Asvalayana-Grhyasutra Input by Muneo Tokunaga, April 1995 Based on the edition by A.F. Stenzler, Abhandlungen fr die Kunde des Morgenlandes, 3,4 (1864) Ŀ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character = ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 anusvara (overdot) 167 capital anusvara 253 visarga 254 (capital visarga 255) long e 185 long o 186 additional: l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Accents have been dropped in order to facilitate word search. AsvGS_1.1/1: uktni.vaitnikni.ghyni.vakyma./ AsvGS_1.1/2: traya.pka.yaj.hut.agnau.hyamn.anagnau.prahut.brhmaa.bhojane.brahmai.hut./ AsvGS_1.1/3: atha.apy.ca.udharanti./.ya.samidha.ya.hut.yo.vedena.iti./ AsvGS_1.1/4a: samidham.eva.api.raddadhna.dadhan.manyeta.yaja.idam.iti.namas.tasmai.ya.huty.yo.vedena.iti.vidyay.eva.apy.asti.prtis.tad.etat.payann.ir.uvca./ AsvGS_1.1/4b: ago.rudhya.gavie.dyukya.dasmyam.vaca./.ghtt.svdyo.madhuna.ca.vocata.iti./.vaca.eva.ma.idam.ghtc.ca.mahduna.ca.svdyo.asti.prti.svdyo.astv.ity.eva.tad.ha./ AsvGS_1.1/4c: <..te.agna.>.c.havirhd.taam.bharmasi./.<.te.te.bhavantu.ukaa.abhso.va.uta.>.iti./.eta.eva.ma.uka.ca.abh.ca.va.ca.bhavanti.ya.imam.svdhyyam.adhyata.iti./ AsvGS_1.1/4d: <.yo.namas.svadhvara.>.iti.namas.krea.vai.khalv.api.na.vai.dev.namas.kramati.yajo.vai.nama.iti.hi.brhmaam.bhavati./ AsvGS_1.2/1: atha.syam.prta.siddhasya.haviyasya.juhuyt./ AsvGS_1.2/2: agnihotra.devatebhya.somya.vanaspataye.agnombhym.inra.agnibhym.dyv.pthivbhym.dhanvantaraya.indrya.vivebhyo.devebhyo.brahmae./ AsvGS_1.2/3: svh.ity.atha.bali.haraam./ AsvGS_1.2/4: etbhya.ca.eva.devatbhyo.adbhya.oadhi.vanaspatibhyo.ghya.gha.devatbhyo.vstu.devatbhya./ AsvGS_1.2/5: indrya.indra.puruebhyo.yamya.yama.puruebhyo.varuya.varua.puruebhya.somya.soma.puruebhya.iti.praditiam./ AsvGS_1.2/6: brahmae.brahma.puruebhya.iti.madhye./ AsvGS_1.2/7: vivebhyo.devebhya.sarvebhyo.bhtebhyo.div.cribhya.iti.div./ AsvGS_1.2/8: naktam.cribhya.iti.naktam./ AsvGS_1.2/9: rakobhya.ity.uttarata./ AsvGS_1.2/10: svadh.pitbhya.iti.prcna.vt.eam.daki.ninayet./ AsvGS_1.3/1: atha.khalu.yatra.kva.ca.hoyant.syd.iu.mtra.avaram.sarvata.sthailam.upalipya.ullikhya.a.lekh.udagyatm.pact.prg.yate.nn.antayos.tisro.madhye.tad.abhyukya.agnim.pratihpya.anvdhya.parisamuhya.paristrya.purastd.dakiata.pacd.uttarata.ity.udak.sastham.tm.paryukaam./ AsvGS_1.3/2: pavitrbhym.jyasya.utpavanam./ AsvGS_1.3/3: apracchinna.agrv.anantar.garbhau.prdea.mtrau.kuau.nn.antayor.ghtv.aguha.upakanihikbhym.uttnbhym.pibhym.savituv.prasava.utpunmy.achidrea.pavitrea.vaso.sryasya.ramibhir.iti.prg.utpunti.sakn.mantrea.dvis.tm./ AsvGS_1.3/4: kta.aktam.jya.homeu.paristaraam./ AsvGS_1.3/5: tath.jya.bhgau.pka.yajeu./ AsvGS_1.3/6: brahm.ca.dhanvantari.yaja.lagava.varjam./ AsvGS_1.3/7: amumai.svh.iti.juhuyt./ AsvGS_1.3/8: agnir.indra.prajpatir.vive.dev.brahm.ity.andee./ AsvGS_1.3/9: eka.barhir.idhma.jya.sviakta.syus.tulya.kl./ AsvGS_1.3/10: tad.e.abhiyaja.gth.gyate./.pka.yajnt.samsdya.eka.jyn.eka.barhia./.eka.sviakta.kuryn.nn.api.sati.daivata.iti./ AsvGS_1.4/1: udag.ayana.pryama.pake.kalye.nakatre.caula.karma.upanayana.godna.vivh./:(.caua.karma.) AsvGS_1.4/2: srvaklam.eke.vivham./ AsvGS_1.4/4: tem.purastc.catasra.jya.hutr.juhuyt./ AsvGS_1.4/4: <.agna.ysi.pavasa.>.iti.tisbhi.<.prajpate.na.tvad.etny.anya.>.iti.ca./ AsvGS_1.4/5: vyhtibhir.v./ AsvGS_1.4/6: samuccayam.eke./ AsvGS_1.4/7: na.eke.kcana./ AsvGS_1.4/8: <.tvam.aryam.bhavasi.yat.kannm.>.iti.vivhe.caturthm./ AsvGS_1.5/1: kulam.agre.parketa.ye.mtta.pitta.ca.iti.yath.uktam.purastt./ AsvGS_1.5/2: buddhimate.kanym.prayaccet./ AsvGS_1.5/3: buddhi.rpa.la.lakaa.sampannm.arogm.upayacchet./ AsvGS_1.5/4: durvijeyni.lakany.aau.pin.ktva.tam.agre.prathamam.jaja.te.satyam.pratihitam./.yad.iyam.kumry.abhijt.tad.iyam.iha.pratipadyatm./.yat.satyam.tad.dyatm.iti.pin.abhimantrya.kumrm.bryd.em.ekam.gha.iti./ AsvGS_1.5/5: ketrc.ced.ubhayata.sasyd.ghyd.annavaty.asy.praj.bhaviyati.iti.vidyd.goht.paumat.vedi.purd.brahma.varcasviny.avidsino.hradt.sarva.sampann.devant.kitav.catupathd.dvipravrjin.irid.adhany.mant.patighn./ AsvGS_1.6/1: alam.ktya.kanym.udaka.prvm.dadyd.ea.brhmo.vivhas.tasym.jto.dvdaa.avarn.dvdaa.parn.punty.ubhayata./ AsvGS_1.6/2: tjije.vitate.karmai.dadyd.alam.ktya.sa.daivo.daa.avarn.daa.parn.punty.ubhayata./ AsvGS_1.6/3: saha.dharmam.carata.iti.prjpatyo.aa.avarn.aa.parn.punty.ubhayata./ AsvGS_1.6/4: go.mithunam.dattv.upayaccheta.sa.ra.sapta.avarnt.sapta.parn.punty.ubhayata./ AsvGS_1.6/5: mitha.samayam.ktv.upayaccheta.sa.gndharva./ AsvGS_1.6/6: dhanena.upatoya.upayaccheta.sa.sura./ AsvGS_1.6/7: suptnm.pramattnm.v.apaharet.sa.paica./ AsvGS_1.6/8: hatv.bhittv.ca.ri.rudatm.rudadbhyo.haret.sa.rkasa./ AsvGS_1.7/1: atha.khalu.ucca.avac.jana.pada.dharm.grma.dharm.ca.tn.vivhe.pratyt./ AsvGS_1.7/2: yat.tu.samnam.tad.vakyma./ AsvGS_1.7/3: pacd.agner.dadam.amnam.pratihpya.uttara.purastd.uda.kumbham.samanvrabdhym.hutv.tihan.pratyan.mukha.prn.mukhy.snya.<.gbhmi.te.saubhagatvya.hastam.>.ity.aguham.eva.ghyd.yadi.kmayta.pumsa.eva.me.putr.jyerann.iti./ AsvGS_1.7/4: agulr.eva.str.kma./ AsvGS_1.7/5: roma.ante.hastam.sguham.ubhaya.kma./ AsvGS_1.7/6: pradakiam.agnim.uda.kumbham.ca.tri.pariayam.japaty.amo.aham.asmi.s.tvam.s.tvam.asy.amo.aham./.dyaur.aham.pthiv.tvam.sma.aham.k.tvam./.tv.ehi.vivahvahai.prajm.prajanayvahai./.sampriyau.roci.sumanasyamnau.jveva.arada.atam.iti./ AsvGS_1.7/7: pariya.pariya.amnam.rohayanti.imam.amnam.roha.am.iva.tvam.sthir.bhava./.sahasva.ptanyato.abhitiha.ptanyata.iti./ AsvGS_1.7/8: vadhv.ajal.upastrya.bhrt.bhrt.sthno.v.dvir.ljn.vapati./ AsvGS_1.7/9: trir.jmadagnynm./ AsvGS_1.7/10: pratyabhighrya.havi./ AsvGS_1.7/11: avattam.ca./ AsvGS_1.7/12: eo.avadna.dharma./ AsvGS_1.7/13: aryamaam.nu.devam.kany.agnim.ayakata./.sa.imm.devo.aryam.preto.muctu.na.amuta.svh.//.varuam.nu.devam.kany.agnim.ayakata./.sa.imm.devo.varua.preto.muctu.na.amuta.svh.//.paam.nu.devam.kany.agnim.ayakata./.sa.imm.deva.p.preto.muctu.na.amuta.svh.ity.avicchindaty.ajalim.sruc.iva.juhuyt./ AsvGS_1.7/14: apariya.rpa.puena.abhytmam.tm.caturtham./ AsvGS_1.7/15: opya.opya.ha.eke.ljn.pariayanti.tath.uttame.hut.na.samnipatata./ AsvGS_1.7/16: atha.asyai.ikhe.vimucati.yadi.kte.bhavata.rstuke.kea.pakayor.baddhe.bhavata./ AsvGS_1.7/17: <.pra.tv.mucmi.varuasya.pd.>.iti./ AsvGS_1.7/18: uttarm.uttaray./ AsvGS_1.7/19: atha.enm.aparjitym.dii.sapta.padny.abhyutkrmayati.ia.eka.pady.rje.dvipad.ryas.poya.tripad.myobhavyya.catupad.prajbhya.pacapady.tubhya.apad.sakh.saptapad.bhava.s.mm.anuvrat.bhava./.putrn.vindvahai.bahs.te.santu.jarad.aaya.iti./ AsvGS_1.7/20: ubhayo.samnidhya.iras.uda.kumbhena.avasicya./ AsvGS_1.7/21: brhmay.ca.vddhy.jva.paty.jva.prajy.agra.etm.rtrim.vaset./ AsvGS_1.7/22: dhruvam.arundhatm.sapta.n.iti.dv.vcam.visjeta.jva.patn.prajm.vindeta.iti./ AsvGS_1.8/1: praya.upapadyamne.<.p.tv.ito.nayatu.hasta.ghya.>.iti.ynam.rohayet./ AsvGS_1.8/2: <.amanvat.ryate.sarabhadhvam.>.iy.ardharcena.nvam.rohayet./ AsvGS_1.8/3: uttarea.utkramet./ AsvGS_1.8/4: <.jvam.rudanti.>.iti.rudatym./ AsvGS_1.8/5: vivha.agnim.agrato.ajasram.nayanti./ AsvGS_1.8/6: kalyeu.dea.vka.catupatheu.