Kausikasutra First Edition, input November 1999 to August 2000 by Arlo Griffiths Second Edition June 2001 Third Edition April 2003 Fourth Edition December 2004 Fifth Edition August 2009 Please send corrections to: Corrections reported by Bahulkar, Bisschop, Falk, Gippert, Gruenendahl, Isaacson, Lubotsky, Voegeli are hereby gratefully acknowledged. NOTA BENE: 1) The input of the 1st adhyàya is based on Edition Bahulkar 1990, in: ``Vedic Texts: A Revision. Prof. C.G. Kashikar Felicitation Volume'' (Delhi: Motilal Banarsidass). 2) This re-edition is not free of mistakes, so the editio princeps by Bloomfield (1889) was compared for adhyàya one, and some mistakes have been tacitly corrected. 3) All the remaining adhàyas are based on Bloomfield's edition. 4) Most (vowel) sandhis have been solved in the såtra portions, and all such changes to the published edition (Bloomfield) are indicated by underscore (_). 5) The Bahulkar edition dissolves sandhi around mantra quotations, whereas Bloomfield's does not. Bahulkar's text (with implicit sandhi-solution) has been followed in the first adhyàya. Thereafter, all cases where sandhi surrounding mantras has been solved, are explicitly marked by underscore. 6) Some emendations have been made by me, and some emendations proposed by Caland, Bloomfield e.a. have been noted, but not yet systematically. All deviations from the published edition are marked with a +. The reading of the edition is always given (in [...]). 7) Mantras are enclosed in <...>, and identified wherever possible. When no text is mentioned, but only a number, the Mantra is from øS. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (Kau÷S_1,1.1) atha vidhiü vakùyàmaþ (Kau÷S_1,1.2) sa punar àmnàyapratyayaþ (Kau÷S_1,1.3) àmnàyaþ punar mantrà÷ ca bràhmaõàni ca (Kau÷S_1,1.4) tad yathàbràhmaõaü vidhir evaü karmaliïgà mantràþ (Kau÷S_1,1.5) tathànyàrthaþ (Kau÷S_1,1.6) tathà bràhmaõaliïgà mantràþ (Kau÷S_1,1.7) tadabhàve saüpradàyaþ (Kau÷S_1,1.8) pramuktatvàd bràhmaõànàm (Kau÷S_1,1.9) yaj¤aü vyàkhyàsyàmaþ (Kau÷S_1,1.10) devànàü pitéõàü ca (Kau÷S_1,1.11) pràïmukha upàü÷u karoti (Kau÷S_1,1.12) yaj¤opavãtã devànàm (Kau÷S_1,1.13) pràcãnavãtã pitéõàm (Kau÷S_1,1.14) pràg udag và devànàm (Kau÷S_1,1.15) dakùiõà pitéõàm (Kau÷S_1,1.16) pràgudag apavargaü devànàm (Kau÷S_1,1.17) dakùiõàpratyag apavargaü pitéõàm (Kau÷S_1,1.18) sakçt karma pitéõàm (Kau÷S_1,1.19) tryavaràrdhaü devànàm (Kau÷S_1,1.20) yathàdiùñaü và (Kau÷S_1,1.21) abhidakùiõam àcàro devànàm (Kau÷S_1,1.22) prasavyaü pitéõàm (Kau÷S_1,1.23) svàhàkàravaùñkàrapradànà devàþ (Kau÷S_1,1.24) svadhàkàranamaskàrapradànà pitaraþ (Kau÷S_1,1.25) upamålalånaü barhiþ pitéõàm (Kau÷S_1,1.26) parvasu devànàm (Kau÷S_1,1.27) iti darbhàhàràya dàtraü prayachati (Kau÷S_1,1.28) iti_upari parvaõàü låtvà tåùõãm àhçtya_uttarato_agner upasàdayati (Kau÷S_1,1.29) nàgniü viparyàvarteta (Kau÷S_1,1.30) nàntarà yaj¤àïgàni vyaveyàt (Kau÷S_1,1.31) dakùiõaü jànu prabhujya juhoti (Kau÷S_1,1.32) yà pårvà paurõamàsã sànumatir yà_uttarà sà ràkà[cf. AitB 7.11.2] (Kau÷S_1,1.33) yà pårvàmàvàsyà sà sinãvàlã yà_uttarà sà kuhåþ [cf. AitB 7.11.2] (Kau÷S_1,1.34) adya_upavasatha iti_upavatsyadbhaktam a÷nàti (Kau÷S_1,1.35) madhulavaõamàüsamàùavarjam (Kau÷S_1,1.36) iti samidha àdhàya vratam upaiti (Kau÷S_1,1.37) iti và (Kau÷S_1,1.38) brahmacàrã vratã (Kau÷S_1,1.39) adhaþ ÷ayãta (Kau÷S_1,1.40) pràtarhute_agnau iti pàõã prakùàlyàpareõàgner darbhàn àstãrya teùåttaram ànaóuhaü rohitaü carma pràggrãvam uttaraloma prastãrya pavitre kurute (Kau÷S_1,1.41) darbhau_aprachinnàntau prakùàlyànulomam anumàrùñi iti (Kau÷S_1,2.1) iti pavitre antardhàya havir nirvapati iti (Kau÷S_1,2.2) evam iti (Kau÷S_1,2.3) iti_amàvàsyàyàm (Kau÷S_1,2.4) nityaü pårvam àgneyam (Kau÷S_1,2.5) niruptaü pavitràbhyàü prokùati yathàdevatam (Kau÷S_1,2.6) ulåkhalamusalaü ÷årpaü prakùàlitaü carmaõi_àdhàya vrãhãn ulåkhala opyàvaghnaüs trir haviùkçtà vàcaü visçjati iti (Kau÷S_1,2.7) +avahatya [ed. apahatya] suphalãkçtàn kçtvà triþ prakùàlya taõóulàn iti carum adhidadhàti (Kau÷S_1,2.8) <÷uddhàþ påtàþ [11.1.17]> iti_udakam àsi¤cati (Kau÷S_1,2.9) iti taõóulàn (Kau÷S_1,2.10) iti triþ paryagni karoti (Kau÷S_1,2.11) nekùaõena triþ pradakùiõam udàyauti (Kau÷S_1,2.12) ata årdhvaü yathàkàmam (Kau÷S_1,2.13) uttarato_agner upasàdayatãdhmam (Kau÷S_1,2.14) uttaraü barhiþ (Kau÷S_1,2.15) itãdhmam (Kau÷S_1,2.16) iti barhiþ (Kau÷S_1,2.17) darbhamuùñim abhyukùya pa÷càd agneþ pràgagraü nidadhàti <årõamradaü prathasva svàsasthaü devebhyaþ [corrupt: cf. i.a. KS 1.11:6.2-3]> iti (Kau÷S_1,2.18) darbhàõàm apàdàya <çùãõàü prastaro_asi [16.2.6]> iti dakùiõato_agner brahmàsanaü nidadhàti (Kau÷S_1,2.19) purastàd agner àstãrya teùàü målàni_apareùàü pràntair avachàdayan parisarpati dakùiõenàgnim à pa÷càrdhàt (Kau÷S_1,2.20) iti saüpreùyati (Kau÷S_1,2.21) iti (Kau÷S_1,2.22) evam uttarato_ayujo dhàtån kurvan (Kau÷S_1,2.23) yatra samàgachanti tad dakùiõottaraü kçõoti (Kau÷S_1,2.24) stãrõaü prokùati iti (Kau÷S_1,2.25) nànabhyukùitaü saüstãrõam upayogaü labheta (Kau÷S_1,2.26) naidho_abhyàdànam (Kau÷S_1,2.27) nànutpåtaü haviþ (Kau÷S_1,2.28) nàprokùitaü yaj¤àïgam (Kau÷S_1,2.29) tasmin prakùàlitopavàtàni nidadhàti (Kau÷S_1,2.30) sruvam àjyadhànãü ca (Kau÷S_1,2.31) vilãnapåtam àjyaü gçhãtvàdhi÷ritya paryagni kçtvà_udag udvàsya pa÷càd agner upasàdya_udagagràbhyàü pavitràbhyàm utpunàti (Kau÷S_1,2.32) (Kau÷S_1,2.33) (Kau÷S_1,2.34) iti tçtãyam (Kau÷S_1,2.35) tåùõãü caturtham (Kau÷S_1,2.36) ÷çtaü havir abhighàrayati iti (Kau÷S_1,2.37) abhighàrya_uda¤cam udvàsayati iti (Kau÷S_1,2.38) pa÷càd àjyasya nidhàyàlaükçtya samànena_utpunàti (Kau÷S_1,2.39) iti_avekùate (Kau÷S_1,2.40) iti_aindram (Kau÷S_1,2.41) iti tisçbhir upasamàdadhàti iti và (Kau÷S_1,3.1) iti (Kau÷S_1,3.2) dakùiõato jàïmàyanam udapàtram upasàdyàbhimantrayate iti (Kau÷S_1,3.3) atha_udakam àsi¤cati iti (Kau÷S_1,3.4) <çtaü tvà satyena pariùi¤càmi jàtavedaþ [cf. VaitS 7.4, TB 2.1.11.1 etc.]> iti saha havirbhiþ paryukùya jãvàbhir <[19.69.1-4]> àcamya_utthàya vedaprapadbhiþ prapadyate_ iti (Kau÷S_1,3.5) prapadya pa÷càt stãrõasya darbhàn àstãrya _iti brahmàsanam anvãkùate (Kau÷S_1,3.6) _iti dakùiõà tçõaü nirasyati (cf. 139.38ff.) (Kau÷S_1,3.7) tad anvàlabhya japati (Kau÷S_1,3.8) _ity upavi÷yàsanãyaü brahmajapaü japati iti (Kau÷S_1,3.9) darbhaiþ sruvaü nirmçjya iti pratapya måle sruvaü gçhãtvà japati iti (Kau÷S_1,3.10) iti prathamaü grahaü gçhõàti (Kau÷S_1,3.11) iti dvitãyam (Kau÷S_1,3.12) iti tçtãyam (Kau÷S_1,3.13) iti caturtham (Kau÷S_1,3.14) ràjakarmàbhicàrikeùu iti pa¤camam (Kau÷S_1,3.15) iti juhoti (Kau÷S_1,3.16) pa÷càd agner madhyade÷e samànatra purastàddhomàn (Kau÷S_1,3.17) dakùiõenàgnim udapàtra àjyàhutãnàü saüpàtàn ànayati (Kau÷S_1,3.18) purastàddhoma àjyabhàgaþ saüsthitahomaþ samçddhiþ ÷àntànàm (Kau÷S_1,3.19) iti_etau_àjyabhàgau (Kau÷S_1,4.1) iti_uttarapårvàrdhe_àgneyam àjyabhàgaü juhoti (Kau÷S_1,4.2) dakùiõapårvàrdhe somàya iti (Kau÷S_1,4.3) madhye haviþ (Kau÷S_1,4.4) upastãryàjyaü saühatàbhyàm aïgulibhyàü dvir haviùo_avadyati madhyàt pårvàrdhàt_ca (Kau÷S_1,4.5) avattam abhighàrya dvir haviþ pratyabhighàrayati (Kau÷S_1,4.6) yato yato_avadyati tad anupårvam (Kau÷S_1,4.7) evaü sarvàõi_avadànàni (Kau÷S_1,4.8) anyatra sauviùñakçtàt (Kau÷S_1,4.9) iti purastàddhomasaühatàü pårvàm (Kau÷S_1,4.10) evaü pårvàüpårvàü saühatàü juhoti (Kau÷S_1,4.11) svàhàntàbhiþ pratyçcaü homàþ (Kau÷S_1,4.12) yàm uttaràm agner àjyabhàgasya juhoti rakùodevatyà sà yàü dakùiõataþ somasya pitçdevatyà sà (Kau÷S_1,4.13) tasmàd antarà hotavyà devaloke_eva håyante (Kau÷S_1,4.14) yàü hutvà pårvàm aparàü juhoti sàpakramantã sa pàpãyàn yajamàno bhavati (Kau÷S_1,4.15) yàü paràüparàü saühatàü juhoti sàbhikramantã sa vasãyàn yajamàno bhavati (Kau÷S_1,4.16) yàm anagnau juhoti sàndhà tayà cakùur yajamànasya mãyate so_andhaübhàvuko yajamàno bhavati (Kau÷S_1,4.17) yàü dhåme juhoti sà tamasi håyate so_arocako yajamàno bhavati (Kau÷S_1,4.18) yàü jyotiùmati juhoti tayà brahmavarcasã bhavati tasmàt_jyotiùmati hotavyam (Kau÷S_1,4.19) evam iti_agniùomãyasya (Kau÷S_1,5.1) (Kau÷S_1,5.2) <÷nathad vçtram uta sanoti vàjam indrà yo agnã sahurã saparyàt | irajyantà vasavyasya bhåreþ sahastamà sahasà vàjayantà || [RV 6.60.1]> iti (Kau÷S_1,5.3) aindràgnasya haviùo_amàvàsyàyàm (Kau÷S_1,5.4) pràk sviùñakçtaþ pàrvaõahomau samçddhihomàþ kàmyahomà÷ ca (Kau÷S_1,5.5) iti paurõamàsyàm (Kau÷S_1,5.6) ity amàvàsyàyàm (Kau÷S_1,5.7) <àkåtyai tvà svàhà | kàmàya tvà svàhà | samçdhe tvà svàhà | àkåtyai tvà kàmàya tvà samçdhe tvà svàhà | [cf. TS 3.4.2.1 etc.]> <çcà stomaü samardhaya gàyatreõa rathantaraü | bçhad gàyatravartani || [TS 3.1.10.1 etc.]> (Kau÷S_1,5.8) iti saünatibhi÷ ca iti ca (Kau÷S_1,5.9) upastãryàjyaü sarveùàm uttarataþ sakçtsakçd avadàya dvir avattam abhighàrayati (Kau÷S_1,5.10) na havãüùi (Kau÷S_1,5.11) <à devànàm api panthàm aganma yac chaknavàma tad anupravoóhum | agnir vidvàn sa yajàt sa id dhotà so 'dhvaràn sa çtån kalpayàti || [sakala PS 19.47.6 = ;SS 19.59.3, RV 10.2.3 etc.]> ity uttarapårvàrdhe_avayutaü hutvà sarvapràya÷cittãyàn homàn_juhoti (Kau÷S_1,5.12) iti | iti (Kau÷S_1,6.1) iti (Kau÷S_1,6.2) iti ca skannàsmçtihomau (Kau÷S_1,6.3) iti saùthitahomàþ (Kau÷S_1,6.4) iti uttamaü caturgçhãtena (Kau÷S_1,6.5) barhir àjya÷eùe_anakti [÷eùeõànakti?] (Kau÷S_1,6.6) iti målam iti madhyaü iti agram evaü triþ (Kau÷S_1,6.7) ity anupraharati yathàdevatam (Kau÷S_1,6.8) sruvam agnau dhàrayati (Kau÷S_1,6.9) yad àjyadhànyàü tat saüsràvayati iti (Kau÷S_1,6.10) iti sruvaü pràgdaõóaü nidadhàti (Kau÷S_1,6.11) iti samidham àdadhàti (Kau÷S_1,6.12) iti dvitãyàü iti tçtãyam (Kau÷S_1,6.13) iti mukhaü vimàrùñi (Kau÷S_1,6.14) dakùiõenàgniü trãn viùõukramàn kramate iti dakùiõena pàdenànusaüharati savyam (Kau÷S_1,6.15) ity abhidakùiõam àvartate (Kau÷S_1,6.16) ity àdityam ãkùate (Kau÷S_1,6.17) ity apareõàgnim udapàtraü parihçtyottareõàgnim <àpo hi ùñhà mayobhuvaþ [1.5.1-5?]> iti màrjayitvà barhiùi patnyà¤jalau ninayati iti iti và (Kau÷S_1,6.18) iti mukhaü vimàrùñi (Kau÷S_1,6.19) iti samidham àdadhàti (Kau÷S_1,6.20) iti pariùicya_uda¤ci havirucchiùñàny udvàsayati (Kau÷S_1,6.21) pårõapàtraü dakùiõà (Kau÷S_1,6.22) iti bràhmaõam (Kau÷S_1,6.23) (Kau÷S_1,6.26) <ãóyà và anye devàþ saparyeõyà anye | devà ãóyà devà bràhmaõàþ saparyeõyàþ (Kau÷S_1,6.27) yaj¤ena_eva_ãóyàn prãõàti anvàhàryeõa saparyeõyàn (Kau÷S_1,6.28) te_asya_ubhe prãtà yaj¤e bhavantãti [cf. KS 8.13:97.11ff.]> (Kau÷S_1,6.29) imau dar÷apårõamàsau vyàkhyàtau (Kau÷S_1,6.30) dar÷apårõamàsàbhyàü pàkayaj¤àþ (Kau÷S_1,6.32) kumbhãpàkàd eva vyuddhàraü juhuyàt (Kau÷S_1,6.33) adhi÷rayaõa_paryagnikaraõa_abhighàraõa_udvàsana_alaükaraõa_utpavanaiþ saüskçtya (Kau÷S_1,6.34) athàpi ÷lokau bhavataþ <àjyabhàgàntaü pràktantram årdhvaü sviùñakçtà saha | havãüùi yaj¤a àvàpo yathà tantrasya tantavaþ [-, attributed to GB by Sàyaõa I, p. 349] ||> (Kau÷S_1,6.35) etena_evàmàvàsyo vyàkhyàtaþ (Kau÷S_1,6.36) aindràgno_atra dvitãyo bhavati (Kau÷S_1,6.37) tayor vyatikrame iti ÷àntàþ (Kau÷S_1,7.1) a÷nàty anàde÷e sthàlãpàkaþ (Kau÷S_1,7.2) puùñikarmasu sàråpavatse (Kau÷S_1,7.3) àjyaü juhoti (Kau÷S_1,7.4) samidham àdadhàti (Kau÷S_1,7.5) àvapati vrãhiyavatilàn (Kau÷S_1,7.6) bhakùayati kùãraudanapuroóà÷arasàn (Kau÷S_1,7.7) mantha_odanau prayachati (Kau÷S_1,7.8) pårvaü triùaptãyam (Kau÷S_1,7.9) udakacodanàyàm udapàtraü pratãyàt (Kau÷S_1,7.10) purastàd_uttarataþ saübhàram àharati (Kau÷S_1,7.11) gor anabhipràpàd vanaspatãnàm (Kau÷S_1,7.12) såryodayanataþ (Kau÷S_1,7.13) purastàd_uttarato_araõye karmaõàü prayogaþ (Kau÷S_1,7.14) uttarata udakànte prayujya karmàõy apàü såktair àplutya pradakùiõam àvçtya apa upaspç÷yànavekùamàõà gràmam udàvrajanti (Kau÷S_1,7.15) à÷yabandhyàplavanayànabhakùàõi saüpàtavanti (Kau÷S_1,7.16) sarvàõy abhimantryàõi (Kau÷S_1,7.17) strãvyàdhitàv àplutàvasiktau ÷irastaþ prakramyà prapadàt pramàrùñi (Kau÷S_1,7.18) pårvaü prapàdya prayachati (Kau÷S_1,7.19) trayoda÷yàdayas tisro dadhimadhuni vàsayitvà badhnàti (Kau÷S_1,7.20) à÷ayati (Kau÷S_1,7.21) anvàrabdhàyàbhimantraõahomàþ (Kau÷S_1,7.22) pa÷càd agne÷ carmaõi haviùàü saüskàraþ (Kau÷S_1,7.23) ànaóuhaþ ÷akçtpiõóaþ (Kau÷S_1,7.24) jãvaghàtyaü carma (Kau÷S_1,7.25) akarõo_a÷mà (Kau÷S_1,7.26) àplavanàvasecanànàm àcàmayati ca (Kau÷S_1,7.27) saüpàtavatàm a÷nàti nyaïkte và (Kau÷S_1,7.28) abhyàdheyànàü dhåmaü niyachati (Kau÷S_1,7.29) ÷ucinà karmaprayogaþ (Kau÷S_1,8.1) purastàddhomavatsu ni÷àkarmasu pårvàhõe yaj¤opavãtã ÷àlànive÷amaü samåhayaty upavatsyadbhaktam a÷itvà snàto_ahatavasanaþ prayuïkte (Kau÷S_1,8.2) svastyayaneùu ca (Kau÷S_1,8.3) ãjyànàü di÷yàn balãn harati (Kau÷S_1,8.4) pratidi÷am upatiùñhate (Kau÷S_1,8.5) sarvatràdhikaraõam kartur dakùiõà (Kau÷S_1,8.6) trir udakakriyà (Kau÷S_1,8.7) anantaràõi samànàni yuktàni (Kau÷S_1,8.8) ÷àntaü saübhàram (Kau÷S_1,8.9) adhikçtasya sarvam (Kau÷S_1,8.10) viùaye [ed. vi÷aye; see Caland, AZ, aë.; Speijer Museum 9 249 disagrees] yathàntaram (Kau÷S_1,8.11) iti darbhalavanaü prayachati (Kau÷S_1,8.12) iti takùati (Kau÷S_1,8.13) iti prakùàlayati (Kau÷S_1,8.14) iti mantroktam (Kau÷S_1,8.15) palà÷a_udumbara_jambu_kàmpãla_srag_vaïgha_÷irãùa_sraktya_varaõa_bilva_jaïgióa_kuñaka_garhya_galàvala_vetasa_÷imbala_sipuna_syandana_araõikà_a÷mayokta_tunyu_påtudàravaþ ÷àntàþ (Kau÷S_1,8.16) citi_pràya÷citti_÷amã_÷amakà_savaü÷à_÷àmyavàkà_talà÷a_palà÷a_và÷à_÷iü÷apà_÷imbala_sipuna_darbha_apàmàrga_àkçtiloùña_valmãkavapà_dårvàprànta_vrãhi_yavàþ ÷àntàþ (Kau÷S_1,8.17) pramanda_u÷ãra_÷alalã_upadhàna_÷akadhåmà jarantaþ (Kau÷S_1,8.18) sãsa_nadãsãse ayorajàüsi kçkalàsa÷iraþ sãnàni (Kau÷S_1,8.19) dadhi ghçtaü madhådakam iti rasàþ (Kau÷S_1,8.20) vrãhi_yavà_godhåma_upavàka_tila_priyaïgu_÷yàmàkà iti mi÷radhànyàni (Kau÷S_1,8.21) grahaõam à grahaõàt (Kau÷S_1,8.22) yathàrtham udarkàn yojayet (Kau÷S_1,8.23) ity anuvàko vàstoùpatãyàni (Kau÷S_1,8.24) iti màtçnàmàni (Kau÷S_1,8.25) <÷aü no devã pç÷niparõã [2.25]> <à pa÷yati [4.20]> iti anuvàka÷ càtanàni (Kau÷S_1,9.1) <÷aübhumayobhå [1.5-6]> ity ekà mçgàrasåktàny uttamaü varjayitvà [4.23-29] <÷aü ca no maya÷ ca naþ [6.57.3]> <÷ivà naþ [7.68.3]> <÷aü no vàto vàtu [7.69]> iti (Kau÷S_1,9.2) iti triþ pratyàsi¤cati (Kau÷S_1,9.3) <÷aübhumayobhå [1.5-6]> ÷aütatãyaü ca [4.13] <÷ivà naþ [7.68.3]> <÷aü no vàto vàtu [7.69]> iti (Kau÷S_1,9.4) iti triþ pratyàsi¤cati (Kau÷S_1,9.5) iti ÷àntiyuktàni (Kau÷S_1,9.6) ubhayataþ sàvitry ubhayataþ <÷aü no devã [1.6]> (Kau÷S_1,9.7) ahatavàsaþ kaüse ÷àntyudakaü karoti (Kau÷S_1,9.8) ity apo_atisçjya sarvà imà àpa oùadhaya iti pçùñvà sarvà ity àkhyàta oü bçhaspatiprasåtaþ karavàõãty anuj¤àpya_oü savitçprasåtaþ kurutàü bhavàn ity anuj¤àtaþ kurvãta (Kau÷S_1,9.9) pårvayà kurvãteti gàrgya_pàrtha÷ravasa_bhàgàli_kàïkàyana_uparibabhrava_kau÷ika_jàñikàyana_kaurupathayaþ (Kau÷S_1,9.10) anyatarayà kurvãteti yuvà kau÷iko yuvà kau÷ikaþ (Kau÷S 1 Colophon) iti atharvavede kau÷ikasåtre prathamo 'dhyàyaþ samàptaþ (Kau÷S_2,1[10].1) pårvasya medhàjananàni (Kau÷S_2,1[10].2) ÷ukasàrikç÷ànàü jihvà badhnàti (Kau÷S_2,1[10].3) à÷ayati (Kau÷S_2,1[10].4) audumbarapalà÷akarkandhånàm àdadhàti (Kau÷S_2,1[10].5) àvapati (Kau÷S_2,1[10].6) bhakùayati (Kau÷S_2,1[10].7) upàdhyàyàya bhaikùam prayachati (Kau÷S_2,1[10].8) suptasya karõam anumantrayate (Kau÷S_2,1[10].9) upasãda¤ japati (Kau÷S_2,1[10].10) dhànàþ sarpirmi÷ràþ sarvahutàþ (Kau÷S_2,1[10].11) tilami÷rà hutvà prà÷nàti (Kau÷S_2,1[10].12) purastàd agneþ kalmàùam daõóaü nihatya pa÷càd agneþ kçùõàjine dhànà anumantrayate (Kau÷S_2,1[10].13) såktasya pàraü gatvà prayachati (Kau÷S_2,1[10].14) sakçj juhoti (Kau÷S_2,1[10].15) daõóadhànàjinaü dadàti (Kau÷S_2,1[10].16) iti ÷uklapuùpaharitapuùpe kiüstyanàbhipippalyau jàtaråpa÷akalena pràk stanagrahàt prà÷ayati (Kau÷S_2,1[10].17) prathamapravadasya màtur upasthe tàlåni saüpàtàn ànayati (Kau÷S_2,1[10].18) dadhimadhv à÷ayati (Kau÷S_2,1[10].19) upanãtaü vàcayati vàrùa÷atikaü karma (Kau÷S_2,1[10].20) iti bhakùayati (Kau÷S_2,1[10].21) àdityam upatiùñhate (Kau÷S_2,1[10].22) ity àgrahàyaõyàü bhakùayati (Kau÷S_2,1[10].23) agnim upatiùñhate (Kau÷S_2,1[10].24) iti saühàya mukhaü vimàrùñi (Kau÷S_2,2[11].1) pårvasya brahmacàrisàüpadàni (Kau÷S_2,2[11].2) audumbaryàdayaþ (Kau÷S_2,2[11].3) brahmacàryàvasathàd upastaraõàny àdadhàti (Kau÷S_2,2[11].4) pipãlikodvàpe medomadhu÷yàmàkeùãkatålàny àjyaü juhoti (Kau÷S_2,2[11].5) àjya÷eùe pipãlikodvàpàn opya gràmam etya sarvahutàn (Kau÷S_2,2[11].6) brahmacàribhyo_annaü dhànàs tilami÷ràþ prayachati (Kau÷S_2,2[11].7) etàni gràmasà.padàni (Kau÷S_2,2[11].8) vikàra sthåõàmålàvatakùaõàni sabhànàm upastaraõàni (Kau÷S_2,2[11].9) gràmãõebhyo_annam (Kau÷S_2,2[11].10) suràü suràpebhyaþ (Kau÷S_2,2[11].11) audumbaràdãny bhakùaõàntàni sarvasàüpadàni (Kau÷S_2,2[11].12) trir jyotiþ kurute (Kau÷S_2,2[11].13) upatiùñhate (Kau÷S_2,2[11].14) savyàt pàõihçdayàl lohitaü rasami÷ram a÷nàti (Kau÷S_2,2[11].15) pç÷nimanthaþ (Kau÷S_2,2[11].16) jihvàyà utsàdyam akùyoþ +paristaraõaü mastçhaõaü [ed. paristaraõamastçhaõaü; see MSS 34 (1976), p. 23f.] hçdayaü dår÷a upanahya tisro ràtrãþ palpålane vàsayati (Kau÷S_2,2[11].17) cårõàni karoti (Kau÷S_2,2[11].18) mai÷radhànye mantha opya dadhimadhumi÷ram a÷nàti (Kau÷S_2,2[11].19) iti yugmakçùõalaü vàsitaü badhnàti (Kau÷S_2,2[11].20) sàråpavatsaü puruùagàtraü dvàda÷aràtraü saüpàtavantaü kçtvànabhimukhan a÷nàti (Kau÷S_2,3[12].1) iti màdànaka÷çtaü kùãraudanam a÷nàti (Kau÷S_2,3[12].2) camase saråpavatsàyà dugdhe vrãhiyavàvavadhàya mårchayitvà madhv àsicyà÷yati (Kau÷S_2,3[12].3) iti juhoti (Kau÷S_2,3[12].4) iti manthàntàni (Kau÷S_2,3[12].5) iti sàümanasyàni (Kau÷S_2,3[12].6) udakålijaü saüpàtavantaü gràmaü parihçtya madhye ninayati (Kau÷S_2,3[12].7) evaü suràkålijam (Kau÷S_2,3[12].8) trihàyaõyà vatsataryàþ ÷uktyàni [see Caland, ZR] pi÷itàny à÷ayati (Kau÷S_2,3[12].9) bhaktaü suràü prapàü saüpàtavat karoti (Kau÷S_2,3[12].10) pårvasya iti varcasyàni (Kau÷S_2,3[12].11) audumbaryàdãni trãõi (Kau÷S_2,3[12].12) kumàryà dakùiõam årum abhimantrayate (Kau÷S_2,3[12].13) vapàü juhoti (Kau÷S_2,3[12].14) agnim upatiùñhate (Kau÷S_2,3[12].15) iti dadhimadhv à÷ayati (Kau÷S_2,3[12].16) kãlàlami÷raü kùatriyaü kãlàlam itaràn (Kau÷S_2,4[13].1) iti hastinam (Kau÷S_2,4[13].2) hàstidantaü badhnàti (Kau÷S_2,4[13].3) lomàni jatunà saüdihya jàtaråpeõàpidhàpya (Kau÷S_2,4[13].4) iti snàtakasiühavyàghrabastakçùõavçùabharàj¤àü nabhilomàni (Kau÷S_2,4[13].5) da÷ànàü ÷àntavçkùàõàü ÷akalàni (Kau÷S_2,4[13].6) etayoþ iti sapta marmàõi sthàlãpàke pçktàny a÷nàti (Kau÷S_2,4[13].7) aku÷alaü yo bràhmaõo lohitam a÷nãyàd iti gàrgyaþ (Kau÷S_2,4[13].8) ukto lomamaõiþ (Kau÷S_2,4[13].9) sarvair àplàvayati (Kau÷S_2,4[13].10) avasi¤cati (Kau÷S_2,4[13].11) caturaïgulaü tçõaü rajoharaõabindunà_ [see Caland, ZR] _abhi÷cotya_upamathya (Kau÷S_2,4[13].12) ÷uni kilàsam aje palitaü tçõe jvaro yo_asmàn dveùñi yaü ca vayaü dviùmas tasmin ràjayakùma iti dakùiõà tçõaü nirasyati gandhapravàdàbhir alaü kurute (Kau÷S_2,5[14].1) pårvasya hastitrasanàni (Kau÷S_2,5[14].2) rathacakreõa saüpàtavatà pratipravartayati (Kau÷S_2,5[14].3) yànenàbhiyàti (Kau÷S_2,5[14].4) vàditraiþ (Kau÷S_2,5[14].5) dçtivastyor opya ÷arkaràþ (Kau÷S_2,5[14].6) tottreõa nagnaprachannaþ (Kau÷S_2,5[14].7) iti sàügràmikàni (Kau÷S_2,5[14].8) àjyasaktå¤ juhoti (Kau÷S_2,5[14].9) dhanuridhme dhanuþ samidham àdadhàti (Kau÷S_2,5[14].10) evam iùvidhme (Kau÷S_2,5[14].11) dhanuþ saüpàtavad vimçjya prayachati (Kau÷S_2,5[14].12) prathamasya_iùuparyayaõàni (Kau÷S_2,5[14].13) drughnyàrtnãjyàpà÷atçõamålàni badhnàti (Kau÷S_2,5[14].14) <àre asàv [1.26]> ity apanodanàni (Kau÷S_2,5[14].15) phalãkaraõatuùabusàvatakùaõàny àvapati (Kau÷S_2,5[14].16) anvàha (Kau÷S_2,5[14].17) agnir no dåtaþ [3.2]> iti mohanàni (Kau÷S_2,5[14].18) odanena_upayamya phalãkaraõàn ulåkhalena juhoti (Kau÷S_2,5[14].19) evam aõån (Kau÷S_2,5[14].20) ekaviü÷atyà ÷arkaràbhiþ pratiniùpunàti (Kau÷S_2,5[14].21) apvàü yajate (Kau÷S_2,5[14].22) iti ÷itipadãü saüpàtavatãm avasçjati (Kau÷S_2,5[14].23) udvçdhatsu [Caland: uddhçùyatsu?] yojayet (Kau÷S_2,5[14].24) iti yuktayoþ pradànàntàni (Kau÷S_2,5[14].25) digyuktàbhyàü [3.26 & 3.27] iti upatiùñhate (Kau÷S_2,5[14].26) iti saürambhaõàni (Kau÷S_2,5[14].27) sene samãkùamàõo japati (Kau÷S_2,5[14].28) bhàïgamau¤jàn pà÷an iïgióàlaükçtàn saüpàtavato_anåktàn senàkrameùu vapati (Kau÷S_2,5[14].29) evam àmapàtràõi (Kau÷S_2,5[14].30) iïgióena saüprokùya tçõàny àïgirasenàgninà dãpayati (Kau÷S_2,5[14].31) yàü dhåmo_avatanoti tàü jayanti (Kau÷S_2,6[15].1) <çdhaï mantras [5.1]> ity à÷vatthyàü pàtryàü trivçti gomayaparicaye hastipçùñhe puruùa÷irasi vàmitrठjuhvad abhiprakramya nivapati (Kau÷S_2,6[15].2) +varàhavihatàd [ed. varàhavihitàd; Caland, Kl.Schr. p. 70] ràjàno vediü kurvanti (Kau÷S_2,6[15].3) tasyàü pradànàntàni (Kau÷S_2,6[15].4) ekeùvà hatasyàdahane_upasamàdhàya dãrghadaõóeõa sruveõa rathcakrasya khena samayà juhoti (Kau÷S_2,6[15].5) yojanãyaü ÷rutvà yojayet (Kau÷S_2,6[15].6) ity anvàha (Kau÷S_2,6[15].7) vai÷yàya pradànàntàni (Kau÷S_2,6[15].8) iti àyudhigràmaõye (Kau÷S_2,6[15].9) _iti ràj¤odapàtraü dvaudvau_avekùayet (Kau÷S_2,6[15].10) +yaü [ed.: yan; Caland, Kl.Schr. p. 57] na pa÷yed na yudhyeta (Kau÷S_2,6[15].11) iti navaü rathaü ràjànaü sasàrathim àsthàpayati (Kau÷S_2,6[15].12) iti jãvitavij¤ànam (Kau÷S_2,6[15].13) tisraþ snàvarajjår aïgàreùu_avadhàya (Kau÷S_2,6[15].14) utkucatãùu kalyàõam (Kau÷S_2,6[15].15) sàügràmikam età vyàdi÷ati madhye mçtyur itare sene (Kau÷S_2,6[15].16) paràjeùyamàõàn mçtyur ativartate jyeùyanto mçtyum [note conj. Speijer Museum 9 249] (Kau÷S_2,6[15].17) agreùåtkucatsu mukhyà hanyante madhyeùu madhyà anteùu_avare (Kau÷S_2,6[15].18) evam iùãkàþ (Kau÷S_2,7[16].1) iti sarvavàditràõi prakùàlya tagara_u÷ãreõa saüdhàvya saüpàtavanti trir àhatya prayachati (Kau÷S_2,7[16].2) ity uccaistaràü (?) hutvà sruvam udvartayan (Kau÷S_2,7[16].3) somàü÷uü hariõacarmaõi_utsãvya kùatriyàya badhnàti (Kau÷S_2,7[16].4) iti ràjà triþ senàü pariyàti (Kau÷S_2,7[16].5) uktaþ pårvasya somàü÷uþ (Kau÷S_2,7[16].6) <àdànena [6.104]> iti pà÷air àdànasaüdànàni (Kau÷S_2,7[16].7) iti kùatriyaü saünàhayati (Kau÷S_2,7[16].8) abhayànàm apyayaþ (Kau÷S_2,7[16].9) iti (Kau÷S_2,7[16].10) iti påtirajjum avadhàya (Kau÷S_2,7[16].11) a÷vatthabadhakayor agniü manthati (Kau÷S_2,7[16].12) iti dhåmam anumantrayate (Kau÷S_2,7[16].13) ity agnim (Kau÷S_2,7[16].14) tasminn araõye sapatnakùayaõãr àdadhàty