चत्वारो होत्रकाः प्रतिवेदमिति व्याख्यातम्. तथा न्यायमञ्जर्यां - चत्वारो वेदाः । प्रथमो अथर्ववेद इति. पूर्वब्राह्मणे - अथर्ववेदेन त्रयो वेदाः कृताः । अथो लोका वेदादयश्च । तथा अथर्ववेदे ब्राह्मणे - अथ ह प्रजापतिः सोमेन यक्ष्यमाणो वेदानुवाचकं वा होतारं वृणीयात् । कमध्वर्युं कमुद्गातारं कं ब्राह्मणमिति । त ऊचुरृग्विदमेव होतारं वृणीष्व यजुर्विदमध्वर्युं सामविदमुद्गातारमथर्वाङ्गिरोविदं ब्रह्माणम् । तथा हास्य यज्ञश्चतुर्षु लोकेषु चतुर्षु देवेषु चतुर्षु वेदेषु चतस्रासु होत्रासु चतुष्पाद्यज्ञः प्रतितिष्ठति । प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद । तथानुचरापि तद्विदो भवन्ति । चतुर्ष्वपि वेदेषु ॥ तथा उत्तरे ब्राह्मणे - चतुष्पात सकलो यज्ञश्चातुहौत्रविनिर्मितः. चतुर्विधैः स्थितो मन्त्रैरृत्विग्भिर्वेदपारगैः ॥ भारते सभापर्वणि ब्रह्मसभायां चत्वारो वै ब्रह्मपार्श्वे तिष्ठन्ति मूर्तिमन्ताः ॥ पूर्वब्राह्मणे त्रिविष्टपं त्रिदिवं नाकमुत्तमं तमेतया त्रय्या विद्ययेति । अत उत्तरे ब्रह्मलोका महान्तोऽथर्वणामङ्गिरसां च सा गतिरथर्वणामङ्गिरस च सा गतिरिति ब्राह्मणम् ॥ इति कौशिकपद्धतिः समाप्ता ॥