<.m.vidan.paripanthina.>.iti.japet./ AsvGS_1.8/7: vse.vse.<.sumagalr.iyam.vadhr.>.iti.kakn.keta./ AsvGS_1.8/8: <.iha.priyam.prajay.te.samdhyatm.>.iti.gham.praveayet./ AsvGS_1.8/9: vivha.agnim.upasamdhya.pacd.asya.anauham.carma.strya.prg.grvam.uttara.loma.tasminn.upaviym.mananvrabdhym.<..na.prajm.janayatu.prajpatir.>.iti.catasbhi.pratycam.hutv.<.sam.ajantu.vive.dev.>.iti.dadhna.prya.pratiprayacched.jya.eea.v.anakti.hdaye./ AsvGS_1.8/10: ata.rdhvam.akra.alavaa.ainau.brahmacriv.alam.kurvv.adha.yinau.sytm.trirtram.dvdaa.rtram./ AsvGS_1.8/11: savatsaram.v.eka.ir.jyata.iti./ AsvGS_1.8/12: carita.vrata.sryvide.vadh.vastram.dadyt./ AsvGS_1.8/13: annam.brhmaebhya./ AsvGS_1.8/14: atha.svastyayanam.vcayta./ AsvGS_1.9/1: pi.grahaa.di.ghyam.paricaret.svayam.patny.api.v.putra.kumry.antevs.v./ AsvGS_1.9/2: nitya.anughta.syt./ AsvGS_1.9/3: yadi.tu.upamyet.patny.upavased.ity.eke./ AsvGS_1.9/4: tasya.agnihotrea.prdu.karaa.homa.klau.vykhytau./ AsvGS_1.9/5: haumyam.ca.msa.varjam./ AsvGS_1.9/6: kmam.tu.vrhi.yava.tilai./ AsvGS_1.9/7: agnaye.svh.iti.syam.juhuyt.sryya.svh.iti.prtas.tm.dvitye.ubhayatra./ AsvGS_1.10/1: atha.prvaa.sthl.pka./ AsvGS_1.10/2: tasya.dara.pra.msbhym.upavsa./ AsvGS_1.10/3: idhm.barhio.ca.samnahanam./ AsvGS_1.10/4: devat.ca.upu.jya.indra.mah.indra.varjam./ AsvGS_1.10/5: kmy.itar./ AsvGS_1.10/6: tasyai.tasyai.devatyai.catura.caturo.mun.nirvapati.pavitre.antardhya.amumai.tv.juam.nirvapmi.iti./ AsvGS_1.10/7: atha.enn.prokati.yath.niruptam.amumai.tv.juam.prokmi.iti./ AsvGS_1.10/8: avahats.tri.phal.ktn.nn.rapayet./ AsvGS_1.10/9: samopya.v./ AsvGS_1.10/10: yadi.nn.rapayed.vibhajya.tauln.abhimed.idam.amum.idam.amum.iti./ AsvGS_1.10/11: yady.u.vai.samopya.vyuddhram.juhuyt./ AsvGS_1.10/12: tni.havy.bhighrya.udag.udvsya.barhiy.sdya.idhmam.abhighrya.ayam.ta.idhma.tm.jta.vedas.tena.idhyasva.vardhasva.ca.iddha.(.ceddha.).vardhaya.ca.asmn.prajay.paubhir.brahma.varcasena.anna.adyena.samedhaya.svh.iti./ AsvGS_1.10/13: tm.ghrv.ghrya.jya.bhgau.juhuyd.agnaye.svh.somya.svh.iti./ AsvGS_1.10/14: uttaram.gneyam.dakiam.saumyam./ AsvGS_1.10/15: vijyate.caku.v.ete.yajasya.yad.jya.bhgau./ AsvGS_1.10/16: tasmt.puruasya.pratyan.mukhasya.snasya.dakiam.aky.uttaram.bhavaty.uttaram.dakiam./ AsvGS_1.10/17: madhye.havi.pratyaktaram.v.prk.sasthny.udak.sasthni.v./ AsvGS_1.10/18: uttara.purastt.sauviaktam./ AsvGS_1.10/19: madhyt.prva.ardhc.ca.havio.avadyati./ AsvGS_1.10/20: madhyt.prva.ardht.pacrdhd.iti.paca.avattinm./ AsvGS_1.10/21: uttara.ardht.sauviaktam./ AsvGS_1.10/22: na.atra.havi.pratyabhighrayati./ AsvGS_1.10/23: yad.asya.karmao.atyarricam.yad.v.nynam.iha.akaram./.agni.at.sviakd.vidvt.sarvam.sviam.suhutam.karotu.me./.agnaye.sviakte.suhutahute.sarva.prya.citta.hutnm.kmnm.samardhayitre.sarva.anna.kmt.samardhaya.svh.iti./ AsvGS_1.10/24: barhii.pra.ptram.ninayet./ AsvGS_1.10/25: eo.avabhtha./ AsvGS_1.10/26: pka.yajnm.etat.tantram./ AsvGS_1.10/27: havir.ucchiam.daki./ AsvGS_1.11/1: atha.pau.kalpa./ AsvGS_1.11/2: uttarato.agne.mitrasya.yatanam.ktv.pyayitv.paum.plvya.purastt.pratyan.mukham.avasthpya.<.agnim.dtam.>.iti.dvbhym.hutv.sapaly.rdra.khay.pacd.upasped.amumai.tv.juam.upkaromi.iti./ AsvGS_1.11/3: vrhi.yavamatbhir.adbhi.purastt.prokaty.amumai.tv.juam.prokmi.iti./ AsvGS_1.11/4: tsm.pyayitv.dakiam.anu.bhum.eam.ninayet./ AsvGS_1.11/5: vt.eva.paryagni.ktv.udacam.nayanti./ AsvGS_1.11/6: tasya.purastd.ulmukam.haranti./ AsvGS_1.11/7: mitra.ea.bhavati./ AsvGS_1.11/8: vap.rapabhym.kart.paum.anvrabhate./ AsvGS_1.11/9: kartram.yajamna./ AsvGS_1.11/10: pact.mitrasya.prk.irasam.pratyak.irasam.v.udak.pdam.sajapya.pur.nbhes.tam.antardhya.vapm.utkhidya.vapm.avadya.vap.ravabhym.parighya.adbhir.abhiicya.mitre.pratpya.agrea.enam.agnim.htv.dakiata.sna.rapayitv.partya.juhuyt./ AsvGS_1.11/11: etasminn.eva.agnau.sthl.pkam.rapayanti./ AsvGS_1.11/12: ekdaa.paor.avadnni.sarva.agebhyo.avadya.mitre.rapayitv.hdayam.le.pratpya.sthl.pkasya.agrato.juhuyt./ AsvGS_1.11/13: avadnair.v.saha./ AsvGS_1.11/14: eka.ekasya.avadnasya.dvir.dvir.avadyati./ AsvGS_1.11/15: vt.eva.hdaya.lena.caranti./ AsvGS_1.12/1: caitya.yaje.prk.sviakta.caityya.balim.haret./ AsvGS_1.12/2: yady.u.vai.videastham.pala.dtena./ AsvGS_1.12/3: <.yatra.vettha.vanaspata.>.ity.etay.c.dvau.piau.ktv.vvadhe.abhydhya.dtya.prayacced.imam.tasmai.balim.hara.iti.ca.enam.bryt./ AsvGS_1.12/4: ayam.tubhyam.iti.yo.dtya./ AsvGS_1.12/5: pratibhayam.ced.antar.astram.api.kicit./ AsvGS_1.12/6: nvy.cen.nady.antar.plava.rpam.api.kicid.anena.taritavyam.iti./ AsvGS_1.12/7: dhanvantari.yaje.brhmaam.agnim.ca.antar.purohitya.agne.balim.haret./ AsvGS_1.13/1: upaniadi.garbha.lambhanam.pusavanam.anavalobhanam.ca./ AsvGS_1.13/2: yady.na.adhyt.ttye.garbha.mse.tiyea.upoity.sarpa.vatsy.gor.dadhani.dvau.dvau.tu.mau.yavam.ca.dadhi.prastena.prayet./ AsvGS_1.13/3: kim.pibasi.kim.pibasi.iti.p.pusavanam.pusavanam.iti.tri.pratijnyt./ AsvGS_1.13/4: evam.trn.prastn./ AsvGS_1.13/5: atha.asyai.maala.agrac.chyym.dakiasym.nsikym.ajtm.oadhm.nasta.karoti./ AsvGS_1.13/6: prjvat.jva.putrbhym.ha.eke./ AsvGS_1.13/7: prjpatyasya.yat.te.susme.hdaye.hitam.anta.prajpatau./.manye.aham.mm.tad.vidvsam.m.aham.pautram.agham.niym.iti./ AsvGS_1.14/1: caturthe.garbha.mse.smanta.unnayanam./ AsvGS_1.14/2: pryama.pake.yad.pus.nakatrea.candram.yukta.syt./ AsvGS_1.14/3: atha.agnim.upasamdhya.pacd.asya.anauham.carma.strya.prg.grvam.uttara.loma.tasminn.upaviym.samanvrabdhym.<.dht.dadtu.dua.>.iti.dvbhym.<.rkm.aham.>.iti.dvbhym.<.nejamea.>.<.prajpate.na.tvad.etny.anya.>.iti.ca./ AsvGS_1.14/4: atha.asyai.yugmena.alu.grapsena.trey.ca.alaly.tribhi.ca.kua.pijlair.rdhvam.smantam.vyhati.bhr.bhuva.svar.om.iti.tri./ AsvGS_1.14/5: catur.v./ AsvGS_1.14/6: vin.gthinau.sasti.somam.rjnam.sagyetm.iti./ AsvGS_1.14/7: somo.no.rj.avatu.mnu.praj.nivia.cakra.asv.(?).iti.ym.nadm.upavasit.bhavanti./ AsvGS_1.14/8: brhmaya.ca.vddh.jva.patyo.jva.praj.yad.yad.upadieyus.tat.tat.kuryu./ AsvGS_1.14/9: abho.daki./ AsvGS_1.15/1: kumram.jtam.pur.anyair.lambht.sarpir.madhun.hiraya.nikam.hirayena.prayet.pra.te.dadmi.madhuno.ghtasya.vedam.savitr.prastam.maghonm./.yumn.gupto.devatbhi.atam.jva.arado.loke.asann.iti./ AsvGS_1.15/2: karayor.upanidhya.medh.jananam.japati.medhm.te.deva.savit.medhm.dev.sarasvat./.medhm.te.avinau.devv.dhattm.pukara.srajv.iti./ AsvGS_1.15/3: asv.abhimaty.am.bhava.paraur.bhava.hirayam.asttam.bhava./.vedo.vai.putra.nm.asi.sa.jva.arada.atam.iti.<.indram.rehni.dravini.dhehy.>.<.asme.prayandhi.maghavann.jinn.