a÷vattha_badhaka_tàjadbhaïga_àhva_khadira_÷aràõàm (Kau÷S_2,7[16].15) uktàþ pà÷àþ (Kau÷S_2,7[16].16) à÷vatthàni kåñàni bhàïgàni jàlàni (Kau÷S_2,7[16].17) bàdhakadaõóàni (Kau÷S_2,7[16].18) iti mitrebhyo juhoti (Kau÷S_2,7[16].19) iti savyena_iïgióam amitrebhyo bàdhake (Kau÷S_2,7[16].20) uttarato_agner lohità÷vatthasya ÷àkhàü nihatya nãlalohitàbhyàü såtràbhyàü paritatya iti dakùiõà prahàpayati (Kau÷S_2,7[16].21) iti yathàliïgaü saüpreùyati (Kau÷S_2,7[16].22) homàrthe pçùadàjyam (Kau÷S_2,7[16].23) pradànàntàni vàpyàni (Kau÷S_2,7[16].24) vàpyais triùandhãni vajraråpàõy arbudiråpàõi (Kau÷S_2,7[16].25) ÷itipadãü saüpàtavatãü darbharajjvà kùatriyàya_upasaïgadaõóe badhnàti (Kau÷S_2,7[16].26) dvitãyàm asyati (Kau÷S_2,7[16].27) iti ràùñràvagamanam (Kau÷S_2,7[16].28) ànu÷åkànàü vrãhãõàm àvraskajaiþ kàmpãlaiþ ÷çtaü sàråpavatsam à÷ayati (Kau÷S_2,7[16].29) iti rathanemimaõim ayaþsãsaloharajatatàmraveùñitaü hemanàbhiü vàsitaü baddhvà såtrotaü barhiùi kçtvà saüpàtavantaü pratyçcaü bhçùñãr abhãvarttottamàbhyàm àcçtati (Kau÷S_2,7[16].30) <à tvà gan [3.4]> iti yasmàd ràùñràd avaruddhas tasyà÷àyàü ÷ayanavidhaü puroóà÷aü darbheùådake ninayati (Kau÷S_2,7[16].31) tato loùñena jyotir àyatanaü saüstãrya kùãraudanam a÷nàti (Kau÷S_2,7[16].32) yato loùñas tataþ saübhàràþ (Kau÷S_2,7[16].33) tisçõàü pràtara÷ite puroóà÷e hvayante (Kau÷S_2,8[17].1) iti ràjànam abhiùekùyan mahànade ÷àntyudakaü karoty àdiùñànàm (Kau÷S_2,8[17].2) sthàlãpàkaü ÷rapayitvà dakùiõataþ parigçhyàyà darbheùu tiùñhantam abhiùi¤cati (Kau÷S_2,8[17].3) talpàrùabhaü carmàrohayati (Kau÷S_2,8[17].4) udapàtraü samàsi¤cete (Kau÷S_2,8[17].5) viparidadhàne (Kau÷S_2,8[17].6) sahaiva nau sukçtaü saha duùkçtam iti brahmà bråyàt (Kau÷S_2,8[17].7) yo duùkçtaü karavat tasya duùkçtaü sukçtaü nau saheti (Kau÷S_2,8[17].8) à÷ayati (Kau÷S_2,8[17].9) a÷vam àrohyàparàjitàü pratipàdayati (Kau÷S_2,8[17].10) sahasraü gràmavaro dakùiõà (Kau÷S_2,8[17].11) viparidhànàntam ekaràjena vyàkhyàtam (Kau÷S_2,8[17].12) talpe darbheùv abhi÷i¤cati (Kau÷S_2,8[17].13) varùãyasi vaiyàghraü carmàrohayati (Kau÷S_2,8[17].14) catvàro ràjaputràs tàlpàþ pçthakpàdeùu ÷ayanaü paràmç÷ya sabhàü pràpayanti (Kau÷S_2,8[17].15) dàsaþ pàdau prakùàlayati (Kau÷S_2,8[17].16) mahà÷ådra upasi¤cati (Kau÷S_2,8[17].17) kçtasaüpannàn akùàn à tçtãyaü vicinoti (Kau÷S_2,8[17].18) vai÷yaþ sarvasvajainam upatiùñhate_utsçjàyuùmann iti (Kau÷S_2,8[17].19) utsçjàmi bràhmaõàya_utsçjàmi kùatriyàya_utsçjàmi vai÷yàya dharmo me janapade caryatàm iti (Kau÷S_2,8[17].20) pratipadyate (Kau÷S_2,8[17].21) à÷ayati (Kau÷S_2,8[17].22) a÷vam àrohyàparàjitàü pratipàdayati (Kau÷S_2,8[17].23) sabhàm udàyàti (Kau÷S_2,8[17].24) madhumi÷raü bràhmaõàn bhojayati (Kau÷S_2,8[17].25) rasàn à÷ayati (Kau÷S_2,8[17].26) màhiùàõy upayàti (Kau÷S_2,8[17].27) kuryur gàm iti gàrgyapàrtha÷ravasau neti bhàgaliþ (Kau÷S_2,8[17].28) iti kùatriyaü pràtaþ_pràtar abhimantrayate (Kau÷S_2,8[17].29) uktaü samàsecanaü viparidhànam (Kau÷S_2,8[17].30) iti paurohitye vatsyan vai÷valopãþ samidha àdhàya (Kau÷S_2,8[17].31) iti kùatriyam upanayãta (Kau÷S_2,8[17].32) tad àhur na kùatriyaü sàvitrãü vàcayed iti (Kau÷S_2,8[17].33) kathaü nu tam upanayãta yan na vàcayed (Kau÷S_2,8[17].34) vàcayed eva vàcayed eva (Kau÷S 2 Colophon) iti atharvavede kau÷ikasåtre dvitãyo 'dhyàyaþ samàptaþ (Kau÷S_3,1[18].1) pårvasya pårvasyàü paurõamàsyàm astamita udakànte kçùõacailaparihito nirçtikarmàõi prayuïkte (Kau÷S_3,1[18].2) nàvyàyà dakùiõàvarte ÷àpeñaü nikhanet (Kau÷S_3,1[18].3) apàü såktair avasi¤cati (Kau÷S_3,1[18].4) apsu kçùõaü jahàti (Kau÷S_3,1[18].5) ahatavasana upamucya_upànahau jãvaghàtyàyà udàvrajati (Kau÷S_3,1[18].6) proùya tàm uttarasyàü sàüpadaü kurute (Kau÷S_3,1[18].7) ÷àpeñam àlipyàpsu nibadhya tasminn upasamàdhàya saüpàtavantaü karoti (Kau÷S_3,1[18].8) a÷nàti (Kau÷S_3,1[18].9) àdhàya kçùõaü pravàhayati (Kau÷S_3,1[18].10) upamucya jaradupànahau savyena jarat_chattraü dakùiõena ÷àlàtçõàõy àdãpya jãrõaü vãriõam abhinyasyati (Kau÷S_3,1[18].11) anàvçtam àvçtya sakçj juhoti (Kau÷S_3,1[18].12) savyaü praharaty upànahau ca (Kau÷S_3,1[18].13) jãrõe vãriõa upasamàdhàya iti jaratkoùñhàd vrãh㤠÷arkaràmi÷ràn àvapati (Kau÷S_3,1[18].14) <à no bhara [5.7]> iti dhànàþ (Kau÷S_3,1[18].15) yuktàbhyàü saha koùñhàbhyàü tçñãyàm (Kau÷S_3,1[18].16) kçùõa÷akuneþ savyajaïghàyàm aïkam anubadhyàïke puroóà÷aü iti anàvçtaü prapàdayati (Kau÷S_3,1[18].17) nãlaü saüdhàya lohitam àchàdya ÷uklaü pariõahya dvitãyayà_uùõãùam aïkena_upasàdya savyena sahàïkenàvàï apsu_apavidhyati (Kau÷S_3,1[18].18) tçtãyayà channaü caturthyà saüvãtam (Kau÷S_3,1[18].19) pårvasya citràkarma (Kau÷S_3,1[18].20) kulàya÷çtaü [ed. kulàya ÷-, but cf. Caland Kl. Schr. 58] haritabarhiùam a÷nàti (Kau÷S_3,1[18].21) anvaktàþ pràde÷amàtrãr àdadhàti (Kau÷S_3,1[18].22) nàvyayoþ sàüvaidye pa÷càd agner bhåmiparilekhe kãlàlaü mukhenà÷nàti (Kau÷S_3,1[18].23) tejovrataü triràtram a÷nàti (Kau÷S_3,1[18].24) tadbhakùaþ (Kau÷S_3,1[18].25) ÷aübhumayobhubhyàü [1.5 + 1.6]> iti salilaiþ kùãraudanam a÷nàti (Kau÷S_3,1[18].26) manthàntàni (Kau÷S_3,1[18].27) dvitãyena pravatsyan haviùàm upadadhãta (Kau÷S_3,1[18].28) atha pratyetya (Kau÷S_3,1[18].29) atha pratyetya (Kau÷S_3,1[18].30) atha pràrthayamàõaþ (Kau÷S_3,1[18].31) atha pràrthayamàõaþ (Kau÷S_3,1[18].32) catvàro dhàyàþ palà÷ayaùñãnàü bhavanti (Kau÷S_3,1[18].33) darbhàõàm upolavànàü catvàraþ (Kau÷S_3,1[18].34) taü vyatiùaktam aùñàvaram idhmaü sàttrike_agnau_àdhàyàjyenàbhijuhuyàt (Kau÷S_3,1[18].35) dhåmaü niyacheta (Kau÷S_3,1[18].36) lepaü prà÷nãyàt (Kau÷S_3,1[18].37) tam u cen na vinded atha sattrasyàyatane yaj¤àyatanam iva kçtvà (Kau÷S_3,1[18].38) samudra ity àcakùate karma (Kau÷S_3,2[19].1) ÷aübhumayobhubhyàü [1.5 + 1.6] <à gàvo [4.21.1]> iti gà lavaõaü pàyayaty upatàpinãþ (Kau÷S_3,2[19].2) prajananakàmàþ (Kau÷S_3,2[19].3) prapàm avaruõaddhi (Kau÷S_3,2[19].4) iti nàvyàbhyàm udakam àharataþ sarvata upàsecam (Kau÷S_3,2[19].5) tasmin mai÷radhànyaü ÷çtam a÷nàti (Kau÷S_3,2[19].6) manthaü và dadhimadhumi÷ram (Kau÷S_3,2[19].7) yasya ÷riyaü kàmayate tato vrãhi_àjyapaya àhàrya kùãraudanam a÷nàti (Kau÷S_3,2[19].8) tadalàbhe haritagomayam àhàrya ÷oùayitvà trivçti gomayaparicaye ÷çtam a÷nàti (Kau÷S_3,2[19].9) <÷erabhaka [2.24.1]> iti sàmudram apsu karma vyàkhyàtam (Kau÷S_3,2[19].10) anapahatadhànà lohitàjàyà drapsena saünãyà÷nàti (Kau÷S_3,2[19].11) etàvad upaiti (Kau÷S_3,2[19].12) tçõànàü granthãn udgrathnann apakràmati (Kau÷S_3,2[19].13) tàn udàvrajann udapàtrasya_udapàtreõàbhiplàvayati mukhaü vimàrùñi [note conj. Speijer Museum 9 250] (Kau÷S_3,2[19].14) iti goùñhakarmàõi (Kau÷S_3,2[19].15) gçùñeþ pãyåùaü ÷leùmami÷ram a÷nàti (Kau÷S_3,2[19].16) gàü dadàti (Kau÷S_3,2[19].17) udapàtraü ninayati (Kau÷S_3,2[19].18) samåhya savyenàdhiùñhàyàrdhaü dakùiõena vikùipati (Kau÷S_3,2[19].19) sàråpavatse ÷akçtpiõóàn guggululavaõe pratinãya pa÷càd agner nikhanati (Kau÷S_3,2[19].20) tisçõàü pràtar a÷nàti (Kau÷S_3,2[19].21) vikçte saüpannam (Kau÷S_3,2[19].22) <àyam agan [3.5.1]> iti mantroktàn vàsitàn badhnàti (Kau÷S_3,2[19].23) uttamasya caturo jàtaråpa÷akalenànusåtraü gamayitvàvabhujya traidhaü paryasyati (Kau÷S_3,2[19].24) ity upasamàdhàya (Kau÷S_3,2[19].25) iti vàsitam ullupya iti badhnàti (Kau÷S_3,2[19].26) iti mantroktam (Kau÷S_3,2[19].27) iti yavamaõim (Kau÷S_3,2[19].28) ity aùñakyàyà vapàü sarveõa såktena trir juhoti (Kau÷S_3,2[19].29) samavattànàü sthàlãpàkasya (Kau÷S_3,2[19].30) sahahutàn àjyami÷ràn hutvà pa÷càd agner vàgyataþ saüvi÷ati (Kau÷S_3,2[19].31) mahàbhåtànàü kãrtayan saüjihãte (Kau÷S_3,3[20].1) iti yugalàïgalaü pratanoti (Kau÷S_3,3[20].2) dakùiõam uùñàraü prathamaü yunakti (Kau÷S_3,3[20].3) _ity uttaram (Kau÷S_3,3[20].4) kãnà÷à itaràn (Kau÷S_3,3[20].5) iti phàlam atikarùati (Kau÷S_3,3[20].6) iti pratimimãte (Kau÷S_3,3[20].7) ity apåpaiþ pratihatya kçùati (Kau÷S_3,3[20].8) såktasya pàraü gatvà prayachati (Kau÷S_3,3[20].9) tisraþ sãtàþ pràcãr gamayanti kalyàõãr vàco vadantaþ (Kau÷S_3,3[20].10) ity àvartayitvà_uttarasmin sãtànte puroóà÷ena_indraü yajate (Kau÷S_3,3[20].11) a÷vinau sthàlãpàkena (Kau÷S_3,3[20].12) sãtàyàü saüpàtàn ànayanti (Kau÷S_3,3[20].13) udapàtre_uttaràn (Kau÷S_3,3[20].14) ÷aùpahaviùàm avadhàya (Kau÷S_3,3[20].15) sarvam anakti (Kau÷S_3,3[20].16) yatra saüpàtàn ànayati tato loùñaü dhàrayantaü patnã pçchaty akçkùata_iti (Kau÷S_3,3[20].17) akçkùàma_iti (Kau÷S_3,3[20].18) kim àhàrùãr iti (Kau÷S_3,3[20].19) iti (Kau÷S_3,3[20].20) uttarato madhyamàyàü nivapati (Kau÷S_3,3[20].21) abhyajya_uttaraphàlaü pràtar àyojanàya nidadhàti (Kau÷S_3,3[20].22) sãtà÷iraþsu darbhàn àstãrya plakùa_udumbarasya trãüs_trãü÷ camasàn nidadhàti (Kau÷S_3,3[20].23) rasavato dakùiõe ÷aùpavato madhyame puroóà÷avata uttare (Kau÷S_3,3[20].24) darbhàn pratyavabhujya saüvapati (Kau÷S_3,3[20].25) sàråpavatse ÷akçtpiõóàn guggululavaõe pratinãyà÷nàti (Kau÷S_3,3[20].26) anaóutsàüpadam (Kau÷S_3,4[21].1) iti sphàtikaraõam (Kau÷S_3,4[21].2) ÷àntaphala÷ilàkçtiloùñavalmãkarà÷ivàpaü trãõi kådãpràntàni madhyamapalà÷e darbheõa pariveùñya rà÷ipalyeùu karoti (Kau÷S_3,4[21].3) sàyaü bhu¤jate (Kau÷S_3,4[21].4) pratyàvapanti ÷eùam (Kau÷S_3,4[21].5) à bhaktayàtanàt (Kau÷S_3,4[21].6) anumantrayate (Kau÷S_3,4[21].7) iti palye_a÷mànaü saüprokùyànvçcaü kà÷ã opyàvàpayati (Kau÷S_3,4[21].8) <à gàvo [4.21]> iti gà àyatãþ pratyuttiùñhati (Kau÷S_3,4[21].9) pràvçùi prathamadhàrasya_indràya trir juhoti (Kau÷S_3,4[21].10) iti pratiùñhamànà anumantrayate (Kau÷S_3,4[21].11) karkãpravàdànàü dvàda÷adàmnyàü saüpàtavatyàm iti mantroktam (Kau÷S_3,4[21].12) iti vastrasàüpadã (Kau÷S_3,4[21].13) tisraþ kådãmayãr årõanàbhikulàya parihità anvaktà àdadhàti (Kau÷S_3,4[21].14) atyanteùãkàmau¤japarihità [thus with Caland, AZ p. 55, n. 5] madhunà pralipya cikka÷eùu paryasya (Kau÷S_3,4[21].15) iti jyeùñhaü putram avasàyayati (Kau÷S_3,4[21].16) mita÷araõaþ sàüpadaü kurute (Kau÷S_3,4[21].17) ity àrdrapàõir asaüj¤àtvà [so Caland; ed. àrdrapàõã rasaü j¤àtvà] prayachati (Kau÷S_3,4[21].18) ÷ànta÷àkhayà pràgbhàgam apàkçtya (Kau÷S_3,4[21].19) pratyagni paricçtati (Kau÷S_3,4[21].20) tasyà amàvàsyàyàü tisraþ pràde÷amàtrãr àdadhàti (Kau÷S_3,4[21].21) iti rasaprà÷anã (Kau÷S_3,4[21].22) rasakarmàõi kurute (Kau÷S_3,4[21].23) iti pràjàpatyàmàvàsyàyàm astamite valmãka÷irasi darbhàvastãrõe_adhyadhi dãpaü dhàrayaüs trir juhoti (Kau÷S_3,4[21].24) taõóulasaüpàtàn ànãya rasair upasicyà÷nàti (Kau÷S_3,4[21].25) evaü paurõamàsyàm àjya_åtàn (Kau÷S_3,5[22].1) <çdhaïmantro [5.1]> iti mai÷radhànyaü bhçùñapiùñaü lohitàlaükçtaü rasami÷ram a÷nàti (Kau÷S_3,5[22].2) abhçùñaü plakùa_udumbarasya_uttarato_agnes triùu camaseùu pårvàhõasya tejasàgram annasya prà÷iùam iti pårvàhõe (Kau÷S_3,5[22].3) madhyandinasya tejasà madhyam annasya prà÷i.am iti madhyandine (Kau÷S_3,5[22].4) aparàhõasya tejasà sarvam annasya prà÷iùam ity aparàhõe (Kau÷S_3,5[22].5) çtumatyà striyà aïgulibhyàü lohitam (Kau÷S_3,5[22].6) yat kùetraü kàmayate tasmin kãlàlaü dadhimadhumi÷ram (Kau÷S_3,5[22].7) saüvatsaraü striyam anupetya ÷uktyàü reta ànãya taõóulami÷raü saptagràmam (Kau÷S_3,5[22].8) dvàda÷ãm amàvàsyà_iti kùãrabhakùo bhavaty amàvàsyàyàü dadhimadhubhakùas tasya måtre_udakadadhimadhupalpålanàni_àsicya (Kau÷S_3,5[22].9) iti (Kau÷S_3,5[22].10) ni÷àyàm àgrayaõataõóulàn udakyàn madhumi÷ràn nidadhàty à yavànàü païkteþ (Kau÷S_3,5[22].11) evaü yavàn ubhayàn samopya (Kau÷S_3,5[22].12) trivçti gomayaparicaye ÷çtam a÷nàti (Kau÷S_3,5[22].13) samçddham iti kàïkàyanaþ (Kau÷S_3,5[22].14) iti sàttrikàn agnãn darbhapåtãkabhàïgàbhiþ paristãrya gàrhapatya÷çtaü sarveùu saüpàtavantaü gàrhapatyade÷e_a÷nàti (Kau÷S_3,5[22].15) evaü pårvasminn aparayor upasaühçtya (Kau÷S_3,5[22].16) evaü droõakala÷e rasàn uktam (Kau÷S_3,6[23].1) iti nava÷àlàyàü sarpir madhumi÷ram a÷nàti [but Caland: juhoti] (Kau÷S_3,6[23].2) iti dvitãyàm (Kau÷S_3,6[23].3) yuktàbhyàü tçtãyàm (Kau÷S_3,6[23].4) ànumatãü caturthãm (Kau÷S_3,6[23].5) ÷àlàm aïgulibhyàü saüprokùya gçhapatnyàsàda upavi÷ya_udapàtraü ninayati (Kau÷S_3,6[23].6) iti vàcaü visçjate (Kau÷S_3,6[23].7) <årdhvà asya [5.27]> iti vàrùmaõam audumbaraü manthapratiråpam abhijuhoti (Kau÷S_3,6[23].8) asaükhyàtà adhi÷çtya saptàgama÷aùkulãþ (Kau÷S_3,6[23].9) iti pràtar +vibhakùyamàõo [so Caland; ed. vibhuïkùyamàõo]_a÷nàti (Kau÷S_3,6[23].10) jyàjuü badnàti (Kau÷S_3,6[23].11) daõóaü saüpàtavantaü vimçjya dhàrayati (Kau÷S_3,6[23].12) iti yuktayo÷ citràkarma ni÷àyàü saübhàràn saüpàtavataþ karoti (Kau÷S_3,6[23].13) aparedyur iti ÷àkhayà_udakadhàrayà gàþ parikràmati (Kau÷S_3,6[23].14) prathamajasya ÷akalam avadhàya_audumbareõàsinà iti mantroktam (Kau÷S_3,6[23].15) itãkùukà÷akàõóyà lohitaü nirmçjya rasami÷ram a÷nàti (Kau÷S_3,6[23].16) sarvam audumbaram (Kau÷S_3,6[23].17) ity àyojanànàm apyayaþ (Kau÷S_3,7[24].1) iti bãjopaharaõam (Kau÷S_3,7[24].2) àjyami÷ràn yavàn urvaràyàü kçùñe phàlena_uduhyànvçcaü kà÷ãn ninayati nivapati (Kau÷S_3,7[24].3) iti mahàvakà÷e_araõya unnate vimite pràgdvàrapratyagdvàreùv apsu saüpàtàn ànayati (Kau÷S_3,7[24].4) kçùõàjine somàü÷ån vicinoti (Kau÷S_3,7[24].5) somami÷reõa saüpàtavantam a÷nàti (Kau÷S_3,7[24].6) àdãpte saüpannam (Kau÷S_3,7[24].7) iti gçùñidàma badhnàti (Kau÷S_3,7[24].8) iti sarvodake mai÷radhànyam (Kau÷S_3,7[24].9) ity çùabhadaõóino vapayà_indraü yajate (Kau÷S_3,7[24].10) anubaddha÷iraþpàdena go÷àlàü carmaõàvachàdyàvadànakçtaü bràhmaõàn bhojayati (Kau÷S_3,7[24].11) proùya samidha àdàya_ <årjaü bibhrad [7.60]> iti gçhasaükà÷e japati (Kau÷S_3,7[24].12) savyena samidho dakùiõena ÷àlàvalãkaü saüstabhya japati (Kau÷S_3,7[24].13) ativrajya samidha àdhàya iti sthåõe gçhõàty upatiùñhate (Kau÷S_3,7[24].14) iti mantroktam (Kau÷S_3,7[24].15) gçhapatnyàsàde_upavi÷ya_udapàtraü ninayati (Kau÷S_3,7[24].16) iti pravatsyann avekùate (Kau÷S_3,7[24].17) såyavase pa÷ån niùñhàpayati (Kau÷S_3,7[24].18) dårvàgrair a¤jalau_apa ànãya dar÷aü dàr÷ãbhir upatiùñhate (Kau÷S_3,7[24].19) ity çùabhaü saüpàtavantam atisçjati (Kau÷S_3,7[24].20) retodhàyai tvàtisçjàmi vayodhàyai tvàtisçjàmi yåthatvàyai tvàtisçjàmi gaõatvàyai tvàtisçjàmi sahasrapoùàyai tvàtisçjàmy aparimitapos.àyai tvàtisçjàmi (Kau÷S_3,7[24].21) iti puràõaü pravçtya navam utsçjate saüprokùati (Kau÷S_3,7[24].22) uttareõa puùñikàma çùabheõa_indraü yajate (Kau÷S_3,7[24].23) saüpatkàmaþ ÷vetena paurõamàsyàm (Kau÷S_3,7[24].24) ity àgrahàyaõyàm (Kau÷S_3,7[24].25) pa÷càd agner darbheùu khadàyàü sarvahutam (Kau÷S_3,7[24].26) dvitãyaü saüpàtavantam a÷nàti (Kau÷S_3,7[24].27) tçtãyasyàditiþ saptabhir iti trir juhoti (Kau÷S_3,7[24].28) pa÷càd agner darbheùu ka÷ipu_àstãrya ity upavi÷ati (Kau÷S_3,7[24].29) iti saüvi÷ati (Kau÷S_3,7[24].30) iti paryàvartate (Kau÷S_3,7[24].31) navabhiþ <÷antivà [12.1.59]> iti da÷amyà_ ity upottiùñhati (Kau÷S_3,7[24].32) ity utkràmati (Kau÷S_3,7[24].33) iti trãõi padàni pràï và_udaï và bàhyena_upaniùkramya iti vãkùate (Kau÷S_3,7[24].34) unnatàc ca (Kau÷S_3,7[24].35) purastàd agneþ sãraü yuktam udapàtreõa saüpàtavatàvasi¤cati (Kau÷S_3,7[24].36) àyojanànàm apyayaþ (Kau÷S_3,7[24].37) iti juhoti varo ma àgamiùyatãti (Kau÷S_3,7[24].38) ity upatiùñhate (Kau÷S_3,7[24].39) iti maõiü hiraõyakàmaþ (Kau÷S_3,7[24].40) evaü vittvà (Kau÷S_3,7[24].41) iti vàrùakçtasyàcamati ÷irasy ànayate (Kau÷S_3,7[24].42) iti dyauþ pçùaty àdityo rohitaþ (Kau÷S_3,7[24].43) pçùatãü gàü dadàti (Kau÷S_3,7[24].44) pçùatyà kùãraudanaü sarvahutam (Kau÷S_3,7[24].45) puùñikarmaõàm upadhànopasthànam (Kau÷S_3,7[24].46) salilaiþ sarvakàmaþ salilaiþ sarvakàmaþ (Kau÷S 3 Colophon) iti atharvavede kau÷ikasåtre tçtãyo 'dhyàyaþ samàptaþ (Kau÷S_4,1[25].1) atha bhaiùajyàni (Kau÷S_4,1[25].2) liïgyupatàpo +bhiùajyam [cf. Caland, AZ, p. 67, n.2 but also Speijer Museum 9 250] (Kau÷S_4,1[25].3) vacanàd anyat (Kau÷S_4,1[25].4) pårvasya_udapàtreõa saüpàtavatàïkte (Kau÷S_4,1[25].5) valãr vimàrùñi (Kau÷S_4,1[25].6) _ iti mu¤ja÷iro rajjvà badhnàti (Kau÷S_4,1[25].7) àkçtiloùñavalmãkau parilikhya pàyayati (Kau÷S_4,1[25].8) sarpiùàlimpati (Kau÷S_4,1[25].9) apidhamati (Kau÷S_4,1[25].10) _iti pramehaõaü badhnàti (Kau÷S_4,1[25].11) àkhukiripåtãkamathitajaratpramandasàvraskàn pàyayati (Kau÷S_4,1[25].12) uttamàbhyàm àsthàpayati (Kau÷S_4,1[25].13) yànam àrohayati (Kau÷S_4,1[25].14) iùuü visçjati (Kau÷S_4,1[25].15) vastiü viùyati (Kau÷S_4,1[25].16) vartiü bibhetti (Kau÷S_4,1[25].17) ekaviü÷atiü yavàn dohanyàm adbhir ànãya drughnãü jaghane saüstabhya phalato_avasi¤cati (Kau÷S_4,1[25].18) àlabisolaü phàõñaü pàyayati (Kau÷S_4,1[25].19) udàvartine ca (Kau÷S_4,1[25].20) _ iti ca ÷àntàþ (Kau÷S_4,1[25].21) uttarasya sasomàþ (Kau÷S_4,1[25].22) càtanànàm apanodanena vyàkhyàtam (Kau÷S_4,1[25].23) trapusamusalakhadiratàrùñàghànàm àdadhàti (Kau÷S_4,1[25].24) ayugmàn khàdiràn_÷aïkån iti pa÷càd agneþ samaübhåmi nihanti (Kau÷S_4,1[25].25) evam àyasalohàn (Kau÷S_4,1[25].26) tapta÷arkaràbhiþ ÷ayanaü rà÷ipalyàõi parikirati (Kau÷S_4,1[25].27) amàvàsyàyàü sakçdgçhãtàn yavàn anapahatàn apratãhàrapiùñàn àbhicàrikaü paristãrya tàrùñàghedhma àvapati (Kau÷S_4,1[25].28) ya àgachet taü bråyàt_÷aõa÷ulbena jihvàü nirmçjànaþ ÷àlàyàþ praskanda_iti (Kau÷S_4,1[25].29) tathàkurvann anàdye hnuvàne (Kau÷S_4,1[25].30) vãriõatålami÷ram iïgióaü prapuñe juhoti (Kau÷S_4,1[25].31) idhmàbarhiþ ÷àlàyàm àsajati (Kau÷S_4,1[25].32) aparedyur vikçte pi÷àcato rujati (Kau÷S_4,1[25].33) ukto homaþ (Kau÷S_4,1[25].34) vai÷ravaõàyà¤jaliü kçtvà japann àcamayati_abhyukùati (Kau÷S_4,1[25].35) ni÷i_ulmuke saükarùati (Kau÷S_4,1[25].36) svastyàdyaü kurute (Kau÷S_4,1[25].37) iti_ekaviü÷atyà darbhapi¤jålãbhir valãkaiþ sàrdham adhi÷iro_avasi¤cati (Kau÷S_4,2[26].1) iti medo madhu sarpis tailaü pàyayati (Kau÷S_4,2[26].2) mau¤japra÷nena ÷irasi_apihitaþ savyena tita-uni pålyàni dhàrayamàõo dakùiõenàvakiran vrajati (Kau÷S_4,2[26].3) savyena tita-upra÷nau dakùiõena jyàü drughnãm (Kau÷S_4,2[26].4) praiùakçd agrataþ (Kau÷S_4,2[26].5) yatra_enaü vyàdhir gçhõàti tatra tita-upra÷nau nidadhàti (Kau÷S_4,2[26].6) jyàü ca (Kau÷S_4,2[26].7) àvrajanam (Kau÷S_4,2[26].8) ghçtam nastaþ (Kau÷S_4,2[26].9) pa¤caparvaõà lalàñaü saüstabhya japati_ iti (Kau÷S_4,2[26].10) pa¤caparvaõà pàüsusikatàbhiþ parikirati (Kau÷S_4,2[26].11) armakapàlikàü badhnàti (Kau÷S_4,2[26].12) pàyayati (Kau÷S_4,2[26].13) caturbhir dårvàgrair dadhipalalaü pàyayati (Kau÷S_4,2[26].14) iti mantroktasya lomami÷ram àcamayati (Kau÷S_4,2[26].15) pçùñhe cànãya (Kau÷S_4,2[26].16) ÷aïkudhànaü carmaõi_àsãnàya dugdhe saüpàtavantaü badhnàti (Kau÷S_4,2[26].17) pàyayati (Kau÷S_4,2[26].18) haridraudanabhuktam ucchiùñàn ucchiùñenà prapadàt pralipya mantroktàn adhastalpe haritasåtreõa savyajaïghàsu baddhvàvasnàpayati (Kau÷S_4,2[26].19) prapàdayati (Kau÷S_4,2[26].20) vadata upasthàpayati (Kau÷S_4,2[26].21) kroóalomàni jatunà saüdihya jàtaråpeõàpidhàpya (Kau÷S_4,2[26].22) iti mantroktaü ÷akçdà(see Caland, Kl.Schr., p. 59)_àlohitaü praghçùyàlimpati (Kau÷S_4,2[26].23) palitàni_àchidya (Kau÷S_4,2[26].24) màrutàni_apihitaþ (Kau÷S_4,2[26].25) iti para÷uü japan_tàpayati kvàthayati_avasi¤cati (Kau÷S_4,2[26].26) iti_udvijamànasya ÷uklaprasånasya vãriõasya catasçõàm iùãkàõàm ubhayataþ pratyuùñaü badhnàti (Kau÷S_4,2[26].27) trividagdhaü kàõóamaõim (Kau÷S_4,2[26].28) ulmuke svastyàdyam (Kau÷S_4,2[26].29) màtçnàmnoþ sarvasurabhicårõàni_anvaktàni hutvà ÷eùeõa pralimpati (Kau÷S_4,2[26].30) catuùpathe ca ÷irasi darbheõóve_aïgàrakapàle_anvaktàni (Kau÷S_4,2[26].31) tita-uni pratãpaü gàhamàno vapatãtaro_avasi¤cati pa÷càt (Kau÷S_4,2[26].32) àmapàtre_opyàsicya mau¤je tripàde vayonive÷ane prabadhnàti (Kau÷S_4,2[26].33) <÷aü no devã [2.25.1]> _ _iti (Kau÷S_4,2[26].34) upottamena palà÷asya caturaïgulenàlimpati (Kau÷S_4,2[26].35) prathamena mantroktaü badhnàti (Kau÷S_4,2[26].36) dvitãyena mantroktasya saüpàtavatànulimpati [note Speijer Museum 9 250] (Kau÷S_4,2[26].37) tçtãyena mantroktaü badhnàti (Kau÷S_4,2[26].38) caturthenà÷ayati (Kau÷S_4,2[26].39) pa¤camena varuõagçhãtasya mårdhni saüpàtàn ànayati (Kau÷S_4,2[26].40) uttamena ÷àkalam (Kau÷S_4,2[26].41) _iti_àplàvayati bahiþ (Kau÷S_4,2[26].42) _iti vyuchantyàm (Kau÷S_4,2[26].43) iti mantroktam àkçtiloùñavalmãkau parilikhya jãvakoùaõyàm utsãvya badhnàti (Kau÷S_4,3[27].1) _iti sãrayogam adhi÷iro_avasi¤cati (Kau÷S_4,3[27].2) _iti ÷ånya÷àlàyàm apsu saüpàtàn ànayati (Kau÷S_4,3[27].3) uttaraü jaratkhàte sa÷àlàtçõe (Kau÷S_4,3[27].4) tasminn àcamayati àplàvayati (Kau÷S_4,3[27].5) _iti ÷àkalaþ (Kau÷S_4,3[27].6) da÷a suhçdo japanto_abhimç÷anti (Kau÷S_4,3[27].7) _iti catuùpathe kàmpãla÷akalaiþ parvasu baddhvà pi¤jålãbhir àplàvayati (Kau÷S_4,3[27].8) avasi¤cati (Kau÷S_4,3[27].9) _iti_udyati pçùñhasaühitau_upave÷ayati (Kau÷S_4,3[27].10) pràïmukhaü vyàdhitam pratyaïmukham avyàdhitaü ÷àkhàsåpave÷ya vaitase camase_upamanthanãbhyàü tçùõàgçhãtasya ÷irasi mantham upamathyàtçùitàya prayachati (Kau÷S_4,3[27].11) tasmin_tçõàü saünayati (Kau÷S_4,3[27].12) uddhçtam udakam pàyayati (Kau÷S_4,3[27].13) _iti mantroktam (Kau÷S_4,3[27].14) _iti khalvaïgàn alàõóån hananàn ghçtami÷ràn_juhoti (Kau÷S_4,3[27].15) bàlàn kalmàùe kàõóe savyaü pariveùñya saübhinatti (Kau÷S_4,3[27].16) pratapati (Kau÷S_4,3[27].17) àdadhàti (Kau÷S_4,3[27].18) savyena dakùiõàmukhaþ pàüsån upamathya parikirati (Kau÷S_4,3[27].19) saümçdnàti (Kau÷S_4,3[27].20) àdadhàti (Kau÷S_4,3[27].21) _iti_udyati gonàma_iti_àhàsau_iti (Kau÷S_4,3[27].22) såktànte te hatà iti (Kau÷S_4,3[27].23) darbhair abhyasyati (Kau÷S_4,3[27].24) madhyandine ca (Kau÷S_4,3[27].25) pratãcãm aparàhõe (Kau÷S_4,3[27].26) bàlastukàm àchidya khalvàdãni (Kau÷S_4,3[27].27) _iti vãbarham (Kau÷S_4,3[27].28) udapàtreõa saüpàtavatàvasi¤cati (Kau÷S_4,3[27].29) _iti bandhanapàyanàcamana÷aïkudhànajvàlenàvanakùatre_avasi¤cati (Kau÷S_4,3[27].30) amitamàtràyàþ sakçdgçhãtàn yavàn àvapati (Kau÷S_4,3[27].31) bhaktaü prayachati (Kau÷S_4,3[27].32) _iti gràmye påti÷apharãbhir odanam (Kau÷S_4,3[27].33) araõye tila÷aõagomaya÷àntàjvàlenàvanakùatre_avasi¤cati (Kau÷S_4,3[27].34) mçgàrair mu¤ca_iti_àplàvayati (Kau÷S_4,4[28].1) _iti takùakàyà¤jaliü kçtvà japann àcamayati_abhyuks.ati (Kau÷S_4,4[28].2) kçmuka÷akalaü saükùudya dår÷ajaradajinàvakarajvàlena (Kau÷S_4,4[28].3) saüpàtavati_udapàtre_årdhvaphalàbhyàü digdhàbhyàü mantham upamathya rayidhàraõapiõóàn anvçcaü prakãrya chardayate (Kau÷S_4,4[28].4) haridràü sarpiùi pàyayati (Kau÷S_4,4[28].5) _iti_avanakùatre_avasi¤cati (Kau÷S_4,4[28].6) pçùàtakaü pàyayati_abhyanakti (Kau÷S_4,4[28].7) <à pa÷yati [4.20.1]>_iti sadaüpuùpàmaõiü badhnàti (Kau÷S_4,4[28].8) _iti sapta kàmpãlapuñàn apàü pårõàn saüpàtavataþ kçtvà dakùiõenàvasicya pa÷càd apavidhyati (Kau÷S_4,4[28].9) iti ko÷ena ÷amãcårõàni bhakte (Kau÷S_4,4[28].10) alaükàre (Kau÷S_4,4[28].11) ÷àlàü paritanoti (Kau÷S_4,4[28].12) iti_amatigçhãtasya bhaktaü prayachati (Kau÷S_4,4[28].13) kuùñhaliïgàbhir navanãtami÷reõàpratãhàraü pralimpati (Kau÷S_4,4[28].14) làkùàliïgàbhir dugdhe phàõñàn pàyayati (Kau÷S_4,4[28].15) iti såtikàriùñakau prapàdayati (Kau÷S_4,4[28].16) manthàcamana_upasthànam àdityasya (Kau÷S_4,4[28].17) _ iti catura udapàtre saüpàtàn ànayati (Kau÷S_4,4[28].18) dvau pçthivyàm (Kau÷S_4,4[28].19) tau pratyàhçtyàplàvayati (Kau÷S_4,4[28].20) sayave ca_uttareõa yavaü badhnàti (Kau÷S_4,5[29].1) _iti takùakàya_iti_uktam (Kau÷S_4,5[29].2) dvitãyayà grahaõã (Kau÷S_4,5[29].3) savyaü parikràmati (Kau÷S_4,5[29].4) ÷ikhàsici stambàn udgrathnàti (Kau÷S_4,5[29].5) tçtãyayà prasarjanã (Kau÷S_4,5[29].6) caturthyà dakùiõam _iti daü÷ma tçõaiþ prakarùyàhim abhinirasyati (Kau÷S_4,5[29].7) yato daùñaþ (Kau÷S_4,5[29].8) pa¤camyà valãkapalalajvàlena (Kau÷S_4,5[29].9) ùaùñhyàrtnãjyàpà÷ena (Kau÷S_4,5[29].10) dvàbhyàü madhådvàpàn pàyayati (Kau÷S_4,5[29].11) navamyà ÷vàvitpurãùam (Kau÷S_4,5[29].12) triþ÷uklayà màüsaü prà÷ayati (Kau÷S_4,5[29].13) da÷amyàlàbunàcamayati (Kau÷S_4,5[29].14) ekàda÷yà nàbhiü badhnàti (Kau÷S_4,5[29].15) madhulàvçùaliïgàbhiþ khalatulaparõãü saükùudya madhumanthe pàyayati (Kau÷S_4,5[29].16) uttaràbhir bhuïkte (Kau÷S_4,5[29].17) dvàraü sçjati (Kau÷S_4,5[29].18) iti làjàn pàyayati (Kau÷S_4,5[29].19) dàve lohitapàtreõa mårdhni saüpàtàn ànayati (Kau÷S_4,5[29].20) _iti karãramålaü kàõóena_ekade÷am (Kau÷S_4,5[29].21) gràmàt pàüsån (Kau÷S_4,5[29].22) pa÷càd agner màtur upasthe musalabudhnena navanãtànvaktena triþ pratãhàraü tàlåni tàpayati (Kau÷S_4,5[29].23) ÷igrubhir navanãtami÷raiþ pradegdhi (Kau÷S_4,5[29].24) ekaviü÷atim u÷ãràõi _iti mantroktam (Kau÷S_4,5[29].25) u÷ãràõi prayachati (Kau÷S_4,5[29].26) ekaviü÷atyà sahàplàvayati (Kau÷S_4,5[29].27) <à yaü vi÷anti [6.2.2]>_iti vayonive÷ana÷çtaü kùãraudanam a÷nàti (Kau÷S_4,5[29].28) _iti madhu÷ãbhaü pàyayati (Kau÷S_4,5[29].29) japan_ca (Kau÷S_4,5[29].30) _iti ÷akalenàpsu_iñe saüpàtavatàvasi¤cati (Kau÷S_4,6[30].1) <àbayo [6.16.1]> iti sàrùapaü tailasaüpàtaü badhnàti (Kau÷S_4,6[30].2) kàõóaü pralipya (Kau÷S_4,6[30].3) pçktaü ÷àkaü prayachati (Kau÷S_4,6[30].4) catvàri ÷àkaphalàni prayachati (Kau÷S_4,6[30].5) kùãraleham àïkte (Kau÷S_4,6[30].6) a÷nàti (Kau÷S_4,6[30].7) _iti_uktaü dàve (Kau÷S_4,6[30].8) _iti vçkùabhåmau jàtàjvàlenàvasi¤cati (Kau÷S_4,6[30].9) ÷ãrùaphàõñàkùaiþ (Kau÷S_4,6[30].10) nikañàbhyàm (Kau÷S_4,6[30].11) _iti_oùadhyàbhi÷cotayate (Kau÷S_4,6[30].12) màrutànàm apyayaþ (Kau÷S_4,6[30].13) _iti +syandamànà [ed.: syandamànàd; Caland, Kl. Schr., p. 59] anvãpam àhàrya valãkaiþ (Kau÷S_4,6[30].14) _iti pa¤ca pa¤cà÷ataü para÷uparõàn kàùñhair àdãpayati (Kau÷S_4,6[30].15) kapàle pra÷çtaü kàùñhenàlimpati (Kau÷S_4,6[30].16) kiüstya÷vajàmbãlodakarakùikàma÷akàdãbhyàü daü÷ayati (Kau÷S_4,6[30].17) ni÷y _iti tita-uni pålyàni_avasicyàpavidhya (Kau÷S_4,6[30].18) aparedyuþ sahasràkùàyàpsu balãn_trãn puroóà÷asaüvartàn_catuùpathe_avakùipyàvakirati (Kau÷S_4,7[31].1) _iti ÷amãlånapàpalakùaõayoþ ÷amã÷amyàkenàbhyudya vàpayati (Kau÷S_4,7[31].2) adhi÷iraþ (Kau÷S_4,7[31].3) _iti samantam agneþ karùvàm uùõapårõàyàü japan_triþ parikramya puroóà÷aü juhoti (Kau÷S_4,7[31].4) _upadadhãta (Kau÷S_4,7[31].5) vai÷vànarãbhyàü pàyanàni (Kau÷S_4,7[31].6) ity apavàtàyàþ svayaüsrastena go÷çïgeõa saüpàtavatà japan (Kau÷S_4,7[31].7) iti ÷åline ÷ålam (Kau÷S_4,7[31].8) _iti ÷amãbimba÷ãrõaparõyau_adhi (or: -÷ãrõaparõyàvadhi) (Kau÷S_4,7[31].9) ity abhyajyàvamàrùñi (Kau÷S_4,7[31].10) sthåõàyàü nikarùati (Kau÷S_4,7[31].11) ity akùataü måtraphenenàbhyudya (Kau÷S_4,7[31].12) prakùipati (Kau÷S_4,7[31].13) prakùàlayati (Kau÷S_4,7[31].14) dantarajasàvadegdhi (Kau÷S_4,7[31].15) stambarajasà (Kau÷S_4,7[31].16) _<à susrasaþ [7.76.1]>_iti kiüstyàdãni (Kau÷S_4,7[31].17) lohitalavaõaü saükùudyàbhiniùñhãvati (Kau÷S_4,7[31].18) _iti pakùahataü mantroktaü caïkramayà (Kau÷S_4,7[31].19) kãñena dhåpayati (Kau÷S_4,7[31].20) ity akùatena (Kau÷S_4,7[31].21) ity aj¤àtàruþ ÷àntyudakena saüprokùya manasà saüpàtavatà (Kau÷S_4,7[31].22) _iti mantroktasya_oùadhãbhir dhåpayati (Kau÷S_4,7[31].23) madhåda÷vit pàyayati (Kau÷S_4,7[31].24) kùãroda÷vit (Kau÷S_4,7[31].25) ubhayaü ca (Kau÷S_4,7[31].26) _iti valmãkena bandhanapàyanàcamanapradehanam uùõeõa (Kau÷S_4,7[31].27) __ity ariùñena (Kau÷S_4,7[31].28) _ iti mantroktàphalaü jãvyalàkàbhyàm amàvàsyàyàü kçùõavasanaþ kçùõabhakùaþ purà kàkasaüpàtàd avanakùatre_avasi¤cati (Kau÷S_4,8[32].1) _iti jambhagçhãtàya stanaü prayachati (Kau÷S_4,8[32].2) priyaïgutaõóulàn abhyavadugdhàn pàyayati (Kau÷S_4,8[32].3) <÷umbhanã [7.112.1]> iti mau¤jaiþ parvasu baddhvà pi¤julãbhir àplàvayati (Kau÷S_4,8[32].4) avasi¤cati (Kau÷S_4,8[32].5) iti mantroktam (Kau÷S_4,8[32].6) àkçtiloùñavalmãkau parilikhya (Kau÷S_4,8[32].7) pàyanàni (Kau÷S_4,8[32].8) _iti vaiõavena dàrbhyåùeõa kçùõorõàjyena kàlabundai stukàgrair iti mantroktam (Kau÷S_4,8[32].9) caturthyàbhinidhàyàbhividhyati (Kau÷S_4,8[32].10) jyàstukàjvàlena (Kau÷S_4,8[32].11) _iti pi÷ãlavãõàtantrãü badhnàti (Kau÷S_4,8[32].12) tantryà kùitikàü (Kau÷S_4,8[32].13) vãriõavadhrãü svayaümlànaü triþ samasya (Kau÷S_4,8[32].14) _iti vahantyor madhye vimite pi¤jålãbhir àplàvayati (Kau÷S_4,8[32].15) avasi¤cati (Kau÷S_4,8[32].16) uùõàþ saüpàtavatãr asaüpàtàþ (Kau÷S_4,8[32].17) _iti ÷akunãniveùãkà¤jimaõóåkaü nãlalohitàbhyàü såtràbhyàü sakakùaü baddhvà (Kau÷S_4,8[32].18) <÷ãrùaktiü [9.8.1]>_ity abhimç÷ati (Kau÷S_4,8[32].19) uttamàbhyàm àdityam upatiùñhate (Kau÷S_4,8[32].20) _iti takùakàya_ity uktam (Kau÷S_4,8[32].21) paidvaü prakarùya dakùiõenàïguùñhena dakùiõasyàü nastaþ (Kau÷S_4,8[32].22) ahibhaye sici_avagåhayati (Kau÷S_4,8[32].23) _ity à prapadàt (Kau÷S_4,8[32].24) daü÷mottamayà nitàpyàhim abhinirasyati (Kau÷S_4,8[32].25) yato daùñaþ (Kau÷S_4,8[32].26) oùadhivanaspatãnàm anåktàni_apratiùiddhàni bhaiùajyànàm (Kau÷S_4,8[32].27) aüholiïgàbhiþ (Kau÷S_4,8[32].28) pårvasya putrakàmàvatokayor udakànte ÷àntà adhi÷iro_avasi¤cati (Kau÷S_4,8[32].29) àvrajitàyai puroóà÷apramandàlaükàràn saüpàtavataþ prayachati (Kau÷S_4,9[33].1) iti catura udapàtre saüpàtàn ànãya caturo mu¤jàn mårdhni vibçhati pràcaþ (Kau÷S_4,9[33].2) pratãcãr iùãkàþ (Kau÷S_4,9[33].3) chidyamànàsu saü÷ayaþ (Kau÷S_4,9[33].4) uùõenàplàvayati dakùiõàt ke÷astukàt (Kau÷S_4,9[33].5) ÷àlàn granthãn vicçtati (Kau÷S_4,9[33].6) ubhayataþ pà÷aü yoktram àbadhnàti (Kau÷S_4,9[33].7) _ity ekaviü÷atyà yavaiþ srajaü parikirati (Kau÷S_4,9[33].8) iti saünayati (Kau÷S_4,9[33].9) ity astamite chattreõa vàntardhàya [ed. càntar-, see Caland, Kl. Schr. p. 70] phàlena khanati (Kau÷S_4,9[33].10) ity agram avadadhàti (Kau÷S_4,9[33].11) _iti målam upayachati (Kau÷S_4,9[33].12) ekasare_anupalãóhe kumàraþ (Kau÷S_4,9[33].13) darbheõa pariveùñya ke÷eùåpacçtati (Kau÷S_4,9[33].14) evaü ha vibçha÷àkavçùe (Kau÷S_4,9[33].15) avapanne jaràyuõi_upoddharanti (Kau÷S_4,9[33].16) srajena_oùadhikhananaü vyàkhyàtam (Kau÷S_4,9[33].17) catvàri_umàphalàni pàõau_adbhiþ ÷cotayate (Kau÷S_4,9[33].18) saüvartamàneùu kumàraþ (Kau÷S_4,9[33].19) bràhmaõàyano_aïgàni_abhimç÷ati (Kau÷S_4,9[33].20) puünàmadheye kumàraþ (Kau÷S_4,10[34].1) _ity asyai ÷iü÷apà÷àkhàsådakànte ÷àntà adhi÷iro_avasi¤cati (Kau÷S_4,10[34].2) àvrajitàyai (Kau÷S_4,10[34].3) ity avatokàyai kçùõavasanàyai triùu vimiteùu pràgdvàrapratyagdvàreùu_apsu saüpàtàn ànayati (Kau÷S_4,10[34].4) palà÷e sãseùåttaràn (Kau÷S_4,10[34].5) sãsàni_adhiùñhàpyàplàvayati (Kau÷S_4,10[34].6) nidhàya kçùõaü vrajati (Kau÷S_4,10[34].7) àdãpya brahmà (Kau÷S_4,10[34].8) evaü pårvayoþ pçthaksaübhàrye (Kau÷S_4,10[34].9) ÷àkhàsåktam (Kau÷S_4,10[34].10) pa÷càd agner abhitaþ kàõóe iùãke nidhàyàdhyadhi dhàyine audumbarãr àdhàpayati (Kau÷S_4,10[34].11) uttamàvrajitàyai (Kau÷S_4,10[34].12) pativedanàni (Kau÷S_4,10[34].13) <à no agne [2.36.1]>_ity àgamakç÷aram à÷ayati (Kau÷S_4,10[34].14) mçgàkharàd vedyàü mantroktàni saüpàtavanti dvàre prayachati (Kau÷S_4,10[34].15) udakaüse vrãhiyavau jàmyai ni÷i hutvà dakùiõena prakràmati (Kau÷S_4,10[34].16) pa÷càd agneþ prakùàlya saüdhàvya saüpàtavatãü iti mantroktam (Kau÷S_4,10[34].17) saptadàmnyàü saüpàtavatyàü vatsàn pratyantàn +pracçtantã +vahati [ed.: pracçtanto vahanti; Caland, AZ, p. 113, n. 11] (Kau÷S_4,10[34].18) ahatena saüpàtavatà çùabha abhyasyati (Kau÷S_4,10[34].19) udardayati yàü di÷am (Kau÷S_4,10[34].20) jàmyai _ity àgamakç÷aram (Kau÷S_4,10[34].21) _iti svasre (Kau÷S_4,10[34].22) _iti purà kàkasaüpàtàd aryamõe juhoti (Kau÷S_4,10[34].23) antaþsràktiùu balãn haranti (Kau÷S_4,10[34].24) àpatanti yataþ (Kau÷S_4,11[35].1) puüsavanàni (Kau÷S_4,11[35].2) raja-udvàsàyàþ puünakùatre (Kau÷S_4,11[35].3) iti bàõaü mårdhni vibçhati badhnàti (Kau÷S_4,11[35].4) phàlacamase saråpavatsàyà dudghe vrãhiyavau_avadhàya mårchayitvàdhyaõóe bçhatãpalà÷avidaryau và pratinãya paidvam iva (Kau÷S_4,11[35].5) _ity àgamakç÷aram à÷ayati (Kau÷S_4,11[35].6) yugatardmanà saüpàtavantaü dvitãyam (Kau÷S_4,11[35].7) khe lånàn_ca palà÷atsarån nivçtte nighçùyàdhàya ÷i÷ne gràmaü pravi÷ati (Kau÷S_4,11[35].8) <÷amãm a÷vattha [6.11.1]> iti mantrokte_agniü mathitvà puüsyàþ sarpiùi paidvam iva (Kau÷S_4,11[35].9) madhumanthe pàyayati (Kau÷S_4,11[35].10) kçùõorõàbhiþ pariveùñyà badhnàti (Kau÷S_4,11[35].11) _iti mantroktaü badhnàti (Kau÷S_4,11[35].12) <çdhaïmantro [5.1.1]>_ity ekà __iti garbhadçühaõàni (Kau÷S_4,11[35].13) jambhagçhãtàya prathamàvarjaü jyàü trir udgrathya badhnàti (Kau÷S_4,11[35].14) loùñàn anvçcaü prà÷ayati (Kau÷S_4,11[35].15) ÷yàmasikatàbhiþ ÷ayanaü parikirati (Kau÷S_4,11[35].16) yàm iched vãraü janayed iti +dhàtçvyàbhir (ed.: dhàtar-; cf. Caland, Kl. Schr., p. 60) udaram abhimantrayate (Kau÷S_4,11[35].17) iti prajàkàmàyà upasthe juhoti (Kau÷S_4,11[35].18) lohitàjàpi÷itàni_à÷ayati (Kau÷S_4,11[35].19) prapàntàni [ed. vrap-] (Kau÷S_4,11[35].20) _iti mantroktau badhnàti (Kau÷S_4,11[35].21) <+và¤cha me [6.9.1]> _iti saüspçùñayor vçkùalibujayoþ ÷akalàvantareùusthakarà¤janakuùñhamadughareùmamathitatçõam àjyena saünãya saüspç÷ati (Kau÷S_4,11[35].22) _ity aïgulyà_upanudati (Kau÷S_4,11[35].23) ekaviü÷atiü pràcãnakaõñakàn alaükçtàn anåktàn àdadhàti (Kau÷S_4,11[35].24) kådãpràntàni sasåtràõi (Kau÷S_4,11[35].25) navanãtànvaktaü kuùñhaü trir ahnaþ pratapati triràtre (Kau÷S_4,11[35].26) dãrghotpale_avagçhya saüvi÷ati (Kau÷S_4,11[35].27) uùõodakaü tripàde pattaþ +prabadhya_(ed.: prabaddhà; Bloomfield, SBE 42, p. 358, n. 3]_aïguùñhàbhyàm ardayan_÷ete (ed. misprint: ardaya¤ chate; see Caland, Kl. Schr., p. 51) (Kau÷S_4,11[35].28) pratikçtim àvalekhanãü dàrbhyåùeõa bhàïgajyena kaõñaka÷alyayà_ulåkapattrayàsitàlakàõóayà hçdaye vidhyati (Kau÷S_4,12[36].1) _iti svàpanam (Kau÷S_4,12[36].2) udapàtreõa saüpàtavatà ÷àlàü saüprokùyàparasmin dvàrapakùe nyubjati (Kau÷S_4,12[36].3) evaü nagnaþ (Kau÷S_4,12[36].4) ulåkhalam uttaràü sraktiü dakùiõa÷ayanapàdaü tantån abhimantrayate (Kau÷S_4,12[36].5) iti niveùñanam (Kau÷S_4,12[36].6) àveùñanena vaü÷àgram avabadhya madhyamàyàü badhnàti (Kau÷S_4,12[36].7) ÷ayanapàdam utpale ca (Kau÷S_4,12[36].8) àkçùte ca (Kau÷S_4,12[36].9) àkarùeõa tilàn_juhoti (Kau÷S_4,12[36].10) _iti ÷iraþkarõam abhimantrayate (Kau÷S_4,12[36].11) ke÷àn dhàrayati (Kau÷S_4,12[36].12) __iti sauvarcalam oùadhivat_÷uklaprasånaü ÷irasi_upacçtya gràmaü pravi÷ati (Kau÷S_4,12[36].13) _iti màùasmaràn nivapati (Kau÷S_4,12[36].14) ÷arabhçùñãr àdãptàþ pratidi÷am abhyasyati_arvàcyà àvalekhanyàþ (Kau÷S_4,12[36].15) iti màlàniùpramandadantadhàvanake÷amã÷ànahatàyà anustaraõyà và ko÷am ulåkhaladaraõe tri÷ile nikhanati (Kau÷S_4,12[36].16) màlàm upamathyànvàha (Kau÷S_4,12[36].17) trãõi ke÷amaõóalàni kçùõasåtrena vigrathya tri÷ile_a÷mottaràõi vyatyàsam (Kau÷S_4,12[36].18) athàsyai bhagam utkhanati _iti (Kau÷S_4,12[36].19) _iti bàõàparõãü lohitàjàyà drapsena saünãya ÷ayanam anuparikirati (Kau÷S_4,12[36].20) _ity adhastàt palà÷am upacçtati (Kau÷S_4,12[36].21) _ity upari_upàsyati (Kau÷S_4,12[36].22) kàmaü vineùyamàõo_apàghenàsaükhyàtàþ ÷arkaràþ parikiran vrajati (Kau÷S_4,12[36].23) saümçdnan_japati (Kau÷S_4,12[36].24) asaümçdnan (Kau÷S_4,12[36].25) <ãrùyàyà dhràjiü [6.18.1]> _iti pratijàpaþ pradànàbhimar÷anàni (Kau÷S_4,12[36].26) prathamena vakùaõàsu mantroktam (Kau÷S_4,12[36].27) _iti para÷uphàõñam (Kau÷S_4,12[36].28) _iti dçùñvà÷mànam àdatte (Kau÷S_4,12[36].29) dvitãyayàbhinidadhàti (Kau÷S_4,12[36].30) tçtãyayàbhiniùñhãvati (Kau÷S_4,12[36].31) chàyàyàü sajyaü karoti (Kau÷S_4,12[36].32) _ity oùadhivat (Kau÷S_4,12[36].33) iti na vãraü janayet iti na vijàyeta_ity a÷vatarãmåtram a÷mamaõóalàbhyàü saüghçùya bhakte_alaükàre (Kau÷S_4,12[36].34) sãmantam anvãkùate (Kau÷S_4,12[36].35) _iti jàyàyai jàram anvàha (Kau÷S_4,12[36].36) klãbapade bàdhakaü dhanur vç÷cati (Kau÷S_4,12[36].37) à÷aye_a÷mànaü praharati (Kau÷S_4,12[36].38) _iti bàõàparõãm (Kau÷S_4,12[36].39) <à te dade [7.114.1]>_iti mantroktàni saüspç÷ati (Kau÷S_4,12[36].40) api cànvàhàpi cànvàha (Kau÷S 4 Colophon) iti atharvavede kau÷ikasåtre caturtho 'dhyàyaþ samàptaþ (Kau÷S_5,1[37].1) _iti kùãraudana_utkucastambapàñàvij¤ànàni (Kau÷S_5,1[37].2) sàügràmikaü vedivij¤ànam (Kau÷S_5,1[37].3) _iti pa¤caparveùukumbhakamaõóalustambakàmpãla÷àkhàyuga_idhmàkùeùu pàõyor ekaviü÷atyàü ÷arkaràsu_ãkùate (Kau÷S_5,1[37].4) kumbhamahatena pariveùñyàdhàya ÷ayane vikçte saüpàtàn atinayati (Kau÷S_5,1[37].5) anatãkà÷am avachàdyàrajovitte kumàryau yena haretàü tato naùñam (Kau÷S_5,1[37].6) evaü sãre sàkùe (Kau÷S_5,1[37].7) loùñànàü kumàrãm àha yam ichasi tam àdatsva_iti (Kau÷S_5,1[37].8) àkçtiloùñavalmãkau kalyàõam (Kau÷S_5,1[37].9) catuùpathàd bahucàriõã (Kau÷S_5,1[37].10) ÷ma÷ànàt_na ciraü jãvati (Kau÷S_5,1[37].11) udakà¤jaliü ninaya_ity àha (Kau÷S_5,1[37].12) pràcãnam apakùipantyàü kalyàõam (Kau÷S_5,2[38].1) _iti durdinam àyan pratyuttiùñhati (Kau÷S_5,2[38].2) anvçcam udavajraiþ (Kau÷S_5,2[38].3) asi_ulmukakiùkurån àdàya (Kau÷S_5,2[38].4) nagno lalàñam unmçjànaþ (Kau÷S_5,2[38].5) utsàdya bàhyato_aïgàrakapàle ÷igru÷arkarà juhoti (Kau÷S_5,2[38].6) keràrkau_àdadhàti (Kau÷S_5,2[38].7) varùaparãtaþ pratilomakarùitas triþ parikramya khadàyàm arkaü kùipraü saüvapati (Kau÷S_5,2[38].8) ity a÷aniyuktam apàdàya (Kau÷S_5,2[38].9) prathamasya somadarbhake÷ànãkuùñhalàkùàma¤jiùñhãbadaraharidraü bhårja÷akalena pariveùñya mantha÷irasi_urvaràmadhye nikhanati (Kau÷S_5,2[38].10) dadhi navenà÷nàti_à saüharaõàt (Kau÷S_5,2[38].11) à÷àpàlãyaü tçtãyàvarjaü dçühaõàni (Kau÷S_5,2[38].12) bhaumasya dçtikarmàõi (Kau÷S_5,2[38].13) puroóà÷àn a÷mottaràn antaþsraktiùu nidadhàti (Kau÷S_5,2[38].14) ubhayàn saüpàtavataþ (Kau÷S_5,2[38].15) sabhàbhàgadhàneùu ca (Kau÷S_5,2[38].16) asaütàpe jyotiràyatanasya_ekato_anyaü ÷ayàno bhaumaü japati (Kau÷S_5,2[38].17) _iti madughaü khàdann aparàjitàt pariùadam àvrajati (Kau÷S_5,2[38].18) _iti pàñàmålaü pratiprà÷itam (Kau÷S_5,2[38].19) anvàha (Kau÷S_5,2[38].20) badhnàti (Kau÷S_5,2[38].21) màlàü saptapalà÷ãü dhàrayati (Kau÷S_5,2[38].22) _iti pariùadi_ekabhaktam anvãkùamàõo bhuïkte (Kau÷S_5,2[38].23) _ity adhyàyàn upàkariùyann abhivyàhàrayati (Kau÷S_5,2[38].24) prà÷am àkhyàsyan (Kau÷S_5,2[38].25) brahmodyaü vadiùyan (Kau÷S_5,2[38].26) _iti vibhuïkùyamàõaþ pramattarajjuü badhnàti (Kau÷S_5,2[38].27) _iti bhakùayati (Kau÷S_5,2[38].28) sthåõe gçhõàti_upatiùñhate (Kau÷S_5,2[38].29) _iti mantroktam (Kau÷S_5,2[38].30) _ity aparàjitàt pariùadam àvrajati (Kau÷S_5,3[39].1) _iti sràktyaü badhnàti (Kau÷S_5,3[39].2) purastàd agneþ pi÷aïgaü gàü kàrayati (Kau÷S_5,3[39].3) pa÷càd agner lohitàjam (Kau÷S_5,3[39].4) yåùapi÷itàrtham (Kau÷S_5,3[39].5) mantroktàþ (Kau÷S_5,3[39].6) và÷àkàmpãlasitãvàrasadaüpuùpà avadhàya (Kau÷S_5,3[39].7) _<ã÷ànàü tvà [4.17.1]> ___ _iti mahà÷àntim àvapate (Kau÷S_5,3[39].8) ni÷i_avamucya_uùõãùã_agrataþ prokùan vrajati (Kau÷S_5,3[39].9) yatàyai yatàyai ÷àntàyai ÷àntivàyai bhadràyai bhadràvati syonàyai ÷agmàyai ÷ivàyai sumaïgali prajàvati su÷ãme [ed.: +susãme]_ahaü vàmàbhår iti (Kau÷S_5,3[39].10) abhàvàd apavidhyati (Kau÷S_5,3[39].11) kçtyayàmitracakùuùà samãkùan [note Speijer Museum 9 251: conj. samakùaü] _ity avaliptaü kçtyayà vidhyati (Kau÷S_5,3[39].12) uktàvalekhanãm (Kau÷S_5,3[39].13) _iti darvyà triþ sàråpavatsenàpodakena mathitena gulphàn pariùi¤cati (Kau÷S_5,3[39].14) ÷akalenàvasicya yåùapi÷itàni_à÷ayati (Kau÷S_5,3[39].15) yaùñibhis_carma pinahya praiùakçt parikramya bandhàn mu¤cati saüdaü÷ena (Kau÷S_5,3[39].16) anyatpàr÷vãü saüve÷ayati (Kau÷S_5,3[39].17) ÷akalenoktam (Kau÷S_5,3[39].18) _iti navanãtena mantroktam (Kau÷S_5,3[39].19) darbharajjvà saünahya__ity utthàpayati (Kau÷S_5,3[39].20) savyena dãpaü dakùiõena_udakàlàbu_àdàya vàgyatàþ (Kau÷S_5,3[39].21) praiùakçd agrataþ (Kau÷S_5,3[39].22) anàvçtam (Kau÷S_5,3[39].23) agoùpadam (Kau÷S_5,3[39].24) anudakakhàtam (Kau÷S_5,3[39].25) dakùiõàpravaõe và svayaüdãrõe và svakçte và_iriõe_anyà÷àyàü và nidadhàti (Kau÷S_5,3[39].26) alàbunà dãpam avasicya _ity àvçtyàvrajati (Kau÷S_5,3[39].27) tiùñhan_tiùñhantãü mahà÷àntim uccair abhinigadati (Kau÷S_5,3[39].28) marmàõi saüprokùante (Kau÷S_5,3[39].29) kçùõasãreõa karùati (Kau÷S_5,3[39].30) adhi sãrebhyo da÷a dakùiõà (Kau÷S_5,3[39].31) abhicàrade÷à mantreùu vij¤àyante tàni marmàõi (Kau÷S_5,4[40].1) iti yena_ichet_nadã pratipadyeta_iti prasi¤can vrajati (Kau÷S_5,4[40].2) kà÷adividhuvakavetasàn niminoti (Kau÷S_5,4[40].3) _iti hiraõyam adhidadhàti (Kau÷S_5,4[40].4) itãùãkà¤jimaõóåkaü nãlalohitàbhyàü sakakùaü baddhvà (Kau÷S_5,4[40].5) ity avakayà prachàdayati (Kau÷S_5,4[40].6) _iti ninayati (Kau÷S_5,4[40].7) màrutaü kùãraudanaü màruta÷çtaü màrutaiþ paristãrya màrutena sruveõa màrutenàjyena varuõàya trir juhoti (Kau÷S_5,4[40].8) uktam upamanthanam (Kau÷S_5,4[40].9) dadhimanthaü baliü hçtvà saüprokùaõãbhyàü prasi¤can vrajati (Kau÷S_5,4[40].10) pàõinà vetreõa và pratyàhatya_upari nipadyate (Kau÷S_5,4[40].11) ity araõyor agniü samàropayati (Kau÷S_5,4[40].12) àtmani và (Kau÷S_5,4[40].13) _ity upàvarohayati (Kau÷S_5,4[40].14) _ity ucchuùmàparivyàdhàv àyasena khanati (Kau÷S_5,4[40].15) dugdhe phàõñau_+adhijyam upastha+ (ed.: adijyopastha; cf. Bloomfield, SBE 42, p. 369, n. 2) àdhàya pibati (Kau÷S_5,4[40].16) mayåkhe musale vàsãno _ity ekàrkasåtram àrkaü badhnàti (Kau÷S_5,4[40].17) _ity asitaskandham asitavàlena (Kau÷S_5,4[40].18) <à vçùàyasva [6.101.1]>_ity ubhayam apyeti (Kau÷S_5,5[41].1) _iti varùakàmo dvàda÷aràtram anu÷uùyet (Kau÷S_5,5[41].2) sarvavrata upa÷ràmyati (Kau÷S_5,5[41].3) maruto yajate yathà varuõaü juhoti (Kau÷S_5,5[41].4) oùadhãþ saüpàtavatãþ prave÷yàbhinyubjati (Kau÷S_5,5[41].5) viplàvayeta (Kau÷S_5,5[41].6) ÷va÷ira-eñaka÷iraþke÷ajaradupànaho vaü÷àgre prabadhya yodhayati (Kau÷S_5,5[41].7) udapàtreõa saüpàtavatà saüprokùyàmapàtraü tripàde_a÷mànam avadhàyàpsu nidadhàti (Kau÷S_5,5[41].8) <à no bhara [5.7.1]> _ity artham utthàsyann upadadhãta (Kau÷S_5,5[41].9) japati (Kau÷S_5,5[41].10) pårvàsu_aùàóhàsu gartaü khanati (Kau÷S_5,5[41].11) uttaràsu saücinoti (Kau÷S_5,5[41].12) àdevanaü saüstãrya (Kau÷S_5,5[41].13) _ _iti vàsitàn akùàn nivapati (Kau÷S_5,5[41].14) _÷aübhumayobhå [1.5, 1.6] _ _ <÷aü ca no maya÷ ca no [6.57.3]>_ ity abhivarùaõàvasecanànàm (Kau÷S_5,5[41].15) uttamena vàcaspatiliïgàbhir udyantam upatiùñhate (Kau÷S_5,5[41].16) snàto_ahatavasano niktvàhatam àchàdayati (Kau÷S_5,5[41].17) dadàti (Kau÷S_5,5[41].18) iti vacanam (Kau÷S_5,5[41].19) vatsaü saüdhàvya gomåtreõàvasicya triþ pariõãya_upacçtati (Kau÷S_5,5[41].20) ÷iraþkarõam abhimantrayate (Kau÷S_5,5[41].21) iti snàte_a÷ve saüpàtàn abhyatinayati (Kau÷S_5,5[41].22) palà÷e cårõeùåttaràn (Kau÷S_5,5[41].23) àcamayati (Kau÷S_5,5[41].24) àplàvayati (Kau÷S_5,5[41].25) cårõair avakirati (Kau÷S_5,5[41].26) trir _iti (Kau÷S_5,6[42].1) _iti pravatsyann upadadhãta (Kau÷S_5,6[42].2) japati (Kau÷S_5,6[42].3) yànaü saüprokùya vimocayati (Kau÷S_5,6[42].4) dravyaü saüpàtavad utthàpayati (Kau÷S_5,6[42].5) nirmçjya_upayachati (Kau÷S_5,6[42].6) ity àrdrapàdàbhyàü sàümanasyam (Kau÷S_5,6[42].7) yànena pratya¤cau gràmàn pratipàdya prayachati (Kau÷S_5,6[42].8) àyàtaþ samidha àdàya_<årjaü bibhrad [7.60.1]> ity asaükalpayann etya sakçd àdadhàti (Kau÷S_5,6[42].9) <çcaü sàma [7.54.1]>_ity anupravacanãyasya juhoti (Kau÷S_5,6[42].10) yuktàbhyàü tçtãyàm (Kau÷S_5,6[42].11) ànumatãü caturthãm (Kau÷S_5,6[42].12) samàvartanãyasamàpanãyayos_ca_eùà_ijyà (Kau÷S_5,6[42].13) <àpo divyà [7.89.1/10.5.46]> iti paryavetavrata udakànte ÷àntyudakam abhimantrayate (Kau÷S_5,6[42].14) astamite samitpàõir etya tçtãyavarjaü samidha àdadhàti (Kau÷S_5,6[42].15) _iti vratavisarjanam àjyaü juhuyàt (Kau÷S_5,6[42].16) samidho_abhyàdadhyàt (Kau÷S_5,6[42].17) _iti vratasamàpanãr àdadhàti (Kau÷S_5,6[42].18) triràtram arasà÷ã snàtavrataü carati (Kau÷S_5,6[42].19) _iti pàpalakùaõàyà mukham ukùati_anvçcaü dakùiõàt ke÷astukàt (Kau÷S_5,6[42].20) palà÷ena phalãkaraõàn hutvà ÷eùaü pratyànayati (Kau÷S_5,6[42].21) phalãkaraõatuùabusàvatakùaõàni savyàyàü pàdapàrùõyàü nidadhàti (Kau÷S_5,6[42].22) apanodanàpàghàbhyàm anvãkùaü pratijapati (Kau÷S_5,6[42].23) _iti mantroktaü badhnàti (Kau÷S_5,7[43].1) _iti pi÷aïgasåtram araludaõóaü yad àyudham (Kau÷S_5,7[43].2) phalãkaraõair dhåpayati (Kau÷S_5,7[43].3) _ity avasànanive÷anànucaraõàtinayana+_ijyà [ed.: caraõàni ninayannejyà; cf. Caland, AZ, p. 147, n. 2; but Bloomfield GGA 1902 512!] (Kau÷S_5,7[43].4) vàstoùpatãyaiþ kulijakçùñe dakùiõato_agneþ saübhàram àharati (Kau÷S_5,7[43].5) vàstoùpatyàdãni mahà÷àntim àvapate (Kau÷S_5,7[43].6) madhyame garte darbheùu vrãhiyavam àvapati (Kau÷S_5,7[43].7) ÷àntyudaka÷aùpa÷arkaram anyeùu (Kau÷S_5,7[43].8) _ity mãyamànàm ucchrãyamàõàm anumantrayate (Kau÷S_5,7[43].9) abhyajya_<çtena [3.12.6]>_iti mantroktam (Kau÷S_5,7[43].10) _ity udakumbham agnim àdàya prapadyante (Kau÷S_5,7[43].11) dhruvàbhyàü dçühayati (Kau÷S_5,7[43].12) ÷aübhumayobhubhyàü viùyandayati (Kau÷S_5,7[43].13) _iti vàstoùpataye kùãraudanasya juhoti (Kau÷S_5,7[43].14) sarvànnàni bràhmaõàn bhojayati (Kau÷S_5,7[43].15) maïgalyàni (Kau÷S_5,7[43].16) _iti kravyàdanupahata iti palà÷aü badhnàti (Kau÷S_5,7[43].17) juhoti (Kau÷S_5,7[43].18) àdadhàti (Kau÷S_5,7[43].19) uda¤canena_udapàtryàü yavàn adbhir ànãya_ullopam (Kau÷S_5,7[43].20) _iti pàlà÷yà darvyà mantham upamathya kàmpãlãbhyàm