Apastamba-Grhyasutra,
with Haradatta's Anakula
and Sudarsana's Grhyatatparyadarsana


Input by members of the Sansknet project



This GRETIL version has been converted from a custom Devanagari encoding
with partly inconsistent segmentation of words and phrases.
The text is not proof-read!



STRUCTURE OF REFERENCES (added):
ĀpGs_nn.nn = Āpastamba-Gṛhyasūtra_khaṇḍa.sūtra (paṭala-numbering ignored)
ĀpGs-Anā_nn.nn = Haradatta's Anākulāvṛtti
ĀpGs-Tāt_nn.nn = Sudarśana's Gṛhyatātparyadarśanavyākhyā




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







atha prathamaḥ paṭalaḥ


prathamaḥ khaṇḍaḥ


1. sāmānyaparibhāṣāḥ

1 pratijñāsūtram /

atha karmāṇyācārādyāni gṛhyante // ĀpGs_1.1 //


COMMENTARIES:

ĀpGs-Anā_1.1:
namo rudrāya yadgṛhyamāpastambena nirmitam /
kriyate haradattena tasya vṛttiranākulā //


dviprakārāṇi karmāṇi-śrutilakṣamāni ācāralakṣamāni ca /
tatra śrutilakṣaṇāni vyākhyātāni /
athedānīṃ yāni karmāṇi vivāhaprabhṛtīni ācārāt prayogāt gṛhyante jñāyante, na pratyakṣaśruteḥ, tāni vyākhyāsyāmaḥ /
kiṃ prayojanaṃ sūtrasya?smārtānāṃ karmaṇāṃ adhikāraḥ /
tena

udagayanādiniyamaḥ."sarvatra svayaṃ prajvalite 'gnā"(āpa.gṛ.8-5) vityevamādīni ca gārhyeṣveva karmasu bhavanti, na śrauteṣi /
atrāthaśabdena

śrautopadeśānantaraṃ smārtopadeśaṃ kariṣyāmīti vadan tadapekṣāmasya darśayati /
tatra yāḥ paribhāṣāḥ"sa trayāṇāṃ varmānāṃ'(āpa.pari1-2) "mantrāntaiḥ karmādīn sannipātayet"(āpa.pari.2-1.)"raudra, rākṣasa'(āpa.pari2-9)"tadidaṃ sa4vaprāyaścitta'mityevamādyāstā ihāpi bhavanti(idaṃkāryāṇi) //

________________________


ĀpGs-Tāt_1.1:
yo varṇairijyate nityaiḥ karmabhiścoditairnijaiḥ /
tebhyo '(1) pavargado yaśca taṃ namāmyadvayaṃ harim(2) //1//
āpastambamuniṃ vande mandadhīhitakāmyayā /
yo 'nuṣṭheyapadārtānāṃ kramakalpayat //2//


yatkṛtaṃ vedavadbhāṣyamādriyante vipaścitaḥ /
sa kapardī ciraṃ jīyādvedavedārthatattvavit //3//


sudarśanāryaḥ(3)kurute gṛhyatātparyanirṇayam(4) /
kevalaṃ vaidikaśraddhāprerito mandadhīrapi //4//


athaśabda ānantaryārthaḥ /
tadartha pūrvavṛttamucyate /
iha hi yajñā ekaviṃśatibhedāḥ /
tatra ca sapta pākayajñasaṃsthāḥ-

aupāsanahomo, vaiśvadevaṃ, pārvaṇa, maṣṭakā, māsiśrāddhaṃ, sarpabaliṃ, rīśānabaliriti /
sapta ca haviryajñasaṃsthāḥ-agnihotraṃ, darśapūrṇamāsā, vāgrayaṇaṃ, cāturmāsyāni, nirūḍhapaśubandhas, sautrāmaṇiḥ, piṇḍapitṛyajñādayo darvīhomā iti /
(5)saptaiva ca somasaṃsthāḥ-agniṣṭomo,'tyāgniṣṭoma, ukthya, ṣyoḍaśī, vājapeyo, 'tirātro 'ptoryāma iti /
ete ca nityāḥ niyatapradikālīnajīvananimittakā ityarthaḥ /
kuta ete ca nityāḥ?'jāyamāno vai brāhmaṇastribhiṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena'devebhyaḥ prajayā pitṛbhyaḥ,(tai.saṃ.6-3-10) ityatra 'yajñena'ityakavacanaṃ 'yajñaṃ vyākhyāsyāmaḥ'(āpa.pari.1-1) itivat jātyabhiprāyaṃ manyamānasya bhagavato vasiṣṭhasya 'naiyamikaṃhyetadṛṇatrayaṃ saṃstutam'(va.saṃ.11-47) iti