>.iti.ca./ AsvGS_1.15/4: nma.ca.asmai.dadyur.ghoavad.dy.antar.antastham.abhinina.antam.dvy.akaram./ AsvGS_1.15/5: catur.akaram.v./ AsvGS_1.15/6: dvy.akaram.pratih.kma.catur.akaram.brahma.varcasa.kma./ AsvGS_1.15/7: yugmni.tv.eva.pusm.ayujni.strm./ AsvGS_1.15/8: abhivdanyam.ca.samketa.tan.mt.pitarau.vidytm..upanayant./ AsvGS_1.15/9: pravsd.etya.putrasya.ira.parighya.japaty.agd.agt.sambhavasi.hdayd.adhi.jyase./.tm.vai.putra.nm.asi.sa.jva.arada.atam.iti.mrdhani.trir.avaghrya./ AsvGS_1.15/10: vt.eva.kumryai./ AsvGS_1.16/1: ahe.msy.anna.pranam./ AsvGS_1.16/2: jam.anna.adya.kma./ AsvGS_1.16/3: taittiram.brahma.varcasa.kma./ AsvGS_1.16/4: ghta.odanam.tejas.kma./ AsvGS_1.16/5: dahdi.madhu.ghta.miram.annam.prayed.anna.pate.annasya.no.dehy.anamvasya.umia./.pra.pradtram.tria.rjam.no.dhehi.dvipade.catupada.iti./ AsvGS_1.16/6: vt.eva.kumryai./ AsvGS_1.17/1: tjye.vare.caulam.yath.kula.dharmam.v./ AsvGS_1.17/2: uttarato.agner.vrhi.yava.ma.tilnm.pthak.pra.arvi.nidadhti./ AsvGS_1.17/3: pact.krayiyamo.mtur.upastha.nauham.gomayam.nave.arve.am.parni.ca.upanihitni.bhavanti./ AsvGS_1.17/4: mtu.pit.dakiata.ekaviati.kua.pijlny.dya./ AsvGS_1.17/5: brahm.v.etni.dhrayet./ AsvGS_1.17/6: pact.krayiyamasya.avasthya.ta.u.apa.samanya.uena.vya.udakena.ihi.iti./ AsvGS_1.17/7: tsm.ghtv.nava.ntam.dadhi.drapsn.v.pradakiam.iras.trir.undaty.aditi.ken.vapatv.pa.undantu.varcasa.iti./ AsvGS_1.17/8: dakiena.kea.pake.tri.tri.kua.pijlny.abhytma.agri.nidadhty.oadhe.tryasva.enam.iti./ AsvGS_1.17/9: svadhite.m.enam.hisr.iti.nipya.lauhena.kurea./ AsvGS_1.17/10: pracchinatti.yena.vapat.savit.kurea.somasya.rjo.varuasya.vidvn./.tena.brahmo.vapata.idam.asya.ymn.jarad.air.yath.asad.iti./ AsvGS_1.17/11: pracchidya.pracchidya.prg.agrm.am.parai.saha.mtre.prayacchati.tn.nauhe.gomaye.nidadhti./ AsvGS_1.17/12: yena.dht.bhaspater.agner.indrasya.ca.yue.avapat./.tena.ta.yue.vapmi.sulokyya.svastaya.iti.dvityam./ AsvGS_1.17/13: yena.bhya.ca.rtrym.jyok.ca.payti.sryam./tena.ta.yue.vapmi.sulokyya.svastaya.iti.ttyam./ AsvGS_1.17/14: sarvair.mantrai.caturtham./ AsvGS_1.17/15: evam.uttaratas.tri./ AsvGS_1.17/16: kura.tejo.nimjed.yat.kurea.marcayat.(?).supeas.vapt.vapasi.ken./.uddhim.iro.m.asya.yu.pramor.iti./ AsvGS_1.17/17: npitam.iyt.ta.ubhir.adbhir.ab.artham.kurvo.akavan.kual.kurv.iti./ AsvGS_1.17/18: yath.kula.dharmam.kea.ven.krayet./ AsvGS_1.17/19: vt.eva.kumryai./ AsvGS_1.18/1: etena.go.dnam./ AsvGS_1.18/2: oae.vare./ AsvGS_1.18/3: kea.abde.tu.maru.abdn.krayet./ AsvGS_1.18/4: mari.iha.undati./ AsvGS_1.18/5: uddhim.iro.mukham.m.asya.yu.pramor.iti./ AsvGS_1.18/6: kea.maru.loma.nakhny.udak.sasthni.kurv.iti.sampreyati./ AsvGS_1.18/7: plutya.vg.yata.sthitv.aha.eam.crya.sake.vcam.visjeta.varam.dadmi.iti./ AsvGS_1.18/8: gomithunam.daki./ AsvGS_1.18/9: savatsaram.diet./ AsvGS_1.19/1: aame.vare.brhmaam.upanayet./ AsvGS_1.19/2: garbha.aame.v./ AsvGS_1.19/3: ekdae.katriyam./ AsvGS_1.19/4: dvdae.vaiyam./ AsvGS_1.19/5: .oad.brhmaasya.anatta.kla./ AsvGS_1.19/6: .dvvit.katriyasya./ AsvGS_1.19/7: .caturvid.vaiyasya./ AsvGS_1.19/8: ata.rdhvam.patita.svitrk.bhavanti./ AsvGS_1.19/9: na.enn.upanayen.na.adhypayen.na.yjayen.na.ebhi.vyavahareyu./ AsvGS_1.19/10: alam.ktam.kumram.kual.kta.irasam.ahatena.vsas.savtam.aieyena.vjinena.brhmaam.rauravea.katriyam.jena.vaiyam./ AsvGS_1.19/11: yadi.vssi.vasran.raktni.vasran.kyam.brhmao.mjiham.katriyo.hridram.vaiya./ AsvGS_1.19/12: tem.mekhal.mauj.brhmaasya.dhanur.jy.katriyasya.v.vaiyasya./ AsvGS_1.19/13: tem.da.plo.brhmaasya.audumbara.katriya.bailvo.vaiyasya./ AsvGS_1.20/1: sarve.v.sarvem./ AsvGS_1.20/2: samanvrabdhe.hutv.uttarato.agne.prn.mukha.cryo.avatihate./ AsvGS_1.20/3: purastt.pratyan.mukha.itara./ AsvGS_1.20/4: apm.ajal.prayitv.<.tat.savitur.vmaha.>.iti.prena.asya.pram.avakrayaty.sicya.devasya.tv.savitu.prasave.avinor.bhubhym.po.hastbhym.hastam.ghmy.asv.iti.tasya.pin.pim.sguham.ghyt./ AsvGS_1.20/5: savit.te.hastam.agrabhd.asv.iti.dvityam./ AsvGS_1.20/6: agnir.cryas.tava.asv.iti.ttyam./ AsvGS_1.20/7: dityam.kayed.deva.savitar.ea.te.brahma.cr.tam.gopya.sa.m.mta.ity.crya./ AsvGS_1.20/8: kasya.brahma.cry.asi.prasya.brahma.cry.asi.kas.tv.kam.upanayate.kya.tv.paridadmi.iti./ AsvGS_1.20/9: <.yuv.suvs.parivta.gd.>.ity.ardharcena.enam.pradakiam.vartayet./ AsvGS_1.20/10: tasya.adhyasau.p.ktv.hdaya.deam.labheta.uttarea./ AsvGS_1.20/11: agnim.parisamuhya.brahma.cr.tm.samidham.dadhyt.tm.vai.prjpatyam.prjpatyo.brahma.cr.bhavati.iti.vijyate./ AsvGS_1.21/1: mantrea.ha.eke.agnaye.samidham.hram.bhate.jtavedase./.tay.tvam.agne.vardhasva.samidh.brahma.vayam.svh.iti./ AsvGS_1.21/2: samidham.dhya.agnim.upaspya.mukham.nimri.tris.tejas.m.samanajmi.iti./ AsvGS_1.21/3: tejas.hy.eva.tmnam.samanakti.iti.vijyate./ AsvGS_1.21/4: mayi.medhm.mayi.prajm.mayy.agnis.tejo.dadhtu./.mayi.medhm.may.prajm.mayi.indra.indriyam.dadhtu./.mayi.medhm.mayi.prajm.mayi.sryo.bhrjo.dadhtu./.yat.te.agne.tejas.tena.aham.tejasv.bhysam./.yat.te.agne.varcas.tena.aham.varcasv.bhysam./.yat.te.agne.haras.tena.aham.harasvat.bhysam.ity.upasthya.jnv.cya.upasaghya.bryd.adhhi.bho.svitrm.bho.anubrhi.iti./ AsvGS_1.21/5: tasya.vsas.pibhym.ca.p.saghya.svitrm.anvha.paccho.ardharcaa.sarvm./ AsvGS_1.21/6: yath.akti.vcayta./ AsvGS_1.21/7: hdaya.dee.asya.rdhva.agulim.pim.upadadhti.mama.vrate.hdayam.te.dadhmi.mama.cittam.anu.cittam.te.astu./.mama.vcam.eka.vrato.juasva.bhaspati.v.niyunaktu.mahyam.iti./ AsvGS_1.22/1: mekhalm.badhya.daam.pradya.brahmacaryam.diet./ AsvGS_1.22/2: brahma.cry.asy.apo.ana.karma.kuru.div.m.svpsr.crya.adhno.vedam.adhva.iti./ AsvGS_1.22/3: dvdaa.vari.veda.brahma.caryam.grahaa.antam.v./ AsvGS_1.22/4: syam.prtar.bhiketa./ AsvGS_1.22/5: syam.prta.samidham.dadhyt./ AsvGS_1.22/6: apratykhyyinam.agre.bhiketa./ AsvGS_1.22/7: apratykhyyinm.v./ AsvGS_1.22/8: bhavn.bhikm.dadtv.iti./ AsvGS_1.22/9: anupravacanyam.iti.v./ AsvGS_1.22/10: tad.cryya.vedayta./ AsvGS_1.22/11: tihed.aha.eam./ AsvGS_1.22/12: astamite.brahma.odanam.anupravacanyam.rapayitv.cryya.vedayta./ AsvGS_1.22/13: crya.samanvrabdhe.juhuyt.<.sadasaspatim.adbhutam.>.iti./ AsvGS_1.22/14: svitry.dvityam./ AsvGS_1.22/15: yad.yat.kim.ca.ata.rdhvam.anktam.syt./ AsvGS_1.22/16: ibhyas.ttyam./ AsvGS_1.22/17: sauviaktam.caturtham./ AsvGS_1.22/18: brhman.bhojayitv.veda.samptim.vcayta./ AsvGS_1.22/19: ata.rdhvam.akra.alavaa..brahma.cry.ada.y.trirtram.dvdaa.rtram.savatsarma.v./ AsvGS_1.22/20: carita.vratya.medh.jananam.karoti./ AsvGS_1.22/21: aninditym.diy.eka.mlam.palam.kua.stambam.v.pala.apacre.pradakiam.uda.kumbhena.tri.pariicantam.vcayati.surava.surav.asi.yath.tvam.surava.surav.asy.evam.mm.surava.sauravasam.kuru./.yath.tvam.devnm.yajasya.nidhipo.asy.evam.aham.manuyama.vedasya.nidhipo.bhysam.iti./ AsvGS_1.22/22: etena.vpana.di.paridna.antam.vrata.deanam.vykhytam./ AsvGS_1.22/23: ity.anupeta.prvasya./ AsvGS_1.22/24: atha.upeta.prvasya./ AsvGS_1.22/25: kta.aktam.kea.vapanam./ AsvGS_1.22/26: medh.jananam.ca./ AsvGS_1.22/27: aniruktam.paridnam./ AsvGS_1.22/28: kla.ca./ AsvGS_1.22/29: <.tat.savitur.vmaha.>.iti.svitrm./ AsvGS_1.23/1: tvijo.vte.anyna.anatirikta.agn.ye.mtta.pitta.ca.it.yath.uktam.purastt./ AsvGS_1.23/2: yna.tvijo.vta.ity.eke./ AsvGS_1.23/3: brahmam.eva.prathamam.vte.atha.hotram.atha.adhvaryum.atha.udgtram./ AsvGS_1.23/4: sarvn.v.ye.ahna.ekhair.yjayanti./ AsvGS_1.23/5: sadasyam.saptadaam.kautakina.sammananti.sa.karmam.upadra.bhavati.iti./ AsvGS_1.23/6: tad.uktam.bhym.<.yam.tvijo.bahudh.kalpayanta.