Kausikasutra First Edition, input November 1999 to August 2000 by Arlo Griffiths Second Edition June 2001 Third Edition April 2003 Fourth Edition December 2004 Fifth Edition August 2009 Please send corrections to: Corrections reported by Bahulkar, Bisschop, Falk, Gippert, Gruenendahl, Isaacson, Lubotsky, Voegeli are hereby gratefully acknowledged. NOTA BENE: 1) The input of the 1st adhyÃya is based on Edition Bahulkar 1990, in: ``Vedic Texts: A Revision. Prof. C.G. Kashikar Felicitation Volume'' (Delhi: Motilal Banarsidass). 2) This re-edition is not free of mistakes, so the editio princeps by Bloomfield (1889) was compared for adhyÃya one, and some mistakes have been tacitly corrected. 3) All the remaining adhÃyas are based on Bloomfield's edition. 4) Most (vowel) sandhis have been solved in the sÆtra portions, and all such changes to the published edition (Bloomfield) are indicated by underscore (_). 5) The Bahulkar edition dissolves sandhi around mantra quotations, whereas Bloomfield's does not. Bahulkar's text (with implicit sandhi-solution) has been followed in the first adhyÃya. Thereafter, all cases where sandhi surrounding mantras has been solved, are explicitly marked by underscore. 6) Some emendations have been made by me, and some emendations proposed by Caland, Bloomfield e.a. have been noted, but not yet systematically. All deviations from the published edition are marked with a +. The reading of the edition is always given (in [...]). 7) Mantras are enclosed in <...>, and identified wherever possible. When no text is mentioned, but only a number, the Mantra is from ÁS. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (KauÓS_1,1.1) atha vidhiæ vak«yÃma÷ (KauÓS_1,1.2) sa punar ÃmnÃyapratyaya÷ (KauÓS_1,1.3) ÃmnÃya÷ punar mantrÃÓ ca brÃhmaïÃni ca (KauÓS_1,1.4) tad yathÃbrÃhmaïaæ vidhir evaæ karmaliÇgà mantrÃ÷ (KauÓS_1,1.5) tathÃnyÃrtha÷ (KauÓS_1,1.6) tathà brÃhmaïaliÇgà mantrÃ÷ (KauÓS_1,1.7) tadabhÃve saæpradÃya÷ (KauÓS_1,1.8) pramuktatvÃd brÃhmaïÃnÃm (KauÓS_1,1.9) yaj¤aæ vyÃkhyÃsyÃma÷ (KauÓS_1,1.10) devÃnÃæ pitÌïÃæ ca (KauÓS_1,1.11) prÃÇmukha upÃæÓu karoti (KauÓS_1,1.12) yaj¤opavÅtÅ devÃnÃm (KauÓS_1,1.13) prÃcÅnavÅtÅ pitÌïÃm (KauÓS_1,1.14) prÃg udag và devÃnÃm (KauÓS_1,1.15) dak«iïà pitÌïÃm (KauÓS_1,1.16) prÃgudag apavargaæ devÃnÃm (KauÓS_1,1.17) dak«iïÃpratyag apavargaæ pitÌïÃm (KauÓS_1,1.18) sak­t karma pitÌïÃm (KauÓS_1,1.19) tryavarÃrdhaæ devÃnÃm (KauÓS_1,1.20) yathÃdi«Âaæ và (KauÓS_1,1.21) abhidak«iïam ÃcÃro devÃnÃm (KauÓS_1,1.22) prasavyaæ pitÌïÃm (KauÓS_1,1.23) svÃhÃkÃrava«ÂkÃrapradÃnà devÃ÷ (KauÓS_1,1.24) svadhÃkÃranamaskÃrapradÃnà pitara÷ (KauÓS_1,1.25) upamÆlalÆnaæ barhi÷ pitÌïÃm (KauÓS_1,1.26) parvasu devÃnÃm (KauÓS_1,1.27) iti darbhÃhÃrÃya dÃtraæ prayachati (KauÓS_1,1.28) iti_upari parvaïÃæ lÆtvà tÆ«ïÅm Ãh­tya_uttarato_agner upasÃdayati (KauÓS_1,1.29) nÃgniæ viparyÃvarteta (KauÓS_1,1.30) nÃntarà yaj¤ÃÇgÃni vyaveyÃt (KauÓS_1,1.31) dak«iïaæ jÃnu prabhujya juhoti (KauÓS_1,1.32) yà pÆrvà paurïamÃsÅ sÃnumatir yÃ_uttarà sà rÃkà [cf. AitB 7.11.2] (KauÓS_1,1.33) yà pÆrvÃmÃvÃsyà sà sinÅvÃlÅ yÃ_uttarà sà kuhÆ÷ [cf. AitB 7.11.2] (KauÓS_1,1.34) adya_upavasatha iti_upavatsyadbhaktam aÓnÃti (KauÓS_1,1.35) madhulavaïamÃæsamëavarjam (KauÓS_1,1.36) iti samidha ÃdhÃya vratam upaiti (KauÓS_1,1.37) iti và (KauÓS_1,1.38) brahmacÃrÅ vratÅ (KauÓS_1,1.39) adha÷ ÓayÅta (KauÓS_1,1.40) prÃtarhute_agnau iti pÃïÅ prak«ÃlyÃpareïÃgner darbhÃn ÃstÅrya te«Ættaram Ãna¬uhaæ rohitaæ carma prÃggrÅvam uttaraloma prastÅrya pavitre kurute (KauÓS_1,1.41) darbhau_aprachinnÃntau prak«ÃlyÃnulomam anumÃr«Âi iti (KauÓS_1,2.1) iti pavitre antardhÃya havir nirvapati iti (KauÓS_1,2.2) evam iti (KauÓS_1,2.3) iti_amÃvÃsyÃyÃm (KauÓS_1,2.4) nityaæ pÆrvam Ãgneyam (KauÓS_1,2.5) niruptaæ pavitrÃbhyÃæ prok«ati yathÃdevatam (KauÓS_1,2.6) ulÆkhalamusalaæ ÓÆrpaæ prak«Ãlitaæ carmaïi_ÃdhÃya vrÅhÅn ulÆkhala opyÃvaghnaæs trir havi«k­tà vÃcaæ vis­jati iti (KauÓS_1,2.7) +avahatya [ed. apahatya] suphalÅk­tÃn k­tvà tri÷ prak«Ãlya taï¬ulÃn iti carum adhidadhÃti (KauÓS_1,2.8) <ÓuddhÃ÷ pÆtÃ÷ [11.1.17]> iti_udakam Ãsi¤cati (KauÓS_1,2.9) iti taï¬ulÃn (KauÓS_1,2.10) iti tri÷ paryagni karoti (KauÓS_1,2.11) nek«aïena tri÷ pradak«iïam udÃyauti (KauÓS_1,2.12) ata Ærdhvaæ yathÃkÃmam (KauÓS_1,2.13) uttarato_agner upasÃdayatÅdhmam (KauÓS_1,2.14) uttaraæ barhi÷ (KauÓS_1,2.15) itÅdhmam (KauÓS_1,2.16) iti barhi÷ (KauÓS_1,2.17) darbhamu«Âim abhyuk«ya paÓcÃd agne÷ prÃgagraæ nidadhÃti <Ærïamradaæ prathasva svÃsasthaæ devebhya÷ [corrupt: cf. i.a. KS 1.11:6.2-3]> iti (KauÓS_1,2.18) darbhÃïÃm apÃdÃya <­«ÅïÃæ prastaro_asi [16.2.6]> iti dak«iïato_agner brahmÃsanaæ nidadhÃti (KauÓS_1,2.19) purastÃd agner ÃstÅrya te«Ãæ mÆlÃni_apare«Ãæ prÃntair avachÃdayan parisarpati dak«iïenÃgnim à paÓcÃrdhÃt (KauÓS_1,2.20) iti saæpre«yati (KauÓS_1,2.21) iti (KauÓS_1,2.22) evam uttarato_ayujo dhÃtÆn kurvan (KauÓS_1,2.23) yatra samÃgachanti tad dak«iïottaraæ k­ïoti (KauÓS_1,2.24) stÅrïaæ prok«ati iti (KauÓS_1,2.25) nÃnabhyuk«itaæ saæstÅrïam upayogaæ labheta (KauÓS_1,2.26) naidho_abhyÃdÃnam (KauÓS_1,2.27) nÃnutpÆtaæ havi÷ (KauÓS_1,2.28) nÃprok«itaæ yaj¤ÃÇgam (KauÓS_1,2.29) tasmin prak«ÃlitopavÃtÃni nidadhÃti (KauÓS_1,2.30) sruvam ÃjyadhÃnÅæ ca (KauÓS_1,2.31) vilÅnapÆtam Ãjyaæ g­hÅtvÃdhiÓritya paryagni k­tvÃ_udag udvÃsya paÓcÃd agner upasÃdya_udagagrÃbhyÃæ pavitrÃbhyÃm utpunÃti (KauÓS_1,2.32) (KauÓS_1,2.33) (KauÓS_1,2.34) iti t­tÅyam (KauÓS_1,2.35) tÆ«ïÅæ caturtham (KauÓS_1,2.36) Ó­taæ havir abhighÃrayati iti (KauÓS_1,2.37) abhighÃrya_uda¤cam udvÃsayati iti (KauÓS_1,2.38) paÓcÃd Ãjyasya nidhÃyÃlaæk­tya samÃnena_utpunÃti (KauÓS_1,2.39) iti_avek«ate (KauÓS_1,2.40) iti_aindram (KauÓS_1,2.41) iti tis­bhir upasamÃdadhÃti iti và (KauÓS_1,3.1) iti (KauÓS_1,3.2) dak«iïato jÃÇmÃyanam udapÃtram upasÃdyÃbhimantrayate iti (KauÓS_1,3.3) atha_udakam Ãsi¤cati iti (KauÓS_1,3.4) <­taæ tvà satyena pari«i¤cÃmi jÃtaveda÷ [cf. VaitS 7.4, TB 2.1.11.1 etc.]> iti saha havirbhi÷ paryuk«ya jÅvÃbhir <[19.69.1-4]> Ãcamya_utthÃya vedaprapadbhi÷ prapadyate_ iti (KauÓS_1,3.5) prapadya paÓcÃt stÅrïasya darbhÃn ÃstÅrya _iti brahmÃsanam anvÅk«ate (KauÓS_1,3.6) _iti dak«iïà t­ïaæ nirasyati (cf. 139.38ff.) (KauÓS_1,3.7) tad anvÃlabhya japati (KauÓS_1,3.8) _ity upaviÓyÃsanÅyaæ brahmajapaæ japati iti (KauÓS_1,3.9) darbhai÷ sruvaæ nirm­jya iti pratapya mÆle sruvaæ g­hÅtvà japati iti (KauÓS_1,3.10) iti prathamaæ grahaæ g­hïÃti (KauÓS_1,3.11) iti dvitÅyam (KauÓS_1,3.12) iti t­tÅyam (KauÓS_1,3.13) iti caturtham (KauÓS_1,3.14) rÃjakarmÃbhicÃrike«u iti pa¤camam (KauÓS_1,3.15) iti juhoti (KauÓS_1,3.16) paÓcÃd agner madhyadeÓe samÃnatra purastÃddhomÃn (KauÓS_1,3.17) dak«iïenÃgnim udapÃtra ÃjyÃhutÅnÃæ saæpÃtÃn Ãnayati (KauÓS_1,3.18) purastÃddhoma ÃjyabhÃga÷ saæsthitahoma÷ sam­ddhi÷ ÓÃntÃnÃm (KauÓS_1,3.19) iti_etau_ÃjyabhÃgau (KauÓS_1,4.1) iti_uttarapÆrvÃrdhe_Ãgneyam ÃjyabhÃgaæ juhoti (KauÓS_1,4.2) dak«iïapÆrvÃrdhe somÃya iti (KauÓS_1,4.3) madhye havi÷ (KauÓS_1,4.4) upastÅryÃjyaæ saæhatÃbhyÃm aÇgulibhyÃæ dvir havi«o_avadyati madhyÃt pÆrvÃrdhÃt_ca (KauÓS_1,4.5) avattam abhighÃrya dvir havi÷ pratyabhighÃrayati (KauÓS_1,4.6) yato yato_avadyati tad anupÆrvam (KauÓS_1,4.7) evaæ sarvÃïi_avadÃnÃni (KauÓS_1,4.8) anyatra sauvi«Âak­tÃt (KauÓS_1,4.9) iti purastÃddhomasaæhatÃæ pÆrvÃm (KauÓS_1,4.10) evaæ pÆrvÃæpÆrvÃæ saæhatÃæ juhoti (KauÓS_1,4.11) svÃhÃntÃbhi÷ praty­caæ homÃ÷ (KauÓS_1,4.12) yÃm uttarÃm agner ÃjyabhÃgasya juhoti rak«odevatyà sà yÃæ dak«iïata÷ somasya pit­devatyà sà (KauÓS_1,4.13) tasmÃd antarà hotavyà devaloke_eva hÆyante (KauÓS_1,4.14) yÃæ hutvà pÆrvÃm aparÃæ juhoti sÃpakramantÅ sa pÃpÅyÃn yajamÃno bhavati (KauÓS_1,4.15) yÃæ parÃæparÃæ saæhatÃæ juhoti sÃbhikramantÅ sa vasÅyÃn yajamÃno bhavati (KauÓS_1,4.16) yÃm anagnau juhoti sÃndhà tayà cak«ur yajamÃnasya mÅyate so_andhaæbhÃvuko yajamÃno bhavati (KauÓS_1,4.17) yÃæ dhÆme juhoti sà tamasi hÆyate so_arocako yajamÃno bhavati (KauÓS_1,4.18) yÃæ jyoti«mati juhoti tayà brahmavarcasÅ bhavati tasmÃt_jyoti«mati hotavyam (KauÓS_1,4.19) evam iti_agni«omÅyasya (KauÓS_1,5.1) (KauÓS_1,5.2) <Ónathad v­tram uta sanoti vÃjam indrà yo agnÅ sahurÅ saparyÃt | irajyantà vasavyasya bhÆre÷ sahastamà sahasà vÃjayantà || [RV 6.60.1]> iti (KauÓS_1,5.3) aindrÃgnasya havi«o_amÃvÃsyÃyÃm (KauÓS_1,5.4) prÃk svi«Âak­ta÷ pÃrvaïahomau sam­ddhihomÃ÷ kÃmyahomÃÓ ca (KauÓS_1,5.5) iti paurïamÃsyÃm (KauÓS_1,5.6) ity amÃvÃsyÃyÃm (KauÓS_1,5.7) <ÃkÆtyai tvà svÃhà | kÃmÃya tvà svÃhà | sam­dhe tvà svÃhà | ÃkÆtyai tvà kÃmÃya tvà sam­dhe tvà svÃhà | [cf. TS 3.4.2.1 etc.]> <­cà stomaæ samardhaya gÃyatreïa rathantaraæ | b­had gÃyatravartani || [TS 3.1.10.1 etc.]> (KauÓS_1,5.8) iti saænatibhiÓ ca iti ca (KauÓS_1,5.9) upastÅryÃjyaæ sarve«Ãm uttarata÷ sak­tsak­d avadÃya dvir avattam abhighÃrayati (KauÓS_1,5.10) na havÅæ«i (KauÓS_1,5.11) <à devÃnÃm api panthÃm aganma yac chaknavÃma tad anupravo¬hum | agnir vidvÃn sa yajÃt sa id dhotà so 'dhvarÃn sa ­tÆn kalpayÃti || [sakala PS 19.47.6 = ;SS 19.59.3, RV 10.2.3 etc.]> ity uttarapÆrvÃrdhe_avayutaæ hutvà sarvaprÃyaÓcittÅyÃn homÃn_juhoti (KauÓS_1,5.12) iti | iti (KauÓS_1,6.1) iti (KauÓS_1,6.2) iti ca skannÃsm­tihomau (KauÓS_1,6.3) iti sa«thitahomÃ÷ (KauÓS_1,6.4) iti uttamaæ caturg­hÅtena (KauÓS_1,6.5) barhir ÃjyaÓe«e_anakti [Óe«eïÃnakti?] (KauÓS_1,6.6) iti mÆlam iti madhyaæ iti agram evaæ tri÷ (KauÓS_1,6.7) ity anupraharati yathÃdevatam (KauÓS_1,6.8) sruvam agnau dhÃrayati (KauÓS_1,6.9) yad ÃjyadhÃnyÃæ tat saæsrÃvayati iti (KauÓS_1,6.10) iti sruvaæ prÃgdaï¬aæ nidadhÃti (KauÓS_1,6.11) iti samidham ÃdadhÃti (KauÓS_1,6.12) iti dvitÅyÃæ iti t­tÅyam (KauÓS_1,6.13) iti mukhaæ vimÃr«Âi (KauÓS_1,6.14) dak«iïenÃgniæ trÅn vi«ïukramÃn kramate iti dak«iïena pÃdenÃnusaæharati savyam (KauÓS_1,6.15) ity abhidak«iïam Ãvartate (KauÓS_1,6.16) ity Ãdityam Åk«ate (KauÓS_1,6.17) ity apareïÃgnim udapÃtraæ parih­tyottareïÃgnim <Ãpo hi «Âhà mayobhuva÷ [1.5.1-5?]> iti mÃrjayitvà barhi«i patnyäjalau ninayati iti iti và (KauÓS_1,6.18) iti mukhaæ vimÃr«Âi (KauÓS_1,6.19) iti samidham ÃdadhÃti (KauÓS_1,6.20) iti pari«icya_uda¤ci havirucchi«ÂÃny udvÃsayati (KauÓS_1,6.21) pÆrïapÃtraæ dak«iïà (KauÓS_1,6.22) iti brÃhmaïam (KauÓS_1,6.23) (KauÓS_1,6.26) <Ŭyà và anye devÃ÷ saparyeïyà anye | devà Ŭyà devà brÃhmaïÃ÷ saparyeïyÃ÷ (KauÓS_1,6.27) yaj¤ena_eva_ŬyÃn prÅïÃti anvÃhÃryeïa saparyeïyÃn (KauÓS_1,6.28) te_asya_ubhe prÅtà yaj¤e bhavantÅti [cf. KS 8.13:97.11ff.]> (KauÓS_1,6.29) imau darÓapÆrïamÃsau vyÃkhyÃtau (KauÓS_1,6.30) darÓapÆrïamÃsÃbhyÃæ pÃkayaj¤Ã÷ (KauÓS_1,6.32) kumbhÅpÃkÃd eva vyuddhÃraæ juhuyÃt (KauÓS_1,6.33) adhiÓrayaïa_paryagnikaraïa_abhighÃraïa_udvÃsana_alaækaraïa_utpavanai÷ saæsk­tya (KauÓS_1,6.34) athÃpi Ólokau bhavata÷ <ÃjyabhÃgÃntaæ prÃktantram Ærdhvaæ svi«Âak­tà saha | havÅæ«i yaj¤a ÃvÃpo yathà tantrasya tantava÷ [-, attributed to GB by SÃyaïa I, p. 349] ||> (KauÓS_1,6.35) etena_evÃmÃvÃsyo vyÃkhyÃta÷ (KauÓS_1,6.36) aindrÃgno_atra dvitÅyo bhavati (KauÓS_1,6.37) tayor vyatikrame iti ÓÃntÃ÷ (KauÓS_1,7.1) aÓnÃty anÃdeÓe sthÃlÅpÃka÷ (KauÓS_1,7.2) pu«Âikarmasu sÃrÆpavatse (KauÓS_1,7.3) Ãjyaæ juhoti (KauÓS_1,7.4) samidham ÃdadhÃti (KauÓS_1,7.5) Ãvapati vrÅhiyavatilÃn (KauÓS_1,7.6) bhak«ayati k«Åraudanapuro¬ÃÓarasÃn (KauÓS_1,7.7) mantha_odanau prayachati (KauÓS_1,7.8) pÆrvaæ tri«aptÅyam (KauÓS_1,7.9) udakacodanÃyÃm udapÃtraæ pratÅyÃt (KauÓS_1,7.10) purastÃd_uttarata÷ saæbhÃram Ãharati (KauÓS_1,7.11) gor anabhiprÃpÃd vanaspatÅnÃm (KauÓS_1,7.12) sÆryodayanata÷ (KauÓS_1,7.13) purastÃd_uttarato_araïye karmaïÃæ prayoga÷ (KauÓS_1,7.14) uttarata udakÃnte prayujya karmÃïy apÃæ sÆktair Ãplutya pradak«iïam Ãv­tya apa upasp­ÓyÃnavek«amÃïà grÃmam udÃvrajanti (KauÓS_1,7.15) ÃÓyabandhyÃplavanayÃnabhak«Ãïi saæpÃtavanti (KauÓS_1,7.16) sarvÃïy abhimantryÃïi (KauÓS_1,7.17) strÅvyÃdhitÃv ÃplutÃvasiktau Óirasta÷ prakramyà prapadÃt pramÃr«Âi (KauÓS_1,7.18) pÆrvaæ prapÃdya prayachati (KauÓS_1,7.19) trayodaÓyÃdayas tisro dadhimadhuni vÃsayitvà badhnÃti (KauÓS_1,7.20) ÃÓayati (KauÓS_1,7.21) anvÃrabdhÃyÃbhimantraïahomÃ÷ (KauÓS_1,7.22) paÓcÃd agneÓ carmaïi havi«Ãæ saæskÃra÷ (KauÓS_1,7.23) Ãna¬uha÷ Óak­tpiï¬a÷ (KauÓS_1,7.24) jÅvaghÃtyaæ carma (KauÓS_1,7.25) akarïo_aÓmà (KauÓS_1,7.26) ÃplavanÃvasecanÃnÃm ÃcÃmayati ca (KauÓS_1,7.27) saæpÃtavatÃm aÓnÃti nyaÇkte và (KauÓS_1,7.28) abhyÃdheyÃnÃæ dhÆmaæ niyachati (KauÓS_1,7.29) Óucinà karmaprayoga÷ (KauÓS_1,8.1) purastÃddhomavatsu niÓÃkarmasu pÆrvÃhïe yaj¤opavÅtÅ ÓÃlÃniveÓamaæ samÆhayaty upavatsyadbhaktam aÓitvà snÃto_ahatavasana÷ prayuÇkte (KauÓS_1,8.2) svastyayane«u ca (KauÓS_1,8.3) ÅjyÃnÃæ diÓyÃn balÅn harati (KauÓS_1,8.4) pratidiÓam upati«Âhate (KauÓS_1,8.5) sarvatrÃdhikaraïam kartur dak«iïà (KauÓS_1,8.6) trir udakakriyà (KauÓS_1,8.7) anantarÃïi samÃnÃni yuktÃni (KauÓS_1,8.8) ÓÃntaæ saæbhÃram (KauÓS_1,8.9) adhik­tasya sarvam (KauÓS_1,8.10) vi«aye [ed. viÓaye; see Caland, AZ, aÊ.; Speijer Museum 9 249 disagrees] yathÃntaram (KauÓS_1,8.11) iti darbhalavanaæ prayachati (KauÓS_1,8.12) iti tak«ati (KauÓS_1,8.13) iti prak«Ãlayati (KauÓS_1,8.14) iti mantroktam (KauÓS_1,8.15) palÃÓa_udumbara_jambu_kÃmpÅla_srag_vaÇgha_ÓirÅ«a_sraktya_varaïa_bilva_jaÇgi¬a_kuÂaka_garhya_galÃvala_vetasa_Óimbala_sipuna_syandana_araïikÃ_aÓmayokta_tunyu_pÆtudÃrava÷ ÓÃntÃ÷ (KauÓS_1,8.16) citi_prÃyaÓcitti_ÓamÅ_ÓamakÃ_savaæÓÃ_ÓÃmyavÃkÃ_talÃÓa_palÃÓa_vÃÓÃ_ÓiæÓapÃ_Óimbala_sipuna_darbha_apÃmÃrga_Ãk­tilo«Âa_valmÅkavapÃ_dÆrvÃprÃnta_vrÅhi_yavÃ÷ ÓÃntÃ÷ (KauÓS_1,8.17) pramanda_uÓÅra_ÓalalÅ_upadhÃna_ÓakadhÆmà jaranta÷ (KauÓS_1,8.18) sÅsa_nadÅsÅse ayorajÃæsi k­kalÃsaÓira÷ sÅnÃni (KauÓS_1,8.19) dadhi gh­taæ madhÆdakam iti rasÃ÷ (KauÓS_1,8.20) vrÅhi_yavÃ_godhÆma_upavÃka_tila_priyaÇgu_ÓyÃmÃkà iti miÓradhÃnyÃni (KauÓS_1,8.21) grahaïam à grahaïÃt (KauÓS_1,8.22) yathÃrtham udarkÃn yojayet (KauÓS_1,8.23) ity anuvÃko vÃsto«patÅyÃni (KauÓS_1,8.24) iti mÃt­nÃmÃni (KauÓS_1,8.25) <Óaæ no devÅ p­ÓniparïÅ [2.25]> <à paÓyati [4.20]> iti anuvÃkaÓ cÃtanÃni (KauÓS_1,9.1) <ÓaæbhumayobhÆ [1.5-6]> ity ekà m­gÃrasÆktÃny uttamaæ varjayitvà [4.23-29] <Óaæ ca no mayaÓ ca na÷ [6.57.3]> <Óivà na÷ [7.68.3]> <Óaæ no vÃto vÃtu [7.69]> iti (KauÓS_1,9.2) iti tri÷ pratyÃsi¤cati (KauÓS_1,9.3) <ÓaæbhumayobhÆ [1.5-6]> ÓaætatÅyaæ ca [4.13] <Óivà na÷ [7.68.3]> <Óaæ no vÃto vÃtu [7.69]> iti (KauÓS_1,9.4) iti tri÷ pratyÃsi¤cati (KauÓS_1,9.5) iti ÓÃntiyuktÃni (KauÓS_1,9.6) ubhayata÷ sÃvitry ubhayata÷ <Óaæ no devÅ [1.6]> (KauÓS_1,9.7) ahatavÃsa÷ kaæse ÓÃntyudakaæ karoti (KauÓS_1,9.8) ity apo_atis­jya sarvà imà Ãpa o«adhaya iti p­«Âvà sarvà ity ÃkhyÃta oæ b­haspatiprasÆta÷ karavÃïÅty anuj¤Ãpya_oæ savit­prasÆta÷ kurutÃæ bhavÃn ity anuj¤Ãta÷ kurvÅta (KauÓS_1,9.9) pÆrvayà kurvÅteti gÃrgya_pÃrthaÓravasa_bhÃgÃli_kÃÇkÃyana_uparibabhrava_kauÓika_jÃÂikÃyana_kaurupathaya÷ (KauÓS_1,9.10) anyatarayà kurvÅteti yuvà kauÓiko yuvà kauÓika÷ (KauÓS 1 Colophon) iti atharvavede kauÓikasÆtre prathamo 'dhyÃya÷ samÃpta÷ (KauÓS_2,1[10].1) pÆrvasya medhÃjananÃni (KauÓS_2,1[10].2) ÓukasÃrik­ÓÃnÃæ jihvà badhnÃti (KauÓS_2,1[10].3) ÃÓayati (KauÓS_2,1[10].4) audumbarapalÃÓakarkandhÆnÃm ÃdadhÃti (KauÓS_2,1[10].5) Ãvapati (KauÓS_2,1[10].6) bhak«ayati (KauÓS_2,1[10].7) upÃdhyÃyÃya bhaik«am prayachati (KauÓS_2,1[10].8) suptasya karïam anumantrayate (KauÓS_2,1[10].9) upasÅda¤ japati (KauÓS_2,1[10].10) dhÃnÃ÷ sarpirmiÓrÃ÷ sarvahutÃ÷ (KauÓS_2,1[10].11) tilamiÓrà hutvà prÃÓnÃti (KauÓS_2,1[10].12) purastÃd agne÷ kalmëam daï¬aæ nihatya paÓcÃd agne÷ k­«ïÃjine dhÃnà anumantrayate (KauÓS_2,1[10].13) sÆktasya pÃraæ gatvà prayachati (KauÓS_2,1[10].14) sak­j juhoti (KauÓS_2,1[10].15) daï¬adhÃnÃjinaæ dadÃti (KauÓS_2,1[10].16) iti Óuklapu«paharitapu«pe kiæstyanÃbhipippalyau jÃtarÆpaÓakalena prÃk stanagrahÃt prÃÓayati (KauÓS_2,1[10].17) prathamapravadasya mÃtur upasthe tÃlÆni saæpÃtÃn Ãnayati (KauÓS_2,1[10].18) dadhimadhv ÃÓayati (KauÓS_2,1[10].19) upanÅtaæ vÃcayati vÃr«aÓatikaæ karma (KauÓS_2,1[10].20) iti bhak«ayati (KauÓS_2,1[10].21) Ãdityam upati«Âhate (KauÓS_2,1[10].22) ity ÃgrahÃyaïyÃæ bhak«ayati (KauÓS_2,1[10].23) agnim upati«Âhate (KauÓS_2,1[10].24) iti saæhÃya mukhaæ vimÃr«Âi (KauÓS_2,2[11].1) pÆrvasya brahmacÃrisÃæpadÃni (KauÓS_2,2[11].2) audumbaryÃdaya÷ (KauÓS_2,2[11].3) brahmacÃryÃvasathÃd upastaraïÃny ÃdadhÃti (KauÓS_2,2[11].4) pipÅlikodvÃpe medomadhuÓyÃmÃke«ÅkatÆlÃny Ãjyaæ juhoti (KauÓS_2,2[11].5) ÃjyaÓe«e pipÅlikodvÃpÃn opya grÃmam etya sarvahutÃn (KauÓS_2,2[11].6) brahmacÃribhyo_annaæ dhÃnÃs tilamiÓrÃ÷ prayachati (KauÓS_2,2[11].7) etÃni grÃmasÃ.padÃni (KauÓS_2,2[11].8) vikÃra sthÆïÃmÆlÃvatak«aïÃni sabhÃnÃm upastaraïÃni (KauÓS_2,2[11].9) grÃmÅïebhyo_annam (KauÓS_2,2[11].10) surÃæ surÃpebhya÷ (KauÓS_2,2[11].11) audumbarÃdÅny bhak«aïÃntÃni sarvasÃæpadÃni (KauÓS_2,2[11].12) trir jyoti÷ kurute (KauÓS_2,2[11].13) upati«Âhate (KauÓS_2,2[11].14) savyÃt pÃïih­dayÃl lohitaæ rasamiÓram aÓnÃti (KauÓS_2,2[11].15) p­Ónimantha÷ (KauÓS_2,2[11].16) jihvÃyà utsÃdyam ak«yo÷ +paristaraïaæ mast­haïaæ [ed. paristaraïamast­haïaæ; see MSS 34 (1976), p. 23f.] h­dayaæ dÆrÓa upanahya tisro rÃtrÅ÷ palpÆlane vÃsayati (KauÓS_2,2[11].17) cÆrïÃni karoti (KauÓS_2,2[11].18) maiÓradhÃnye mantha opya dadhimadhumiÓram aÓnÃti (KauÓS_2,2[11].19) iti yugmak­«ïalaæ vÃsitaæ badhnÃti (KauÓS_2,2[11].20) sÃrÆpavatsaæ puru«agÃtraæ dvÃdaÓarÃtraæ saæpÃtavantaæ k­tvÃnabhimukhan aÓnÃti (KauÓS_2,3[12].1) iti mÃdÃnakaÓ­taæ k«Åraudanam aÓnÃti (KauÓS_2,3[12].2) camase sarÆpavatsÃyà dugdhe vrÅhiyavÃvavadhÃya mÆrchayitvà madhv ÃsicyÃÓyati (KauÓS_2,3[12].3) iti juhoti (KauÓS_2,3[12].4) iti manthÃntÃni (KauÓS_2,3[12].5) iti sÃæmanasyÃni (KauÓS_2,3[12].6) udakÆlijaæ saæpÃtavantaæ grÃmaæ parih­tya madhye ninayati (KauÓS_2,3[12].7) evaæ surÃkÆlijam (KauÓS_2,3[12].8) trihÃyaïyà vatsataryÃ÷ ÓuktyÃni [see Caland, ZR] piÓitÃny ÃÓayati (KauÓS_2,3[12].9) bhaktaæ surÃæ prapÃæ saæpÃtavat karoti (KauÓS_2,3[12].10) pÆrvasya iti varcasyÃni (KauÓS_2,3[12].11) audumbaryÃdÅni trÅïi (KauÓS_2,3[12].12) kumÃryà dak«iïam Ærum abhimantrayate (KauÓS_2,3[12].13) vapÃæ juhoti (KauÓS_2,3[12].14) agnim upati«Âhate (KauÓS_2,3[12].15) iti dadhimadhv ÃÓayati (KauÓS_2,3[12].16) kÅlÃlamiÓraæ k«atriyaæ kÅlÃlam itarÃn (KauÓS_2,4[13].1) iti hastinam (KauÓS_2,4[13].2) hÃstidantaæ badhnÃti (KauÓS_2,4[13].3) lomÃni jatunà saædihya jÃtarÆpeïÃpidhÃpya (KauÓS_2,4[13].4) iti snÃtakasiæhavyÃghrabastak­«ïav­«abharÃj¤Ãæ nabhilomÃni (KauÓS_2,4[13].5) daÓÃnÃæ ÓÃntav­k«ÃïÃæ ÓakalÃni (KauÓS_2,4[13].6) etayo÷ iti sapta marmÃïi sthÃlÅpÃke p­ktÃny aÓnÃti (KauÓS_2,4[13].7) akuÓalaæ yo brÃhmaïo lohitam aÓnÅyÃd iti gÃrgya÷ (KauÓS_2,4[13].8) ukto lomamaïi÷ (KauÓS_2,4[13].9) sarvair ÃplÃvayati (KauÓS_2,4[13].10) avasi¤cati (KauÓS_2,4[13].11) caturaÇgulaæ t­ïaæ rajoharaïabindunÃ_ [see Caland, ZR] _abhiÓcotya_upamathya (KauÓS_2,4[13].12) Óuni kilÃsam aje palitaæ t­ïe jvaro yo_asmÃn dve«Âi yaæ ca vayaæ dvi«mas tasmin rÃjayak«ma iti dak«iïà t­ïaæ nirasyati gandhapravÃdÃbhir alaæ kurute (KauÓS_2,5[14].1) pÆrvasya hastitrasanÃni (KauÓS_2,5[14].2) rathacakreïa saæpÃtavatà pratipravartayati (KauÓS_2,5[14].3) yÃnenÃbhiyÃti (KauÓS_2,5[14].4) vÃditrai÷ (KauÓS_2,5[14].5) d­tivastyor opya ÓarkarÃ÷ (KauÓS_2,5[14].6) tottreïa nagnaprachanna÷ (KauÓS_2,5[14].7) iti sÃægrÃmikÃni (KauÓS_2,5[14].8) ÃjyasaktƤ juhoti (KauÓS_2,5[14].9) dhanuridhme dhanu÷ samidham ÃdadhÃti (KauÓS_2,5[14].10) evam i«vidhme (KauÓS_2,5[14].11) dhanu÷ saæpÃtavad vim­jya prayachati (KauÓS_2,5[14].12) prathamasya_i«uparyayaïÃni (KauÓS_2,5[14].13) drughnyÃrtnÅjyÃpÃÓat­ïamÆlÃni badhnÃti (KauÓS_2,5[14].14) <Ãre asÃv [1.26]> ity apanodanÃni (KauÓS_2,5[14].15) phalÅkaraïatu«abusÃvatak«aïÃny Ãvapati (KauÓS_2,5[14].16) anvÃha (KauÓS_2,5[14].17) agnir no dÆta÷ [3.2]> iti mohanÃni (KauÓS_2,5[14].18) odanena_upayamya phalÅkaraïÃn ulÆkhalena juhoti (KauÓS_2,5[14].19) evam aïÆn (KauÓS_2,5[14].20) ekaviæÓatyà ÓarkarÃbhi÷ pratini«punÃti (KauÓS_2,5[14].21) apvÃæ yajate (KauÓS_2,5[14].22) iti ÓitipadÅæ saæpÃtavatÅm avas­jati (KauÓS_2,5[14].23) udv­dhatsu [Caland: uddh­«yatsu?] yojayet (KauÓS_2,5[14].24) iti yuktayo÷ pradÃnÃntÃni (KauÓS_2,5[14].25) digyuktÃbhyÃæ [3.26 & 3.27] iti upati«Âhate (KauÓS_2,5[14].26) iti saærambhaïÃni (KauÓS_2,5[14].27) sene samÅk«amÃïo japati (KauÓS_2,5[14].28) bhÃÇgamau¤jÃn pÃÓan iÇgi¬Ãlaæk­tÃn saæpÃtavato_anÆktÃn senÃkrame«u vapati (KauÓS_2,5[14].29) evam ÃmapÃtrÃïi (KauÓS_2,5[14].30) iÇgi¬ena saæprok«ya t­ïÃny ÃÇgirasenÃgninà dÅpayati (KauÓS_2,5[14].31) yÃæ dhÆmo_avatanoti tÃæ jayanti (KauÓS_2,6[15].1) <­dhaÇ mantras [5.1]> ity ÃÓvatthyÃæ pÃtryÃæ triv­ti gomayaparicaye hastip­«Âhe puru«aÓirasi vÃmiträ juhvad abhiprakramya nivapati (KauÓS_2,6[15].2) +varÃhavihatÃd [ed. varÃhavihitÃd; Caland, Kl.Schr. p. 70] rÃjÃno vediæ kurvanti (KauÓS_2,6[15].3) tasyÃæ pradÃnÃntÃni (KauÓS_2,6[15].4) eke«và hatasyÃdahane_upasamÃdhÃya dÅrghadaï¬eïa sruveïa rathcakrasya khena samayà juhoti (KauÓS_2,6[15].5) yojanÅyaæ Órutvà yojayet (KauÓS_2,6[15].6) ity anvÃha (KauÓS_2,6[15].7) vaiÓyÃya pradÃnÃntÃni (KauÓS_2,6[15].8) iti ÃyudhigrÃmaïye (KauÓS_2,6[15].9) _iti rÃj¤odapÃtraæ dvaudvau_avek«ayet (KauÓS_2,6[15].10) +yaæ [ed.: yan; Caland, Kl.Schr. p. 57] na paÓyed na yudhyeta (KauÓS_2,6[15].11) iti navaæ rathaæ rÃjÃnaæ sasÃrathim ÃsthÃpayati (KauÓS_2,6[15].12) iti jÅvitavij¤Ãnam (KauÓS_2,6[15].13) tisra÷ snÃvarajjÆr aÇgÃre«u_avadhÃya (KauÓS_2,6[15].14) utkucatÅ«u kalyÃïam (KauÓS_2,6[15].15) sÃægrÃmikam età vyÃdiÓati madhye m­tyur itare sene (KauÓS_2,6[15].16) parÃje«yamÃïÃn m­tyur ativartate jye«yanto m­tyum [note conj. Speijer Museum 9 249] (KauÓS_2,6[15].17) agre«Ætkucatsu mukhyà hanyante madhye«u madhyà ante«u_avare (KauÓS_2,6[15].18) evam i«ÅkÃ÷ (KauÓS_2,7[16].1) iti sarvavÃditrÃïi prak«Ãlya tagara_uÓÅreïa saædhÃvya saæpÃtavanti trir Ãhatya prayachati (KauÓS_2,7[16].2) ity uccaistarÃæ (?) hutvà sruvam udvartayan (KauÓS_2,7[16].3) somÃæÓuæ hariïacarmaïi_utsÅvya k«atriyÃya badhnÃti (KauÓS_2,7[16].4) iti rÃjà tri÷ senÃæ pariyÃti (KauÓS_2,7[16].5) ukta÷ pÆrvasya somÃæÓu÷ (KauÓS_2,7[16].6) <ÃdÃnena [6.104]> iti pÃÓair ÃdÃnasaædÃnÃni (KauÓS_2,7[16].7) iti k«atriyaæ saænÃhayati (KauÓS_2,7[16].8) abhayÃnÃm apyaya÷ (KauÓS_2,7[16].9) iti (KauÓS_2,7[16].10) iti pÆtirajjum avadhÃya (KauÓS_2,7[16].11) aÓvatthabadhakayor agniæ manthati (KauÓS_2,7[16].12) iti dhÆmam anumantrayate (KauÓS_2,7[16].13) ity agnim (KauÓS_2,7[16].14) tasminn araïye sapatnak«ayaïÅr ÃdadhÃty