vacanena eṣāmavaśyānuṣṭheyatvāvagamāt /

tathā 'sāyaṃ prātarata ūrdhvam'(āpa.gṛ.7-19.) 'yāvajjīvamagnihotraṃ juhoti,''vasante jyotiṣṭomena yajeta'(āpa.śrau.10-2-5) ityevamādibhiḥ, 'aharahaḥ pravṛjyante'(tai.brā.2-1-3.), ardhamāser'dhamāse pravṛjyate'(tai.bāra.3-2-8), 'punarbhakṣyo 'sya somapīthobhavati'; (tai.brā.3-2-3). ityevamādibhiḥ, (1) karmaṇyorambhanyāyena ca prayogābhyāsāvagamāt /

tathaiva somasyeṣaṭyādeścākaraṇe aindrāgnaśuvibhraṣṭeṣṭyādi prāyaścittavidhānena pratyavāyotpattyavagamāt /
tathaiva 'sa etāṃśṭaturhotṝnātmasparaṇānapaśyat'(tai.brā.2-3-7) iti agnihotrādisomāntānāmātmaniṣkrayaṇārthatvāvagamāt /
na tu sauryādivat(2) kovalaṃ kāmyāḥ uktahetūnāṃ sarveṣāmanupapattaiḥ /
yata evaite nityāṃ ata eva 'anāhitāgnitāsteyam'(manu.11-65). ityanāhitāgnitāyā upapātakagaṇe pāṭhaḥ /
ata eva nityādhikāravidhiprayuktamādhānam /
kāmyasiddhistu nitayānuṣṭānenaiva guṇaphalādhikāravidhayā prāsaṅgikī bhavatu /

mīmāṃsakamatyā tu yadyapi kāmyādhikāravidhigrayuktamādhānaṃ, kāmyānuṣṭhānaina ca nityasiddhiḥ (3) prasaṅgāt;tathāpi kalpasūtrakāraṇāṃ prakriyayā sādhikāratvena (4)prayuktisaktiyogyatayā anyato 'prayuktau nityādhikāravidhiprayuktirapyupapannā /
yathā(5) vivaraṇamate svavidhiprayuktamadhyayanamiti /
tasmāt mandamadhyamotkṛṣṭabuddhibhi (6) ssarvairapi traivarṇikairete 'vaśyaṃ kartavyāḥ /
te ca nānāsādhanakā nānāśākhāntarasthāṅgakā mīmāṃsānyāyasahasranirdhāryavacanavyaktikā mandabuddhibhiridānīntanair(7) durśānā- ajñāne cānuṣṭhātumaśaktāḥ kathañcana pratyaveyuritu kṛpāviṣṭacetaskatayā sūtrakāreṇa'yajñaṃ vyākhyāsyāmaḥ'(āpa.pari.1-1) iti paribhāṣāyāmekaviṃśatiyajñān sāmānyataḥ (8)

saṃkṣepataśca vyākhāyāya tāvanmātreṇānuṣṭhānānupayogāt 'athāto darśapūrṇamāsau'(āpa.śrau.1-1) ityārabhya śrautā haviryajñāssomasaṃsthāḥ (9)

kṣāmavatyādayo naimittikāḥ prasaṅgāt kāmyāśca(10) viśeṣato vyākhyātāḥ //


atha anantaram /
ācārāt-āṅ ityupasargasya avicchedo vyāptirabhipretor'thaḥ /
cāraḥ caraṇaṃ ka4masu pravartanam, 'piṇḍapitṛyajñena caranti'(āpa.śrau.1-7-2) ityādau darśanāt /
tena yatsarveṣu deśeṣu sarveṣu koleṣu ca sarvaistraividyavṛddhaiśśiṣṭairlaukikaprayojanābhāve 'pyavicchinnamavi(1)gānenādriyamāṇaṃ, ataeva mūlāntarāsambhāvāt svamūlabhūtavedānumāneliṅgabhūtaṃ karmasu pravartanaṃ sa ācāraḥ /
tasmādācārāt anumitairvedaiḥ yāni aupāsanahomādīni pākayajñaśabdavācyāni pāṇigrahaṇādīni ca yaśeṣvadhikāriṣyamāṇadehasaṃskārārthānikarmāṇi gṛhyantejñāyante kartavyatvena tāni vyākhyāsyāma iti śeṣaḥ /
yata eva ācārānumeyavedāvagamyāni gārhyaaṇi karmāṇi ata eva tebhyaḥ prathamamanuṣṭheyebhyo 'pi pūrva śrautānāṃ vyākhāyānaṃ kṛtam;pratyaśrutivihiteṣu jijñāsāyāḥ prathamabhāvitvāt, anumitavedārthajijñāsāyā(2) ścaramabhāvitvāt, jijñāsāśāntrthatvācca vyākhyānasyeti /

atra ca ācārādityācāreṇopalakṣya gārhyaaṇi karmāṇi vadannevaṃ jñāpayati- iha sākṣādanibaddhānāmapi yeṣāṃ 'jamadagnīnāṃ tu pañcāvattam'; (āpa.śrau.2-18-2) ityādīnāṃ padārthānāmācāraḥ kṛtsnadeśādivyāptassyāt te 'pi vedamūlā evoti /

kṛtsnadeśādivyāptiścādhikapaunaruktyādibhiśśraute darśanena gṛhyāntarairrdhamaśāstraiḥ nyāyabalena sampradāyavidvākhyātṛvacanairvā niścetavyā /