upamanthanãbhyàm (Kau÷S_5,7[43].21) ÷amanaü ca (Kau÷S_5,8[44].1) iti va÷à÷amanam (Kau÷S_5,8[44].2) purastàd agneþ pratãcãü dhàrayati (Kau÷S_5,8[44].3) pa÷càd agneþ pràïmukha upavi÷yànvàrabdhàyai ÷àntyudakaü karoti (Kau÷S_5,8[44].4) tatra_etat såktam anuyojayati (Kau÷S_5,8[44].5) tena_enàm àcàmayati ca saüprokùati ca (Kau÷S_5,8[44].6) tiùñhan_tiùñhantãü mahà÷àntim uccair abhinigadati (Kau÷S_5,8[44].7) iti hutvà va÷àm anakti ÷irasi kakude jaghanade÷e (Kau÷S_5,8[44].8) anyataràü svadhitidhàràm anakti (Kau÷S_5,8[44].9) aktayà vapàm utkhanati (Kau÷S_5,8[44].10) dakùiõe pàr÷ve darbhàbhyàm adhikùipati_amuùmai tvà juùñam iti yathàdevatam (Kau÷S_5,8[44].11) ity ulmukena triþ prasavyaü pariharati_anabhipariharan àtmànam (Kau÷S_5,8[44].12) darbhàbhyàm anvàrabhate (Kau÷S_5,8[44].13) pa÷càd uttarato_agneþ pratyak÷ãrùãm udakpàdãü nividhyati (Kau÷S_5,8[44].14) _ity anyataraü darbham avàsyati (Kau÷S_5,8[44].15) atha pràõàn àsthàpayati _iti (Kau÷S_5,8[44].16) dakùiõatas tiùñhan rakùohaõaü japati (Kau÷S_5,8[44].17) saüj¤aptàyàü juhoti _iti (Kau÷S_5,8[44].18) udapàtreõa patnã_abhivrajya mukhàdãni gàtràõi prakùàlayate (Kau÷S_5,8[44].19) mukhaü ÷undhasva devajyàyà iti (Kau÷S_5,8[44].20) pràõàn iti nàsike (Kau÷S_5,8[44].21) cakùur iti cakùuùã (Kau÷S_5,8[44].22) ÷rotram iti karõau (Kau÷S_5,8[44].23) _iti samantaü rajjudhànam (Kau÷S_5,8[44].24) caritràõãti pàdàt samàhçtya (Kau÷S_5,8[44].25) nàbhim iti nàbhim (Kau÷S_5,8[44].26) meóhram iti meóhram (Kau÷S_5,8[44].27) pàyum iti pàyum (Kau÷S_5,8[44].28) _iti ava÷iùñàþ pàr÷vade÷e_avasicya yathàrthaü vrajati (Kau÷S_5,8[44].29) vapà÷rapaõyau_àjyaü sruvaü svadhitiü darbham àdàyàbhivrajya_uttànàü +parivartyànulomaü (ed.: parivartmà-; see Caland, Kl. Schr., p. 61) nàbhide÷e darbham àstçõàti (Kau÷S_5,8[44].30) _iti ÷astraü prayachati (Kau÷S_5,8[44].31) idam aham àmuùyàyaõasyàmuùyàþ putrasya pràõàpànàv apakçntàmãty apakçtya (Kau÷S_5,8[44].32) adharapravraskena lohitasyàpahatya (Kau÷S_5,8[44].33) idam aham àmuùyàyaõasyàmuùyàþ putrasya pràõàpànau nikhanàmãty àsye nikhanati (Kau÷S_5,8[44].34) iti vapà÷rapaõyau vapayà prachàdya (Kau÷S_5,8[44].35) svadhitinà prakçtya_utkçtya (Kau÷S_5,8[44].36) àvraskam abhighàrya (Kau÷S_5,8[44].37) iti darbhàgraü pràsyati (Kau÷S_5,8[44].38) _iti carum aïgàre nidadhàti (Kau÷S_5,8[44].39) _iti ÷rapayati (Kau÷S_5,8[44].40) su÷çtàü karoti (Kau÷S_5,9[45].1) yadi_aùñàpadã syàd garbhama¤jalau sahiraõyaü sayavaü và iti khadàyàü tryaratnau_agnau sakçt_juhoti (Kau÷S_5,9[45].2) vi÷asya samavattàni_avadyet (Kau÷S_5,9[45].3) (Kau÷S_5,9[45].4) (Kau÷S_5,9[45].5) tad avadya praj¤àtàni ÷rapayet (Kau÷S_5,9[45].6) hoùyan dvirdvir devatànàm avadyet (Kau÷S_5,9[45].7) sakçtsakçt sauviùñakçtànàm (Kau÷S_5,9[45].8) vapàyàþ _<årdhvà asya [5.27.1]>_iti juhoti (Kau÷S_5,9[45].9) yuktàbhyàü tçtãyàm (Kau÷S_5,9[45].10) ànumatãü caturthãm (Kau÷S_5,9[45].11) (Kau÷S_5,9[45].12) årdhvanabhasaü [em. Bloomfield GGA 1902 514 -- ed. årdhvaü nabhasaü] gachatam iti vapà÷rapaõyau_anupraharati (Kau÷S_5,9[45].13) pràcãm eka÷çïgàü pratãcãü dvi÷çïgàm (Kau÷S_5,9[45].14) _iti vapàyàs trir juhoti (Kau÷S_5,9[45].15) samavattànàm (Kau÷S_5,9[45].16) sthàlãpàkasya _iti juhoti (Kau÷S_5,9[45].17) __iti pratigçhõàti (Kau÷S_5,9[45].18) uttamà sarvakàmà (Kau÷S_5,9[45].19) va÷ayà pàkayaj¤à vyàkhyàtàþ (Kau÷S_5,10[46].1) _<÷ivàs ta [7.43.1]> ity abhyàkhyàtàya prayachati (Kau÷S_5,10[46].2) drughaõa÷iro rajjvà badhnàti (Kau÷S_5,10[46].3) pratiråpaü palà÷àyolohahiraõyànàm (Kau÷S_5,10[46].4) _iti yàjayiùyan sàråpavatsam a÷nàti (Kau÷S_5,10[46].5) nidhane yajate (Kau÷S_5,10[46].6) __iti yàciùyan (Kau÷S_5,10[46].7) mantroktàni patitebhyo <çcà kapotaü [6.28.1]>__iti mahà÷àntim àvapate (Kau÷S_5,10[46].8) ity agniü gàm àdàya ni÷i kàrayamàõas triþ ÷àlàü pariõayati (Kau÷S_5,10[46].9) _iti svapnaü dçùñvà mukhaü vimàrùñi (Kau÷S_5,10[46].10) atighoraü dçùñvà mai÷radhànyaü puroóà÷am anyà÷àyàü và nidadhàti (Kau÷S_5,10[46].11) _iti paryàvartate (Kau÷S_5,10[46].12) _iti a÷itvà vãkùate (Kau÷S_5,10[46].13) _iti sarveùàm apyayaþ (Kau÷S_5,10[46].14) _iti brahmacàrã_àcàryasyàdahana upasamàdhàya triþ parikramya puroóà÷aü juhoti (Kau÷S_5,10[46].15) triràtram aparyàvartamànaþ ÷ayãta (Kau÷S_5,10[46].16) na_upa÷ayãta_iti kau÷ikaþ (Kau÷S_5,10[46].17) snànãyàbhiþ snàyàt (Kau÷S_5,10[46].18) aparyavetavrataþ pratyupeyàt (Kau÷S_5,10[46].19) avakãrõine darbha÷ulbam àsajya _iti àvapati (Kau÷S_5,10[46].20) evaü saüpàtavatà_udapàtreõàvasicya (Kau÷S_5,10[46].21) mantroktaü ÷àntyudakena saüprokùya (Kau÷S_5,10[46].22) iti svayaüprajvalite_agnau (Kau÷S_5,10[46].23) _iti sedhantam (Kau÷S_5,10[46].24) _iti saüde÷am aparyàpya (Kau÷S_5,10[46].25) _iti pàpanakùatre jàtàya målena (Kau÷S_5,10[46].26) iti parivittiparivividànau_udakànte mau¤jaiþ parvasu baddhvà pi¤jålãbhir àplàvayati (Kau÷S_5,10[46].27) avasi¤cati (Kau÷S_5,10[46].28) pheneùåttaràn pà÷àn àdhàya iti praplàvayati (Kau÷S_5,10[46].29) sarvais_ca pravi÷yàpàü såktaiþ (Kau÷S_5,10[46].30) devaheóanena mantroktam (Kau÷S_5,10[46].31) àcàryàya (Kau÷S_5,10[46].32) upadadhãta (Kau÷S_5,10[46].33) khadà÷ayasyàvapate (Kau÷S_5,10[46].34) vaivasvataü yajate (Kau÷S_5,10[46].35) catuþ÷aràvaü dadàti (Kau÷S_5,10[46].36) uttamarõe mçte tadapatyàya prayachati (Kau÷S_5,10[46].37) sagotràya (Kau÷S_5,10[46].38) ÷ma÷àne nivapati (Kau÷S_5,10[46].39) catuùpathe ca (Kau÷S_5,10[46].40) kakùàn àdãpayati (Kau÷S_5,10[46].41) iti vãdhrabindån prakùàlayati (Kau÷S_5,10[46].42) mantroktaiþ spç÷ati (Kau÷S_5,10[46].43) yasya_uttamadantau pårvau jàyete ity àvapati (Kau÷S_5,10[46].44) mantroktàn daü÷ayati (Kau÷S_5,10[46].45) ÷àntyudaka÷çtam àdiùñànàm à÷ayati (Kau÷S_5,10[46].46) pitarau ca (Kau÷S_5,10[46].47) _iti kçùõa÷akuninàdhikùiptaü prakùàlayati (Kau÷S_5,10[46].48) upamçùñaü paryagni karoti (Kau÷S_5,10[46].49) _ity apàmàrgedhme_apamàrgãr àdadhàti (Kau÷S_5,10[46].50) _ity àcàmati (Kau÷S_5,10[46].51) _iti vikhanati (Kau÷S_5,10[46].52) _iti saüvapati (Kau÷S_5,10[46].53) _iti kàpi¤jalàni svastyayanàni bhavanti (Kau÷S_5,10[46].54) <àvadaüs tvaü ÷akune bhadram à vada tåùõãm àsãnaþ sumatiü cikiddhi naþ | yad utpatan vadasi karkarir yathà bçhad vadema vidathe suvãràþ || [.RV 2.43.3]> _iti kàpi¤jalàni svastyayanàni bhavanti (Kau÷S_5,10[46].55) _ity abhyavakà÷e saüvi÷ati_abhyavakà÷e saüvi÷ati (Kau÷S 5 Colophon) iti atharvavede kau÷ikasåtre pa¤camo 'dhyàyaþ samàptaþ (Kau÷S_6,1[47].1) ubhayataþ parichinnaü ÷aramayaü barhir àbhicàrikeùu (Kau÷S_6,1[47].2) dakùiõataþ saübhàram àharati_àïgirasam (Kau÷S_6,1[47].3) iïgióam àjyam (Kau÷S_6,1[47].4) savyàni (Kau÷S_6,1[47].5) dakùiõàpavargàõi (Kau÷S_6,1[47].6) dakùiõàpravaõe iriõe dakùiõàmukhaþ prayuïkte (Kau÷S_6,1[47].7) sàgnãni (Kau÷S_6,1[47].8) _iti purastàddhomàþ (Kau÷S_6,1[47].9) _ity àjyabhàgau (Kau÷S_6,1[47].10) iti saüsthitahomàþ (Kau÷S_6,1[47].11) kçttikàrokàrodhàvàpyeùu (Kau÷S_6,1[47].12) bharadvàjapravraskenàïgirasaü daõóaü vç÷cati (Kau÷S_6,1[47].13) _iti bàdhakãm àdadhàti (Kau÷S_6,1[47].14) __iti dviguõàm ekavãràn saünahya (saüvyåhya? See Caland, AZ, aë.) pà÷àn nimuùñitçtãyaü daõóaü saüpàtavat (Kau÷S_6,1[47].15) pårvàbhir badhnãte (Kau÷S_6,1[47].16) iti daõóam àdatte (Kau÷S_6,1[47].17) bhaktasyàhutena mekhalàyà granthim àlimpati (Kau÷S_6,1[47].18) _iti bàhyato daõóam årdhvam avàgagraü tisçbhir anvçcaü nihanti (Kau÷S_6,1[47].19) antar upaspç÷et (Kau÷S_6,1[47].20) _iti mantroktam (Kau÷S_6,1[47].21) yat pàtram àhanti _iti (Kau÷S_6,1[47].22) idam aham àmuùyàyaõasyàmuùyàþ putrasya pràõàpànàv apy àyachàmãty àyachati (Kau÷S_6,1[47].23) _iti saünahya sãsacårõàni bhakte_alaükàre (Kau÷S_6,1[47].24) paràbhåtaveõor yaùñyà bàhumàtryàlaükçtayàhanti (Kau÷S_6,1[47].25) iti para÷upalà÷ena dakùiõà dhàvataþ padaü vç÷cati (Kau÷S_6,1[47].26) anvak tris tiryak triþ (Kau÷S_6,1[47].27) akùõayà saüsthàpya (Kau÷S_6,1[47].28) +àvraskàt pàüsån+ (ed.: àvraskànyàü÷ån; see Caland, AZ, aë.) palà÷am upanahya bhraùñre_abhyasyati (Kau÷S_6,1[47].29) sphoñatsu stçtaþ (Kau÷S_6,1[47].30) pa÷càd agneþ karùvàü kådyupastãrõàyàü dvàda÷aràtram aparyàvartamànaþ ÷ayãta (Kau÷S_6,1[47].31) tata utthàya trir ahna udavajràn praharati (Kau÷S_6,1[47].32) nadyà anàmasaüpannàyà a÷mànaü pràsyati (Kau÷S_6,1[47].33) uùõe_akùatasaktån anåpamathitàn anucchvasan pibati (Kau÷S_6,1[47].34) kathaü trãüstrãn kà÷ãn_triràtram (Kau÷S_6,1[47].35) dvaudvau triràtram (Kau÷S_6,1[47].36) ekaikaü ùaóràtram (Kau÷S_6,1[47].37) dvàda÷yàþ pràtaþ kùãraudanaü bhojayitvà_ucchiùñàn ucchiùñaü bahumatsye prakirati (Kau÷S_6,1[47].38) saüdhàvatsu stçtaþ (Kau÷S_6,1[47].39) lohita÷irasaü kçkalàsam amån hanmãti hatvà sadyaþ kàryo bhàïge ÷ayane (Kau÷S_6,1[47].40) lohitàlaükçtaü kçùõavasanam anåktaü dahati (Kau÷S_6,1[47].41) ekapadàbhir anyo_anutiùñhati (Kau÷S_6,1[47].42) aïga÷aþ sarvahutam anyam (Kau÷S_6,1[47].43) pa÷càd agneþ ÷arabhçùñãr nidhàya_udag vrajati_à svedajananàt (Kau÷S_6,1[47].44) nivçtya svedàlaükçtà juhoti (Kau÷S_6,1[47].45) ko÷a uraþ÷iro_avadhàya padàt pàüsån (Kau÷S_6,1[47].46) pa÷càd agner lavaõamçóãcãs tisro_a÷ãtãr vikarõãþ ÷arkaràõàm (Kau÷S_6,1[47].47) viùaü ÷irasi (Kau÷S_6,1[47].48) bàdhakena avàgagreõa praõayann anvàha (Kau÷S_6,1[47].49) iti ko÷e granthãn udgrathnàti (Kau÷S_6,1[47].50) <àmuü [2.12.4d]>_ity àdatte (Kau÷S_6,1[47].51) marmaõi khàdireõa sruveõa gartaü khanati (Kau÷S_6,1[47].52) bàhumàtram _iti ÷arair avajvàlayati (Kau÷S_6,1[47].53) avadhàya saücitya loùñaü sruveõa samopya (Kau÷S_6,1[47].54) amum unnaiùam ity uktàvalekhanãm (Kau÷S_6,1[47].55) chàyàü và (Kau÷S_6,1[47].56) upaninayate (Kau÷S_6,1[47].57) anvàha (Kau÷S_6,2[48].1) _ity araõye sapatnakùayaõãr àdadhàti (Kau÷S_6,2[48].2) gràmam etyàvapati (Kau÷S_6,2[48].3) _iti mantroktam abhihutàlaükçtaü badhnàti (Kau÷S_6,2[48].4) yàvantaþ sapatnàs tàvataþ pà÷àn iïgióàlaükçtàn saüpàtavato_anåktàn sasåtràn_camvà marmaõi nikhanati (Kau÷S_6,2[48].5) nàvi _iti mantroktaü ÷àkhayà praõudati (Kau÷S_6,2[48].6) _iti praplàvayati (Kau÷S_6,2[48].7) ity àyantaü ÷apyamànam anvàha (Kau÷S_6,2[48].8) _iti mantroktam (Kau÷S_6,2[48].9) _iti sàgnãni (Kau÷S_6,2[48].10) de÷akapañu prakùiõàti (Kau÷S_6,2[48].11) _iti netéõàü padaü vç÷cati (Kau÷S_6,2[48].12) anvàha (Kau÷S_6,2[48].13) brahmagavãbhyàm anvàha (Kau÷S_6,2[48].14) ceùñàm (Kau÷S_6,2[48].15) vicçtati (Kau÷S_6,2[48].16) åbadhye (Kau÷S_6,2[48].17) ÷ma÷àne (Kau÷S_6,2[48].18) trir amån harasva_ity àha (Kau÷S_6,2[48].19) dvitãyayà÷mànam åbadhyagåhe [em. Caland, AZ p. 168 n. 9 -- ed.: åbadhye gåhayati] (Kau÷S_6,2[48].20) dvà÷aràtraü sarvavrata upa÷ràmyati (Kau÷S_6,2[48].21) dvir udite stçtaþ (Kau÷S_6,2[48].22) avàgagreõa nivartayati (Kau÷S_6,2[48].23) _iti ÷une piõóaü pàõóuü prayachati (Kau÷S_6,2[48].24) tàrchaü badhnàti (Kau÷S_6,2[48].25) juhoti (Kau÷S_6,2[48].26) àdadhàti (Kau÷S_6,2[48].27) __ity àhitàgniü pratinirvapati (Kau÷S_6,2[48].28) madhyamapalà÷ena phalãkaraõàn_juhoti (Kau÷S_6,2[48].29) _ity aïguùñhena trir anuprastçõàti (Kau÷S_6,2[48].30) ÷araü kadvindukoùñhair anunirvapati (Kau÷S_6,2[48].31) lohità÷vatthapalà÷ena viùàvadhvastaü juhoti (Kau÷S_6,2[48].32) _iti måtrapurãùaü vatsa÷epyàyàü kakucair apidhàpya saüpiùya nikhanati (Kau÷S_6,2[48].33) ÷epyànaóe (Kau÷S_6,2[48].34) ÷epyàyàm (Kau÷S_6,2[48].35) _ity anvàha (Kau÷S_6,2[48].36) uttarayà yàn_tàn pa÷yati (Kau÷S_6,2[48].37) iti vaidyuddhatãþ (Kau÷S_6,2[48].38) ity årdhva÷uùãþ (Kau÷S_6,2[48].39) ghraüsa÷çtaü puroóà÷am ghraüsavilãnena sarvahutam (Kau÷S_6,2[48].40) _itãùãkà¤jimaõóåkaü nãlalohitàbhyàü såtràbhyàü sakakùaü baddhvà_uùõodake vyàdàya pratyàhuti maõóåkam apanudati_abhinyubjati (Kau÷S_6,2[48].41) upadhàvantam _iti kàmpãlaü saünahya kùãrotsikte pàyayati lohitànàü caikka÷am (Kau÷S_6,2[48].42) a÷i÷iùoþ kùãraudanam (Kau÷S_6,2[48].43) àmapàtram abhyavanenekti (Kau÷S_6,3[49].1) ity çùabhaü saüpàtavantam atisçjati (Kau÷S_6,3[49].2) à÷vatthãr avapannàþ (Kau÷S_6,3[49].3) svayam iti prakùàlayati (Kau÷S_6,3[49].4) _ity apo yunakti (Kau÷S_6,3[49].5) vàtasya raühitasyàmçtasya yonir iti pratigçhõàti (Kau÷S_6,3[49].6) uttamàþ pratàpyàdharàþ pradàya_enam enàn adharàcaþ paràco_avàcas tamasas [em. Bloomfield GGA 1902 514 -- ed. tapasas] tam unnayata devàþ pitçbhiþ saüvidànaþ prajàpatiþ prathamo devatànàm ity atisçjati (Kau÷S_6,3[49].7) idam ahaü tasya_imau pràõàpànau_apakràmàmi brahmaõà (Kau÷S_6,3[49].8) dakùiõàyàþ pratãcyà udãcyà dhruvàyà vyadhvàya årdhvàyàþ (Kau÷S_6,3[49].9) idam aham ity _iti (Kau÷S_6,3[49].10) evam abhiùñhànàpohananiveùñanàni (see Caland, Kl. Schr., p. 50, on the reading and såtra division) (Kau÷S_6,3[49].11) sarvàõi khalu ÷a÷vad bhåtàni (Kau÷S_6,3[49].12) bràhmaõàd vajram udyachamànàt_÷aïkante màü haniùyasi màü haniùyasãti tebhyo_abhayaü vadet_÷am agnaye ÷aü pçthivyai ÷am antarikùàya ÷aü vàyave ÷aü dive ÷aü såryàya ÷aü candràya ÷aü nakùatrebhyaþ ÷aü gandharvàpsarobhyaþ ÷aü sarpetarajanebhyaþ ÷ivam mahyam iti (Kau÷S_6,3[49].13) __ity anvçcam udavajràn (Kau÷S_6,3[49].14) _iti viùõukramàn (Kau÷S_6,3[49].15) _iti bçhaspati÷irasaü pçùàtakena_upasicyàbhimantrya_upanidadhàti (Kau÷S_6,3[49].16) pratijànan nànuvyàharet (Kau÷S_6,3[49].17) uttamena_upadraùñàram (Kau÷S_6,3[49].18) _ity ardharcena nàvaü majjatãm (Kau÷S_6,3[49].19) _ _ity adhipà÷àn àdadhàti (Kau÷S_6,3[49].20) padepade pà÷àn vç÷cati (Kau÷S_6,3[49].21) adhipà÷àn bàdhakàn_÷aïkån_tàn saükùudya saünahya bhraùñre_adhyasyati (Kau÷S_6,3[49].22) a÷i÷iùoþ kùãraudanàdãni trãõi (Kau÷S_6,3[49].23) gartedhmau_antareõàvalekhanãü sthàõau nibadhya dvàda÷aràtraü saüpàtàn abhyatininayati (Kau÷S_6,3[49].24) ùaùñhyà_udavajràn praharati (Kau÷S_6,3[49].25) saptamyàcàmati (Kau÷S_6,3[49].26) _ity anvàha (Kau÷S_6,3[49].27) iti saüdhàvyàbhimç÷ati (Kau÷S 6 Colophon) iti atharvavede kau÷ikasåtre ùaùñho 'dhyàyaþ samàptaþ (Kau÷S_7,1[50].1) _ity adhvànaü dakùiõena prakràmati (Kau÷S_7,1[50].2) vyudasyati_asaükhyàtàþ ÷arkaràþ (Kau÷S_7,1[50].3) tçõàni chitvà_upatiùñhate (Kau÷S_7,1[50].4) <àre [1.26.1]>_ _ yad àyudhaü daõóena vyàkhyàtam (Kau÷S_7,1[50].5) diùñyà mukhaü vimàya saüvi÷ati (Kau÷S_7,1[50].6) trãõi padàni pramàya_uttiùñhati (Kau÷S_7,1[50].7) tisro diùñãþ (Kau÷S_7,1[50].8) _ity +avasasya (ed.: ava÷asya; see Caland, Kl. Schr., p. 61) (Kau÷S_7,1[50].9) pàyayati (Kau÷S_7,1[50].10) _iti trãõi_opyàtikràmati (Kau÷S_7,1[50].11) iti ni÷i_upatiùñhate (Kau÷S_7,1[50].12) _iti paõyaü saüpàtavad utthàpayati (Kau÷S_7,1[50].13) nimçjya digyuktàbhyàü iti pa¤ca__ _<÷akadhåmaü [6.128.1]> _ity upadadhãta (Kau÷S_7,1[50].14) uttamena sàråpavatsasya rudràya trir juhoti (Kau÷S_7,1[50].15) upa_uttamena suhçdo bràhmaõasya ÷akçtpiõóàn parvasu_àdhàya ÷akadhåmaü kim adyàhar iti pçchati (Kau÷S_7,1[50].16) bhadraü sumaïgalim iti pratipadyate (Kau÷S_7,1[50].17) yuktayor _iti ÷ayana÷àlà_urvaràþ parilikhati (Kau÷S_7,1[50].18) tçõàni yugatardmanà saüpàtavanti dvàre pracçtati (Kau÷S_7,1[50].19) åbadhyaü saübhinatti (Kau÷S_7,1[50].20) nikhanati (Kau÷S_7,1[50].21) àdadhàti (Kau÷S_7,1[50].22) apàmàrgaprasånàn kudrãcã÷aphàn parãcãnamålàn (Kau÷S_7,2[51].1) _iti khàdiraü ÷aïkuü saüpàtavantam udgçhõan nikhanan gà anuvrajati (Kau÷S_7,2[51].2) ninayanaü samuhya càre sàråpavatsasya_indràya trir juhoti (Kau÷S_7,2[51].3) di÷yàn balãn harati (Kau÷S_7,2[51].4) pratidi÷am upatiùñhate (Kau÷S_7,2[51].5) madhye pa¤camam anirdiùñam (Kau÷S_7,2[51].6) ÷eùaü ninayati (Kau÷S_7,2[51].7) __ity àsannam araõye parvataü yajate (Kau÷S_7,2[51].8) anyasmin bhava÷arvapa÷upati_ugrarudramahàdeva_ã÷ànànàü pçthag àhutãþ (Kau÷S_7,2[51].9) goùñhe ca dvitãyam a÷nàti (Kau÷S_7,2[51].10) darbhàn àdhàya dhåpayati (Kau÷S_7,2[51].11) bhåtyai vaþ puùñyai va iti prathamajayor mithunayor mukham anakti (Kau÷S_7,2[51].12) tisro nalada÷àkhà vatsàn pàyayati (Kau÷S_7,2[51].13) ÷àkhayà_udakadhàrayà gàþ parikràmati (Kau÷S_7,2[51].14) _iti ùaó a÷manaþ saüpàtavataþ +sraktiùåpari_(ed.: sraktiùu pary; see Caland, Kl. Schr., p. 61)_adhastàn nikhanati (Kau÷S_7,2[51].15) _ity àlabheùajam (Kau÷S_7,2[51].16) trãõi silà¤jàlàgràõi_urvaràmadhye nikhanati (Kau÷S_7,2[51].17) _iti ayasà sãsaü karùann urvaràü parikràmati (Kau÷S_7,2[51].18) a÷mano_avakirati (Kau÷S_7,2[51].19) tardam ava÷irasaü vadanàt ke÷ena samuhya_urvaràmadhye nikhanati (Kau÷S_7,2[51].20) uktaü càre (Kau÷S_7,2[51].21) balãn harati_à÷àyà à÷àpataye_a÷vibhyàü kùetrapataye (Kau÷S_7,2[51].22) yadà_etebhyaþ kurvãta vàgyatas tiùñhed àstamayàd (Kau÷S_7,3[52].1) _iti parãtya_upadadhãta (Kau÷S_7,3[52].2) prayachati (Kau÷S_7,3[52].3) ity unmocanapratiråpaü saüpàtavantaü karoti (Kau÷S_7,3[52].4) vàcà baddhàya bhåmiparilekham (Kau÷S_7,3[52].5) <àyane [6.106.1]>_iti ÷amanam antarà hradaü karoti (Kau÷S_7,3[52].6) ÷àle ca (Kau÷S_7,3[52].7) avakayà ÷àlàü paritanoti (Kau÷S_7,3[52].8) ÷apyamànàya prayachati (Kau÷S_7,3[52].9) nidagdhaü prakùàlayati (Kau÷S_7,3[52].10) _iti taraõàni_àlambhayati (Kau÷S_7,3[52].11) dåràt_nàvaü saüpàtavatãü naimaõiü badhnàti (Kau÷S_7,3[52].12) _iti naùña_eùiõàü prakùàlitàbhyaktapàõipàdànàü dakùiõàn pàõãn nimçjya_utthàpayati (Kau÷S_7,3[52].13) evaü saüpàtavataþ (Kau÷S_7,3[52].14) nimçjya_ekaviü÷atiü ÷arkaràs_catuùpathe_avakùipyàvakirati (Kau÷S_7,3[52].15) _iti mantroktam (Kau÷S_7,3[52].16) aüholiïgànàm àpo bhojanahavãüùi_abhimar÷ana_upasthànam àdityasya (Kau÷S_7,3[52].17) svayaü haviùàü bhojanam (Kau÷S_7,3[52].18) _ity àyuùyàõi (Kau÷S_7,3[52].19) sthàlãpàke ghçtapiõóàn pratinãyà÷nàti (Kau÷S_7,3[52].20) iti yugmakçùõalam àdiùñànàü sthàlãpàke_àdhàya badhnàti (Kau÷S_7,3[52].21) à÷ayati (Kau÷S_7,4[53].1) <àyurdà [2.13.1]> iti godànaü kàrayiùyan saübhàràn saübharati (Kau÷S_7,4[53].2) amamrim ojomànãü dårvàm akarõam a÷mamaõóalam ànaóuha÷akçtpiõóaü ùaó darbhapràntàni kaüsam ahate vasane ÷uddham àjyam ÷àntà oùadhãr navam udakumbham (Kau÷S_7,4[53].3) bàhyataþ ÷àntavçkùasya_idhmaü prà¤cam upasamàdhàya (Kau÷S_7,4[53].4) parisamuhya paryukùya paristãrya barhir udapàtram upasàdya paricaraõenàjyaü paricarya (Kau÷S_7,4[53].5) nityàn purastàddhomàn hutvàjyabhàgau ca (Kau÷S_7,4[53].6) pa÷càd agneþ pràïmukha upavi÷yànvàrabdhàya ÷àntyudakaü karoti (Kau÷S_7,4[53].7) tatra_etat såktam anuyojayati (Kau÷S_7,4[53].8) trir evàgniü saüprokùati triþ paryukùati (Kau÷S_7,4[53].9) triþ kàrayamàõam àcàmayati ca saüprokùati ca (Kau÷S_7,4[53].10) ÷akçtpiõóasya sthàlaråpaü kçtvà suhçde bràhmaõàya prayachati (Kau÷S_7,4[53].11) tat suhçd dakùiõato_agner udaïmukha àsãno dhàrayati (Kau÷S_7,4[53].12) athàsmai_anvàrabdhàya karoti (Kau÷S_7,4[53].13) <àyurdà [2.13.1]> ity anena såktenàjyaü juhvan mårdhni saüpàtàn ànayati (Kau÷S_7,4[53].14) dakùiõe pàõau_a÷mamaõóale_udapàtre_uttarasaüpàtàn sthàlaråpa ànayati (Kau÷S_7,4[53].15) amamrim ojomànãü ca_udapàtre_avadhàya (Kau÷S_7,4[53].16) sthàlaråpe dårvàü ÷àntyudakam uùõodakaü ca_ekadhàbhisamàsicya (Kau÷S_7,4[53].17) <àyam agan savità kùureõa [6.68.1]>_ity udapàtram anumantrayate (Kau÷S_7,4[53].18) _ity undati (Kau÷S_7,4[53].19) _ity udakpattraü kùuram adbhi ÷cotya triþ pramàrùñi (Kau÷S_7,4[53].20) _iti dakùiõasya ke÷apakùasya darbhapi¤julyà ke÷àn abhinidhàya prachidya sthàlaråpe karoti (Kau÷S_7,4[53].21) evam eva dvitãyaü karoti (Kau÷S_7,4[53].22) evaü tçtãyam (Kau÷S_7,4[53].23) evam eva_uttarasya ke÷apakùasya karoti (Kau÷S_7,5[54].1) atha nàpitaü samàdi÷ati_akùaõvan vapa ke÷a÷ma÷rur oma parivapa nakhàni kuru_iti (Kau÷S_7,5[54].2) _iti trir nimçjya (Kau÷S_7,5[54].3) tvayi mahimànaü sàdayàmãty antato yojayet (Kau÷S_7,5[54].4) atha_enam uptake÷a÷ma÷ruü kçtanakham (ed.: kçttanakhaü; see Caland, Kl. Schr., p. 61) àplàvayati (Kau÷S_7,5[54].5) _ity etena såktena gandhapravàdàbhir alaükçtya (Kau÷S_7,5[54].6) _ity ànakti (Kau÷S_7,5[54].7) atha_enam ahatena vasanena paridhàpayati _iti dvàbhyàm (Kau÷S_7,5[54].8) _iti dakùiõena pàdenà÷mamaõóalam àsthàpya pradakùiõam agnim anupariõãya (Kau÷S_7,5[54].9) athàsya vàso nirmuùõàti _ity anayà (Kau÷S_7,5[54].10) atha_enam apareõàhatena vasanenàchàdayati_ iti pa¤cabhiþ (Kau÷S_7,5[54].11) _ iti mahàvrãhãõàü sthàlãpàkaü ÷rapayitvà ÷àntyudakena_upasicyàbhimantrya prà÷ayati (Kau÷S_7,5[54].12) _ity upadadhãta (Kau÷S_7,5[54].13) _iti kumàraü màtàpitarau triþ saüprayachete (Kau÷S_7,5[54].14) ghçtapiõóàan à÷ayataþ (Kau÷S_7,5[54].15) cåóàkaraõam ca godànena vyàkhyàtam (Kau÷S_7,5[54].16) paridhàpanà÷mamaõóalavarjam (Kau÷S_7,5[54].17) <÷ive te stàü [8.2.14]>_iti paridànàntàni (Kau÷S_7,5[54].18) _iti catasraþ sarvàõi_apiyanti (Kau÷S_7,5[54].19) amamrim ojomànãü ca dårvàü ca ke÷àn_ca ÷akçtpiõóaü ca_ekadhàbdisamàhçtya (Kau÷S_7,5[54].20) ÷àntavçkùasya_upari_àdadhàti (Kau÷S_7,5[54].21) adhikaraõaü brahmaõaþ kaüsavasanaü gaur dakùiõà (Kau÷S_7,5[54].22) bràhmaõàn bhaktena_upepsanti (Kau÷S_7,6[55].1) upanayanam (Kau÷S_7,6[55].2) <àyam agan [6.68.1]>_iti mantroktam (Kau÷S_7,6[55].3) _ity uktam (Kau÷S_7,6[55].4) _iti ÷akçd api¤jåli (Kau÷S_7,6[55].5) laukikaü ca samànàm à paridhànàt (Kau÷S_7,6[55].6) upetapårvasya niyataü savàn dàsyato_agnãn àdhàsyamànaparyavetavratadãkùiùyamàõànàm (ed.: àdhàsyamànaþ pary-; see Caland, Kl. Schr., p. 61) (Kau÷S_7,6[55].7) soùõodakaü ÷àntyudakaü pradakùiõam anupariõãya purastàd agneþ pratyaïmukham avasthàpya (Kau÷S_7,6[55].8) àha bråhi (Kau÷S_7,6[55].9) brahmacaryam àgam upa mà nayasva_iti (Kau÷S_7,6[55].10) ko nàmàsi kiügotra ity asau_iti yathà nàmagotre bhavatas tathà prabråhi (Kau÷S_7,6[55].11) àrùeyaü mà kçtvà bandhum antam upanaya (Kau÷S_7,6[55].12) àrùeyaü tvà kçtvà bandhum antam upanayàmãti (Kau÷S_7,6[55].13) oü bhår bhuvaþ svar janad om ity a¤jalau_udakam àsi¤cati (Kau÷S_7,6[55].14) uttaro 'asàni brahmacàribhya ity uttamaü pàõim anvàdadhàti (Kau÷S_7,6[55].15) eùa ma àdityaputras tan me gopàyasva_ity àdityena samãkùate (Kau÷S_7,6[55].16) ity enaü bàhugçhãtaü prà¤cam avasthàpya dakùiõena pàõinà nàbhide÷e_abhisaüstabhya japati (Kau÷S_7,6[55].17) __<à yatu mitra [3.8.1]>_ _<à rabhasva [8.2.1]>_ ity abhimantrayate (Kau÷S_7,6[55].18) athàpi paritvaramàõa <à yàtu mitra [3.8.1]>_ity api khalu_etavatà_eva_upanãto bhavati (Kau÷S_7,6[55].19) prachàdya trãn pràõàyàmàn kçtvàvachàdya vatsatarãm udapàtre samavekùayet (Kau÷S_7,6[55].20) __iti dvàbhyàm utsçjanti gàm (Kau÷S_7,7[56].1) <÷raddhàyà duhità [6.133.4]>_iti dvàbhyàü bhàdramau¤jãü mekhalàü badhnàti (Kau÷S_7,7[56].2) mitràvaruõayos tvà hastàbhyàü prasåtaþ pra÷iùà prayachàmãti pàlà÷aü daõóaü prayachati (Kau÷S_7,7[56].3) mitràvaruõayos tvà hastàbhyàü prasåtaþ pra÷iùà pratigçhõàmi | su÷ravaþ su÷ravasaü mà kurv avakro 'vithuro 'haü bhåyàsam iti pratigçhõàti (Kau÷S_7,7[56].4) <÷yeno 'si [6.48.1]>_iti ca (Kau÷S_7,7[56].5) atha_enaü