aÓvattha_badhaka_tÃjadbhaÇga_Ãhva_khadira_ÓarÃïÃm (KauÓS_2,7[16].15) uktÃ÷ pÃÓÃ÷ (KauÓS_2,7[16].16) ÃÓvatthÃni kÆÂÃni bhÃÇgÃni jÃlÃni (KauÓS_2,7[16].17) bÃdhakadaï¬Ãni (KauÓS_2,7[16].18) iti mitrebhyo juhoti (KauÓS_2,7[16].19) iti savyena_iÇgi¬am amitrebhyo bÃdhake (KauÓS_2,7[16].20) uttarato_agner lohitÃÓvatthasya ÓÃkhÃæ nihatya nÅlalohitÃbhyÃæ sÆtrÃbhyÃæ paritatya iti dak«iïà prahÃpayati (KauÓS_2,7[16].21) iti yathÃliÇgaæ saæpre«yati (KauÓS_2,7[16].22) homÃrthe p­«adÃjyam (KauÓS_2,7[16].23) pradÃnÃntÃni vÃpyÃni (KauÓS_2,7[16].24) vÃpyais tri«andhÅni vajrarÆpÃïy arbudirÆpÃïi (KauÓS_2,7[16].25) ÓitipadÅæ saæpÃtavatÅæ darbharajjvà k«atriyÃya_upasaÇgadaï¬e badhnÃti (KauÓS_2,7[16].26) dvitÅyÃm asyati (KauÓS_2,7[16].27) iti rëÂrÃvagamanam (KauÓS_2,7[16].28) ÃnuÓÆkÃnÃæ vrÅhÅïÃm Ãvraskajai÷ kÃmpÅlai÷ Ó­taæ sÃrÆpavatsam ÃÓayati (KauÓS_2,7[16].29) iti rathanemimaïim aya÷sÅsaloharajatatÃmrave«Âitaæ hemanÃbhiæ vÃsitaæ baddhvà sÆtrotaæ barhi«i k­tvà saæpÃtavantaæ praty­caæ bh­«ÂÅr abhÅvarttottamÃbhyÃm Ãc­tati (KauÓS_2,7[16].30) <à tvà gan [3.4]> iti yasmÃd rëÂrÃd avaruddhas tasyÃÓÃyÃæ Óayanavidhaæ puro¬ÃÓaæ darbhe«Ædake ninayati (KauÓS_2,7[16].31) tato lo«Âena jyotir Ãyatanaæ saæstÅrya k«Åraudanam aÓnÃti (KauÓS_2,7[16].32) yato lo«Âas tata÷ saæbhÃrÃ÷ (KauÓS_2,7[16].33) tis­ïÃæ prÃtaraÓite puro¬ÃÓe hvayante (KauÓS_2,8[17].1) iti rÃjÃnam abhi«ek«yan mahÃnade ÓÃntyudakaæ karoty Ãdi«ÂÃnÃm (KauÓS_2,8[17].2) sthÃlÅpÃkaæ Órapayitvà dak«iïata÷ parig­hyÃyà darbhe«u ti«Âhantam abhi«i¤cati (KauÓS_2,8[17].3) talpÃr«abhaæ carmÃrohayati (KauÓS_2,8[17].4) udapÃtraæ samÃsi¤cete (KauÓS_2,8[17].5) viparidadhÃne (KauÓS_2,8[17].6) sahaiva nau suk­taæ saha du«k­tam iti brahmà brÆyÃt (KauÓS_2,8[17].7) yo du«k­taæ karavat tasya du«k­taæ suk­taæ nau saheti (KauÓS_2,8[17].8) ÃÓayati (KauÓS_2,8[17].9) aÓvam ÃrohyÃparÃjitÃæ pratipÃdayati (KauÓS_2,8[17].10) sahasraæ grÃmavaro dak«iïà (KauÓS_2,8[17].11) viparidhÃnÃntam ekarÃjena vyÃkhyÃtam (KauÓS_2,8[17].12) talpe darbhe«v abhiÓi¤cati (KauÓS_2,8[17].13) var«Åyasi vaiyÃghraæ carmÃrohayati (KauÓS_2,8[17].14) catvÃro rÃjaputrÃs tÃlpÃ÷ p­thakpÃde«u Óayanaæ parÃm­Óya sabhÃæ prÃpayanti (KauÓS_2,8[17].15) dÃsa÷ pÃdau prak«Ãlayati (KauÓS_2,8[17].16) mahÃÓÆdra upasi¤cati (KauÓS_2,8[17].17) k­tasaæpannÃn ak«Ãn à t­tÅyaæ vicinoti (KauÓS_2,8[17].18) vaiÓya÷ sarvasvajainam upati«Âhate_uts­jÃyu«mann iti (KauÓS_2,8[17].19) uts­jÃmi brÃhmaïÃya_uts­jÃmi k«atriyÃya_uts­jÃmi vaiÓyÃya dharmo me janapade caryatÃm iti (KauÓS_2,8[17].20) pratipadyate (KauÓS_2,8[17].21) ÃÓayati (KauÓS_2,8[17].22) aÓvam ÃrohyÃparÃjitÃæ pratipÃdayati (KauÓS_2,8[17].23) sabhÃm udÃyÃti (KauÓS_2,8[17].24) madhumiÓraæ brÃhmaïÃn bhojayati (KauÓS_2,8[17].25) rasÃn ÃÓayati (KauÓS_2,8[17].26) mÃhi«Ãïy upayÃti (KauÓS_2,8[17].27) kuryur gÃm iti gÃrgyapÃrthaÓravasau neti bhÃgali÷ (KauÓS_2,8[17].28) iti k«atriyaæ prÃta÷_prÃtar abhimantrayate (KauÓS_2,8[17].29) uktaæ samÃsecanaæ viparidhÃnam (KauÓS_2,8[17].30) iti paurohitye vatsyan vaiÓvalopÅ÷ samidha ÃdhÃya (KauÓS_2,8[17].31) iti k«atriyam upanayÅta (KauÓS_2,8[17].32) tad Ãhur na k«atriyaæ sÃvitrÅæ vÃcayed iti (KauÓS_2,8[17].33) kathaæ nu tam upanayÅta yan na vÃcayed (KauÓS_2,8[17].34) vÃcayed eva vÃcayed eva (KauÓS 2 Colophon) iti atharvavede kauÓikasÆtre dvitÅyo 'dhyÃya÷ samÃpta÷ (KauÓS_3,1[18].1) pÆrvasya pÆrvasyÃæ paurïamÃsyÃm astamita udakÃnte k­«ïacailaparihito nir­tikarmÃïi prayuÇkte (KauÓS_3,1[18].2) nÃvyÃyà dak«iïÃvarte ÓÃpeÂaæ nikhanet (KauÓS_3,1[18].3) apÃæ sÆktair avasi¤cati (KauÓS_3,1[18].4) apsu k­«ïaæ jahÃti (KauÓS_3,1[18].5) ahatavasana upamucya_upÃnahau jÅvaghÃtyÃyà udÃvrajati (KauÓS_3,1[18].6) pro«ya tÃm uttarasyÃæ sÃæpadaæ kurute (KauÓS_3,1[18].7) ÓÃpeÂam ÃlipyÃpsu nibadhya tasminn upasamÃdhÃya saæpÃtavantaæ karoti (KauÓS_3,1[18].8) aÓnÃti (KauÓS_3,1[18].9) ÃdhÃya k­«ïaæ pravÃhayati (KauÓS_3,1[18].10) upamucya jaradupÃnahau savyena jarat_chattraæ dak«iïena ÓÃlÃt­ïÃïy ÃdÅpya jÅrïaæ vÅriïam abhinyasyati (KauÓS_3,1[18].11) anÃv­tam Ãv­tya sak­j juhoti (KauÓS_3,1[18].12) savyaæ praharaty upÃnahau ca (KauÓS_3,1[18].13) jÅrïe vÅriïa upasamÃdhÃya iti jaratko«ÂhÃd vrÅhŤ ÓarkarÃmiÓrÃn Ãvapati (KauÓS_3,1[18].14) <à no bhara [5.7]> iti dhÃnÃ÷ (KauÓS_3,1[18].15) yuktÃbhyÃæ saha ko«ÂhÃbhyÃæ t­ÂÅyÃm (KauÓS_3,1[18].16) k­«ïaÓakune÷ savyajaÇghÃyÃm aÇkam anubadhyÃÇke puro¬ÃÓaæ iti anÃv­taæ prapÃdayati (KauÓS_3,1[18].17) nÅlaæ saædhÃya lohitam ÃchÃdya Óuklaæ pariïahya dvitÅyayÃ_u«ïÅ«am aÇkena_upasÃdya savyena sahÃÇkenÃvÃÇ apsu_apavidhyati (KauÓS_3,1[18].18) t­tÅyayà channaæ caturthyà saævÅtam (KauÓS_3,1[18].19) pÆrvasya citrÃkarma (KauÓS_3,1[18].20) kulÃyaÓ­taæ [ed. kulÃya Ó-, but cf. Caland Kl. Schr. 58] haritabarhi«am aÓnÃti (KauÓS_3,1[18].21) anvaktÃ÷ prÃdeÓamÃtrÅr ÃdadhÃti (KauÓS_3,1[18].22) nÃvyayo÷ sÃævaidye paÓcÃd agner bhÆmiparilekhe kÅlÃlaæ mukhenÃÓnÃti (KauÓS_3,1[18].23) tejovrataæ trirÃtram aÓnÃti (KauÓS_3,1[18].24) tadbhak«a÷ (KauÓS_3,1[18].25) ÓaæbhumayobhubhyÃæ [1.5 + 1.6]> iti salilai÷ k«Åraudanam aÓnÃti (KauÓS_3,1[18].26) manthÃntÃni (KauÓS_3,1[18].27) dvitÅyena pravatsyan havi«Ãm upadadhÅta (KauÓS_3,1[18].28) atha pratyetya (KauÓS_3,1[18].29) atha pratyetya (KauÓS_3,1[18].30) atha prÃrthayamÃïa÷ (KauÓS_3,1[18].31) atha prÃrthayamÃïa÷ (KauÓS_3,1[18].32) catvÃro dhÃyÃ÷ palÃÓaya«ÂÅnÃæ bhavanti (KauÓS_3,1[18].33) darbhÃïÃm upolavÃnÃæ catvÃra÷ (KauÓS_3,1[18].34) taæ vyati«aktam a«ÂÃvaram idhmaæ sÃttrike_agnau_ÃdhÃyÃjyenÃbhijuhuyÃt (KauÓS_3,1[18].35) dhÆmaæ niyacheta (KauÓS_3,1[18].36) lepaæ prÃÓnÅyÃt (KauÓS_3,1[18].37) tam u cen na vinded atha sattrasyÃyatane yaj¤Ãyatanam iva k­tvà (KauÓS_3,1[18].38) samudra ity Ãcak«ate karma (KauÓS_3,2[19].1) ÓaæbhumayobhubhyÃæ [1.5 + 1.6] <à gÃvo [4.21.1]> iti gà lavaïaæ pÃyayaty upatÃpinÅ÷ (KauÓS_3,2[19].2) prajananakÃmÃ÷ (KauÓS_3,2[19].3) prapÃm avaruïaddhi (KauÓS_3,2[19].4) iti nÃvyÃbhyÃm udakam Ãharata÷ sarvata upÃsecam (KauÓS_3,2[19].5) tasmin maiÓradhÃnyaæ Ó­tam aÓnÃti (KauÓS_3,2[19].6) manthaæ và dadhimadhumiÓram (KauÓS_3,2[19].7) yasya Óriyaæ kÃmayate tato vrÅhi_Ãjyapaya ÃhÃrya k«Åraudanam aÓnÃti (KauÓS_3,2[19].8) tadalÃbhe haritagomayam ÃhÃrya Óo«ayitvà triv­ti gomayaparicaye Ó­tam aÓnÃti (KauÓS_3,2[19].9) <Óerabhaka [2.24.1]> iti sÃmudram apsu karma vyÃkhyÃtam (KauÓS_3,2[19].10) anapahatadhÃnà lohitÃjÃyà drapsena saænÅyÃÓnÃti (KauÓS_3,2[19].11) etÃvad upaiti (KauÓS_3,2[19].12) t­ïÃnÃæ granthÅn udgrathnann apakrÃmati (KauÓS_3,2[19].13) tÃn udÃvrajann udapÃtrasya_udapÃtreïÃbhiplÃvayati mukhaæ vimÃr«Âi [note conj. Speijer Museum 9 250] (KauÓS_3,2[19].14) iti go«ÂhakarmÃïi (KauÓS_3,2[19].15) g­«Âe÷ pÅyÆ«aæ Óle«mamiÓram aÓnÃti (KauÓS_3,2[19].16) gÃæ dadÃti (KauÓS_3,2[19].17) udapÃtraæ ninayati (KauÓS_3,2[19].18) samÆhya savyenÃdhi«ÂhÃyÃrdhaæ dak«iïena vik«ipati (KauÓS_3,2[19].19) sÃrÆpavatse Óak­tpiï¬Ãn guggululavaïe pratinÅya paÓcÃd agner nikhanati (KauÓS_3,2[19].20) tis­ïÃæ prÃtar aÓnÃti (KauÓS_3,2[19].21) vik­te saæpannam (KauÓS_3,2[19].22) <Ãyam agan [3.5.1]> iti mantroktÃn vÃsitÃn badhnÃti (KauÓS_3,2[19].23) uttamasya caturo jÃtarÆpaÓakalenÃnusÆtraæ gamayitvÃvabhujya traidhaæ paryasyati (KauÓS_3,2[19].24) ity upasamÃdhÃya (KauÓS_3,2[19].25) iti vÃsitam ullupya iti badhnÃti (KauÓS_3,2[19].26) iti mantroktam (KauÓS_3,2[19].27) iti yavamaïim (KauÓS_3,2[19].28) ity a«ÂakyÃyà vapÃæ sarveïa sÆktena trir juhoti (KauÓS_3,2[19].29) samavattÃnÃæ sthÃlÅpÃkasya (KauÓS_3,2[19].30) sahahutÃn ÃjyamiÓrÃn hutvà paÓcÃd agner vÃgyata÷ saæviÓati (KauÓS_3,2[19].31) mahÃbhÆtÃnÃæ kÅrtayan saæjihÅte (KauÓS_3,3[20].1) iti yugalÃÇgalaæ pratanoti (KauÓS_3,3[20].2) dak«iïam u«ÂÃraæ prathamaæ yunakti (KauÓS_3,3[20].3) _ity uttaram (KauÓS_3,3[20].4) kÅnÃÓà itarÃn (KauÓS_3,3[20].5) iti phÃlam atikar«ati (KauÓS_3,3[20].6) iti pratimimÅte (KauÓS_3,3[20].7) ity apÆpai÷ pratihatya k­«ati (KauÓS_3,3[20].8) sÆktasya pÃraæ gatvà prayachati (KauÓS_3,3[20].9) tisra÷ sÅtÃ÷ prÃcÅr gamayanti kalyÃïÅr vÃco vadanta÷ (KauÓS_3,3[20].10) ity ÃvartayitvÃ_uttarasmin sÅtÃnte puro¬ÃÓena_indraæ yajate (KauÓS_3,3[20].11) aÓvinau sthÃlÅpÃkena (KauÓS_3,3[20].12) sÅtÃyÃæ saæpÃtÃn Ãnayanti (KauÓS_3,3[20].13) udapÃtre_uttarÃn (KauÓS_3,3[20].14) Óa«pahavi«Ãm avadhÃya (KauÓS_3,3[20].15) sarvam anakti (KauÓS_3,3[20].16) yatra saæpÃtÃn Ãnayati tato lo«Âaæ dhÃrayantaæ patnÅ p­chaty ak­k«ata_iti (KauÓS_3,3[20].17) ak­k«Ãma_iti (KauÓS_3,3[20].18) kim ÃhÃr«År iti (KauÓS_3,3[20].19) iti (KauÓS_3,3[20].20) uttarato madhyamÃyÃæ nivapati (KauÓS_3,3[20].21) abhyajya_uttaraphÃlaæ prÃtar ÃyojanÃya nidadhÃti (KauÓS_3,3[20].22) sÅtÃÓira÷su darbhÃn ÃstÅrya plak«a_udumbarasya trÅæs_trÅæÓ camasÃn nidadhÃti (KauÓS_3,3[20].23) rasavato dak«iïe Óa«pavato madhyame puro¬ÃÓavata uttare (KauÓS_3,3[20].24) darbhÃn pratyavabhujya saævapati (KauÓS_3,3[20].25) sÃrÆpavatse Óak­tpiï¬Ãn guggululavaïe pratinÅyÃÓnÃti (KauÓS_3,3[20].26) ana¬utsÃæpadam (KauÓS_3,4[21].1) iti sphÃtikaraïam (KauÓS_3,4[21].2) ÓÃntaphalaÓilÃk­tilo«ÂavalmÅkarÃÓivÃpaæ trÅïi kÆdÅprÃntÃni madhyamapalÃÓe darbheïa parive«Âya rÃÓipalye«u karoti (KauÓS_3,4[21].3) sÃyaæ bhu¤jate (KauÓS_3,4[21].4) pratyÃvapanti Óe«am (KauÓS_3,4[21].5) à bhaktayÃtanÃt (KauÓS_3,4[21].6) anumantrayate (KauÓS_3,4[21].7) iti palye_aÓmÃnaæ saæprok«yÃnv­caæ kÃÓÅ opyÃvÃpayati (KauÓS_3,4[21].8) <à gÃvo [4.21]> iti gà ÃyatÅ÷ pratyutti«Âhati (KauÓS_3,4[21].9) prÃv­«i prathamadhÃrasya_indrÃya trir juhoti (KauÓS_3,4[21].10) iti prati«ÂhamÃnà anumantrayate (KauÓS_3,4[21].11) karkÅpravÃdÃnÃæ dvÃdaÓadÃmnyÃæ saæpÃtavatyÃm iti mantroktam (KauÓS_3,4[21].12) iti vastrasÃæpadÅ (KauÓS_3,4[21].13) tisra÷ kÆdÅmayÅr ÆrïanÃbhikulÃya parihità anvaktà ÃdadhÃti (KauÓS_3,4[21].14) atyante«ÅkÃmau¤japarihità [thus with Caland, AZ p. 55, n. 5] madhunà pralipya cikkaÓe«u paryasya (KauÓS_3,4[21].15) iti jye«Âhaæ putram avasÃyayati (KauÓS_3,4[21].16) mitaÓaraïa÷ sÃæpadaæ kurute (KauÓS_3,4[21].17) ity ÃrdrapÃïir asaæj¤Ãtvà [so Caland; ed. ÃrdrapÃïÅ rasaæ j¤ÃtvÃ] prayachati (KauÓS_3,4[21].18) ÓÃntaÓÃkhayà prÃgbhÃgam apÃk­tya (KauÓS_3,4[21].19) pratyagni paric­tati (KauÓS_3,4[21].20) tasyà amÃvÃsyÃyÃæ tisra÷ prÃdeÓamÃtrÅr ÃdadhÃti (KauÓS_3,4[21].21) iti rasaprÃÓanÅ (KauÓS_3,4[21].22) rasakarmÃïi kurute (KauÓS_3,4[21].23) iti prÃjÃpatyÃmÃvÃsyÃyÃm astamite valmÅkaÓirasi darbhÃvastÅrïe_adhyadhi dÅpaæ dhÃrayaæs trir juhoti (KauÓS_3,4[21].24) taï¬ulasaæpÃtÃn ÃnÅya rasair upasicyÃÓnÃti (KauÓS_3,4[21].25) evaæ paurïamÃsyÃm Ãjya_ÆtÃn (KauÓS_3,5[22].1) <­dhaÇmantro [5.1]> iti maiÓradhÃnyaæ bh­«Âapi«Âaæ lohitÃlaæk­taæ rasamiÓram aÓnÃti (KauÓS_3,5[22].2) abh­«Âaæ plak«a_udumbarasya_uttarato_agnes tri«u camase«u pÆrvÃhïasya tejasÃgram annasya prÃÓi«am iti pÆrvÃhïe (KauÓS_3,5[22].3) madhyandinasya tejasà madhyam annasya prÃÓi.am iti madhyandine (KauÓS_3,5[22].4) aparÃhïasya tejasà sarvam annasya prÃÓi«am ity aparÃhïe (KauÓS_3,5[22].5) ­tumatyà striyà aÇgulibhyÃæ lohitam (KauÓS_3,5[22].6) yat k«etraæ kÃmayate tasmin kÅlÃlaæ dadhimadhumiÓram (KauÓS_3,5[22].7) saævatsaraæ striyam anupetya ÓuktyÃæ reta ÃnÅya taï¬ulamiÓraæ saptagrÃmam (KauÓS_3,5[22].8) dvÃdaÓÅm amÃvÃsyÃ_iti k«Årabhak«o bhavaty amÃvÃsyÃyÃæ dadhimadhubhak«as tasya mÆtre_udakadadhimadhupalpÆlanÃni_Ãsicya (KauÓS_3,5[22].9) iti (KauÓS_3,5[22].10) niÓÃyÃm Ãgrayaïataï¬ulÃn udakyÃn madhumiÓrÃn nidadhÃty à yavÃnÃæ paÇkte÷ (KauÓS_3,5[22].11) evaæ yavÃn ubhayÃn samopya (KauÓS_3,5[22].12) triv­ti gomayaparicaye Ó­tam aÓnÃti (KauÓS_3,5[22].13) sam­ddham iti kÃÇkÃyana÷ (KauÓS_3,5[22].14) iti sÃttrikÃn agnÅn darbhapÆtÅkabhÃÇgÃbhi÷ paristÅrya gÃrhapatyaÓ­taæ sarve«u saæpÃtavantaæ gÃrhapatyadeÓe_aÓnÃti (KauÓS_3,5[22].15) evaæ pÆrvasminn aparayor upasaæh­tya (KauÓS_3,5[22].16) evaæ droïakalaÓe rasÃn uktam (KauÓS_3,6[23].1) iti navaÓÃlÃyÃæ sarpir madhumiÓram aÓnÃti [but Caland: juhoti] (KauÓS_3,6[23].2) iti dvitÅyÃm (KauÓS_3,6[23].3) yuktÃbhyÃæ t­tÅyÃm (KauÓS_3,6[23].4) ÃnumatÅæ caturthÅm (KauÓS_3,6[23].5) ÓÃlÃm aÇgulibhyÃæ saæprok«ya g­hapatnyÃsÃda upaviÓya_udapÃtraæ ninayati (KauÓS_3,6[23].6) iti vÃcaæ vis­jate (KauÓS_3,6[23].7) <Ærdhvà asya [5.27]> iti vÃr«maïam audumbaraæ manthapratirÆpam abhijuhoti (KauÓS_3,6[23].8) asaækhyÃtà adhiÓ­tya saptÃgamaÓa«kulÅ÷ (KauÓS_3,6[23].9) iti prÃtar +vibhak«yamÃïo [so Caland; ed. vibhuÇk«yamÃïo]_aÓnÃti (KauÓS_3,6[23].10) jyÃjuæ badnÃti (KauÓS_3,6[23].11) daï¬aæ saæpÃtavantaæ vim­jya dhÃrayati (KauÓS_3,6[23].12) iti yuktayoÓ citrÃkarma niÓÃyÃæ saæbhÃrÃn saæpÃtavata÷ karoti (KauÓS_3,6[23].13) aparedyur iti ÓÃkhayÃ_udakadhÃrayà gÃ÷ parikrÃmati (KauÓS_3,6[23].14) prathamajasya Óakalam avadhÃya_audumbareïÃsinà iti mantroktam (KauÓS_3,6[23].15) itÅk«ukÃÓakÃï¬yà lohitaæ nirm­jya rasamiÓram aÓnÃti (KauÓS_3,6[23].16) sarvam audumbaram (KauÓS_3,6[23].17) ity ÃyojanÃnÃm apyaya÷ (KauÓS_3,7[24].1) iti bÅjopaharaïam (KauÓS_3,7[24].2) ÃjyamiÓrÃn yavÃn urvarÃyÃæ k­«Âe phÃlena_uduhyÃnv­caæ kÃÓÅn ninayati nivapati (KauÓS_3,7[24].3) iti mahÃvakÃÓe_araïya unnate vimite prÃgdvÃrapratyagdvÃre«v apsu saæpÃtÃn Ãnayati (KauÓS_3,7[24].4) k­«ïÃjine somÃæÓÆn vicinoti (KauÓS_3,7[24].5) somamiÓreïa saæpÃtavantam aÓnÃti (KauÓS_3,7[24].6) ÃdÅpte saæpannam (KauÓS_3,7[24].7) iti g­«ÂidÃma badhnÃti (KauÓS_3,7[24].8) iti sarvodake maiÓradhÃnyam (KauÓS_3,7[24].9) ity ­«abhadaï¬ino vapayÃ_indraæ yajate (KauÓS_3,7[24].10) anubaddhaÓira÷pÃdena goÓÃlÃæ carmaïÃvachÃdyÃvadÃnak­taæ brÃhmaïÃn bhojayati (KauÓS_3,7[24].11) pro«ya samidha ÃdÃya_ <Ærjaæ bibhrad [7.60]> iti g­hasaækÃÓe japati (KauÓS_3,7[24].12) savyena samidho dak«iïena ÓÃlÃvalÅkaæ saæstabhya japati (KauÓS_3,7[24].13) ativrajya samidha ÃdhÃya iti sthÆïe g­hïÃty upati«Âhate (KauÓS_3,7[24].14) iti mantroktam (KauÓS_3,7[24].15) g­hapatnyÃsÃde_upaviÓya_udapÃtraæ ninayati (KauÓS_3,7[24].16) iti pravatsyann avek«ate (KauÓS_3,7[24].17) sÆyavase paÓÆn ni«ÂhÃpayati (KauÓS_3,7[24].18) dÆrvÃgrair a¤jalau_apa ÃnÅya darÓaæ dÃrÓÅbhir upati«Âhate (KauÓS_3,7[24].19) ity ­«abhaæ saæpÃtavantam atis­jati (KauÓS_3,7[24].20) retodhÃyai tvÃtis­jÃmi vayodhÃyai tvÃtis­jÃmi yÆthatvÃyai tvÃtis­jÃmi gaïatvÃyai tvÃtis­jÃmi sahasrapo«Ãyai tvÃtis­jÃmy aparimitapos.Ãyai tvÃtis­jÃmi (KauÓS_3,7[24].21) iti purÃïaæ prav­tya navam uts­jate saæprok«ati (KauÓS_3,7[24].22) uttareïa pu«ÂikÃma ­«abheïa_indraæ yajate (KauÓS_3,7[24].23) saæpatkÃma÷ Óvetena paurïamÃsyÃm (KauÓS_3,7[24].24) ity ÃgrahÃyaïyÃm (KauÓS_3,7[24].25) paÓcÃd agner darbhe«u khadÃyÃæ sarvahutam (KauÓS_3,7[24].26) dvitÅyaæ saæpÃtavantam aÓnÃti (KauÓS_3,7[24].27) t­tÅyasyÃditi÷ saptabhir iti trir juhoti (KauÓS_3,7[24].28) paÓcÃd agner darbhe«u kaÓipu_ÃstÅrya ity upaviÓati (KauÓS_3,7[24].29) iti saæviÓati (KauÓS_3,7[24].30) iti paryÃvartate (KauÓS_3,7[24].31) navabhi÷ <Óantivà [12.1.59]> iti daÓamyÃ_ ity upotti«Âhati (KauÓS_3,7[24].32) ity utkrÃmati (KauÓS_3,7[24].33) iti trÅïi padÃni prÃÇ vÃ_udaÇ và bÃhyena_upani«kramya iti vÅk«ate (KauÓS_3,7[24].34) unnatÃc ca (KauÓS_3,7[24].35) purastÃd agne÷ sÅraæ yuktam udapÃtreïa saæpÃtavatÃvasi¤cati (KauÓS_3,7[24].36) ÃyojanÃnÃm apyaya÷ (KauÓS_3,7[24].37) iti juhoti varo ma Ãgami«yatÅti (KauÓS_3,7[24].38) ity upati«Âhate (KauÓS_3,7[24].39) iti maïiæ hiraïyakÃma÷ (KauÓS_3,7[24].40) evaæ vittvà (KauÓS_3,7[24].41) iti vÃr«ak­tasyÃcamati Óirasy Ãnayate (KauÓS_3,7[24].42) iti dyau÷ p­«aty Ãdityo rohita÷ (KauÓS_3,7[24].43) p­«atÅæ gÃæ dadÃti (KauÓS_3,7[24].44) p­«atyà k«Åraudanaæ sarvahutam (KauÓS_3,7[24].45) pu«ÂikarmaïÃm upadhÃnopasthÃnam (KauÓS_3,7[24].46) salilai÷ sarvakÃma÷ salilai÷ sarvakÃma÷ (KauÓS 3 Colophon) iti atharvavede kauÓikasÆtre t­tÅyo 'dhyÃya÷ samÃpta÷ (KauÓS_4,1[25].1) atha bhai«ajyÃni (KauÓS_4,1[25].2) liÇgyupatÃpo +bhi«ajyam [cf. Caland, AZ, p. 67, n.2 but also Speijer Museum 9 250] (KauÓS_4,1[25].3) vacanÃd anyat (KauÓS_4,1[25].4) pÆrvasya_udapÃtreïa saæpÃtavatÃÇkte (KauÓS_4,1[25].5) valÅr vimÃr«Âi (KauÓS_4,1[25].6) _ iti mu¤jaÓiro rajjvà badhnÃti (KauÓS_4,1[25].7) Ãk­tilo«ÂavalmÅkau parilikhya pÃyayati (KauÓS_4,1[25].8) sarpi«Ãlimpati (KauÓS_4,1[25].9) apidhamati (KauÓS_4,1[25].10) _iti pramehaïaæ badhnÃti (KauÓS_4,1[25].11) ÃkhukiripÆtÅkamathitajaratpramandasÃvraskÃn pÃyayati (KauÓS_4,1[25].12) uttamÃbhyÃm ÃsthÃpayati (KauÓS_4,1[25].13) yÃnam Ãrohayati (KauÓS_4,1[25].14) i«uæ vis­jati (KauÓS_4,1[25].15) vastiæ vi«yati (KauÓS_4,1[25].16) vartiæ bibhetti (KauÓS_4,1[25].17) ekaviæÓatiæ yavÃn dohanyÃm adbhir ÃnÅya drughnÅæ jaghane saæstabhya phalato_avasi¤cati (KauÓS_4,1[25].18) Ãlabisolaæ phÃïÂaæ pÃyayati (KauÓS_4,1[25].19) udÃvartine ca (KauÓS_4,1[25].20) _ iti ca ÓÃntÃ÷ (KauÓS_4,1[25].21) uttarasya sasomÃ÷ (KauÓS_4,1[25].22) cÃtanÃnÃm apanodanena vyÃkhyÃtam (KauÓS_4,1[25].23) trapusamusalakhadiratÃr«ÂÃghÃnÃm ÃdadhÃti (KauÓS_4,1[25].24) ayugmÃn khÃdirÃn_ÓaÇkÆn iti paÓcÃd agne÷ samaæbhÆmi nihanti (KauÓS_4,1[25].25) evam ÃyasalohÃn (KauÓS_4,1[25].26) taptaÓarkarÃbhi÷ Óayanaæ rÃÓipalyÃïi parikirati (KauÓS_4,1[25].27) amÃvÃsyÃyÃæ sak­dg­hÅtÃn yavÃn anapahatÃn apratÅhÃrapi«ÂÃn ÃbhicÃrikaæ paristÅrya tÃr«ÂÃghedhma Ãvapati (KauÓS_4,1[25].28) ya Ãgachet taæ brÆyÃt_ÓaïaÓulbena jihvÃæ nirm­jÃna÷ ÓÃlÃyÃ÷ praskanda_iti (KauÓS_4,1[25].29) tathÃkurvann anÃdye hnuvÃne (KauÓS_4,1[25].30) vÅriïatÆlamiÓram iÇgi¬aæ prapuÂe juhoti (KauÓS_4,1[25].31) idhmÃbarhi÷ ÓÃlÃyÃm Ãsajati (KauÓS_4,1[25].32) aparedyur vik­te piÓÃcato rujati (KauÓS_4,1[25].33) ukto homa÷ (KauÓS_4,1[25].34) vaiÓravaïÃyäjaliæ k­tvà japann Ãcamayati_abhyuk«ati (KauÓS_4,1[25].35) niÓi_ulmuke saækar«ati (KauÓS_4,1[25].36) svastyÃdyaæ kurute (KauÓS_4,1[25].37) iti_ekaviæÓatyà darbhapi¤jÆlÅbhir valÅkai÷ sÃrdham adhiÓiro_avasi¤cati (KauÓS_4,2[26].1) iti medo madhu sarpis tailaæ pÃyayati (KauÓS_4,2[26].2) mau¤japraÓnena Óirasi_apihita÷ savyena tita-uni pÆlyÃni dhÃrayamÃïo dak«iïenÃvakiran vrajati (KauÓS_4,2[26].3) savyena tita-upraÓnau dak«iïena jyÃæ drughnÅm (KauÓS_4,2[26].4) prai«ak­d agrata÷ (KauÓS_4,2[26].5) yatra_enaæ vyÃdhir g­hïÃti tatra tita-upraÓnau nidadhÃti (KauÓS_4,2[26].6) jyÃæ ca (KauÓS_4,2[26].7) Ãvrajanam (KauÓS_4,2[26].8) gh­tam nasta÷ (KauÓS_4,2[26].9) pa¤caparvaïà lalÃÂaæ saæstabhya japati_ iti (KauÓS_4,2[26].10) pa¤caparvaïà pÃæsusikatÃbhi÷ parikirati (KauÓS_4,2[26].11) armakapÃlikÃæ badhnÃti (KauÓS_4,2[26].12) pÃyayati (KauÓS_4,2[26].13) caturbhir dÆrvÃgrair dadhipalalaæ pÃyayati (KauÓS_4,2[26].14) iti mantroktasya lomamiÓram Ãcamayati (KauÓS_4,2[26].15) p­«Âhe cÃnÅya (KauÓS_4,2[26].16) ÓaÇkudhÃnaæ carmaïi_ÃsÅnÃya dugdhe saæpÃtavantaæ badhnÃti (KauÓS_4,2[26].17) pÃyayati (KauÓS_4,2[26].18) haridraudanabhuktam ucchi«ÂÃn ucchi«Âenà prapadÃt pralipya mantroktÃn adhastalpe haritasÆtreïa savyajaÇghÃsu baddhvÃvasnÃpayati (KauÓS_4,2[26].19) prapÃdayati (KauÓS_4,2[26].20) vadata upasthÃpayati (KauÓS_4,2[26].21) kro¬alomÃni jatunà saædihya jÃtarÆpeïÃpidhÃpya (KauÓS_4,2[26].22) iti mantroktaæ Óak­dÃ(see Caland, Kl.Schr., p. 59)_Ãlohitaæ pragh­«yÃlimpati (KauÓS_4,2[26].23) palitÃni_Ãchidya (KauÓS_4,2[26].24) mÃrutÃni_apihita÷ (KauÓS_4,2[26].25) iti paraÓuæ japan_tÃpayati kvÃthayati_avasi¤cati (KauÓS_4,2[26].26) iti_udvijamÃnasya ÓuklaprasÆnasya vÅriïasya catas­ïÃm i«ÅkÃïÃm ubhayata÷ pratyu«Âaæ badhnÃti (KauÓS_4,2[26].27) trividagdhaæ kÃï¬amaïim (KauÓS_4,2[26].28) ulmuke svastyÃdyam (KauÓS_4,2[26].29) mÃt­nÃmno÷ sarvasurabhicÆrïÃni_anvaktÃni hutvà Óe«eïa pralimpati (KauÓS_4,2[26].30) catu«pathe ca Óirasi darbheï¬ve_aÇgÃrakapÃle_anvaktÃni (KauÓS_4,2[26].31) tita-uni pratÅpaæ gÃhamÃno vapatÅtaro_avasi¤cati paÓcÃt (KauÓS_4,2[26].32) ÃmapÃtre_opyÃsicya mau¤je tripÃde vayoniveÓane prabadhnÃti (KauÓS_4,2[26].33) <Óaæ no devÅ [2.25.1]> _ _iti (KauÓS_4,2[26].34) upottamena palÃÓasya caturaÇgulenÃlimpati (KauÓS_4,2[26].35) prathamena mantroktaæ badhnÃti (KauÓS_4,2[26].36) dvitÅyena mantroktasya saæpÃtavatÃnulimpati [note Speijer Museum 9 250] (KauÓS_4,2[26].37) t­tÅyena mantroktaæ badhnÃti (KauÓS_4,2[26].38) caturthenÃÓayati (KauÓS_4,2[26].39) pa¤camena varuïag­hÅtasya mÆrdhni saæpÃtÃn Ãnayati (KauÓS_4,2[26].40) uttamena ÓÃkalam (KauÓS_4,2[26].41) _iti_ÃplÃvayati bahi÷ (KauÓS_4,2[26].42) _iti vyuchantyÃm (KauÓS_4,2[26].43) iti mantroktam Ãk­tilo«ÂavalmÅkau parilikhya jÅvako«aïyÃm utsÅvya badhnÃti (KauÓS_4,3[27].1) _iti sÅrayogam adhiÓiro_avasi¤cati (KauÓS_4,3[27].2) _iti ÓÆnyaÓÃlÃyÃm apsu saæpÃtÃn Ãnayati (KauÓS_4,3[27].3) uttaraæ jaratkhÃte saÓÃlÃt­ïe (KauÓS_4,3[27].4) tasminn Ãcamayati ÃplÃvayati (KauÓS_4,3[27].5) _iti ÓÃkala÷ (KauÓS_4,3[27].6) daÓa suh­do japanto_abhim­Óanti (KauÓS_4,3[27].7) _iti catu«pathe kÃmpÅlaÓakalai÷ parvasu baddhvà pi¤jÆlÅbhir ÃplÃvayati (KauÓS_4,3[27].8) avasi¤cati (KauÓS_4,3[27].9) _iti_udyati p­«Âhasaæhitau_upaveÓayati (KauÓS_4,3[27].10) prÃÇmukhaæ vyÃdhitam pratyaÇmukham avyÃdhitaæ ÓÃkhÃsÆpaveÓya vaitase camase_upamanthanÅbhyÃæ t­«ïÃg­hÅtasya Óirasi mantham upamathyÃt­«itÃya prayachati (KauÓS_4,3[27].11) tasmin_t­ïÃæ saænayati (KauÓS_4,3[27].12) uddh­tam udakam pÃyayati (KauÓS_4,3[27].13) _iti mantroktam (KauÓS_4,3[27].14) _iti khalvaÇgÃn alÃï¬Æn hananÃn gh­tamiÓrÃn_juhoti (KauÓS_4,3[27].15) bÃlÃn kalmëe kÃï¬e savyaæ parive«Âya saæbhinatti (KauÓS_4,3[27].16) pratapati (KauÓS_4,3[27].17) ÃdadhÃti (KauÓS_4,3[27].18) savyena dak«iïÃmukha÷ pÃæsÆn upamathya parikirati (KauÓS_4,3[27].19) saæm­dnÃti (KauÓS_4,3[27].20) ÃdadhÃti (KauÓS_4,3[27].21) _iti_udyati gonÃma_iti_ÃhÃsau_iti (KauÓS_4,3[27].22) sÆktÃnte te hatà iti (KauÓS_4,3[27].23) darbhair abhyasyati (KauÓS_4,3[27].24) madhyandine ca (KauÓS_4,3[27].25) pratÅcÅm aparÃhïe (KauÓS_4,3[27].26) bÃlastukÃm Ãchidya khalvÃdÅni (KauÓS_4,3[27].27) _iti vÅbarham (KauÓS_4,3[27].28) udapÃtreïa saæpÃtavatÃvasi¤cati (KauÓS_4,3[27].29) _iti bandhanapÃyanÃcamanaÓaÇkudhÃnajvÃlenÃvanak«atre_avasi¤cati (KauÓS_4,3[27].30) amitamÃtrÃyÃ÷ sak­dg­hÅtÃn yavÃn Ãvapati (KauÓS_4,3[27].31) bhaktaæ prayachati (KauÓS_4,3[27].32) _iti grÃmye pÆtiÓapharÅbhir odanam (KauÓS_4,3[27].33) araïye tilaÓaïagomayaÓÃntÃjvÃlenÃvanak«atre_avasi¤cati (KauÓS_4,3[27].34) m­gÃrair mu¤ca_iti_ÃplÃvayati (KauÓS_4,4[28].1) _iti tak«akÃyäjaliæ k­tvà japann Ãcamayati_abhyuks.ati (KauÓS_4,4[28].2) k­mukaÓakalaæ saæk«udya dÆrÓajaradajinÃvakarajvÃlena (KauÓS_4,4[28].3) saæpÃtavati_udapÃtre_ÆrdhvaphalÃbhyÃæ digdhÃbhyÃæ mantham upamathya rayidhÃraïapiï¬Ãn anv­caæ prakÅrya chardayate (KauÓS_4,4[28].4) haridrÃæ sarpi«i pÃyayati (KauÓS_4,4[28].5) _iti_avanak«atre_avasi¤cati (KauÓS_4,4[28].6) p­«Ãtakaæ pÃyayati_abhyanakti (KauÓS_4,4[28].7) <à paÓyati [4.20.1]>_iti sadaæpu«pÃmaïiæ badhnÃti (KauÓS_4,4[28].8) _iti sapta kÃmpÅlapuÂÃn apÃæ pÆrïÃn saæpÃtavata÷ k­tvà dak«iïenÃvasicya paÓcÃd apavidhyati (KauÓS_4,4[28].9) iti koÓena ÓamÅcÆrïÃni bhakte (KauÓS_4,4[28].10) alaækÃre (KauÓS_4,4[28].11) ÓÃlÃæ paritanoti (KauÓS_4,4[28].12) iti_amatig­hÅtasya bhaktaæ prayachati (KauÓS_4,4[28].13) ku«ÂhaliÇgÃbhir navanÅtamiÓreïÃpratÅhÃraæ pralimpati (KauÓS_4,4[28].14) lÃk«ÃliÇgÃbhir dugdhe phÃïÂÃn pÃyayati (KauÓS_4,4[28].15) iti sÆtikÃri«Âakau prapÃdayati (KauÓS_4,4[28].16) manthÃcamana_upasthÃnam Ãdityasya (KauÓS_4,4[28].17) _ iti catura udapÃtre saæpÃtÃn Ãnayati (KauÓS_4,4[28].18) dvau p­thivyÃm (KauÓS_4,4[28].19) tau pratyÃh­tyÃplÃvayati (KauÓS_4,4[28].20) sayave ca_uttareïa yavaæ badhnÃti (KauÓS_4,5[29].1) _iti tak«akÃya_iti_uktam (KauÓS_4,5[29].2) dvitÅyayà grahaïÅ (KauÓS_4,5[29].3) savyaæ parikrÃmati (KauÓS_4,5[29].4) ÓikhÃsici stambÃn udgrathnÃti (KauÓS_4,5[29].5) t­tÅyayà prasarjanÅ (KauÓS_4,5[29].6) caturthyà dak«iïam _iti daæÓma t­ïai÷ prakar«yÃhim abhinirasyati (KauÓS_4,5[29].7) yato da«Âa÷ (KauÓS_4,5[29].8) pa¤camyà valÅkapalalajvÃlena (KauÓS_4,5[29].9) «a«ÂhyÃrtnÅjyÃpÃÓena (KauÓS_4,5[29].10) dvÃbhyÃæ madhÆdvÃpÃn pÃyayati (KauÓS_4,5[29].11) navamyà ÓvÃvitpurÅ«am (KauÓS_4,5[29].12) tri÷Óuklayà mÃæsaæ prÃÓayati (KauÓS_4,5[29].13) daÓamyÃlÃbunÃcamayati (KauÓS_4,5[29].14) ekÃdaÓyà nÃbhiæ badhnÃti (KauÓS_4,5[29].15) madhulÃv­«aliÇgÃbhi÷ khalatulaparïÅæ saæk«udya madhumanthe pÃyayati (KauÓS_4,5[29].16) uttarÃbhir bhuÇkte (KauÓS_4,5[29].17) dvÃraæ s­jati (KauÓS_4,5[29].18) iti lÃjÃn pÃyayati (KauÓS_4,5[29].19) dÃve lohitapÃtreïa mÆrdhni saæpÃtÃn Ãnayati (KauÓS_4,5[29].20) _iti karÅramÆlaæ kÃï¬ena_ekadeÓam (KauÓS_4,5[29].21) grÃmÃt pÃæsÆn (KauÓS_4,5[29].22) paÓcÃd agner mÃtur upasthe musalabudhnena navanÅtÃnvaktena tri÷ pratÅhÃraæ tÃlÆni tÃpayati (KauÓS_4,5[29].23) Óigrubhir navanÅtamiÓrai÷ pradegdhi (KauÓS_4,5[29].24) ekaviæÓatim uÓÅrÃïi _iti mantroktam (KauÓS_4,5[29].25) uÓÅrÃïi prayachati (KauÓS_4,5[29].26) ekaviæÓatyà sahÃplÃvayati (KauÓS_4,5[29].27) <à yaæ viÓanti [6.2.2]>_iti vayoniveÓanaÓ­taæ k«Åraudanam aÓnÃti (KauÓS_4,5[29].28) _iti madhuÓÅbhaæ pÃyayati (KauÓS_4,5[29].29) japan_ca (KauÓS_4,5[29].30) _iti ÓakalenÃpsu_iÂe saæpÃtavatÃvasi¤cati (KauÓS_4,6[30].1) <Ãbayo [6.16.1]> iti sÃr«apaæ tailasaæpÃtaæ badhnÃti (KauÓS_4,6[30].2) kÃï¬aæ pralipya (KauÓS_4,6[30].3) p­ktaæ ÓÃkaæ prayachati (KauÓS_4,6[30].4) catvÃri ÓÃkaphalÃni prayachati (KauÓS_4,6[30].5) k«Åraleham ÃÇkte (KauÓS_4,6[30].6) aÓnÃti (KauÓS_4,6[30].7) _iti_uktaæ dÃve (KauÓS_4,6[30].8) _iti v­k«abhÆmau jÃtÃjvÃlenÃvasi¤cati (KauÓS_4,6[30].9) ÓÅr«aphÃïÂÃk«ai÷ (KauÓS_4,6[30].10) nikaÂÃbhyÃm (KauÓS_4,6[30].11) _iti_o«adhyÃbhiÓcotayate (KauÓS_4,6[30].12) mÃrutÃnÃm apyaya÷ (KauÓS_4,6[30].13) _iti +syandamÃnà [ed.: syandamÃnÃd; Caland, Kl. Schr., p. 59] anvÅpam ÃhÃrya valÅkai÷ (KauÓS_4,6[30].14) _iti pa¤ca pa¤cÃÓataæ paraÓuparïÃn këÂhair ÃdÅpayati (KauÓS_4,6[30].15) kapÃle praÓ­taæ këÂhenÃlimpati (KauÓS_4,6[30].16) kiæstyaÓvajÃmbÅlodakarak«ikÃmaÓakÃdÅbhyÃæ daæÓayati (KauÓS_4,6[30].17) niÓy _iti tita-uni pÆlyÃni_avasicyÃpavidhya (KauÓS_4,6[30].18) aparedyu÷ sahasrÃk«ÃyÃpsu balÅn_trÅn puro¬ÃÓasaævartÃn_catu«pathe_avak«ipyÃvakirati (KauÓS_4,7[31].1) _iti ÓamÅlÆnapÃpalak«aïayo÷ ÓamÅÓamyÃkenÃbhyudya vÃpayati (KauÓS_4,7[31].2) adhiÓira÷ (KauÓS_4,7[31].3) _iti samantam agne÷ kar«vÃm u«ïapÆrïÃyÃæ japan_tri÷ parikramya puro¬ÃÓaæ juhoti (KauÓS_4,7[31].4) _upadadhÅta (KauÓS_4,7[31].5) vaiÓvÃnarÅbhyÃæ pÃyanÃni (KauÓS_4,7[31].6) ity apavÃtÃyÃ÷ svayaæsrastena goÓ­Çgeïa saæpÃtavatà japan (KauÓS_4,7[31].7) iti ÓÆline ÓÆlam (KauÓS_4,7[31].8) _iti ÓamÅbimbaÓÅrïaparïyau_adhi (or: -ÓÅrïaparïyÃvadhi) (KauÓS_4,7[31].9) ity abhyajyÃvamÃr«Âi (KauÓS_4,7[31].10) sthÆïÃyÃæ nikar«ati (KauÓS_4,7[31].11) ity ak«ataæ mÆtraphenenÃbhyudya (KauÓS_4,7[31].12) prak«ipati (KauÓS_4,7[31].13) prak«Ãlayati (KauÓS_4,7[31].14) dantarajasÃvadegdhi (KauÓS_4,7[31].15) stambarajasà (KauÓS_4,7[31].16) _<à susrasa÷ [7.76.1]>_iti kiæstyÃdÅni (KauÓS_4,7[31].17) lohitalavaïaæ saæk«udyÃbhini«ÂhÅvati (KauÓS_4,7[31].18) _iti pak«ahataæ mantroktaæ caÇkramayà (KauÓS_4,7[31].19) kÅÂena dhÆpayati (KauÓS_4,7[31].20) ity ak«atena (KauÓS_4,7[31].21) ity aj¤ÃtÃru÷ ÓÃntyudakena saæprok«ya manasà saæpÃtavatà (KauÓS_4,7[31].22) _iti mantroktasya_o«adhÅbhir dhÆpayati (KauÓS_4,7[31].23) madhÆdaÓvit pÃyayati (KauÓS_4,7[31].24) k«ÅrodaÓvit (KauÓS_4,7[31].25) ubhayaæ ca (KauÓS_4,7[31].26) _iti valmÅkena bandhanapÃyanÃcamanapradehanam u«ïeïa (KauÓS_4,7[31].27) __ity ari«Âena (KauÓS_4,7[31].28) _ iti mantroktÃphalaæ jÅvyalÃkÃbhyÃm amÃvÃsyÃyÃæ k­«ïavasana÷ k­«ïabhak«a÷ purà kÃkasaæpÃtÃd avanak«atre_avasi¤cati (KauÓS_4,8[32].1) _iti jambhag­hÅtÃya stanaæ prayachati (KauÓS_4,8[32].2) priyaÇgutaï¬ulÃn abhyavadugdhÃn pÃyayati (KauÓS_4,8[32].3) <ÓumbhanÅ [7.112.1]> iti mau¤jai÷ parvasu baddhvà pi¤julÅbhir ÃplÃvayati (KauÓS_4,8[32].4) avasi¤cati (KauÓS_4,8[32].5) iti mantroktam (KauÓS_4,8[32].6) Ãk­tilo«ÂavalmÅkau parilikhya (KauÓS_4,8[32].7) pÃyanÃni (KauÓS_4,8[32].8) _iti vaiïavena dÃrbhyÆ«eïa k­«ïorïÃjyena kÃlabundai stukÃgrair iti mantroktam (KauÓS_4,8[32].9) caturthyÃbhinidhÃyÃbhividhyati (KauÓS_4,8[32].10) jyÃstukÃjvÃlena (KauÓS_4,8[32].11) _iti piÓÅlavÅïÃtantrÅæ badhnÃti (KauÓS_4,8[32].12) tantryà k«itikÃæ (KauÓS_4,8[32].13) vÅriïavadhrÅæ svayaæmlÃnaæ tri÷ samasya (KauÓS_4,8[32].14) _iti vahantyor madhye vimite pi¤jÆlÅbhir ÃplÃvayati (KauÓS_4,8[32].15) avasi¤cati (KauÓS_4,8[32].16) u«ïÃ÷ saæpÃtavatÅr asaæpÃtÃ÷ (KauÓS_4,8[32].17) _iti ÓakunÅnive«Åkäjimaï¬Ækaæ nÅlalohitÃbhyÃæ sÆtrÃbhyÃæ sakak«aæ baddhvà (KauÓS_4,8[32].18) <ÓÅr«aktiæ [9.8.1]>_ity abhim­Óati (KauÓS_4,8[32].19) uttamÃbhyÃm Ãdityam upati«Âhate (KauÓS_4,8[32].20) _iti tak«akÃya_ity uktam (KauÓS_4,8[32].21) paidvaæ prakar«ya dak«iïenÃÇgu«Âhena dak«iïasyÃæ nasta÷ (KauÓS_4,8[32].22) ahibhaye sici_avagÆhayati (KauÓS_4,8[32].23) _ity à prapadÃt (KauÓS_4,8[32].24) daæÓmottamayà nitÃpyÃhim abhinirasyati (KauÓS_4,8[32].25) yato da«Âa÷ (KauÓS_4,8[32].26) o«adhivanaspatÅnÃm anÆktÃni_aprati«iddhÃni bhai«ajyÃnÃm (KauÓS_4,8[32].27) aæholiÇgÃbhi÷ (KauÓS_4,8[32].28) pÆrvasya putrakÃmÃvatokayor udakÃnte ÓÃntà adhiÓiro_avasi¤cati (KauÓS_4,8[32].29) ÃvrajitÃyai puro¬ÃÓapramandÃlaækÃrÃn saæpÃtavata÷ prayachati (KauÓS_4,9[33].1) iti catura udapÃtre saæpÃtÃn ÃnÅya caturo mu¤jÃn mÆrdhni vib­hati prÃca÷ (KauÓS_4,9[33].2) pratÅcÅr i«ÅkÃ÷ (KauÓS_4,9[33].3) chidyamÃnÃsu saæÓaya÷ (KauÓS_4,9[33].4) u«ïenÃplÃvayati dak«iïÃt keÓastukÃt (KauÓS_4,9[33].5) ÓÃlÃn granthÅn vic­tati (KauÓS_4,9[33].6) ubhayata÷ pÃÓaæ yoktram ÃbadhnÃti (KauÓS_4,9[33].7) _ity ekaviæÓatyà yavai÷ srajaæ parikirati (KauÓS_4,9[33].8) iti saænayati (KauÓS_4,9[33].9) ity astamite chattreïa vÃntardhÃya [ed. cÃntar-, see Caland, Kl. Schr. p. 70] phÃlena khanati (KauÓS_4,9[33].10) ity agram avadadhÃti (KauÓS_4,9[33].11) _iti mÆlam upayachati (KauÓS_4,9[33].12) ekasare_anupalŬhe kumÃra÷ (KauÓS_4,9[33].13) darbheïa parive«Âya keÓe«Æpac­tati (KauÓS_4,9[33].14) evaæ ha vib­haÓÃkav­«e (KauÓS_4,9[33].15) avapanne jarÃyuïi_upoddharanti (KauÓS_4,9[33].16) srajena_o«adhikhananaæ vyÃkhyÃtam (KauÓS_4,9[33].17) catvÃri_umÃphalÃni pÃïau_adbhi÷ Ócotayate (KauÓS_4,9[33].18) saævartamÃne«u kumÃra÷ (KauÓS_4,9[33].19) brÃhmaïÃyano_aÇgÃni_abhim­Óati (KauÓS_4,9[33].20) puænÃmadheye kumÃra÷ (KauÓS_4,10[34].1) _ity asyai ÓiæÓapÃÓÃkhÃsÆdakÃnte ÓÃntà adhiÓiro_avasi¤cati (KauÓS_4,10[34].2) ÃvrajitÃyai (KauÓS_4,10[34].3) ity avatokÃyai k­«ïavasanÃyai tri«u vimite«u prÃgdvÃrapratyagdvÃre«u_apsu saæpÃtÃn Ãnayati (KauÓS_4,10[34].4) palÃÓe sÅse«ÆttarÃn (KauÓS_4,10[34].5) sÅsÃni_adhi«ÂhÃpyÃplÃvayati (KauÓS_4,10[34].6) nidhÃya k­«ïaæ vrajati (KauÓS_4,10[34].7) ÃdÅpya brahmà (KauÓS_4,10[34].8) evaæ pÆrvayo÷ p­thaksaæbhÃrye (KauÓS_4,10[34].9) ÓÃkhÃsÆktam (KauÓS_4,10[34].10) paÓcÃd agner abhita÷ kÃï¬e i«Åke nidhÃyÃdhyadhi dhÃyine audumbarÅr ÃdhÃpayati (KauÓS_4,10[34].11) uttamÃvrajitÃyai (KauÓS_4,10[34].12) pativedanÃni (KauÓS_4,10[34].13) <à no agne [2.36.1]>_ity Ãgamak­Óaram ÃÓayati (KauÓS_4,10[34].14) m­gÃkharÃd vedyÃæ mantroktÃni saæpÃtavanti dvÃre prayachati (KauÓS_4,10[34].15) udakaæse vrÅhiyavau jÃmyai niÓi hutvà dak«iïena prakrÃmati (KauÓS_4,10[34].16) paÓcÃd agne÷ prak«Ãlya saædhÃvya saæpÃtavatÅæ iti mantroktam (KauÓS_4,10[34].17) saptadÃmnyÃæ saæpÃtavatyÃæ vatsÃn pratyantÃn +prac­tantÅ +vahati [ed.: prac­tanto vahanti; Caland, AZ, p. 113, n. 11] (KauÓS_4,10[34].18) ahatena saæpÃtavatà ­«abha abhyasyati (KauÓS_4,10[34].19) udardayati yÃæ diÓam (KauÓS_4,10[34].20) jÃmyai _ity Ãgamak­Óaram (KauÓS_4,10[34].21) _iti svasre (KauÓS_4,10[34].22) _iti purà kÃkasaæpÃtÃd aryamïe juhoti (KauÓS_4,10[34].23) anta÷srÃkti«u balÅn haranti (KauÓS_4,10[34].24) Ãpatanti yata÷ (KauÓS_4,11[35].1) puæsavanÃni (KauÓS_4,11[35].2) raja-udvÃsÃyÃ÷ puænak«atre (KauÓS_4,11[35].3) iti bÃïaæ mÆrdhni vib­hati badhnÃti (KauÓS_4,11[35].4) phÃlacamase sarÆpavatsÃyà dudghe vrÅhiyavau_avadhÃya mÆrchayitvÃdhyaï¬e b­hatÅpalÃÓavidaryau và pratinÅya paidvam iva (KauÓS_4,11[35].5) _ity Ãgamak­Óaram ÃÓayati (KauÓS_4,11[35].6) yugatardmanà saæpÃtavantaæ dvitÅyam (KauÓS_4,11[35].7) khe lÆnÃn_ca palÃÓatsarÆn niv­tte nigh­«yÃdhÃya ÓiÓne grÃmaæ praviÓati (KauÓS_4,11[35].8) <ÓamÅm aÓvattha [6.11.1]> iti mantrokte_agniæ mathitvà puæsyÃ÷ sarpi«i paidvam iva (KauÓS_4,11[35].9) madhumanthe pÃyayati (KauÓS_4,11[35].10) k­«ïorïÃbhi÷ parive«Âyà badhnÃti (KauÓS_4,11[35].11) _iti mantroktaæ badhnÃti (KauÓS_4,11[35].12) <­dhaÇmantro [5.1.1]>_ity ekà __iti garbhad­æhaïÃni (KauÓS_4,11[35].13) jambhag­hÅtÃya prathamÃvarjaæ jyÃæ trir udgrathya badhnÃti (KauÓS_4,11[35].14) lo«ÂÃn anv­caæ prÃÓayati (KauÓS_4,11[35].15) ÓyÃmasikatÃbhi÷ Óayanaæ parikirati (KauÓS_4,11[35].16) yÃm iched vÅraæ janayed iti +dhÃt­vyÃbhir (ed.: dhÃtar-; cf. Caland, Kl. Schr., p. 60) udaram abhimantrayate (KauÓS_4,11[35].17) iti prajÃkÃmÃyà upasthe juhoti (KauÓS_4,11[35].18) lohitÃjÃpiÓitÃni_ÃÓayati (KauÓS_4,11[35].19) prapÃntÃni [ed. vrap-] (KauÓS_4,11[35].20) _iti mantroktau badhnÃti (KauÓS_4,11[35].21) <+vächa me [6.9.1]> _iti saæsp­«Âayor v­k«alibujayo÷ ÓakalÃvantare«usthakaräjanaku«Âhamadughare«mamathitat­ïam Ãjyena saænÅya saæsp­Óati (KauÓS_4,11[35].22) _ity aÇgulyÃ_upanudati (KauÓS_4,11[35].23) ekaviæÓatiæ prÃcÅnakaïÂakÃn alaæk­tÃn anÆktÃn ÃdadhÃti (KauÓS_4,11[35].24) kÆdÅprÃntÃni sasÆtrÃïi (KauÓS_4,11[35].25) navanÅtÃnvaktaæ ku«Âhaæ trir ahna÷ pratapati trirÃtre (KauÓS_4,11[35].26) dÅrghotpale_avag­hya saæviÓati (KauÓS_4,11[35].27) u«ïodakaæ tripÃde patta÷ +prabadhya_(ed.: prabaddhÃ; Bloomfield, SBE 42, p. 358, n. 3]_aÇgu«ÂhÃbhyÃm ardayan_Óete (ed. misprint: ardaya¤ chate; see Caland, Kl. Schr., p. 51) (KauÓS_4,11[35].28) pratik­tim ÃvalekhanÅæ dÃrbhyÆ«eïa bhÃÇgajyena kaïÂakaÓalyayÃ_ulÆkapattrayÃsitÃlakÃï¬ayà h­daye vidhyati (KauÓS_4,12[36].1) _iti svÃpanam (KauÓS_4,12[36].2) udapÃtreïa saæpÃtavatà ÓÃlÃæ saæprok«yÃparasmin dvÃrapak«e nyubjati (KauÓS_4,12[36].3) evaæ nagna÷ (KauÓS_4,12[36].4) ulÆkhalam uttarÃæ sraktiæ dak«iïaÓayanapÃdaæ tantÆn abhimantrayate (KauÓS_4,12[36].5) iti nive«Âanam (KauÓS_4,12[36].6) Ãve«Âanena vaæÓÃgram avabadhya madhyamÃyÃæ badhnÃti (KauÓS_4,12[36].7) ÓayanapÃdam utpale ca (KauÓS_4,12[36].8) Ãk­«te ca (KauÓS_4,12[36].9) Ãkar«eïa tilÃn_juhoti (KauÓS_4,12[36].10) _iti Óira÷karïam abhimantrayate (KauÓS_4,12[36].11) keÓÃn dhÃrayati (KauÓS_4,12[36].12) __iti sauvarcalam o«adhivat_ÓuklaprasÆnaæ Óirasi_upac­tya grÃmaæ praviÓati (KauÓS_4,12[36].13) _iti mëasmarÃn nivapati (KauÓS_4,12[36].14) Óarabh­«ÂÅr ÃdÅptÃ÷ pratidiÓam abhyasyati_arvÃcyà ÃvalekhanyÃ÷ (KauÓS_4,12[36].15) iti mÃlÃni«pramandadantadhÃvanakeÓamÅÓÃnahatÃyà anustaraïyà và koÓam ulÆkhaladaraïe triÓile nikhanati (KauÓS_4,12[36].16) mÃlÃm upamathyÃnvÃha (KauÓS_4,12[36].17) trÅïi keÓamaï¬alÃni k­«ïasÆtrena vigrathya triÓile_aÓmottarÃïi vyatyÃsam (KauÓS_4,12[36].18) athÃsyai bhagam utkhanati _iti (KauÓS_4,12[36].19) _iti bÃïÃparïÅæ lohitÃjÃyà drapsena saænÅya Óayanam anuparikirati (KauÓS_4,12[36].20) _ity adhastÃt palÃÓam upac­tati (KauÓS_4,12[36].21) _ity upari_upÃsyati (KauÓS_4,12[36].22) kÃmaæ vine«yamÃïo_apÃghenÃsaækhyÃtÃ÷ ÓarkarÃ÷ parikiran vrajati (KauÓS_4,12[36].23) saæm­dnan_japati (KauÓS_4,12[36].24) asaæm­dnan (KauÓS_4,12[36].25) <År«yÃyà dhrÃjiæ [6.18.1]> _iti pratijÃpa÷ pradÃnÃbhimarÓanÃni (KauÓS_4,12[36].26) prathamena vak«aïÃsu mantroktam (KauÓS_4,12[36].27) _iti paraÓuphÃïÂam (KauÓS_4,12[36].28) _iti d­«ÂvÃÓmÃnam Ãdatte (KauÓS_4,12[36].29) dvitÅyayÃbhinidadhÃti (KauÓS_4,12[36].30) t­tÅyayÃbhini«ÂhÅvati (KauÓS_4,12[36].31) chÃyÃyÃæ sajyaæ karoti (KauÓS_4,12[36].32) _ity o«adhivat (KauÓS_4,12[36].33) iti na vÅraæ janayet iti na vijÃyeta_ity aÓvatarÅmÆtram aÓmamaï¬alÃbhyÃæ saægh­«ya bhakte_alaækÃre (KauÓS_4,12[36].34) sÅmantam anvÅk«ate (KauÓS_4,12[36].35) _iti jÃyÃyai jÃram anvÃha (KauÓS_4,12[36].36) klÅbapade bÃdhakaæ dhanur v­Ócati (KauÓS_4,12[36].37) ÃÓaye_aÓmÃnaæ praharati (KauÓS_4,12[36].38) _iti bÃïÃparïÅm (KauÓS_4,12[36].39) <à te dade [7.114.1]>_iti mantroktÃni saæsp­Óati (KauÓS_4,12[36].40) api cÃnvÃhÃpi cÃnvÃha (KauÓS 4 Colophon) iti atharvavede kauÓikasÆtre caturtho 'dhyÃya÷ samÃpta÷ (KauÓS_5,1[37].1) _iti k«Åraudana_utkucastambapÃÂÃvij¤ÃnÃni (KauÓS_5,1[37].2) sÃægrÃmikaæ vedivij¤Ãnam (KauÓS_5,1[37].3) _iti pa¤caparve«ukumbhakamaï¬alustambakÃmpÅlaÓÃkhÃyuga_idhmÃk«e«u pÃïyor ekaviæÓatyÃæ ÓarkarÃsu_Åk«ate (KauÓS_5,1[37].4) kumbhamahatena parive«ÂyÃdhÃya Óayane vik­te saæpÃtÃn atinayati (KauÓS_5,1[37].5) anatÅkÃÓam avachÃdyÃrajovitte kumÃryau yena haretÃæ tato na«Âam (KauÓS_5,1[37].6) evaæ sÅre sÃk«e (KauÓS_5,1[37].7) lo«ÂÃnÃæ kumÃrÅm Ãha yam ichasi tam Ãdatsva_iti (KauÓS_5,1[37].8) Ãk­tilo«ÂavalmÅkau kalyÃïam (KauÓS_5,1[37].9) catu«pathÃd bahucÃriïÅ (KauÓS_5,1[37].10) ÓmaÓÃnÃt_na ciraæ jÅvati (KauÓS_5,1[37].11) udakäjaliæ ninaya_ity Ãha (KauÓS_5,1[37].12) prÃcÅnam apak«ipantyÃæ kalyÃïam (KauÓS_5,2[38].1) _iti durdinam Ãyan pratyutti«Âhati (KauÓS_5,2[38].2) anv­cam udavajrai÷ (KauÓS_5,2[38].3) asi_ulmukaki«kurÆn ÃdÃya (KauÓS_5,2[38].4) nagno lalÃÂam unm­jÃna÷ (KauÓS_5,2[38].5) utsÃdya bÃhyato_aÇgÃrakapÃle ÓigruÓarkarà juhoti (KauÓS_5,2[38].6) kerÃrkau_ÃdadhÃti (KauÓS_5,2[38].7) var«aparÅta÷ pratilomakar«itas tri÷ parikramya khadÃyÃm arkaæ k«ipraæ saævapati (KauÓS_5,2[38].8) ity aÓaniyuktam apÃdÃya (KauÓS_5,2[38].9) prathamasya somadarbhakeÓÃnÅku«ÂhalÃk«Ãma¤ji«ÂhÅbadaraharidraæ bhÆrjaÓakalena parive«Âya manthaÓirasi_urvarÃmadhye nikhanati (KauÓS_5,2[38].10) dadhi navenÃÓnÃti_à saæharaïÃt (KauÓS_5,2[38].11) ÃÓÃpÃlÅyaæ t­tÅyÃvarjaæ d­æhaïÃni (KauÓS_5,2[38].12) bhaumasya d­tikarmÃïi (KauÓS_5,2[38].13) puro¬ÃÓÃn aÓmottarÃn anta÷srakti«u nidadhÃti (KauÓS_5,2[38].14) ubhayÃn saæpÃtavata÷ (KauÓS_5,2[38].15) sabhÃbhÃgadhÃne«u ca (KauÓS_5,2[38].16) asaætÃpe jyotirÃyatanasya_ekato_anyaæ ÓayÃno bhaumaæ japati (KauÓS_5,2[38].17) _iti madughaæ khÃdann aparÃjitÃt pari«adam Ãvrajati (KauÓS_5,2[38].18) _iti pÃÂÃmÆlaæ pratiprÃÓitam (KauÓS_5,2[38].19) anvÃha (KauÓS_5,2[38].20) badhnÃti (KauÓS_5,2[38].21) mÃlÃæ saptapalÃÓÅæ dhÃrayati (KauÓS_5,2[38].22) _iti pari«adi_ekabhaktam anvÅk«amÃïo bhuÇkte (KauÓS_5,2[38].23) _ity adhyÃyÃn upÃkari«yann abhivyÃhÃrayati (KauÓS_5,2[38].24) prÃÓam ÃkhyÃsyan (KauÓS_5,2[38].25) brahmodyaæ vadi«yan (KauÓS_5,2[38].26) _iti vibhuÇk«yamÃïa÷ pramattarajjuæ badhnÃti (KauÓS_5,2[38].27) _iti bhak«ayati (KauÓS_5,2[38].28) sthÆïe g­hïÃti_upati«Âhate (KauÓS_5,2[38].29) _iti mantroktam (KauÓS_5,2[38].30) _ity aparÃjitÃt pari«adam Ãvrajati (KauÓS_5,3[39].1) _iti srÃktyaæ badhnÃti (KauÓS_5,3[39].2) purastÃd agne÷ piÓaÇgaæ gÃæ kÃrayati (KauÓS_5,3[39].3) paÓcÃd agner lohitÃjam (KauÓS_5,3[39].4) yÆ«apiÓitÃrtham (KauÓS_5,3[39].5) mantroktÃ÷ (KauÓS_5,3[39].6) vÃÓÃkÃmpÅlasitÅvÃrasadaæpu«pà avadhÃya (KauÓS_5,3[39].7) _<ÅÓÃnÃæ tvà [4.17.1]> ___ _iti mahÃÓÃntim Ãvapate (KauÓS_5,3[39].8) niÓi_avamucya_u«ïÅ«Å_agrata÷ prok«an vrajati (KauÓS_5,3[39].9) yatÃyai yatÃyai ÓÃntÃyai ÓÃntivÃyai bhadrÃyai bhadrÃvati syonÃyai ÓagmÃyai ÓivÃyai sumaÇgali prajÃvati suÓÅme [ed.: +susÅme]_ahaæ vÃmÃbhÆr iti (KauÓS_5,3[39].10) abhÃvÃd apavidhyati (KauÓS_5,3[39].11) k­tyayÃmitracak«u«Ã samÅk«an [note Speijer Museum 9 251: conj. samak«aæ] _ity avaliptaæ k­tyayà vidhyati (KauÓS_5,3[39].12) uktÃvalekhanÅm (KauÓS_5,3[39].13) _iti darvyà tri÷ sÃrÆpavatsenÃpodakena mathitena gulphÃn pari«i¤cati (KauÓS_5,3[39].14) ÓakalenÃvasicya yÆ«apiÓitÃni_ÃÓayati (KauÓS_5,3[39].15) ya«Âibhis_carma pinahya prai«ak­t parikramya bandhÃn mu¤cati saædaæÓena (KauÓS_5,3[39].16) anyatpÃrÓvÅæ saæveÓayati (KauÓS_5,3[39].17) Óakalenoktam (KauÓS_5,3[39].18) _iti navanÅtena mantroktam (KauÓS_5,3[39].19) darbharajjvà saænahya__ity utthÃpayati (KauÓS_5,3[39].20) savyena dÅpaæ dak«iïena_udakÃlÃbu_ÃdÃya vÃgyatÃ÷ (KauÓS_5,3[39].21) prai«ak­d agrata÷ (KauÓS_5,3[39].22) anÃv­tam (KauÓS_5,3[39].23) ago«padam (KauÓS_5,3[39].24) anudakakhÃtam (KauÓS_5,3[39].25) dak«iïÃpravaïe và svayaædÅrïe và svak­te vÃ_iriïe_anyÃÓÃyÃæ và nidadhÃti (KauÓS_5,3[39].26) alÃbunà dÅpam avasicya _ity Ãv­tyÃvrajati (KauÓS_5,3[39].27) ti«Âhan_ti«ÂhantÅæ mahÃÓÃntim uccair abhinigadati (KauÓS_5,3[39].28) marmÃïi saæprok«ante (KauÓS_5,3[39].29) k­«ïasÅreïa kar«ati (KauÓS_5,3[39].30) adhi sÅrebhyo daÓa dak«iïà (KauÓS_5,3[39].31) abhicÃradeÓà mantre«u vij¤Ãyante tÃni marmÃïi (KauÓS_5,4[40].1) iti yena_ichet_nadÅ pratipadyeta_iti prasi¤can vrajati (KauÓS_5,4[40].2) kÃÓadividhuvakavetasÃn niminoti (KauÓS_5,4[40].3) _iti hiraïyam adhidadhÃti (KauÓS_5,4[40].4) itÅ«Åkäjimaï¬Ækaæ nÅlalohitÃbhyÃæ sakak«aæ baddhvà (KauÓS_5,4[40].5) ity avakayà prachÃdayati (KauÓS_5,4[40].6) _iti ninayati (KauÓS_5,4[40].7) mÃrutaæ k«Åraudanaæ mÃrutaÓ­taæ mÃrutai÷ paristÅrya mÃrutena sruveïa mÃrutenÃjyena varuïÃya trir juhoti (KauÓS_5,4[40].8) uktam upamanthanam (KauÓS_5,4[40].9) dadhimanthaæ baliæ h­tvà saæprok«aïÅbhyÃæ prasi¤can vrajati (KauÓS_5,4[40].10) pÃïinà vetreïa và pratyÃhatya_upari nipadyate (KauÓS_5,4[40].11) ity araïyor agniæ samÃropayati (KauÓS_5,4[40].12) Ãtmani và (KauÓS_5,4[40].13) _ity upÃvarohayati (KauÓS_5,4[40].14) _ity ucchu«mÃparivyÃdhÃv Ãyasena khanati (KauÓS_5,4[40].15) dugdhe phÃïÂau_+adhijyam upastha+ (ed.: adijyopastha; cf. Bloomfield, SBE 42, p. 369, n. 2) ÃdhÃya pibati (KauÓS_5,4[40].16) mayÆkhe musale vÃsÅno _ity ekÃrkasÆtram Ãrkaæ badhnÃti (KauÓS_5,4[40].17) _ity asitaskandham asitavÃlena (KauÓS_5,4[40].18) <à v­«Ãyasva [6.101.1]>_ity ubhayam apyeti (KauÓS_5,5[41].1) _iti var«akÃmo dvÃdaÓarÃtram anuÓu«yet (KauÓS_5,5[41].2) sarvavrata upaÓrÃmyati (KauÓS_5,5[41].3) maruto yajate yathà varuïaæ juhoti (KauÓS_5,5[41].4) o«adhÅ÷ saæpÃtavatÅ÷ praveÓyÃbhinyubjati (KauÓS_5,5[41].5) viplÃvayeta (KauÓS_5,5[41].6) ÓvaÓira-eÂakaÓira÷keÓajaradupÃnaho vaæÓÃgre prabadhya yodhayati (KauÓS_5,5[41].7) udapÃtreïa saæpÃtavatà saæprok«yÃmapÃtraæ tripÃde_aÓmÃnam avadhÃyÃpsu nidadhÃti (KauÓS_5,5[41].8) <à no bhara [5.7.1]> _ity artham utthÃsyann upadadhÅta (KauÓS_5,5[41].9) japati (KauÓS_5,5[41].10) pÆrvÃsu_a«Ã¬hÃsu gartaæ khanati (KauÓS_5,5[41].11) uttarÃsu saæcinoti (KauÓS_5,5[41].12) Ãdevanaæ saæstÅrya (KauÓS_5,5[41].13) _ _iti vÃsitÃn ak«Ãn nivapati (KauÓS_5,5[41].14) _ÓaæbhumayobhÆ [1.5, 1.6] _ _ <Óaæ ca no mayaÓ ca no [6.57.3]>_ ity abhivar«aïÃvasecanÃnÃm (KauÓS_5,5[41].15) uttamena vÃcaspatiliÇgÃbhir udyantam upati«Âhate (KauÓS_5,5[41].16) snÃto_ahatavasano niktvÃhatam ÃchÃdayati (KauÓS_5,5[41].17) dadÃti (KauÓS_5,5[41].18) iti vacanam (KauÓS_5,5[41].19) vatsaæ saædhÃvya gomÆtreïÃvasicya tri÷ pariïÅya_upac­tati (KauÓS_5,5[41].20) Óira÷karïam abhimantrayate (KauÓS_5,5[41].21) iti snÃte_aÓve saæpÃtÃn abhyatinayati (KauÓS_5,5[41].22) palÃÓe cÆrïe«ÆttarÃn (KauÓS_5,5[41].23) Ãcamayati (KauÓS_5,5[41].24) ÃplÃvayati (KauÓS_5,5[41].25) cÆrïair avakirati (KauÓS_5,5[41].26) trir _iti (KauÓS_5,6[42].1) _iti pravatsyann upadadhÅta (KauÓS_5,6[42].2) japati (KauÓS_5,6[42].3) yÃnaæ saæprok«ya vimocayati (KauÓS_5,6[42].4) dravyaæ saæpÃtavad utthÃpayati (KauÓS_5,6[42].5) nirm­jya_upayachati (KauÓS_5,6[42].6) ity ÃrdrapÃdÃbhyÃæ sÃæmanasyam (KauÓS_5,6[42].7) yÃnena pratya¤cau grÃmÃn pratipÃdya prayachati (KauÓS_5,6[42].8) ÃyÃta÷ samidha ÃdÃya_<Ærjaæ bibhrad [7.60.1]> ity asaækalpayann etya sak­d ÃdadhÃti (KauÓS_5,6[42].9) <­caæ sÃma [7.54.1]>_ity anupravacanÅyasya juhoti (KauÓS_5,6[42].10) yuktÃbhyÃæ t­tÅyÃm (KauÓS_5,6[42].11) ÃnumatÅæ caturthÅm (KauÓS_5,6[42].12) samÃvartanÅyasamÃpanÅyayos_ca_e«Ã_ijyà (KauÓS_5,6[42].13) <Ãpo divyà [7.89.1/10.5.46]> iti paryavetavrata udakÃnte ÓÃntyudakam abhimantrayate (KauÓS_5,6[42].14) astamite samitpÃïir etya t­tÅyavarjaæ samidha ÃdadhÃti (KauÓS_5,6[42].15) _iti vratavisarjanam Ãjyaæ juhuyÃt (KauÓS_5,6[42].16) samidho_abhyÃdadhyÃt (KauÓS_5,6[42].17) _iti vratasamÃpanÅr ÃdadhÃti (KauÓS_5,6[42].18) trirÃtram arasÃÓÅ snÃtavrataæ carati (KauÓS_5,6[42].19) _iti pÃpalak«aïÃyà mukham uk«ati_anv­caæ dak«iïÃt keÓastukÃt (KauÓS_5,6[42].20) palÃÓena phalÅkaraïÃn hutvà Óe«aæ pratyÃnayati (KauÓS_5,6[42].21) phalÅkaraïatu«abusÃvatak«aïÃni savyÃyÃæ pÃdapÃr«ïyÃæ nidadhÃti (KauÓS_5,6[42].22) apanodanÃpÃghÃbhyÃm anvÅk«aæ pratijapati (KauÓS_5,6[42].23) _iti mantroktaæ badhnÃti (KauÓS_5,7[43].1) _iti piÓaÇgasÆtram araludaï¬aæ yad Ãyudham (KauÓS_5,7[43].2) phalÅkaraïair dhÆpayati (KauÓS_5,7[43].3) _ity avasÃnaniveÓanÃnucaraïÃtinayana+_ijyà [ed.: caraïÃni ninayannejyÃ; cf. Caland, AZ, p. 147, n. 2; but Bloomfield GGA 1902 512!] (KauÓS_5,7[43].4) vÃsto«patÅyai÷ kulijak­«Âe dak«iïato_agne÷ saæbhÃram Ãharati (KauÓS_5,7[43].5) vÃsto«patyÃdÅni mahÃÓÃntim Ãvapate (KauÓS_5,7[43].6) madhyame garte darbhe«u vrÅhiyavam Ãvapati (KauÓS_5,7[43].7) ÓÃntyudakaÓa«paÓarkaram anye«u (KauÓS_5,7[43].8) _ity mÅyamÃnÃm ucchrÅyamÃïÃm anumantrayate (KauÓS_5,7[43].9) abhyajya_<­tena [3.12.6]>_iti mantroktam (KauÓS_5,7[43].10) _ity udakumbham agnim ÃdÃya prapadyante (KauÓS_5,7[43].11) dhruvÃbhyÃæ d­æhayati (KauÓS_5,7[43].12) ÓaæbhumayobhubhyÃæ vi«yandayati (KauÓS_5,7[43].13) _iti vÃsto«pataye k«Åraudanasya juhoti (KauÓS_5,7[43].14) sarvÃnnÃni brÃhmaïÃn bhojayati (KauÓS_5,7[43].15) maÇgalyÃni (KauÓS_5,7[43].16) _iti kravyÃdanupahata iti palÃÓaæ badhnÃti (KauÓS_5,7[43].17) juhoti (KauÓS_5,7[43].18) ÃdadhÃti (KauÓS_5,7[43].19) uda¤canena_udapÃtryÃæ yavÃn adbhir ÃnÅya_ullopam (KauÓS_5,7[43].20) _iti pÃlÃÓyà darvyà mantham upamathya kÃmpÅlÅbhyÃm