>.iti./ AsvGS_1.23/7: hotram.eva.prathamam.vte./ AsvGS_1.23/8: agnir.me.hot.sa.me.hot.hotram.tv.amum.va.iti.hotram./ AsvGS_1.23/10: candram.me.brahm.sa.me.brahm.brahmam.tv.amum.va.iti.brhmaam./.dityo.me.adhvaryur.ity.adhvaryum./ AsvGS_1.23/11: parjanyo.ma.udgt.ity.udgtram./ AsvGS_1.23/12: po.me.hotra.asinya.it.hotrakn./ AsvGS_1.23/13: ramayo.me.camasa.adhvaryava.iti.camasa.adhvaryn./ AsvGS_1.23/14: ko.me.sadasya.iti.sadasyam./ AsvGS_1.23/15: sa.vto.japen.mahan.me.avoco.bhargo.me.avoco.bhago.me.avoco.yao.me.avoca.stomam.me.avoca.klptam.me.avoco.bhuktim.me.avocas.tptim.me.avoca.sarvam.me.avoca.iti./ AsvGS_1.23/16: japitv.agni.e.hot.sa.te.hot.hot.aham.te.mnua.iti.hot.pratijnte./ AsvGS_1.23/17: candrams.te.brahm.sa.te.brahm.brahm./ AsvGS_1.23/18: evam.itare.yath.deam./ AsvGS_1.23/19: tan.mm.avatu.tan.m.viatu.tena.bhukiya.iti.ca.yjayiyan./ AsvGS_1.23/20: nyastam.rtvijyam.akryam.ahnasya.nca.dakiasya.vydhitasya.turasya.yakma.ghtasya.anudey.abhiastasya.kipta.yonir.iti.ca.etem./ AsvGS_1.23/21: soma.pravkam.paripcchet.ko.yaja.ka.tvija.k.daki.iti./ AsvGS_1.23/22: kalyai.saha.samprayoga./ AsvGS_1.23/23: na.msam.anyur.na.striyam.upeyu..krator.apavargt./ AsvGS_1.23/24: etena.<.agne.brahma.vvdhasva.>.iti.dakia.agnv.jya.hutim.hutv.yath.artham.pravrajet./ AsvGS_1.23/25: evam.anhita.agnir.ghya.<.imm.agne.araim.mmo.na.>.ity.etay.c./ AsvGS_1.24/1: tvijo.vtv.madhu.parkam.haret./ AsvGS_1.24/2: sntakya.upasthitya./ AsvGS_1.24/3: rje.ca./ AsvGS_1.24/4: crya.vaura.pitvya.mtulnm.ca./ AsvGS_1.24/5: dadhani.madhv.nya./ AsvGS_1.24/6: sarpir.v.madhv.albhe./ AsvGS_1.24/7: viara.pdyam.arghyam.camanyam.madhu.parko.gaur.ity.etem.tris.trir.eka.ekam.vedayante./ AsvGS_1.24/8: aham.varma.sajtnm.vidyutm.iva.srya./.idam.tam.adhitihmi.yo.m.kaca.abhidsati.ity.udag.agre.viara.upaviet./ AsvGS_1.24/9: kramya.v./ AsvGS_1.24/10: pdau.praklpayta./ AsvGS_1.24/11: dakiam.agre.brahmaya.prayacchet./ AsvGS_1.24/12: savyam.drya./ AsvGS_1.24/13: praklita.pdo.arghyam.ajalin.pratighya.atha.camanyena.cmaty.amta.upastaraam.asi.iti./ AsvGS_1.24/14: madhu.parkam.hriyamam.kate.mitrasya.tv.caku.pratka.iti./ AsvGS_1.24/15: devasya.tv.savitu.prasave.avinor.bhubhym.po.hastbhym.pratighmi.iti.tad.ajalin.pratighya.savye.pau.ktv.<.madhu.vt.tyata.>.iti.tcena.avekya.anmikay.ca.aguhena.ca.tri.pradakiam.loya.vasavas.tv.gyatrea.chandas.bhakayantv.iti.purastn.nimri./ AsvGS_1.24/16: rudrs.tv.traiubhena.chandas.bhakayantv.iti.dakiata./ AsvGS_1.24/17: ditys.tv.jgatena.chandas.bhakayantv.iti.pact./ AsvGS_1.24/18: vive.tv.dev.nuubhena.chandas.bhakayantv.ity.uttarata./ AsvGS_1.24/19: bhtebhyas.tv.iti.madhyt.trir.udghya./ AsvGS_1.24/20: virjo.doho.asi.iti.prathamam.prnyt./ AsvGS_1.24/21: virjo.doham.aya.iti.dvityam./ AsvGS_1.24/22: mayi.doha.padyyai.virja.iti.ttyam./ AsvGS_1.24/23: na.sarvam./ AsvGS_1.24/24: na.tptim.gacchet./ AsvGS_1.24/25: brhmaya.udan.ucchiam.prayacchet./ AsvGS_1.24/26: albhe.apsu./ AsvGS_1.24/27: sarvam.v./ AsvGS_1.24/28: atha.camanyena.anvcmaty.amta.apidhnam.asi.iti./ AsvGS_1.24/29: satyam.yaa.rr.mayi.r.rayatm.iti.dvityam./ AsvGS_1.24/30: cnta.udakya.gm.vedayante./ AsvGS_1.24/31: hato.me.ppm.ppm.me.hata.it.japitvm.kruta.(.kuta.?).iti.krayiyan./ AsvGS_1.24/32: <.mt.rudrm.duhit.vasnm.>.iti.japitvom.(?).utsjata.ity.utsrakyan./ AsvGS_1.24/33: na.amso.madhu.parko.bhavati.bhavati./ AsvGS_2.1/1: rvaym.pauramsym.rava.karma./: (.rvaa.karma.?) AsvGS_2.1/2: akata.saktnm.navam.kalaam.prayitv.darvm.ca.bali.haram.nave.ikye.nidadhti./ AsvGS_2.1/3: akata.dhn.ktv.sarpia.ardh.anakti./ AsvGS_2.1/4: astamite.sthl.pkam.rapayitv.eka.kaplam.ca.puroam.<.agne.naya.supath.rye.asmn.>.iti.catasbhi.pratycam.hutv.pin.eka.kaplam.acyutya.bhaumya.svh.iti./ AsvGS_2.1/5: avapluta.syd.vi.pho.v./ AsvGS_2.1/6: <.m.no.agne.avasjo.aghya.>.ity.enam.ayena.abhijuhoti./ AsvGS_2.1/7: <.am.no.bhavantu.vjino.haviv.>.ity.akt.dhn.ajalin./ AsvGS_2.1/8: amtyebhya.itar.dadyt./ AsvGS_2.1/9: kalat.saktnm.darvm.prayitv.prg.upanikramya.ucau.dee.apo.avaninya.sarva.deva.janebhya.svh.iti.hutv.namas.karoti.ye.sarp.prthiv.ye.antariky.ye.divy.ye.diys.tebhya.imam.balim.hram.tebhya.imam.balim.upkaromi.iti./ AsvGS_2.1/10: pradakiam.partya.pacd.baler.upaviya.sarpo.asi.sarpatm.sarpm.adhipatir.asy.annena.manuys.tryase.appena.sarpn.yajena.devs.tvayi.m.santam.tvayi.santa.sarp.m.hisiur.dhruva.amum.te.paridadmi./ AsvGS_2.1/11: dhruva.amum.te.dhruva.amum.ta.ity.amtyn.anuprvam./ AsvGS_2.1/12: dhruva.mm.te.paridadmi.ity.tmnam.antata./ AsvGS_2.1/13: na.enam.antar.vyaveyur..paridnt./ AsvGS_2.1/14: sarpa.deva.janebhya.svh.iti.syam.prtar.balim.hared..pratyavarohat./ AsvGS_2.1/15: prasakhyya.ha.eke.tvato.bals.tad.ahar.eva.upaharanti./ AsvGS_2.2/1: vayujym.vayuj.karma./ AsvGS_2.2/2: niveanam.alam.ktya.snt.uci.vsasa.pau.pataye.sthl.pkam.nirupya.juhuyu.pau.pataye.ivya.akarya.ptakya.svh.iti./ AsvGS_2.2/3: ptakam.ajalin.juhuyd.enam.me.pryatm.pram.me.m.upasadat.ptakya.svh.iti./ AsvGS_2.2/4: sajr.tubhi.sajr.vidhbhi.sajr.indra.agnibhym.svh./.sajr.tubhi.sajr.vidhbhi.sajr.dyv.pthivbhym.svh.ity.hita.agner.grayaa.sthl.pka./ AsvGS_2.2/5: anhita.agner.api.la.agnau./ AsvGS_2.3/1: mrgarym.pratyavarohaam.caturdaym./ AsvGS_2.3/2: pauramsym.v./ AsvGS_2.3/3: niveanam.punar.nav.ktya.lepana.staraa.upastaraair.astamite.pyasasya.juhuyur.apa.veta.pad.jahi.prvea.ca.aparea.ca./.sapta.ca.vrur.im.sarv.ca.rja.bndhav.svh.//.na.vai.veta.ca.abhygre.ahir.jaghna.kicana./.vetya.vaidrvya.nama.svh.iti./ AsvGS_2.3/4: na.atra.sauviakt./ AsvGS_2.3/5: abhayam.na.prjpatyebhyo.bhyd.ity.agnim.kamo.japati./ AsvGS_2.3/6: ivo.na.suman.bhava.iti.hemantam.manas.dhyyt./ AsvGS_2.3/7: pacd.agne.svastara.svstras.tasminn.upaviya.<.syon.phivi.bhava.>.iti.japitv.saviet.smtya.prk.ir.udan.mukha./ AsvGS_2.3/8: yath.avakam.itare./ AsvGS_2.3/9: jyym.jyyn.v.anantara./ AsvGS_2.3/10: mantravido.mantrn.japeyu./ AsvGS_2.3/11: sahya.<.ato.dev.avantu.na.>.iti.tri./ AsvGS_2.3/12: etm.daki.mukh.pratyan.mukh.udan.mukh.caturtham/ AsvGS_2.3/13: sahya.sauryi.svastyayanni.ca.japitv.annam.sasktya.brhmn.bhojayitv.svastyayanam.vcayta./ AsvGS_2.4/1: hemanta.iirayo.caturm.apara.pakm.aamv.aak./ AsvGS_2.4/2: ekasym.v./ AsvGS_2.4/3: prve.dyu.pitbhyo.dadyt./ AsvGS_2.4/4: odanam.ksaram.pyasam./ AsvGS_2.4/5: catu.arvasya.v.appn./ AsvGS_2.4/6: <.udratm.avara.utparsa.>.ity.abhir.hutv.yvatbhir.v.kmayta./ AsvGS_2.4/7: atha.vo.bhte.aak.paun.sthl.pkena.ca./ AsvGS_2.4/8: apy.anauho.yavasam.haret./ AsvGS_2.4/9: agnin.v.kakam.upoet./ AsvGS_2.4/10: e.me.aak.iti./ AsvGS_2.4/11: na.tv.eva.anaaka.syt./ AsvGS_2.4/12: tm.ha.eke.vaivadevm.bruvata.gneym.eke.saurym.eke.prjpatym.eke.rtri.devatm.eke.nakatra.devatm.eka.tu.devatm.eke.pit.devatm.eke.pau.devatm.eke./ AsvGS_2.4/13: pau.kalpena.paum.sajapya.prokaa.upkaraa.varjam.vapm.utkhidya.juhuyd.vaha.vapm.jta.veda.pitbhyo.yatra.etn.vettha.nihitn.pakre./.medasa.kuly.upa.ennt.sravantu.saty.et.ia.santu.sarv.svh.iti./ AsvGS_2.4/14: ata.avadnnm.sthl.pkasya.ca.<.agne.naya.supath.rye.asmn.>.iti.dve./.grmo.hemanta.tava.iv.no.var.iv.abhav.aran.na./.savatsaro.adhipati.prado.no.ahortre.kutm.drgham.yu.svh./.nt.pthiv.ivam.antarikam.dyaur.no.devy.abhayam.no.astu./.iv.dia.pradia.uddio.na.po.vidyuta.paripntu.sarvata.svh./.po.marc.pravahantu.no.dhiyo.dht.samudro.avahantu.ppam./.bhtam.bhaviyad.abhayam.vivam.astu.me.brahma.adhig upta.svra.akari.svh./14:viva.dity.vasava.ca.dev.rudr.goptro.maruta.sadantu./.rjam.prajm.amtam.pinvamna.prajpatir.mayi.parameh.dadhtu.svh./.