idaṃ cādhikārasūtram /
yānyaṅgānyuttaratra'purastādudagvopakramaḥ'(āpa.gṛ1-5) ityādīni vakṣyante teṣāṃ gārhyakarmārthatāṃ, śrautānāṃ sārvatrikāṇāmapi svato 'nidamarthatāṃ ca jñāpayitum /
etacca(3) samānopadeśātideśayorabhāvāt //


kecit-karmāṇītyetadgṛhye vakṣyamāṇānyasmaccaraṇārthānyeva, na tudharmaśabdādhikṛtadharmaśāstroktavatsarvārtāni /
tathā śrautānantaraṃ gārhyaadhikāraḥ śrautoktasārvatrikadharmāmāmiha prāptyartha iti //

2 udagayanādikālavidhiḥ /

udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi // ĀpGs_1.2 //


COMMENTARIES:

ĀpGs-Anā_1.2:
udagayanādividhānaṃ dakṣiṇāyanādipratiṣedhārtham /
samuñcayaścodagayanādīnāṃ na vikalpaḥ /
puṇyāhāḥdevanakṣatrāṇi jyotiśśāstre prasiddhāni yamanakṣatrāṇi ca tadvihitāni /
________________________


ĀpGs-Tāt_1.2:
udagayanādayaḥ prasiddhāḥ /
puṇyāhāstvahno navadhā vibhaktasyāyu jo bhāgāḥ- prātassaṅgava(1) madhyāhṇasāyaṃśabdavācyāḥ puṇyanakṣatrāparaparyāyāḥ pañca /
'samānasyāhnaḥ pañca puṇyāni nakṣatrāṇi'(tai,brā.2-5.6) 'mitrasya saṅgavaḥ /
tatpuṇyaṃ tejassvyahaḥ'; (tai.brā.1-5-6) ityādiśruteḥ /
yugmāstvaślīlāḥ, 'catvāryaślīlāni'(tai.brā.1-5-6) iti śruteḥ /

kecit-kṛttikādiviśākhāntāni devanakṣatrāṇi puṇyāhāḥ, 'yānyeva devanaśratrāṇi /
teṣu kurvīta yatkārī syāt /
puṇyāha eva kurute'; (tai.brā.1-5-2) iti śruteḥ /

udagayanetyādirayaṃ samāso dvandvaḥ /
teṣu kāryāṇi /
gārhyaaṇīti śeṣaḥ /
eṣāṃ samuccayaḥ na vikalpaḥ /
etacca sāmānyavidhānaṃ tatra tatra viśeṣavidhānenāpodyate niyamyate ca /
evamudagayanādīnāṃ vidāne satyapi kvacidaniyamaḥ pratibhāsate /
'sarva ṛtavo vivāhasya'; (āpa.gṛ.2-12.) iti vacanāt yadā dakṣiṇāyane 'pi vivāhassyāttadā samāvartanaṃ tatkālasamīpakāla eva /
itarathā udagayanasamāvṛttasya śaradi vivāhe sati bahukālavyavadhāne, 'anāśramī na tiṣṭheta dinamekamapi dvijaḥ'; /
(dakṣasaṃ.a.1) iti niṣedhātikramaprasaṅgāt /

kiñca āśvalāyanagṛhye 'udagayana āpūryamāṇapakṣe kalyāṇe nakṣatre caulakarmopanayanagodānavivāhāḥ'(āśva.gṛ.1-5) ityatra caulavikāratvādeva godānasya udagayanaprāptau punastatra tadvidhiḥ tadvikārāntare samāvartane udagayananiyamānivṛttyartha iti gamyate /
tathā baudhāyanīye samāvartanasya caulavikāratvādeva āpūryamāṇapakṣaprāptau punastatra tadvidhi(2) rudagayanāniyamārta iti gamyate /
tathā gṛhanirmāṇapraveśayoḥ jyotiśśāstre dakṣiṇāyanasyāpi vidhānāt avigītaśiṣṭācārācca udagayanāniyamaḥ /
tathā aparapakṣe 'pyāpañcamyāḥ

jyotiśśāstrādannaprīśana(3)gṛhanirmāmapraveśān rātrāvapyācaranti /
tathaiva yadā puṇyāhāḥ jyautiṣoktadoṣopahatāḥ tadā aślīleṣvapi /
tathaiva yadā puṇyāhā- jyotiṣoktadoṣopahatāḥ tadā aślīleṣvapi taduktaguṇayukteṣi(4) avigānena karmāṇyācaranti /
jyotśśāstramapi (1)

vedāṅgatvādagṛhyamāṇakāraṇatvāt, śiṣṭaparigṛhītatvācca kalpasūtrādivadādaraṇīyameva /
nirṇaye ti śiṣṭāḥ pramāṇaṃ sarvatra //

3 yajñopavītaprādakṣiṇyādividhiḥ /

yajñopavītinā // ĀpGs_1.3 //


COMMENTARIES:

ĀpGs-Anā_1.3:
kāryāṇi ityanuvartate //

________________________


ĀpGs-Tāt_1.3:
kāryāṇīti sambandhaḥ /
nanu yajñopavītaṃ pākayajñeṣu 'prāgapavarmāṇi'(āpa.pa.215) ityādinā siddham /
vivāhādihomeṣu japādiṣu ca 'home japyakarmaṇi'(āpa.dha.1-151) ityādinā /
ato 'traitadvidhirrvyathaḥ /
satyam;yatrāprāpti(2)rhemantapratyavarohaṇādiṣu tatrāyaṃ vidhissārtha eva //


pradakṣiṇam // ĀpGs_1.4 //


COMMENTARIES:

ĀpGs-Anā_1.4:
pradakṣiṇaṃ ca tāni kartavyāni dakṣinaṃ pāṇiṃ pratigataṃ pradakṣiṇam /
udāharaṇaṃ paristaraṇādi /
nanu-tadidamubhayamavidheyaṃ, pūrvameva śrauteṣu vihitatvāt 'daivānī'ti(āpa.pa.2-35) tatrocyate, iha mānuṣeṣu jātakarmādiṣvapyetayoḥ pravṛttiriṣyate93)tadarthamayamārambhaḥ /
________________________


ĀpGs-Tāt_1.4:
kāryāṇītyeva sambandhaḥ /
idaṃ tu prādakṣiṇyaṃ pākayajñeṣu tatkoṭiṣu ca vivāhādiṣu paribhāṣāsiddhamapi(4)

tadvatiriktagārhyaratha vidhīyate /
'tatāpavargaḥ'(āpa..gṛ.1-6) iti cetthameva //


purastādudagvopakramaḥ // ĀpGs_1.5 //


COMMENTARIES:

ĀpGs-Anā_1.5:
aniyame niyamārthamidaṃ vacanam /
dakṣiṇataḥ paścādvopakrāmo mābhūditi /
paristaraṇādyevodāharaṇam //

________________________


ĀpGs-Tāt_1.5:
kārya iti śeṣaḥ /
ayaṃ tu sarveṣvapi yajñāyajñarūpagārhyeṣvaprāptatvādvidhīyate //


tathāpavargaḥ // ĀpGs_1.6 //


COMMENTARIES:

ĀpGs-Anā_1.6:
teṣāmapavargo 'pi tathā pratyetavyaḥ /
purastādudagvetyarthaḥ /
apavargaḥ parisamāptiḥ /
na cātra upakrāmāpavargayoḥ samānabhidaṃ niyamanaṃ kriyate-purastādupakrānte tatraiva samāpyaṃ udagārabhyaṃ ca tatraiveti /
kiṃ tarhi yathāsaṃbhavaṃ pravṛttiḥ tadyathā paristaraṇasya purastādupakrāntasya tatraivāpavargāsambavādudagapavargaḥ /
tatrāpavargavidherānarthakyaṃ, śrauteṣveva paribhāṣitatvāt"prāgapavargāṇyudagapavargāṇi ve"ti (āpa.pa.2-15) /

ucyate /
yadyapavargavidhiḥ punariha nārabhyate, apareṇāgniṃ dve kuṭī kṛtve'(āpa.gṛ.19-14). tyatra dakṣiṇāpavargatā prāpnoti, atropakramasyodaggatatvaniyamāt /
ato vipratiṣedhe apavargabalīyastvaṃ yathā syādityayamārambhaḥ /
anyathā pradakṣiṇaparibhāṣayā sāmānyaparibhāṣā bādhyate kiñciddaivāni karmāṇīti tatra viśeṣitam /
atra mānuṣeṣu karmādiṣvapi prāpyartho 'pavarganiyamaḥ //

________________________

ĀpGs-Tāt_1.6:
purastādudagvā kriyāparisamāptiḥ kāryetyartaḥ /
nanu-'purastādudagvopakramaḥ'iti vidhereva samantapariṣekādāvarthasiddhatvānnārabdhavyaṃ 'tatāpavargaḥ, iti /
naḥ anārabhyamāṇo 'smin sūtre prācīlekhotpavanāderudīcīlekhā(1) kuṭīkaraṇādeścāpavargaḥ pratyak dakṣiṇā ca syāt /

atastadvādhanāyedamārabdhavyameva /

kecit- prācīnānāṃ lekhānāmudagupakramaḥ, udīcīnānāṃ ca prāgapavargaḥ, agniparistaraṇavadubhayāvidhyasambhavāt (2) iti //

4 pitryāṇāmaparapakṣādividhiḥ /

aparapakṣe pitryāṇi // ĀpGs_1.7 //


prācīnāvītinā // ĀpGs_1.8 //


prasavyam // ĀpGs_1.9 //


dakṣiṇato 'pavargaḥ // ĀpGs_1.10 //


COMMENTARIES:

ĀpGs-Anā_1.10:
pitṛdaivatyakarmāṇyaparapakṣe kāryāṇi /
"māsiśrāddhasyāparapakṣe"(ā.pa.gṛ.21.1).'yā mādhyāḥ paurṇamāsyā upariṣṭādyaṣṭaketi'; (āpa.gṛ.21-10) tatrāparapakṣa upadiṣṭaḥ /
idaṃ tu niyamanaṃ yāni gayāśrāddhādīni deśaviśeṣeṇa pātraviśeṣeṇa kāmyānyupadiṣṭāni asmābhiśca parigṛhītānipārvaṇe nātonyānītyatra teṣavaparapakṣaprāptyartha ca /
tena pūrvapakṣe mṛtasyāparapakṣa ekoddiṣṭaṃ kartavyaṃ na tvekādaśe 'hani /

anuṣṭhānañcai(tve) kādaśe 'hani /
māsiśrāddhasyāparapakṣavidheḥ prayojanaṃ tatraiva vakṣyāmaḥ /

ayaṃ cāparapakṣavidhiḥ kṛtsnasyodagayanāderapavādo na pūrvasmādudagvā yathāyogam /
udāharaṇaṃ paristaraṇādi /
tadidaṃ prācīnāvītyāditrayamavidheyam /
śrauteṣveva paribhāṣitatvāt;ucyate-'yajñopavītinā pradakṣiṇaṃ''tathāpavarga'ityetāḥ paribhāṣā aviśeṣeṇātra prakaraṇe paṭhitāḥ sāmānyaparibhāṣāyā bādhitatvāt pitryeṣvapi prāpnuvanti tadvādhārthamidam /

atra ca yeṣāṃ pitryāṇāṃ svātantryeṇa svakole pravṛttiḥ teṣāmevāyaṃ prācīnāvītavidhiḥ natvanyatrāṅgatvena prayujyamānānām /
tena daiveṣi mānuṣeṣu ca karmasu"pitaraḥ pitāmahā"ityatra yajñopavītameva bhavati /

apara āha-"tasmādabhyātānā vaiśvadevā"(tai.saṃ.3-4-6). iti darśanāt"pitaraḥ pitāmahā"ityasyāpi pitryatvādeva prācīnāvītasyāprasaṅgaḥ iti /
tathā"aparapakṣe pitryāṇī"tyasminnadhikāre (1) abhihitaṃ prācīnāvītamaviśeṣeṇa pitrye karmāṇi sāṅge pravartate /
tena pitrye ājyabhāgante karmaṇi jayādau ca prācīnāvītameva bhavati //

________________________


ĀpGs-Tāt_1.10:
kāryāṇītyeva /
ayaṃ ca vidhissvatantrapitryoddeśena /
(2) aṅgānāṃ tu sahaprayojyānāṃ mukhyakālatvena kālavidhyapekṣābhāvāt /
eṣa ca na pūrvapakṣamātrāpavādaḥ /
kiṃ tarhi?sarvāpavādārtha vidhyantaram /
āḥ!kuta etadjñāyate ? /
'na ca naktaṃ śrāddhaṃ kurvīta'(āpa.dha.2-17-23) iti jñāpanāt /
(3) yadi hyayaṃ pūrvapakṣamātrāpavādassyāt, tata udagayanādīnāṃ trayāṇāmapavādābhāvādrātrāvaprasakteḥ pratiṣedho na syāt, (4) asti ca pratiṣedhaḥ, ityato jñāyate vidhyantarameveti /
prayojanaṃ tvaviśeṣeṇa dakṣiṇāyane 'pyaparapakṣe 'hni kāmyaśrāddhāni kartavyānīti /
māsiśrāddhaṃ tu 'māsi māsi kāryam'(āpa. dharma.2-16-4) iti (5) vīpsayā dakṣiṇāyane 'pi siddhameva /

nanvasmin sati 'māsiśrāddhasyāparapakṣe'(āpa.gṛ.21-1.) iti vidhiḥ kimarthaḥ? /
niyamārthaḥ /
tathā hi-aparapakṣa eva māsiśrāddham, na punardaaivānmānuṣādvā(1) vighātādaparapakṣe 'tikrānte"sarvo 'parapakṣaḥ pūrṇamāsasya"itayādivat pūrvapakṣe 'pi kartavyam /
kintu prārabdhasmārtanityakarmavyāpattau prāyaścittameva /
tacca 'bhūrbhuvassuvassvāhā'ityeko homassarvaprāyaścittākhyaḥ /
'yadyavijñātā sarvavyāpadvā bhūrbhuvassvariti sarvā anudrutyāhavanīya eva juhuyāt'(ai.brā 24-34). iti bahvṛcaśruteḥ /
ayaṃ cātraupāsane, naimittikaikavidhiparaśrutisthāhavanīyaśabdasya nyāyato nimittavatkarmārtāgnimātrapradarśanārtatvāt /
upavāsaśca kāryaḥ /

vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame /

snātakavratalope ca prāyaścittamabhojanam //
(manu.11-203)

iti manuvacanāt /
(2) ātaminoḥ prāṇāyāmaśca, 'niyamātikrame cānyasmin'(āpa.dha.2-12-18.) iti vacanāt /
etoṣāṃ samuccayaṃ eva na vikalpaḥ, 'ekasmin doṣe śrūyamāṇāni prāyaścittāni samabhyuccīyeran'(āpa.śrau. 9-1-2) iti darśitatvāt /

prasaṅgādanyeṣāṃ lope 'pi prāyaścittamucyate /
evamanyeṣāmapi prārabdhānāṃ prāyascittaṃ pākayajñānāṃ vyāpattau, gaumakāle 'pyatikrānte /

gauṇakāle ti sa4vaprāyaścittapūrvakaṃ te 'nuṣṭheyāḥ /
aupāsanahomasya tu bahukālātikrame aṣṭabhyo homakālebhyaḥ pūrva pratyekaṃ sarvaprāyaścittapūrvakaṃ (3) atātā homāḥ kartavyāḥ /
atropavāsaprāṇāyāmayorācārī na dṛśyate /
ūrdhva tu dhāryamāṇe 'pyagnau 'anugato manthyaḥ'(āpa.gṛ.5-17)

ityādyagnyutpattiprāyaścitte bhavataḥ, 'caturātramahūyamāno 'gnirlaukikassampadyate'iti vacanāt /
yadi punarālasyādinotsannāgnireva cirakālaṃ varteta tadā smṛtyantaratastatkālānurūpaṃ kṛcchrādikaṃ homadravyadānaṃ ca veditavyam /
svakālaṃ anārabdhānāṃ tu pākayajñānāṃ sarvaprāyaścittaṃ hutvā'rambhaḥ kartavyaḥ //


(4) kecit- pākayajñānāṃ (5) svakāleṣvanārambhe ārabdhānāṃ cākaraṇe gauṇakālātikrame ca caturgṛhītenājyena sagraheṇa saptahotrā juhvati /
yadyapi 'saptahotrā yajñavibhraṣṭaṃ yājayeccaturgṛhātenājyena'(āpa.śrau.14-14-11) iti śrauto darvīhomaḥ yajñavibhreṣe yuktaḥ, tathāpi 'eṣā vā anāhitāgneriṣṭiryaccaturhotāraḥ'(āpa.śrau.14-13-2.) ityupakramya 'āhitāgnestān pratiyādubhayoritarān'(āpa.śrau.14-15-5)

ityupasaṃhārāt, gārhye vibhreṣe āhatya prāyaścittavidhānenāpekṣitatvācca tadvibhreṣe 'pi yukta evoti /
tattu kapardisvāminoktam //


jātakarmādīnāṃ tu (1) svakālātikrame sarvaprāyaścittapūrvakaṃ tadanuṣṭhānam /
karmāṅgānāṃ tu lope sarvaprāyaścittaṃ prāṇāyāmaśca /
anuṣṭhānaṃ cārādupakārakāṇāmākarmasamāpteḥ /
dravyasaṃskārāṇāṃ tu dravyopayogāt pūrvameva sambhavatām /
pākayajñeṣvāgnihotrika(2) vidhau copanayane cāṅgavyāpattau 'muvassvāhā'iti tatta(3) tkarmāṅgāgnau homaḥ /
'anājñātam'iti tisṛbhiśca homo japo vā /
bhuvaranājñātavidhyarthayorvikalpo vā, 'brāhmaṇāvekṣo vidhiḥ '(āpa.gṛ.2-10) iti 'śrutitassaṃskāraḥ '(āpa.dharma.2-1-09) iti śrautaprāyaścittaprāptyarthatvāt /
nanu-'bhavaḥ '; iti dakṣiṇāgnau 'anājñātaṃ'iti cāhavanīye /
satyam, iha tayoragnyorabhāvāt naimittikānāmapyaṅgatvenetarāṅgavat pradhānāgnau homasya yuktatvācca //


(4) kecit sarveṣu gārhyakarmasu tadaṅgeṣu ca bhreṣe'anuktamanyato grāhyam 'iti nyāyna gṛhyāntaroktāni prāyaścittānyāhuḥ, taccintyam //


alaṃ prāsaṅgīkena /
prakṛtamucyate /
yattu 'aparapakṣasyāparāhṇaśśreyāni'(āpa.dharma.2-16-50) iti, tadaparāhṇavidhānārthamanuvādaḥ, yathā pātnīvate 'sarvatrānuvaṣaṭkāro dvidaivatyartugrahādityasāvitrapātnīvatavarjam'(āpa.śrau.12-14-2) ityanuvaṭkārābhāve prāpte 'pi 'api vopāṃśvanuvaṣaṭkuryāt"(āpa.śrau.13-14-9,10) iti /
'sarveṣvevāparapakṣasyāhassu'(āpa.dharma.2-16-7) iti tvaharviśeṣaṇārtham /

aparapakṣasyāhassveva māsiśrāddhaṃ, na pūrvapakṣasyāhassu vikalapenāpyabhimatamiti /
itarathā āśaucādatikrānte 'parapakṣe-