upamanthanÅbhyÃm (KauÓS_5,7[43].21) Óamanaæ ca (KauÓS_5,8[44].1) iti vaÓÃÓamanam (KauÓS_5,8[44].2) purastÃd agne÷ pratÅcÅæ dhÃrayati (KauÓS_5,8[44].3) paÓcÃd agne÷ prÃÇmukha upaviÓyÃnvÃrabdhÃyai ÓÃntyudakaæ karoti (KauÓS_5,8[44].4) tatra_etat sÆktam anuyojayati (KauÓS_5,8[44].5) tena_enÃm ÃcÃmayati ca saæprok«ati ca (KauÓS_5,8[44].6) ti«Âhan_ti«ÂhantÅæ mahÃÓÃntim uccair abhinigadati (KauÓS_5,8[44].7) iti hutvà vaÓÃm anakti Óirasi kakude jaghanadeÓe (KauÓS_5,8[44].8) anyatarÃæ svadhitidhÃrÃm anakti (KauÓS_5,8[44].9) aktayà vapÃm utkhanati (KauÓS_5,8[44].10) dak«iïe pÃrÓve darbhÃbhyÃm adhik«ipati_amu«mai tvà ju«Âam iti yathÃdevatam (KauÓS_5,8[44].11) ity ulmukena tri÷ prasavyaæ pariharati_anabhipariharan ÃtmÃnam (KauÓS_5,8[44].12) darbhÃbhyÃm anvÃrabhate (KauÓS_5,8[44].13) paÓcÃd uttarato_agne÷ pratyakÓÅr«Åm udakpÃdÅæ nividhyati (KauÓS_5,8[44].14) _ity anyataraæ darbham avÃsyati (KauÓS_5,8[44].15) atha prÃïÃn ÃsthÃpayati _iti (KauÓS_5,8[44].16) dak«iïatas ti«Âhan rak«ohaïaæ japati (KauÓS_5,8[44].17) saæj¤aptÃyÃæ juhoti _iti (KauÓS_5,8[44].18) udapÃtreïa patnÅ_abhivrajya mukhÃdÅni gÃtrÃïi prak«Ãlayate (KauÓS_5,8[44].19) mukhaæ Óundhasva devajyÃyà iti (KauÓS_5,8[44].20) prÃïÃn iti nÃsike (KauÓS_5,8[44].21) cak«ur iti cak«u«Å (KauÓS_5,8[44].22) Órotram iti karïau (KauÓS_5,8[44].23) _iti samantaæ rajjudhÃnam (KauÓS_5,8[44].24) caritrÃïÅti pÃdÃt samÃh­tya (KauÓS_5,8[44].25) nÃbhim iti nÃbhim (KauÓS_5,8[44].26) me¬hram iti me¬hram (KauÓS_5,8[44].27) pÃyum iti pÃyum (KauÓS_5,8[44].28) _iti avaÓi«ÂÃ÷ pÃrÓvadeÓe_avasicya yathÃrthaæ vrajati (KauÓS_5,8[44].29) vapÃÓrapaïyau_Ãjyaæ sruvaæ svadhitiæ darbham ÃdÃyÃbhivrajya_uttÃnÃæ +parivartyÃnulomaæ (ed.: parivartmÃ-; see Caland, Kl. Schr., p. 61) nÃbhideÓe darbham Ãst­ïÃti (KauÓS_5,8[44].30) _iti Óastraæ prayachati (KauÓS_5,8[44].31) idam aham Ãmu«yÃyaïasyÃmu«yÃ÷ putrasya prÃïÃpÃnÃv apak­ntÃmÅty apak­tya (KauÓS_5,8[44].32) adharapravraskena lohitasyÃpahatya (KauÓS_5,8[44].33) idam aham Ãmu«yÃyaïasyÃmu«yÃ÷ putrasya prÃïÃpÃnau nikhanÃmÅty Ãsye nikhanati (KauÓS_5,8[44].34) iti vapÃÓrapaïyau vapayà prachÃdya (KauÓS_5,8[44].35) svadhitinà prak­tya_utk­tya (KauÓS_5,8[44].36) Ãvraskam abhighÃrya (KauÓS_5,8[44].37) iti darbhÃgraæ prÃsyati (KauÓS_5,8[44].38) _iti carum aÇgÃre nidadhÃti (KauÓS_5,8[44].39) _iti Órapayati (KauÓS_5,8[44].40) suÓ­tÃæ karoti (KauÓS_5,9[45].1) yadi_a«ÂÃpadÅ syÃd garbhama¤jalau sahiraïyaæ sayavaæ và iti khadÃyÃæ tryaratnau_agnau sak­t_juhoti (KauÓS_5,9[45].2) viÓasya samavattÃni_avadyet (KauÓS_5,9[45].3) (KauÓS_5,9[45].4) (KauÓS_5,9[45].5) tad avadya praj¤ÃtÃni Órapayet (KauÓS_5,9[45].6) ho«yan dvirdvir devatÃnÃm avadyet (KauÓS_5,9[45].7) sak­tsak­t sauvi«Âak­tÃnÃm (KauÓS_5,9[45].8) vapÃyÃ÷ _<Ærdhvà asya [5.27.1]>_iti juhoti (KauÓS_5,9[45].9) yuktÃbhyÃæ t­tÅyÃm (KauÓS_5,9[45].10) ÃnumatÅæ caturthÅm (KauÓS_5,9[45].11) (KauÓS_5,9[45].12) Ærdhvanabhasaæ [em. Bloomfield GGA 1902 514 -- ed. Ærdhvaæ nabhasaæ] gachatam iti vapÃÓrapaïyau_anupraharati (KauÓS_5,9[45].13) prÃcÅm ekaÓ­ÇgÃæ pratÅcÅæ dviÓ­ÇgÃm (KauÓS_5,9[45].14) _iti vapÃyÃs trir juhoti (KauÓS_5,9[45].15) samavattÃnÃm (KauÓS_5,9[45].16) sthÃlÅpÃkasya _iti juhoti (KauÓS_5,9[45].17) __iti pratig­hïÃti (KauÓS_5,9[45].18) uttamà sarvakÃmà (KauÓS_5,9[45].19) vaÓayà pÃkayaj¤Ã vyÃkhyÃtÃ÷ (KauÓS_5,10[46].1) _<ÓivÃs ta [7.43.1]> ity abhyÃkhyÃtÃya prayachati (KauÓS_5,10[46].2) drughaïaÓiro rajjvà badhnÃti (KauÓS_5,10[46].3) pratirÆpaæ palÃÓÃyolohahiraïyÃnÃm (KauÓS_5,10[46].4) _iti yÃjayi«yan sÃrÆpavatsam aÓnÃti (KauÓS_5,10[46].5) nidhane yajate (KauÓS_5,10[46].6) __iti yÃci«yan (KauÓS_5,10[46].7) mantroktÃni patitebhyo <­cà kapotaæ [6.28.1]>__iti mahÃÓÃntim Ãvapate (KauÓS_5,10[46].8) ity agniæ gÃm ÃdÃya niÓi kÃrayamÃïas tri÷ ÓÃlÃæ pariïayati (KauÓS_5,10[46].9) _iti svapnaæ d­«Âvà mukhaæ vimÃr«Âi (KauÓS_5,10[46].10) atighoraæ d­«Âvà maiÓradhÃnyaæ puro¬ÃÓam anyÃÓÃyÃæ và nidadhÃti (KauÓS_5,10[46].11) _iti paryÃvartate (KauÓS_5,10[46].12) _iti aÓitvà vÅk«ate (KauÓS_5,10[46].13) _iti sarve«Ãm apyaya÷ (KauÓS_5,10[46].14) _iti brahmacÃrÅ_ÃcÃryasyÃdahana upasamÃdhÃya tri÷ parikramya puro¬ÃÓaæ juhoti (KauÓS_5,10[46].15) trirÃtram aparyÃvartamÃna÷ ÓayÅta (KauÓS_5,10[46].16) na_upaÓayÅta_iti kauÓika÷ (KauÓS_5,10[46].17) snÃnÅyÃbhi÷ snÃyÃt (KauÓS_5,10[46].18) aparyavetavrata÷ pratyupeyÃt (KauÓS_5,10[46].19) avakÅrïine darbhaÓulbam Ãsajya _iti Ãvapati (KauÓS_5,10[46].20) evaæ saæpÃtavatÃ_udapÃtreïÃvasicya (KauÓS_5,10[46].21) mantroktaæ ÓÃntyudakena saæprok«ya (KauÓS_5,10[46].22) iti svayaæprajvalite_agnau (KauÓS_5,10[46].23) _iti sedhantam (KauÓS_5,10[46].24) _iti saædeÓam aparyÃpya (KauÓS_5,10[46].25) _iti pÃpanak«atre jÃtÃya mÆlena (KauÓS_5,10[46].26) iti parivittiparivividÃnau_udakÃnte mau¤jai÷ parvasu baddhvà pi¤jÆlÅbhir ÃplÃvayati (KauÓS_5,10[46].27) avasi¤cati (KauÓS_5,10[46].28) phene«ÆttarÃn pÃÓÃn ÃdhÃya iti praplÃvayati (KauÓS_5,10[46].29) sarvais_ca praviÓyÃpÃæ sÆktai÷ (KauÓS_5,10[46].30) devahe¬anena mantroktam (KauÓS_5,10[46].31) ÃcÃryÃya (KauÓS_5,10[46].32) upadadhÅta (KauÓS_5,10[46].33) khadÃÓayasyÃvapate (KauÓS_5,10[46].34) vaivasvataæ yajate (KauÓS_5,10[46].35) catu÷ÓarÃvaæ dadÃti (KauÓS_5,10[46].36) uttamarïe m­te tadapatyÃya prayachati (KauÓS_5,10[46].37) sagotrÃya (KauÓS_5,10[46].38) ÓmaÓÃne nivapati (KauÓS_5,10[46].39) catu«pathe ca (KauÓS_5,10[46].40) kak«Ãn ÃdÅpayati (KauÓS_5,10[46].41) iti vÅdhrabindÆn prak«Ãlayati (KauÓS_5,10[46].42) mantroktai÷ sp­Óati (KauÓS_5,10[46].43) yasya_uttamadantau pÆrvau jÃyete ity Ãvapati (KauÓS_5,10[46].44) mantroktÃn daæÓayati (KauÓS_5,10[46].45) ÓÃntyudakaÓ­tam Ãdi«ÂÃnÃm ÃÓayati (KauÓS_5,10[46].46) pitarau ca (KauÓS_5,10[46].47) _iti k­«ïaÓakuninÃdhik«iptaæ prak«Ãlayati (KauÓS_5,10[46].48) upam­«Âaæ paryagni karoti (KauÓS_5,10[46].49) _ity apÃmÃrgedhme_apamÃrgÅr ÃdadhÃti (KauÓS_5,10[46].50) _ity ÃcÃmati (KauÓS_5,10[46].51) _iti vikhanati (KauÓS_5,10[46].52) _iti saævapati (KauÓS_5,10[46].53) _iti kÃpi¤jalÃni svastyayanÃni bhavanti (KauÓS_5,10[46].54) <Ãvadaæs tvaæ Óakune bhadram à vada tÆ«ïÅm ÃsÅna÷ sumatiæ cikiddhi na÷ | yad utpatan vadasi karkarir yathà b­had vadema vidathe suvÅrÃ÷ || [.RV 2.43.3]> _iti kÃpi¤jalÃni svastyayanÃni bhavanti (KauÓS_5,10[46].55) _ity abhyavakÃÓe saæviÓati_abhyavakÃÓe saæviÓati (KauÓS 5 Colophon) iti atharvavede kauÓikasÆtre pa¤camo 'dhyÃya÷ samÃpta÷ (KauÓS_6,1[47].1) ubhayata÷ parichinnaæ Óaramayaæ barhir ÃbhicÃrike«u (KauÓS_6,1[47].2) dak«iïata÷ saæbhÃram Ãharati_ÃÇgirasam (KauÓS_6,1[47].3) iÇgi¬am Ãjyam (KauÓS_6,1[47].4) savyÃni (KauÓS_6,1[47].5) dak«iïÃpavargÃïi (KauÓS_6,1[47].6) dak«iïÃpravaïe iriïe dak«iïÃmukha÷ prayuÇkte (KauÓS_6,1[47].7) sÃgnÅni (KauÓS_6,1[47].8) _iti purastÃddhomÃ÷ (KauÓS_6,1[47].9) _ity ÃjyabhÃgau (KauÓS_6,1[47].10) iti saæsthitahomÃ÷ (KauÓS_6,1[47].11) k­ttikÃrokÃrodhÃvÃpye«u (KauÓS_6,1[47].12) bharadvÃjapravraskenÃÇgirasaæ daï¬aæ v­Ócati (KauÓS_6,1[47].13) _iti bÃdhakÅm ÃdadhÃti (KauÓS_6,1[47].14) __iti dviguïÃm ekavÅrÃn saænahya (saævyÆhya? See Caland, AZ, aÊ.) pÃÓÃn nimu«Âit­tÅyaæ daï¬aæ saæpÃtavat (KauÓS_6,1[47].15) pÆrvÃbhir badhnÅte (KauÓS_6,1[47].16) iti daï¬am Ãdatte (KauÓS_6,1[47].17) bhaktasyÃhutena mekhalÃyà granthim Ãlimpati (KauÓS_6,1[47].18) _iti bÃhyato daï¬am Ærdhvam avÃgagraæ tis­bhir anv­caæ nihanti (KauÓS_6,1[47].19) antar upasp­Óet (KauÓS_6,1[47].20) _iti mantroktam (KauÓS_6,1[47].21) yat pÃtram Ãhanti _iti (KauÓS_6,1[47].22) idam aham Ãmu«yÃyaïasyÃmu«yÃ÷ putrasya prÃïÃpÃnÃv apy ÃyachÃmÅty Ãyachati (KauÓS_6,1[47].23) _iti saænahya sÅsacÆrïÃni bhakte_alaækÃre (KauÓS_6,1[47].24) parÃbhÆtaveïor ya«Âyà bÃhumÃtryÃlaæk­tayÃhanti (KauÓS_6,1[47].25) iti paraÓupalÃÓena dak«iïà dhÃvata÷ padaæ v­Ócati (KauÓS_6,1[47].26) anvak tris tiryak tri÷ (KauÓS_6,1[47].27) ak«ïayà saæsthÃpya (KauÓS_6,1[47].28) +ÃvraskÃt pÃæsÆn+ (ed.: ÃvraskÃnyÃæÓÆn; see Caland, AZ, aÊ.) palÃÓam upanahya bhra«Âre_abhyasyati (KauÓS_6,1[47].29) sphoÂatsu st­ta÷ (KauÓS_6,1[47].30) paÓcÃd agne÷ kar«vÃæ kÆdyupastÅrïÃyÃæ dvÃdaÓarÃtram aparyÃvartamÃna÷ ÓayÅta (KauÓS_6,1[47].31) tata utthÃya trir ahna udavajrÃn praharati (KauÓS_6,1[47].32) nadyà anÃmasaæpannÃyà aÓmÃnaæ prÃsyati (KauÓS_6,1[47].33) u«ïe_ak«atasaktÆn anÆpamathitÃn anucchvasan pibati (KauÓS_6,1[47].34) kathaæ trÅæstrÅn kÃÓÅn_trirÃtram (KauÓS_6,1[47].35) dvaudvau trirÃtram (KauÓS_6,1[47].36) ekaikaæ «a¬rÃtram (KauÓS_6,1[47].37) dvÃdaÓyÃ÷ prÃta÷ k«Åraudanaæ bhojayitvÃ_ucchi«ÂÃn ucchi«Âaæ bahumatsye prakirati (KauÓS_6,1[47].38) saædhÃvatsu st­ta÷ (KauÓS_6,1[47].39) lohitaÓirasaæ k­kalÃsam amÆn hanmÅti hatvà sadya÷ kÃryo bhÃÇge Óayane (KauÓS_6,1[47].40) lohitÃlaæk­taæ k­«ïavasanam anÆktaæ dahati (KauÓS_6,1[47].41) ekapadÃbhir anyo_anuti«Âhati (KauÓS_6,1[47].42) aÇgaÓa÷ sarvahutam anyam (KauÓS_6,1[47].43) paÓcÃd agne÷ Óarabh­«ÂÅr nidhÃya_udag vrajati_à svedajananÃt (KauÓS_6,1[47].44) niv­tya svedÃlaæk­tà juhoti (KauÓS_6,1[47].45) koÓa ura÷Óiro_avadhÃya padÃt pÃæsÆn (KauÓS_6,1[47].46) paÓcÃd agner lavaïam­¬ÅcÅs tisro_aÓÅtÅr vikarïÅ÷ ÓarkarÃïÃm (KauÓS_6,1[47].47) vi«aæ Óirasi (KauÓS_6,1[47].48) bÃdhakena avÃgagreïa praïayann anvÃha (KauÓS_6,1[47].49) iti koÓe granthÅn udgrathnÃti (KauÓS_6,1[47].50) <Ãmuæ [2.12.4d]>_ity Ãdatte (KauÓS_6,1[47].51) marmaïi khÃdireïa sruveïa gartaæ khanati (KauÓS_6,1[47].52) bÃhumÃtram _iti Óarair avajvÃlayati (KauÓS_6,1[47].53) avadhÃya saæcitya lo«Âaæ sruveïa samopya (KauÓS_6,1[47].54) amum unnai«am ity uktÃvalekhanÅm (KauÓS_6,1[47].55) chÃyÃæ và (KauÓS_6,1[47].56) upaninayate (KauÓS_6,1[47].57) anvÃha (KauÓS_6,2[48].1) _ity araïye sapatnak«ayaïÅr ÃdadhÃti (KauÓS_6,2[48].2) grÃmam etyÃvapati (KauÓS_6,2[48].3) _iti mantroktam abhihutÃlaæk­taæ badhnÃti (KauÓS_6,2[48].4) yÃvanta÷ sapatnÃs tÃvata÷ pÃÓÃn iÇgi¬Ãlaæk­tÃn saæpÃtavato_anÆktÃn sasÆtrÃn_camvà marmaïi nikhanati (KauÓS_6,2[48].5) nÃvi _iti mantroktaæ ÓÃkhayà praïudati (KauÓS_6,2[48].6) _iti praplÃvayati (KauÓS_6,2[48].7) ity Ãyantaæ ÓapyamÃnam anvÃha (KauÓS_6,2[48].8) _iti mantroktam (KauÓS_6,2[48].9) _iti sÃgnÅni (KauÓS_6,2[48].10) deÓakapaÂu prak«iïÃti (KauÓS_6,2[48].11) _iti netÌïÃæ padaæ v­Ócati (KauÓS_6,2[48].12) anvÃha (KauÓS_6,2[48].13) brahmagavÅbhyÃm anvÃha (KauÓS_6,2[48].14) ce«ÂÃm (KauÓS_6,2[48].15) vic­tati (KauÓS_6,2[48].16) Æbadhye (KauÓS_6,2[48].17) ÓmaÓÃne (KauÓS_6,2[48].18) trir amÆn harasva_ity Ãha (KauÓS_6,2[48].19) dvitÅyayÃÓmÃnam ÆbadhyagÆhe [em. Caland, AZ p. 168 n. 9 -- ed.: Æbadhye gÆhayati] (KauÓS_6,2[48].20) dvÃÓarÃtraæ sarvavrata upaÓrÃmyati (KauÓS_6,2[48].21) dvir udite st­ta÷ (KauÓS_6,2[48].22) avÃgagreïa nivartayati (KauÓS_6,2[48].23) _iti Óune piï¬aæ pÃï¬uæ prayachati (KauÓS_6,2[48].24) tÃrchaæ badhnÃti (KauÓS_6,2[48].25) juhoti (KauÓS_6,2[48].26) ÃdadhÃti (KauÓS_6,2[48].27) __ity ÃhitÃgniæ pratinirvapati (KauÓS_6,2[48].28) madhyamapalÃÓena phalÅkaraïÃn_juhoti (KauÓS_6,2[48].29) _ity aÇgu«Âhena trir anuprast­ïÃti (KauÓS_6,2[48].30) Óaraæ kadvinduko«Âhair anunirvapati (KauÓS_6,2[48].31) lohitÃÓvatthapalÃÓena vi«Ãvadhvastaæ juhoti (KauÓS_6,2[48].32) _iti mÆtrapurÅ«aæ vatsaÓepyÃyÃæ kakucair apidhÃpya saæpi«ya nikhanati (KauÓS_6,2[48].33) ÓepyÃna¬e (KauÓS_6,2[48].34) ÓepyÃyÃm (KauÓS_6,2[48].35) _ity anvÃha (KauÓS_6,2[48].36) uttarayà yÃn_tÃn paÓyati (KauÓS_6,2[48].37) iti vaidyuddhatÅ÷ (KauÓS_6,2[48].38) ity ÆrdhvaÓu«Å÷ (KauÓS_6,2[48].39) ghraæsaÓ­taæ puro¬ÃÓam ghraæsavilÅnena sarvahutam (KauÓS_6,2[48].40) _itÅ«Åkäjimaï¬Ækaæ nÅlalohitÃbhyÃæ sÆtrÃbhyÃæ sakak«aæ baddhvÃ_u«ïodake vyÃdÃya pratyÃhuti maï¬Ækam apanudati_abhinyubjati (KauÓS_6,2[48].41) upadhÃvantam _iti kÃmpÅlaæ saænahya k«Årotsikte pÃyayati lohitÃnÃæ caikkaÓam (KauÓS_6,2[48].42) aÓiÓi«o÷ k«Åraudanam (KauÓS_6,2[48].43) ÃmapÃtram abhyavanenekti (KauÓS_6,3[49].1) ity ­«abhaæ saæpÃtavantam atis­jati (KauÓS_6,3[49].2) ÃÓvatthÅr avapannÃ÷ (KauÓS_6,3[49].3) svayam iti prak«Ãlayati (KauÓS_6,3[49].4) _ity apo yunakti (KauÓS_6,3[49].5) vÃtasya raæhitasyÃm­tasya yonir iti pratig­hïÃti (KauÓS_6,3[49].6) uttamÃ÷ pratÃpyÃdharÃ÷ pradÃya_enam enÃn adharÃca÷ parÃco_avÃcas tamasas [em. Bloomfield GGA 1902 514 -- ed. tapasas] tam unnayata devÃ÷ pit­bhi÷ saævidÃna÷ prajÃpati÷ prathamo devatÃnÃm ity atis­jati (KauÓS_6,3[49].7) idam ahaæ tasya_imau prÃïÃpÃnau_apakrÃmÃmi brahmaïà (KauÓS_6,3[49].8) dak«iïÃyÃ÷ pratÅcyà udÅcyà dhruvÃyà vyadhvÃya ÆrdhvÃyÃ÷ (KauÓS_6,3[49].9) idam aham ity _iti (KauÓS_6,3[49].10) evam abhi«ÂhÃnÃpohananive«ÂanÃni (see Caland, Kl. Schr., p. 50, on the reading and sÆtra division) (KauÓS_6,3[49].11) sarvÃïi khalu ÓaÓvad bhÆtÃni (KauÓS_6,3[49].12) brÃhmaïÃd vajram udyachamÃnÃt_ÓaÇkante mÃæ hani«yasi mÃæ hani«yasÅti tebhyo_abhayaæ vadet_Óam agnaye Óaæ p­thivyai Óam antarik«Ãya Óaæ vÃyave Óaæ dive Óaæ sÆryÃya Óaæ candrÃya Óaæ nak«atrebhya÷ Óaæ gandharvÃpsarobhya÷ Óaæ sarpetarajanebhya÷ Óivam mahyam iti (KauÓS_6,3[49].13) __ity anv­cam udavajrÃn (KauÓS_6,3[49].14) _iti vi«ïukramÃn (KauÓS_6,3[49].15) _iti b­haspatiÓirasaæ p­«Ãtakena_upasicyÃbhimantrya_upanidadhÃti (KauÓS_6,3[49].16) pratijÃnan nÃnuvyÃharet (KauÓS_6,3[49].17) uttamena_upadra«ÂÃram (KauÓS_6,3[49].18) _ity ardharcena nÃvaæ majjatÅm (KauÓS_6,3[49].19) _ _ity adhipÃÓÃn ÃdadhÃti (KauÓS_6,3[49].20) padepade pÃÓÃn v­Ócati (KauÓS_6,3[49].21) adhipÃÓÃn bÃdhakÃn_ÓaÇkÆn_tÃn saæk«udya saænahya bhra«Âre_adhyasyati (KauÓS_6,3[49].22) aÓiÓi«o÷ k«ÅraudanÃdÅni trÅïi (KauÓS_6,3[49].23) gartedhmau_antareïÃvalekhanÅæ sthÃïau nibadhya dvÃdaÓarÃtraæ saæpÃtÃn abhyatininayati (KauÓS_6,3[49].24) «a«ÂhyÃ_udavajrÃn praharati (KauÓS_6,3[49].25) saptamyÃcÃmati (KauÓS_6,3[49].26) _ity anvÃha (KauÓS_6,3[49].27) iti saædhÃvyÃbhim­Óati (KauÓS 6 Colophon) iti atharvavede kauÓikasÆtre «a«Âho 'dhyÃya÷ samÃpta÷ (KauÓS_7,1[50].1) _ity adhvÃnaæ dak«iïena prakrÃmati (KauÓS_7,1[50].2) vyudasyati_asaækhyÃtÃ÷ ÓarkarÃ÷ (KauÓS_7,1[50].3) t­ïÃni chitvÃ_upati«Âhate (KauÓS_7,1[50].4) <Ãre [1.26.1]>_ _ yad Ãyudhaæ daï¬ena vyÃkhyÃtam (KauÓS_7,1[50].5) di«Âyà mukhaæ vimÃya saæviÓati (KauÓS_7,1[50].6) trÅïi padÃni pramÃya_utti«Âhati (KauÓS_7,1[50].7) tisro di«ÂÅ÷ (KauÓS_7,1[50].8) _ity +avasasya (ed.: avaÓasya; see Caland, Kl. Schr., p. 61) (KauÓS_7,1[50].9) pÃyayati (KauÓS_7,1[50].10) _iti trÅïi_opyÃtikrÃmati (KauÓS_7,1[50].11) iti niÓi_upati«Âhate (KauÓS_7,1[50].12) _iti païyaæ saæpÃtavad utthÃpayati (KauÓS_7,1[50].13) nim­jya digyuktÃbhyÃæ iti pa¤ca__ _<ÓakadhÆmaæ [6.128.1]> _ity upadadhÅta (KauÓS_7,1[50].14) uttamena sÃrÆpavatsasya rudrÃya trir juhoti (KauÓS_7,1[50].15) upa_uttamena suh­do brÃhmaïasya Óak­tpiï¬Ãn parvasu_ÃdhÃya ÓakadhÆmaæ kim adyÃhar iti p­chati (KauÓS_7,1[50].16) bhadraæ sumaÇgalim iti pratipadyate (KauÓS_7,1[50].17) yuktayor _iti ÓayanaÓÃlÃ_urvarÃ÷ parilikhati (KauÓS_7,1[50].18) t­ïÃni yugatardmanà saæpÃtavanti dvÃre prac­tati (KauÓS_7,1[50].19) Æbadhyaæ saæbhinatti (KauÓS_7,1[50].20) nikhanati (KauÓS_7,1[50].21) ÃdadhÃti (KauÓS_7,1[50].22) apÃmÃrgaprasÆnÃn kudrÅcÅÓaphÃn parÅcÅnamÆlÃn (KauÓS_7,2[51].1) _iti khÃdiraæ ÓaÇkuæ saæpÃtavantam udg­hïan nikhanan gà anuvrajati (KauÓS_7,2[51].2) ninayanaæ samuhya cÃre sÃrÆpavatsasya_indrÃya trir juhoti (KauÓS_7,2[51].3) diÓyÃn balÅn harati (KauÓS_7,2[51].4) pratidiÓam upati«Âhate (KauÓS_7,2[51].5) madhye pa¤camam anirdi«Âam (KauÓS_7,2[51].6) Óe«aæ ninayati (KauÓS_7,2[51].7) __ity Ãsannam araïye parvataæ yajate (KauÓS_7,2[51].8) anyasmin bhavaÓarvapaÓupati_ugrarudramahÃdeva_ÅÓÃnÃnÃæ p­thag ÃhutÅ÷ (KauÓS_7,2[51].9) go«Âhe ca dvitÅyam aÓnÃti (KauÓS_7,2[51].10) darbhÃn ÃdhÃya dhÆpayati (KauÓS_7,2[51].11) bhÆtyai va÷ pu«Âyai va iti prathamajayor mithunayor mukham anakti (KauÓS_7,2[51].12) tisro naladaÓÃkhà vatsÃn pÃyayati (KauÓS_7,2[51].13) ÓÃkhayÃ_udakadhÃrayà gÃ÷ parikrÃmati (KauÓS_7,2[51].14) _iti «a¬ aÓmana÷ saæpÃtavata÷ +srakti«Æpari_(ed.: srakti«u pary; see Caland, Kl. Schr., p. 61)_adhastÃn nikhanati (KauÓS_7,2[51].15) _ity Ãlabhe«ajam (KauÓS_7,2[51].16) trÅïi siläjÃlÃgrÃïi_urvarÃmadhye nikhanati (KauÓS_7,2[51].17) _iti ayasà sÅsaæ kar«ann urvarÃæ parikrÃmati (KauÓS_7,2[51].18) aÓmano_avakirati (KauÓS_7,2[51].19) tardam avaÓirasaæ vadanÃt keÓena samuhya_urvarÃmadhye nikhanati (KauÓS_7,2[51].20) uktaæ cÃre (KauÓS_7,2[51].21) balÅn harati_ÃÓÃyà ÃÓÃpataye_aÓvibhyÃæ k«etrapataye (KauÓS_7,2[51].22) yadÃ_etebhya÷ kurvÅta vÃgyatas ti«Âhed ÃstamayÃd (KauÓS_7,3[52].1) _iti parÅtya_upadadhÅta (KauÓS_7,3[52].2) prayachati (KauÓS_7,3[52].3) ity unmocanapratirÆpaæ saæpÃtavantaæ karoti (KauÓS_7,3[52].4) vÃcà baddhÃya bhÆmiparilekham (KauÓS_7,3[52].5) <Ãyane [6.106.1]>_iti Óamanam antarà hradaæ karoti (KauÓS_7,3[52].6) ÓÃle ca (KauÓS_7,3[52].7) avakayà ÓÃlÃæ paritanoti (KauÓS_7,3[52].8) ÓapyamÃnÃya prayachati (KauÓS_7,3[52].9) nidagdhaæ prak«Ãlayati (KauÓS_7,3[52].10) _iti taraïÃni_Ãlambhayati (KauÓS_7,3[52].11) dÆrÃt_nÃvaæ saæpÃtavatÅæ naimaïiæ badhnÃti (KauÓS_7,3[52].12) _iti na«Âa_e«iïÃæ prak«ÃlitÃbhyaktapÃïipÃdÃnÃæ dak«iïÃn pÃïÅn nim­jya_utthÃpayati (KauÓS_7,3[52].13) evaæ saæpÃtavata÷ (KauÓS_7,3[52].14) nim­jya_ekaviæÓatiæ ÓarkarÃs_catu«pathe_avak«ipyÃvakirati (KauÓS_7,3[52].15) _iti mantroktam (KauÓS_7,3[52].16) aæholiÇgÃnÃm Ãpo bhojanahavÅæ«i_abhimarÓana_upasthÃnam Ãdityasya (KauÓS_7,3[52].17) svayaæ havi«Ãæ bhojanam (KauÓS_7,3[52].18) _ity Ãyu«yÃïi (KauÓS_7,3[52].19) sthÃlÅpÃke gh­tapiï¬Ãn pratinÅyÃÓnÃti (KauÓS_7,3[52].20) iti yugmak­«ïalam Ãdi«ÂÃnÃæ sthÃlÅpÃke_ÃdhÃya badhnÃti (KauÓS_7,3[52].21) ÃÓayati (KauÓS_7,4[53].1) <Ãyurdà [2.13.1]> iti godÃnaæ kÃrayi«yan saæbhÃrÃn saæbharati (KauÓS_7,4[53].2) amamrim ojomÃnÅæ dÆrvÃm akarïam aÓmamaï¬alam Ãna¬uhaÓak­tpiï¬aæ «a¬ darbhaprÃntÃni kaæsam ahate vasane Óuddham Ãjyam ÓÃntà o«adhÅr navam udakumbham (KauÓS_7,4[53].3) bÃhyata÷ ÓÃntav­k«asya_idhmaæ präcam upasamÃdhÃya (KauÓS_7,4[53].4) parisamuhya paryuk«ya paristÅrya barhir udapÃtram upasÃdya paricaraïenÃjyaæ paricarya (KauÓS_7,4[53].5) nityÃn purastÃddhomÃn hutvÃjyabhÃgau ca (KauÓS_7,4[53].6) paÓcÃd agne÷ prÃÇmukha upaviÓyÃnvÃrabdhÃya ÓÃntyudakaæ karoti (KauÓS_7,4[53].7) tatra_etat sÆktam anuyojayati (KauÓS_7,4[53].8) trir evÃgniæ saæprok«ati tri÷ paryuk«ati (KauÓS_7,4[53].9) tri÷ kÃrayamÃïam ÃcÃmayati ca saæprok«ati ca (KauÓS_7,4[53].10) Óak­tpiï¬asya sthÃlarÆpaæ k­tvà suh­de brÃhmaïÃya prayachati (KauÓS_7,4[53].11) tat suh­d dak«iïato_agner udaÇmukha ÃsÅno dhÃrayati (KauÓS_7,4[53].12) athÃsmai_anvÃrabdhÃya karoti (KauÓS_7,4[53].13) <Ãyurdà [2.13.1]> ity anena sÆktenÃjyaæ juhvan mÆrdhni saæpÃtÃn Ãnayati (KauÓS_7,4[53].14) dak«iïe pÃïau_aÓmamaï¬ale_udapÃtre_uttarasaæpÃtÃn sthÃlarÆpa Ãnayati (KauÓS_7,4[53].15) amamrim ojomÃnÅæ ca_udapÃtre_avadhÃya (KauÓS_7,4[53].16) sthÃlarÆpe dÆrvÃæ ÓÃntyudakam u«ïodakaæ ca_ekadhÃbhisamÃsicya (KauÓS_7,4[53].17) <Ãyam agan savità k«ureïa [6.68.1]>_ity udapÃtram anumantrayate (KauÓS_7,4[53].18) _ity undati (KauÓS_7,4[53].19) _ity udakpattraæ k«uram adbhi Ócotya tri÷ pramÃr«Âi (KauÓS_7,4[53].20) _iti dak«iïasya keÓapak«asya darbhapi¤julyà keÓÃn abhinidhÃya prachidya sthÃlarÆpe karoti (KauÓS_7,4[53].21) evam eva dvitÅyaæ karoti (KauÓS_7,4[53].22) evaæ t­tÅyam (KauÓS_7,4[53].23) evam eva_uttarasya keÓapak«asya karoti (KauÓS_7,5[54].1) atha nÃpitaæ samÃdiÓati_ak«aïvan vapa keÓaÓmaÓrur oma parivapa nakhÃni kuru_iti (KauÓS_7,5[54].2) _iti trir nim­jya (KauÓS_7,5[54].3) tvayi mahimÃnaæ sÃdayÃmÅty antato yojayet (KauÓS_7,5[54].4) atha_enam uptakeÓaÓmaÓruæ k­tanakham (ed.: k­ttanakhaæ; see Caland, Kl. Schr., p. 61) ÃplÃvayati (KauÓS_7,5[54].5) _ity etena sÆktena gandhapravÃdÃbhir alaæk­tya (KauÓS_7,5[54].6) _ity Ãnakti (KauÓS_7,5[54].7) atha_enam ahatena vasanena paridhÃpayati _iti dvÃbhyÃm (KauÓS_7,5[54].8) _iti dak«iïena pÃdenÃÓmamaï¬alam ÃsthÃpya pradak«iïam agnim anupariïÅya (KauÓS_7,5[54].9) athÃsya vÃso nirmu«ïÃti _ity anayà (KauÓS_7,5[54].10) atha_enam apareïÃhatena vasanenÃchÃdayati_ iti pa¤cabhi÷ (KauÓS_7,5[54].11) _ iti mahÃvrÅhÅïÃæ sthÃlÅpÃkaæ Órapayitvà ÓÃntyudakena_upasicyÃbhimantrya prÃÓayati (KauÓS_7,5[54].12) _ity upadadhÅta (KauÓS_7,5[54].13) _iti kumÃraæ mÃtÃpitarau tri÷ saæprayachete (KauÓS_7,5[54].14) gh­tapiï¬Ãan ÃÓayata÷ (KauÓS_7,5[54].15) cƬÃkaraïam ca godÃnena vyÃkhyÃtam (KauÓS_7,5[54].16) paridhÃpanÃÓmamaï¬alavarjam (KauÓS_7,5[54].17) <Óive te stÃæ [8.2.14]>_iti paridÃnÃntÃni (KauÓS_7,5[54].18) _iti catasra÷ sarvÃïi_apiyanti (KauÓS_7,5[54].19) amamrim ojomÃnÅæ ca dÆrvÃæ ca keÓÃn_ca Óak­tpiï¬aæ ca_ekadhÃbdisamÃh­tya (KauÓS_7,5[54].20) ÓÃntav­k«asya_upari_ÃdadhÃti (KauÓS_7,5[54].21) adhikaraïaæ brahmaïa÷ kaæsavasanaæ gaur dak«iïà (KauÓS_7,5[54].22) brÃhmaïÃn bhaktena_upepsanti (KauÓS_7,6[55].1) upanayanam (KauÓS_7,6[55].2) <Ãyam agan [6.68.1]>_iti mantroktam (KauÓS_7,6[55].3) _ity uktam (KauÓS_7,6[55].4) _iti Óak­d api¤jÆli (KauÓS_7,6[55].5) laukikaæ ca samÃnÃm à paridhÃnÃt (KauÓS_7,6[55].6) upetapÆrvasya niyataæ savÃn dÃsyato_agnÅn ÃdhÃsyamÃnaparyavetavratadÅk«i«yamÃïÃnÃm (ed.: ÃdhÃsyamÃna÷ pary-; see Caland, Kl. Schr., p. 61) (KauÓS_7,6[55].7) so«ïodakaæ ÓÃntyudakaæ pradak«iïam anupariïÅya purastÃd agne÷ pratyaÇmukham avasthÃpya (KauÓS_7,6[55].8) Ãha brÆhi (KauÓS_7,6[55].9) brahmacaryam Ãgam upa mà nayasva_iti (KauÓS_7,6[55].10) ko nÃmÃsi kiægotra ity asau_iti yathà nÃmagotre bhavatas tathà prabrÆhi (KauÓS_7,6[55].11) Ãr«eyaæ mà k­tvà bandhum antam upanaya (KauÓS_7,6[55].12) Ãr«eyaæ tvà k­tvà bandhum antam upanayÃmÅti (KauÓS_7,6[55].13) oæ bhÆr bhuva÷ svar janad om ity a¤jalau_udakam Ãsi¤cati (KauÓS_7,6[55].14) uttaro 'asÃni brahmacÃribhya ity uttamaæ pÃïim anvÃdadhÃti (KauÓS_7,6[55].15) e«a ma Ãdityaputras tan me gopÃyasva_ity Ãdityena samÅk«ate (KauÓS_7,6[55].16) ity enaæ bÃhug­hÅtaæ präcam avasthÃpya dak«iïena pÃïinà nÃbhideÓe_abhisaæstabhya japati (KauÓS_7,6[55].17) __<à yatu mitra [3.8.1]>_ _<à rabhasva [8.2.1]>_ ity abhimantrayate (KauÓS_7,6[55].18) athÃpi paritvaramÃïa <à yÃtu mitra [3.8.1]>_ity api khalu_etavatÃ_eva_upanÅto bhavati (KauÓS_7,6[55].19) prachÃdya trÅn prÃïÃyÃmÃn k­tvÃvachÃdya vatsatarÅm udapÃtre samavek«ayet (KauÓS_7,6[55].20) __iti dvÃbhyÃm uts­janti gÃm (KauÓS_7,7[56].1) <ÓraddhÃyà duhità [6.133.4]>_iti dvÃbhyÃæ bhÃdramau¤jÅæ mekhalÃæ badhnÃti (KauÓS_7,7[56].2) mitrÃvaruïayos tvà hastÃbhyÃæ prasÆta÷ praÓi«Ã prayachÃmÅti pÃlÃÓaæ daï¬aæ prayachati (KauÓS_7,7[56].3) mitrÃvaruïayos tvà hastÃbhyÃæ prasÆta÷ praÓi«Ã pratig­hïÃmi | suÓrava÷ suÓravasaæ mà kurv avakro 'vithuro 'haæ bhÆyÃsam iti pratig­hïÃti (KauÓS_7,7[56].4) <Óyeno 'si [6.48.1]>_iti ca (KauÓS_7,7[56].5) atha_enaæ vratÃdÃnÅyÃ÷ samidha ÃdhÃpayati (KauÓS_7,7[56].6) (KauÓS_7,7[56].7) (KauÓS_7,7[56].8) atha_enaæ baddhamekhalam Ãhitasamitkaæ sÃvitrÅæ vÃcayati (KauÓS_7,7[56].9) paccha÷ prathamam (KauÓS_7,7[56].10) tato_ardharcaÓa÷ (KauÓS_7,7[56].11) tata÷ saæhitÃm (KauÓS_7,7[56].12) atha_enaæ saæÓÃsti_ (KauÓS_7,7[56].13) atha_enaæ bhÆtebhya÷ paridadÃti_ (KauÓS_7,7[56].14) _iti _ity anug­hïÅyÃt (KauÓS_7,7[56].15) nÃnupraïudet (KauÓS_7,7[56].16) _ity abhyÃtmam Ãvartayati (KauÓS_7,7[56].17) svÃhÃ_ity ÃcÃrya÷ samidham ÃdadhÃti (KauÓS_7,8[57].1) <ÓraddhÃyà [ed. misprint: ÓrÃdhayÃ; see Caland, Kl. Schr., p. 51, Bloomfield GGA 1902 514] duhità [6.133.4]>_iti dvÃbhyÃæ bhÃdramau¤jÅæ mekhalÃæ brÃhmaïÃya badhnÃti (KauÓS_7,8[57].2) maurvÅæ k«atriyÃya dhanurjyÃæ và (KauÓS_7,8[57].3) k«aumikÅæ vaiÓyÃya (KauÓS_7,8[57].4) mitrÃvaruïayos tvà hastÃbhyÃæ prasÆta÷ praÓi«Ã prayachÃmÅti pÃlÃÓaæ daï¬aæ brÃhmaïÃya prayachati (KauÓS_7,8[57].5) ÃÓvatthaæ k«atriyÃya (KauÓS_7,8[57].6) nyagrodhÃvarohaæ vaiÓyÃya (KauÓS_7,8[57].7) yadi_asya daï¬o bhajyeta _ity etayÃlabhyÃbhimantrayate (KauÓS_7,8[57].8) sarvatra ÓÅrïe bhinne na«Âe_anyaæ k­tvà _ity ÃdadhÅta (KauÓS_7,8[57].9) atha vÃsÃæsi (KauÓS_7,8[57].10) aiïeyahÃriïÃni brÃhmaïasya (KauÓS_7,8[57].11) rauravapÃr«atÃni k«atriyasya (KauÓS_7,8[57].12) ÃjÃvikÃni vaiÓyasya (KauÓS_7,8[57].13) sarve«Ãæ k«aumaÓÃïakambalavastram (KauÓS_7,8[57].14) këÃyÃïi (KauÓS_7,8[57].15) vastraæ cÃpi_akëÃyam (KauÓS_7,8[57].16) bhavati bhik«Ãæ dehÅti brÃhmaïaÓ caret (KauÓS_7,8[57].17) bhik«Ãæ bhavatÅ dadÃtv iti k«atriya÷ (KauÓS_7,8[57].18) dehi bhik«Ãæ bhavatÅt vaiÓya÷ (KauÓS_7,8[57].19) sapta kulÃni brÃhmaïaÓ caret trÅïi k«atriyo dve vaiÓya÷ (KauÓS_7,8[57].20) sarvaæ grÃmaæ cared bhaik«aæ stenapatitavarjam (KauÓS_7,8[57].21) _iti pa¤capraÓnena juhoti (KauÓS_7,8[57].22) _iti tri÷ paryuk«ati (KauÓS_7,8[57].23) _ iti dvÃbhyÃæ parisamÆhayati (KauÓS_7,8[57].24) _iti pÃïÅ praksÃlayate (KauÓS_7,8[57].25) _iti tri÷ paryuk«ati (KauÓS_7,8[57].26) _ity ÃdadhÃti catasra÷ (KauÓS_7,8[57].27) _ity Æ«mabhak«aæ bhak«ayati_à nidhanÃt (KauÓS_7,8[57].28) _ity upati«Âhate (KauÓS_7,8[57].29) iti tis­bhir bhaik«asya juhoti (KauÓS_7,8[57].30) aharaha÷ samidha Ãh­tya_evaæ sÃyaæprÃtar abhyÃdadhyÃt (KauÓS_7,8[57].31) medhÃjanana Ãyu«yair juhuyÃt (KauÓS_7,8[57].32) yathÃkÃmaæ dvÃdaÓarÃtram arasÃÓÅ bhavati (KauÓS_7,9[58].1) _iti karïaæ kroÓantam anumantrayate (KauÓS_7,9[58].2) ak«i và sphurat (KauÓS_7,9[58].3) _ <Ãvatas ta [5.30.1]> __<à rabhasva [8.2.1]> _ity abhimantrayate (KauÓS_7,9[58].4) brÃhmaïoktam ­«ihastaÓ ca (KauÓS_7,9[58].5) iti pÃïÅ prak«Ãlya (KauÓS_7,9[58].6) iti saædhÃvya (KauÓS_7,9[58].7) <Óuddhà na Ãpas [12.1.30]>_iti ni«ÂhÅvya jÅvÃbhir Ãcamya (KauÓS_7,9[58].8) _ity äjanamaïiæ badhnÃti (KauÓS_7,9[58].9) _iti k­Óanam (KauÓS_7,9[58].10) iti mantroktam (KauÓS_7,9[58].11) <à tvà c­tatv [5.28.12]> <­tubhi« Âvà [5.28.13]> [cf. PS 2.59.10-12] _ <Ãvatas ta [5.30.1]> __<à rabhasva [8.2.1]> _ity abhimantrayate (KauÓS_7,9[58].12) iti sarvasurabhicÆrïair araïye_apratÅhÃraæ pralimpati (KauÓS_7,9[58].13) atha nÃmakaraïam (KauÓS_7,9[58].14) <à rabhasvemÃm [8.2.1]> ity avichinnÃm udakadhÃrÃm Ãlambhayati (KauÓS_7,9[58].15) pÆtudÃruæ badhnÃti (KauÓS_7,9[58].16) pÃyayati (KauÓS_7,9[58].17) _ity ahatena_uttarasicà prachÃdayati (KauÓS_7,9[58].18) <Óive te stÃæ [8.2.14]>_iti kumÃraæ prathamaæ nirïayati (KauÓS_7,9[58].19) <Óivau te stÃæ [8.2.18]>_iti vrÅhiyavau prÃÓayati (KauÓS_7,9[58].20) _ity ahorÃtrÃbhyÃæ paridadÃti (KauÓS_7,9[58].21) <Óarade tvà [8.2.22]>_ity ­tubhya÷ (KauÓS_7,9[58].22) ity udyantam upati«Âhate (KauÓS_7,9[58].23) madhyaædine_astaæ yantaæ sak­t paryÃyÃbhyÃm (KauÓS_7,9[58].24) aæholiÇgÃnÃm Ãpo bhojanahavÅæ«i_uktÃni (KauÓS_7,9[58].25) uttamÃsu iti sarvÃsÃæ dvitÅyà (KauÓS_7,10[59].1) iti viÓvÃn Ãyu«kÃmo yajate (KauÓS_7,10[59].2) upati«Âhate (KauÓS_7,10[59].3) iti dyÃvÃp­thivyai pu«ÂikÃma÷ (KauÓS_7,10[59].4) saæpatkÃma÷ (KauÓS_7,10[59].5) _itÅndraæ balakÃma÷ (KauÓS_7,10[59].6) _iti païyakÃma÷ (KauÓS_7,10[59].7) _iti grÃmakÃma÷ (KauÓS_7,10[59].8) grÃmasÃæpadÃnÃm apyaya÷ (KauÓS_7,10[59].9) _iti yaÓaskÃma÷ (KauÓS_7,10[59].10) _iti vyacaskÃma÷ (KauÓS_7,10[59].11) <Ãgachata [6.82.1]> iti jÃyÃkÃma÷ (KauÓS_7,10[59].12) _iti v­«akÃma÷ (KauÓS_7,10[59].13) <à tvÃhÃr«am [6.87.1]> iti dhrauvyakÃma÷ (KauÓS_7,10[59].14) <à mandrair [7.117.1]> iti svastyayanakÃma÷ (KauÓS_7,10[59].15) __ity agniæ saæpatkÃma÷ (KauÓS_7,10[59].16) iti mantroktam (KauÓS_7,10[59].17) _itÅndrÃgnÅ (KauÓS_7,10[59].18) __ _ ity abhyuditaæ brahmacÃriïaæ bodhayati (KauÓS_7,10[59].19) _ _ _ __ _iti prajÃpatim (KauÓS_7,10[59].20) _iti mantroktÃn sarvakÃma÷ (KauÓS_7,10[59].21) _itÅndrÃgnÅ lokakÃma÷ (KauÓS_7,10[59].22) annaæ dadÃti prathamam (KauÓS_7,10[59].23) paÓÆpÃkaraïam uttamam (KauÓS_7,10[59].24) savapurastÃddhomà yujyante (KauÓS_7,10[59].25) _ity atharvÃïaæ samÃv­tyÃÓnÃti (KauÓS_7,10[59].26) <Óyeno 'si [6.48.1]>_iti pratidiÓaæ saptar«Ån abhayakÃma÷ (KauÓS_7,10[59].27) uttareïa dÅk«itasya và brahmacÃriïo và daï¬apradÃnaæ (KauÓS_7,10[59].28) iti dyÃvÃp­thivyai viri«yati (KauÓS_7,10[59].29) _iti rudrÃn svastyayanakÃma÷ svastyayanakÃma÷ (KauÓS 7 Colophon) iti atharvavede kauÓikasÆtre saptamo 'dhyÃya÷ samÃpta÷ (KauÓS_8,1[60].1) agnÅn ÃdhÃsyamÃna÷ savÃn và dÃsyan saævatsaraæ brahmaudanikam agniæ dÅpayati (KauÓS_8,1[60].2) ahorÃtrau và (KauÓS_8,1[60].3) yÃthÃkÃmÅ và (KauÓS_8,1[60].4) saævatsaraæ tu praÓastam (KauÓS_8,1[60].5) savÃgnisenÃgnÅ tÃdarthikau nirmathyau và bhavata÷ (KauÓS_8,1[60].6) aupÃsanau ca_ubhau hi vij¤Ãyete (KauÓS_8,1[60].7) tasmin devahe¬anenÃjyaæ juhuyÃt (KauÓS_8,1[60].8) samidho_abhyÃdadhyÃt (KauÓS_8,1[60].9) ÓakalÃn và (KauÓS_8,1[60].10) tasmin yathÃkÃmaæ savÃn dadÃti_ekaæ dvau sarvÃn và (KauÓS_8,1[60].11) api vÃ_ekaikam ÃtmÃÓi«o dÃtÃraæ vÃcayati (KauÓS_8,1[60].12) parÃÓi«o_anumantraïam anirdi«ÂÃÓi«aÓ ca (KauÓS_8,1[60].13) dÃtÃrau karmÃïi kuruta÷ (KauÓS_8,1[60].14) tau yathÃliÇgam anumantrayate (KauÓS_8,1[60].15) ubhayaliÇgair ubhau puæliÇgair dÃtÃraæ strÅliÇgai÷ patnÅm (KauÓS_8,1[60].16) udah­tsaæprai«avarjam (KauÓS_8,1[60].17) atha devayajanam (KauÓS_8,1[60].18) tad yat samaæ samÆlam avidagdhaæ prati«Âhitaæ prÃgudakpravaïam Ãk­tilo«ÂavalmÅkenÃstÅrya darbhaiÓ ca lomabhi÷ paÓÆnÃm (KauÓS_8,1[60].19) _iti manthantau_anumantrayate (KauÓS_8,1[60].20) patnÅ mantraæ saænamayati (KauÓS_8,1[60].21) yajamÃnaÓ ca [em. Caland, Kl. Schr. p. 89, Bloomfield GGA 1902 514] (KauÓS_8,1[60].22) _iti dhÆmam (KauÓS_8,1[60].23) iti jÃtam (KauÓS_8,1[60].24) _iti samidhyamÃnam (KauÓS_8,1[60].25) _ity udah­taæ saæpre«yati_anuguptÃm alaæk­tÃm (KauÓS_8,1[60].26) ity ÃyatÅm anumantrayate (KauÓS_8,1[60].27) _iti patnÅæ saæpre«yati (KauÓS_8,1[60].28) _iti pratig­hïÃti (KauÓS_8,1[60].29) <Ærjo bhÃgo [11.1.15]>_iti nidadhÃti (KauÓS_8,1[60].30) _iti carmÃst­ïÃti prÃggrÅvam uttaraloma (KauÓS_8,1[60].31) _iti carmÃrohayati (KauÓS_8,1[60].32) patnÅ hvayamÃnam (KauÓS_8,1[60].33) t­tÅyasyÃm apatyam anvÃhvayati (KauÓS_8,1[60].34) <­«ipraÓi«Âà [11.1.15b]>_ity udapÃtraæ carmaïi nidadhÃti (KauÓS_8,1[60].35) tad <Ãpas putrÃso [12.3.4]>_iti sÃpatyau_anunipadyete (KauÓS_8,2[61].1) _iti mantroktam (KauÓS_8,2[61].2) catas­bhir udapÃtram anupariyanti (KauÓS_8,2[61].3) pratidiÓaæ _ity upati«Âhante (KauÓS_8,2[61].4) ity avarohya bhÆmiæ tena_udakÃrthÃn kurvanti (KauÓS_8,2[61].5) pavitrai÷ saæprok«ante (KauÓS_8,2[61].6) darbhÃgrÃbhyÃæ carmahavi÷ saæprok«ati (KauÓS_8,2[61].7) Ãdi«ÂÃnÃæ sÃnajÃnatyai prayachati (KauÓS_8,2[61].8) tÃn__iti vrÅhir ÃÓi«u nidadhÃti (KauÓS_8,2[61].9) te«Ãæ ya÷ pitÌïÃæ taæ ÓrÃddhaæ karoti (KauÓS_8,2[61].10) yo manu«yÃïÃæ taæ brÃhmaïÃn bhojayati (KauÓS_8,2[61].11) yo devÃnÃæ tam iti dak«iïaæ jÃnu_ÃcyÃparÃjitÃbhimukha÷ prahvo và mu«Âipras­täjalibhi÷ kumbhyÃæ nirvapati (KauÓS_8,2[61].12) kumbhyà và catu÷ (KauÓS_8,2[61].13) tÃn iti sÃpatyau_abhim­Óata÷ (KauÓS_8,2[61].14) iti mantroktam (KauÓS_8,2[61].15) iti trÅn varÃn v­ïÅ«va_iti (KauÓS_8,2[61].16) anena karmaïà dhruvÃn iti prathamaæ v­ïÅte (KauÓS_8,2[61].17) yau_aparau tau_eva patnÅ (KauÓS_8,2[61].18) __ity ulÆkhalamusalaæ ÓÆrpaæ prak«Ãlitaæ carmaïi_ÃdhÃya (KauÓS_8,2[61].19) _ity ubhayaæ g­hïÃti (KauÓS_8,2[61].20) _iti vrÅhÅn ulÆkhala Ãvapati (KauÓS_8,2[61].21) _iti musalam ucchrayati (KauÓS_8,2[61].22) ity avahanti (KauÓS_8,2[61].23) iti ÓÆrpaæ g­hïÃti (KauÓS_8,2[61].24) <Ærdhvaæ prajÃm [11.1.9d]>_ ity udÆhantÅm (KauÓS_8,2[61].25) iti ni«punatÅm (KauÓS_8,2[61].26) _ity avak«iïatÅm (KauÓS_8,2[61].27) _ity avak«ÅïÃn abhim­Óata÷ (KauÓS_8,2[61].28) ity udvapati (KauÓS_8,2[61].29) _ity apavevekti (KauÓS_8,2[61].30) iti kumbhÅm Ãlimpati (KauÓS_8,2[61].31) _ity adhiÓrayati (KauÓS_8,2[61].32) _iti paryÃdadhÃti (KauÓS_8,2[61].33) <­«ipraÓi«Âà [11.1.15b]>_ity udakam apakar«ati (KauÓS_8,2[61].34) <ÓuddhÃ÷ pÆtÃ÷ [11.1.17]> _iti pavitre antardhÃya (KauÓS_8,2[61].35) udakam Ãsi¤cati (KauÓS_8,2[61].36) _ity Ãpas tÃsu niktvà taï¬ulÃn Ãvapati (KauÓS_8,2[61].37) _ Órapayati (KauÓS_8,2[61].38) _iti darbhÃhÃrÃya dÃtraæ prayachati (KauÓS_8,2[61].39) _ity upari parvaïÃæ lunÃti (KauÓS_8,2[61].40) iti barhi st­ïÃti (KauÓS_8,2[61].41) _ity udvÃsayati (KauÓS_8,2[61].42) _iti kumbhÅæ pradak«iïam Ãvartayati (KauÓS_8,2[61].43) iti barhi«i pÃtrÅæ nidadhÃti (KauÓS_8,2[61].44) _ity upadadhÃti (KauÓS_8,2[61].45) _ity Ãjyena_upast­ïÃti (KauÓS_8,2[61].46) ity upastÅrïÃm anumantrayate (KauÓS_8,3[62].1) iti mantroktam (KauÓS_8,3[62].2) tata udakam ÃdÃya pÃtryÃm Ãnayati (KauÓS_8,3[62].3) darvyà kumbhyÃæ (KauÓS_8,3[62].4) darvik­te tatra_eva pratyÃnayati (KauÓS_8,3[62].5) darvyÃ_uttamam apÃdÃya tatsuh­d dak«iïato_agner udaÇmukha ÃsÅno dhÃrayati (KauÓS_8,3[62].6) atha_uddharati (KauÓS_8,3[62].7) uddh­te yad apÃdÃya dhÃrayati tat uttarÃrdha ÃdadhÃti (KauÓS_8,3[62].8) anuttarÃdharatÃyà odanasya yad uttaraæ tad uttaram odana eva_odana÷ (KauÓS_8,3[62].9) <«a«ÂhyÃæ Óaratsu [12.3.34]>_iti paÓcÃd agner upasÃdayati (KauÓS_8,3[62].10) iti trÅïi kÃï¬Ãni karoti (KauÓS_8,3[62].11) _iti mantroktam (KauÓS_8,3[62].12) sà patyau_anvÃrabhate (KauÓS_8,3[62].13) anvÃrabdhe«u_ata Ærdhvaæ karoti (KauÓS_8,3[62].14) _iti paryagni karoti (KauÓS_8,3[62].15) ity upari_ÃpÃnaæ karoti (KauÓS_8,3[62].16) iti brÆyÃd anadhvaryum (KauÓS_8,3[62].17) _<à si¤ca sarpir [12.3.45c]> iti sarpi«Ã vi«yandayati (KauÓS_8,3[62].18) <Ãdityebhyo aÇgirobhyo [12.3.44]>_iti rasair upasi¤cati (KauÓS_8,3[62].19) _ity uttarato_agner dhenvÃdÅni_anumantrayate (KauÓS_8,3[62].20) tÃm _iti yathoktaæ dohayitvÃ_upasi¤cati (KauÓS_8,3[62].21) iti (KauÓS_8,3[62].22) __iti hiraïyam adhidadhÃti (KauÓS_8,3[62].23) _ity amÃ_Ætaæ vÃso_agrata÷ sahiraïyaæ nidadhÃti (KauÓS_8,4[63].1) _iti samÃnavasanau bhavata÷ (KauÓS_8,4[63].2) dvitÅyaæ tat pÃpacailaæ bhavati tan manu«yÃndhamÃya dadyÃd ity eke (KauÓS_8,4[63].3) <Ó­taæ tvà havyam [11.1.25]> iti vatura Ãr«eyÃn bh­gvaÇgirovid upasÃdayati (KauÓS_8,4[63].4) <ÓuddhÃ÷ pÆtà [11.1.27]> iti mantroktam (KauÓS_8,4[63].5) __ity apakar«ati (KauÓS_8,4[63].6) iti tu«Ãn Ãvapati (KauÓS_8,4[63].7) iti savyena pÃdena phalÅkaraïÃn apohati (KauÓS_8,4[63].8) _ity anyÃn Ãvapati (KauÓS_8,4[63].9) __ity Ãjyaæ juhuyÃt (KauÓS_8,4[63].10) e«a savÃnÃæ saæskÃra÷ (KauÓS_8,4[63].11) arthaluptÃni nivartante (KauÓS_8,4[63].12) yathÃsavaæ mantraæ saænamayati (KauÓS_8,4[63].13) liÇgaæ parihitasya liÇgasyÃnantaraæ karmakarmÃnupÆrveïa liÇgaæ parÅk«eta (KauÓS_8,4[63].14) liÇgena và (KauÓS_8,4[63].15) karmotpattyÃnupÆrvaæ praÓastam (KauÓS_8,4[63].16) atathÃ_utpatter yathÃliÇgam (KauÓS_8,4[63].17) samuccayas tulyÃrthÃnÃæ vikalpo và (KauÓS_8,4[63].18) atha_etayor vibhÃga÷ (KauÓS_8,4[63].19) sÆktena pÆrvaæ saæpÃtavantaæ karoti (KauÓS_8,4[63].20) <ÓrÃmyata÷ [11.1.30]>_itiprabh­tibhir và sÆktenÃbhimantryÃbhinigadya dadyÃd dÃtà vÃcyamÃna÷ (KauÓS_8,4[63].21) anuvÃkena_uttaraæ saæpÃtavantaæ karoti (KauÓS_8,4[63].22) _itiprabh­tibhir vÃnuvÃkenÃbhimantryÃbhinigadya dadyÃd dÃtà vÃcyamÃna÷ (KauÓS_8,4[63].23) yathÃsavam anyÃn p­thag vÃ_iti prak­ti÷ (KauÓS_8,4[63].24) sarve yathotpattyÃcÃryÃïÃæ pa¤caudanavarjam (KauÓS_8,4[63].25) prayuktÃnÃæ punar aprayogam (KauÓS_8,4[63].26) eke sahiraïyÃæ dhenuæ dak«iïÃæ (KauÓS_8,4[63].27) godak«iïÃæ và kaurupathi÷ (KauÓS_8,4[63].28) saæpÃtavato_abhimantryÃbhinigadya dadyÃd dÃtà vÃcyamÃna÷ (KauÓS_8,4[63].29) ___iti saæsthitahomÃ÷ (KauÓS_8,4[63].30) Ãvapate (KauÓS_8,4[63].31) anumantraïaæ ca (KauÓS_8,5[64].1) <ÃÓÃnÃm [1.31.1]> iti catu÷ÓarÃvam (KauÓS_8,5[64].2) _ity avek«ati (KauÓS_8,5[64].3) padasnÃtasya p­thakpÃde«u_apÆpÃn nidadhÃti (KauÓS_8,5[64].4) nÃbhyÃæ pa¤camam (KauÓS_8,5[64].5) unnahyan vasanena sahiraïyaæ saæpÃtavantam (KauÓS_8,5[64].6) <à nayaitam [9.5.1]> ity aparÃjitÃd ajamÃnÅyamÃnam anumantrayate (KauÓS_8,5[64].7) _iti agniæ pariïÅyamÃnam (KauÓS_8,5[64].8) _iti saæj¤apyamÃnam (KauÓS_8,5[64].9) _iti pada÷ prak«Ãlayantam (KauÓS_8,5[64].10) _iti yathÃparu viÓantam (KauÓS_8,5[64].11) <­cà kumbhÅm [9.5.5]> ity adhiÓrayantam (KauÓS_8,5[64].12) <à si¤ca [9.5.5b]>_ity Ãsi¤cantam (KauÓS_8,5[64].13) _ity avadadhatam (KauÓS_8,5[64].14) _iti paryÃdadhatam (KauÓS_8,5[64].15) <Ó­to gachatu [9.5.5d]>_ity udvÃsayantam (KauÓS_8,5[64].16) _iti paÓcÃd agner darbhe«Æddharantam (KauÓS_8,5[64].17) uddh­tam _ity ÃjyenÃnakti (KauÓS_8,5[64].18) _iti mantroktam (KauÓS_8,5[64].19) odanÃn p­thakpÃde«u nidadhÃti (KauÓS_8,5[64].20) madhye pa¤camam (KauÓS_8,5[64].21) dak«iïaæ paÓcÃrdhaæ yÆpena_upasicya (KauÓS_8,5[64].22) <Ó­tam ajaæ [4.14.9]>_ity anubaddhaÓira÷pÃdaæ tu_etasya carma (KauÓS_8,5[64].23) _iti sÆktena saæpÃtavantaæ yathoktam (KauÓS_8,5[64].24) uttaro_amotaæ tasyÃgrata÷ sahiraïyaæ nidadhÃti (KauÓS_8,5[64].25) _iti mantroktam (KauÓS_8,5[64].26) dhenvÃdÅni_uttarata÷ sopadhÃnam Ãstaraïam vÃso hiraïyaæ ca (KauÓS_8,5[64].27) <à nayaitam [9.5.1]> iti sÆktena saæpÃtavantam (KauÓS_8,5[64].28) äjanÃntaæ ÓataudanÃyÃ÷ pa¤caudena vyÃkhyÃtam (KauÓS_8,6[65].1) ity atra mukham apinahyamÃnam anumantrayate (KauÓS_8,6[65].2) __iti nipatantam (KauÓS_8,6[65].3) _iti mantroktam Ãst­ïÃti (KauÓS_8,6[65].4) viæÓatyodanÃsu ÓrayaïÅ«u Óatam avadÃnÃni vadhrÅsaænaddhÃni p­thagodane«Æpary Ãdadhati (KauÓS_8,6[65].5) madhyamÃyÃ÷ prathame randhriïyÃmik«Ãæ daÓame_abhita÷ saptasaptÃpÆpÃn pariÓrayati (KauÓS_8,6[65].6) pa¤cadaÓe puro¬ÃÓau (KauÓS_8,6[65].7) agre hiraïyam (KauÓS_8,6[65].8) _ity agrata udakumbhÃn (KauÓS_8,6[65].9) _iti sÆktena saæpÃtavatÅm (KauÓS_8,6[65].10) pradak«iïam agnim anupariïÅya_upaveÓanaprak«ÃlanÃcamanam uktam (KauÓS_8,6[65].11) pÃïau_udakam ÃnÅya (KauÓS_8,6[65].12) athÃmu«ya_odanasyÃvadÃnÃnÃæ ca madhyÃt pÆrvÃrdhÃt_ca dvir avadÃya_upari«ÂÃd udakenÃbhighÃrya juhoti <Ãr«eye«u ni dadha odana tvà [11.1.33a]>_iti (KauÓS_8,6[65].13) atha prÃÓnÃti (KauÓS_8,6[65].14) iti prÃÓitam anumantrayate (KauÓS_8,6[65].15) iti dÃtÃraæ vÃcayati (KauÓS_8,6[65].16) vÅk«aïÃntam ÓataudanÃyÃ÷ prÃtarjapena vyÃkhyÃtam (KauÓS_8,7[66].1) _iti mantroktÃni_abhimantrayate (KauÓS_8,7[66].2) _iti pratimantrayate (KauÓS_8,7[66].3) pratimantrite vyavadÃyÃÓnanti (KauÓS_8,7[66].4) ÓataudanÃyÃæ dvÃdaÓaæ Óataæ dak«iïÃ÷ (KauÓS_8,7[66].5) adhikaæ dadata÷ kÃmapraæ saæpadyate (KauÓS_8,7[66].6) _ity odane hradÃn pratidiÓaæ karoti (KauÓS_8,7[66].7) upari_ÃpÃnam (KauÓS_8,7[66].8) tadabhitaÓ catasro diÓyÃ÷ kulyÃ÷ (KauÓS_8,7[66].9) tà rasai÷ pÆrayati (KauÓS_8,7[66].10) p­thivyÃæ surayÃdbhir Ãï¬ÅkÃdivanti mantroktÃni pratidiÓaæ nidhÃya (KauÓS_8,7[66].11) _ity atim­tyum (KauÓS_8,7[66].12) ity ana¬vÃham (KauÓS_8,7[66].13) iti karkÅæ sÃnÆbandhyÃæ dadÃti (KauÓS_8,7[66].14) <Ãyaæ gau÷ p­Ónir [6.31.1]> iti p­Ónim gÃm (KauÓS_8,7[66].15) iti pauna÷Óilaæ madhumantaæ sahiraïyaæ saæpÃtavantam (KauÓS_8,7[66].16) _iti pavitraæ k­Óaram (KauÓS_8,7[66].17) _ity urvarÃm (KauÓS_8,7[66].18) _ity ­«abham (KauÓS_8,7[66].19) _ity ana¬vÃham (KauÓS_8,7[66].20) _iti vaÓÃm udapÃtreïa saæpÃtavatà saæprok«yÃbhimantryÃbhinigadya dadyÃd dÃtà vÃcyamÃna÷ (KauÓS_8,7[66].21) _ity enÃæ pratig­hïÃti (KauÓS_8,7[66].22) _iti yat_ÓÃlayà saha dÃsyan bhavati tad antar bhavati_apihitam (KauÓS_8,7[66].23) mantroktaæ tu praÓastam (KauÓS_8,7[66].24) _iti dvÃram avasÃrayati (KauÓS_8,7[66].25) _ity udapÃtram agnim ÃdÃya prapadyante (KauÓS_8,7[66].26) tad antar eva sÆktena saæpÃtavat karoti (KauÓS_8,7[66].27) udapÃtreïa saæpÃtavatà ÓÃlÃæ saæprok«yÃbhimantryÃbhinigadya dadyÃd dÃtà vÃcyamÃna÷ (KauÓS_8,7[66].28) _ity enÃæ pratig­hïÃti (KauÓS_8,7[66].29) _iti mantroktÃni prac­tati (KauÓS_8,7[66].30) _ity abhimantrya dhÃrayati (KauÓS_8,7[66].31) _iti yathoktam (KauÓS_8,7[66].32) _ity adbhi÷ pÆrïe garte pravidhya saævapati (KauÓS_8,7[66].33) ÓataudanÃæ ca (KauÓS_8,8[67].1) saæbh­te«u sÃvike«u saæbhÃre«u brÃhmaïam ­tvijaæ v­ïÅta (KauÓS_8,8[67].2) ­«im Ãr«eyaæ sudhÃtudak«iïam anaimittikam (KauÓS_8,8[67].3) e«a ha và ­«ir Ãr«eya÷ sudhÃtudak«iïo yasya tryavarÃrdhyÃ÷ pÆrvapuru«Ã vidyÃcaraïav­ttaÓÅlasaæpannÃ÷ (KauÓS_8,8[67].4) udagayana ity eke (KauÓS_8,8[67].5) athÃta odanasavÃnÃm upÃcÃrakalpaæ vyÃkhyÃsyÃma÷ (KauÓS_8,8[67].6) savÃn dattvÃgnÅn ÃdadhÅta (KauÓS_8,8[67].7) sÃrvavaidika ity eke (KauÓS_8,8[67].8) sarve vedà dvikalpÃ÷ (KauÓS_8,8[67].9) mÃsaparÃrdhyà dÅk«Ã dvÃdaÓarÃtro và (KauÓS_8,8[67].10) trirÃtra ity eke (KauÓS_8,8[67].11) havi«yabhak«Ã syur brahmacÃriïa÷ (KauÓS_8,8[67].12) adha÷ ÓayÅran (KauÓS_8,8[67].13) kart­dÃtÃrau_à samÃpanÃt kÃmaæ na bhu¤jÅran saætatÃÓ cet syu÷ (KauÓS_8,8[67].14) ahani samÃptam ity eke (KauÓS_8,8[67].15) yÃtrÃrthaæ dÃtÃrau và dÃtà keÓaÓmaÓruromanakhÃni vÃpayÅta (KauÓS_8,8[67].16) keÓavarjaæ patnÅ (KauÓS_8,8[67].17) snÃtÃvahatavasanau surabhiïau vratavantau karmaïyau_upavasata÷ (KauÓS_8,8[67].18) Óvo bhÆte yaj¤opavÅtÅ ÓÃntyudakaæ k­tvà yaj¤avÃstu ca saæprok«ya brahmaudanikam agniæ mathitvà (KauÓS_8,8[67].19) <'pamityam apratÅttaæ [6.117.1]>_ity etais tribhi÷ sÆktair anvÃrabdhe dÃtari pÆrïahomaæ juhuyÃt (KauÓS_8,8[67].20) pÆrvÃhïe bÃhyata÷ ÓÃntav­k«asya_idhmaæ präcam upasamÃdhÃya (KauÓS_8,8[67].21) parisamuhya paryuk«ya paristÅrya barhir udapÃtram upasÃdya paricaraïenÃjyaæ paricarya (KauÓS_8,8[67].22) nityÃn purastÃddhomÃn hutvÃjyabhÃgau ca (KauÓS_8,8[67].23) paÓcÃd agne÷ palpÆlitavihitam auk«aæ vÃna¬uham và rohitaæ carma prÃggrÅvam uttaraloma paristÅrya (KauÓS_8,8[67].24) pavitre kurute (KauÓS_8,8[67].25) darbhau_aprachinnaprÃntau prak«ÃlyÃnulomam anumÃr«Âi (KauÓS_8,8[67].26) dak«iïaæ jÃnu_ÃcyÃparÃjitÃbhimukha÷ prahvo và mu«Âinà pras­tinäjalinà yasyÃæ Órapayi«yan syÃt tayà caturtham (KauÓS_8,8[67].27) ÓarÃveïa catu÷ÓarÃvaæ _<­«ibhyas tvÃr«eyebhyas tvaikar«aye tvà ju«Âaæ nirvapÃmi [cf. PS 16.70.2]> (KauÓS_8,9[68].1) iti dÃtÃraæ vÃcayati (KauÓS_8,9[68].2) iti dÃtÃraæ vÃcayati (KauÓS_8,9[68].3) niruptaæ sÆktenÃbhim­Óati (KauÓS_8,9[68].4) svargabrahmaudanau tantram (KauÓS_8,9[68].5) saænipÃte brahmaudanamitam udakam Ãsecayed dvibhÃgam (KauÓS_8,9[68].6) yÃvantas taï¬ulÃ÷ syur nÃvasi¤cet_na prati«i¤cet (KauÓS_8,9[68].7) yadi_avasi¤cet__iti brahmà yajamÃnaæ vÃcayati (KauÓS_8,9[68].8) atha prati«i¤cet (KauÓS_8,9[68].9) <à pyÃyasva [PS 20.55.4, .RV 1.19.16 etc.]> _iti dvÃbhyÃæ prati«i¤cet (KauÓS_8,9[68].10) <à pyÃyasva sam etu te visvata÷ soma v­«ïyam | bhavà vÃjasya saægathe || saæ te payÃæsi sam u yantu vÃjÃ÷ saæ v­«ïyÃny abhimÃti«Ãha÷ | ÃpyÃyamÃno am­tÃya soma divi ÓravÃæsy uttamÃni dhi«va || [PS 20.55.4+6, .RV 1.91.16+18]>_iti (KauÓS_8,9[68].11) tatra ced upÃdhimÃtrÃyÃæ nakhena na lavaïasya kuryÃt tena_evÃsya tad v­thÃnnaæ saæpadyate (KauÓS_8,9[68].12) ahataæ vÃso dak«iïata upaÓete (KauÓS_8,9[68].13) tat sahiraïyam (KauÓS_8,9[68].14) tatra dve udapÃtre nihite bhavata÷ (KauÓS_8,9[68].15) dak«iïam anyad antaram anyat (KauÓS_8,9[68].16) antaraæ yato_adhicari«yan bhavati (KauÓS_8,9[68].17) bÃhyaæ jÃÇmÃyanam (KauÓS_8,9[68].18) tata udakam ÃdÃya pÃtryÃm Ãnayati (KauÓS_8,9[68].19) darvyà kumbhyÃm (KauÓS_8,9[68].20) darvik­te tatra_eva pratyÃnayati (KauÓS_8,9[68].21) darvyÃ_uttamam apÃdÃya tatsuh­d dak«iïato_agner udaÇmukha ÃsÅno dhÃrayati (KauÓS_8,9[68].22) atha_uddharati (KauÓS_8,9[68].23) uddh­te yad apÃdÃya dhÃrayati tad uttarÃrdha ÃdhÃya rasair upasicya pratigrahÅtre dÃtÃ_upavahati (KauÓS_8,9[68].24) tasminn anvÃrabdhaæ dÃtÃraæ vÃcayati (KauÓS_8,9[68].25) tantraæ sÆktaæ paccha÷ snÃtena (KauÓS_8,9[68].26) (KauÓS_8,9[68].27) __ ___iti tisra÷ _iti sÃrdham etayà (KauÓS_8,9[68].28) ata Ærdhvaæ vÃcite hute saæsthite_amÆæ te dadÃmÅti nÃmagrÃham upasp­Óet (KauÓS_8,9[68].29) sadak«iïaæ ity uktam (KauÓS_8,9[68].30) _iti purastÃddhomÃ÷ (KauÓS_8,9[68].31) _ity ÃjyabhÃgau (KauÓS_8,9[68].32) pÃïau_udakam ÃnÅya_ity uktam (KauÓS_8,9[68].33) pratimantraïÃntam (KauÓS_8,9[68].34) pratimantrite vyavadÃyÃÓnanti (KauÓS_8,9[68].35) _iti vratavisarjanam Ãjyaæ juhuyÃt (KauÓS_8,9[68].36) samidho_abhyÃdhyÃt (KauÓS_8,9[68].37) tatra Ólokau | yaju«Ã mathite agnau yaju«opasamÃhite | savÃn dattvà savÃgnes tu katham utsarjanaæ bhavet || vÃcayitvà savÃn sarvÃn pratig­hya yathÃvidhi | hutvà saænatibhis tatrotsargaæ kauÓiko 'bravÅt (KauÓS_8,9[68].38) präco_aparÃjitÃæ và diÓam avabh­thÃya vrajanti (KauÓS_8,9[68].39) apÃæ sÆktair Ãplutya pradak«iïam Ãv­tyÃpa upasp­ÓyÃnavek«amÃïÃ÷ pratyudÃvrajanti (KauÓS_8,9[68].40) brÃhmaïÃn bhaktena_upepsanti (KauÓS_8,9[68].41) yathoktà dak«iïà yathoktà dak«iïà (KauÓS 8 Colophon) iti atharvavede kauÓikasÆtre '«Âamo 'dhyÃya÷ samÃpta÷ (KauÓS_9,1[69].1) pitryam agniæ Óamayi«ya¤ jye«Âhasya cÃvibhaktina ekÃgnim ÃdhÃsyan (KauÓS_9,1[69].2) amÃvÃsyÃyaæ pÆrvasminn upaÓÃle gÃæ dvihÃyanÅæ rohiïÅm ekarÆpÃæ bandhayati (KauÓS_9,1[69].3) niÓi ÓÃmÆlaparihito jye«Âho_anvÃlabhate (KauÓS_9,1[69].4) patnÅ_ahatavasanà jye«Âham (KauÓS_9,1[69].5) patnÅm anva¤ca itare (KauÓS_9,1[69].6) atha_enÃn abhivyÃhÃrayati_ iti tri÷ (KauÓS_9,1[69].7) _ity anuvÃkaæ mahÃÓÃntiæ ca ÓÃntyudaka Ãvapate (KauÓS_9,1[69].8) iti bhra«ÂÃd dÅpaæ dhÃrayati (KauÓS_9,1[69].9) bhÆmeÓ ca_upadagdhaæ samutkhÃya (KauÓS_9,1[69].10) Ãk­tilo«ÂavalmÅkenÃstÅrya (KauÓS_9,1[69].11) Óak­tpiï¬enÃbhilipya (KauÓS_9,1[69].12) sikatÃbhi÷ prakÅryÃbhyuk«ya (KauÓS_9,1[69].13) lak«aïaæ k­tvà (KauÓS_9,1[69].14) punar abhyuk«ya (KauÓS_9,1[69].15) paÓcÃl lak«aïasyÃbhimanthanaæ nidhÃya (KauÓS_9,1[69].16) go'ÓvÃjÃvÅnÃæ puæsÃæ lomabhir ÃstÅrya vrÅhiyavaiÓ ca Óak­tpiï¬am abhivim­jya präcau darbhau nidadhÃti (KauÓS_9,1[69].17) _ity abhipÃïyÃraïyau (KauÓS_9,1[69].18) tayor upari_adharÃraïim (KauÓS_9,1[69].19) dak«iïato mÆlÃn (KauÓS_9,1[69].20) paÓcÃt prajananÃm _ity <Ãyur asi [TS 1.3.7.1 etc.]