<.prajpate.na.tvad.etny.anya.>./ AsvGS_2.4/15: sauviakty.aam./ AsvGS_2.4/16: brhman.bhojayed.ity.uktam./ AsvGS_2.5/1: apare.dyur.anvaakyam./ AsvGS_2.5/2: tasya.eva.msasya.prakalpya.daki.pravae.agnim.upasamdhya.pariritya.uttarata.pariritasya.dvram.ktv.samlam.barhis.trir.apasalair.avidhnvan.paristrya.havy.sdayed.odanam.ksaram.pyasam.dadhi.manthn.madhu.manth.ca./ AsvGS_2.5/3: pia.pit.yaja.kalpena./ AsvGS_2.5/4: hutv.madhu.mantha.varjam.pitbhyo.dadyt./ AsvGS_2.5/5: strbhya.ca.sur.ca.cmam.ity.adhikam./:(.ccmam.) AsvGS_2.5/6: karv.eke.dvayo.asu.v./ AsvGS_2.5/7: prvsu.pitbhyo.dadyt./ AsvGS_2.5/8: aparsu.strbhya./ AsvGS_2.5/9: etena.mghya.varam.prohapady.apara.pake./:(.prauhapady.?) AsvGS_2.5/10: msi.msi.ca.evam.pitbhyo.ayuku.pratihpayet./ AsvGS_2.5/11: nava.avarn.bhojayet./ AsvGS_2.5/12: ayujo.v./ AsvGS_2.5/13: yugmn.vddhir.pteu./ AsvGS_2.5/14: ayugmn.itareu./ AsvGS_2.5/15: pradakiam.upacro.yavais.tila.artha./ AsvGS_2.6/1: ratham.rokyan.nn.pibhym.cakre.abhimed.aham.te.prva.pdv.rabhe.bhad.rathantare.te.cakre./ AsvGS_2.6/2: vmadevyam.aka.ity.aka.adhihne./ AsvGS_2.6/3: dakia.prvbhym.rohed.vyo.tv.vryea.rohmi.indrasya.ojas.dhipatyena.iti./ AsvGS_2.6/4: ramt.sammed.aramikn.v.daena.brahmao.vas.tejas.saghmi.satyana.v.saghmi.iti./ AsvGS_2.6/5: abhipravartamneu.japet.sahasra.sanim.vjam.abhivartasva.ratha.deva.pravaha.<.vanaspate.vvago.hi.bhy.>.iti./ AsvGS_2.6/6: etay.anyny.api.vnaspatyni./ AsvGS_2.6/7: <.sthirau.gvau.bhavatm.vu.praka.>.iti.ratha.agam.abhimet./ AsvGS_2.6/8: <.sutrmam.pthivm.dym.anehasam.>.iti.nvam./ AsvGS_2.6/9: nava.rathena.yaasvinam.vkam.hradam.v.avidsinam.pradakiam.ktv.phalavat.kh.haret./ AsvGS_2.6/10: ayad.v.kauumbam./ AsvGS_2.6/11: sasadam.upayyt./ AsvGS_2.6/12: asmkam.uttamam.kthi.ity.dityam.kamo.japitv.avarohet./ AsvGS_2.6/13: <.abham.m.samnm.>.ity.abhikrman./ AsvGS_2.6/14: <.vayam.adya.indrasya.proh.>.ity.astam.yty.ditye./ AsvGS_2.6/15: <.tad.vo.divo.duhitaro.vibhtr.>.iti.vyuhym./ AsvGS_2.7/1: atha.ato.vstu.park./ AsvGS_2.7/2: ankharam.avivadiu.bhma./ AsvGS_2.7/3: oadhi.vanaspativat./ AsvGS_2.7/4: yasmin.kua.vriam.prabhtam./ AsvGS_2.7/5: kaaki.krias.tu.samln.parikhya.udvsayet./ AsvGS_2.7/6: apmrga.kas.tilvaka.parivydha.iti.ca.etni./ AsvGS_2.7/7: yatra.sarvata.po.madhye.sametya.pradakiam.ayanyam.partya.prcya.syanderann.apravadatyas.tat.sarva.samddham./ AsvGS_2.7/8: samavasrave.bhakta.araam.krayte./ AsvGS_2.7/9: bahv.annam.ha.bhavati./ AsvGS_2.7/10: praki.pravae.sabhm.mpayet.s.adyt.ha.bhavati./ AsvGS_2.7/11: yuvnas.tasym.kitav.kalahina.pramyuk.bhavanti./ AsvGS_2.7/12: yatra.sarvatra.pa.prasyanderat.s.svastyayany.adyt.ca./ AsvGS_2.8/1: atha.etair.vstu.parketa./ AsvGS_2.8/2: jnu.mtram.gartam.khtv.tair.eva.psubhi.pratiprayet./ AsvGS_2.8/3: adhike.praastam.same.vrttam.nyne.garhitam./ AsvGS_2.8/4: astamite.apm.pram.parivsayet./ AsvGS_2.8/5: sodake.praastam.rdre.vrttam.uke.garhitam./ AsvGS_2.8/6: vetam.madhura.svdam.sikata.uttaram.brhmaasya./ AsvGS_2.8/7: lohitam.katriyasya./ AsvGS_2.8/8: ptam.vaiyasya./ AsvGS_2.8/9: tat.sahasra.stam.ktv.yath.dik.sama.catur.asram.mpayet./ AsvGS_2.8/10: yata.catur.asram.v./ AsvGS_2.8/11: tat.am.khay.udumbara.khay.v.attyena.tri.pradakiam.parivrajan.prokati./ AsvGS_2.8/12: avicchinnay.ca.udaka.dhray.<.po.hi.ha.mayobhuva.>.iti.tcena./ AsvGS_2.8/13: vaa.antareu.arani.krayet./ AsvGS_2.8/14: gartev.avakm.plam.ity.avadhpayen.na.ha.asya.dhuko.bhavati.iti.vijyate./ AsvGS_2.8/15: madhyama.sthy.garte.avadhya.prg.agra.udag.agrn.kun.strya.vrhi.yavamatr.apa.secayed.acyutya.bhaumya.svh.iti./ AsvGS_2.8/16: atha.enm.ucchryamm.anumantrayeta.iha.eva.tiha.nimit.tilvaks.tm.irvatm./.madhye.poasva.tihanti.im.tv.prpann.aghyava.//..tv.kumras.tarua..vatso.jyatm.saha./..tv.paririta.kumbha..dadhna.kalaair.ayann.iti./ AsvGS_2.9/1: vaam.dhyamnam./ AsvGS_2.9/2: tena.sthm.adhiroha.vaa.drghya.yu.prataram.dadhna.iti./ AsvGS_2.9/3: sarvsu.catasu.ilsu.maikam.pratihpayet.pthivy.adhi.sambhava.iti./ AsvGS_2.9/4: aragaro.vvadti.tredh.baddho.varatray./.irm.u.ha.praasaty.anirm.apabdhatm.iti.v./ AsvGS_2.9/5: atha.asminn.apa.secayed.aitu.rj.varuo.revatbhir.asmit.sthne.tihatu.modamna./.irm.vahanto.ghtam.ukam.mitrea.skam.saha.saviantv.iti./ AsvGS_2.9/6: atha.enat.amayati./ AsvGS_2.9/7: vrhi.yavamatbhir.adbhir.hirayam.avadhya.atyyena.tri.pradakiam.parivrajan.prokati./ AsvGS_2.9/8: avicchinnay.ca.udaka.dhray.<.po.hi.ha.mayobhuva.>.iti.tcena./ AsvGS_2.9/9: madhye.agrasya.sthl.pkam.rapayitv.<.vstopate.pratijnhy.asmn.>.iti.catasbhi.pratycam.hutv.annam.sasktya.brhman.bhojayitv.ivam.vstu.ivam.vstv.iti.vcayta./ AsvGS_2.10/1: uktam.gha.prapadanam./ AsvGS_2.10/2: bjavato.ghn.prapadyeta./ AsvGS_2.10/3: ketram.prakarayed.uttarai.prohapadai.phlgunbh.rohiy.v./ AsvGS_2.10/4: ketrasya.anuvtam.<.ketrasya.patin.vayam.>.iti.pratycam.juhuyj.japed.v./ AsvGS_2.10/5: g.pratihamn.anumantrayeta.<.mayobhu.vto.abhivtu.usr.>.iti.dvbhym./ AsvGS_2.10/6: yatr.ysm.dha.catur.bilam.madho.pram.ghtasya.ca./.t.na.santu.payasvatr.bahvr.gohe.ghtcya./.upa.m.etu.mayobhuva.rjam.ca.oja.ca.bibhrat./.duhn.akitam.payo.mayi.gohe.niviadhvam.yath.bhavmy.uttama./.y.deveu.tanvam.airayanta.iti.ca.skta.eam./: V 10.169.3.4.(y.deve.su.tanvam.airayanta.) AsvGS_2.10/7: gvyam.eke./: V 6.28. AsvGS_2.10/8: ganm.upatiheta.aguru.gavnm.bht.stha.praast.stha.obhan.priy.priyo.vo.bhysam.am.mayi.jndhvam.am.mayi.jndhvam./ AsvGS_3.1/1: atha.ata.paca.yaj./ AsvGS_3.1/2: deva.yajo.bhta.yaja.pit.yajo.brahma.yajo.manuya.yaja.iti./ AsvGS_3.1/3: tad.yad.agnau.juhoti.sa.deva.yajo.yad.balim.karoti.sa.bhta.yajo.yat.pitbhyo.dadti.sa.pit.yajo.yat.svdhyyam.adhte.sa.brahma.yajo.yan.manuyebhyo.dadti.sa.manuya.yaja.iti./ AsvGS_3.1/4: tn.etn.yajn.ahar.aha.kurvta./ AsvGS_3.2/2: atha.svdhyya.vidhi./ AsvGS_3.2/2: prg.v.udag.v.grmn.nikramya.apa.plutya.ucau.dee.yaja.upavty.camya.aklinna.vs.darbhm.mahad.upastrya.prk.klnm.teu.prn.mukha.upaviya.upastham.ktv.dakia.uttarau.p.sadhya.pavitravantau./.vijyate.apm.v.ea.oadhnm.raso.yad.darbh.sarasam.eva.tad.brahma.karoti./.dyv.pthivyo.sadhim.kama.sammlya.v.yath.v.yuktam.tmnam.manyeta.tath.yukto.adhyta.svdhyyam./ AsvGS_3.2/3: om.prv.vyhtaya./ AsvGS_3.2/4: svitrm.anvha.paccho.ardharcaa.sarvm.iti.ttyam./ AsvGS_3.3/1: atha.svdhyyam.adhyta.co.yaji.smny.atharva.agiraso.brhmani.kalpn.gth.nrasr.itihsa.purni.iti./ AsvGS_3.3/3: yad.co.adhte.paya.hutibhir.eva.tad.devats.tarpayati.yad.yaji.ghta.hutibhir.yat.smni.madhv.hutibhir.yad.atharva.agirasa.soma.hutibhir.yad.brhmani.kalpn.gth.nrasr.itihsa.purni.ity.amta.hutibhi./ AsvGS_3.3/4: sa.yvan.manyeta.tvad.adhtya.etay.paridadhti.namo.brahmae.namo.astv.agnaye.nama.pthivyai.nama.oadhbhya./namo.vce.namo.vcas.pataye.namo.viave.mahate.karomi.iti./ AsvGS_3.4/1: devats.tarpayati.prajpatir.brahm.ved.dev.aya.sarvi.chandsy.om.kro.vaa.kro.vyhtaya.svitr.yaj.dyv.pthiv.antarikam.aho.rtri.sakhy.siddh.samudr.nadyo.giraya.ketra.oadhi.vanaspati.gandharva.apsaraso.ng.vaysi.gva.sdhy.vipr.yak.raksi.bhtny.evam.antni./ AsvGS_3.4/2: atha.aya.atarcino.mdhyam.gtsamado.vivmitro.vmadevo.atrir.bhradvjo.vasiha.pragth.pvamnya.kudra.skt.mah.skt.iti./ AsvGS_3.4/3: prcna.vt./: (.prcnvti.) AsvGS_3.4/4: sumantu.jaimini.vaiampyana.paila.stra.bhya.bhrata.mah.bhrata.dharma.cry.jnanti.bhavi.grgya.gautama.kalya.bbhravya.mavya.mkey.garg.vcaknav.vaav.prtthey.sulabh.maitrey.kaholam.kautakam.mah.kauitakam.paigyam.mah.paigyam.suyajam.khyanam.aitareyam.mah.aitareyam.kalam.bkalam.sujta.vaktram.audavhim.audavhim.mah.audavhim.saujmim.aunakam.valyanam.ye.ca.anye.crys.te.sarve.tpyantv.iti./ AsvGS_3.4/5: pratipuruam.pits.tarpayitv.ghn.etya.yad.dadti.sa.daki./ AsvGS_3.4/6: atha.api.vijyate.sa.yadi.tihan.vrajann.sna.ayno.v.yam.yam.kratum.adhte.tena.tena.ha.asya.kratun.iam.bhavati./ AsvGS_3.4/7: vijyate.tasya.dvv.anadhyyau.yad.tm.aucir.yad.dea./ AsvGS_3.5/1: atha.ato.adhyya.upkaraam./ AsvGS_3.5/2: oadhnm.prdur.bhve.ravaena.rvaasya./ AsvGS_3.5/3: pacamym.hastena.v./ AsvGS_3.5/4: jya.bhgau.hutv.jya.hutr.juhuyt.svitrye.brahmae.raddhyai.medhyai.prajyai.dhrayai.sadasas.pataye.anumataye.chandobhya.ibhya.ca.iti./ AsvGS_3.5/5: atha.dadhi.saktn.juhoti./ AsvGS_3.5/6: <.agnim.e.purohitam.