vratàdànãyàþ samidha àdhàpayati (Kau÷S_7,7[56].6) (Kau÷S_7,7[56].7) (Kau÷S_7,7[56].8) atha_enaü baddhamekhalam àhitasamitkaü sàvitrãü vàcayati (Kau÷S_7,7[56].9) pacchaþ prathamam (Kau÷S_7,7[56].10) tato_ardharca÷aþ (Kau÷S_7,7[56].11) tataþ saühitàm (Kau÷S_7,7[56].12) atha_enaü saü÷àsti_ (Kau÷S_7,7[56].13) atha_enaü bhåtebhyaþ paridadàti_ (Kau÷S_7,7[56].14) _iti _ity anugçhõãyàt (Kau÷S_7,7[56].15) nànupraõudet (Kau÷S_7,7[56].16) _ity abhyàtmam àvartayati (Kau÷S_7,7[56].17) svàhà_ity àcàryaþ samidham àdadhàti (Kau÷S_7,8[57].1) <÷raddhàyà [ed. misprint: ÷ràdhayà; see Caland, Kl. Schr., p. 51, Bloomfield GGA 1902 514] duhità [6.133.4]>_iti dvàbhyàü bhàdramau¤jãü mekhalàü bràhmaõàya badhnàti (Kau÷S_7,8[57].2) maurvãü kùatriyàya dhanurjyàü và (Kau÷S_7,8[57].3) kùaumikãü vai÷yàya (Kau÷S_7,8[57].4) mitràvaruõayos tvà hastàbhyàü prasåtaþ pra÷iùà prayachàmãti pàlà÷aü daõóaü bràhmaõàya prayachati (Kau÷S_7,8[57].5) à÷vatthaü kùatriyàya (Kau÷S_7,8[57].6) nyagrodhàvarohaü vai÷yàya (Kau÷S_7,8[57].7) yadi_asya daõóo bhajyeta _ity etayàlabhyàbhimantrayate (Kau÷S_7,8[57].8) sarvatra ÷ãrõe bhinne naùñe_anyaü kçtvà _ity àdadhãta (Kau÷S_7,8[57].9) atha vàsàüsi (Kau÷S_7,8[57].10) aiõeyahàriõàni bràhmaõasya (Kau÷S_7,8[57].11) rauravapàrùatàni kùatriyasya (Kau÷S_7,8[57].12) àjàvikàni vai÷yasya (Kau÷S_7,8[57].13) sarveùàü kùauma÷àõakambalavastram (Kau÷S_7,8[57].14) kàùàyàõi (Kau÷S_7,8[57].15) vastraü càpi_akàùàyam (Kau÷S_7,8[57].16) bhavati bhikùàü dehãti bràhmaõa÷ caret (Kau÷S_7,8[57].17) bhikùàü bhavatã dadàtv iti kùatriyaþ (Kau÷S_7,8[57].18) dehi bhikùàü bhavatãt vai÷yaþ (Kau÷S_7,8[57].19) sapta kulàni bràhmaõa÷ caret trãõi kùatriyo dve vai÷yaþ (Kau÷S_7,8[57].20) sarvaü gràmaü cared bhaikùaü stenapatitavarjam (Kau÷S_7,8[57].21) _iti pa¤capra÷nena juhoti (Kau÷S_7,8[57].22) _iti triþ paryukùati (Kau÷S_7,8[57].23) _ iti dvàbhyàü parisamåhayati (Kau÷S_7,8[57].24) _iti pàõã praksàlayate (Kau÷S_7,8[57].25) _iti triþ paryukùati (Kau÷S_7,8[57].26) _ity àdadhàti catasraþ (Kau÷S_7,8[57].27) _ity åùmabhakùaü bhakùayati_à nidhanàt (Kau÷S_7,8[57].28) _ity upatiùñhate (Kau÷S_7,8[57].29) iti tisçbhir bhaikùasya juhoti (Kau÷S_7,8[57].30) aharahaþ samidha àhçtya_evaü sàyaüpràtar abhyàdadhyàt (Kau÷S_7,8[57].31) medhàjanana àyuùyair juhuyàt (Kau÷S_7,8[57].32) yathàkàmaü dvàda÷aràtram arasà÷ã bhavati (Kau÷S_7,9[58].1) _iti karõaü kro÷antam anumantrayate (Kau÷S_7,9[58].2) akùi và sphurat (Kau÷S_7,9[58].3) _ <àvatas ta [5.30.1]> __<à rabhasva [8.2.1]> _ity abhimantrayate (Kau÷S_7,9[58].4) bràhmaõoktam çùihasta÷ ca (Kau÷S_7,9[58].5) iti pàõã prakùàlya (Kau÷S_7,9[58].6) iti saüdhàvya (Kau÷S_7,9[58].7) <÷uddhà na àpas [12.1.30]>_iti niùñhãvya jãvàbhir àcamya (Kau÷S_7,9[58].8) _ity à¤janamaõiü badhnàti (Kau÷S_7,9[58].9) _iti kç÷anam (Kau÷S_7,9[58].10) iti mantroktam (Kau÷S_7,9[58].11) <à tvà cçtatv [5.28.12]> <çtubhiù ñvà [5.28.13]> [cf. PS 2.59.10-12] _ <àvatas ta [5.30.1]> __<à rabhasva [8.2.1]> _ity abhimantrayate (Kau÷S_7,9[58].12) iti sarvasurabhicårõair araõye_apratãhàraü pralimpati (Kau÷S_7,9[58].13) atha nàmakaraõam (Kau÷S_7,9[58].14) <à rabhasvemàm [8.2.1]> ity avichinnàm udakadhàràm àlambhayati (Kau÷S_7,9[58].15) påtudàruü badhnàti (Kau÷S_7,9[58].16) pàyayati (Kau÷S_7,9[58].17) _ity ahatena_uttarasicà prachàdayati (Kau÷S_7,9[58].18) <÷ive te stàü [8.2.14]>_iti kumàraü prathamaü nirõayati (Kau÷S_7,9[58].19) <÷ivau te stàü [8.2.18]>_iti vrãhiyavau prà÷ayati (Kau÷S_7,9[58].20) _ity ahoràtràbhyàü paridadàti (Kau÷S_7,9[58].21) <÷arade tvà [8.2.22]>_ity çtubhyaþ (Kau÷S_7,9[58].22) ity udyantam upatiùñhate (Kau÷S_7,9[58].23) madhyaüdine_astaü yantaü sakçt paryàyàbhyàm (Kau÷S_7,9[58].24) aüholiïgànàm àpo bhojanahavãüùi_uktàni (Kau÷S_7,9[58].25) uttamàsu iti sarvàsàü dvitãyà (Kau÷S_7,10[59].1) iti vi÷vàn àyuùkàmo yajate (Kau÷S_7,10[59].2) upatiùñhate (Kau÷S_7,10[59].3) iti dyàvàpçthivyai puùñikàmaþ (Kau÷S_7,10[59].4) saüpatkàmaþ (Kau÷S_7,10[59].5) _itãndraü balakàmaþ (Kau÷S_7,10[59].6) _iti paõyakàmaþ (Kau÷S_7,10[59].7) _iti gràmakàmaþ (Kau÷S_7,10[59].8) gràmasàüpadànàm apyayaþ (Kau÷S_7,10[59].9) _iti ya÷askàmaþ (Kau÷S_7,10[59].10) _iti vyacaskàmaþ (Kau÷S_7,10[59].11) <àgachata [6.82.1]> iti jàyàkàmaþ (Kau÷S_7,10[59].12) _iti vçùakàmaþ (Kau÷S_7,10[59].13) <à tvàhàrùam [6.87.1]> iti dhrauvyakàmaþ (Kau÷S_7,10[59].14) <à mandrair [7.117.1]> iti svastyayanakàmaþ (Kau÷S_7,10[59].15) __ity agniü saüpatkàmaþ (Kau÷S_7,10[59].16) iti mantroktam (Kau÷S_7,10[59].17) _itãndràgnã (Kau÷S_7,10[59].18) __ _ ity abhyuditaü brahmacàriõaü bodhayati (Kau÷S_7,10[59].19) _ _ _ __ _iti prajàpatim (Kau÷S_7,10[59].20) _iti mantroktàn sarvakàmaþ (Kau÷S_7,10[59].21) _itãndràgnã lokakàmaþ (Kau÷S_7,10[59].22) annaü dadàti prathamam (Kau÷S_7,10[59].23) pa÷åpàkaraõam uttamam (Kau÷S_7,10[59].24) savapurastàddhomà yujyante (Kau÷S_7,10[59].25) _ity atharvàõaü samàvçtyà÷nàti (Kau÷S_7,10[59].26) <÷yeno 'si [6.48.1]>_iti pratidi÷aü saptarùãn abhayakàmaþ (Kau÷S_7,10[59].27) uttareõa dãkùitasya và brahmacàriõo và daõóapradànaü (Kau÷S_7,10[59].28) iti dyàvàpçthivyai viriùyati (Kau÷S_7,10[59].29) _iti rudràn svastyayanakàmaþ svastyayanakàmaþ (Kau÷S 7 Colophon) iti atharvavede kau÷ikasåtre saptamo 'dhyàyaþ samàptaþ (Kau÷S_8,1[60].1) agnãn àdhàsyamànaþ savàn và dàsyan saüvatsaraü brahmaudanikam agniü dãpayati (Kau÷S_8,1[60].2) ahoràtrau và (Kau÷S_8,1[60].3) yàthàkàmã và (Kau÷S_8,1[60].4) saüvatsaraü tu pra÷astam (Kau÷S_8,1[60].5) savàgnisenàgnã tàdarthikau nirmathyau và bhavataþ (Kau÷S_8,1[60].6) aupàsanau ca_ubhau hi vij¤àyete (Kau÷S_8,1[60].7) tasmin devaheóanenàjyaü juhuyàt (Kau÷S_8,1[60].8) samidho_abhyàdadhyàt (Kau÷S_8,1[60].9) ÷akalàn và (Kau÷S_8,1[60].10) tasmin yathàkàmaü savàn dadàti_ekaü dvau sarvàn và (Kau÷S_8,1[60].11) api và_ekaikam àtmà÷iùo dàtàraü vàcayati (Kau÷S_8,1[60].12) parà÷iùo_anumantraõam anirdiùñà÷iùa÷ ca (Kau÷S_8,1[60].13) dàtàrau karmàõi kurutaþ (Kau÷S_8,1[60].14) tau yathàliïgam anumantrayate (Kau÷S_8,1[60].15) ubhayaliïgair ubhau puüliïgair dàtàraü strãliïgaiþ patnãm (Kau÷S_8,1[60].16) udahçtsaüpraiùavarjam (Kau÷S_8,1[60].17) atha devayajanam (Kau÷S_8,1[60].18) tad yat samaü samålam avidagdhaü pratiùñhitaü pràgudakpravaõam àkçtiloùñavalmãkenàstãrya darbhai÷ ca lomabhiþ pa÷ånàm (Kau÷S_8,1[60].19) _iti manthantau_anumantrayate (Kau÷S_8,1[60].20) patnã mantraü saünamayati (Kau÷S_8,1[60].21) yajamàna÷ ca [em. Caland, Kl. Schr. p. 89, Bloomfield GGA 1902 514] (Kau÷S_8,1[60].22) _iti dhåmam (Kau÷S_8,1[60].23) iti jàtam (Kau÷S_8,1[60].24) _iti samidhyamànam (Kau÷S_8,1[60].25) _ity udahçtaü saüpreùyati_anuguptàm alaükçtàm (Kau÷S_8,1[60].26) ity àyatãm anumantrayate (Kau÷S_8,1[60].27) _iti patnãü saüpreùyati (Kau÷S_8,1[60].28) _iti pratigçhõàti (Kau÷S_8,1[60].29) <årjo bhàgo [11.1.15]>_iti nidadhàti (Kau÷S_8,1[60].30) _iti carmàstçõàti pràggrãvam uttaraloma (Kau÷S_8,1[60].31) _iti carmàrohayati (Kau÷S_8,1[60].32) patnã hvayamànam (Kau÷S_8,1[60].33) tçtãyasyàm apatyam anvàhvayati (Kau÷S_8,1[60].34) <çùipra÷iùñà [11.1.15b]>_ity udapàtraü carmaõi nidadhàti (Kau÷S_8,1[60].35) tad <àpas putràso [12.3.4]>_iti sàpatyau_anunipadyete (Kau÷S_8,2[61].1) _iti mantroktam (Kau÷S_8,2[61].2) catasçbhir udapàtram anupariyanti (Kau÷S_8,2[61].3) pratidi÷aü _ity upatiùñhante (Kau÷S_8,2[61].4) ity avarohya bhåmiü tena_udakàrthàn kurvanti (Kau÷S_8,2[61].5) pavitraiþ saüprokùante (Kau÷S_8,2[61].6) darbhàgràbhyàü carmahaviþ saüprokùati (Kau÷S_8,2[61].7) àdiùñànàü sànajànatyai prayachati (Kau÷S_8,2[61].8) tàn__iti vrãhir à÷iùu nidadhàti (Kau÷S_8,2[61].9) teùàü yaþ pitéõàü taü ÷ràddhaü karoti (Kau÷S_8,2[61].10) yo manuùyàõàü taü bràhmaõàn bhojayati (Kau÷S_8,2[61].11) yo devànàü tam iti dakùiõaü jànu_àcyàparàjitàbhimukhaþ prahvo và muùñiprasçtà¤jalibhiþ kumbhyàü nirvapati (Kau÷S_8,2[61].12) kumbhyà và catuþ (Kau÷S_8,2[61].13) tàn iti sàpatyau_abhimç÷ataþ (Kau÷S_8,2[61].14) iti mantroktam (Kau÷S_8,2[61].15) iti trãn varàn vçõãùva_iti (Kau÷S_8,2[61].16) anena karmaõà dhruvàn iti prathamaü vçõãte (Kau÷S_8,2[61].17) yau_aparau tau_eva patnã (Kau÷S_8,2[61].18) __ity ulåkhalamusalaü ÷årpaü prakùàlitaü carmaõi_àdhàya (Kau÷S_8,2[61].19) _ity ubhayaü gçhõàti (Kau÷S_8,2[61].20) _iti vrãhãn ulåkhala àvapati (Kau÷S_8,2[61].21) _iti musalam ucchrayati (Kau÷S_8,2[61].22) ity avahanti (Kau÷S_8,2[61].23) iti ÷årpaü gçhõàti (Kau÷S_8,2[61].24) <årdhvaü prajàm [11.1.9d]>_ ity udåhantãm (Kau÷S_8,2[61].25) iti niùpunatãm (Kau÷S_8,2[61].26) _ity avakùiõatãm (Kau÷S_8,2[61].27) _ity avakùãõàn abhimç÷ataþ (Kau÷S_8,2[61].28) ity udvapati (Kau÷S_8,2[61].29) _ity apavevekti (Kau÷S_8,2[61].30) iti kumbhãm àlimpati (Kau÷S_8,2[61].31) _ity adhi÷rayati (Kau÷S_8,2[61].32) _iti paryàdadhàti (Kau÷S_8,2[61].33) <çùipra÷iùñà [11.1.15b]>_ity udakam apakarùati (Kau÷S_8,2[61].34) <÷uddhàþ påtàþ [11.1.17]> _iti pavitre antardhàya (Kau÷S_8,2[61].35) udakam àsi¤cati (Kau÷S_8,2[61].36) _ity àpas tàsu niktvà taõóulàn àvapati (Kau÷S_8,2[61].37) _ ÷rapayati (Kau÷S_8,2[61].38) _iti darbhàhàràya dàtraü prayachati (Kau÷S_8,2[61].39) _ity upari parvaõàü lunàti (Kau÷S_8,2[61].40) iti barhi stçõàti (Kau÷S_8,2[61].41) _ity udvàsayati (Kau÷S_8,2[61].42) _iti kumbhãü pradakùiõam àvartayati (Kau÷S_8,2[61].43) iti barhiùi pàtrãü nidadhàti (Kau÷S_8,2[61].44) _ity upadadhàti (Kau÷S_8,2[61].45) _ity àjyena_upastçõàti (Kau÷S_8,2[61].46) ity upastãrõàm anumantrayate (Kau÷S_8,3[62].1) iti mantroktam (Kau÷S_8,3[62].2) tata udakam àdàya pàtryàm ànayati (Kau÷S_8,3[62].3) darvyà kumbhyàü (Kau÷S_8,3[62].4) darvikçte tatra_eva pratyànayati (Kau÷S_8,3[62].5) darvyà_uttamam apàdàya tatsuhçd dakùiõato_agner udaïmukha àsãno dhàrayati (Kau÷S_8,3[62].6) atha_uddharati (Kau÷S_8,3[62].7) uddhçte yad apàdàya dhàrayati tat uttaràrdha àdadhàti (Kau÷S_8,3[62].8) anuttaràdharatàyà odanasya yad uttaraü tad uttaram odana eva_odanaþ (Kau÷S_8,3[62].9) <ùaùñhyàü ÷aratsu [12.3.34]>_iti pa÷càd agner upasàdayati (Kau÷S_8,3[62].10) iti trãõi kàõóàni karoti (Kau÷S_8,3[62].11) _iti mantroktam (Kau÷S_8,3[62].12) sà patyau_anvàrabhate (Kau÷S_8,3[62].13) anvàrabdheùu_ata årdhvaü karoti (Kau÷S_8,3[62].14) _iti paryagni karoti (Kau÷S_8,3[62].15) ity upari_àpànaü karoti (Kau÷S_8,3[62].16) iti bråyàd anadhvaryum (Kau÷S_8,3[62].17) _<à si¤ca sarpir [12.3.45c]> iti sarpiùà viùyandayati (Kau÷S_8,3[62].18) <àdityebhyo aïgirobhyo [12.3.44]>_iti rasair upasi¤cati (Kau÷S_8,3[62].19) _ity uttarato_agner dhenvàdãni_anumantrayate (Kau÷S_8,3[62].20) tàm _iti yathoktaü dohayitvà_upasi¤cati (Kau÷S_8,3[62].21) iti (Kau÷S_8,3[62].22) __iti hiraõyam adhidadhàti (Kau÷S_8,3[62].23) _ity amà_åtaü vàso_agrataþ sahiraõyaü nidadhàti (Kau÷S_8,4[63].1) _iti samànavasanau bhavataþ (Kau÷S_8,4[63].2) dvitãyaü tat pàpacailaü bhavati tan manuùyàndhamàya dadyàd ity eke (Kau÷S_8,4[63].3) <÷çtaü tvà havyam [11.1.25]> iti vatura àrùeyàn bhçgvaïgirovid upasàdayati (Kau÷S_8,4[63].4) <÷uddhàþ påtà [11.1.27]> iti mantroktam (Kau÷S_8,4[63].5) __ity apakarùati (Kau÷S_8,4[63].6) iti tuùàn àvapati (Kau÷S_8,4[63].7) iti savyena pàdena phalãkaraõàn apohati (Kau÷S_8,4[63].8) _ity anyàn àvapati (Kau÷S_8,4[63].9) __ity àjyaü juhuyàt (Kau÷S_8,4[63].10) eùa savànàü saüskàraþ (Kau÷S_8,4[63].11) arthaluptàni nivartante (Kau÷S_8,4[63].12) yathàsavaü mantraü saünamayati (Kau÷S_8,4[63].13) liïgaü parihitasya liïgasyànantaraü karmakarmànupårveõa liïgaü parãkùeta (Kau÷S_8,4[63].14) liïgena và (Kau÷S_8,4[63].15) karmotpattyànupårvaü pra÷astam (Kau÷S_8,4[63].16) atathà_utpatter yathàliïgam (Kau÷S_8,4[63].17) samuccayas tulyàrthànàü vikalpo và (Kau÷S_8,4[63].18) atha_etayor vibhàgaþ (Kau÷S_8,4[63].19) såktena pårvaü saüpàtavantaü karoti (Kau÷S_8,4[63].20) <÷ràmyataþ [11.1.30]>_itiprabhçtibhir và såktenàbhimantryàbhinigadya dadyàd dàtà vàcyamànaþ (Kau÷S_8,4[63].21) anuvàkena_uttaraü saüpàtavantaü karoti (Kau÷S_8,4[63].22) _itiprabhçtibhir vànuvàkenàbhimantryàbhinigadya dadyàd dàtà vàcyamànaþ (Kau÷S_8,4[63].23) yathàsavam anyàn pçthag và_iti prakçtiþ (Kau÷S_8,4[63].24) sarve yathotpattyàcàryàõàü pa¤caudanavarjam (Kau÷S_8,4[63].25) prayuktànàü punar aprayogam (Kau÷S_8,4[63].26) eke sahiraõyàü dhenuü dakùiõàü (Kau÷S_8,4[63].27) godakùiõàü và kaurupathiþ (Kau÷S_8,4[63].28) saüpàtavato_abhimantryàbhinigadya dadyàd dàtà vàcyamànaþ (Kau÷S_8,4[63].29) ___iti saüsthitahomàþ (Kau÷S_8,4[63].30) àvapate (Kau÷S_8,4[63].31) anumantraõaü ca (Kau÷S_8,5[64].1) <à÷ànàm [1.31.1]> iti catuþ÷aràvam (Kau÷S_8,5[64].2) _ity avekùati (Kau÷S_8,5[64].3) padasnàtasya pçthakpàdeùu_apåpàn nidadhàti (Kau÷S_8,5[64].4) nàbhyàü pa¤camam (Kau÷S_8,5[64].5) unnahyan vasanena sahiraõyaü saüpàtavantam (Kau÷S_8,5[64].6) <à nayaitam [9.5.1]> ity aparàjitàd ajamànãyamànam anumantrayate (Kau÷S_8,5[64].7) _iti agniü pariõãyamànam (Kau÷S_8,5[64].8) _iti saüj¤apyamànam (Kau÷S_8,5[64].9) _iti padaþ prakùàlayantam (Kau÷S_8,5[64].10) _iti yathàparu vi÷antam (Kau÷S_8,5[64].11) <çcà kumbhãm [9.5.5]> ity adhi÷rayantam (Kau÷S_8,5[64].12) <à si¤ca [9.5.5b]>_ity àsi¤cantam (Kau÷S_8,5[64].13) _ity avadadhatam (Kau÷S_8,5[64].14) _iti paryàdadhatam (Kau÷S_8,5[64].15) <÷çto gachatu [9.5.5d]>_ity udvàsayantam (Kau÷S_8,5[64].16) _iti pa÷càd agner darbheùåddharantam (Kau÷S_8,5[64].17) uddhçtam _ity àjyenànakti (Kau÷S_8,5[64].18) _iti mantroktam (Kau÷S_8,5[64].19) odanàn pçthakpàdeùu nidadhàti (Kau÷S_8,5[64].20) madhye pa¤camam (Kau÷S_8,5[64].21) dakùiõaü pa÷càrdhaü yåpena_upasicya (Kau÷S_8,5[64].22) <÷çtam ajaü [4.14.9]>_ity anubaddha÷iraþpàdaü tu_etasya carma (Kau÷S_8,5[64].23) _iti såktena saüpàtavantaü yathoktam (Kau÷S_8,5[64].24) uttaro_amotaü tasyàgrataþ sahiraõyaü nidadhàti (Kau÷S_8,5[64].25) _iti mantroktam (Kau÷S_8,5[64].26) dhenvàdãni_uttarataþ sopadhànam àstaraõam vàso hiraõyaü ca (Kau÷S_8,5[64].27) <à nayaitam [9.5.1]> iti såktena saüpàtavantam (Kau÷S_8,5[64].28) à¤janàntaü ÷ataudanàyàþ pa¤caudena vyàkhyàtam (Kau÷S_8,6[65].1) ity atra mukham apinahyamànam anumantrayate (Kau÷S_8,6[65].2) __iti nipatantam (Kau÷S_8,6[65].3) _iti mantroktam àstçõàti (Kau÷S_8,6[65].4) viü÷atyodanàsu ÷rayaõãùu ÷atam avadànàni vadhrãsaünaddhàni pçthagodaneùåpary àdadhati (Kau÷S_8,6[65].5) madhyamàyàþ prathame randhriõyàmikùàü da÷ame_abhitaþ saptasaptàpåpàn pari÷rayati (Kau÷S_8,6[65].6) pa¤cada÷e puroóà÷au (Kau÷S_8,6[65].7) agre hiraõyam (Kau÷S_8,6[65].8) _ity agrata udakumbhàn (Kau÷S_8,6[65].9) _iti såktena saüpàtavatãm (Kau÷S_8,6[65].10) pradakùiõam agnim anupariõãya_upave÷anaprakùàlanàcamanam uktam (Kau÷S_8,6[65].11) pàõau_udakam ànãya (Kau÷S_8,6[65].12) athàmuùya_odanasyàvadànànàü ca madhyàt pårvàrdhàt_ca dvir avadàya_upariùñàd udakenàbhighàrya juhoti <àrùeyeùu ni dadha odana tvà [11.1.33a]>_iti (Kau÷S_8,6[65].13) atha prà÷nàti (Kau÷S_8,6[65].14) iti prà÷itam anumantrayate (Kau÷S_8,6[65].15) iti dàtàraü vàcayati (Kau÷S_8,6[65].16) vãkùaõàntam ÷ataudanàyàþ pràtarjapena vyàkhyàtam (Kau÷S_8,7[66].1) _iti mantroktàni_abhimantrayate (Kau÷S_8,7[66].2) _iti pratimantrayate (Kau÷S_8,7[66].3) pratimantrite vyavadàyà÷nanti (Kau÷S_8,7[66].4) ÷ataudanàyàü dvàda÷aü ÷ataü dakùiõàþ (Kau÷S_8,7[66].5) adhikaü dadataþ kàmapraü saüpadyate (Kau÷S_8,7[66].6) _ity odane hradàn pratidi÷aü karoti (Kau÷S_8,7[66].7) upari_àpànam (Kau÷S_8,7[66].8) tadabhita÷ catasro di÷yàþ kulyàþ (Kau÷S_8,7[66].9) tà rasaiþ pårayati (Kau÷S_8,7[66].10) pçthivyàü surayàdbhir àõóãkàdivanti mantroktàni pratidi÷aü nidhàya (Kau÷S_8,7[66].11) _ity atimçtyum (Kau÷S_8,7[66].12) ity anaóvàham (Kau÷S_8,7[66].13) iti karkãü sànåbandhyàü dadàti (Kau÷S_8,7[66].14) <àyaü gauþ pç÷nir [6.31.1]> iti pç÷nim gàm (Kau÷S_8,7[66].15) iti paunaþ÷ilaü madhumantaü sahiraõyaü saüpàtavantam (Kau÷S_8,7[66].16) _iti pavitraü kç÷aram (Kau÷S_8,7[66].17) _ity urvaràm (Kau÷S_8,7[66].18) _ity çùabham (Kau÷S_8,7[66].19) _ity anaóvàham (Kau÷S_8,7[66].20) _iti va÷àm udapàtreõa saüpàtavatà saüprokùyàbhimantryàbhinigadya dadyàd dàtà vàcyamànaþ (Kau÷S_8,7[66].21) _ity enàü pratigçhõàti (Kau÷S_8,7[66].22) _iti yat_÷àlayà saha dàsyan bhavati tad antar bhavati_apihitam (Kau÷S_8,7[66].23) mantroktaü tu pra÷astam (Kau÷S_8,7[66].24) _iti dvàram avasàrayati (Kau÷S_8,7[66].25) _ity udapàtram agnim àdàya prapadyante (Kau÷S_8,7[66].26) tad antar eva såktena saüpàtavat karoti (Kau÷S_8,7[66].27) udapàtreõa saüpàtavatà ÷àlàü saüprokùyàbhimantryàbhinigadya dadyàd dàtà vàcyamànaþ (Kau÷S_8,7[66].28) _ity enàü pratigçhõàti (Kau÷S_8,7[66].29) _iti mantroktàni pracçtati (Kau÷S_8,7[66].30) _ity abhimantrya dhàrayati (Kau÷S_8,7[66].31) _iti yathoktam (Kau÷S_8,7[66].32) _ity adbhiþ pårõe garte pravidhya saüvapati (Kau÷S_8,7[66].33) ÷ataudanàü ca (Kau÷S_8,8[67].1) saübhçteùu sàvikeùu saübhàreùu bràhmaõam çtvijaü vçõãta (Kau÷S_8,8[67].2) çùim àrùeyaü sudhàtudakùiõam anaimittikam (Kau÷S_8,8[67].3) eùa ha và çùir àrùeyaþ sudhàtudakùiõo yasya tryavaràrdhyàþ pårvapuruùà vidyàcaraõavçtta÷ãlasaüpannàþ (Kau÷S_8,8[67].4) udagayana ity eke (Kau÷S_8,8[67].5) athàta odanasavànàm upàcàrakalpaü vyàkhyàsyàmaþ (Kau÷S_8,8[67].6) savàn dattvàgnãn àdadhãta (Kau÷S_8,8[67].7) sàrvavaidika ity eke (Kau÷S_8,8[67].8) sarve vedà dvikalpàþ (Kau÷S_8,8[67].9) màsaparàrdhyà dãkùà dvàda÷aràtro và (Kau÷S_8,8[67].10) triràtra ity eke (Kau÷S_8,8[67].11) haviùyabhakùà syur brahmacàriõaþ (Kau÷S_8,8[67].12) adhaþ ÷ayãran (Kau÷S_8,8[67].13) kartçdàtàrau_à samàpanàt kàmaü na bhu¤jãran saütatà÷ cet syuþ (Kau÷S_8,8[67].14) ahani samàptam ity eke (Kau÷S_8,8[67].15) yàtràrthaü dàtàrau và dàtà ke÷a÷ma÷ruromanakhàni vàpayãta (Kau÷S_8,8[67].16) ke÷avarjaü patnã (Kau÷S_8,8[67].17) snàtàvahatavasanau surabhiõau vratavantau karmaõyau_upavasataþ (Kau÷S_8,8[67].18) ÷vo bhåte yaj¤opavãtã ÷àntyudakaü kçtvà yaj¤avàstu ca saüprokùya brahmaudanikam agniü mathitvà (Kau÷S_8,8[67].19) <'pamityam apratãttaü [6.117.1]>_ity etais tribhiþ såktair anvàrabdhe dàtari pårõahomaü juhuyàt (Kau÷S_8,8[67].20) pårvàhõe bàhyataþ ÷àntavçkùasya_idhmaü prà¤cam upasamàdhàya (Kau÷S_8,8[67].21) parisamuhya paryukùya paristãrya barhir udapàtram upasàdya paricaraõenàjyaü paricarya (Kau÷S_8,8[67].22) nityàn purastàddhomàn hutvàjyabhàgau ca (Kau÷S_8,8[67].23) pa÷càd agneþ palpålitavihitam aukùaü vànaóuham và rohitaü carma pràggrãvam uttaraloma paristãrya (Kau÷S_8,8[67].24) pavitre kurute (Kau÷S_8,8[67].25) darbhau_aprachinnapràntau prakùàlyànulomam anumàrùñi (Kau÷S_8,8[67].26) dakùiõaü jànu_àcyàparàjitàbhimukhaþ prahvo và muùñinà prasçtinà¤jalinà yasyàü ÷rapayiùyan syàt tayà caturtham (Kau÷S_8,8[67].27) ÷aràveõa catuþ÷aràvaü _<çùibhyas tvàrùeyebhyas tvaikarùaye tvà juùñaü nirvapàmi [cf. PS 16.70.2]> (Kau÷S_8,9[68].1) iti dàtàraü vàcayati (Kau÷S_8,9[68].2) iti dàtàraü vàcayati (Kau÷S_8,9[68].3) niruptaü såktenàbhimç÷ati (Kau÷S_8,9[68].4) svargabrahmaudanau tantram (Kau÷S_8,9[68].5) saünipàte brahmaudanamitam udakam àsecayed dvibhàgam (Kau÷S_8,9[68].6) yàvantas taõóulàþ syur nàvasi¤cet_na pratiùi¤cet (Kau÷S_8,9[68].7) yadi_avasi¤cet__iti brahmà yajamànaü vàcayati (Kau÷S_8,9[68].8) atha pratiùi¤cet (Kau÷S_8,9[68].9) <à pyàyasva [PS 20.55.4, .RV 1.19.16 etc.]> _iti dvàbhyàü pratiùi¤cet (Kau÷S_8,9[68].10) <à pyàyasva sam etu te visvataþ soma vçùõyam | bhavà vàjasya saügathe || saü te payàüsi sam u yantu vàjàþ saü vçùõyàny abhimàtiùàhaþ | àpyàyamàno amçtàya soma divi ÷ravàüsy uttamàni dhiùva || [PS 20.55.4+6, .RV 1.91.16+18]>_iti (Kau÷S_8,9[68].11) tatra ced upàdhimàtràyàü nakhena na lavaõasya kuryàt tena_evàsya tad vçthànnaü saüpadyate (Kau÷S_8,9[68].12) ahataü vàso dakùiõata upa÷ete (Kau÷S_8,9[68].13) tat sahiraõyam (Kau÷S_8,9[68].14) tatra dve udapàtre nihite bhavataþ (Kau÷S_8,9[68].15) dakùiõam anyad antaram anyat (Kau÷S_8,9[68].16) antaraü yato_adhicariùyan bhavati (Kau÷S_8,9[68].17) bàhyaü jàïmàyanam (Kau÷S_8,9[68].18) tata udakam àdàya pàtryàm ànayati (Kau÷S_8,9[68].19) darvyà kumbhyàm (Kau÷S_8,9[68].20) darvikçte tatra_eva pratyànayati (Kau÷S_8,9[68].21) darvyà_uttamam apàdàya tatsuhçd dakùiõato_agner udaïmukha àsãno dhàrayati (Kau÷S_8,9[68].22) atha_uddharati (Kau÷S_8,9[68].23) uddhçte yad apàdàya dhàrayati tad uttaràrdha àdhàya rasair upasicya pratigrahãtre dàtà_upavahati (Kau÷S_8,9[68].24) tasminn anvàrabdhaü dàtàraü vàcayati (Kau÷S_8,9[68].25) tantraü såktaü pacchaþ snàtena (Kau÷S_8,9[68].26) (Kau÷S_8,9[68].27) __ ___iti tisraþ _iti sàrdham etayà (Kau÷S_8,9[68].28) ata årdhvaü vàcite hute saüsthite_amåü te dadàmãti nàmagràham upaspç÷et (Kau÷S_8,9[68].29) sadakùiõaü ity uktam (Kau÷S_8,9[68].30) _iti purastàddhomàþ (Kau÷S_8,9[68].31) _ity àjyabhàgau (Kau÷S_8,9[68].32) pàõau_udakam ànãya_ity uktam (Kau÷S_8,9[68].33) pratimantraõàntam (Kau÷S_8,9[68].34) pratimantrite vyavadàyà÷nanti (Kau÷S_8,9[68].35) _iti vratavisarjanam àjyaü juhuyàt (Kau÷S_8,9[68].36) samidho_abhyàdhyàt (Kau÷S_8,9[68].37) tatra ÷lokau | yajuùà mathite agnau yajuùopasamàhite | savàn dattvà savàgnes tu katham utsarjanaü bhavet || vàcayitvà savàn sarvàn pratigçhya yathàvidhi | hutvà saünatibhis tatrotsargaü kau÷iko 'bravãt (Kau÷S_8,9[68].38) prà¤co_aparàjitàü và di÷am avabhçthàya vrajanti (Kau÷S_8,9[68].39) apàü såktair àplutya pradakùiõam àvçtyàpa upaspç÷yànavekùamàõàþ pratyudàvrajanti (Kau÷S_8,9[68].40) bràhmaõàn bhaktena_upepsanti (Kau÷S_8,9[68].41) yathoktà dakùiõà yathoktà dakùiõà (Kau÷S 8 Colophon) iti atharvavede kau÷ikasåtre 'ùñamo 'dhyàyaþ samàptaþ (Kau÷S_9,1[69].1) pitryam agniü ÷amayiùya¤ jyeùñhasya càvibhaktina ekàgnim àdhàsyan (Kau÷S_9,1[69].2) amàvàsyàyaü pårvasminn upa÷àle gàü dvihàyanãü rohiõãm ekaråpàü bandhayati (Kau÷S_9,1[69].3) ni÷i ÷àmålaparihito jyeùñho_anvàlabhate (Kau÷S_9,1[69].4) patnã_ahatavasanà jyeùñham (Kau÷S_9,1[69].5) patnãm anva¤ca itare (Kau÷S_9,1[69].6) atha_enàn abhivyàhàrayati_ iti triþ (Kau÷S_9,1[69].7) _ity anuvàkaü mahà÷àntiü ca ÷àntyudaka àvapate (Kau÷S_9,1[69].8) iti bhraùñàd dãpaü dhàrayati (Kau÷S_9,1[69].9) bhåme÷ ca_upadagdhaü samutkhàya (Kau÷S_9,1[69].10) àkçtiloùñavalmãkenàstãrya (Kau÷S_9,1[69].11) ÷akçtpiõóenàbhilipya (Kau÷S_9,1[69].12) sikatàbhiþ prakãryàbhyukùya (Kau÷S_9,1[69].13) lakùaõaü kçtvà (Kau÷S_9,1[69].14) punar abhyukùya (Kau÷S_9,1[69].15) pa÷càl lakùaõasyàbhimanthanaü nidhàya (Kau÷S_9,1[69].16) go'÷vàjàvãnàü puüsàü lomabhir àstãrya vrãhiyavai÷ ca ÷akçtpiõóam abhivimçjya prà¤cau darbhau nidadhàti (Kau÷S_9,1[69].17) _ity abhipàõyàraõyau (Kau÷S_9,1[69].18) tayor upari_adharàraõim (Kau÷S_9,1[69].19) dakùiõato målàn (Kau÷S_9,1[69].20) pa÷càt prajananàm _ity <àyur asi [TS 1.3.7.1 etc.]