>_iti (KauÓS_9,1[69].21) mÆlata uttarÃraïim upasaædhÃya (KauÓS_9,1[69].22) _ity ÃhÆya (KauÓS_9,1[69].23) abhidak«iïaæ jye«Âhas trir abhimanthati_ iti (KauÓS_9,1[69].24) ata Ærdhvaæ yathÃkÃmaæ (KauÓS_9,2[70].1) _iti (KauÓS_9,2[70].2) prathamayà manthati (KauÓS_9,2[70].3) dvitÅyayà jÃtam anumantrayate (KauÓS_9,2[70].4) t­tÅyayÃ_uddÅpayati (KauÓS_9,2[70].5) caturthyÃ_upasamÃdadhÃti (KauÓS_9,2[70].6) _iti ca_ ity | iti (KauÓS_9,2[70].7) lak«aïe prati«ÂhÃpya_upotthÃya (KauÓS_9,2[70].8) atha_upati«Âhate (KauÓS_9,2[70].9) _iti (KauÓS_9,2[70].10) _iti gÃrhapatyakravyÃdau samÅk«ate (KauÓS_9,2[70].11) ÓÃntam Ãjyaæ gÃrhapatyÃya_upanidadhÃti (KauÓS_9,2[70].12) mëamanthaæ kravyÃdam (KauÓS_9,2[70].13) _iti puro'nuvÃkyà (KauÓS_9,2[70].14) _iti pÆrïÃhutiæ juhoti (KauÓS_9,2[70].15) _iti saha kartrà h­dayÃni_abhim­Óante (KauÓS_9,3[71].1) _iti vibhÃgaæ japati (KauÓS_9,3[71].2) _iti dak«iïena gÃrhapatye samidham ÃdadhÃti (KauÓS_9,3[71].3) iti savyena na¬amayÅæ kravyÃdi (KauÓS_9,3[71].4) _iti mantroktaæ bÃhyato nidhÃya (KauÓS_9,3[71].5) ___ity upasamÃdadhÃti (KauÓS_9,3[71].6) __ iti Óuktyà mëapi«ÂÃni juhoti (KauÓS_9,3[71].7) sÅsaæ darvyÃm avadhÃya_udgrathya manthaæ juhvan_Óamayet (KauÓS_9,3[71].8) _iti catasro_ _ _iti Óamayati (KauÓS_9,3[71].9) dak«iïato jaratko«Âhe ÓÅtaæ bhasmÃbhiviharati (KauÓS_9,3[71].10) ÓÃntyudakena suÓÃntaæ k­tvÃvadagdhaæ samutkhÃya (KauÓS_9,3[71].11) ity utthÃpayati (KauÓS_9,3[71].12) iti tis­bhir hrÅyamÃïam anumantrayate (KauÓS_9,3[71].13) dÅpÃdi_ÃbhinigadanÃt pratiharaïena vyÃkhyÃtam (KauÓS_9,3[71].14) _iti nidadhÃti (KauÓS_9,3[71].15) uttamavarjaæ jye«Âhasyäjalau sÅsÃni (KauÓS_9,3[71].16) _ity abhyavanejayati (KauÓS_9,3[71].17) k­«ïorïayà pÃïipÃdÃn nim­jya (KauÓS_9,3[71].18) _iti mantroktam (KauÓS_9,3[71].19) _iti kÆdyà padÃni lopayitvà [ed. yopayitvà -- corrigenda ed. p. 424] nadÅbhya÷ (KauÓS_9,3[71].20) _iti dvitÅyayà nÃva÷ (KauÓS_9,3[71].21) iti prÃgdak«iïam kÆdÅæ pravidhya (KauÓS_9,3[71].22) sapta nadÅrÆpÃïi kÃrayitvÃ_udakena pÆrayitvà (KauÓS_9,3[71].23) <à rohata savitur nÃvam etÃæ [12.2.48c]> _iti sahiraïyÃæ sayavÃæ nÃvam Ãrohayati (KauÓS_9,3[71].24) __ity udÅcas tÃrayati (KauÓS_9,4[72].1) uttarato garta udakprasravaïe_aÓmÃna nidadhÃty antaÓchinnam (KauÓS_9,4[72].2) _ity aÓmÃnam atikrÃmati (KauÓS_9,4[72].3) ity anumantrayate (KauÓS_9,4[72].4) iti ÓÃlÃniveÓanaæ saæprok«ya (KauÓS_9,4[72].5) <Ærjaæ bibhrad [7.60.1]> iti prapÃdayati (KauÓS_9,4[72].6) _iti vatsatarÅm Ãlambhayati (KauÓS_9,4[72].7) ity v­«am (KauÓS_9,4[72].8) iti talpam Ãlambhayati (KauÓS_9,4[72].9) <à rohatÃyur [12.2.24]> ity Ãrohati (KauÓS_9,4[72].10) <ÃsÅnà [12.2.30c]> ity ÃsÅnÃm anumantrayate (KauÓS_9,4[72].11) pi¤jÆlÅr äjanaæ sarpi«i paryasya_ iti strÅbhya÷ prayachati (KauÓS_9,4[72].12) iti puæbhya eka_ekasmai tisrastisras tà adhyadhy udadhÃnaæ paric­tya prayachati (KauÓS_9,4[72].13) _<à rohata [12.2.24(48)]>__ _ _iti (KauÓS_9,4[72].14) (KauÓS_9,4[72].15) ÓarkarÃn svayamÃt­ïÃn_ÓaïarajjubhyÃæ vibadhya dhÃrayati (KauÓS_9,4[72].16) samayà khena juhoti (KauÓS_9,4[72].17) iti dvÃre nidadhÃti (KauÓS_9,4[72].18) juhoti_etayÃ_­cà | <ÃyurdÃvà dhanadhÃvà baladÃvà paÓudÃvà pu«ÂidÃvà prajÃpataye svÃhà []>_iti (KauÓS_9,4[72].19) «aÂsaæpÃtaæ mÃtà putrÃn ÃÓayate (KauÓS_9,4[72].20) ucchi«Âaæ jÃyÃm (KauÓS_9,4[72].21) saævatsaram agniæ na_udvÃyÃt_na haret_nÃhareyu÷ (KauÓS_9,4[72].22) dvÃsaÓarÃtra ity eke (KauÓS_9,4[72].23) daÓa dak«iïà (KauÓS_9,4[72].24) paÓcÃd agner vÃgyata÷ saæviÓati (KauÓS_9,4[72].25) aparedyur ca_indrÃgnÅ ca yajeta (KauÓS_9,4[72].26) sthÃlÅpÃkÃbhyÃm agniæ cÃgni«omau ca paurïamÃsyÃm (KauÓS_9,4[72].27) sÃyaæprÃtar vrÅhÅn Ãvaped yavÃn vÃ__iti sÃyam [sÆtra-division with Caland, Kl. Schr., p. 30] (KauÓS_9,4[72].28) _iti prÃta÷ [sÆtra-division with Caland, Kl. Schr., p. 30] (KauÓS_9,4[72].29) dvÃdaÓarÃtre_agniæ paÓunà yajeta (KauÓS_9,4[72].30) sthÃlÅpÃkena vÃ_ubhayor viri«yati (KauÓS_9,4[72].31) saævatsaratamyÃæ ÓÃntyudakaæ k­tvà (KauÓS_9,4[72].32) _iti catura udapÃtre saæpÃtÃn ÃnÅya (KauÓS_9,4[72].33) tÃn +ullupya [ed.: ullapya] (KauÓS_9,4[72].34) purastÃd agne÷ pratyaÇ ÃsÅno juhoti | _iti (KauÓS_9,4[72].35) yady udvÃyÃd bhasmanÃraïiæ saæsp­Óya tÆ«ïÅæ mathitvÃ_uddÅpya (KauÓS_9,4[72].36) pÆrïahomaæ hutvà (KauÓS_9,4[72].37) saænatibhir Ãjyaæ juhuyÃd vyÃh­tibhir và (KauÓS_9,4[72].38) saæs­«Âe caivaæ juhuyÃt (KauÓS_9,4[72].39) agnau_anugate jÃyamÃne (KauÓS_9,4[72].40) Ãna¬uhena Óak­tpiï¬enÃgnyÃyatÃni parilipya (KauÓS_9,4[72].41) homyam upasÃdya (KauÓS_9,4[72].42) _ity Ãtmani_eva juhuyÃt (KauÓS_9,4[72].43) atha prÃtar utthÃyÃgniæ nirmathya yathÃsthÃnaæ praïÅya yathÃpuram agnihotraæ juhuyÃt (KauÓS_9,4[72].44) sÃyÃmÃÓaprÃtrÃÓau yaj¤au_­tvijau (KauÓS_9,5[73].1) (KauÓS_9,5[73].2) (KauÓS_9,5[73].3) (KauÓS_9,5[73].4) (KauÓS_9,5[73].5) _iti prÃcÅnaæ tad udakaæ ninÅyate (KauÓS_9,5[73].6) _iti dak«iïata÷ (KauÓS_9,5[73].7) iti paÓcÃt (KauÓS_9,5[73].8) _iti uttarata÷ (KauÓS_9,5[73].9) (KauÓS_9,5[73].10) (KauÓS_9,5[73].11) (KauÓS_9,5[73].12) (KauÓS_9,5[73].13) (KauÓS_9,5[73].14) yathÃÓakti yathÃbalaæ [sÆtra division emended!] (KauÓS_9,5[73].15) (KauÓS_9,5[73].16) (KauÓS_9,5[73].17) (KauÓS_9,5[73].18) (KauÓS_9,5[73].19) (KauÓS_9,6[74].1) tayor baliharaïam (KauÓS_9,6[74].2) _iti hutvà (KauÓS_9,6[74].3) ni«kramya bahi÷ pracÅnaæ _iti bahuÓo baliæ haret (KauÓS_9,6[74].4) dvi÷ prok«an pradak«iïam Ãv­tyÃntarupÃtÅtya dvÃre (KauÓS_9,6[74].5) dvÃryayor (KauÓS_9,6[74].6) udadhÃne dhanvantaraye iti (KauÓS_9,6[74].7) sthÆïÃvaæÓayor _iti (KauÓS_9,6[74].8) srakti«u iti (KauÓS_9,6[74].9) samantam agner <ÃÓÃyai ÓraddhÃyai medhÃyai Óriyai hriyai vidyÃyai>_iti (KauÓS_9,6[74].10) prÃcÅnaæ agne÷ _iti (KauÓS_9,6[74].11) bhÆyo_abhyuddh­tya brÃhmaïÃn bhojayet (KauÓS_9,6[74].12) tad api Óloko vadati | _iti (KauÓS_9,6[74].13) Ãgrayaïe ÓÃntyudakaæ k­tvà yathartu taï¬ulÃn upasÃdya (KauÓS_9,6[74].14) apsu sthÃlÅpÃkaæ Órapayitvà payasi và (KauÓS_9,6[74].15) _ity ekahavir và syÃt_nÃnÃhavÅæ«i và (KauÓS_9,6[74].16) saumyaæ tanvat_ÓyÃmÃkaæ Óaradi (KauÓS_9,6[74].17) atha yajamÃna÷ prÃÓitraæ g­hïÅte (KauÓS_9,6[74].18) _iti (KauÓS_9,6[74].19) atha prÃÓnÃti | _iti (KauÓS_9,6[74].20) prÃÓitam anumantrayate | iti (KauÓS_9,6[74].21) vatsa÷ prathamajo grÅ«me vÃsa÷ Óaradi dak«iïà (KauÓS_9,6[74].22) Óaktyà và dak«iïÃæ dadyÃt (KauÓS_9,6[74].23) nÃtiÓaktir vidhÅyate nÃtiÓaktir vidhÅyata iti (KauÓS 9 Colophon) iti atharvavede kauÓikasÆtre navamo 'dhyÃya÷ samÃpta÷ (KauÓS_10,1[75].1) atha vivÃha÷ (KauÓS_10,1[75].2) Ærdhvaæ kÃrttikyà à vaiÓÃkhyÃ÷ (KauÓS_10,1[75].3) yÃthÃkÃmÅ và (KauÓS_10,1[75].4) citrÃpak«aæ tu varjayet (KauÓS_10,1[75].5) _iti vij¤Ãyate maÇgalaæ ca (KauÓS_10,1[75].6) _ity upadadhÅta (KauÓS_10,1[75].7) pativedanaæ ca (KauÓS_10,1[75].8) _iti saæbhalaæ sÃnucaraæ prahiïoti (KauÓS_10,1[75].9) _iti brahmÃïam (KauÓS_10,1[75].10) tad viv­hÃt_ÓaÇkamÃno niÓi kumÃrÅkulÃd valÅkÃni_ÃdÅpya (KauÓS_10,1[75].11) _iti pa¤cabhi÷ sak­t pÆlyÃni_ÃvÃpayati (KauÓS_10,1[75].12) iti kumÃrÅpÃlaæ prahiïoti (KauÓS_10,1[75].13) udÃhÃrasya pratihite«ur agrato jaghanato brahmà (KauÓS_10,1[75].14) _ity apsu logaæ pravidhyati (KauÓS_10,1[75].15) _ity apohya (KauÓS_10,1[75].16) _ity anvÅpam udacya (KauÓS_10,1[75].17) <Ãsyai brÃhmaïÃ÷ [14.1.39a]>_iti prayachati (KauÓS_10,1[75].18) ÃvrajatÃm agrato brahmà jaghanato_adhijyadhanvà (KauÓS_10,1[75].19) bÃhyata÷ plak«odumbarasya_uttarato_agne÷ ÓÃkhÃyÃm Ãsajati (KauÓS_10,1[75].20) tena_udakÃrthÃn kurvanti (KauÓS_10,1[75].21) tataÓ cÃnvÃsecanam anyena (KauÓS_10,1[75].22) antarupÃtÅtya__iti juhoti (KauÓS_10,1[75].23) _iti ve«Âaæ vic­tati (KauÓS_10,1[75].24) _ity etayà trir ÃdhÃpayati (KauÓS_10,1[75].25) saptabhir u«ïÃ÷ saæpÃtavatÅ÷ karoti (KauÓS_10,1[75].26) iti pÆrvayor uttarasyÃæ sraktyÃæ ti«ÂhantÅm ÃplÃvayati (KauÓS_10,1[75].27) ity utkrÃntÃm anyenÃvasi¤cati (KauÓS_10,2[76].1) _iti vÃsasÃÇgÃni pram­jya kumÃrÅpÃlÃya prayachati (KauÓS_10,2[76].2) tumbaradaï¬ena pratipÃdya nirvrajet (KauÓS_10,2[76].3) tad vana Ãsajati (KauÓS_10,2[76].4) _ity ahatenÃchÃyati (KauÓS_10,2[76].5) _iti ÓatadatÃ_i«Åkeïa kaÇkatena sak­t pralikhya (KauÓS_10,2[76].6) k­tayÃmam ity avas­jati (KauÓS_10,2[76].7) <ÃÓÃsÃnà [14.1.42]> ity ubhayata÷ pÃÓena yoktreïa (ed. misprint: yoktrena; see Caland, Kl. Schr., p. 51) saænahyati (KauÓS_10,2[76].8) iti madughamaïiæ lÃk«Ãraktena sÆtreïa vigrathyÃnÃmikÃyÃæ badhnÃti (KauÓS_10,2[76].9) antato ha maïir bhavati bÃhyo granthi÷ (KauÓS_10,2[76].10) _iti hasteg­hya nirïayati (KauÓS_10,2[76].11) ÓÃkhÃyÃæ yugam ÃdhÃya dak«iïato_anyo dhÃrayati (KauÓS_10,2[76].12) dak«iïasyÃæ yugadhuri_uttarasmin yugatardmani darbheïa vigrathya <Óaæ te [14.1.40]>_iti lalÃÂe hiraïyaæ saæstabhya japati (KauÓS_10,2[76].13) tardma samayÃvasi¤cati (KauÓS_10,2[76].14) upag­hya_uttarato_agner iti ninayati (KauÓS_10,2[76].15) _iti Óak­tpiï¬e_aÓmÃnaæ nidadhÃti (KauÓS_10,2[76].16) _ity ÃsthÃpya (KauÓS_10,2[76].17) _iti dhruvÃæ ti«ÂhantÅæ pÆlyÃni_ÃvÃpayati (KauÓS_10,2[76].18) trir avichindatÅæ caturthÅæ kÃmÃya (KauÓS_10,2[76].19) iti pÃïiæ grÃhayati (KauÓS_10,2[76].20) _ity agniæ tri÷ pariïayati (KauÓS_10,2[76].21) _ity uttarato_agne÷ sapta lekhà likhati prÃcya÷ (KauÓS_10,2[76].22) tÃsu padÃni_utkrÃmayati (KauÓS_10,2[76].23) i«e tvà sumaÇgali prajÃvati suÓÅma [ed.: +susÅma] iti prathamam (KauÓS_10,2[76].24) Ærje tvà rÃyaspo«Ãya tvà saubhÃgyÃya tvà sÃmrÃjyÃya tvà saæpade tvà jÅvÃtave tvà sumaÇgali prajÃvati suÓÅma [ed.: +susÅma] iti saptamaæ sakhà saptapadÅ bhava_iti (KauÓS_10,2[76].25) <à roha talpaæ [14.2.31]> _iti talpa upaveÓayati (KauÓS_10,2[76].26) upavi«ÂÃyÃ÷ suh­tpÃdau prak«Ãlayati (KauÓS_10,2[76].27) prak«ÃlyamÃnau_anumantrayate | iti (KauÓS_10,2[76].28) _iti yoktraæ vic­tati (KauÓS_10,2[76].29) aparasmin bh­tyÃ÷ saærabhante (KauÓS_10,2[76].30) ye jayanti te balÅyÃæsa eva manyante (KauÓS_10,2[76].31) _iti sarvasurabhicÆrïÃni_­carcà kÃmpÅlapalÃÓena mÆrdhni_Ãvapati (KauÓS_10,2[76].32) ___ity eka_ekayÃ_utthÃpayati (KauÓS_10,2[76].33) _iti prati«ÂhÃpayati (KauÓS_10,3[77].1) _iti yÃnam Ãrohayati (KauÓS_10,3[77].2) __ity agrato brahmà prapadyate (KauÓS_10,3[77].3) adhvÃnam ity uktam (KauÓS_10,3[77].4) _iti tenÃnyasyÃm ƬhÃyÃæ vÃdhÆyasya daÓÃæ catu«pathe dak«iïair abhiti«Âhati (KauÓS_10,3[77].5) sa ced ubhayo÷ ÓubhakÃmo bhavati _ity etÃm ­caæ japati (KauÓS_10,3[77].6) _ity atikramayato 'ntarà brahmÃïam (KauÓS_10,3[77].7) _iti yÃnaæ saæprok«ya vini«kÃrayati (KauÓS_10,3[77].8) _iti tÅrthe logaæ pravidhyati (KauÓS_10,3[77].9) _iti mahÃv­k«e«u japati (KauÓS_10,3[77].10) iti vadhvÅk«Å÷ prati japati (KauÓS_10,3[77].11) _iti mantrokte«u (KauÓS_10,3[77].12) _iti ÓmaÓÃne«u (KauÓS_10,3[77].13) _iti suptÃæ prabodhayet (KauÓS_10,3[77].14) _iti g­hasaækÃÓe japati (KauÓS_10,3[77].15) _iti yÃnaæ saæprok«ya vimocayati (KauÓS_10,3[77].16) _iti patnÅ ÓÃlÃæ saæprok«ati (KauÓS_10,3[77].17) _iti dak«iïato valÅkÃnÃæ Óak­tpiï¬e_aÓmÃnaæ nidadhÃti (KauÓS_10,3[77].18) tasya_upari madhyamapalÃÓe sarpi«i catvÃri dÆrvÃgrÃïi (KauÓS_10,3[77].19) _ity ÃsthÃpya (KauÓS_10,3[77].20) _ _iti praty­caæ prapÃdayati (KauÓS_10,3[77].21) suh­tpÆrïakaæsena pratipÃdayati (KauÓS_10,3[77].22) ity agniæ tri÷ pariïayati (KauÓS_10,3[77].23) __iti mantroktebhyo namaskurvatÅm anumantrayate (KauÓS_10,4[78].1) <Óarma varma [14.2.21]>_iti rohitacarmÃharantam (KauÓS_10,4[78].2) _ity upast­ïantam (KauÓS_10,4[78].3) _iti balbajaæ nyasyantam (KauÓS_10,4[78].4) _ity upast­ïantam (KauÓS_10,4[78].5) _ity Ãrohayati (KauÓS_10,4[78].6) _ity upaveÓayati (KauÓS_10,4[78].7) dak«iïottaram upasthaæ kurute (KauÓS_10,4[78].8) _iti kalyÃïanÃmÃnaæ brÃhmaïÃyanam upastha upaveÓayati (KauÓS_10,4[78].9) _iti pramadanaæ pramÃya_utthÃpayati (KauÓS_10,4[78].10) <ÓumbhanÅ [14.2.45]> _iti [ed. ity Ãgachata÷: Ãgachata÷ moved to next sÆtra after Bloomfield GGA 1902 514] (KauÓS_10,4[78].11) <Ãgachata÷ [6.82.1]> iti mÆrdhno÷ saæpÃtÃn Ãnayati [pratÅka of 6.82.1 prefixed after Bloomfield GGA 1902 514] (KauÓS_10,4[78].12) udapÃtra uttarÃn (KauÓS_10,4[78].13) Óumbhanyäjalyor ninayati (KauÓS_10,4[78].14) _iti samaÓanam (KauÓS_10,4[78].15) rasÃn ÃÓayati sthÃlÅpÃkaæ ca (KauÓS_10,4[78].16) yavÃnÃm ÃjyamiÓrÃïÃæ pÆrïäjaliæ juhoti (KauÓS_10,5[79].1) _iti tis­ïÃæ prÃtar Ãvapate (KauÓS_10,5[79].2) _iti samäjÃte (KauÓS_10,5[79].3) _iti talpam Ãlambhayati (KauÓS_10,5[79].4) <à roha talpaæ [14.2.31]>_ity Ãrohayati (KauÓS_10,5[79].5) _ity upaveÓayati (KauÓS_10,5[79].6) _iti saæveÓayati (KauÓS_10,5[79].7) _ity abhichÃdayati (KauÓS_10,5[79].8) iti samÃveÓayati (KauÓS_10,5[79].9) iti tri÷ saænudati (KauÓS_10,5[79].10) madughamaïim auk«e_apanÅya_ iti saæsp­Óata÷ (KauÓS_10,5[79].11) _ity aÇgu«Âhena vyacaskaroti (KauÓS_10,5[79].12) ity utthÃpayati (KauÓS_10,5[79].13) paridhÃpanÅyÃbhyÃm ahatenÃchÃdayati (KauÓS_10,5[79].14) _iti Óa«peïÃbhighÃrya vrÅhiyavÃbhyÃm abhinidhÃya darbhapi¤julyà sÅmantaæ vic­tati (KauÓS_10,5[79].15) ÓaïaÓakalena parive«Âya tisro rÃtrÅ÷ prati suptÃste (KauÓS_10,5[79].16) anuvÃkÃbhyÃm anvÃrabdhÃbhyÃm upadadhÅta (KauÓS_10,5[79].17) _ity etayà Óulkam apÃk­tya (KauÓS_10,5[79].18) dvÃbhyÃæ nivartayatÅha mama rÃdhyatÃm atra tava_iti (KauÓS_10,5[79].19) yathà và manyante (KauÓS_10,5[79].20) _iti vÃdhÆyaæ dadatam anumantrayate (KauÓS_10,5[79].21) _iti pratig­hïÃti (KauÓS_10,5[79].22) iti sthÃïau_Ãsajati (KauÓS_10,5[79].23) iti vrajet (KauÓS_10,5[79].24) _iti v­k«aæ pratichÃdayati (KauÓS_10,5[79].25) ÓumbhanyÃplutya (KauÓS_10,5[79].26) ity ÃchÃdayati (KauÓS_10,5[79].27) _ity Ãvrajati (KauÓS_10,5[79].28) yatra nÃdhigached _iti kuryÃt (KauÓS_10,5[79].29) gaur dak«iïà pratÅvÃha÷ (KauÓS_10,5[79].30) _iti juhoti (KauÓS_10,5[79].31) e«a sauryo vivÃha÷ (KauÓS_10,5[79].32) _iti brÃhmya÷ (KauÓS_10,5[79].33) Ãv­ta÷ prÃjÃpatyÃ÷ prÃjÃpatyÃ÷ (KauÓS 10 Colophon) iti atharvavede kauÓikasÆtre daÓamo 'dhyÃya÷ samÃpta÷ (KauÓS_11,1[80].1) atha pit­medhaæ vyÃkhyÃsyÃma÷ (KauÓS_11,1[80].2) dahananidhÃnadeÓe pariv­k«Ãïi nidhÃnakÃla iti brÃhmaïoktam (KauÓS_11,1[80].3) durbalÅbhavantaæ ÓÃlÃt­ïe«u darbhÃn ÃstÅrya _ity avarohayati (KauÓS_11,1[80].4) mantroktau_anumantrayate (KauÓS_11,1[80].5) _ity avadÅpayati (KauÓS_11,1[80].6) ÃhitÃgnau prete saæbhÃrÃn saæbharati (KauÓS_11,1[80].7) Ãjyaæ ca p­«adÃjyaæ cÃjaæ ca gÃæ ca (KauÓS_11,1[80].8) vasanaæ pa¤camam (KauÓS_11,1[80].9) hiraïyaæ «a«Âham (KauÓS_11,1[80].10) ÓarÅraæ nÃnvÃlabhate (KauÓS_11,1[80].11) anyaæ ce«Âantam anumantrayate (KauÓS_11,1[80].12) ÓÃntyudakaæ karoti_asakalaæ cÃtanÃnÃæ cÃnvÃvapate (KauÓS_11,1[80].13) ÓÃntyudakodakena keÓaÓmaÓruromanakhÃni saæhÃrayanti (KauÓS_11,1[80].14) ÃplÃvayanti (KauÓS_11,1[80].15) anulimpanti (KauÓS_11,1[80].16) srajo_abhiharanti (KauÓS_11,1[80].17) evaæsnÃtam alaæk­tam ahatenÃvÃgdaÓena vasanena prachÃdayati__ iti (KauÓS_11,1[80].18) _ity agni«u juhoti (KauÓS_11,1[80].19) ukhÃ÷ kurvanti (KauÓS_11,1[80].20) tÃ÷ Óak­dÃbhyantaraæ limpanti Óu«keïa và pÆrayanti (KauÓS_11,1[80].21) tÃ÷ p­thag agnibhi÷ saætÃpayanti_à Óak­dÃdÅpanÃt (KauÓS_11,1[80].22) te«Ãæ haraïÃnupÆrvam ÃhavanÅyaæ prathamaæ tato dak«iïÃgniæ tato gÃrhapatyam (KauÓS_11,1[80].23) atha videÓe pretasya_<à rohata janitrÅæ jÃtavedasa÷ [18.4.1]>_iti p­thag araïÅ«u_agnÅn samÃropayanti (KauÓS_11,1[80].24) te«u yathoktaæ karoti (KauÓS_11,1[80].25) apivÃnyavatsÃyà và saædhinÅk«Åreïa_ekaÓalÃkena và manthenÃgnihotraæ juhoti_à dahanÃt (KauÓS_11,1[80].26) darÓapÆrïamÃsayo÷ k­«ïakataï¬ulÃnÃæ tasyà Ãjyena nÃntaæ na bahi÷ (KauÓS_11,1[80].27) palÃlÃni barhi÷ (KauÓS_11,1[80].28) tilpi¤jyà idhmÃ÷ (KauÓS_11,1[80].29) grahÃn ÃjyabhÃgau purastÃddhomasaæsthitahomÃn uddh­tya (KauÓS_11,1[80].30) prÃïÃpÃnau_+avarudhyoænidhanÃbhir (ed.: avarudhyai nidhanÃbhir; see Caland, Kl. Schr., p. 45) juhuyÃt (KauÓS_11,1[80].31) atha_ubhayor _ity utthÃpayati (KauÓS_11,1[80].32) _iti tri÷ saæhÃpayati yÃvatk­tvaÓ ca_utthÃpayati (KauÓS_11,1[80].33) evam eva kÆdÅæ jaghane nibadhya (KauÓS_11,1[80].34) _iti gÃvau yunakti puru«au và (KauÓS_11,1[80].35) ____ iti hariïÅbhir hareyur _ity a«Âabhi÷ (KauÓS_11,1[80].36) ity agnim agrata÷ (KauÓS_11,1[80].37) _ity +jaghanyÃæ (ed.: jaghanyaæ; see Caland, Kl. Schr., p. 4) gÃm edham agniæ pariïÅya (KauÓS_11,1[80].38) _ity uttarato_agne÷ ÓarÅraæ nidadhÃti (KauÓS_11,1[80].39) adhvaryava i«Âiæ nirvapanti (KauÓS_11,1[80].40) tasyÃæ yathÃdevataæ purastÃddhomasaæsthitahomÃn uddh­tya (KauÓS_11,1[80].41) prÃïÃpÃnau_+avarudhyoænidhanÃbhir (see sÆtra 80.30) juhuyÃt (KauÓS_11,1[80].42) atha_ubhayor _ity ÓÃntyudakaæ k­tvà saæprok«aïÅbhyÃæ kÃmpÅlaÓÃkhÃyà dahanaæ saæprok«ya (KauÓS_11,1[80].43) ity +uddhatya (ed.: uddh­tya)_abhyuk«ya lak«aïaæ k­tvà punar abhyuk«ya prÃgdak«iïam edhaÓ cinvanti (KauÓS_11,1[80].44) _iti patnÅm upasaæveÓayati (KauÓS_11,1[80].45) _ity utthÃpayati (KauÓS_11,1[80].46) yad ddhiraïyaæ bibharti tad dak«iïe pÃïau_+ÃdhÃya (ed.: ÃdÃya)_ÃjyenÃbhighÃrya jye«Âhena putreïÃdÃpayati__iti (KauÓS_11,1[80].47) _iti dak«iïaæ hastaæ nirmÃrjayati (KauÓS_11,1[80].48) iti mantroktaæ brÃhmaïasyÃdÃpayati (KauÓS_11,1[80].49) iti k«atriyasya (KauÓS_11,1[80].50) iti vaiÓyasya (KauÓS_11,1[80].51) _iti darbhÃn edhÃn st­ïÃti (KauÓS_11,1[80].52) tatra_enam uttÃnam ÃdadhÅta_<ÅjÃnaÓ +citam (ed.: cittam; cf. vÊ. in ;SS-edition by ;SPP) Ãruk«ad agniæ [18.4.14]>_iti (KauÓS_11,1[80].53) _iti pratidiÓam (KauÓS_11,1[80].54) na_ity uparibabhrava÷ (KauÓS_11,1[80].55) anumantrayate (KauÓS_11,1[80].56) athÃsya saptasu prÃïe«u sapta hiraïyaÓakalÃni_avÃsyati__iti (KauÓS_11,2[81].1) athÃhitÃgner darbhe«u k­«ïÃjinam antarlomÃstÅrya (KauÓS_11,2[81].2) tatra_enam uttÃnam ÃdhÃya (KauÓS_11,2[81].3) athÃsya yaj¤apÃtrÃïi p­«adÃjyena pÆrayitvÃnurÆpaæ nidadhati (KauÓS_11,2[81].4) dak«iïe haste juhÆm (KauÓS_11,2[81].5) savya upabh­tam (KauÓS_11,2[81].6) kaïÂhe dhruvÃæ mukhe_agnihotrahavanÅæ nÃsikayo÷ sruvam (KauÓS_11,2[81].7) tÃni_anumantrayate __iti (KauÓS_11,2[81].8) lalÃÂe prÃÓitraharaïam (KauÓS_11,2[81].9) _iti ÓirasŬÃcamasam (KauÓS_11,2[81].10) ity urasi puro¬ÃÓam (KauÓS_11,2[81].11) dak«iïe pÃrÓve sphyaæ savya upave«am (KauÓS_11,2[81].12) udare pÃtrÅæ (KauÓS_11,2[81].13) a«ÂhÅvator ulÆkhalamusalam (KauÓS_11,2[81].14) Óroïyo÷ ÓakaÂam (KauÓS_11,2[81].15) antareïa_ÆrÆ anyÃni yaj¤apÃtrÃni (KauÓS_11,2[81].16) pÃdayo÷ ÓÆrpam (KauÓS_11,2[81].17) apo m­nmayÃni_upaharanti (KauÓS_11,2[81].18) ayasmayÃni nidadhati (KauÓS_11,2[81].19) amà +putrasya (ed.: putrà ca; see Caland, Kl. Schr., p. 4) d­«at (KauÓS_11,2[81].20) atha_ubhayor _iti jaghanyÃæ gÃæ prasavyaæ pariïÅyamÃnÃm anumantrayate (KauÓS_11,2[81].21) tÃæ nair­tena jaghanatÃghnanta upaveÓayanti (KauÓS_11,2[81].22) tasyÃ÷ p­«Âhato v­kkau_uddhÃrya pÃïyor asyÃdadhati__iti (KauÓS_11,2[81].23) dak«iïe dak«iïaæ savye savyam (KauÓS_11,2[81].24) h­daye h­dayam (KauÓS_11,2[81].25) _iti vapayà saptachidrayà mukhaæ prachÃdayanti (KauÓS_11,2[81].26) yathÃgÃtraæ gÃtrÃïi (KauÓS_11,2[81].27) dak«iïair dak«iïÃni savyai÷ savyÃni (KauÓS_11,2[81].28) anubaddhaÓira÷pÃdena goÓÃlÃæ carmaïÃvachÃdya (KauÓS_11,2[81].29) __iti dak«iïato_ajaæ badhnÃti (KauÓS_11,2[81].30) _ity urasi g­he juhoti (KauÓS_11,2[81].31) tathÃgni«u juhoti__iti (KauÓS_11,2[81].32) dak«iïÃgnau_ity eke (KauÓS_11,2[81].33) <Óaæ tapa [18.2.36]> <à rabhasva [18.3.71 e.a.]