>.ity.ek./ AsvGS_3.5/7: kuumbhakas.tad.abravd.vadas.tvam.akune.bhadram.vada.gn.jamadagnin.dhmam.te.vivam.bhuvanam.adhiritam.gant.no.yajam.yajiy.suami.yo.na.svo.araa.praticakva.vicakva.agne.yhi.marut.sakh.<.yat.te.rjam.tam.havir.>.iti.dvc./ AsvGS_3.5/8: <.samn.va.ktir.>.ity.ek./ AsvGS_3.5/9: tat.amyor.vmaha.ity.ek./ AsvGS_3.5/10: adhyeyamo.adhypyair.anvrabdha.etbhyo.devatbhyo.hutv.sauviaktam.hutv.dadhi.saktn.prya.tato.mrjanam./ AsvGS_3.5/11: aparea.agnim.prk.kuleu.darbheu.upaviya.uda.ptre.darbhn.ktv.brahma.ajali.kto.japet./ AsvGS_3.5/12: om.prv.vyhtaya.svitrm.ca.trir.abhyasya.veda.dim.rabhet./ AsvGS_3.5/13: tath.utsarge./ AsvGS_3.5/14: a.msn.adhyta./ AsvGS_3.5/15: samvtto.brahma.ri.kalpena./ AsvGS_3.5/16: yath.nyyam.itare./ AsvGS_3.5/17: jy.upey.ity.eke./ AsvGS_3.5/18: prjpatyam.tat./ AsvGS_3.5/19: vrikam.ity.etad.cakate./ AsvGS_3.5/20: madhyama.aakym.etbhyo.devatbhyo.annena.hutv.apo.abhyavayanti./ AsvGS_3.5/21: et.eva.devats.tarpayanti./ AsvGS_3.5/22: cryn.n.pit.ca./ AsvGS_3.5/23: etad.utsarjanam./ AsvGS_3.6/1: atha.kmynm.sthne.kmy.carava./ AsvGS_3.6/2: tn.eva.kmn.pnoti./ AsvGS_3.6/3: atha.vydhitasya.turasya.yakma.ghtasya.v.a.huti.caru./ AsvGS_3.6/4: <.mucmi.tv.havi.jvanya.kam.>.ity.etena./ AsvGS_3.6/5: svapnam.amanojam.dv.<.ady.no.deva.savitar.>.iti.dvbhym.<.yac.ca.gou.duhvapnyam.>.iti.pacabhir.dityam.upatiheta./ AsvGS_3.6/6: <.yo.me.rjan.yujyo.v.sakh.v.>.iti.v./ AsvGS_3.6/7: kutv.jmbhitv.amanojam.dv.ppakam.gandham.ghrya.aki.spandane.kara.dhvanane.ca.sucak.aham.akbhym.bhysam.suvarc.mukhena.surut.karbhym.mayi.daka.krat.iti.japet./ AsvGS_3.6/8: agamanym.gatv.ayjyam.yjayitv.bhojyam.bhuktv.apratigrhyam.pratighya.caityam.ypam.ca.upahatya.punar.mm.aitv.indriyam.punar.yu.punar.bhaga./.punar.draviam.aitu.mm.punar.brhmaam.aitu.mm.svh./.ime.ye.dhiyso.agnayo.yath.sthnam.iha.kalpatm./.vaivnaro.vvdhno.antar.yacchatu.me.mano.hdy.antaram.amtasya.ketu.svh.ity.jya.hut.juhuyt./ AsvGS_3.6/9: samidhau.v./ AsvGS_3.6/10: japed.v./ AsvGS_3.7/1: avydhitam.cet.svapantam.dityo.abhyastam.iyd.vg.yato.anupavian.rtri.eam.bhtv.<.yena.srya.jyoti.bdhase.tama.>.iti.pacabhir.dityam.upatihate./ AsvGS_3.7/2: abhyudiyac.ced.akarma.rntam.anabhirpea.karma.vg.yata.iti.samnam.uttarbhi.catasbhir.upasthnam./ AsvGS_3.7/3: yaja.upavt.nitya.udaka.sadhym.upsta.vg.yata./ AsvGS_3.7/4: syam.uttara.apara.abhimukho.anvaama.deam.svitrm.japed.ardha.astamite.maala..nakatra.darant./ AsvGS_3.7/5: evam.prta./ AsvGS_3.7/6: prn.mukhas.tihann..maala.darant./ AsvGS_3.7/7: kapota.ced.agram.upahanyd.anupated.v.<.dev.kapota.>.iti.pratycam.juhuyj.japed.v./ AsvGS_3.7/8: <.vayam.u.tv.pathaspata.>.ity.artha.carym.cariyan./ AsvGS_3.7/9: <.sam.pan.vidu.>.iti.naam.adhijigamian.mho.v./ AsvGS_3.7/10: <.sam.pann.adhvana.>.iti.mahntam.adhvnam.eyan.pratibhayam.v./ AsvGS_3.8/1: atha.etny.upakalpayta.samvartamno.maim.kuale.vastra.yugam.chatram.upnad.yugam.daam.srajam.unmardanam.anulepanam.janam.uam.ity.tmane.ca.cryya.ca./ AsvGS_3.8/2: yady.ubhayor.na.vindeta.cryya.eva./ AsvGS_3.8/3: samidham.tv.hared.aparjitym.dii.yajiyasya.vkasya./ AsvGS_3.8/4: rdrm.anna.adya.kma.pui.kmas.tejas.kmo.v.brahma.varcasa.kma.upavtm./ AsvGS_3.8/5: ubhaym.ubhaya.kma./ AsvGS_3.8/6: upari.samidham.ktv.gm.annam.ca.brhmaebhya.pradya.gaudnikam.karma.kurvta./ AsvGS_3.8/7: tmani.mantrnt.samnamayet./ AsvGS_3.8/8: eka.kltakena./ AsvGS_3.8/9: ta.ubhir.adbih.sntv.<.yuvam.vastri.pvas.vasthe.>.ity.ahate.vsas.cchdya.<.amanas.tejo.asi.cakur.me.phi.>.iti.caku.jayta./ AsvGS_3.8/10: amanas.tejo.asi.rotram.me.phi.iti.kuale.badhnta./ AsvGS_3.8/11: anulepanena.p.pralipya.mukham.agre.brhmao.anulimpet./ AsvGS_3.8/12: bh.rjanya./ AsvGS_3.8/13: udaram.vaiya./ AsvGS_3.8/14: upastham.str./ AsvGS_3.8/15: r.saraa.jvana./ AsvGS_3.8/16: anrt.asy.anrto.aham.bhysam.iti.srajam.apibadhnta./ AsvGS_3.8/17: na.ml.uktm./ AsvGS_3.8/18: ml.iti.ced.bryu.srag.ity.abhidhpayta./ AsvGS_3.8/19: devnm.pratihe.stha.sarvato.m.ptam.ity.upnahv.sthya.diva.chadm.asi.iti.chatram.datte./ AsvGS_3.8/20: veur.asi.vnaspatyo.asi.sarvato.m.phi.iti.vaiavam.daam./ AsvGS_3.8/21: yuyam.it.sktena.maim.kahe.pratimucya.uam.ktv.tihant.samidham.dadhyt./ AsvGS_3.9/1: smtam.nind.ca.vidy.ca.raddh.praj.ca.pacam./.iam.dattam.adhtam.ca.ktam.satyam.rutam.vratam./.yad.agne.sa.indrasya.saprajpatikasya.saikasya.sai.rjanyasya.skasya.stkasya.snukasya.sapratkasya.sadeva.manuyasya.sagandharva.apsaraskasya.saha.arayai.ca.paubhir.grmyai.ca.yan.ma.tmana.tmani.vratam.tan.me.sarva.vratam.idam.aham.agne.sarva.vrato.bhavmi.svh.iti./ AsvGS_3.9/2: <.mama.agne.varca.>.iti.pratycam.samidho.abhydadhyt./ AsvGS_3.9/3: yatra.enam.pjayiyanto.bhavanti.tatra.etm.rtrm.vaset./ AsvGS_3.9/4: vidy.ante.gurum.arthena.nimantrya.kta.anujtasya.v.snnam./ AsvGS_3.9/5: tasya.etni.vratni.bhavanti./ AsvGS_3.9/9: na.naktam.snyn.na.nagna.snyn.na.nagna.ayta.na.nagnm.striyam.keta.anyatra.maithund.varati.na.dhven.na.vkam.rohen.na.kpam.avarohen.na.bhubhym.nadm.taren.na.saayam.abhypadyeta.mahad.vai.bhtam.sntako.bhavati.iti.vijyate./ AsvGS_3.10/1: gurave.prasrakyamo.nma.prabruvta./ AsvGS_3.10/2: idam.vatsymo.bho.iti./ AsvGS_3.10/3: uccair.rdhvam.nmna./ AsvGS_3.10/4: pra.apnayor.upu./ AsvGS_3.10/5: <..mandrair.indra.haribhir.>.iti.ca./ AsvGS_3.10/6: ato.vddho.japati.pra.apnayor.uruvyacstay.prapadye.devya.savitre.paridadmi.ity.cam.ca./:(.uruvyacas.tvay.) AsvGS_3.10/7: sampya.om.prk.svasti.iti.japitv.<.mahi.trm.>.ity.anumantrya./ AsvGS_3.10/8: evam.atiasya.na.kutacid.bhayam.bhavati.iti.vijyate./ AsvGS_3.10/9: vayasm.amanoj.vca.rutv.<.kanidradaj.januam.prabruva.>.iti.skte.japed.<.devm.vcam.ajanayanta.dev.>.iti.ca./ AsvGS_3.10/10: <.stuhi.rutam.gartasadam.yuvnam.>.iti.mgasya./ AsvGS_3.10/11: yasy.dio.bibhyd.yasmd.v.tm.diam.ulmukam.ubhayata.pradptam.pratyasyen.mantham.v.prasavyam.loya.abhayam.mitrvaru.mahyam.astv.arci.atrn.dahatam.prattya./.m.jtram.m.pratihm.vindantu.mitho.bhindn.upayantu.mtyum.iti./ AsvGS_3.10/12: >/sasam.dhanam.ubhayam.samktam.