daivāt pitṝṇāṃ śrāddhe tu āśaucaṃ jāyate yadi /

āśauce 'tha vyatīte vai tebhyaśśrāddhaṃ pradīyate //


iti smṛtyantarāt kadācit pūrvapakṣasyāhassvapi vikalpenedaṃ syāt /
nityaśrāddhaṃ tu 'evaṃ saṃvatsaram'(āpa.dha.2-18-13) iti

atyanta(4) saṃyoge dvitīyābalāt pūrvapakṣe 'pi //7//


pitryāṇi kāryāṇīti śeṣaḥ /
idaṃtu vāsovinyāsabhedavidhānaṃ svatantrāsvatantrasarvapitryārtham, 'prācīnāvītinā pitryāṇi'ityanena vākyena aviśeṣāvagamāt, uddeśye pitryamātre labdhe adhikāprakṛta(1) svātantryavivakṣāyāṃ vākyabhedāpatteḥ, aṅgeṣvapi prācīnāvīte vidheye 'aparapakṣe pitryāṇi'itivadanapekṣitatvābhāvācca /
tena yāni svatantrāṇi yathā pradhānāhutayaḥ, yāni cāsvatantrāṇi yathā dvitāyanimārjanādīni, tāni sarvāṇyeva prācīnāvītinā kāryāṇi /
itthameva 'yajñopavītinā'ityapi /
tena pitryāṅgānyapi daivānyāghārādīni yajñopavītinaiva /
itarāṅgānāṃ tu pātraprayogādīnāṃ tattatpradhānavadeva //


kecit- aṅgānāṃ pradhānadharmatā nyāyyeti pitryāṅgāni daivānyapi prācīnāvītinā, daivāṅgāni pitryāṇyati yajñopavītineti, taccintyaṃme // 8 //
tathaiva śeṣaḥ //9//


pitryeṣu kārya iti śeṣaḥ /
atra 'prācīnāvītī'(āpa.pari.2.16)ityādiparibhāṣayā eṣāṃ trayāṇāmapi siddhatvāt

apākayajñanityaṣoḍaśaśrāddhādyartho vidhiḥ //10//


nimittāvekṣāṇi naimittikāni // ĀpGs_1.11 //


COMMENTARIES:

ĀpGs-Anā_1.11:
prācīnāvītinā prasavyaṃ dakṣiṇato 'pavarga iti pūrvasūtreṇa sambandhaḥ /
nimittāni yāni naimittikāni karmāni tāni nimittamavekṣya tadanantarameva kartavyāni, na tatra udagayanādyapekṣā /
"agārasthūṇāviroṇa"(āpa.gṛ.23-9) ityudāharaṇāni /
tatrāmāvāsyāyāṃ niśaśāyāmiti vacanāt tāvānutkarṣaḥ /
gṛhapraveśanaṃ naimittikamiti kecit /
netyanye //8//

________________________


ĀpGs-Tāt_1.11:
naimittikānyāgrayaṇātithyasīmantādīni nimittāvekṣāṇi /
nimittāni vrīhipākādīnyevānuṣṭhāne 'vekṣante nodagayanādīnītyarthaḥ /
atrāpi sambhavata- pūrvapakṣādernāpavāda- //11//


evaṃ prayogānuvandhaṃ kālādikamukttvā idānīṃ sarvagārhyapradhānahomānāṃ sādhāraṇatantranāmānaṃ prācyodācyāṅgasamudāyaṃ prayojyabhedamāha-'agnimidhvā'; ityādi 'mantra sannāmaḥ'(āpa.gṛ.2-8.) ityantena /

2. agnimukhanirūpaṇam -
1 paristaraṇādi /

agnimidhvā prāgagrairdarbhairagniṃ paristṛṇāti // ĀpGs_1.12 //


prāgudagagrairvā // ĀpGs_1.13 //


COMMENTARIES:

ĀpGs-Anā_1.13:
uktāḥ pākayajñaparibhāṣāḥ atha teṣāṃ sādhāraṇatantraṃ vakṣyate-agnimidhveti /
tadagnerupasamādhānamityucyate /
etacca karmāṅgam /
kiṃ punaratrāgniḥ? patnīsambandheṣvaupāsanam /
anya laukikaḥ kecijjātakarmaprabhṛti"parigrahamagnericchanti /
anye punaḥ upanayanaprabhṛti /
apare"yatrāntyāṃ samidhamādadhyāt taṃ vāparigṛhṇīyā"diti /
yatra tu psiddhau'gnirnāsti tatra śrautriyāgārādāharaṇaṃ mathanaṃ vā /
"yatra kvacīgni"mityayaṃ tu deśasaṃskāraḥ sarvatra bhavati yadi syādasskṛto deśaḥ /
agnimidhveti prakṛte punaragnigrahaṇaṃ yeṣu tantraṃ na pravartate tatrāpi paristaraṇaṃ yathā syāditi-agniṃ-paristṛṇāti sarvaveti /
upasamādhānaṃ tu tatrārthasiddham /
prāgudagagrairvā /
atha vā na sarvataḥ prāgaggaireva paristaraṇaṃ kiṃ tarhi prāgagrairudagagraiśca /
tatrodagagrāḥ paścātpurastācca //9//