> _iti kani«Âha ÃdÅpayati (KauÓS_11,2[81].34) ÃdÅpte sruveïa yÃmÃn homÃn_juhoti (KauÓS_11,2[81].35) iti dve prathame (KauÓS_11,2[81].36) iti saæhitÃ÷ sapta (KauÓS_11,2[81].37) ity ekÃdaÓa (KauÓS_11,2[81].38) atha sÃrasvatÃ÷ (KauÓS_11,2[81].39) __ iti (KauÓS_11,2[81].40) dak«iïato_anyasminn anu«ÂhÃtà juhoti (KauÓS_11,2[81].41) sarvair upati«Âhanti trÅïi prabh­tir và (KauÓS_11,2[81].42) api vÃnu«ÂhÃnÅbhi÷ (KauÓS_11,2[81].43) età anu«ÂhÃnya÷ (KauÓS_11,2[81].44) _itiprabh­ti__iti varjayitvà _ity Ãta÷ (KauÓS_11,2[81].45) <à roha janitrÅæ jÃtavedasa÷ [18.4.1]>_iti pa¤cadaÓabhir ÃhitÃgnim (KauÓS_11,2[81].46) iti pÃïÅ prak«Ãlayate (KauÓS_11,2[81].47) _ity ÃcÃmati (KauÓS_11,2[81].48) _ity uttarato_anyasminn anu«ÂhÃtà juhoti (KauÓS_11,3[82].1) yavÅya÷prathamÃni karmÃïi prÃÇmukhÃnÃæ yaj¤opavÅtinÃæ dak«iïÃv­tam (KauÓS_11,3[82].2) atha_e«Ãæ saptasapta ÓarkarÃ÷ pÃïi«u_+Ãvapati (ed.: Ãvapate; thus Caland, Kl. Schr., p. 47) (KauÓS_11,3[82].3) tÃsÃm eka_ekÃæ savyenÃvÃcÅnahastenÃvakiranto_anavek«amÃïà vrajanti (KauÓS_11,3[82].4) apÃghenÃnumantrayate (KauÓS_11,3[82].5) sarve_agrato brahmaïo vrajanti (KauÓS_11,3[82].6) _iti japanta udakÃnte +vyaghÃpaghe japati+ (ed.: vyapÃdye japanti; see Caland, Kl. Schr., p. 71-72) (KauÓS_11,3[82].7) paÓcÃd avasi¤cati (KauÓS_11,3[82].8) _iti jye«Âha÷ (KauÓS_11,3[82].9) iti brahmÃ_||_uktÃ÷ pi¤jÆlÅr Ãvapati (KauÓS_11,3[82].10) ÓÃntyudakenÃcamyÃbhyuk«ya__iti nadÅæ tÃrayate (KauÓS_11,3[82].11) nak«atraæ d­«ÂvÃ_upati«Âhate iti (KauÓS_11,3[82].12) ÓÃmyÃkÅ÷ samidha +ÃdÃya (ed.: ÃdhÃya; see Caland, Kl. Schr., p. 47)_agrato brahmà japati (KauÓS_11,3[82].13) _iti ÓÃntyudakenÃcamyÃbhyuk«ya (KauÓS_11,3[82].14) iti ÓÃlÃniveÓanaæ saæprok«ya (KauÓS_11,3[82].15) <Ærjaæ bibhrad [7.60.1]> iti prapÃdayati (KauÓS_11,3[82].16) nadÅm Ãlambhayati gÃm agnim aÓmÃnaæ ca (KauÓS_11,3[82].17) iti yavÃn (KauÓS_11,3[82].18) _iti khalvÃn khalakulÃn_ca (KauÓS_11,3[82].19) +vyaghÃpaghÃbhyÃæ (ed.: vyapÃdyÃbhyÃæ; Caland, Kl. Schr., p. 71-72) ÓÃmyÃkÅr ÃdhÃpayati (KauÓS_11,3[82].20) tÃsÃæ dhÆmaæ bhak«ayanti (KauÓS_11,3[82].21) yadyat kravyÃd g­hyed yadi kravyÃdà nÃnte 'paredyu÷ | ity agnau sthÃlÅpÃkaæ nip­ïÃti (KauÓS_11,3[82].22) Ãdahane cÃpivÃnyavatsÃæ dohayitvà tasyÃ÷ p­«Âhe juhoti _iti (KauÓS_11,3[82].23) tasyÃ÷ payasi (KauÓS_11,3[82].24) sthÃlÅpaka ity eke (KauÓS_11,3[82].25) _iti pÃlÃÓyà darvyà mantham upamathya kÃmpÅlÅbhyÃm upamanthanÅbhyÃæ t­tÅyasyÃm asthÅni_abhijuhoti (KauÓS_11,3[82].26) _<Óaæ te nÅhÃro [18.3.60]>_iti mantroktÃni_avadÃya (KauÓS_11,3[82].27) k«Årotsiktena brÃhmaïasyÃvasi¤cati madhÆtsiktena k«atriyasya_udakena vaiÓyasya (KauÓS_11,3[82].28) _ity anumantrayate (KauÓS_11,3[82].29) iti saæcinoti (emended text + sÆtra-division [29-30-31] acc. to Caland, Kl. Schr., p. 47) (KauÓS_11,3[82].30) +patta÷ (thus Caland; ed.: paccha÷) prathamaæ ÓÅr«akapÃlÃni paÓcÃt (KauÓS_11,3[82].31) kalaÓe samopya sarvasurabhicÆrïair avakÅrya_utthÃpanÅbhir utthÃpya hariïÅbhir hareyu÷ (KauÓS_11,3[82].32) _iti v­k«amÆle nidadhÃti (KauÓS_11,3[82].33) _iti bhÆmau trirÃtram arasÃÓina÷ karmÃïi kurvate (KauÓS_11,3[82].34) daÓarÃtra ity eke (KauÓS_11,3[82].35) yathÃkuladharmaæ và (KauÓS_11,3[82].36) Ærdhvaæ t­tÅyasyà vaivasvataæ sthÃlÅpÃkaæ Órapayitvà _iti juhoti (KauÓS_11,3[82].37) yuktÃbhyÃæ t­tÅyÃm (KauÓS_11,3[82].38) ÃnumatÅæ caturthÅm (KauÓS_11,3[82].39) Óe«aæ ÓÃntyudakena_upasicyÃbhimantrya prÃÓayati (KauÓS_11,3[82].40) <à pra cyavethÃm [18.4.49]> iti gÃvau_upayachati (KauÓS_11,3[82].41) iti daÓagavÃvarÃrdhyà dak«iïà (KauÓS_11,3[82].42) dvÃdaÓarÃtraæ kartà yamavrataæ caret (KauÓS_11,3[82].43) ekacailas tricailo cà (KauÓS_11,3[82].44) havi«yabhak«a÷ (KauÓS_11,3[82].45) sÃyaæprÃtar upasp­Óet (KauÓS_11,3[82].46) brahmacÃrÅ vratÅ_adha÷ ÓayÅta (KauÓS_11,3[82].47) svastyayanÃni prayu¤jÅta (KauÓS_11,4[83].1) pitÌn nidhÃsyan saæbhÃrÃn saæbharati (KauÓS_11,4[83].2) ekÃdaÓa +carÆn acakrak­tÃn+ (ed.: carƤ cakrak­tÃn; see Caland, Gebraeuche, p. 134, n. 493) kÃrayati (KauÓS_11,4[83].3) ÓatÃt­ïïasahasrÃt­ïïau ca pÃÓÅm Æ«am sikatÃ÷ ÓaÇkhaæ ÓÃlÆkaæ sarvasurabhiÓamÅcÆrïak­taæ ÓÃntav­k«asya nÃvaæ tripÃdakam (KauÓS_11,4[83].4) dve ni÷ÓÅyamÃne nÅlalohite sÆtre savyarajjuæ ÓÃntav­k«asya catura÷ ÓaÇkÆn_catura÷ paridhÅn vÃraïaæ ÓÃmÅlam audumbaraæ pÃlÃÓaæ v­k«asya ÓÃntau«adhÅ÷ (KauÓS_11,4[83].5) mÃghe nidadhyÃt_mÃghaæ bhÆd iti (KauÓS_11,4[83].6) Óaradi nidadhyÃt_ÓÃmyatv agham iti (KauÓS_11,4[83].7) nidÃghe nidadhyÃt_nidahyatÃm agham iti (KauÓS_11,4[83].8) amÃvÃsyÃyÃæ nidadhyÃd amà hi pitaro bhavanti (KauÓS_11,4[83].9) athÃvasÃnam (KauÓS_11,4[83].10) tad yat samaæ samÆlam avidagdhaæ prati«Âhitaæ prÃgudakpravaïam (KauÓS_11,4[83].11) yatrÃkaïÂakà v­k«ÃÓ ca_o«adhayaÓ ca (KauÓS_11,4[83].12) unnataæ svargakÃmaÓ ca (KauÓS_11,4[83].13) Óvo 'mÃvÃsyÃ_iti gÃæ kÃrayate (KauÓS_11,4[83].14) tasyÃ÷ savyaæ cÃpaghanaæ prapÃkaæ ca nidhÃya (KauÓS_11,4[83].15) bhik«Ãæ kÃrayati (KauÓS_11,4[83].16) grÃme yÃmasÃrasvatÃn homÃn hutvà (KauÓS_11,4[83].17) saæprok«aïÅbhyÃæ kÃmpÅlaÓÃkhayà niveÓanam anucarya (KauÓS_11,4[83].18) prÃgdak«iïaæ ÓÃkhÃæ pravidhya sÅreïa kar«ayitvà ÓÃkhÃbhi÷ parivÃrya (KauÓS_11,4[83].19) _iti v­k«amÆlÃd Ãdatte (KauÓS_11,4[83].20) _iti bhÆmer vasane samopya sarvasurabhicÆrïair avakÅrya_utthÃpanÅbhir utthÃpya hariïÅbhir hareyu÷ (KauÓS_11,4[83].21) avidanto deÓÃt pÃæsÆn (KauÓS_11,4[83].22) api vÃ_udakÃnte vasanam ÃstÅryÃsau_iti hvayet (KauÓS_11,4[83].23) tatra yo jantur nipatet tam utthÃpanÅbhir utthÃpya hariïÅbhir hareyu÷ (KauÓS_11,4[83].24) api và trÅïi «a«ÂiÓatÃni palÃÓatsarÆïÃm (KauÓS_11,4[83].25) grÃme dak«iïodagdvÃraæ vimitaæ darbhair ÃstÃrayati (KauÓS_11,4[83].26) uttaraæ jÅvasaæcaro dak«iïaæ pit­saæcara÷ (KauÓS_11,4[83].27) anastamite_<à yÃta [18.4.62]>_ity ÃyÃpayati (KauÓS_11,4[83].28) <Ãcyà jÃnu [18.1.52]>_ity upaveÓayati (KauÓS_11,4[83].29) iti saæveÓayati (KauÓS_11,4[83].30) iti trÅïy udakaæsÃn ninayati (KauÓS_11,4[83].31) trÅn snÃtÃnuliptÃn brÃhmaïÃn madhumanthaæ pÃyayati (KauÓS_11,4[83].32) brahmaïe madhuparkam ÃhÃrayati (KauÓS_11,4[83].33) gÃæ vedayante (KauÓS_11,4[83].34) kuruta_ity Ãha (KauÓS_11,4[83].35) tasyà dak«iïam ardhaæ brÃhmaïÃn bhojayati savyaæ pitÌn (KauÓS_11,5[84].1) _iti vapÃyÃs trir juhoti (KauÓS_11,5[84].2) _iti yamÃya caturthÅm (KauÓS_11,5[84].3) ekaviæÓatyà yavai÷ k­Óaraæ randhayati yutam anyat prapÃkaæ ca (KauÓS_11,5[84].4) sayavasya jÅvÃ÷ prÃÓnanti (KauÓS_11,5[84].5) atha_itarasya piï¬aæ nip­ïÃti (KauÓS_11,5[84].6) _iti mantroktaæ vimite nip­ïÃti (KauÓS_11,5[84].7) tad udgato«ma hartÃro [ed. -o«mahart-, Caland Ahnencult p. 264] dÃsà bhu¤jate (KauÓS_11,5[84].8) vÅïà vadantu_ity Ãha (KauÓS_11,5[84].9) mahayata pitÌn iti riktakumbhaæ vimitamadhye nidhÃya taæ jaradupÃnahÃghnanti (KauÓS_11,5[84].10) iti tri÷ prasavyaæ prakÅrïakeÓya÷ pariyanti dak«iïÃn ÆrÆn aghnÃnÃ÷ (KauÓS_11,5[84].11) evaæ madhyarÃtre_aparÃtre ca (KauÓS_11,5[84].12) purà vivÃhÃt samÃæsa÷ piï¬apit­yaj¤a÷ (KauÓS_11,5[84].13) utthÃpanÅbhir utthÃpya hariïÅbhir hareyu÷ (KauÓS_11,5[84].14) atha__iti paÓcÃt pÆrvak­tebhya÷ pÆrvÃïi pÆrvebhyo_aparÃïi yavÅyasÃm (KauÓS_11,5[84].15) prÃgdak«iïÃæ diÓam abhy uttarÃm aparÃæ diÓam abhiti«Âhanti (KauÓS_11,5[84].16) yathà citiæ tathà ÓmaÓÃnaæ dak«iïÃparÃæ diÓam abhi pravaïam (KauÓS_11,6[85].1) atha mÃnÃni (KauÓS_11,6[85].2) di«Âikudi«Âivitastinimu«ÂyaratnipadaprakramÃ÷ (KauÓS_11,6[85].3) prÃdeÓena dhanu«Ã ca__iti (KauÓS_11,6[85].4) sapta dak«iïato mimÅte sapta_uttarata÷ pa¤ca purastÃt trÅïi paÓcÃt (KauÓS_11,6[85].5) nava dak«iïato mimÅte nava_uttarata÷ sapta purastÃt pa¤ca paÓcÃt (KauÓS_11,6[85].6) ekÃdaÓa dak«iïato mimÅta ekÃdaÓa_uttarato nava purastÃt sapta paÓcÃt (KauÓS_11,6[85].7) ekÃdaÓabhir devadarÓinÃm (KauÓS_11,6[85].8) ayugmamÃnÃni parimaï¬alÃni caturasrÃïi và ÓaunakinÃm (KauÓS_11,6[85].9) tathà hi d­Óyante (KauÓS_11,6[85].10) yÃvÃn puru«a ÆrdhvanÃhus tÃvÃn agniÓ cita÷ (KauÓS_11,6[85].11) savyÃni dak«iïÃdvÃrÃïi_ayugmaÓilÃni_ayugme«ÂikÃni ca (KauÓS_11,6[85].12) _iti dak«iïata÷ savyarajjuæ mÅtvà (KauÓS_11,6[85].13) vÃrayatÃm agham iti vÃraïaæ paridhiæ paridadhÃti ÓaÇkuæ ca nic­tati (KauÓS_11,6[85].14) purastÃn mÅtvà Óam ebhyo astv agham iti ÓÃmÅlaæ paridhiæ paridadhÃti ÓaÇkuæ ca nic­tati (KauÓS_11,6[85].15) uttarato mÅtvà ÓÃmyatv agham ity audumbaraæ paridhiæ paridadhÃti ÓaÇkuæ ca nic­tati (KauÓS_11,6[85].16) paÓcÃn mÅtvà ÓÃntam agham iti pÃlÃÓaæ paridhiæ paridadhÃti ÓaÇkuæ ca nic­tati (KauÓS_11,6[85].17) _ity anumantrayate (KauÓS_11,6[85].18) ak«ïayà lohitasÆtreïa nibadhya (KauÓS_11,6[85].19) _iti madhye gartaæ khÃtvà pÃÓisikatÃ_Æ«a_udumbaraÓaÇkhaÓÃlÆkasarvasurabhiÓamÅcÆrïÃni nivapati (KauÓS_11,6[85].20) ni÷ÓÅyatÃm agham iti ni÷ÓÅyamÃnam Ãst­ïÃti (KauÓS_11,6[85].21) asaæpraty agham (KauÓS_11,6[85].22) vi lumpatÃm agham iti pari cailaæ dÆrÓaæ vilumpati (KauÓS_11,6[85].23) ukto homo dak«iïata staraïaæ ca (KauÓS_11,6[85].24) _iti kani«Âho nivapati (KauÓS_11,6[85].25) iti sthitasÆnur yathÃparu saæcinoti (KauÓS_11,6[85].26) _ ity Ãto_anumantrayate (KauÓS_11,6[85].27) dhÃnÃ÷ saliÇgÃbhir Ãvapati (KauÓS_11,7[86].1) _iti sajÃtÃn avek«ayati (KauÓS_11,7[86].2) iti sarpirmadhubhyÃæ caruæ pÆrayitvà ÓÅr«adeÓe nidadhÃti (KauÓS_11,7[86].3) iti mantroktaæ dik«u_a«ÂamadeÓe«u nidadhÃti (KauÓS_11,7[86].4) madhye pacantam (KauÓS_11,7[86].5) ity adbhir abhivi«yandya (KauÓS_11,7[86].6) _iti madhyamapalÃÓair abhinidadhÃti (KauÓS_11,7[86].7) <Ærjo bhÃgo [18.4.54]>_ity aÓmabhi÷ (KauÓS_11,7[86].8) _iti logÃn yathÃparu (KauÓS_11,7[86].9) ni÷ÓÅyatÃm agham iti ni÷ÓÅyamÃnenÃvachÃdya darbhair avastÅrya (KauÓS_11,7[86].10) __ iti cinvanti (KauÓS_11,7[86].11) _iti saæÓritya (KauÓS_11,7[86].12) Ó­ïÃtv agham ity upariÓira stambam ÃdadhÃti (KauÓS_11,7[86].13) prati«iddham eke«Ãm (KauÓS_11,7[86].14) akalmëÃïÃæ kÃï¬ÃnÃm a«ÂÃÇgulÅæ tejanÅm antarhitam agham iti grÃmadeÓÃd ucchrayati (KauÓS_11,7[86].15) prasavyaæ pari«icya kumbhÃn bhindanti (KauÓS_11,7[86].16) _iti aparasyÃæ ÓmaÓÃnasraktyÃæ dhruvanÃni_ upayachante (KauÓS_11,7[86].17) paÓcÃd uttarato_agner _ity Ãta÷ (KauÓS_11,7[86].18) _iti paÓcÃt saækasukam uddÅpayati (KauÓS_11,7[86].19) _ity abhyavanejayati (KauÓS_11,7[86].20) k­«ïorïayà pÃïipÃdÃn nim­jya (KauÓS_11,7[86].21) _iti mantroktam (KauÓS_11,7[86].22) _iti kÆdyà padÃni lopayitvà [ed. yopayitvà -- corrigenda ed. p. 424] ÓmaÓÃnÃt (KauÓS_11,7[86].23) _iti dvitÅyayà nÃva÷ (KauÓS_11,7[86].24) iti prÃgdak«iïam kÆdÅæ pravidhya (KauÓS_11,7[86].25) sapta nadÅrÆpÃïi kÃrayitvÃ_udakena pÆrayitvà (KauÓS_11,7[86].26) <à rohata savitur nÃvam etÃæ [12.2.48c]> _iti sahiraïyÃæ sayavÃæ nÃvam Ãrohayati (KauÓS_11,7[86].27) __ity udÅcas tÃrayati (KauÓS_11,7[86].28) ÓarkarÃdi_à samidÃdhÃnÃt (KauÓS_11,7[86].29) vaivasvatÃdi samÃnam (KauÓS_11,7[86].30) prÃpya g­hÃn samÃna÷ piï¬apit­yaj¤a÷ (KauÓS_11,8[87].1) atha piï¬apit­yaj¤a÷ (KauÓS_11,8[87].2) amÃvÃsyÃyÃæ sÃyaæ nyahne_ahani vij¤Ãyate [cf. 18.4.65?] (KauÓS_11,8[87].3) iti pÃïÅ prak«Ãlayate (KauÓS_11,8[87].4) _ity ÃcÃmati (KauÓS_11,8[87].5) puna÷ savyenÃcamanÃd apasavyaæ k­tvà prai«ak­taæ samÃdiÓati (KauÓS_11,8[87].6) ulÆkhalamusalaæ ÓÆrpaæ caruæ kaæsaæ prak«Ãlaya barhir udakumbham à hara_iti (KauÓS_11,8[87].7) yaj¤opavÅtÅ dak«iïapÆrvam antardeÓam abhimukha÷ ÓÆrpa ekapavitrÃntarhitÃn havi«yÃn nirvapati (KauÓS_11,8[87].8) idam _itÅdaæ _itÅdaæ _iti trÅn avÃcÅnakÃÓÅn nirvapati (KauÓS_11,8[87].9) ulÆkhala opya trir avahanti__iti (KauÓS_11,8[87].10) yathà havis tathà paricarati (KauÓS_11,8[87].11) havir hi_eva pit­yaj¤a÷ (KauÓS_11,8[87].12) prai«ak­taæ samÃdiÓanti caruæ prak«ÃlayÃdhiÓrayÃpa opya taï¬ulÃn Ãvapasva nek«aïena yodhayann Ãsva mà Óiro grahÅ÷ (KauÓS_11,8[87].13) Óirograhaæ paricak«ate (KauÓS_11,8[87].14) bÃhyena_upani«kramya yaj¤opavÅtÅ dak«iïapÆrvam antardeÓam abhimukha iti kar«Ææ khanati prÃdeÓamÃtrÅæ tiryagaÇgurim (KauÓS_11,8[87].15) avÃgaÇguriæ parvamÃtrÅm ity eke (KauÓS_11,8[87].16) _iti prÃgdak«iïaæ pÃæsÆn udÆhati (KauÓS_11,8[87].17) kar«Ææ ca pÃïÅ ca prak«Ãlya_ iti kar«Æm udakena pÆrayitvà (KauÓS_11,8[87].18) antarupÃtÅtya mastunà navanÅtena và pratinÅya dak«iïäcam udvÃsya (KauÓS_11,8[87].19) dve këÂhe g­hÅtvÃ__ity ÃdÅpayati (KauÓS_11,8[87].20) ÃdÅptayor ekaæ pratinidadhÃti (KauÓS_11,8[87].21) ity ekaæ h­tvà (KauÓS_11,8[87].22) pÃæsu«u_ÃdhÃya_upasamÃdadhÃti _iti (KauÓS_11,8[87].23) saæbhÃrÃn upasÃdayati (KauÓS_11,8[87].24) paryuk«aïÅæ barhir udakumbhaæ kaæsaæ darvim Ãjyam Ãyavanaæ caruæ vÃsÃæsy äjanam abhya¤janam iti (KauÓS_11,8[87].25) yad atra_upasamÃhÃryaæ bhavati tad upasamÃh­tya (KauÓS_11,8[87].26) ato yaj¤opavÅtÅ pitryupavÅtÅ barhir g­hÅtvà vic­tya saænahanaæ dak«iïÃparam a«ÂamadeÓam abhyavÃsyet (KauÓS_11,8[87].27) barhir udakena saæprok«ya _ _iti prast­ïÃti (KauÓS_11,8[87].28) ÃyÃpanÃdÅni trÅïi (KauÓS_11,8[87].29) iti tis­bhir udapÃtrÃïi_anv­caæ ninayet (KauÓS_11,8[87].30) ata÷ pitryupavÅtÅ yaj¤opavÅtÅ _ity ubhayata ÃdÅptam ulmukaæ tri÷ prasavyaæ parih­tya nirasyati (KauÓS_11,8[87].31) paryuk«ya (KauÓS_11,9[88].1) _iti hutvà kumbhÅpÃkam abhighÃrayati (KauÓS_11,9[88].2) _iti juhoti (KauÓS_11,9[88].3) yathÃniruptaæ dvitÅyÃm (KauÓS_11,9[88].4) iti t­tÅyÃm (KauÓS_11,9[88].5) iti sÃyavanÃn_taï¬ulÃn (KauÓS_11,9[88].6) iti sadarbhÃn_taï¬ulÃn paryuk«ya (KauÓS_11,9[88].7) ato yaj¤opavÅtÅ pitryupavÅtÅ darvyÃ_uddharati (KauÓS_11,9[88].8) dyaur darvir ak«itÃparimitÃnupadastà sà yathà dyaur darvir ak«itÃparimitÃnupadastÃ_evà [read _evaæ? ;SrautakoÓa I Eng. I p. 488] pratatÃmahasya_iyaæ darvir ak«itÃparimitÃnupadastà (KauÓS_11,9[88].9) antarik«aæ darvir ak«itÃparimitÃnupadastà sà yathÃntarik«am darvir ak«itÃparimitÃnupadastÃ_evà [read _evaæ? ;SrautakoÓa I Eng. I p. 488] tatÃmahasya_iyaæ darvir ak«itÃparimitÃnupadastà (KauÓS_11,9[88].10) p­thivÅ darvir ak«itÃparimitÃnupadastà sà yathà p­thivÅ darvir ak«itÃparimitÃnupadastÃ_evà [read _evaæ? ;SrautakoÓa I Eng. I p. 488] tatasya_iyaæ darvir ak«itÃparimitÃnupadastÃ_iti (KauÓS_11,9[88].11) uddh­tyÃjyena saænÅya trÅn piï¬Ãn saæhatÃn nidadhÃti__iti (KauÓS_11,9[88].12) dak«iïata÷ patnÅbhya÷__iti (KauÓS_11,9[88].13) idam ÃÓaæsÆnÃm idam ÃÓaæsamÃnÃnÃæ strÅïÃæ puæsÃæ prakÅrïÃvaÓÅrïÃnÃæ _iti tri÷ prasavyaæ taï¬ulai÷ parikirati (KauÓS_11,9[88].14) pi¤jÆlÅr äjanaæ sarpi«i paryasya__iti nyasyati (KauÓS_11,9[88].15) _iti sÆtrÃïi (KauÓS_11,9[88].16) _ity abhya¤janam (KauÓS_11,9[88].17) ÃjyenÃvichinnaæ piï¬Ãn abhighÃrayati iti (KauÓS_11,9[88].18) iti (KauÓS_11,9[88].19) iti (KauÓS_11,9[88].20) yo_asau_antaragnir bhavati taæ pradak«iïam avek«ya tisras tÃmÅs tÃmyati (KauÓS_11,9[88].21) pratiparyÃv­tya__iti (KauÓS_11,9[88].22) _iti (KauÓS_11,9[88].23) <Ãpo agniæ [18.4.40]>_ity adbhir agnim avasicya (KauÓS_11,9[88].24) ity <ÃcÃmata mama pratatÃmahÃs tatÃmahÃs tatÃ÷ sapatnÅkÃs t­pyantv ÃcÃmantu [-]>_iti prasavyaæ pari«icya (KauÓS_11,9[88].25) pitÌn vÅrÃn yÃcati (KauÓS_11,9[88].26) ity upati«Âhate (KauÓS_11,9[88].27) ity uttarasicam avadhÆya (KauÓS_11,9[88].28) _iti parÃyÃpayati (KauÓS_11,9[88].29) ata÷ pitryupavÅtÅ yaj¤opavÅtÅ _iti mana upÃhvayati (KauÓS_11,10[89].1) || _iti (KauÓS_11,10[89].2) yat_carusthÃlyÃm odanÃvaÓi«Âaæ bhavati tasya_Æ«mabhak«aæ bhak«ayitvà brÃhmaïÃya dadyÃt (KauÓS_11,10[89].3) yadi brÃhmaïo na labhyetÃpsu_abhyavaharet (KauÓS_11,10[89].4) nijÃya dÃsÃya_ity eke (KauÓS_11,10[89].5) madhyamapiï¬aæ patnyai putrakÃmÃyai prayachati (KauÓS_11,10[89].6) <à dhatta pitaro garbhaæ kumÃraæ pu«karasrajam | yatheha puru«o 'sat || [VSM 2.33 etc.]> <à tvÃruk«ad v­«abha÷ p­Ónir agriyo medhÃvinaæ pitaro garbham à dadhu÷ | à tvÃyaæ puru«o gamet puru«a÷ puru«Ãd adhi | sa te Órai«ÂhyÃya jÃyatÃæ sa some sÃma gÃyatu [-, cf. .RV 9.83.3]>_iti (KauÓS_11,10[89].7) yadi_anyà dvitÅyà bhavati_aparaæ tasyai (KauÓS_11,10[89].8) prÃgratamaæ ÓrotriyÃya (KauÓS_11,10[89].9) atha yasya bhÃryà dÃsÅ và pradrÃviïÅ bhavati ye_amÅ taï¬ulÃ÷ prasavyaæ parikÅrïà bhavanti tÃn_tasyai prayachati (KauÓS_11,10[89].10) _iti (KauÓS_11,10[89].11) paryuk«aïÅæ samidhaÓ cÃdÃya _ity Ãvrajya_<Ærjaæ bibhrad [7.60.1]> iti g­hÃn upati«Âhate (KauÓS_11,10[89].12) _iti (KauÓS_11,10[89].13) antarupÃtÅtya samidho 'bhyÃdadhÃti | _<à tvÃgna indhÅmahi [18.4.88]>_iti (KauÓS_11,10[89].14) _ity agniæ pratyÃnayati (KauÓS_11,10[89].15) yadi sarva÷ praïÅta÷ syÃd dak«iïÃgnau tu_etad ÃhitÃgne÷ (KauÓS_11,10[89].16) g­hye +'pi_anÃhitÃgne÷ [ed. g­hye«v, cf. Caland Ahnencult p. 15] (KauÓS_11,10[89].17) _iti (KauÓS_11,10[89].18) yo ha yajate taæ devà vidur yo dadÃti taæ manu«yà ya÷ ÓrÃddhÃni kurute taæ pitaras taæ pitara÷ (KauÓS 11 Colophon) iti atharvavede kauÓikasÆtre ekÃdaÓo 'dhyÃya÷ samÃpta÷ (KauÓS_12,1[90].1) madhuparkam ÃhÃrayi«yan darbhÃn ÃhÃrayati (KauÓS_12,1[90].2) atha vi«ÂarÃn kÃrayati (KauÓS_12,1[90].3) sa khalu_ekaÓÃkham eva prathamaæ pÃdyaæ dviÓÃkham Ãsanaæ triÓÃkhaæ madhuparkÃya (KauÓS_12,1[90].4) sa yÃvato manyeta tÃvata upÃdÃya vivicya saæparyÃpya mÆlÃni ca prÃntÃni ca yathÃvistÅrïa iva syÃd ity upotk­«ya madhyadeÓe_abhisaænahyati (KauÓS_12,1[90].5) <­tena tvà satyena tvà tapasà tvà karmaïà tvÃ>_iti saænahyati (KauÓS_12,1[90].6) atha ha s­jati_ (KauÓS_12,1[90].7) asya ca dÃtur iti dÃtÃram Åk«ate (KauÓS_12,1[90].8) atha_udakam ÃhÃrayati pÃdyaæ bho iti (KauÓS_12,1[90].9) hiraïyavarïÃbhi÷ pratimantrya dak«iïaæ pÃdaæ prathamaæ prakar«ati | mayi brahma ca tapaÓ ca dhÃrayÃïÅti (KauÓS_12,1[90].10) dak«iïe prak«Ãlite savyaæ prakar«ati | mayi k«atraæ ca viÓas ca dhÃrayÃïÅti (KauÓS_12,1[90].11) prak«Ãlitau_anumantrayate | (KauÓS_12,1[90].12) asya ca dÃtur iti dÃtÃram Åk«ate (KauÓS_12,1[90].13) athÃsanam ÃhÃrayati | savi«Âaram Ãsanam bho iti (KauÓS_12,1[90].14) tasmin pratyaÇmukha upaviÓati (KauÓS_12,1[90].15) ity etayà vi«Âare pÃdau prati«ÂhÃpya_ (KauÓS_12,1[90].16) asya ca dÃtur iti dÃtÃram Åk«ate (KauÓS_12,1[90].17) atha_udakam ÃhÃrayati_arghyaæ bho iti (KauÓS_12,1[90].18) tat pratimantrayate | iti (KauÓS_12,1[90].19) tÆ«ïÅm adhyÃtmaæ ninayati (KauÓS_12,1[90].20) _iti lalÃÂam Ãlabhate (KauÓS_12,1[90].21) atha_udakam ÃhÃrayati_ÃcamanÅyaæ bho iti (KauÓS_12,1[90].22) jÅvÃbhir Ãcamya (KauÓS_12,1[90].23) athÃsmai madhuparkaæ vedayante dvyanucaro madhuparko bho iti (KauÓS_12,1[90].24) dvÃbhyÃæ ÓÃkhÃbhyÃm adhastÃd ekayÃ_upari«ÂÃd sÃpidhÃnam (KauÓS_12,1[90].25) _ity etÃbhir evÃbhimantraïam (KauÓS_12,1[90].26) tathà pratimantraïam (KauÓS_12,2[91].1) (KauÓS_12,2[91].2) tat iti pratÅk«ate (KauÓS_12,2[91].3) _iti pratig­hya puromukhaæ prÃgdaï¬aæ nidadhÃti (KauÓS_12,2[91].4) _iti bhÆmau prati«ÂhÃpya (KauÓS_12,2[91].5) dvÃbhyÃm aÇgulibhyÃæ pradak«iïam ÃcÃlyÃnÃmikayÃÇgulyÃÇgu«Âhena ca saæg­hya prÃÓnÃti (KauÓS_12,2[91].6) _iti prathamam (KauÓS_12,2[91].7) _iti dvitÅyam (KauÓS_12,2[91].8) _iti t­tÅyam (KauÓS_12,2[91].9) _iti caturtham (KauÓS_12,2[91].10) _iti pa¤camam (KauÓS_12,2[91].11) _iti «a«Âham (KauÓS_12,2[91].12) _iti saptamam (KauÓS_12,2[91].13) _ity a«Âamam (KauÓS_12,2[91].14) _iti navamam (KauÓS_12,2[91].15) <Óaæ svÃhÃ>_iti daÓamam (KauÓS_12,2[91].16) iti ekÃdaÓam (KauÓS_12,2[91].17) tÆ«ïÅæ dvÃdaÓam (KauÓS_12,2[91].18) tasya bhÆyomÃtram iva bhuktvà brÃhmaïÃya ÓrotriyÃya prayachet (KauÓS_12,2[91].19) ÓrotriyÃlÃbhe v­«alÃya prayachet (KauÓS_12,2[91].20) athÃpy ayaæ nigamo bhavati | _iti (KauÓS_12,3[92].1) dadhi ca madhu brÃhmo madhuparka÷ (KauÓS_12,3[92].2) pÃyasa aindro madhuparka÷ (KauÓS_12,3[92].3) madhu cÃjyaæ ca saumyo madhuparka÷ (KauÓS_12,3[92].4) manthaÓ cÃjyaæ ca pau«ïo madhuparka÷ (KauÓS_12,3[92].5) k«Åraæ cÃjyaæ ca sÃrasvato madhuparka÷ (KauÓS_12,3[92].6) surà cÃjyaæ ca mausalo madhuparka÷ (KauÓS_12,3[92].7) sa khalu_e«a dvaye bhavati sautrÃmaïyÃæ ca rÃjasÆye ca (KauÓS_12,3[92].8) udakaæ cÃjyaæ ca vÃruïo madhuparka÷ (KauÓS_12,3[92].9) tailaæ cÃjyaæ ca ÓrÃvaïo madhuparka÷ (KauÓS_12,3[92].10) tailaÓ ca piï¬aÓ ca pÃrivrÃjako madhuparka÷ (KauÓS_12,3[92].11) iti khalu_e«a navavidho madhuparko bhavati (KauÓS_12,3[92].12) athÃsmai gÃæ vedayante gaur bho iti (KauÓS_12,3[92].13) tÃn pratimantrayate | iti (KauÓS_12,3[92].14) atis­jati | oæ t­ïÃni gaur attv iti Ãha (KauÓS_12,3[92].15) iti prati«ÂhamÃnÃm anumantrayate (KauÓS_12,3[92].16) nÃlohito madhuparko bhavati (KauÓS_12,3[92].17) nÃnuj¤Ãnam adhÅmahe_iti kuruta_ity eva brÆyÃt (KauÓS_12,3[92].18) _iti Óastraæ prayachati (KauÓS_12,3[92].19) pÃpmÃnaæ me 'pa jahÅti kartÃram anumantrayate (KauÓS_12,3[92].20) ÃgneyÅæ vapÃæ kuryu÷ (KauÓS_12,3[92].21) api và brÃhmaïa eva prÃÓnÅyÃt tad devataæ hi tad dhavir bhavati (KauÓS_12,3[92].22) athÃsmai snÃnam anulepanaæ mÃlÃbhya¤janam iti (KauÓS_12,3[92].23) yad atra_upasamÃhÃryaæ bhavati tad upasamÃh­tya (KauÓS_12,3[92].24) atha_upÃsakÃ÷ prÃya_upÃsakÃ÷ smo bho iti vedayante (KauÓS_12,3[92].25) tÃn pratimantrayate | (KauÓS_12,3[92].26) asya ca dÃtur iti dÃtÃram Åk«ate (KauÓS_12,3[92].27) athÃnnÃhÃrÃ÷ prÃpyÃnnÃhÃrÃ÷ smo bho iti vedayante (KauÓS_12,3[92].28) tÃn pratimantrayate | (KauÓS_12,3[92].29) asya ca dÃtur iti dÃtÃram Åk«ate (KauÓS_12,3[92].30) Ãh­te_anne juhoti ity etayà (KauÓS_12,3[92].31) _iti (KauÓS_12,3[92].32) e«a ÃcÃryakalpa e«a ­tvikkalpa e«a saæyuktakalpa e«a vivÃhakalpa e«o_atithikalpa e«o 'tithikalpa÷ (KauÓS 12 Colophon) iti atharvavede kauÓikasÆtre dvÃdaÓo 'dhyÃya÷ samÃpta÷ (KauÓS_13,1[93].1) athÃdbhutÃni (KauÓS_13,1[93].2) var«e (KauÓS_13,1[93].3) yak«e«u (KauÓS_13,1[93].4) gomÃyuvadane (KauÓS_13,1[93].5) kule kalahini (KauÓS_13,1[93].6) bhÆmicale (KauÓS_13,1[93].7) Ãdityopaplave (KauÓS_13,1[93].8) candramasaÓ ca (KauÓS_13,1[93].9) au«asyÃm anudyatyÃm (KauÓS_13,1[93].10) samÃyÃæ dÃruïÃyÃm (KauÓS_13,1[93].11) upatÃrakaÓaÇkÃyÃm (KauÓS_13,1[93].12) brÃhmaïe«u_Ãyudhi«u (KauÓS_13,1[93].13) daivate«u n­tyatsu cyodatsu hasatsu gÃyatsu (KauÓS_13,1[93].14) lÃÇgalayo÷ saæsarge (KauÓS_13,1[93].15) rajjvos tanvoÓ ca (KauÓS_13,1[93].16) agnisaæsarge (KauÓS_13,1[93].17) yamavatsÃyÃæ havi (KauÓS_13,1[93].18) va¬avÃgardabhyor mÃnu«yÃæ ca (KauÓS_13,1[93].19) yatra dhenavo lohitaæ duhate (KauÓS_13,1[93].20) ana¬uhi dhenuæ dhayati (KauÓS_13,1[93].21) dhenau dhenuæ dhayantyÃm (KauÓS_13,1[93].22) ÃkÃÓaphene (KauÓS_13,1[93].23) pipÅlikÃnÃcÃre (KauÓS_13,1[93].24) nÅlamak«ÃnÃcÃre (KauÓS_13,1[93].25) madhumak«ÃnÃcÃre (KauÓS_13,1[93].26) anÃj¤Ãte (KauÓS_13,1[93].27) avadÅrïe (KauÓS_13,1[93].28) anudaka udakonmÅle (KauÓS_13,1[93].29) tile«u samataile«u (KauÓS_13,1[93].30) havi÷«u_abhim­«Âe«u (KauÓS_13,1[93].31) prasavye«u_Ãvarte«u (KauÓS_13,1[93].32) yÆpe virohati (KauÓS_13,1[93].33) ulkÃyÃm (KauÓS_13,1[93].34) dhÆmaketau saptar«Ån upadhÆpayati (KauÓS_13,1[93].35) nak«atre«u patÃpate«u (KauÓS_13,1[93].36) mÃæsamukhe nipatati (KauÓS_13,1[93].37) anagnau_avabhÃse (KauÓS_13,1[93].38) agnau Óvasati (KauÓS_13,1[93].39) sarpi«i taile madhuni ca vi«yande (KauÓS_13,1[93].40) grÃmye_agnau ÓÃlÃæ dahati (KauÓS_13,1[93].41) Ãgantau ca (KauÓS_13,1[93].42) vaæÓe sphoÂati (KauÓS_13,1[93].43) kumbhodadhÃne vikasati_ukhÃyÃæ saktudhÃnyÃæ ca (KauÓS_13,2[94].1) atha yatra_etÃni var«Ãïi var«anti gh­taæ mÃæsaæ madhu ca yad dhiraïyaæ yÃni cÃpi_anyÃni ghorÃïi var«Ãïi var«anti tat parÃbhavati kulaæ và grÃmo và janapado và (KauÓS_13,2[94].2) tatra rÃjà bhÆmipatir vidvÃæsaæ brahmÃïam ichet (KauÓS_13,2[94].3) e«a ha vai vidvÃn yad bh­gvaÇgirovit (KauÓS_13,2[94].4) ete ha và asya sarvasya ÓamayitÃra÷ pÃlayitÃro yad bh­gvaÇgirasa÷ (KauÓS_13,2[94].5) sa Ãha_upakalpayadhvam iti (KauÓS_13,2[94].6) tad upakalpayante kaæsamahate vasane Óuddham Ãjyaæ ÓÃntà o«adhÅr navam udakumbham (KauÓS_13,2[94].7) trÅïi parvÃïi karmaïa÷ paurïamÃsyamÃvÃsye puïyaæ nak«atram (KauÓS_13,2[94].8) api ced eva yadà kadà ÃrtÃya kuryÃt (KauÓS_13,2[94].9) snÃto_ahatavasana÷ surabhir vratavÃn karmaïya upavasati_ekarÃtraæ trirÃtraæ «a¬rÃtraæ dvÃdaÓarÃtraæ và (KauÓS_13,2[94].10) dvÃdaÓyÃ÷ prÃtar yatra_evÃda÷ patitaæ bhavati tata uttaram agnim upasamÃdhÃya (KauÓS_13,2[94].11) parisamuhya paryuk«ya paristÅrya barhir udapÃtram upasÃdya paricaraïenÃjyaæ paricarya (KauÓS_13,2[94].12) nityÃn purastÃddhomÃn hutvÃjyabhÃgau ca (KauÓS_13,2[94].13) atha juhoti (KauÓS_13,2[94].14) _iti hutvà (KauÓS_13,2[94].15) _iti mÃt­nÃmabhir juhuyÃt (KauÓS_13,2[94].16) varam ana¬vÃham brÃhmaïa÷ kartre dadyÃt (KauÓS_13,2[94].17) sÅraæ vaiÓyo_aÓvaæ prÃdeÓiko grÃmavaraæ rÃjà (KauÓS_13,2[94].18) sà tatra prÃyaÓcitti÷ (KauÓS_13,3[95].1) atha yatra_etÃni yak«Ãïi d­Óyante tad yathÃ_etat_markaÂa÷ ÓvÃpado vÃyasa÷ puru«arÆpam iti tad evam ÃÓaÇkyam eva bhavati (KauÓS_13,3[95].2) tatra juhuyÃt (KauÓS_13,3[95].3) _iti hutvà (KauÓS_13,3[95].4) _iti mÃt­nÃmabhir juhuyÃt (KauÓS_13,3[95].5) sà tatra prÃyaÓcitti÷ (KauÓS_13,4[96].1) atha ha gomÃyÆ nÃma maï¬Ækau yatra vadatas tad yat_manyante mÃæ prati vadato mÃæ prati vadata iti tad evam ÃÓaÇkyam eva bhavati (KauÓS_13,4[96].2) tatra juhuyÃt (KauÓS_13,4[96].3) _iti hutvà (KauÓS_13,4[96].4) _iti mÃt­nÃmabhir juhuyÃt (KauÓS_13,4[96].5) sà tatra prÃyaÓcitti÷ (KauÓS_13,5[97].1) atha yatra_etat kulaæ kalahi bhavati tan nir­tig­hÅtam ity Ãcak«ate (KauÓS_13,5[97].2) tatra juhuyÃt (KauÓS_13,5[97].3) <ÃrÃd arÃtim [8.2.12]> iti dve (KauÓS_13,5[97].4) || _ity agnau hutvà (KauÓS_13,5[97].5) tatra_eva_etÃn homä juhuyÃt (KauÓS_13,5[97].6) <ÃrÃd agniæ kravyÃdaæ nirÆha¤ jivÃtave te paridhiæ dadhÃmi | indrÃgnÅ tvà brahmaïà vÃv­dhÃnÃv Ãyu«mantÃv uttamaæ tvà karÃtha÷ || indrÃgnibhyÃæ svÃhà [8.2.9cd, PS 16.3.8cd; PS 1.83.4cd]>_iti hutvà (KauÓS_13,5[97].7) ity anena sÆktena juhuyÃt (KauÓS_13,5[97].8) (KauÓS_13,5[97].9) varam ana¬vÃham iti samÃnam (KauÓS_13,6[98].1) atha yatra_etad bhÆmicalo bhavati tatra juhuyÃt (KauÓS_13,6[98].2) _iti hutvà (KauÓS_13,6[98].3) <à tvÃhÃr«am [6.87.1]>__ ity etenÃnuvÃkena juhuyÃt (KauÓS_13,6[98].4) sà tatra prÃyaÓcitti÷ (KauÓS_13,7[99].1) atha yatra_etad Ãdityaæ tamo g­hïÃti tatra juhuyÃt (KauÓS_13,7[99].2) _iti hutvà (KauÓS_13,7[99].3) _ity