>_iti (Kau÷S_9,1[69].21) målata uttaràraõim upasaüdhàya (Kau÷S_9,1[69].22) _ity àhåya (Kau÷S_9,1[69].23) abhidakùiõaü jyeùñhas trir abhimanthati_ iti (Kau÷S_9,1[69].24) ata årdhvaü yathàkàmaü (Kau÷S_9,2[70].1) _iti (Kau÷S_9,2[70].2) prathamayà manthati (Kau÷S_9,2[70].3) dvitãyayà jàtam anumantrayate (Kau÷S_9,2[70].4) tçtãyayà_uddãpayati (Kau÷S_9,2[70].5) caturthyà_upasamàdadhàti (Kau÷S_9,2[70].6) _iti ca_ ity | iti (Kau÷S_9,2[70].7) lakùaõe pratiùñhàpya_upotthàya (Kau÷S_9,2[70].8) atha_upatiùñhate (Kau÷S_9,2[70].9) _iti (Kau÷S_9,2[70].10) _iti gàrhapatyakravyàdau samãkùate (Kau÷S_9,2[70].11) ÷àntam àjyaü gàrhapatyàya_upanidadhàti (Kau÷S_9,2[70].12) màùamanthaü kravyàdam (Kau÷S_9,2[70].13) _iti puro'nuvàkyà (Kau÷S_9,2[70].14) _iti pårõàhutiü juhoti (Kau÷S_9,2[70].15) _iti saha kartrà hçdayàni_abhimç÷ante (Kau÷S_9,3[71].1) _iti vibhàgaü japati (Kau÷S_9,3[71].2) _iti dakùiõena gàrhapatye samidham àdadhàti (Kau÷S_9,3[71].3) iti savyena naóamayãü kravyàdi (Kau÷S_9,3[71].4) _iti mantroktaü bàhyato nidhàya (Kau÷S_9,3[71].5) ___ity upasamàdadhàti (Kau÷S_9,3[71].6) __ iti ÷uktyà màùapiùñàni juhoti (Kau÷S_9,3[71].7) sãsaü darvyàm avadhàya_udgrathya manthaü juhvan_÷amayet (Kau÷S_9,3[71].8) _iti catasro_ _ _iti ÷amayati (Kau÷S_9,3[71].9) dakùiõato jaratkoùñhe ÷ãtaü bhasmàbhiviharati (Kau÷S_9,3[71].10) ÷àntyudakena su÷àntaü kçtvàvadagdhaü samutkhàya (Kau÷S_9,3[71].11) ity utthàpayati (Kau÷S_9,3[71].12) iti tisçbhir hrãyamàõam anumantrayate (Kau÷S_9,3[71].13) dãpàdi_àbhinigadanàt pratiharaõena vyàkhyàtam (Kau÷S_9,3[71].14) _iti nidadhàti (Kau÷S_9,3[71].15) uttamavarjaü jyeùñhasyà¤jalau sãsàni (Kau÷S_9,3[71].16) _ity abhyavanejayati (Kau÷S_9,3[71].17) kçùõorõayà pàõipàdàn nimçjya (Kau÷S_9,3[71].18) _iti mantroktam (Kau÷S_9,3[71].19) _iti kådyà padàni lopayitvà [ed. yopayitvà -- corrigenda ed. p. 424] nadãbhyaþ (Kau÷S_9,3[71].20) _iti dvitãyayà nàvaþ (Kau÷S_9,3[71].21) iti pràgdakùiõam kådãü pravidhya (Kau÷S_9,3[71].22) sapta nadãråpàõi kàrayitvà_udakena pårayitvà (Kau÷S_9,3[71].23) <à rohata savitur nàvam etàü [12.2.48c]> _iti sahiraõyàü sayavàü nàvam àrohayati (Kau÷S_9,3[71].24) __ity udãcas tàrayati (Kau÷S_9,4[72].1) uttarato garta udakprasravaõe_a÷màna nidadhàty anta÷chinnam (Kau÷S_9,4[72].2) _ity a÷mànam atikràmati (Kau÷S_9,4[72].3) ity anumantrayate (Kau÷S_9,4[72].4) iti ÷àlànive÷anaü saüprokùya (Kau÷S_9,4[72].5) <årjaü bibhrad [7.60.1]> iti prapàdayati (Kau÷S_9,4[72].6) _iti vatsatarãm àlambhayati (Kau÷S_9,4[72].7) ity vçùam (Kau÷S_9,4[72].8) iti talpam àlambhayati (Kau÷S_9,4[72].9) <à rohatàyur [12.2.24]> ity àrohati (Kau÷S_9,4[72].10) <àsãnà [12.2.30c]> ity àsãnàm anumantrayate (Kau÷S_9,4[72].11) pi¤jålãr à¤janaü sarpiùi paryasya_ iti strãbhyaþ prayachati (Kau÷S_9,4[72].12) iti puübhya eka_ekasmai tisrastisras tà adhyadhy udadhànaü paricçtya prayachati (Kau÷S_9,4[72].13) _<à rohata [12.2.24(48)]>__ _ _iti (Kau÷S_9,4[72].14) (Kau÷S_9,4[72].15) ÷arkaràn svayamàtçõàn_÷aõarajjubhyàü vibadhya dhàrayati (Kau÷S_9,4[72].16) samayà khena juhoti (Kau÷S_9,4[72].17) iti dvàre nidadhàti (Kau÷S_9,4[72].18) juhoti_etayà_çcà | <àyurdàvà dhanadhàvà baladàvà pa÷udàvà puùñidàvà prajàpataye svàhà []>_iti (Kau÷S_9,4[72].19) ùañsaüpàtaü màtà putràn à÷ayate (Kau÷S_9,4[72].20) ucchiùñaü jàyàm (Kau÷S_9,4[72].21) saüvatsaram agniü na_udvàyàt_na haret_nàhareyuþ (Kau÷S_9,4[72].22) dvàsa÷aràtra ity eke (Kau÷S_9,4[72].23) da÷a dakùiõà (Kau÷S_9,4[72].24) pa÷càd agner vàgyataþ saüvi÷ati (Kau÷S_9,4[72].25) aparedyur ca_indràgnã ca yajeta (Kau÷S_9,4[72].26) sthàlãpàkàbhyàm agniü càgniùomau ca paurõamàsyàm (Kau÷S_9,4[72].27) sàyaüpràtar vrãhãn àvaped yavàn và__iti sàyam [såtra-division with Caland, Kl. Schr., p. 30] (Kau÷S_9,4[72].28) _iti pràtaþ [såtra-division with Caland, Kl. Schr., p. 30] (Kau÷S_9,4[72].29) dvàda÷aràtre_agniü pa÷unà yajeta (Kau÷S_9,4[72].30) sthàlãpàkena và_ubhayor viriùyati (Kau÷S_9,4[72].31) saüvatsaratamyàü ÷àntyudakaü kçtvà (Kau÷S_9,4[72].32) _iti catura udapàtre saüpàtàn ànãya (Kau÷S_9,4[72].33) tàn +ullupya [ed.: ullapya] (Kau÷S_9,4[72].34) purastàd agneþ pratyaï àsãno juhoti | _iti (Kau÷S_9,4[72].35) yady udvàyàd bhasmanàraõiü saüspç÷ya tåùõãü mathitvà_uddãpya (Kau÷S_9,4[72].36) pårõahomaü hutvà (Kau÷S_9,4[72].37) saünatibhir àjyaü juhuyàd vyàhçtibhir và (Kau÷S_9,4[72].38) saüsçùñe caivaü juhuyàt (Kau÷S_9,4[72].39) agnau_anugate jàyamàne (Kau÷S_9,4[72].40) ànaóuhena ÷akçtpiõóenàgnyàyatàni parilipya (Kau÷S_9,4[72].41) homyam upasàdya (Kau÷S_9,4[72].42) _ity àtmani_eva juhuyàt (Kau÷S_9,4[72].43) atha pràtar utthàyàgniü nirmathya yathàsthànaü praõãya yathàpuram agnihotraü juhuyàt (Kau÷S_9,4[72].44) sàyàmà÷apràtrà÷au yaj¤au_çtvijau (Kau÷S_9,5[73].1) (Kau÷S_9,5[73].2) (Kau÷S_9,5[73].3) (Kau÷S_9,5[73].4) (Kau÷S_9,5[73].5) _iti pràcãnaü tad udakaü ninãyate (Kau÷S_9,5[73].6) _iti dakùiõataþ (Kau÷S_9,5[73].7) iti pa÷càt (Kau÷S_9,5[73].8) _iti uttarataþ (Kau÷S_9,5[73].9) (Kau÷S_9,5[73].10) (Kau÷S_9,5[73].11) (Kau÷S_9,5[73].12) (Kau÷S_9,5[73].13) (Kau÷S_9,5[73].14) yathà÷akti yathàbalaü [såtra division emended!] (Kau÷S_9,5[73].15) (Kau÷S_9,5[73].16) (Kau÷S_9,5[73].17) (Kau÷S_9,5[73].18) (Kau÷S_9,5[73].19) (Kau÷S_9,6[74].1) tayor baliharaõam (Kau÷S_9,6[74].2) _iti hutvà (Kau÷S_9,6[74].3) niùkramya bahiþ pracãnaü _iti bahu÷o baliü haret (Kau÷S_9,6[74].4) dviþ prokùan pradakùiõam àvçtyàntarupàtãtya dvàre (Kau÷S_9,6[74].5) dvàryayor (Kau÷S_9,6[74].6) udadhàne dhanvantaraye iti (Kau÷S_9,6[74].7) sthåõàvaü÷ayor _iti (Kau÷S_9,6[74].8) sraktiùu iti (Kau÷S_9,6[74].9) samantam agner <à÷àyai ÷raddhàyai medhàyai ÷riyai hriyai vidyàyai>_iti (Kau÷S_9,6[74].10) pràcãnaü agneþ _iti (Kau÷S_9,6[74].11) bhåyo_abhyuddhçtya bràhmaõàn bhojayet (Kau÷S_9,6[74].12) tad api ÷loko vadati | _iti (Kau÷S_9,6[74].13) àgrayaõe ÷àntyudakaü kçtvà yathartu taõóulàn upasàdya (Kau÷S_9,6[74].14) apsu sthàlãpàkaü ÷rapayitvà payasi và (Kau÷S_9,6[74].15) _ity ekahavir và syàt_nànàhavãüùi và (Kau÷S_9,6[74].16) saumyaü tanvat_÷yàmàkaü ÷aradi (Kau÷S_9,6[74].17) atha yajamànaþ prà÷itraü gçhõãte (Kau÷S_9,6[74].18) _iti (Kau÷S_9,6[74].19) atha prà÷nàti | _iti (Kau÷S_9,6[74].20) prà÷itam anumantrayate | iti (Kau÷S_9,6[74].21) vatsaþ prathamajo grãùme vàsaþ ÷aradi dakùiõà (Kau÷S_9,6[74].22) ÷aktyà và dakùiõàü dadyàt (Kau÷S_9,6[74].23) nàti÷aktir vidhãyate nàti÷aktir vidhãyata iti (Kau÷S 9 Colophon) iti atharvavede kau÷ikasåtre navamo 'dhyàyaþ samàptaþ (Kau÷S_10,1[75].1) atha vivàhaþ (Kau÷S_10,1[75].2) årdhvaü kàrttikyà à vai÷àkhyàþ (Kau÷S_10,1[75].3) yàthàkàmã và (Kau÷S_10,1[75].4) citràpakùaü tu varjayet (Kau÷S_10,1[75].5) _iti vij¤àyate maïgalaü ca (Kau÷S_10,1[75].6) _ity upadadhãta (Kau÷S_10,1[75].7) pativedanaü ca (Kau÷S_10,1[75].8) _iti saübhalaü sànucaraü prahiõoti (Kau÷S_10,1[75].9) _iti brahmàõam (Kau÷S_10,1[75].10) tad vivçhàt_÷aïkamàno ni÷i kumàrãkulàd valãkàni_àdãpya (Kau÷S_10,1[75].11) _iti pa¤cabhiþ sakçt pålyàni_àvàpayati (Kau÷S_10,1[75].12) iti kumàrãpàlaü prahiõoti (Kau÷S_10,1[75].13) udàhàrasya pratihiteùur agrato jaghanato brahmà (Kau÷S_10,1[75].14) _ity apsu logaü pravidhyati (Kau÷S_10,1[75].15) _ity apohya (Kau÷S_10,1[75].16) _ity anvãpam udacya (Kau÷S_10,1[75].17) <àsyai bràhmaõàþ [14.1.39a]>_iti prayachati (Kau÷S_10,1[75].18) àvrajatàm agrato brahmà jaghanato_adhijyadhanvà (Kau÷S_10,1[75].19) bàhyataþ plakùodumbarasya_uttarato_agneþ ÷àkhàyàm àsajati (Kau÷S_10,1[75].20) tena_udakàrthàn kurvanti (Kau÷S_10,1[75].21) tata÷ cànvàsecanam anyena (Kau÷S_10,1[75].22) antarupàtãtya__iti juhoti (Kau÷S_10,1[75].23) _iti veùñaü vicçtati (Kau÷S_10,1[75].24) _ity etayà trir àdhàpayati (Kau÷S_10,1[75].25) saptabhir uùõàþ saüpàtavatãþ karoti (Kau÷S_10,1[75].26) iti pårvayor uttarasyàü sraktyàü tiùñhantãm àplàvayati (Kau÷S_10,1[75].27) ity utkràntàm anyenàvasi¤cati (Kau÷S_10,2[76].1) _iti vàsasàïgàni pramçjya kumàrãpàlàya prayachati (Kau÷S_10,2[76].2) tumbaradaõóena pratipàdya nirvrajet (Kau÷S_10,2[76].3) tad vana àsajati (Kau÷S_10,2[76].4) _ity ahatenàchàyati (Kau÷S_10,2[76].5) _iti ÷atadatà_iùãkeõa kaïkatena sakçt pralikhya (Kau÷S_10,2[76].6) kçtayàmam ity avasçjati (Kau÷S_10,2[76].7) <à÷àsànà [14.1.42]> ity ubhayataþ pà÷ena yoktreõa (ed. misprint: yoktrena; see Caland, Kl. Schr., p. 51) saünahyati (Kau÷S_10,2[76].8) iti madughamaõiü làkùàraktena såtreõa vigrathyànàmikàyàü badhnàti (Kau÷S_10,2[76].9) antato ha maõir bhavati bàhyo granthiþ (Kau÷S_10,2[76].10) _iti hastegçhya nirõayati (Kau÷S_10,2[76].11) ÷àkhàyàü yugam àdhàya dakùiõato_anyo dhàrayati (Kau÷S_10,2[76].12) dakùiõasyàü yugadhuri_uttarasmin yugatardmani darbheõa vigrathya <÷aü te [14.1.40]>_iti lalàñe hiraõyaü saüstabhya japati (Kau÷S_10,2[76].13) tardma samayàvasi¤cati (Kau÷S_10,2[76].14) upagçhya_uttarato_agner iti ninayati (Kau÷S_10,2[76].15) _iti ÷akçtpiõóe_a÷mànaü nidadhàti (Kau÷S_10,2[76].16) _ity àsthàpya (Kau÷S_10,2[76].17) _iti dhruvàü tiùñhantãü pålyàni_àvàpayati (Kau÷S_10,2[76].18) trir avichindatãü caturthãü kàmàya (Kau÷S_10,2[76].19) iti pàõiü gràhayati (Kau÷S_10,2[76].20) _ity agniü triþ pariõayati (Kau÷S_10,2[76].21) _ity uttarato_agneþ sapta lekhà likhati pràcyaþ (Kau÷S_10,2[76].22) tàsu padàni_utkràmayati (Kau÷S_10,2[76].23) iùe tvà sumaïgali prajàvati su÷ãma [ed.: +susãma] iti prathamam (Kau÷S_10,2[76].24) årje tvà ràyaspoùàya tvà saubhàgyàya tvà sàmràjyàya tvà saüpade tvà jãvàtave tvà sumaïgali prajàvati su÷ãma [ed.: +susãma] iti saptamaü sakhà saptapadã bhava_iti (Kau÷S_10,2[76].25) <à roha talpaü [14.2.31]> _iti talpa upave÷ayati (Kau÷S_10,2[76].26) upaviùñàyàþ suhçtpàdau prakùàlayati (Kau÷S_10,2[76].27) prakùàlyamànau_anumantrayate | iti (Kau÷S_10,2[76].28) _iti yoktraü vicçtati (Kau÷S_10,2[76].29) aparasmin bhçtyàþ saürabhante (Kau÷S_10,2[76].30) ye jayanti te balãyàüsa eva manyante (Kau÷S_10,2[76].31) _iti sarvasurabhicårõàni_çcarcà kàmpãlapalà÷ena mårdhni_àvapati (Kau÷S_10,2[76].32) ___ity eka_ekayà_utthàpayati (Kau÷S_10,2[76].33) _iti pratiùñhàpayati (Kau÷S_10,3[77].1) _iti yànam àrohayati (Kau÷S_10,3[77].2) __ity agrato brahmà prapadyate (Kau÷S_10,3[77].3) adhvànam ity uktam (Kau÷S_10,3[77].4) _iti tenànyasyàm åóhàyàü vàdhåyasya da÷àü catuùpathe dakùiõair abhitiùñhati (Kau÷S_10,3[77].5) sa ced ubhayoþ ÷ubhakàmo bhavati _ity etàm çcaü japati (Kau÷S_10,3[77].6) _ity atikramayato 'ntarà brahmàõam (Kau÷S_10,3[77].7) _iti yànaü saüprokùya viniùkàrayati (Kau÷S_10,3[77].8) _iti tãrthe logaü pravidhyati (Kau÷S_10,3[77].9) _iti mahàvçkùeùu japati (Kau÷S_10,3[77].10) iti vadhvãkùãþ prati japati (Kau÷S_10,3[77].11) _iti mantrokteùu (Kau÷S_10,3[77].12) _iti ÷ma÷àneùu (Kau÷S_10,3[77].13) _iti suptàü prabodhayet (Kau÷S_10,3[77].14) _iti gçhasaükà÷e japati (Kau÷S_10,3[77].15) _iti yànaü saüprokùya vimocayati (Kau÷S_10,3[77].16) _iti patnã ÷àlàü saüprokùati (Kau÷S_10,3[77].17) _iti dakùiõato valãkànàü ÷akçtpiõóe_a÷mànaü nidadhàti (Kau÷S_10,3[77].18) tasya_upari madhyamapalà÷e sarpiùi catvàri dårvàgràõi (Kau÷S_10,3[77].19) _ity àsthàpya (Kau÷S_10,3[77].20) _ _iti pratyçcaü prapàdayati (Kau÷S_10,3[77].21) suhçtpårõakaüsena pratipàdayati (Kau÷S_10,3[77].22) ity agniü triþ pariõayati (Kau÷S_10,3[77].23) __iti mantroktebhyo namaskurvatãm anumantrayate (Kau÷S_10,4[78].1) <÷arma varma [14.2.21]>_iti rohitacarmàharantam (Kau÷S_10,4[78].2) _ity upastçõantam (Kau÷S_10,4[78].3) _iti balbajaü nyasyantam (Kau÷S_10,4[78].4) _ity upastçõantam (Kau÷S_10,4[78].5) _ity àrohayati (Kau÷S_10,4[78].6) _ity upave÷ayati (Kau÷S_10,4[78].7) dakùiõottaram upasthaü kurute (Kau÷S_10,4[78].8) _iti kalyàõanàmànaü bràhmaõàyanam upastha upave÷ayati (Kau÷S_10,4[78].9) _iti pramadanaü pramàya_utthàpayati (Kau÷S_10,4[78].10) <÷umbhanã [14.2.45]> _iti [ed. ity àgachataþ: àgachataþ moved to next såtra after Bloomfield GGA 1902 514] (Kau÷S_10,4[78].11) <àgachataþ [6.82.1]> iti mårdhnoþ saüpàtàn ànayati [pratãka of 6.82.1 prefixed after Bloomfield GGA 1902 514] (Kau÷S_10,4[78].12) udapàtra uttaràn (Kau÷S_10,4[78].13) ÷umbhanyà¤jalyor ninayati (Kau÷S_10,4[78].14) _iti sama÷anam (Kau÷S_10,4[78].15) rasàn à÷ayati sthàlãpàkaü ca (Kau÷S_10,4[78].16) yavànàm àjyami÷ràõàü pårõà¤jaliü juhoti (Kau÷S_10,5[79].1) _iti tisçõàü pràtar àvapate (Kau÷S_10,5[79].2) _iti samà¤jàte (Kau÷S_10,5[79].3) _iti talpam àlambhayati (Kau÷S_10,5[79].4) <à roha talpaü [14.2.31]>_ity àrohayati (Kau÷S_10,5[79].5) _ity upave÷ayati (Kau÷S_10,5[79].6) _iti saüve÷ayati (Kau÷S_10,5[79].7) _ity abhichàdayati (Kau÷S_10,5[79].8) iti samàve÷ayati (Kau÷S_10,5[79].9) iti triþ saünudati (Kau÷S_10,5[79].10) madughamaõim aukùe_apanãya_ iti saüspç÷ataþ (Kau÷S_10,5[79].11) _ity aïguùñhena vyacaskaroti (Kau÷S_10,5[79].12) ity utthàpayati (Kau÷S_10,5[79].13) paridhàpanãyàbhyàm ahatenàchàdayati (Kau÷S_10,5[79].14) _iti ÷aùpeõàbhighàrya vrãhiyavàbhyàm abhinidhàya darbhapi¤julyà sãmantaü vicçtati (Kau÷S_10,5[79].15) ÷aõa÷akalena pariveùñya tisro ràtrãþ prati suptàste (Kau÷S_10,5[79].16) anuvàkàbhyàm anvàrabdhàbhyàm upadadhãta (Kau÷S_10,5[79].17) _ity etayà ÷ulkam apàkçtya (Kau÷S_10,5[79].18) dvàbhyàü nivartayatãha mama ràdhyatàm atra tava_iti (Kau÷S_10,5[79].19) yathà và manyante (Kau÷S_10,5[79].20) _iti vàdhåyaü dadatam anumantrayate (Kau÷S_10,5[79].21) _iti pratigçhõàti (Kau÷S_10,5[79].22) iti sthàõau_àsajati (Kau÷S_10,5[79].23) iti vrajet (Kau÷S_10,5[79].24) _iti vçkùaü pratichàdayati (Kau÷S_10,5[79].25) ÷umbhanyàplutya (Kau÷S_10,5[79].26) ity àchàdayati (Kau÷S_10,5[79].27) _ity àvrajati (Kau÷S_10,5[79].28) yatra nàdhigached _iti kuryàt (Kau÷S_10,5[79].29) gaur dakùiõà pratãvàhaþ (Kau÷S_10,5[79].30) _iti juhoti (Kau÷S_10,5[79].31) eùa sauryo vivàhaþ (Kau÷S_10,5[79].32) _iti bràhmyaþ (Kau÷S_10,5[79].33) àvçtaþ pràjàpatyàþ pràjàpatyàþ (Kau÷S 10 Colophon) iti atharvavede kau÷ikasåtre da÷amo 'dhyàyaþ samàptaþ (Kau÷S_11,1[80].1) atha pitçmedhaü vyàkhyàsyàmaþ (Kau÷S_11,1[80].2) dahananidhànade÷e parivçkùàõi nidhànakàla iti bràhmaõoktam (Kau÷S_11,1[80].3) durbalãbhavantaü ÷àlàtçõeùu darbhàn àstãrya _ity avarohayati (Kau÷S_11,1[80].4) mantroktau_anumantrayate (Kau÷S_11,1[80].5) _ity avadãpayati (Kau÷S_11,1[80].6) àhitàgnau prete saübhàràn saübharati (Kau÷S_11,1[80].7) àjyaü ca pçùadàjyaü càjaü ca gàü ca (Kau÷S_11,1[80].8) vasanaü pa¤camam (Kau÷S_11,1[80].9) hiraõyaü ùaùñham (Kau÷S_11,1[80].10) ÷arãraü nànvàlabhate (Kau÷S_11,1[80].11) anyaü ceùñantam anumantrayate (Kau÷S_11,1[80].12) ÷àntyudakaü karoti_asakalaü càtanànàü cànvàvapate (Kau÷S_11,1[80].13) ÷àntyudakodakena ke÷a÷ma÷ruromanakhàni saühàrayanti (Kau÷S_11,1[80].14) àplàvayanti (Kau÷S_11,1[80].15) anulimpanti (Kau÷S_11,1[80].16) srajo_abhiharanti (Kau÷S_11,1[80].17) evaüsnàtam alaükçtam ahatenàvàgda÷ena vasanena prachàdayati__ iti (Kau÷S_11,1[80].18) _ity agniùu juhoti (Kau÷S_11,1[80].19) ukhàþ kurvanti (Kau÷S_11,1[80].20) tàþ ÷akçdàbhyantaraü limpanti ÷uùkeõa và pårayanti (Kau÷S_11,1[80].21) tàþ pçthag agnibhiþ saütàpayanti_à ÷akçdàdãpanàt (Kau÷S_11,1[80].22) teùàü haraõànupårvam àhavanãyaü prathamaü tato dakùiõàgniü tato gàrhapatyam (Kau÷S_11,1[80].23) atha vide÷e pretasya_<à rohata janitrãü jàtavedasaþ [18.4.1]>_iti pçthag araõãùu_agnãn samàropayanti (Kau÷S_11,1[80].24) teùu yathoktaü karoti (Kau÷S_11,1[80].25) apivànyavatsàyà và saüdhinãkùãreõa_eka÷alàkena và manthenàgnihotraü juhoti_à dahanàt (Kau÷S_11,1[80].26) dar÷apårõamàsayoþ kçùõakataõóulànàü tasyà àjyena nàntaü na bahiþ (Kau÷S_11,1[80].27) palàlàni barhiþ (Kau÷S_11,1[80].28) tilpi¤jyà idhmàþ (Kau÷S_11,1[80].29) grahàn àjyabhàgau purastàddhomasaüsthitahomàn uddhçtya (Kau÷S_11,1[80].30) pràõàpànau_+avarudhyoünidhanàbhir (ed.: avarudhyai nidhanàbhir; see Caland, Kl. Schr., p. 45) juhuyàt (Kau÷S_11,1[80].31) atha_ubhayor _ity utthàpayati (Kau÷S_11,1[80].32) _iti triþ saühàpayati yàvatkçtva÷ ca_utthàpayati (Kau÷S_11,1[80].33) evam eva kådãü jaghane nibadhya (Kau÷S_11,1[80].34) _iti gàvau yunakti puruùau và (Kau÷S_11,1[80].35) ____ iti hariõãbhir hareyur _ity aùñabhiþ (Kau÷S_11,1[80].36) ity agnim agrataþ (Kau÷S_11,1[80].37) _ity +jaghanyàü (ed.: jaghanyaü; see Caland, Kl. Schr., p. 4) gàm edham agniü pariõãya (Kau÷S_11,1[80].38) _ity uttarato_agneþ ÷arãraü nidadhàti (Kau÷S_11,1[80].39) adhvaryava iùñiü nirvapanti (Kau÷S_11,1[80].40) tasyàü yathàdevataü purastàddhomasaüsthitahomàn uddhçtya (Kau÷S_11,1[80].41) pràõàpànau_+avarudhyoünidhanàbhir (see såtra 80.30) juhuyàt (Kau÷S_11,1[80].42) atha_ubhayor _ity ÷àntyudakaü kçtvà saüprokùaõãbhyàü kàmpãla÷àkhàyà dahanaü saüprokùya (Kau÷S_11,1[80].43) ity +uddhatya (ed.: uddhçtya)_abhyukùya lakùaõaü kçtvà punar abhyukùya pràgdakùiõam edha÷ cinvanti (Kau÷S_11,1[80].44) _iti patnãm upasaüve÷ayati (Kau÷S_11,1[80].45) _ity utthàpayati (Kau÷S_11,1[80].46) yad ddhiraõyaü bibharti tad dakùiõe pàõau_+àdhàya (ed.: àdàya)_àjyenàbhighàrya jyeùñhena putreõàdàpayati__iti (Kau÷S_11,1[80].47) _iti dakùiõaü hastaü nirmàrjayati (Kau÷S_11,1[80].48) iti mantroktaü bràhmaõasyàdàpayati (Kau÷S_11,1[80].49) iti kùatriyasya (Kau÷S_11,1[80].50) iti vai÷yasya (Kau÷S_11,1[80].51) _iti darbhàn edhàn stçõàti (Kau÷S_11,1[80].52) tatra_enam uttànam àdadhãta_<ãjàna÷ +citam (ed.: cittam; cf. vë. in ;SS-edition by ;SPP) àrukùad agniü [18.4.14]>_iti (Kau÷S_11,1[80].53) _iti pratidi÷am (Kau÷S_11,1[80].54) na_ity uparibabhravaþ (Kau÷S_11,1[80].55) anumantrayate (Kau÷S_11,1[80].56) athàsya saptasu pràõeùu sapta hiraõya÷akalàni_avàsyati__iti (Kau÷S_11,2[81].1) athàhitàgner darbheùu kçùõàjinam antarlomàstãrya (Kau÷S_11,2[81].2) tatra_enam uttànam àdhàya (Kau÷S_11,2[81].3) athàsya yaj¤apàtràõi pçùadàjyena pårayitvànuråpaü nidadhati (Kau÷S_11,2[81].4) dakùiõe haste juhåm (Kau÷S_11,2[81].5) savya upabhçtam (Kau÷S_11,2[81].6) kaõñhe dhruvàü mukhe_agnihotrahavanãü nàsikayoþ sruvam (Kau÷S_11,2[81].7) tàni_anumantrayate __iti (Kau÷S_11,2[81].8) lalàñe prà÷itraharaõam (Kau÷S_11,2[81].9) _iti ÷irasãóàcamasam (Kau÷S_11,2[81].10) ity urasi puroóà÷am (Kau÷S_11,2[81].11) dakùiõe pàr÷ve sphyaü savya upaveùam (Kau÷S_11,2[81].12) udare pàtrãü (Kau÷S_11,2[81].13) aùñhãvator ulåkhalamusalam (Kau÷S_11,2[81].14) ÷roõyoþ ÷akañam (Kau÷S_11,2[81].15) antareõa_årå anyàni yaj¤apàtràni (Kau÷S_11,2[81].16) pàdayoþ ÷årpam (Kau÷S_11,2[81].17) apo mçnmayàni_upaharanti (Kau÷S_11,2[81].18) ayasmayàni nidadhati (Kau÷S_11,2[81].19) amà +putrasya (ed.: putrà ca; see Caland, Kl. Schr., p. 4) dçùat (Kau÷S_11,2[81].20) atha_ubhayor _iti jaghanyàü gàü prasavyaü pariõãyamànàm anumantrayate (Kau÷S_11,2[81].21) tàü nairçtena jaghanatàghnanta upave÷ayanti (Kau÷S_11,2[81].22) tasyàþ pçùñhato vçkkau_uddhàrya pàõyor asyàdadhati__iti (Kau÷S_11,2[81].23) dakùiõe dakùiõaü savye savyam (Kau÷S_11,2[81].24) hçdaye hçdayam (Kau÷S_11,2[81].25) _iti vapayà saptachidrayà mukhaü prachàdayanti (Kau÷S_11,2[81].26) yathàgàtraü gàtràõi (Kau÷S_11,2[81].27) dakùiõair dakùiõàni savyaiþ savyàni (Kau÷S_11,2[81].28) anubaddha÷iraþpàdena go÷àlàü carmaõàvachàdya (Kau÷S_11,2[81].29) __iti dakùiõato_ajaü badhnàti (Kau÷S_11,2[81].30) _ity urasi gçhe juhoti (Kau÷S_11,2[81].31) tathàgniùu juhoti__iti (Kau÷S_11,2[81].32) dakùiõàgnau_ity eke (Kau÷S_11,2[81].33) <÷aü tapa [18.2.36]> <à rabhasva [18.3.71 e.a.]