>.iti.mantham.nyacam.karoti./ AsvGS_3.11/(1a): sarvato.bhayd.anjtd.av.jya.hutr.juhuyt.pthiv.vt.sgnin.vt.tay.vtay.vartry.yasmd.bhayd.bibhemi.tad.vraye.svh./ AsvGS_3.11/(1b): antarikam.vtam.tad.vyun.vtam.tena.vtena.vartrea.yasmd.bhayd.bibhemi.tad.vraye.svh./.dyaur.vt.sdityena.vt.tay.vtay.vartry.yasmd.bhayd.bibhemi.tad.vraye.svh./ AsvGS_3.11/(1c): po.vts.t.varuena.vts.tbhir.vtbhir.vartrbhir.yasmd.bhayd.bibhemi.tad.vraye.svh./.praj.vts.t.prena.vts.tbhir.vtbhir.vartrbhir.yasmd.bhayd.bibhemi.tad.vraye.svh./ AsvGS_3.11/(1d): ved.vt.te.chandobhir.vts.tair.vtair.vartrair.yasmd.bibhemi.tad.vraye.svh./.sarvam.vtam.tad.brahma.vtam.tena.vtena.vartrea.yasmd.bhayd.bibhemi.tad.vraye.svh.iti./ AsvGS_3.11/2: atha.aparjitym.diy.avasthya.svasty.treyam.japati.<.yata.indra.bhaymaha.>.iti.ca.skta.eam./ AsvGS_3.12/1: sagrme.samupohe.rjnam.samnhayet./ AsvGS_3.12/2: <..tv.ahram.>.iti.pacd.rathasya.avasthya./ AsvGS_3.12/3: <.jmtasya.iva.bhavati.pratkam.>.iti.kavacam.prayacchet./ AsvGS_3.12/4: uttaray.dhanu./ AsvGS_3.12/5: uttarm.vcayet./ AsvGS_3.12/6: svayam.caturthm.japet./ AsvGS_3.12/7: pacamy.iudhim.prayacchet./ AsvGS_3.12/8: abhipravartamne.ahm./ AsvGS_3.12/9: saptamy.avn./ AsvGS_3.12/10: aamm.in.avekamam.vcayati./ AsvGS_3.12/11: <.ahir.iva.bhogai.paryeti.bhum.>.iti.taam.nahyamnam./ AsvGS_3.12/12: atha.enam.srayamam.upruhya.abhvartam.vcayati.pra.yo.vm.mitr.varua.iti.ca.dve./:V 10.174. AsvGS_3.12/13: atha.enam.anvketa.apratirathe.sa.sauparai./ AsvGS_3.12/14: pradhrayantu.madhuno.ghtasya.ity.etat.sauparam./ AsvGS_3.12/15: sarv.dio.anuparyyt./ AsvGS_3.12/16: dityam.auanasam.v.avasthya.prayodhayet./ AsvGS_3.12/17: <.upavsaya.pthivm.uta.dym.>.iti.tcena.dundubhim.abhimet./ AsvGS_3.12/18: avas.parpata.iti.in.visarjayet./ AsvGS_3.12/19: yatra.b.sampatanti.iti.yudhyamneu.japet./ AsvGS_3.12/20: saiyd.v.saiyd.v./ AsvGS_4.1/1: hita.agnim.ced.upatapet.prcym.udcym.aparjitym.v.diy.udavasyet./ AsvGS_4.1/2: grma.km.agnaya.ity.udharanti./ AsvGS_4.1/3: asanta.enam.grmam.jigamianto.agadam.kuryur.iti.ha.vijyate./ AsvGS_4.1/4: agada.somena.paun.iy.iv.vasyet./ AsvGS_4.1/5: aniv.v./ AsvGS_4.1/6: sasthite.bhmi.bhgam.khnayed.dakia.prvasym.dii.dakia.aparasym.v./ AsvGS_4.1/7: daki.pravaam.prg.daki.pravaam.v./ AsvGS_4.1/8: pratyag.daki.pravaam.ity.eke./ AsvGS_4.1/9: yvn.udbhuka.puruas.tvad.ymam./ AsvGS_4.1/10: vyma.mtram.tiryak./ AsvGS_4.1/11: vitasty.avk./ AsvGS_4.1/12: abhita.kam.manam./ AsvGS_4.1/13: bahula.oadhikam./ AsvGS_4.1/14: kaaki.krias.tv.iti.yath.uktam.purastt./ AsvGS_4.1/15: yatra.sarvata.pa.prasyanderann.etad.dahanasya.lakaam.manasya./ AsvGS_4.1/16: kea.maru.loma.nakhni.vpayanti.ity.uktam.purastt./ AsvGS_4.1/17: vigulpham.barhir.jyam.ca./ AsvGS_4.1/18: dadhany.atra.sarpir.nayanti./ AsvGS_4.1/19: etat.pitryam.pad.jyam./ AsvGS_4.2/1: atha.etm.diam.agnn.nayanti.yaja.ptri.ca./ AsvGS_4.2/2: anvacam.pretam.ayujo.amithun.pravayasa./ AsvGS_4.2/3: pha.cakrea.go.yuktena.ity.eke./ AsvGS_4.2/4: anustaram./ AsvGS_4.2/5: gm./ AsvGS_4.2/6: ajm.v.eka.varm./ AsvGS_4.2/7: km.eke./ AsvGS_4.2/8: savye.bhau.baddhv.anusaklayanti./ AsvGS_4.2/9: anvaco.amty.adho.nivt.pravtta.ikh.jyeha.pratham.kaniha.jaghany./ AsvGS_4.2/10: prpya.evam.bhmi.bhgam.kart.udakena.am.khay.tri.prasavyam.yatanam.parivrajan.prokaty.<.apeta.vta.vi.ca.sarpatta.>.iti./ AsvGS_4.2/11: dakia.prva.uddhnta.havanyam.nidadhti./ AsvGS_4.2/12: uttara.pacime.grhapatyam./ AsvGS_4.2/13: dakia.pacime.dakiam./ AsvGS_4.2/14: atha.enam.antar.vedi.idhma.citim.cinoti.yo.jnti./ AsvGS_4.2/15: tasmin.barhir.strya.ka.ajinam.ca.uttara.loma.tasmin.pretam.saveayanty.uttarea.grhapatyam.htv.havanyam.abhiirasam./ AsvGS_4.2/16: uttarata.patnm./ AsvGS_4.2/17: dhanu.ca.katriyya./ AsvGS_4.2/18: tm.utthpayed.devara.pati.sthnyo.antevs.jarad.dso.v.<.udrva.nry.abhi.jva.lokam.>.iti./ AsvGS_4.2/19: kart.vale.japet./ AsvGS_4.2/20: <.dhanur.hastd.dadno.mtasya.>.iti.dhanu./ AsvGS_4.2/21: uktam.vale./ AsvGS_4.2/22: adhijyam.ktv.sacitim.acitv.sarya.anupraharet./ AsvGS_4.3/1: atha.etni.ptri.yojayet./ AsvGS_4.3/3: dakie.haste.juhm./ AsvGS_4.3/3: savya.upabhtam./ AsvGS_4.3/4: dakie.prve.sphyam.savye.agni.hotra.havam./ AsvGS_4.3/5: urasi.dhruvm.irasi.kaplni.datsu.grva./ AsvGS_4.3/6: nsikayo.sruvau./ AsvGS_4.3/7: bhittv.ca.ekam./ AsvGS_4.3/8: karayo.pritra.harae./ AsvGS_4.3/9: bhittv.ca.ekam./ AsvGS_4.3/10: udare.ptrm./ AsvGS_4.3/11: samavattadhnam.ca.camasam./ AsvGS_4.3/13: upasthe.amym./ AsvGS_4.3/13: ara.rvo./ AsvGS_4.3/14: ulkhala.musale.jaghayo./ AsvGS_4.3/15: pdayo.rpe./ AsvGS_4.3/16: chittv.ca.ekam./ AsvGS_4.3/17: secanavanti.pad.jyasya.prayanti./ AsvGS_4.3/18: am.putro.dad.upale.kurvta./ AsvGS_4.3/19: lauhyasam.ca.kaullam./ AsvGS_4.3/20: anustaray.vapm.utkhidya.iro.mukham.pracchdayed.<.agner.varma.pari.gobhir.vyayasva.>.iti./ AsvGS_4.3/21: vkk.uddhtya.pyor.dadhyd.<.ati.drava.srameyau.vnv.>.iti.dakie.dakiam.savye.savyam./ AsvGS_4.3/23: hdaye.hdayam./ AsvGS_4.3/23: piyau.ca.eke./ AsvGS_4.3/24: vkka.apacra.ity.eke./ AsvGS_4.3/25: sarvm.yath.agam.vinikipya.carma.pracchdya.<.imam.agne.camasam.m.vijihvara.>.iti.prat.praayanam.anumantrayate./ AsvGS_4.3/26: savyam.jn.cya.dakia.agnv.jya.hutr.juhuyd.agnaye.svh.kmya.svh.lokya.svh.anumataye.svh.iti./ AsvGS_4.3/27: pacamm.urasi.pretasya.asmd.vai.tvam.ajyath.ayam.tvad.adhi.jyatm.asau.svargya.lokya.svh.iti./ AsvGS_4.4/1: preyati.yugapad.agnn.prajvlayata.iti./ AsvGS_4.4/2: havanya.cet.prvam.prpnuyt.svarga.loka.enam.prpad.iti.vidyd.rtsyaty.asv.amutra.evam.ayam.asminn.iti.putra./ AsvGS_4.4/3: grhapatya.cet.prvam.prpnuyd.antarika.loka.enam.prpad.iti.vidyd.rtsyaty.asv.amutra.evam.ayam.asminn.iti.putra./ AsvGS_4.4/4: dakia.agni.cet.prvam.prpnuyn.manuya.loka.enam.prpad.iti.vidyd.rtsyaty.asv.amitra.evam.ayam.asminn.iti.putra./ AsvGS_4.4/5: yugapat.prptau.parm.ddhim.vadanti./ AsvGS_4.4/6: tam.dahyamnam.anumantrayate.<.prehi.prehi.pathibhi.prvebhir.>.iti.samnam./ AsvGS_4.4/7: sa.evavid.dahyamna.saha.eva.dhmena.svargam.lokam.eti.iti.ha.vijyate./ AsvGS_4.4/8: uttara.purastd.havanyasya.jnu.mtram.gartam.khtv.avakm.plam.ity.avadhpayet.tato.ha.v.ea.nikramya.saha.eva.dhmena.svargam.lokam.eti.iti.ha.vijyate./ AsvGS_4.4/9: <.ime.jva.vi.mtair.vavtrann.>.iti.savya.vto.vrajanty.anavekam./ AsvGS_4.4/10: yatra.udakam.avahad.bhavati.tat.prpya.sakd.unmajjya.eka.ajalim.utsjya.tasya.gotram.nma.ca.ghtv.uttrya.anyni.vssi.paridhya.sakd.enny.pya.udag.dani.visjya.sata..nakatra.darant./ AsvGS_4.4/11: dityasya.v.dyamne.pravieyu./ AsvGS_4.4/12: kaniha.pratham.jyeha.jaghany./ AsvGS_4.4/13: prpya.agram.amnam.agnim.gomayam.akats.tiln.apa.upaspanti./ AsvGS_4.4/14: na.etasym.rtrym.annam.paceran./ AsvGS_4.4/15: krta.utpannena.v.varteran./ AsvGS_4.4/16: trirtram.akra.alavaa.aina.syu./ AsvGS_4.4/17: dvdaa.rtram.v.mah.guruu.dna.adhyayane.varjayeran./ AsvGS_4.4/18: daham.sapieu./ AsvGS_4.4/19: gurau.ca.asapie./ AsvGS_4.4/20: aprattsu.ca.stru./ AsvGS_4.4/21: trirtram.itarev.cryeu./ AsvGS_4.4/22: jtau.ca.asapie./ AsvGS_4.4/23: prattsu.ca.stru./ AsvGS_4.4/24: adanta.jte./ AsvGS_4.4/25: aparijte.ca./ AsvGS_4.4/26: ekham.sabrahmacrii./ AsvGS_4.4/27: samna.grmye.ca.rotriye./ AsvGS_4.5/1: sacayanam.rdhvam.daamy.ka.pakasya.ayujsv.eka.nakatre./ AsvGS_4.5/2: alakae.kumbhe.pumsam.alakaym.striyam./ AsvGS_4.5/3: ayujo.amithun.pravayasa./ AsvGS_4.5/4: kra.udakena.am.khay.tri.prasavyam.parivrajan.prokati.