anena sÆktena juhuyÃt (KauÓS_13,7[99].4) rohitair upati«Âhate (KauÓS_13,7[99].5) sà tatra prÃyaÓcitti÷ (KauÓS_13,8[100].1) atha yatra_etat_candramasam upaplavati tatra juhuyÃt (KauÓS_13,8[100].2) _iti hutvà (KauÓS_13,8[100].3) <ÓakadhÆmaæ nak«atrÃïi [6.128.1]>_ity etena sÆktena juhuyÃt (KauÓS_13,8[100].4) sà tatra prÃyaÓcitti÷ (KauÓS_13,9[101].1) atha yatra_etad au«asÅ na_udeti tatra juhuyÃt (KauÓS_13,9[101].2) _iti hutvà (KauÓS_13,9[101].3) _iti mÃt­nÃmabhir juhuyÃt (KauÓS_13,9[101].4) sà tatra prÃyaÓcitti÷ (KauÓS_13,10[102].1) atha yatra_etat samà dÃruïà bhavati tatra juhuyÃt (KauÓS_13,10[102].2) iti brÆyÃt (KauÓS_13,10[102].3) <ÓivenÃsmÃkaæ same ÓÃntyà sahÃyu«Ã samÃyai svÃhà [-]>_iti hutvà (KauÓS_13,10[102].4) _ity etena sÆktena juhuyÃt (KauÓS_13,10[102].5) sà tatra prÃyaÓcitti÷ (KauÓS_13,11[103].1) atha yatra_etad upatÃrakÃ÷ ÓaÇkante tatra juhuyÃt (KauÓS_13,11[103].2) _iti hutvà (KauÓS_13,11[103].3) _iti var«År juhuyÃt (KauÓS_13,11[103].4) sà tatra prÃyaÓcitti÷ (KauÓS_13,12[104].1) atha yatra_etad brÃhmaïà Ãyudhino bhavanti tatra juhuyÃt (KauÓS_13,12[104].2) _iti hutvà (KauÓS_13,12[104].3) _iti etÃbhyÃæ sÆktÃbhyÃæ juhuyÃt (KauÓS_13,12[104].4) sà tatra prÃyaÓcitti÷ (KauÓS_13,13[105].1) atha yatra_etad daivatÃni n­tyanti cyotanti hasanti gÃyanti vÃnyÃni và rÆpÃïi kurvanti _iti abhayair juhuyÃt (KauÓS_13,13[105].2) sà tatra prÃyaÓcitti÷ (KauÓS_13,14[106].1) atha yatra_etat_lÃÇgale saæs­jata÷ puro¬ÃÓaæ Órapayitvà (KauÓS_13,14[106].2) araïyasyÃrdham abhivrajya (KauÓS_13,14[106].3) prÃcÅæ sÅtÃæ sthÃpayitvà (KauÓS_13,14[106].4) sÅtÃyà madhye präcam idhmam upasamÃdhÃya (KauÓS_13,14[106].5) parisamuhya paryuk«ya paristÅrya barhi÷ ÓamyÃ÷ paridhÅn k­tvà (KauÓS_13,14[106].6) atha juhoti | (KauÓS_13,14[106].7) (KauÓS_13,14[106].8) atra ÓÆnÃsÅrÃïi_anuyojayet (KauÓS_13,14[106].9) varam ana¬vÃham iti samÃnam (KauÓS_13,15[107].1) atha yatra_etat s­jantyor và k­tantyor và nÃnà tantÆ saæs­jato _ity etena sÆktena juhuyÃt (KauÓS_13,15[107].2) (KauÓS_13,15[107].3) vÃsa÷ kartre dadyÃt (KauÓS_13,15[107].4) sà tatra prÃyaÓcitti÷ (KauÓS_13,16[108].1) atha yatra_etad agninÃgni÷ saæs­jyate ity etena sÆktena juhuyÃt (KauÓS_13,16[108].2) (KauÓS_13,16[108].3) rukmaæ kartre dadyÃt (KauÓS_13,16[108].4) sà tatra prÃyaÓcitti÷ (KauÓS_13,17[109].1) atha yatra_etad ayamasÆr yamau janayati tÃæ ÓÃntyudakenÃbhyuk«ya dohayitvà (KauÓS_13,17[109].2) tasyà eva gor dugdhe sthÃlÅpÃkaæ Órapayitvà (KauÓS_13,17[109].3) präcam idhmam upasamÃdhÃya (KauÓS_13,17[109].4) parisamuhya paryuk«ya paristÅrya barhir udapÃtram upasÃdya (KauÓS_13,17[109].5) ity etena sÆktenÃjyaæ juhvan (KauÓS_13,17[109].6) udapÃtre saæpÃtÃn Ãnayati (KauÓS_13,17[109].7) uttamaæ saæpÃtam odane pratyÃnayati (KauÓS_13,17[109].8) tato gÃæ ca prÃÓayati vatsau ca_udapÃtrÃd enÃn ÃcÃmayati ca saæprok«ati ca (KauÓS_13,17[109].9) tÃæ tasya_eva dadyÃt (KauÓS_13,17[109].10) sà tatra prÃyaÓcitti÷ (KauÓS_13,18[110].1) atha ced va¬avà và gardabhÅ và syÃd evam eva präcam idhmam upasamÃdhÃya (KauÓS_13,18[110].2) evaæ paristÅrya (KauÓS_13,18[110].3) evam upasÃdya (KauÓS_13,18[110].4) etena_eva sÆktenÃjyaæ juhvan (KauÓS_13,18[110].5) udapÃtre saæpÃtÃn Ãnayati (KauÓS_13,18[110].6) udapÃtrÃd enÃn ÃcÃmayati ca saæprok«ati ca (KauÓS_13,18[110].7) tÃæ tasya_eva dadyÃt (KauÓS_13,18[110].8) sà tatra prÃyaÓcitti÷ (KauÓS_13,19[111].1) atha ced_mÃnu«Å syÃd evam eva präcam idhmam upasamÃdhÃya (KauÓS_13,19[111].2) evaæ paristÅrya (KauÓS_13,19[111].3) evam upasÃdya (KauÓS_13,19[111].4) upasthe jÃtakau_ÃdhÃya (KauÓS_13,19[111].5) etena_eva sÆktenÃjyaæ juhvan (KauÓS_13,19[111].6) amÅ«Ãæ mÆrdhni sa mÃtu÷ putrayor ity anupÆrvaæ saæpÃtÃn Ãnayati (KauÓS_13,19[111].7) udapÃtra uttarÃn saæpÃtÃn (KauÓS_13,19[111].8) udapÃtrÃd enÃn ÃcÃmayati ca saæprok«ati ca (KauÓS_13,19[111].9) tÃæ tasya_eva dadyÃt (KauÓS_13,19[111].10) sà tatra prÃyaÓcitti÷ (KauÓS_13,19[111].11) tasyà ni«krayo yathÃrhaæ yathÃsaæpad và (KauÓS_13,20[112].1) atha yatra_etad dhenavo lohitaæ duhate ity etÃbhiÓ catas­bhir juhuyÃt (KauÓS_13,20[112].2) varÃæ dhenuæ kartre dadyÃt (KauÓS_13,20[112].3) sà tatra prÃyaÓcitti÷ (KauÓS_13,21[113].1) atha yatra_etad ana¬vÃn dhenuæ dhayati tatra juhuyÃt (KauÓS_13,21[113].2) _iti hutvà (KauÓS_13,21[113].3) _iti etÃbhyÃæ sÆktÃbhyÃæ juhuyÃt (KauÓS_13,21[113].4) sà tatra prÃyaÓcitti÷ (KauÓS_13,22[114].1) atha yatra_etad dhenur dhenuæ dhayati tatra juhuyÃt (KauÓS_13,22[114].2) _iti hutvà (KauÓS_13,22[114].3) _iti mÃt­nÃmabhir juhuyÃt (KauÓS_13,22[114].4) sà tatra prÃyaÓcitti÷ (KauÓS_13,23[115].1) atha yatra_etad gaur vÃÓvo vÃÓvataro và puru«o vÃkÃÓaphenam avagandhayati tatra juhuyÃt (KauÓS_13,23[115].2) ity etena sÆktena juhuyÃt (KauÓS_13,23[115].3) sà tatra prÃyaÓcitti÷ (KauÓS_13,24[116].1) atha yatra_etat pipÅlikà anÃcÃrarÆpà d­Óyante tatra juhuyÃt (KauÓS_13,24[116].2) (KauÓS_13,24[116].3) (KauÓS_13,24[116].4) tÃÓ ced etÃvatà na ÓÃmyeyus tata uttaram agnim upasamÃdhÃya (KauÓS_13,24[116].5) Óaramayaæ barhir ubhayata÷ parichinnaæ prasavyaæ paristÅrya (KauÓS_13,24[116].6) vi«Ãvadhvastam iÇgi¬am Ãjyaæ ÓÃkapalÃÓena_utpÆtaæ bÃdhakena sruveïa juhoti (KauÓS_13,24[116].7) _iti (KauÓS_13,24[116].8) _iti (KauÓS_13,25[117].1) atha yatra_etat_nÅlamak«Ã anÃcÃrarÆpà d­Óyante tatra juhuyÃt (KauÓS_13,25[117].2) _iti hutvà (KauÓS_13,25[117].3) _ity etena sÆktena juhuyÃt (KauÓS_13,25[117].4) _ity etena sÆktena juhuyÃt (KauÓS_13,25[117].5) sà tatra prÃyaÓcitti÷ (KauÓS_13,26[118].1) atha yatra_etat_madhumak«ikà anÃcÃrarÆpà d­Óyante ity etena sÆktena juhuyÃt (KauÓS_13,26[118].2) sà tatra prÃyaÓcitti÷ (KauÓS_13,27[119].1) atha yatra_etad anÃj¤Ãtam adbhutaæ d­Óyate tatra juhuyÃt (KauÓS_13,27[119].2) (KauÓS_13,27[119].3) _iti ca (KauÓS_13,27[119].4) (KauÓS_13,27[119].5) _iti ca (KauÓS_13,28[120].1) atha yatra_etad grÃme vÃvasÃne vÃgniÓaraïe samajyÃyÃæ vÃvadÅryeta catasro dhenava upakÊptà bhavanti Óvetà k­«ïà rohiïÅ surÆpà caturthÅ (KauÓS_13,28[120].2) tÃsÃm etad dvÃdaÓarÃtraæ saædugdhaæ navanÅtaæ nidadhÃti (KauÓS_13,28[120].3) dvÃdaÓyÃ÷ prÃtar yatra_evÃdo_avadÅrïaæ bhavati tata uttaram agnim upasamÃdhÃya (KauÓS_13,28[120].4) parisamuhya paryuk«ya paristÅrya barhi÷ ÓvetÃyà Ãjyena saænÅya (KauÓS_13,28[120].5) iti tis­bhir abhimantryÃlabhya (KauÓS_13,28[120].6) atha juhuyÃt (KauÓS_13,28[120].7) tathà dak«iïÃrdhe (KauÓS_13,28[120].8) tathà paÓcÃrdhe (KauÓS_13,28[120].9) uttarÃrdhe saæsthÃpya vÃsto«patyair juhuyÃt (KauÓS_13,28[120].10) avadÅrïe saæpÃtÃn ÃnÅya saæsthÃpya homÃn (KauÓS_13,28[120].11) avadÅrïaæ ÓÃntyudakena saæprok«ya (KauÓS_13,28[120].12) tà eva brÃhmaïo dadyÃt (KauÓS_13,28[120].13) sÅraæ vaiÓyo_aÓvaæ prÃdeÓiko grÃmavaraæ rÃjà (KauÓS_13,28[120].14) sà tatra prÃyaÓcitti÷ (KauÓS_13,29[121].1) atha yatra_etad anudaka udakonmÅlo bhavati _ity apÃæ sÆktair juhuyÃt (KauÓS_13,29[121].2) sà tatra prÃyaÓcitti÷ (KauÓS_13,30[122].1) atha yatra_etat tilÃ÷ samatailà bhavanti tatra juhuyÃt (KauÓS_13,30[122].2) (KauÓS_13,30[122].3) sa yaæ dvi«yÃt tasyÃÓÃyÃæ _iti dak«iïÃmukha÷ prasi¤cet (KauÓS_13,31[123].1) atha yatra_etad vapÃæ và havÅæ«i và vayÃæsi dvipadacatu«padaæ vÃbhim­ÓyÃvagacheyur _ity etÃbhyÃæ sÆktÃbhyÃæ juhuyÃt (KauÓS_13,31[123].2) sà tatra prÃyaÓcitti÷ (KauÓS_13,32[124].1) atha yatra_etat kumÃrasya kumÃryà và dvau_Ãvartau mÆrdhanyau bhavata÷ savyÃv­d eko deÓÃvartas tatra juhuyÃt (KauÓS_13,32[124].2) (KauÓS_13,32[124].3) (KauÓS_13,32[124].4) (KauÓS_13,32[124].5) _iti hutvà (KauÓS_13,32[124].6) _ity etena sÆktena juhuyÃt (KauÓS_13,32[124].7) sà tatra prÃyaÓcitti÷ (KauÓS_13,33[125].1) atha yatra_etad yÆpo virohati tatra juhuyÃt (KauÓS_13,33[125].2) _iti hutvà (KauÓS_13,33[125].3) iti juhuyÃt (KauÓS_13,33[125].4) sà tatra prÃyaÓcitti÷ (KauÓS_13,34[126].1) atha yatra_etad divolkà patati tad ayogak«emÃÓaÇkaæ bhavati_av­«ÂyÃÓaÇkaæ và (KauÓS_13,34[126].2) tatra rÃjà bhÆmipatir vidvÃæsaæ brahmÃïaæ v­ïÅyÃt (KauÓS_13,34[126].3) sa v­to_araïyasyÃrdham abhivrajya tatra dvÃdaÓarÃtram anuÓu«yet (KauÓS_13,34[126].4) sa khalu pÆrvaæ navarÃtram ÃraïyaÓÃkamÆlaphalabhak«aÓ cÃtha_uttaraæ trirÃtraæ nÃnyad udakÃt (KauÓS_13,34[126].5) Óvo bhÆte sapta dhenava upakÊptà bhavanti Óvetà k­«ïà rohiïÅ nÅlà pÃÂalà surÆpà bahurÆpà saptamÅ (KauÓS_13,34[126].6) tÃsÃm etad dvÃdaÓarÃtraæ saædugdhaæ navanÅtaæ nidadhÃti (KauÓS_13,34[126].7) dvÃdaÓyÃ÷ prÃtar yatra_evÃsau patità bhavati tata uttaram agnim upasamÃdhÃya (KauÓS_13,34[126].8) parisamÆhya paryuk«ya paristÅrya barhi÷ (KauÓS_13,34[126].9) athÃmuæ navanÅtaæ sauvarïe pÃtre vilÃpya sauvarïena sruveïa rak«oghnaiÓ ca sÆktair _etena sÆktenÃjyaæ juhvan (KauÓS_13,34[126].10) avapatite saæpÃtÃn ÃnÅya saæsthÃpya homÃn (KauÓS_13,34[126].11) avapatitaæ ÓÃntyudakena saæprok«ya (KauÓS_13,34[126].12) tà eva brÃhmaïo dadyÃt (KauÓS_13,34[126].13) sÅraæ vaiÓyo_aÓvaæ prÃdeÓiko grÃmavaraæ rÃjà (KauÓS_13,34[126].14) sà tatra prÃyaÓcitti÷ (KauÓS_13,35[127].1) atha yatra_etad dhÆmaketu÷ saptar«Ån upadhÆpayati tad ayogak«emÃÓaÇkam ity uktam (KauÓS_13,35[127].2) pa¤ca paÓavas tÃyante vÃruïa÷ k­«ïo gaur vÃjo vÃvir và harir vÃyavyo bahurÆpo diÓyo mÃrutÅ me«yÃgneya÷ prÃjÃpatyaÓ ca k«Åraudano_apÃæ naptra udra÷ (KauÓS_13,35[127].3) iti trir varuïam abhi«ÂÆya (KauÓS_13,35[127].4) iti catas­bhir vÃruïasya juhuyÃt (KauÓS_13,35[127].5) _iti vÃyavyasya (KauÓS_13,35[127].6) <ÃÓÃnÃm [1.31.1]> iti diÓyasya (KauÓS_13,35[127].7) _iti mÃrutasya (KauÓS_13,35[127].8) _ity Ãgneyasya (KauÓS_13,35[127].9) _iti prÃjÃpatyasya (KauÓS_13,35[127].10) apÃæ sÆktair hiraïyaÓakalena saha_udram apsu praveÓayet (KauÓS_13,35[127].11) pra haiva var«ati (KauÓS_13,35[127].12) sarvasvaæ tatra dak«iïà (KauÓS_13,35[127].13) tasya ni«krayo yathÃrhaæ yathÃsaæpad và (KauÓS_13,36[128].1) atha yatra_etat_nak«atrÃïi patÃpatÃnÅva bhavanti tatra juhuyÃt (KauÓS_13,36[128].2) _iti hutvà (KauÓS_13,36[128].3) _ity etena sÆktena juhuyÃt (KauÓS_13,36[128].4) (KauÓS_13,36[128].5) rukmaæ kartre dadyÃt (KauÓS_13,36[128].6) sà tatra prÃyaÓcitti÷ (KauÓS_13,37[129].1) atha yatra_etat_mÃæsamukho nipatati tatra juhuyÃt (KauÓS_13,37[129].2) _iti hutvà (KauÓS_13,37[129].3) _ity etena sÆktena juhuyÃt (KauÓS_13,37[129].4) sà tatra prÃyaÓcitti÷ (KauÓS_13,38[130].1) atha yatra_etad anagnau_avabhÃso bhavati tatra juhuyÃt (KauÓS_13,38[130].2) _iti hutvà (KauÓS_13,38[130].3) _iti prÃyaÓcitti÷ (KauÓS_13,39[131].1) atha yatra_etad agni÷ ÓvasatÅva tatra juhuyÃt (KauÓS_13,39[131].2) <Óvetà k­«ïà rohiïÅ jÃtavedo yÃs te tanÆs tiraÓcÅnà nirdahantÅ÷ ÓvasantÅ÷ | rak«Ãæsi tÃbhir daha jÃtavedo yà na÷ prajÃæ manu«yÃæ saæs­jante || agnaye svÃhà [-]>_iti hutvà (KauÓS_13,39[131].3) _iti prÃyaÓcitti÷ (KauÓS_13,40[132].1) atha yatra_etat sarpir và tailaæ và madhu và vi«yandati _ity etena sÆktena juhuyÃt (KauÓS_13,40[132].2) sà tatra prÃyaÓcitti÷ (KauÓS_13,41[133].1) atha yatra_etad grÃmyo_agni÷ ÓÃlÃæ dahati__ity etais tribhi÷ sÆktair maiÓradhÃnyasya pÆrïäjaliæ hutvà (KauÓS_13,41[133].2) _ity etÃbhyÃæ sÆktÃbhyÃæ juhuyÃt (KauÓS_13,41[133].3) _iti (KauÓS_13,41[133].4) araïÅ pratÃpya sthaï¬ilaæ parim­jya (KauÓS_13,41[133].5) athÃgniæ janayet (KauÓS_13,41[133].6) iti janitvà (KauÓS_13,41[133].7) ity etena sÆktena juhuyÃt (KauÓS_13,41[133].8) sà tatra prÃyaÓcitti÷ (KauÓS_13,42[134].1) atha ced Ãgantur dahati_evam eva kuryÃt (KauÓS_13,42[134].2) sà tatra prÃyaÓcitti÷ (KauÓS_13,43[135].1) atha yatra_etad vaæÓa sphoÂati kapÃle_aÇgÃrà bhavanti_udapÃtraæ barhir Ãjyaæ tad ÃdÃya (KauÓS_13,43[135].2) ÓÃlÃyÃ÷ p­«Âham upasarpati (KauÓS_13,43[135].3) tatrÃÇgÃrÃn và kapÃlaæ vÃ_upanidadhÃti_à saætapanÃt (KauÓS_13,43[135].4) präcam idhmam upasamÃdhÃya (KauÓS_13,43[135].5) parisamuhya paryuk«ya paristÅrya barhir udapÃtram upasÃdya (KauÓS_13,43[135].6) paricaraïenÃjyaæ paricarya (KauÓS_13,43[135].7) nityÃn purastÃddhomÃn hutvÃjyabhÃgau ca (KauÓS_13,43[135].8) atha juhoti (KauÓS_13,43[135].9) _iti hutvà (KauÓS_13,43[135].10) _ity atra_udapÃtraæ ninayati (KauÓS_13,43[135].11) kapÃle_agniæ cÃdÃya_upasarpati (KauÓS_13,43[135].12) sà tatra prÃyaÓcitti÷ (KauÓS_13,44[136].1) atha yatra_etat kumbhodadhÃna÷ saktudhÃnÅ vÃ_ukhà vÃniÇgità vikasati tatra juhuyÃt (KauÓS_13,44[136].2) iti (KauÓS_13,44[136].3) sadasi san me bhÆyÃd iti saktÆn Ãvapate (KauÓS_13,44[136].4) atha ced odanasya_ iti tri÷ prÃÓya (KauÓS_13,44[136].5) atha yathÃkÃmaæ prÃÓnÅyÃt (KauÓS_13,44[136].6) atha ced udadhÃna÷ syÃt _ity etÃbhyÃm abhimantrya (KauÓS_13,44[136].7) anyaæ k­tvà dhruvÃbhyÃæ d­æhayitvà (KauÓS_13,44[136].8) tatra _ity udakam Ãsecayet (KauÓS_13,44[136].9) sa khalu_ete«u karmasu sarvatra ÓÃntyudakaæ k­tvà sarvatra cÃtanÃni_anuyojayet_mÃt­nÃmÃni ca (KauÓS_13,44[136].10) sarvatra varÃæ dhenuæ kartre dadyÃt (KauÓS_13,44[136].11) sarvatra kaæsavasanaæ gaur dak«iïà (KauÓS_13,44[136].12) brÃhmaïÃn bhaktena_upepsanti (KauÓS_13,44[136].13) yathoddi«Âaæ cÃdi«ÂÃsu_iti prÃyaÓcitti÷ prÃyaÓcitti÷ (KauÓS 13 Colophon) iti atharvavede kauÓikasÆtre trayodaÓo 'dhyÃya÷ samÃpta÷ (KauÓS_14,1[137].1) yathÃvitÃnaæ yaj¤avÃstu_adhyavaset (KauÓS_14,1[137].2) vedir yaj¤asyÃgner uttaravedi÷ (KauÓS_14,1[137].3) ubhe prÃgÃyate kiæcidprathÅyasyau paÓcÃd udyatatare (KauÓS_14,1[137].4) ap­thusaæmitÃæ vediæ vidadhyÃt (KauÓS_14,1[137].5) «aÂÓamÅæ prÃgÃyatÃæ catu÷ÓamÅæ ÓroïyÃm (KauÓS_14,1[137].6) trÅn madhye ardhacaturthÃn agrata÷ (KauÓS_14,1[137].7) trayÃïÃæ purastÃd uttaravediæ vidadhyÃt (KauÓS_14,1[137].8) dvi÷ÓamÅæ prÃgÃyatÃm ­jvÅm adhyardhaÓamÅæ ÓroïyÃm (KauÓS_14,1[137].9) _ity upasthÃya (KauÓS_14,1[137].10) _iti mimÃnam anumantrayate (KauÓS_14,1[137].11) _iti parig­hïÃti (KauÓS_14,1[137].12) _iti vikhanati (KauÓS_14,1[137].13) _iti saævapati (KauÓS_14,1[137].14) iti tatah pÃæsÆn anyatodÃhÃrya [-udÃhÃrya] (KauÓS_14,1[137].15) _iti uttaravedim opyamÃnÃï parig­hïÃti (KauÓS_14,1[137].16) _iti prathayati (KauÓS_14,1[137].17) iti caturasrÃæ karoti (KauÓS_14,1[137].18) _iti lekhanam ÃdÃya yatrÃgniæ nidhÃsyan bhavati tatra lak«aïaæ karoti (KauÓS_14,1[137].19) _iti dak«iïata Ãrabhya_uttara Ãlikhati (KauÓS_14,1[137].20) prÃcÅm Ãv­tya dak«iïata÷ prÃcÅm (KauÓS_14,1[137].21) aparÃs tisro madhye (KauÓS_14,1[137].22) tasyÃæ vrÅhiyavau_opya (KauÓS_14,1[137].23) _ity adbhi÷ saæprok«ya (KauÓS_14,1[137].24) _iti bhÆmiæ namask­tya (KauÓS_14,1[137].25) athÃgniæ praïayet | _iti (KauÓS_14,1[137].26) bhadraÓreya÷svastyà và (KauÓS_14,1[137].27) _iti và (KauÓS_14,1[137].28) _iti lak«aïe prati«ÂhÃpya (KauÓS_14,1[137].29) atha_idhmam upasamÃdadhÃti (KauÓS_14,1[137].30) __iti pa¤cabhi staraïam (KauÓS_14,1[137].31) ata Ærdhvaæ barhi«a÷ (KauÓS_14,1[137].32) _iti darbhÃn saæprok«ya (KauÓS_14,1[137].33) <­«ÅïÃæ prastaro 'si [16.2.6]>_iti dak«iïato_agner brahmÃsanaæ nidadhÃti (KauÓS_14,1[137].34) purastÃd agner udak saæst­ïÃti (KauÓS_14,1[137].35) tathà pratyak (KauÓS_14,1[137].36) pradak«iïaæ barhi«Ãæ mÆlÃni chÃdayantottarasyà [-uttarasyÃ] vediÓroïe÷ pÆrvottarata÷ saæsthÃpya (KauÓS_14,1[137].37) _iti brahmÃsanam anvÅk«ate (KauÓS_14,1[137].38) _iti dak«iïà t­ïaæ nirasyati (cf. KauÓS 3.5ff.) (KauÓS_14,1[137].39) tad anvÃlabhya japati_ (KauÓS_14,1[137].40) _ity upaviÓyÃsanÅyaæ brahmajapaæ japati (KauÓS_14,1[137].41) iti dyÃvÃp­thivyau samÅk«ate (KauÓS_14,1[137].42) iti karmaïikarmaïi_abhito_abhyÃtÃnair Ãjyaæ juhuyÃt (KauÓS_14,1[137].43) vyÃkhyÃtaæ sarvapÃkayaj¤iyaæ tantram (KauÓS_14,2[138].1) a«ÂakÃyÃm a«ÂakÃhomä juhuyÃt (KauÓS_14,2[138].2) tasyà havÅæ«i dhÃnÃ÷ karambha÷ Óa«kulya÷ puro¬ÃÓa udaudana÷ k«iraudanas tilaudano yathopapÃdipaÓu÷ (KauÓS_14,2[138].3) sarve«Ãæ havi«Ãæ samuddh­tya (KauÓS_14,2[138].4) darvyà juhuyÃt _iti pa¤cabhi÷ (KauÓS_14,2[138].5) <Ãyam Ãgan saævatsara [3.10.8]>_iti catas­bhir vij¤Ãyate (KauÓS_14,2[138].6) <­tubhyas tvà [3.10.10]>_iti vigrÃham a«Âau (KauÓS_14,2[138].7) ity a«ÂÃdaÓÅm (KauÓS_14,2[138].8) _ity ÆnaviæÓÅm (KauÓS_14,2[138].9) paÓau_upapadyamÃne dak«iïaæ bÃhuæ nirlomaæ sacarmaæ sakhuraæ prak«Ãlya (KauÓS_14,2[138].10) _iti dvÃbhyÃæ viæÓÅm (KauÓS_14,2[138].11) anupadyamÃna Ãjyaæ juhuyÃt (KauÓS_14,2[138].12) havi«Ãæ darviæ pÆrayitvà _iti sadarvÅm ekaviæÓÅm (KauÓS_14,2[138].13) ekaviæÓatisaæstho yaj¤o vij¤Ãyate [cf. GB 1.1.12] (KauÓS_14,2[138].14) sarvà eva yaj¤atanÆr avarunddhe sarvà evÃsya yaj¤atanÆ÷ pitaram upajÅvanti ya evam a«ÂakÃm upaiti (KauÓS_14,2[138].15) na darvihome na hastahome na pÆrïahome tantraæ kriyeta_ity eke (KauÓS_14,2[138].16) a«ÂakÃyÃæ kriyeta_itÅ«uphÃlimÃÂharau (KauÓS_14,3[139].1) abhijiti Ói«yÃn upanÅya Óvo bhÆte saæbhÃrÃn saæbharati (KauÓS_14,3[139].2) dadhisaktÆn pÃlÃÓaæ daï¬am ahate vasane Óuddham Ãjyaæ ÓÃntà o«adhÅr navam udakumbham (KauÓS_14,3[139].3) bÃhyata÷ ÓÃntav­k«asya_idhmaæ präcam upasamÃdhÃya (KauÓS_14,3[139].4) parisamuhya paryuk«ya paristÅrya barhir udapÃtram upasÃdya paricaraïenÃjyaæ paricarya (KauÓS_14,3[139].5) nityÃn purastÃddhomÃn hutvÃjyabhÃgau ca (KauÓS_14,3[139].6) paÓcÃd agner dadhisaktƤ juhoti_agnaye brahmaprajÃpatibhyÃæ bh­gvaÇgirobhya uÓanase kÃvyÃya (KauÓS_14,3[139].7) tato_abhayair aparÃjitair gaïakarmabhir viÓvakarmabhir Ãyu«yai÷ svastyayanair Ãjyaæ juhuyÃt (KauÓS_14,3[139].8) __ _<Ãre 'sÃv amad astu [1.26.1]> iti saæsthÃpya homÃn (KauÓS_14,3[139].9) prati«ÂhÃpya sruvaæ dadhisaktÆn prÃÓyÃcamya_udakam upasamÃrabhante (KauÓS_14,3[139].10) _iti japitvà sÃvitrÅæ _ity ekÃæ tri«aptÅyaæ ca paccho vÃcayet (KauÓS_14,3[139].11) Óe«am anuvÃkasya japanti (KauÓS_14,3[139].12) yoyo bhoga÷ kartavyo bhavati taætaæ kurvate (KauÓS_14,3[139].13) sa khalu_etaæ pak«am apak«ÅyamÃïa÷ pak«am adhÅyÃna upaÓrÃmyetà darÓÃt (KauÓS_14,3[139].14) d­«Âe candramasi phalgunÅ«u dvayÃn rasÃn upasÃdayati (KauÓS_14,3[139].15) _ _svÃhÃ_ity agnau hutvà (KauÓS_14,3[139].16) rase«u saæpÃtÃn ÃnÅya saæsthÃpya homÃn (KauÓS_14,3[139].17) tata etÃn prÃÓayati rasÃn madhu gh­tÃn_Ói«yÃn (KauÓS_14,3[139].18) yoyo bhoga÷ kartavyo bhavati taÂaæ kurvate (KauÓS_14,3[139].19) nÃnyata ÃgatÃn_Ói«yÃn parig­hïÅyÃt parasaædÅk«itatvÃt (KauÓS_14,3[139].20) trirÃtronÃn_caturo mÃsÃn_Ói«yebhya÷ prabrÆyÃd ardhapa¤camÃn và (KauÓS_14,3[139].21) pÃdaæ pÆrvarÃtre_adhÅyÃna÷ pÃdam apararÃtre madhyarÃtre svapan (KauÓS_14,3[139].22) abhuktvà pÆrvarÃtre_adhÅyÃna ity eke (KauÓS_14,3[139].23) yathÃÓaktyapararÃtre du«parimÃïo ha pÃda÷ (KauÓS_14,3[139].24) pau«asyÃparapak«e trirÃtraæ nÃdhÅyÅta (KauÓS_14,3[139].25) t­tÅyasyÃ÷ prÃta÷ samÃsaæ saædiÓya ity anta÷ (KauÓS_14,3[139].26) _iti (KauÓS_14,3[139].27) yoyo bhoga÷ kartavyo bhavati taætaæ kurvate (KauÓS_14,3[139].28) ye parimok«aæ kÃmayante te parimucyante (KauÓS_14,4[140].1) atha rÃj¤Ãm indramahasya_upÃcÃrakalpaæ vyÃkhyÃsyÃma÷ (KauÓS_14,4[140].2) pro«Âhapade Óuklapak«e_aÓvayuje vëÂamyÃæ praveÓa÷ (KauÓS_14,4[140].3) Óravaïena_utthÃpanam (KauÓS_14,4[140].4) saæbh­te«u saæbhÃre«u brahmà rÃjà ca_ubhau snÃtau_ahatavasanau surabhiïau vratavantau karmaïyau_upavasata÷ (KauÓS_14,4[140].5) Óvo bhÆte Óaæ no devyÃ÷ pÃdair ardharcÃbhyÃm ­cà «aÂk­tvÃ_udakam ÃcÃmata÷ (KauÓS_14,4[140].6) _ _ity Ãjyaæ hutvà (KauÓS_14,4[140].7) atha_indram utthÃpayanti (KauÓS_14,4[140].8) <à tvÃhÃr«am [6.87.1]>_ _iti sarvato_apramattà dhÃrayeran (KauÓS_14,4[140].9) adbhutaæ hi vimÃnotthitam upati«Âhante (KauÓS_14,4[140].10) _ity etais tribhi÷ sÆktair anvÃrabdhe rÃjani pÆrïahomaæ juhuyÃt (KauÓS_14,4[140].11) atha paÓÆnÃm upÃcÃram (KauÓS_14,4[140].12) indradevatÃ÷ syu÷ (KauÓS_14,4[140].13) ye rÃj¤o bh­tyÃ÷ syu÷ sarve dÅk«ità brahmacÃriïa÷ syu÷ (KauÓS_14,4[140].14) indraæ ca_upasadya yajeran_trirÃtraæ pa¤carÃtraæ và (KauÓS_14,4[140].15) trir ayanam ahnÃm upati«Âhante havi«Ã ca yajante (KauÓS_14,4[140].16) Ãv­ta _iti (KauÓS_14,4[140].17) iti havi«o hutvà brÃhmaïÃn paricareyu÷ (KauÓS_14,4[140].18) na saæsthitahomä juhuyÃd ity Ãhur ÃcÃryÃ÷ (KauÓS_14,4[140].19) indrasyÃvabh­thÃd indram avabh­thÃya vrajanti (KauÓS_14,4[140].20) apÃæ sÆktair Ãplutya pradak«iïam Ãv­tyÃpa upasp­ÓyÃnavek«amÃïÃ÷ pratyudÃvrajanti (KauÓS_14,4[140].21) brÃhmaïÃn bhaktena_upepsanti (KauÓS_14,4[140].22) Óva÷Óvo_asya rëÂraæ jyÃyo bhavati_eko_asyÃæ p­thivyÃæ rÃjà bhavati na purà jarasa÷ pramÅyate ya evaï veda yaÓ ca_evaæ vidvÃn indramaheïa carati (KauÓS_14,5[141].1) atha vedasyÃdhyayanavidhiæ vak«yÃma÷ (KauÓS_14,5[141].2) ÓrÃvaïyÃæ prau«ÂhapadyÃæ vÃ_upÃk­tyÃrdhapa¤camÃn mÃsÃn adhÅyÅran (KauÓS_14,5[141].3) evaæ chandÃæsi (KauÓS_14,5[141].4) lomnÃæ cÃnivartanam (KauÓS_14,5[141].5) (KauÓS_14,5[141].6) athÃnadhyÃyÃn vak«yÃma÷ (KauÓS_14,5[141].7) brahmajye«u nivartate (KauÓS_14,5[141].8) ÓrÃddhe (KauÓS_14,5[141].9) sÆtakotthÃnachardane«u tri«u caraïam (KauÓS_14,5[141].10) ÃcÃryÃstamite và ye«Ãæ ca mÃnu«Å yoni÷ (KauÓS_14,5[141].11) yathÃÓrÃddhaæ tathÃ_eva te«u (KauÓS_14,5[141].12) sarvaæ ca ÓrÃddhikaæ dravyamadasÃhavyapetaæ pratig­hyÃnadhyÃya÷ (KauÓS_14,5[141].13) prÃïi cÃprÃïi ca (KauÓS_14,5[141].14) dantadhÃvane (KauÓS_14,5[141].15) k«urasaæsparÓe (KauÓS_14,5[141].16) prÃdu«k­te«u_agni«u (KauÓS_14,5[141].17) vidyutÃrdharÃtre stanite (KauÓS_14,5[141].18) saptak­tvo var«eïa virata à prÃtarÃÓam (KauÓS_14,5[141].19) v­«Âe (KauÓS_14,5[141].20) nirghÃte (KauÓS_14,5[141].21) bhÆmicalane (KauÓS_14,5[141].22) jyoti«Ã_upasarjana ­tau_api_à kÃlam (KauÓS_14,5[141].23) vi«ame na prav­tti÷ (KauÓS_14,5[141].24) atha pramÃïaæ vak«yÃma÷ samÃnaæ vidyudulkayo÷ | mÃrgaÓÅr«apau«amÃghÃparapak«e«u tisro_a«ÂakÃ÷ (KauÓS_14,5[141].25) amÃvÃsyÃyÃæ ca (KauÓS_14,5[141].26) trÅïi cÃnadhyÃni (KauÓS_14,5[141].27) (KauÓS_14,5[141].28) sÆtake tu_eko nÃdhÅyÅta trirÃtram upÃdhyÃyaæ varjayet (KauÓS_14,5[141].29) ÃcÃryaputrabhÃryÃÓ ca (KauÓS_14,5[141].30) atha Ói«yaæ sahÃdhyÃyinam apradhÃnaguruæ ca_upasannam ahorÃtraæ varjayet (KauÓS_14,5[141].31) tathà sabrahmacÃriïaæ rÃjÃnaæ ca (KauÓS_14,5[141].32) apartudaivam à kÃlam (KauÓS_14,5[141].33) (KauÓS_14,5[141].34) <­tÃv adhyÃyaÓ chÃndasa÷ kÃlpya Ãpartuka÷ sm­ta÷ | ­tÃv Ærdhvaæ prÃtarÃÓÃd yas tu kaÓ cid anadhyÃya÷ | saædhyÃæ prÃpnoti paÓcimÃm [-]> (KauÓS_14,5[141].35) sarveïa prado«o lupyate (KauÓS_14,5[141].36) niÓi nigadÃyÃæ ca vidyuti Ói«Âaæ nÃdhÅyÅta (KauÓS_14,5[141].37) (KauÓS_14,5[141].38) (KauÓS_14,5[141].39) (KauÓS_14,5[141].40) (KauÓS_14,5[141].41) (KauÓS_14,5[141].42) pau«Å pramÃïam abhre«u_Ãpartu ced adhÅyÃnÃm (KauÓS_14,5[141].43) var«aæ vidyut stanayitnur và vipadyate (KauÓS_14,5[141].44) trirÃtraæ sthÃnÃsanaæ brahmacaryam arasÃÓaæ ca_upayeyu÷ (KauÓS_14,5[141].45) sà tatra prÃyaÓcitti÷ sà tatra prÃyaÓcitti÷ (KauÓS 14 Colophon) iti atharvavede kauÓikasÆtre caturdaÓo 'dhyÃya÷ samÃpta÷ (KauÓS Post Colophon) iti kauÓikasÆtraæ samÃptam