> _iti kaniùñha àdãpayati (Kau÷S_11,2[81].34) àdãpte sruveõa yàmàn homàn_juhoti (Kau÷S_11,2[81].35) iti dve prathame (Kau÷S_11,2[81].36) iti saühitàþ sapta (Kau÷S_11,2[81].37) ity ekàda÷a (Kau÷S_11,2[81].38) atha sàrasvatàþ (Kau÷S_11,2[81].39) __ iti (Kau÷S_11,2[81].40) dakùiõato_anyasminn anuùñhàtà juhoti (Kau÷S_11,2[81].41) sarvair upatiùñhanti trãõi prabhçtir và (Kau÷S_11,2[81].42) api vànuùñhànãbhiþ (Kau÷S_11,2[81].43) età anuùñhànyaþ (Kau÷S_11,2[81].44) _itiprabhçti__iti varjayitvà _ity àtaþ (Kau÷S_11,2[81].45) <à roha janitrãü jàtavedasaþ [18.4.1]>_iti pa¤cada÷abhir àhitàgnim (Kau÷S_11,2[81].46) iti pàõã prakùàlayate (Kau÷S_11,2[81].47) _ity àcàmati (Kau÷S_11,2[81].48) _ity uttarato_anyasminn anuùñhàtà juhoti (Kau÷S_11,3[82].1) yavãyaþprathamàni karmàõi pràïmukhànàü yaj¤opavãtinàü dakùiõàvçtam (Kau÷S_11,3[82].2) atha_eùàü saptasapta ÷arkaràþ pàõiùu_+àvapati (ed.: àvapate; thus Caland, Kl. Schr., p. 47) (Kau÷S_11,3[82].3) tàsàm eka_ekàü savyenàvàcãnahastenàvakiranto_anavekùamàõà vrajanti (Kau÷S_11,3[82].4) apàghenànumantrayate (Kau÷S_11,3[82].5) sarve_agrato brahmaõo vrajanti (Kau÷S_11,3[82].6) _iti japanta udakànte +vyaghàpaghe japati+ (ed.: vyapàdye japanti; see Caland, Kl. Schr., p. 71-72) (Kau÷S_11,3[82].7) pa÷càd avasi¤cati (Kau÷S_11,3[82].8) _iti jyeùñhaþ (Kau÷S_11,3[82].9) iti brahmà_||_uktàþ pi¤jålãr àvapati (Kau÷S_11,3[82].10) ÷àntyudakenàcamyàbhyukùya__iti nadãü tàrayate (Kau÷S_11,3[82].11) nakùatraü dçùñvà_upatiùñhate iti (Kau÷S_11,3[82].12) ÷àmyàkãþ samidha +àdàya (ed.: àdhàya; see Caland, Kl. Schr., p. 47)_agrato brahmà japati (Kau÷S_11,3[82].13) _iti ÷àntyudakenàcamyàbhyukùya (Kau÷S_11,3[82].14) iti ÷àlànive÷anaü saüprokùya (Kau÷S_11,3[82].15) <årjaü bibhrad [7.60.1]> iti prapàdayati (Kau÷S_11,3[82].16) nadãm àlambhayati gàm agnim a÷mànaü ca (Kau÷S_11,3[82].17) iti yavàn (Kau÷S_11,3[82].18) _iti khalvàn khalakulàn_ca (Kau÷S_11,3[82].19) +vyaghàpaghàbhyàü (ed.: vyapàdyàbhyàü; Caland, Kl. Schr., p. 71-72) ÷àmyàkãr àdhàpayati (Kau÷S_11,3[82].20) tàsàü dhåmaü bhakùayanti (Kau÷S_11,3[82].21) yadyat kravyàd gçhyed yadi kravyàdà nànte 'paredyuþ | ity agnau sthàlãpàkaü nipçõàti (Kau÷S_11,3[82].22) àdahane càpivànyavatsàü dohayitvà tasyàþ pçùñhe juhoti _iti (Kau÷S_11,3[82].23) tasyàþ payasi (Kau÷S_11,3[82].24) sthàlãpaka ity eke (Kau÷S_11,3[82].25) _iti pàlà÷yà darvyà mantham upamathya kàmpãlãbhyàm upamanthanãbhyàü tçtãyasyàm asthãni_abhijuhoti (Kau÷S_11,3[82].26) _<÷aü te nãhàro [18.3.60]>_iti mantroktàni_avadàya (Kau÷S_11,3[82].27) kùãrotsiktena bràhmaõasyàvasi¤cati madhåtsiktena kùatriyasya_udakena vai÷yasya (Kau÷S_11,3[82].28) _ity anumantrayate (Kau÷S_11,3[82].29) iti saücinoti (emended text + såtra-division [29-30-31] acc. to Caland, Kl. Schr., p. 47) (Kau÷S_11,3[82].30) +pattaþ (thus Caland; ed.: pacchaþ) prathamaü ÷ãrùakapàlàni pa÷càt (Kau÷S_11,3[82].31) kala÷e samopya sarvasurabhicårõair avakãrya_utthàpanãbhir utthàpya hariõãbhir hareyuþ (Kau÷S_11,3[82].32) _iti vçkùamåle nidadhàti (Kau÷S_11,3[82].33) _iti bhåmau triràtram arasà÷inaþ karmàõi kurvate (Kau÷S_11,3[82].34) da÷aràtra ity eke (Kau÷S_11,3[82].35) yathàkuladharmaü và (Kau÷S_11,3[82].36) årdhvaü tçtãyasyà vaivasvataü sthàlãpàkaü ÷rapayitvà _iti juhoti (Kau÷S_11,3[82].37) yuktàbhyàü tçtãyàm (Kau÷S_11,3[82].38) ànumatãü caturthãm (Kau÷S_11,3[82].39) ÷eùaü ÷àntyudakena_upasicyàbhimantrya prà÷ayati (Kau÷S_11,3[82].40) <à pra cyavethàm [18.4.49]> iti gàvau_upayachati (Kau÷S_11,3[82].41) iti da÷agavàvaràrdhyà dakùiõà (Kau÷S_11,3[82].42) dvàda÷aràtraü kartà yamavrataü caret (Kau÷S_11,3[82].43) ekacailas tricailo cà (Kau÷S_11,3[82].44) haviùyabhakùaþ (Kau÷S_11,3[82].45) sàyaüpràtar upaspç÷et (Kau÷S_11,3[82].46) brahmacàrã vratã_adhaþ ÷ayãta (Kau÷S_11,3[82].47) svastyayanàni prayu¤jãta (Kau÷S_11,4[83].1) pitén nidhàsyan saübhàràn saübharati (Kau÷S_11,4[83].2) ekàda÷a +carån acakrakçtàn+ (ed.: carå¤ cakrakçtàn; see Caland, Gebraeuche, p. 134, n. 493) kàrayati (Kau÷S_11,4[83].3) ÷atàtçõõasahasràtçõõau ca pà÷ãm åùam sikatàþ ÷aïkhaü ÷àlåkaü sarvasurabhi÷amãcårõakçtaü ÷àntavçkùasya nàvaü tripàdakam (Kau÷S_11,4[83].4) dve niþ÷ãyamàne nãlalohite såtre savyarajjuü ÷àntavçkùasya caturaþ ÷aïkån_caturaþ paridhãn vàraõaü ÷àmãlam audumbaraü pàlà÷aü vçkùasya ÷àntauùadhãþ (Kau÷S_11,4[83].5) màghe nidadhyàt_màghaü bhåd iti (Kau÷S_11,4[83].6) ÷aradi nidadhyàt_÷àmyatv agham iti (Kau÷S_11,4[83].7) nidàghe nidadhyàt_nidahyatàm agham iti (Kau÷S_11,4[83].8) amàvàsyàyàü nidadhyàd amà hi pitaro bhavanti (Kau÷S_11,4[83].9) athàvasànam (Kau÷S_11,4[83].10) tad yat samaü samålam avidagdhaü pratiùñhitaü pràgudakpravaõam (Kau÷S_11,4[83].11) yatràkaõñakà vçkùà÷ ca_oùadhaya÷ ca (Kau÷S_11,4[83].12) unnataü svargakàma÷ ca (Kau÷S_11,4[83].13) ÷vo 'màvàsyà_iti gàü kàrayate (Kau÷S_11,4[83].14) tasyàþ savyaü càpaghanaü prapàkaü ca nidhàya (Kau÷S_11,4[83].15) bhikùàü kàrayati (Kau÷S_11,4[83].16) gràme yàmasàrasvatàn homàn hutvà (Kau÷S_11,4[83].17) saüprokùaõãbhyàü kàmpãla÷àkhayà nive÷anam anucarya (Kau÷S_11,4[83].18) pràgdakùiõaü ÷àkhàü pravidhya sãreõa karùayitvà ÷àkhàbhiþ parivàrya (Kau÷S_11,4[83].19) _iti vçkùamålàd àdatte (Kau÷S_11,4[83].20) _iti bhåmer vasane samopya sarvasurabhicårõair avakãrya_utthàpanãbhir utthàpya hariõãbhir hareyuþ (Kau÷S_11,4[83].21) avidanto de÷àt pàüsån (Kau÷S_11,4[83].22) api và_udakànte vasanam àstãryàsau_iti hvayet (Kau÷S_11,4[83].23) tatra yo jantur nipatet tam utthàpanãbhir utthàpya hariõãbhir hareyuþ (Kau÷S_11,4[83].24) api và trãõi ùaùñi÷atàni palà÷atsaråõàm (Kau÷S_11,4[83].25) gràme dakùiõodagdvàraü vimitaü darbhair àstàrayati (Kau÷S_11,4[83].26) uttaraü jãvasaücaro dakùiõaü pitçsaücaraþ (Kau÷S_11,4[83].27) anastamite_<à yàta [18.4.62]>_ity àyàpayati (Kau÷S_11,4[83].28) <àcyà jànu [18.1.52]>_ity upave÷ayati (Kau÷S_11,4[83].29) iti saüve÷ayati (Kau÷S_11,4[83].30) iti trãõy udakaüsàn ninayati (Kau÷S_11,4[83].31) trãn snàtànuliptàn bràhmaõàn madhumanthaü pàyayati (Kau÷S_11,4[83].32) brahmaõe madhuparkam àhàrayati (Kau÷S_11,4[83].33) gàü vedayante (Kau÷S_11,4[83].34) kuruta_ity àha (Kau÷S_11,4[83].35) tasyà dakùiõam ardhaü bràhmaõàn bhojayati savyaü pitén (Kau÷S_11,5[84].1) _iti vapàyàs trir juhoti (Kau÷S_11,5[84].2) _iti yamàya caturthãm (Kau÷S_11,5[84].3) ekaviü÷atyà yavaiþ kç÷araü randhayati yutam anyat prapàkaü ca (Kau÷S_11,5[84].4) sayavasya jãvàþ prà÷nanti (Kau÷S_11,5[84].5) atha_itarasya piõóaü nipçõàti (Kau÷S_11,5[84].6) _iti mantroktaü vimite nipçõàti (Kau÷S_11,5[84].7) tad udgatoùma hartàro [ed. -oùmahart-, Caland Ahnencult p. 264] dàsà bhu¤jate (Kau÷S_11,5[84].8) vãõà vadantu_ity àha (Kau÷S_11,5[84].9) mahayata pitén iti riktakumbhaü vimitamadhye nidhàya taü jaradupànahàghnanti (Kau÷S_11,5[84].10) iti triþ prasavyaü prakãrõake÷yaþ pariyanti dakùiõàn årån aghnànàþ (Kau÷S_11,5[84].11) evaü madhyaràtre_aparàtre ca (Kau÷S_11,5[84].12) purà vivàhàt samàüsaþ piõóapitçyaj¤aþ (Kau÷S_11,5[84].13) utthàpanãbhir utthàpya hariõãbhir hareyuþ (Kau÷S_11,5[84].14) atha__iti pa÷càt pårvakçtebhyaþ pårvàõi pårvebhyo_aparàõi yavãyasàm (Kau÷S_11,5[84].15) pràgdakùiõàü di÷am abhy uttaràm aparàü di÷am abhitiùñhanti (Kau÷S_11,5[84].16) yathà citiü tathà ÷ma÷ànaü dakùiõàparàü di÷am abhi pravaõam (Kau÷S_11,6[85].1) atha mànàni (Kau÷S_11,6[85].2) diùñikudiùñivitastinimuùñyaratnipadaprakramàþ (Kau÷S_11,6[85].3) pràde÷ena dhanuùà ca__iti (Kau÷S_11,6[85].4) sapta dakùiõato mimãte sapta_uttarataþ pa¤ca purastàt trãõi pa÷càt (Kau÷S_11,6[85].5) nava dakùiõato mimãte nava_uttarataþ sapta purastàt pa¤ca pa÷càt (Kau÷S_11,6[85].6) ekàda÷a dakùiõato mimãta ekàda÷a_uttarato nava purastàt sapta pa÷càt (Kau÷S_11,6[85].7) ekàda÷abhir devadar÷inàm (Kau÷S_11,6[85].8) ayugmamànàni parimaõóalàni caturasràõi và ÷aunakinàm (Kau÷S_11,6[85].9) tathà hi dç÷yante (Kau÷S_11,6[85].10) yàvàn puruùa årdhvanàhus tàvàn agni÷ citaþ (Kau÷S_11,6[85].11) savyàni dakùiõàdvàràõi_ayugma÷ilàni_ayugmeùñikàni ca (Kau÷S_11,6[85].12) _iti dakùiõataþ savyarajjuü mãtvà (Kau÷S_11,6[85].13) vàrayatàm agham iti vàraõaü paridhiü paridadhàti ÷aïkuü ca nicçtati (Kau÷S_11,6[85].14) purastàn mãtvà ÷am ebhyo astv agham iti ÷àmãlaü paridhiü paridadhàti ÷aïkuü ca nicçtati (Kau÷S_11,6[85].15) uttarato mãtvà ÷àmyatv agham ity audumbaraü paridhiü paridadhàti ÷aïkuü ca nicçtati (Kau÷S_11,6[85].16) pa÷càn mãtvà ÷àntam agham iti pàlà÷aü paridhiü paridadhàti ÷aïkuü ca nicçtati (Kau÷S_11,6[85].17) _ity anumantrayate (Kau÷S_11,6[85].18) akùõayà lohitasåtreõa nibadhya (Kau÷S_11,6[85].19) _iti madhye gartaü khàtvà pà÷isikatà_åùa_udumbara÷aïkha÷àlåkasarvasurabhi÷amãcårõàni nivapati (Kau÷S_11,6[85].20) niþ÷ãyatàm agham iti niþ÷ãyamànam àstçõàti (Kau÷S_11,6[85].21) asaüpraty agham (Kau÷S_11,6[85].22) vi lumpatàm agham iti pari cailaü dår÷aü vilumpati (Kau÷S_11,6[85].23) ukto homo dakùiõata staraõaü ca (Kau÷S_11,6[85].24) _iti kaniùñho nivapati (Kau÷S_11,6[85].25) iti sthitasånur yathàparu saücinoti (Kau÷S_11,6[85].26) _ ity àto_anumantrayate (Kau÷S_11,6[85].27) dhànàþ saliïgàbhir àvapati (Kau÷S_11,7[86].1) _iti sajàtàn avekùayati (Kau÷S_11,7[86].2) iti sarpirmadhubhyàü caruü pårayitvà ÷ãrùade÷e nidadhàti (Kau÷S_11,7[86].3) iti mantroktaü dikùu_aùñamade÷eùu nidadhàti (Kau÷S_11,7[86].4) madhye pacantam (Kau÷S_11,7[86].5) ity adbhir abhiviùyandya (Kau÷S_11,7[86].6) _iti madhyamapalà÷air abhinidadhàti (Kau÷S_11,7[86].7) <årjo bhàgo [18.4.54]>_ity a÷mabhiþ (Kau÷S_11,7[86].8) _iti logàn yathàparu (Kau÷S_11,7[86].9) niþ÷ãyatàm agham iti niþ÷ãyamànenàvachàdya darbhair avastãrya (Kau÷S_11,7[86].10) __ iti cinvanti (Kau÷S_11,7[86].11) _iti saü÷ritya (Kau÷S_11,7[86].12) ÷çõàtv agham ity upari÷ira stambam àdadhàti (Kau÷S_11,7[86].13) pratiùiddham ekeùàm (Kau÷S_11,7[86].14) akalmàùàõàü kàõóànàm aùñàïgulãü tejanãm antarhitam agham iti gràmade÷àd ucchrayati (Kau÷S_11,7[86].15) prasavyaü pariùicya kumbhàn bhindanti (Kau÷S_11,7[86].16) _iti aparasyàü ÷ma÷ànasraktyàü dhruvanàni_ upayachante (Kau÷S_11,7[86].17) pa÷càd uttarato_agner _ity àtaþ (Kau÷S_11,7[86].18) _iti pa÷càt saükasukam uddãpayati (Kau÷S_11,7[86].19) _ity abhyavanejayati (Kau÷S_11,7[86].20) kçùõorõayà pàõipàdàn nimçjya (Kau÷S_11,7[86].21) _iti mantroktam (Kau÷S_11,7[86].22) _iti kådyà padàni lopayitvà [ed. yopayitvà -- corrigenda ed. p. 424] ÷ma÷ànàt (Kau÷S_11,7[86].23) _iti dvitãyayà nàvaþ (Kau÷S_11,7[86].24) iti pràgdakùiõam kådãü pravidhya (Kau÷S_11,7[86].25) sapta nadãråpàõi kàrayitvà_udakena pårayitvà (Kau÷S_11,7[86].26) <à rohata savitur nàvam etàü [12.2.48c]> _iti sahiraõyàü sayavàü nàvam àrohayati (Kau÷S_11,7[86].27) __ity udãcas tàrayati (Kau÷S_11,7[86].28) ÷arkaràdi_à samidàdhànàt (Kau÷S_11,7[86].29) vaivasvatàdi samànam (Kau÷S_11,7[86].30) pràpya gçhàn samànaþ piõóapitçyaj¤aþ (Kau÷S_11,8[87].1) atha piõóapitçyaj¤aþ (Kau÷S_11,8[87].2) amàvàsyàyàü sàyaü nyahne_ahani vij¤àyate [cf. 18.4.65?] (Kau÷S_11,8[87].3) iti pàõã prakùàlayate (Kau÷S_11,8[87].4) _ity àcàmati (Kau÷S_11,8[87].5) punaþ savyenàcamanàd apasavyaü kçtvà praiùakçtaü samàdi÷ati (Kau÷S_11,8[87].6) ulåkhalamusalaü ÷årpaü caruü kaüsaü prakùàlaya barhir udakumbham à hara_iti (Kau÷S_11,8[87].7) yaj¤opavãtã dakùiõapårvam antarde÷am abhimukhaþ ÷årpa ekapavitràntarhitàn haviùyàn nirvapati (Kau÷S_11,8[87].8) idam _itãdaü _itãdaü _iti trãn avàcãnakà÷ãn nirvapati (Kau÷S_11,8[87].9) ulåkhala opya trir avahanti__iti (Kau÷S_11,8[87].10) yathà havis tathà paricarati (Kau÷S_11,8[87].11) havir hi_eva pitçyaj¤aþ (Kau÷S_11,8[87].12) praiùakçtaü samàdi÷anti caruü prakùàlayàdhi÷rayàpa opya taõóulàn àvapasva nekùaõena yodhayann àsva mà ÷iro grahãþ (Kau÷S_11,8[87].13) ÷irograhaü paricakùate (Kau÷S_11,8[87].14) bàhyena_upaniùkramya yaj¤opavãtã dakùiõapårvam antarde÷am abhimukha iti karùåü khanati pràde÷amàtrãü tiryagaïgurim (Kau÷S_11,8[87].15) avàgaïguriü parvamàtrãm ity eke (Kau÷S_11,8[87].16) _iti pràgdakùiõaü pàüsån udåhati (Kau÷S_11,8[87].17) karùåü ca pàõã ca prakùàlya_ iti karùåm udakena pårayitvà (Kau÷S_11,8[87].18) antarupàtãtya mastunà navanãtena và pratinãya dakùiõà¤cam udvàsya (Kau÷S_11,8[87].19) dve kàùñhe gçhãtvà__ity àdãpayati (Kau÷S_11,8[87].20) àdãptayor ekaü pratinidadhàti (Kau÷S_11,8[87].21) ity ekaü hçtvà (Kau÷S_11,8[87].22) pàüsuùu_àdhàya_upasamàdadhàti _iti (Kau÷S_11,8[87].23) saübhàràn upasàdayati (Kau÷S_11,8[87].24) paryukùaõãü barhir udakumbhaü kaüsaü darvim àjyam àyavanaü caruü vàsàüsy à¤janam abhya¤janam iti (Kau÷S_11,8[87].25) yad atra_upasamàhàryaü bhavati tad upasamàhçtya (Kau÷S_11,8[87].26) ato yaj¤opavãtã pitryupavãtã barhir gçhãtvà vicçtya saünahanaü dakùiõàparam aùñamade÷am abhyavàsyet (Kau÷S_11,8[87].27) barhir udakena saüprokùya _ _iti prastçõàti (Kau÷S_11,8[87].28) àyàpanàdãni trãõi (Kau÷S_11,8[87].29) iti tisçbhir udapàtràõi_anvçcaü ninayet (Kau÷S_11,8[87].30) ataþ pitryupavãtã yaj¤opavãtã _ity ubhayata àdãptam ulmukaü triþ prasavyaü parihçtya nirasyati (Kau÷S_11,8[87].31) paryukùya (Kau÷S_11,9[88].1) _iti hutvà kumbhãpàkam abhighàrayati (Kau÷S_11,9[88].2) _iti juhoti (Kau÷S_11,9[88].3) yathàniruptaü dvitãyàm (Kau÷S_11,9[88].4) iti tçtãyàm (Kau÷S_11,9[88].5) iti sàyavanàn_taõóulàn (Kau÷S_11,9[88].6) iti sadarbhàn_taõóulàn paryukùya (Kau÷S_11,9[88].7) ato yaj¤opavãtã pitryupavãtã darvyà_uddharati (Kau÷S_11,9[88].8) dyaur darvir akùitàparimitànupadastà sà yathà dyaur darvir akùitàparimitànupadastà_evà [read _evaü? ;Srautako÷a I Eng. I p. 488] pratatàmahasya_iyaü darvir akùitàparimitànupadastà (Kau÷S_11,9[88].9) antarikùaü darvir akùitàparimitànupadastà sà yathàntarikùam darvir akùitàparimitànupadastà_evà [read _evaü? ;Srautako÷a I Eng. I p. 488] tatàmahasya_iyaü darvir akùitàparimitànupadastà (Kau÷S_11,9[88].10) pçthivã darvir akùitàparimitànupadastà sà yathà pçthivã darvir akùitàparimitànupadastà_evà [read _evaü? ;Srautako÷a I Eng. I p. 488] tatasya_iyaü darvir akùitàparimitànupadastà_iti (Kau÷S_11,9[88].11) uddhçtyàjyena saünãya trãn piõóàn saühatàn nidadhàti__iti (Kau÷S_11,9[88].12) dakùiõataþ patnãbhyaþ__iti (Kau÷S_11,9[88].13) idam à÷aüsånàm idam à÷aüsamànànàü strãõàü puüsàü prakãrõàva÷ãrõànàü _iti triþ prasavyaü taõóulaiþ parikirati (Kau÷S_11,9[88].14) pi¤jålãr à¤janaü sarpiùi paryasya__iti nyasyati (Kau÷S_11,9[88].15) _iti såtràõi (Kau÷S_11,9[88].16) _ity abhya¤janam (Kau÷S_11,9[88].17) àjyenàvichinnaü piõóàn abhighàrayati iti (Kau÷S_11,9[88].18) iti (Kau÷S_11,9[88].19) iti (Kau÷S_11,9[88].20) yo_asau_antaragnir bhavati taü pradakùiõam avekùya tisras tàmãs tàmyati (Kau÷S_11,9[88].21) pratiparyàvçtya__iti (Kau÷S_11,9[88].22) _iti (Kau÷S_11,9[88].23) <àpo agniü [18.4.40]>_ity adbhir agnim avasicya (Kau÷S_11,9[88].24) ity <àcàmata mama pratatàmahàs tatàmahàs tatàþ sapatnãkàs tçpyantv àcàmantu [-]>_iti prasavyaü pariùicya (Kau÷S_11,9[88].25) pitén vãràn yàcati (Kau÷S_11,9[88].26) ity upatiùñhate (Kau÷S_11,9[88].27) ity uttarasicam avadhåya (Kau÷S_11,9[88].28) _iti paràyàpayati (Kau÷S_11,9[88].29) ataþ pitryupavãtã yaj¤opavãtã _iti mana upàhvayati (Kau÷S_11,10[89].1) || _iti (Kau÷S_11,10[89].2) yat_carusthàlyàm odanàva÷iùñaü bhavati tasya_åùmabhakùaü bhakùayitvà bràhmaõàya dadyàt (Kau÷S_11,10[89].3) yadi bràhmaõo na labhyetàpsu_abhyavaharet (Kau÷S_11,10[89].4) nijàya dàsàya_ity eke (Kau÷S_11,10[89].5) madhyamapiõóaü patnyai putrakàmàyai prayachati (Kau÷S_11,10[89].6) <à dhatta pitaro garbhaü kumàraü puùkarasrajam | yatheha puruùo 'sat || [VSM 2.33 etc.]> <à tvàrukùad vçùabhaþ pç÷nir agriyo medhàvinaü pitaro garbham à dadhuþ | à tvàyaü puruùo gamet puruùaþ puruùàd adhi | sa te ÷raiùñhyàya jàyatàü sa some sàma gàyatu [-, cf. .RV 9.83.3]>_iti (Kau÷S_11,10[89].7) yadi_anyà dvitãyà bhavati_aparaü tasyai (Kau÷S_11,10[89].8) pràgratamaü ÷rotriyàya (Kau÷S_11,10[89].9) atha yasya bhàryà dàsã và pradràviõã bhavati ye_amã taõóulàþ prasavyaü parikãrõà bhavanti tàn_tasyai prayachati (Kau÷S_11,10[89].10) _iti (Kau÷S_11,10[89].11) paryukùaõãü samidha÷ càdàya _ity àvrajya_<årjaü bibhrad [7.60.1]> iti gçhàn upatiùñhate (Kau÷S_11,10[89].12) _iti (Kau÷S_11,10[89].13) antarupàtãtya samidho 'bhyàdadhàti | _<à tvàgna indhãmahi [18.4.88]>_iti (Kau÷S_11,10[89].14) _ity agniü pratyànayati (Kau÷S_11,10[89].15) yadi sarvaþ praõãtaþ syàd dakùiõàgnau tu_etad àhitàgneþ (Kau÷S_11,10[89].16) gçhye +'pi_anàhitàgneþ [ed. gçhyeùv, cf. Caland Ahnencult p. 15] (Kau÷S_11,10[89].17) _iti (Kau÷S_11,10[89].18) yo ha yajate taü devà vidur yo dadàti taü manuùyà yaþ ÷ràddhàni kurute taü pitaras taü pitaraþ (Kau÷S 11 Colophon) iti atharvavede kau÷ikasåtre ekàda÷o 'dhyàyaþ samàptaþ (Kau÷S_12,1[90].1) madhuparkam àhàrayiùyan darbhàn àhàrayati (Kau÷S_12,1[90].2) atha viùñaràn kàrayati (Kau÷S_12,1[90].3) sa khalu_eka÷àkham eva prathamaü pàdyaü dvi÷àkham àsanaü tri÷àkhaü madhuparkàya (Kau÷S_12,1[90].4) sa yàvato manyeta tàvata upàdàya vivicya saüparyàpya målàni ca pràntàni ca yathàvistãrõa iva syàd ity upotkçùya madhyade÷e_abhisaünahyati (Kau÷S_12,1[90].5) <çtena tvà satyena tvà tapasà tvà karmaõà tvà>_iti saünahyati (Kau÷S_12,1[90].6) atha ha sçjati_ (Kau÷S_12,1[90].7) asya ca dàtur iti dàtàram ãkùate (Kau÷S_12,1[90].8) atha_udakam àhàrayati pàdyaü bho iti (Kau÷S_12,1[90].9) hiraõyavarõàbhiþ pratimantrya dakùiõaü pàdaü prathamaü prakarùati | mayi brahma ca tapa÷ ca dhàrayàõãti (Kau÷S_12,1[90].10) dakùiõe prakùàlite savyaü prakarùati | mayi kùatraü ca vi÷as ca dhàrayàõãti (Kau÷S_12,1[90].11) prakùàlitau_anumantrayate | (Kau÷S_12,1[90].12) asya ca dàtur iti dàtàram ãkùate (Kau÷S_12,1[90].13) athàsanam àhàrayati | saviùñaram àsanam bho iti (Kau÷S_12,1[90].14) tasmin pratyaïmukha upavi÷ati (Kau÷S_12,1[90].15) ity etayà viùñare pàdau pratiùñhàpya_ (Kau÷S_12,1[90].16) asya ca dàtur iti dàtàram ãkùate (Kau÷S_12,1[90].17) atha_udakam àhàrayati_arghyaü bho iti (Kau÷S_12,1[90].18) tat pratimantrayate | iti (Kau÷S_12,1[90].19) tåùõãm adhyàtmaü ninayati (Kau÷S_12,1[90].20) _iti lalàñam àlabhate (Kau÷S_12,1[90].21) atha_udakam àhàrayati_àcamanãyaü bho iti (Kau÷S_12,1[90].22) jãvàbhir àcamya (Kau÷S_12,1[90].23) athàsmai madhuparkaü vedayante dvyanucaro madhuparko bho iti (Kau÷S_12,1[90].24) dvàbhyàü ÷àkhàbhyàm adhastàd ekayà_upariùñàd sàpidhànam (Kau÷S_12,1[90].25) _ity etàbhir evàbhimantraõam (Kau÷S_12,1[90].26) tathà pratimantraõam (Kau÷S_12,2[91].1) (Kau÷S_12,2[91].2) tat iti pratãkùate (Kau÷S_12,2[91].3) _iti pratigçhya puromukhaü pràgdaõóaü nidadhàti (Kau÷S_12,2[91].4) _iti bhåmau pratiùñhàpya (Kau÷S_12,2[91].5) dvàbhyàm aïgulibhyàü pradakùiõam àcàlyànàmikayàïgulyàïguùñhena ca saügçhya prà÷nàti (Kau÷S_12,2[91].6) _iti prathamam (Kau÷S_12,2[91].7) _iti dvitãyam (Kau÷S_12,2[91].8) _iti tçtãyam (Kau÷S_12,2[91].9) _iti caturtham (Kau÷S_12,2[91].10) _iti pa¤camam (Kau÷S_12,2[91].11) _iti ùaùñham (Kau÷S_12,2[91].12) _iti saptamam (Kau÷S_12,2[91].13) _ity aùñamam (Kau÷S_12,2[91].14) _iti navamam (Kau÷S_12,2[91].15) <÷aü svàhà>_iti da÷amam (Kau÷S_12,2[91].16) iti ekàda÷am (Kau÷S_12,2[91].17) tåùõãü dvàda÷am (Kau÷S_12,2[91].18) tasya bhåyomàtram iva bhuktvà bràhmaõàya ÷rotriyàya prayachet (Kau÷S_12,2[91].19) ÷rotriyàlàbhe vçùalàya prayachet (Kau÷S_12,2[91].20) athàpy ayaü nigamo bhavati | _iti (Kau÷S_12,3[92].1) dadhi ca madhu bràhmo madhuparkaþ (Kau÷S_12,3[92].2) pàyasa aindro madhuparkaþ (Kau÷S_12,3[92].3) madhu càjyaü ca saumyo madhuparkaþ (Kau÷S_12,3[92].4) mantha÷ càjyaü ca pauùõo madhuparkaþ (Kau÷S_12,3[92].5) kùãraü càjyaü ca sàrasvato madhuparkaþ (Kau÷S_12,3[92].6) surà càjyaü ca mausalo madhuparkaþ (Kau÷S_12,3[92].7) sa khalu_eùa dvaye bhavati sautràmaõyàü ca ràjasåye ca (Kau÷S_12,3[92].8) udakaü càjyaü ca vàruõo madhuparkaþ (Kau÷S_12,3[92].9) tailaü càjyaü ca ÷ràvaõo madhuparkaþ (Kau÷S_12,3[92].10) taila÷ ca piõóa÷ ca pàrivràjako madhuparkaþ (Kau÷S_12,3[92].11) iti khalu_eùa navavidho madhuparko bhavati (Kau÷S_12,3[92].12) athàsmai gàü vedayante gaur bho iti (Kau÷S_12,3[92].13) tàn pratimantrayate | iti (Kau÷S_12,3[92].14) atisçjati | oü tçõàni gaur attv iti àha (Kau÷S_12,3[92].15) iti pratiùñhamànàm anumantrayate (Kau÷S_12,3[92].16) nàlohito madhuparko bhavati (Kau÷S_12,3[92].17) nànuj¤ànam adhãmahe_iti kuruta_ity eva bråyàt (Kau÷S_12,3[92].18) _iti ÷astraü prayachati (Kau÷S_12,3[92].19) pàpmànaü me 'pa jahãti kartàram anumantrayate (Kau÷S_12,3[92].20) àgneyãü vapàü kuryuþ (Kau÷S_12,3[92].21) api và bràhmaõa eva prà÷nãyàt tad devataü hi tad dhavir bhavati (Kau÷S_12,3[92].22) athàsmai snànam anulepanaü màlàbhya¤janam iti (Kau÷S_12,3[92].23) yad atra_upasamàhàryaü bhavati tad upasamàhçtya (Kau÷S_12,3[92].24) atha_upàsakàþ pràya_upàsakàþ smo bho iti vedayante (Kau÷S_12,3[92].25) tàn pratimantrayate | (Kau÷S_12,3[92].26) asya ca dàtur iti dàtàram ãkùate (Kau÷S_12,3[92].27) athànnàhàràþ pràpyànnàhàràþ smo bho iti vedayante (Kau÷S_12,3[92].28) tàn pratimantrayate | (Kau÷S_12,3[92].29) asya ca dàtur iti dàtàram ãkùate (Kau÷S_12,3[92].30) àhçte_anne juhoti ity etayà (Kau÷S_12,3[92].31) _iti (Kau÷S_12,3[92].32) eùa àcàryakalpa eùa çtvikkalpa eùa saüyuktakalpa eùa vivàhakalpa eùo_atithikalpa eùo 'tithikalpaþ (Kau÷S 12 Colophon) iti atharvavede kau÷ikasåtre dvàda÷o 'dhyàyaþ samàptaþ (Kau÷S_13,1[93].1) athàdbhutàni (Kau÷S_13,1[93].2) varùe (Kau÷S_13,1[93].3) yakùeùu (Kau÷S_13,1[93].4) gomàyuvadane (Kau÷S_13,1[93].5) kule kalahini (Kau÷S_13,1[93].6) bhåmicale (Kau÷S_13,1[93].7) àdityopaplave (Kau÷S_13,1[93].8) candramasa÷ ca (Kau÷S_13,1[93].9) auùasyàm anudyatyàm (Kau÷S_13,1[93].10) samàyàü dàruõàyàm (Kau÷S_13,1[93].11) upatàraka÷aïkàyàm (Kau÷S_13,1[93].12) bràhmaõeùu_àyudhiùu (Kau÷S_13,1[93].13) daivateùu nçtyatsu cyodatsu hasatsu gàyatsu (Kau÷S_13,1[93].14) làïgalayoþ saüsarge (Kau÷S_13,1[93].15) rajjvos tanvo÷ ca (Kau÷S_13,1[93].16) agnisaüsarge (Kau÷S_13,1[93].17) yamavatsàyàü havi (Kau÷S_13,1[93].18) vaóavàgardabhyor mànuùyàü ca (Kau÷S_13,1[93].19) yatra dhenavo lohitaü duhate (Kau÷S_13,1[93].20) anaóuhi dhenuü dhayati (Kau÷S_13,1[93].21) dhenau dhenuü dhayantyàm (Kau÷S_13,1[93].22) àkà÷aphene (Kau÷S_13,1[93].23) pipãlikànàcàre (Kau÷S_13,1[93].24) nãlamakùànàcàre (Kau÷S_13,1[93].25) madhumakùànàcàre (Kau÷S_13,1[93].26) anàj¤àte (Kau÷S_13,1[93].27) avadãrõe (Kau÷S_13,1[93].28) anudaka udakonmãle (Kau÷S_13,1[93].29) tileùu samataileùu (Kau÷S_13,1[93].30) haviþùu_abhimçùñeùu (Kau÷S_13,1[93].31) prasavyeùu_àvarteùu (Kau÷S_13,1[93].32) yåpe virohati (Kau÷S_13,1[93].33) ulkàyàm (Kau÷S_13,1[93].34) dhåmaketau saptarùãn upadhåpayati (Kau÷S_13,1[93].35) nakùatreùu patàpateùu (Kau÷S_13,1[93].36) màüsamukhe nipatati (Kau÷S_13,1[93].37) anagnau_avabhàse (Kau÷S_13,1[93].38) agnau ÷vasati (Kau÷S_13,1[93].39) sarpiùi taile madhuni ca viùyande (Kau÷S_13,1[93].40) gràmye_agnau ÷àlàü dahati (Kau÷S_13,1[93].41) àgantau ca (Kau÷S_13,1[93].42) vaü÷e sphoñati (Kau÷S_13,1[93].43) kumbhodadhàne vikasati_ukhàyàü saktudhànyàü ca (Kau÷S_13,2[94].1) atha yatra_etàni varùàõi varùanti ghçtaü màüsaü madhu ca yad dhiraõyaü yàni càpi_anyàni ghoràõi varùàõi varùanti tat paràbhavati kulaü và gràmo và janapado và (Kau÷S_13,2[94].2) tatra ràjà bhåmipatir vidvàüsaü brahmàõam ichet (Kau÷S_13,2[94].3) eùa ha vai vidvàn yad bhçgvaïgirovit (Kau÷S_13,2[94].4) ete ha và asya sarvasya ÷amayitàraþ pàlayitàro yad bhçgvaïgirasaþ (Kau÷S_13,2[94].5) sa àha_upakalpayadhvam iti (Kau÷S_13,2[94].6) tad upakalpayante kaüsamahate vasane ÷uddham àjyaü ÷àntà oùadhãr navam udakumbham (Kau÷S_13,2[94].7) trãõi parvàõi karmaõaþ paurõamàsyamàvàsye puõyaü nakùatram (Kau÷S_13,2[94].8) api ced eva yadà kadà àrtàya kuryàt (Kau÷S_13,2[94].9) snàto_ahatavasanaþ surabhir vratavàn karmaõya upavasati_ekaràtraü triràtraü ùaóràtraü dvàda÷aràtraü và (Kau÷S_13,2[94].10) dvàda÷yàþ pràtar yatra_evàdaþ patitaü bhavati tata uttaram agnim upasamàdhàya (Kau÷S_13,2[94].11) parisamuhya paryukùya paristãrya barhir udapàtram upasàdya paricaraõenàjyaü paricarya (Kau÷S_13,2[94].12) nityàn purastàddhomàn hutvàjyabhàgau ca (Kau÷S_13,2[94].13) atha juhoti (Kau÷S_13,2[94].14) _iti hutvà (Kau÷S_13,2[94].15) _iti màtçnàmabhir juhuyàt (Kau÷S_13,2[94].16) varam anaóvàham bràhmaõaþ kartre dadyàt (Kau÷S_13,2[94].17) sãraü vai÷yo_a÷vaü pràde÷iko gràmavaraü ràjà (Kau÷S_13,2[94].18) sà tatra pràya÷cittiþ (Kau÷S_13,3[95].1) atha yatra_etàni yakùàõi dç÷yante tad yathà_etat_markañaþ ÷vàpado vàyasaþ puruùaråpam iti tad evam à÷aïkyam eva bhavati (Kau÷S_13,3[95].2) tatra juhuyàt (Kau÷S_13,3[95].3) _iti hutvà (Kau÷S_13,3[95].4) _iti màtçnàmabhir juhuyàt (Kau÷S_13,3[95].5) sà tatra pràya÷cittiþ (Kau÷S_13,4[96].1) atha ha gomàyå nàma maõóåkau yatra vadatas tad yat_manyante màü prati vadato màü prati vadata iti tad evam à÷aïkyam eva bhavati (Kau÷S_13,4[96].2) tatra juhuyàt (Kau÷S_13,4[96].3) _iti hutvà (Kau÷S_13,4[96].4) _iti màtçnàmabhir juhuyàt (Kau÷S_13,4[96].5) sà tatra pràya÷cittiþ (Kau÷S_13,5[97].1) atha yatra_etat kulaü kalahi bhavati tan nirçtigçhãtam ity àcakùate (Kau÷S_13,5[97].2) tatra juhuyàt (Kau÷S_13,5[97].3) <àràd aràtim [8.2.12]> iti dve (Kau÷S_13,5[97].4) || _ity agnau hutvà (Kau÷S_13,5[97].5) tatra_eva_etàn homठjuhuyàt (Kau÷S_13,5[97].6) <àràd agniü kravyàdaü niråha¤ jivàtave te paridhiü dadhàmi | indràgnã tvà brahmaõà vàvçdhànàv àyuùmantàv uttamaü tvà karàthaþ || indràgnibhyàü svàhà [8.2.9cd, PS 16.3.8cd; PS 1.83.4cd]>_iti hutvà (Kau÷S_13,5[97].7) ity anena såktena juhuyàt (Kau÷S_13,5[97].8) (Kau÷S_13,5[97].9) varam anaóvàham iti samànam (Kau÷S_13,6[98].1) atha yatra_etad bhåmicalo bhavati tatra juhuyàt (Kau÷S_13,6[98].2) _iti hutvà (Kau÷S_13,6[98].3) <à tvàhàrùam [6.87.1]>__ ity etenànuvàkena juhuyàt (Kau÷S_13,6[98].4) sà tatra pràya÷cittiþ (Kau÷S_13,7[99].1) atha yatra_etad àdityaü tamo gçhõàti tatra juhuyàt (Kau÷S_13,7[99].2) _iti hutvà (Kau÷S_13,7[99].3) _ity anena