<.tike.tikvat.>.iti./ AsvGS_4.5/5: aguha.upakanihikbhym.eka.ekam.asthy.asahrdayanto.avadadhyu./ AsvGS_4.5/6: pdau.prvam.ira.uttaram./ AsvGS_4.5/7: susacitam.sacitya.pavanena.sampya.yatra.sarvatra.po.na.abhisyanderann.any.varbhyas.tatra.garte.avadadhyur.<.upasarpa.mtaram.bhmim.etm.iti./ AsvGS_4.5/8: uttaray.psn.avakiret./ AsvGS_4.5/9: avakrta.uttarm./ AsvGS_4.5/10: <.ut.te.stabhnmi.>.iti.kaplena.apidhya.atha.anavekam.pratyvrajya.apa.upaspya.rddham.asmai.dadyu./ AsvGS_4.6/1: guru.abhimt.anyato.v.apakyam.amvsyym.nti.karma.kurvran./ AsvGS_4.6/2: purodayd.agnim.saha.bhasmnam.saha.yatanam.daki.hareyu.<.kravydam.agnim.prahiomi.dram.>.ity.ardharcena./:(.puras.udayd.;.puro.dayt.) AsvGS_4.6/3: tam.catupathe.nyupya.yatra.v.tri.prasavyam.pariyanti.savyai.pibhi.savyn.rn.ghnn./ AsvGS_4.6/4: atha.anavekam.pratyvrajya.apa.upaspya.kea.maru.loma.nakhni.vpayitv.upakalpayran.navn.maikn.kumbhn.camany.ca.am.sumano.mlina.ammayam.idhmam.ammayy.vara.paridh.ca.anauham.gomayam.carma.ca.nava.ntam.amnam.ca.yvatyo.yuvatayas.tvanti.kua.pijlni./ AsvGS_4.6/5: agni.velym.agnim.janayed.iha.eva.ayam.itaro.jta.ved.ity.ardharcena./ AsvGS_4.6/6: tam.dpayamn.sata..nta.rtrd.yumatm.kath.krtayanto.mgalyni.itihsa.purni.ity.khypayamn./ AsvGS_4.6/7: uparateu.abdeu.sampravieu.v.gham.niveanam.v.dakid.dvra.pakt.prakramya.avicchinm.udaka.dhrm.haret.<.tantum.tanvan.rajaso.bhnum.anvihi.>.ity..uttarasmt./ AsvGS_4.6/8: atha.agnim.upasamdhya.pacd.asya.anauham.carma.strya.prg.grvam.uttara.loma.tasminn.amtyn.rohayed.<.rohata.yur.jarasam.vn.>.iti./ AsvGS_4.6/9: <.imam.jvebhya.paridhim.dadhmi.>.iti.paridhim.paridadhyt./ AsvGS_4.6/10: antar.mtyum.dadhatm.parvatena.ity.uttarato.amnam.agne.ktv.<.param.mtyo.anu.parehi.panthm.>.iti.catasbhi.pratycam.hutv.<.yath.ahny.anuprvam.bhavanti.>.ity.amtyn.keta./ AsvGS_4.6/11: yuvataya.pthak.pibhym.darbha.taruakair.nava.ntena.aguha.upakanihikbhym.aki.jya.parcyo.visjeyu./ AsvGS_4.6/12: <.im.nrr.avidhav.supatnr.>.ity.ajn.keta./ AsvGS_4.6/13: <.amanvat.ryate.sarabhadhvam.>.ity.amnam.kart.prathamo.abhimet./ AsvGS_4.6/15: pigalo.anavn.parieya.syd.ity.udharanti./ AsvGS_4.6/17: atha.upavianti.yatra.abhirasyamn.bhavanty.ahatena.vsas.pracchdya./ AsvGS_4.6/17: sate.asvapanta..udayt./ AsvGS_4.6/18: udita.ditye.sauryi.svastyayanni.ca.japitv.annam.sasktya.<.apa.na.oucad.agham.>.iti.pratycam.hutv.brhman.bhojayitv.svastyayanam.vcayta./ AsvGS_4.6/19: gau.kaso.ahatam.vsa.ca.daki./ AsvGS_4.7/1: atha.ata.prvae.rddhe.kmya.bhyudayika.eka.uddie.v./ AsvGS_4.7/2: brhmam.ruta.la.vtta.sampannn.ekena.v.kle.jpitn.sntn.kta.pacchaucn.cntn.udan.mukhn.pitvad.upaveya.eka.ekam.eka.ekasya.dvau.dvau.trs.trn.v./ AsvGS_4.7/3: vddhau.phala.bhyastvam./ AsvGS_4.7/4: na.tv.eva.ekam.sarvem./ AsvGS_4.7/5: kmam.andye./ AsvGS_4.7/6: piair.vykhytam./ AsvGS_4.7/7: apa.pradya./ AsvGS_4.7/8: darbhn.dvi.gua.bhugnn.sanam.pradya./ AsvGS_4.7/9: apa.pradya./ AsvGS_4.7/10: taijasa.amamaya.mnmayeu.triu.ptrev.eka.dravyeu.v.darbha.antarhitev.apa.sicya./ AsvGS_4.7/11: <.am.no.devr.abhiaya.>.ity.anumantritsu.tiln.vapati.tilo.asi.soma.devatyo.gosave.deva.nirmita./.pratnavadbhi.pratta.svadhay.pitn.iml.lokn.pray.hi.na.svadh.nama.iti./ AsvGS_4.7/13: itara.py.aguha.antarea.upavtitvd.dakiena.v.savya.upaghtena.pitar.idam.te.arghyam.pitmaha.idam.te.arghyam.prapitmaha.idam.te.arghyam.ity.aprvam./ AsvGS_4.7/14: t.pratigrhayiyat.sakt.sakt.svadh.arghy.iti./ AsvGS_4.7/15: pras.anumantrayeta.y.divy.pa.pthiv.sambabhvur.y.antariky.uta.prthivy./.hiraya.var.yajiys.t.na.pa.am.syon.bhavantv.iti.sasravn.samavanya.tbhir.adbhi.putra.kmo.mukham.anakti./ AsvGS_4.7/16: na.uddharet.prathamam.ptram.pitm.arghya.ptitam./.vts.tatra.tihanti.pitara.aunako.abravt./ AsvGS_4.7/17: etasmin.kle.gandha.mlya.dhpa.dpa.cchdannm.pradnam./ AsvGS_4.7/18: uddhtya.ghta.aktam.annam.anujpayaty.agnau.kariye.karavai.karavi.iti.v./ AsvGS_4.7/19: pratyabhyanuj.kriyatm.kuruva.kurv.iti./ AsvGS_4.7/20: atha.agnau.juhoti.yath.uktam.purastt./ AsvGS_4.7/21: abhyanujym.piv.eva.v./ AsvGS_4.7/22: agni.mukh.vai.dev.pi.mukh.pitara.iti.ha.brhmaam./ AsvGS_4.7/23: yadi.piv.cntev.anyad.annam.anudiati./ AsvGS_4.7/24: annam.anne./ AsvGS_4.7/25: sam.dattam.dhnukam.iti./ AsvGS_4.7/26: tptm.jtv.madhumat.rvayed.<.akann.ammadanta.>.iti.ca./ AsvGS_4.7/27: sampannam.iti.pv.yad.yad.annam.upayuktam.tat.tat.sthl.pkena.saha.pia.artham.uddhtya.eam.nivedayet./ AsvGS_4.7/28: abhimate.anumate.v.bhuktavatsv.ancnteu.pin.nidadhyt./ AsvGS_4.7/29: cntev.eke./ AsvGS_4.7/30: prakrya.annam.upavya.om.svadh.ucyatm.iti.visjet./ AsvGS_4.7/31: astu.svadh.iti.v./ AsvGS_4.8/1: atha.lagava./ AsvGS_4.8/2: aradi.vasante.v.rdray./ AsvGS_4.8/3: reham.svasya.ythasya./ AsvGS_4.8/4: akuipat./ AsvGS_4.8/5: kalmam.ity.eke./ AsvGS_4.8/6: kmam.kam.lohav.cet./ AsvGS_4.8/7: vrhi.yavamatbhir.adbhir.abhiicya./ AsvGS_4.8/8: irasta..bhasata./ AsvGS_4.8/9: rudrya.mah.devya.juo.vardhasva.iti./ AsvGS_4.8/10: tam.vardhayet.sampanna.dantam.abham.v./ AsvGS_4.8/11: yajiyym.dii./ AsvGS_4.8/12: asadarane.grmt./ AsvGS_4.8/13: rdhvam.ardha.rtrt./ AsvGS_4.8/14: udita.ity.eke./ AsvGS_4.8/15: vaidyam.caritravantam.brahmam.upaveya.sapalm.rdra.khm.ypam.nikhya.vratatyau.kua.rajj.v.raane.anyataray.ypam.parivya.anyataray.ardha.irasi.paum.baddhv.ype.raanym.v.niyunakti.yasmai.namas.tasmai.tv.juam.niyunajmi.iti./ AsvGS_4.8/16: prokaa.di.samnam.paun./ AsvGS_4.8/17: vien.vakyma./ AsvGS_4.8/18: ptry.palena.v.vapm.juhuyd.iti.vijyate./ AsvGS_4.8/19: harya.mdya.arvya.ivya.bhavya.mah.devya.ugrya.bhmya.pau.pataye.rudrya.akarya.nya.svh.iti./ AsvGS_4.8/20: abhir.v.uttarai./ AsvGS_4.8/21: rudrya.svh.iti.v./ AsvGS_4.8/22: catasu.catasu.kua.snsu.catasu.diku.balim.hared.ys.te.rudra.prvasym.dii.sens.tbhya.enan.namas.te.astu.mm.hisr.ity.evam.pratidiam.tv.deanam./ AsvGS_4.8/23: caturbhi.sktai.catasro.dia.upatiheta.<.kad.rudrya.im.>.<.rudry.te.>.(.rudryte.).<.pitaram..rudrya.sthira.dhanvana.>.iti./ AsvGS_4.8/25: tun.phal.kara.ca.puccham.carma.ira.pdn.ity.agnv.anupraharet./ AsvGS_4.8/26: bhogam.carma.kurvta.iti.vatya./ AsvGS_4.8/27: uttarato.agner.darbha.vtsu.kua.snsu.v.oitam.ninayet.vsinr.ghoir.vicinvat.samanuvat.sarp.yad.vo.atra.tadd.haradhvam.iti./ AsvGS_4.8/28: atha.udann.vtya.vsinr.ghoir.vicinvat.samanuv.sarp.yad.vo.atra.tadd.haradhvam.iti.sarpebhyo.yat.tatra.asg.vadhyam.v.avasrutam.bhavati.tadd.haranti.sarp./ AsvGS_4.8/29: sarvi.ha.v.asya.nma.dheyni.sarv.sen.sarvy.ucchrayani.ity.evavid.yajamnam.prti./ AsvGS_4.8/30: na.asya.bruvam.cana.hinasti.iti.vijyate./ AsvGS_4.8/31: na.asya.prnyt./ AsvGS_4.8/32: na.asya.grmam.hareyur.abhimruko.ha.ea.deva.praj.bhavati.iti./ AsvGS_4.8/33: amtyn.antata.pratiedhayet./ AsvGS_4.8/34: niyogt.tu.prnyt.svastyayana.iti./ AsvGS_4.8/35: sa.ea.lagavo.dhanyo.lokya.puya.putrya.paavya.yuyo.yaasya./ AsvGS_4.8/36: iv.anyam.utsjet./ AsvGS_4.8/39: attyam.japan.ghn.iyt./ AsvGS_4.8/40: panm.upatpa.etam.eva.devam.madhye.gohasya.yajeta./ AsvGS_4.8/41: sthl.pkam.sarva.hutam./ AsvGS_4.8/42: barhir.jyam.ca.anuprahtya.dhmato.g.nayet./ AsvGS_4.8/43: attyam.japan.panm.madhyam.iyt./ AsvGS_4.8/44: nama.aunakya.nama.aunakya./