såktena juhuyàt (Kau÷S_13,7[99].4) rohitair upatiùñhate (Kau÷S_13,7[99].5) sà tatra pràya÷cittiþ (Kau÷S_13,8[100].1) atha yatra_etat_candramasam upaplavati tatra juhuyàt (Kau÷S_13,8[100].2) _iti hutvà (Kau÷S_13,8[100].3) <÷akadhåmaü nakùatràõi [6.128.1]>_ity etena såktena juhuyàt (Kau÷S_13,8[100].4) sà tatra pràya÷cittiþ (Kau÷S_13,9[101].1) atha yatra_etad auùasã na_udeti tatra juhuyàt (Kau÷S_13,9[101].2) _iti hutvà (Kau÷S_13,9[101].3) _iti màtçnàmabhir juhuyàt (Kau÷S_13,9[101].4) sà tatra pràya÷cittiþ (Kau÷S_13,10[102].1) atha yatra_etat samà dàruõà bhavati tatra juhuyàt (Kau÷S_13,10[102].2) iti bråyàt (Kau÷S_13,10[102].3) <÷ivenàsmàkaü same ÷àntyà sahàyuùà samàyai svàhà [-]>_iti hutvà (Kau÷S_13,10[102].4) _ity etena såktena juhuyàt (Kau÷S_13,10[102].5) sà tatra pràya÷cittiþ (Kau÷S_13,11[103].1) atha yatra_etad upatàrakàþ ÷aïkante tatra juhuyàt (Kau÷S_13,11[103].2) _iti hutvà (Kau÷S_13,11[103].3) _iti varùãr juhuyàt (Kau÷S_13,11[103].4) sà tatra pràya÷cittiþ (Kau÷S_13,12[104].1) atha yatra_etad bràhmaõà àyudhino bhavanti tatra juhuyàt (Kau÷S_13,12[104].2) _iti hutvà (Kau÷S_13,12[104].3) _iti etàbhyàü såktàbhyàü juhuyàt (Kau÷S_13,12[104].4) sà tatra pràya÷cittiþ (Kau÷S_13,13[105].1) atha yatra_etad daivatàni nçtyanti cyotanti hasanti gàyanti vànyàni và råpàõi kurvanti _iti abhayair juhuyàt (Kau÷S_13,13[105].2) sà tatra pràya÷cittiþ (Kau÷S_13,14[106].1) atha yatra_etat_làïgale saüsçjataþ puroóà÷aü ÷rapayitvà (Kau÷S_13,14[106].2) araõyasyàrdham abhivrajya (Kau÷S_13,14[106].3) pràcãü sãtàü sthàpayitvà (Kau÷S_13,14[106].4) sãtàyà madhye prà¤cam idhmam upasamàdhàya (Kau÷S_13,14[106].5) parisamuhya paryukùya paristãrya barhiþ ÷amyàþ paridhãn kçtvà (Kau÷S_13,14[106].6) atha juhoti | (Kau÷S_13,14[106].7) (Kau÷S_13,14[106].8) atra ÷ånàsãràõi_anuyojayet (Kau÷S_13,14[106].9) varam anaóvàham iti samànam (Kau÷S_13,15[107].1) atha yatra_etat sçjantyor và kçtantyor và nànà tantå saüsçjato _ity etena såktena juhuyàt (Kau÷S_13,15[107].2) (Kau÷S_13,15[107].3) vàsaþ kartre dadyàt (Kau÷S_13,15[107].4) sà tatra pràya÷cittiþ (Kau÷S_13,16[108].1) atha yatra_etad agninàgniþ saüsçjyate ity etena såktena juhuyàt (Kau÷S_13,16[108].2) (Kau÷S_13,16[108].3) rukmaü kartre dadyàt (Kau÷S_13,16[108].4) sà tatra pràya÷cittiþ (Kau÷S_13,17[109].1) atha yatra_etad ayamasår yamau janayati tàü ÷àntyudakenàbhyukùya dohayitvà (Kau÷S_13,17[109].2) tasyà eva gor dugdhe sthàlãpàkaü ÷rapayitvà (Kau÷S_13,17[109].3) prà¤cam idhmam upasamàdhàya (Kau÷S_13,17[109].4) parisamuhya paryukùya paristãrya barhir udapàtram upasàdya (Kau÷S_13,17[109].5) ity etena såktenàjyaü juhvan (Kau÷S_13,17[109].6) udapàtre saüpàtàn ànayati (Kau÷S_13,17[109].7) uttamaü saüpàtam odane pratyànayati (Kau÷S_13,17[109].8) tato gàü ca prà÷ayati vatsau ca_udapàtràd enàn àcàmayati ca saüprokùati ca (Kau÷S_13,17[109].9) tàü tasya_eva dadyàt (Kau÷S_13,17[109].10) sà tatra pràya÷cittiþ (Kau÷S_13,18[110].1) atha ced vaóavà và gardabhã và syàd evam eva prà¤cam idhmam upasamàdhàya (Kau÷S_13,18[110].2) evaü paristãrya (Kau÷S_13,18[110].3) evam upasàdya (Kau÷S_13,18[110].4) etena_eva såktenàjyaü juhvan (Kau÷S_13,18[110].5) udapàtre saüpàtàn ànayati (Kau÷S_13,18[110].6) udapàtràd enàn àcàmayati ca saüprokùati ca (Kau÷S_13,18[110].7) tàü tasya_eva dadyàt (Kau÷S_13,18[110].8) sà tatra pràya÷cittiþ (Kau÷S_13,19[111].1) atha ced_mànuùã syàd evam eva prà¤cam idhmam upasamàdhàya (Kau÷S_13,19[111].2) evaü paristãrya (Kau÷S_13,19[111].3) evam upasàdya (Kau÷S_13,19[111].4) upasthe jàtakau_àdhàya (Kau÷S_13,19[111].5) etena_eva såktenàjyaü juhvan (Kau÷S_13,19[111].6) amãùàü mårdhni sa màtuþ putrayor ity anupårvaü saüpàtàn ànayati (Kau÷S_13,19[111].7) udapàtra uttaràn saüpàtàn (Kau÷S_13,19[111].8) udapàtràd enàn àcàmayati ca saüprokùati ca (Kau÷S_13,19[111].9) tàü tasya_eva dadyàt (Kau÷S_13,19[111].10) sà tatra pràya÷cittiþ (Kau÷S_13,19[111].11) tasyà niùkrayo yathàrhaü yathàsaüpad và (Kau÷S_13,20[112].1) atha yatra_etad dhenavo lohitaü duhate ity etàbhi÷ catasçbhir juhuyàt (Kau÷S_13,20[112].2) varàü dhenuü kartre dadyàt (Kau÷S_13,20[112].3) sà tatra pràya÷cittiþ (Kau÷S_13,21[113].1) atha yatra_etad anaóvàn dhenuü dhayati tatra juhuyàt (Kau÷S_13,21[113].2) _iti hutvà (Kau÷S_13,21[113].3) _iti etàbhyàü såktàbhyàü juhuyàt (Kau÷S_13,21[113].4) sà tatra pràya÷cittiþ (Kau÷S_13,22[114].1) atha yatra_etad dhenur dhenuü dhayati tatra juhuyàt (Kau÷S_13,22[114].2) _iti hutvà (Kau÷S_13,22[114].3) _iti màtçnàmabhir juhuyàt (Kau÷S_13,22[114].4) sà tatra pràya÷cittiþ (Kau÷S_13,23[115].1) atha yatra_etad gaur và÷vo và÷vataro và puruùo vàkà÷aphenam avagandhayati tatra juhuyàt (Kau÷S_13,23[115].2) ity etena såktena juhuyàt (Kau÷S_13,23[115].3) sà tatra pràya÷cittiþ (Kau÷S_13,24[116].1) atha yatra_etat pipãlikà anàcàraråpà dç÷yante tatra juhuyàt (Kau÷S_13,24[116].2) (Kau÷S_13,24[116].3) (Kau÷S_13,24[116].4) tà÷ ced etàvatà na ÷àmyeyus tata uttaram agnim upasamàdhàya (Kau÷S_13,24[116].5) ÷aramayaü barhir ubhayataþ parichinnaü prasavyaü paristãrya (Kau÷S_13,24[116].6) viùàvadhvastam iïgióam àjyaü ÷àkapalà÷ena_utpåtaü bàdhakena sruveõa juhoti (Kau÷S_13,24[116].7) _iti (Kau÷S_13,24[116].8) _iti (Kau÷S_13,25[117].1) atha yatra_etat_nãlamakùà anàcàraråpà dç÷yante tatra juhuyàt (Kau÷S_13,25[117].2) _iti hutvà (Kau÷S_13,25[117].3) _ity etena såktena juhuyàt (Kau÷S_13,25[117].4) _ity etena såktena juhuyàt (Kau÷S_13,25[117].5) sà tatra pràya÷cittiþ (Kau÷S_13,26[118].1) atha yatra_etat_madhumakùikà anàcàraråpà dç÷yante ity etena såktena juhuyàt (Kau÷S_13,26[118].2) sà tatra pràya÷cittiþ (Kau÷S_13,27[119].1) atha yatra_etad anàj¤àtam adbhutaü dç÷yate tatra juhuyàt (Kau÷S_13,27[119].2) (Kau÷S_13,27[119].3) _iti ca (Kau÷S_13,27[119].4) (Kau÷S_13,27[119].5) _iti ca (Kau÷S_13,28[120].1) atha yatra_etad gràme vàvasàne vàgni÷araõe samajyàyàü vàvadãryeta catasro dhenava upakëptà bhavanti ÷vetà kçùõà rohiõã suråpà caturthã (Kau÷S_13,28[120].2) tàsàm etad dvàda÷aràtraü saüdugdhaü navanãtaü nidadhàti (Kau÷S_13,28[120].3) dvàda÷yàþ pràtar yatra_evàdo_avadãrõaü bhavati tata uttaram agnim upasamàdhàya (Kau÷S_13,28[120].4) parisamuhya paryukùya paristãrya barhiþ ÷vetàyà àjyena saünãya (Kau÷S_13,28[120].5) iti tisçbhir abhimantryàlabhya (Kau÷S_13,28[120].6) atha juhuyàt (Kau÷S_13,28[120].7) tathà dakùiõàrdhe (Kau÷S_13,28[120].8) tathà pa÷càrdhe (Kau÷S_13,28[120].9) uttaràrdhe saüsthàpya vàstoùpatyair juhuyàt (Kau÷S_13,28[120].10) avadãrõe saüpàtàn ànãya saüsthàpya homàn (Kau÷S_13,28[120].11) avadãrõaü ÷àntyudakena saüprokùya (Kau÷S_13,28[120].12) tà eva bràhmaõo dadyàt (Kau÷S_13,28[120].13) sãraü vai÷yo_a÷vaü pràde÷iko gràmavaraü ràjà (Kau÷S_13,28[120].14) sà tatra pràya÷cittiþ (Kau÷S_13,29[121].1) atha yatra_etad anudaka udakonmãlo bhavati _ity apàü såktair juhuyàt (Kau÷S_13,29[121].2) sà tatra pràya÷cittiþ (Kau÷S_13,30[122].1) atha yatra_etat tilàþ samatailà bhavanti tatra juhuyàt (Kau÷S_13,30[122].2) (Kau÷S_13,30[122].3) sa yaü dviùyàt tasyà÷àyàü _iti dakùiõàmukhaþ prasi¤cet (Kau÷S_13,31[123].1) atha yatra_etad vapàü và havãüùi và vayàüsi dvipadacatuùpadaü vàbhimç÷yàvagacheyur _ity etàbhyàü såktàbhyàü juhuyàt (Kau÷S_13,31[123].2) sà tatra pràya÷cittiþ (Kau÷S_13,32[124].1) atha yatra_etat kumàrasya kumàryà và dvau_àvartau mårdhanyau bhavataþ savyàvçd eko de÷àvartas tatra juhuyàt (Kau÷S_13,32[124].2) (Kau÷S_13,32[124].3) (Kau÷S_13,32[124].4) (Kau÷S_13,32[124].5) _iti hutvà (Kau÷S_13,32[124].6) _ity etena såktena juhuyàt (Kau÷S_13,32[124].7) sà tatra pràya÷cittiþ (Kau÷S_13,33[125].1) atha yatra_etad yåpo virohati tatra juhuyàt (Kau÷S_13,33[125].2) _iti hutvà (Kau÷S_13,33[125].3) iti juhuyàt (Kau÷S_13,33[125].4) sà tatra pràya÷cittiþ (Kau÷S_13,34[126].1) atha yatra_etad divolkà patati tad ayogakùemà÷aïkaü bhavati_avçùñyà÷aïkaü và (Kau÷S_13,34[126].2) tatra ràjà bhåmipatir vidvàüsaü brahmàõaü vçõãyàt (Kau÷S_13,34[126].3) sa vçto_araõyasyàrdham abhivrajya tatra dvàda÷aràtram anu÷uùyet (Kau÷S_13,34[126].4) sa khalu pårvaü navaràtram àraõya÷àkamålaphalabhakùa÷ càtha_uttaraü triràtraü nànyad udakàt (Kau÷S_13,34[126].5) ÷vo bhåte sapta dhenava upakëptà bhavanti ÷vetà kçùõà rohiõã nãlà pàñalà suråpà bahuråpà saptamã (Kau÷S_13,34[126].6) tàsàm etad dvàda÷aràtraü saüdugdhaü navanãtaü nidadhàti (Kau÷S_13,34[126].7) dvàda÷yàþ pràtar yatra_evàsau patità bhavati tata uttaram agnim upasamàdhàya (Kau÷S_13,34[126].8) parisamåhya paryukùya paristãrya barhiþ (Kau÷S_13,34[126].9) athàmuü navanãtaü sauvarõe pàtre vilàpya sauvarõena sruveõa rakùoghnai÷ ca såktair _etena såktenàjyaü juhvan (Kau÷S_13,34[126].10) avapatite saüpàtàn ànãya saüsthàpya homàn (Kau÷S_13,34[126].11) avapatitaü ÷àntyudakena saüprokùya (Kau÷S_13,34[126].12) tà eva bràhmaõo dadyàt (Kau÷S_13,34[126].13) sãraü vai÷yo_a÷vaü pràde÷iko gràmavaraü ràjà (Kau÷S_13,34[126].14) sà tatra pràya÷cittiþ (Kau÷S_13,35[127].1) atha yatra_etad dhåmaketuþ saptarùãn upadhåpayati tad ayogakùemà÷aïkam ity uktam (Kau÷S_13,35[127].2) pa¤ca pa÷avas tàyante vàruõaþ kçùõo gaur vàjo vàvir và harir vàyavyo bahuråpo di÷yo màrutã meùyàgneyaþ pràjàpatya÷ ca kùãraudano_apàü naptra udraþ (Kau÷S_13,35[127].3) iti trir varuõam abhiùñåya (Kau÷S_13,35[127].4) iti catasçbhir vàruõasya juhuyàt (Kau÷S_13,35[127].5) _iti vàyavyasya (Kau÷S_13,35[127].6) <à÷ànàm [1.31.1]> iti di÷yasya (Kau÷S_13,35[127].7) _iti màrutasya (Kau÷S_13,35[127].8) _ity àgneyasya (Kau÷S_13,35[127].9) _iti pràjàpatyasya (Kau÷S_13,35[127].10) apàü såktair hiraõya÷akalena saha_udram apsu prave÷ayet (Kau÷S_13,35[127].11) pra haiva varùati (Kau÷S_13,35[127].12) sarvasvaü tatra dakùiõà (Kau÷S_13,35[127].13) tasya niùkrayo yathàrhaü yathàsaüpad và (Kau÷S_13,36[128].1) atha yatra_etat_nakùatràõi patàpatànãva bhavanti tatra juhuyàt (Kau÷S_13,36[128].2) _iti hutvà (Kau÷S_13,36[128].3) _ity etena såktena juhuyàt (Kau÷S_13,36[128].4) (Kau÷S_13,36[128].5) rukmaü kartre dadyàt (Kau÷S_13,36[128].6) sà tatra pràya÷cittiþ (Kau÷S_13,37[129].1) atha yatra_etat_màüsamukho nipatati tatra juhuyàt (Kau÷S_13,37[129].2) _iti hutvà (Kau÷S_13,37[129].3) _ity etena såktena juhuyàt (Kau÷S_13,37[129].4) sà tatra pràya÷cittiþ (Kau÷S_13,38[130].1) atha yatra_etad anagnau_avabhàso bhavati tatra juhuyàt (Kau÷S_13,38[130].2) _iti hutvà (Kau÷S_13,38[130].3) _iti pràya÷cittiþ (Kau÷S_13,39[131].1) atha yatra_etad agniþ ÷vasatãva tatra juhuyàt (Kau÷S_13,39[131].2) <÷vetà kçùõà rohiõã jàtavedo yàs te tanås tira÷cãnà nirdahantãþ ÷vasantãþ | rakùàüsi tàbhir daha jàtavedo yà naþ prajàü manuùyàü saüsçjante || agnaye svàhà [-]>_iti hutvà (Kau÷S_13,39[131].3) _iti pràya÷cittiþ (Kau÷S_13,40[132].1) atha yatra_etat sarpir và tailaü và madhu và viùyandati _ity etena såktena juhuyàt (Kau÷S_13,40[132].2) sà tatra pràya÷cittiþ (Kau÷S_13,41[133].1) atha yatra_etad gràmyo_agniþ ÷àlàü dahati__ity etais tribhiþ såktair mai÷radhànyasya pårõà¤jaliü hutvà (Kau÷S_13,41[133].2) _ity etàbhyàü såktàbhyàü juhuyàt (Kau÷S_13,41[133].3) _iti (Kau÷S_13,41[133].4) araõã pratàpya sthaõóilaü parimçjya (Kau÷S_13,41[133].5) athàgniü janayet (Kau÷S_13,41[133].6) iti janitvà (Kau÷S_13,41[133].7) ity etena såktena juhuyàt (Kau÷S_13,41[133].8) sà tatra pràya÷cittiþ (Kau÷S_13,42[134].1) atha ced àgantur dahati_evam eva kuryàt (Kau÷S_13,42[134].2) sà tatra pràya÷cittiþ (Kau÷S_13,43[135].1) atha yatra_etad vaü÷a sphoñati kapàle_aïgàrà bhavanti_udapàtraü barhir àjyaü tad àdàya (Kau÷S_13,43[135].2) ÷àlàyàþ pçùñham upasarpati (Kau÷S_13,43[135].3) tatràïgàràn và kapàlaü và_upanidadhàti_à saütapanàt (Kau÷S_13,43[135].4) prà¤cam idhmam upasamàdhàya (Kau÷S_13,43[135].5) parisamuhya paryukùya paristãrya barhir udapàtram upasàdya (Kau÷S_13,43[135].6) paricaraõenàjyaü paricarya (Kau÷S_13,43[135].7) nityàn purastàddhomàn hutvàjyabhàgau ca (Kau÷S_13,43[135].8) atha juhoti (Kau÷S_13,43[135].9) _iti hutvà (Kau÷S_13,43[135].10) _ity atra_udapàtraü ninayati (Kau÷S_13,43[135].11) kapàle_agniü càdàya_upasarpati (Kau÷S_13,43[135].12) sà tatra pràya÷cittiþ (Kau÷S_13,44[136].1) atha yatra_etat kumbhodadhànaþ saktudhànã và_ukhà vàniïgità vikasati tatra juhuyàt (Kau÷S_13,44[136].2) iti (Kau÷S_13,44[136].3) sadasi san me bhåyàd iti saktån àvapate (Kau÷S_13,44[136].4) atha ced odanasya_ iti triþ prà÷ya (Kau÷S_13,44[136].5) atha yathàkàmaü prà÷nãyàt (Kau÷S_13,44[136].6) atha ced udadhànaþ syàt _ity etàbhyàm abhimantrya (Kau÷S_13,44[136].7) anyaü kçtvà dhruvàbhyàü dçühayitvà (Kau÷S_13,44[136].8) tatra _ity udakam àsecayet (Kau÷S_13,44[136].9) sa khalu_eteùu karmasu sarvatra ÷àntyudakaü kçtvà sarvatra càtanàni_anuyojayet_màtçnàmàni ca (Kau÷S_13,44[136].10) sarvatra varàü dhenuü kartre dadyàt (Kau÷S_13,44[136].11) sarvatra kaüsavasanaü gaur dakùiõà (Kau÷S_13,44[136].12) bràhmaõàn bhaktena_upepsanti (Kau÷S_13,44[136].13) yathoddiùñaü càdiùñàsu_iti pràya÷cittiþ pràya÷cittiþ (Kau÷S 13 Colophon) iti atharvavede kau÷ikasåtre trayoda÷o 'dhyàyaþ samàptaþ (Kau÷S_14,1[137].1) yathàvitànaü yaj¤avàstu_adhyavaset (Kau÷S_14,1[137].2) vedir yaj¤asyàgner uttaravediþ (Kau÷S_14,1[137].3) ubhe pràgàyate kiücidprathãyasyau pa÷càd udyatatare (Kau÷S_14,1[137].4) apçthusaümitàü vediü vidadhyàt (Kau÷S_14,1[137].5) ùañ÷amãü pràgàyatàü catuþ÷amãü ÷roõyàm (Kau÷S_14,1[137].6) trãn madhye ardhacaturthàn agrataþ (Kau÷S_14,1[137].7) trayàõàü purastàd uttaravediü vidadhyàt (Kau÷S_14,1[137].8) dviþ÷amãü pràgàyatàm çjvãm adhyardha÷amãü ÷roõyàm (Kau÷S_14,1[137].9) _ity upasthàya (Kau÷S_14,1[137].10) _iti mimànam anumantrayate (Kau÷S_14,1[137].11) _iti parigçhõàti (Kau÷S_14,1[137].12) _iti vikhanati (Kau÷S_14,1[137].13) _iti saüvapati (Kau÷S_14,1[137].14) iti tatah pàüsån anyatodàhàrya [-udàhàrya] (Kau÷S_14,1[137].15) _iti uttaravedim opyamànàõ parigçhõàti (Kau÷S_14,1[137].16) _iti prathayati (Kau÷S_14,1[137].17) iti caturasràü karoti (Kau÷S_14,1[137].18) _iti lekhanam àdàya yatràgniü nidhàsyan bhavati tatra lakùaõaü karoti (Kau÷S_14,1[137].19) _iti dakùiõata àrabhya_uttara àlikhati (Kau÷S_14,1[137].20) pràcãm àvçtya dakùiõataþ pràcãm (Kau÷S_14,1[137].21) aparàs tisro madhye (Kau÷S_14,1[137].22) tasyàü vrãhiyavau_opya (Kau÷S_14,1[137].23) _ity adbhiþ saüprokùya (Kau÷S_14,1[137].24) _iti bhåmiü namaskçtya (Kau÷S_14,1[137].25) athàgniü praõayet | _iti (Kau÷S_14,1[137].26) bhadra÷reyaþsvastyà và (Kau÷S_14,1[137].27) _iti và (Kau÷S_14,1[137].28) _iti lakùaõe pratiùñhàpya (Kau÷S_14,1[137].29) atha_idhmam upasamàdadhàti (Kau÷S_14,1[137].30) __iti pa¤cabhi staraõam (Kau÷S_14,1[137].31) ata årdhvaü barhiùaþ (Kau÷S_14,1[137].32) _iti darbhàn saüprokùya (Kau÷S_14,1[137].33) <çùãõàü prastaro 'si [16.2.6]>_iti dakùiõato_agner brahmàsanaü nidadhàti (Kau÷S_14,1[137].34) purastàd agner udak saüstçõàti (Kau÷S_14,1[137].35) tathà pratyak (Kau÷S_14,1[137].36) pradakùiõaü barhiùàü målàni chàdayantottarasyà [-uttarasyà] vedi÷roõeþ pårvottarataþ saüsthàpya (Kau÷S_14,1[137].37) _iti brahmàsanam anvãkùate (Kau÷S_14,1[137].38) _iti dakùiõà tçõaü nirasyati (cf. Kau÷S 3.5ff.) (Kau÷S_14,1[137].39) tad anvàlabhya japati_ (Kau÷S_14,1[137].40) _ity upavi÷yàsanãyaü brahmajapaü japati (Kau÷S_14,1[137].41) iti dyàvàpçthivyau samãkùate (Kau÷S_14,1[137].42) iti karmaõikarmaõi_abhito_abhyàtànair àjyaü juhuyàt (Kau÷S_14,1[137].43) vyàkhyàtaü sarvapàkayaj¤iyaü tantram (Kau÷S_14,2[138].1) aùñakàyàm aùñakàhomठjuhuyàt (Kau÷S_14,2[138].2) tasyà havãüùi dhànàþ karambhaþ ÷aùkulyaþ puroóà÷a udaudanaþ kùiraudanas tilaudano yathopapàdipa÷uþ (Kau÷S_14,2[138].3) sarveùàü haviùàü samuddhçtya (Kau÷S_14,2[138].4) darvyà juhuyàt _iti pa¤cabhiþ (Kau÷S_14,2[138].5) <àyam àgan saüvatsara [3.10.8]>_iti catasçbhir vij¤àyate (Kau÷S_14,2[138].6) <çtubhyas tvà [3.10.10]>_iti vigràham aùñau (Kau÷S_14,2[138].7) ity aùñàda÷ãm (Kau÷S_14,2[138].8) _ity ånaviü÷ãm (Kau÷S_14,2[138].9) pa÷au_upapadyamàne dakùiõaü bàhuü nirlomaü sacarmaü sakhuraü prakùàlya (Kau÷S_14,2[138].10) _iti dvàbhyàü viü÷ãm (Kau÷S_14,2[138].11) anupadyamàna àjyaü juhuyàt (Kau÷S_14,2[138].12) haviùàü darviü pårayitvà _iti sadarvãm ekaviü÷ãm (Kau÷S_14,2[138].13) ekaviü÷atisaüstho yaj¤o vij¤àyate [cf. GB 1.1.12] (Kau÷S_14,2[138].14) sarvà eva yaj¤atanår avarunddhe sarvà evàsya yaj¤atanåþ pitaram upajãvanti ya evam aùñakàm upaiti (Kau÷S_14,2[138].15) na darvihome na hastahome na pårõahome tantraü kriyeta_ity eke (Kau÷S_14,2[138].16) aùñakàyàü kriyeta_itãùuphàlimàñharau (Kau÷S_14,3[139].1) abhijiti ÷iùyàn upanãya ÷vo bhåte saübhàràn saübharati (Kau÷S_14,3[139].2) dadhisaktån pàlà÷aü daõóam ahate vasane ÷uddham àjyaü ÷àntà oùadhãr navam udakumbham (Kau÷S_14,3[139].3) bàhyataþ ÷àntavçkùasya_idhmaü prà¤cam upasamàdhàya (Kau÷S_14,3[139].4) parisamuhya paryukùya paristãrya barhir udapàtram upasàdya paricaraõenàjyaü paricarya (Kau÷S_14,3[139].5) nityàn purastàddhomàn hutvàjyabhàgau ca (Kau÷S_14,3[139].6) pa÷càd agner dadhisaktå¤ juhoti_agnaye brahmaprajàpatibhyàü bhçgvaïgirobhya u÷anase kàvyàya (Kau÷S_14,3[139].7) tato_abhayair aparàjitair gaõakarmabhir vi÷vakarmabhir àyuùyaiþ svastyayanair àjyaü juhuyàt (Kau÷S_14,3[139].8) __ _<àre 'sàv amad astu [1.26.1]> iti saüsthàpya homàn (Kau÷S_14,3[139].9) pratiùñhàpya sruvaü dadhisaktån prà÷yàcamya_udakam upasamàrabhante (Kau÷S_14,3[139].10) _iti japitvà sàvitrãü _ity ekàü triùaptãyaü ca paccho vàcayet (Kau÷S_14,3[139].11) ÷eùam anuvàkasya japanti (Kau÷S_14,3[139].12) yoyo bhogaþ kartavyo bhavati taütaü kurvate (Kau÷S_14,3[139].13) sa khalu_etaü pakùam apakùãyamàõaþ pakùam adhãyàna upa÷ràmyetà dar÷àt (Kau÷S_14,3[139].14) dçùñe candramasi phalgunãùu dvayàn rasàn upasàdayati (Kau÷S_14,3[139].15) _ _svàhà_ity agnau hutvà (Kau÷S_14,3[139].16) raseùu saüpàtàn ànãya saüsthàpya homàn (Kau÷S_14,3[139].17) tata etàn prà÷ayati rasàn madhu ghçtàn_÷iùyàn (Kau÷S_14,3[139].18) yoyo bhogaþ kartavyo bhavati tañaü kurvate (Kau÷S_14,3[139].19) nànyata àgatàn_÷iùyàn parigçhõãyàt parasaüdãkùitatvàt (Kau÷S_14,3[139].20) triràtronàn_caturo màsàn_÷iùyebhyaþ prabråyàd ardhapa¤camàn và (Kau÷S_14,3[139].21) pàdaü pårvaràtre_adhãyànaþ pàdam apararàtre madhyaràtre svapan (Kau÷S_14,3[139].22) abhuktvà pårvaràtre_adhãyàna ity eke (Kau÷S_14,3[139].23) yathà÷aktyapararàtre duùparimàõo ha pàdaþ (Kau÷S_14,3[139].24) pauùasyàparapakùe triràtraü nàdhãyãta (Kau÷S_14,3[139].25) tçtãyasyàþ pràtaþ samàsaü saüdi÷ya ity antaþ (Kau÷S_14,3[139].26) _iti (Kau÷S_14,3[139].27) yoyo bhogaþ kartavyo bhavati taütaü kurvate (Kau÷S_14,3[139].28) ye parimokùaü kàmayante te parimucyante (Kau÷S_14,4[140].1) atha ràj¤àm indramahasya_upàcàrakalpaü vyàkhyàsyàmaþ (Kau÷S_14,4[140].2) proùñhapade ÷uklapakùe_a÷vayuje vàùñamyàü prave÷aþ (Kau÷S_14,4[140].3) ÷ravaõena_utthàpanam (Kau÷S_14,4[140].4) saübhçteùu saübhàreùu brahmà ràjà ca_ubhau snàtau_ahatavasanau surabhiõau vratavantau karmaõyau_upavasataþ (Kau÷S_14,4[140].5) ÷vo bhåte ÷aü no devyàþ pàdair ardharcàbhyàm çcà ùañkçtvà_udakam àcàmataþ (Kau÷S_14,4[140].6) _ _ity àjyaü hutvà (Kau÷S_14,4[140].7) atha_indram utthàpayanti (Kau÷S_14,4[140].8) <à tvàhàrùam [6.87.1]>_ _iti sarvato_apramattà dhàrayeran (Kau÷S_14,4[140].9) adbhutaü hi vimànotthitam upatiùñhante (Kau÷S_14,4[140].10) _ity etais tribhiþ såktair anvàrabdhe ràjani pårõahomaü juhuyàt (Kau÷S_14,4[140].11) atha pa÷ånàm upàcàram (Kau÷S_14,4[140].12) indradevatàþ syuþ (Kau÷S_14,4[140].13) ye ràj¤o bhçtyàþ syuþ sarve dãkùità brahmacàriõaþ syuþ (Kau÷S_14,4[140].14) indraü ca_upasadya yajeran_triràtraü pa¤caràtraü và (Kau÷S_14,4[140].15) trir ayanam ahnàm upatiùñhante haviùà ca yajante (Kau÷S_14,4[140].16) àvçta _iti (Kau÷S_14,4[140].17) iti haviùo hutvà bràhmaõàn paricareyuþ (Kau÷S_14,4[140].18) na saüsthitahomठjuhuyàd ity àhur àcàryàþ (Kau÷S_14,4[140].19) indrasyàvabhçthàd indram avabhçthàya vrajanti (Kau÷S_14,4[140].20) apàü såktair àplutya pradakùiõam àvçtyàpa upaspç÷yànavekùamàõàþ pratyudàvrajanti (Kau÷S_14,4[140].21) bràhmaõàn bhaktena_upepsanti (Kau÷S_14,4[140].22) ÷vaþ÷vo_asya ràùñraü jyàyo bhavati_eko_asyàü pçthivyàü ràjà bhavati na purà jarasaþ pramãyate ya evaõ veda ya÷ ca_evaü vidvàn indramaheõa carati (Kau÷S_14,5[141].1) atha vedasyàdhyayanavidhiü vakùyàmaþ (Kau÷S_14,5[141].2) ÷ràvaõyàü prauùñhapadyàü và_upàkçtyàrdhapa¤camàn màsàn adhãyãran (Kau÷S_14,5[141].3) evaü chandàüsi (Kau÷S_14,5[141].4) lomnàü cànivartanam (Kau÷S_14,5[141].5) (Kau÷S_14,5[141].6) athànadhyàyàn vakùyàmaþ (Kau÷S_14,5[141].7) brahmajyeùu nivartate (Kau÷S_14,5[141].8) ÷ràddhe (Kau÷S_14,5[141].9) såtakotthànachardaneùu triùu caraõam (Kau÷S_14,5[141].10) àcàryàstamite và yeùàü ca mànuùã yoniþ (Kau÷S_14,5[141].11) yathà÷ràddhaü tathà_eva teùu (Kau÷S_14,5[141].12) sarvaü ca ÷ràddhikaü dravyamadasàhavyapetaü pratigçhyànadhyàyaþ (Kau÷S_14,5[141].13) pràõi càpràõi ca (Kau÷S_14,5[141].14) dantadhàvane (Kau÷S_14,5[141].15) kùurasaüspar÷e (Kau÷S_14,5[141].16) pràduùkçteùu_agniùu (Kau÷S_14,5[141].17) vidyutàrdharàtre stanite (Kau÷S_14,5[141].18) saptakçtvo varùeõa virata à pràtarà÷am (Kau÷S_14,5[141].19) vçùñe (Kau÷S_14,5[141].20) nirghàte (Kau÷S_14,5[141].21) bhåmicalane (Kau÷S_14,5[141].22) jyotiùà_upasarjana çtau_api_à kàlam (Kau÷S_14,5[141].23) viùame na pravçttiþ (Kau÷S_14,5[141].24) atha pramàõaü vakùyàmaþ samànaü vidyudulkayoþ | màrga÷ãrùapauùamàghàparapakùeùu tisro_aùñakàþ (Kau÷S_14,5[141].25) amàvàsyàyàü ca (Kau÷S_14,5[141].26) trãõi cànadhyàni (Kau÷S_14,5[141].27) (Kau÷S_14,5[141].28) såtake tu_eko nàdhãyãta triràtram upàdhyàyaü varjayet (Kau÷S_14,5[141].29) àcàryaputrabhàryà÷ ca (Kau÷S_14,5[141].30) atha ÷iùyaü sahàdhyàyinam apradhànaguruü ca_upasannam ahoràtraü varjayet (Kau÷S_14,5[141].31) tathà sabrahmacàriõaü ràjànaü ca (Kau÷S_14,5[141].32) apartudaivam à kàlam (Kau÷S_14,5[141].33) (Kau÷S_14,5[141].34) <çtàv adhyàya÷ chàndasaþ kàlpya àpartukaþ smçtaþ | çtàv årdhvaü pràtarà÷àd yas tu ka÷ cid anadhyàyaþ | saüdhyàü pràpnoti pa÷cimàm [-]> (Kau÷S_14,5[141].35) sarveõa pradoùo lupyate (Kau÷S_14,5[141].36) ni÷i nigadàyàü ca vidyuti ÷iùñaü nàdhãyãta (Kau÷S_14,5[141].37) (Kau÷S_14,5[141].38) (Kau÷S_14,5[141].39) (Kau÷S_14,5[141].40) (Kau÷S_14,5[141].41) (Kau÷S_14,5[141].42) pauùã pramàõam abhreùu_àpartu ced adhãyànàm (Kau÷S_14,5[141].43) varùaü vidyut stanayitnur và vipadyate (Kau÷S_14,5[141].44) triràtraü sthànàsanaü brahmacaryam arasà÷aü ca_upayeyuþ (Kau÷S_14,5[141].45) sà tatra pràya÷cittiþ sà tatra pràya÷cittiþ (Kau÷S 14 Colophon) iti atharvavede kau÷ikasåtre caturda÷o 'dhyàyaþ samàptaþ (Kau÷S Post Colophon) iti kau÷ikasåtraü samàptam