________________________


ĀpGs-Tāt_1.13:
atra ca agnipadārthaviśeṣapratipattyartha smārteṣvagnirnirūpyate /
tatra yājñavalkyavacanam /

karma smārta vivāgāgnau kurvīta pratyahaṃ gṛhī /
(yā.smṛ.2-97) iti /
asyārtha---gṛhī gṛhasthaḥ sapatnīkaḥ smārta karma vivāgāgnau
aupāsanāgnau kūrvīta /
yasya karmaṇāḥ prayoge saṃkalpāvaghātānvārambhadravyatyāgānumatyādipadārthadvārā patnyāssahatvaṃ tat karma svaupāsane kurvīta ityetat /
atha vā yasya agnisādhyasya karmaṇaḥ phalaṃ sākṣāt karmāntarapraṇālyā vā jāyāpatigāmyanyataragāmi vā bhavati tatkarma gṛhī svaupāsane kuryāt,'kurvīta'ityātmanepadaśravaṇāditi /

evaṃ ca smārtāni pākayajñasīmantādīni aupāsanāgnau kartavyāni /
gṛhapraveśo 'pi tatkarmajanyavāstuśānteḥ jāyāpatyāyurādyarthatvādaupāsana eva /
tathā pitrādermātāmahādeśca sapiṇḍīkaraṇamapyaupāsane /
sapiṇḍīkaraṇaphalasya pretatvanivṛttyā pitṛtvaprāptirūpasyābhyudayikamāsiśrāddhādau sampradānārthatvāt, tatphalasya ca jāyāpatigāmitvāditi /

ata eva sapiṇḍīkaraṇaṃ sarvairapi putrairna kartavyam, ekenāpi kṛtputṛtayā sampradānatvasiddheḥ /
ato yatra patnyāssahatvaṃ kriyāphalaṃ vā jāyāpatigāmi tatkarma (1-ṭa.ṭha-svaipāsane.) aupāsana eva /
yadi tu putro 'nagniranupanītādiḥ saṃvatsare pūrṇe 'vaśyaṃ kartavyatvāt sapiṇḍīkaraṇaṃ karoti, tadā śrotriyāgārādāhṛte 'gnau;vodhāyanena 'atha vā śrotriyāgārādeva tamaupāsanam'(bau.gṛ.6-2) ityaupāsanasaṃstavāt, ācārācca /

anupanūto 'pi putraśśrāddhādhikāryeva, arhatyanupanīto 'pi vināpyagniṃ vinā'padam //
(manu. 2-172)

iti vacanāt, ''na vabrahmābhivyāhārayodanyatra svadhāninayanāt'(gau.dha.2-5) iti gautamavacanasthasvadhāśabdasya sakalīrdhvadaihikapradarśanārthatvācca /

bhrātā vā bhrātṛputro vā sapiṇḍaśśaṣya eva vā /

sapiṇḍīkaraṇaṃ kṛtvā kuryādabhyudayaṃ tataḥ //


iti vacanāt yadā bhrātṛputrādiḥ karoti tadā yathoktasahatvaphalabhāgitvayorabhāvāt śrotriyāgarādāhṛtāgnāveva //


anye tu-bhrātrādigatapitṛtvaprāptirapi putragatapūtatvādiphalavat patigāmi phalamityaupāsane;tacchintyam //


tathā jātakarmacaulopākaraṇasamāpanagodānasamāvartanānyapi /
tathomanayanamapi /
ācāryakaraṇasidhdyartha mupanayanamiti mate 'pi nācāryasyaupāsane /
tasya nityadhāryatvāt 'tryahametamāgniṃ dhārayanti'(āpa.gṛ.11-19) iti sūtravirodhāt /
vivāhopyasmin, nirmanthye vā, asabhbhavādvivāhajanyaupāsanasya /
sambhave 'pi prathamaupāsanasya, na tasmin dvitīyādivivāhaḥ ;'yāṃ kāmayeta rāṣṭramasyai prajā ,syāditi tasyā aupāsane'iti pratiṇāryamaupāsanabhedāvagamāt, baudhāyanīye agnidvayasaṃsargavidhānāt, āṭārāṭṭa /
karmārthasyaupāsanasya saṃskṛte deśe, anupasamāhitasyānyasya vāgneḥ, 'yatra kva ṭāgnim'(āpa.dha.2-1-13.) iti dharmaśāstroktavidhinā agnipratiṣṭhāpanaṃ kartavyam //


kecit- idaṃ nāgnyaṅgaṃ, karmāṅgameveti pratikarma kāryam, ukhāyāṃ cāgnerdhāraṇamiti //


atha sūtraṃ vyākhyāyate /
agnimiddhvāindhītetyarthaḥ /
yadyapyarthaprāptamagnerindhanaṃ tathāpyetadvacanāt iddhamapi punarindhīta /
atra vidhyarthe liṅgādaugrāhye ktvāgrahaṇamindhanasya paristaraṇapūrvakālatāniyamārtham /
tena indhanānantaraṃ paristaraṇameva kārya, na tu tayordhye 'vaśyakāryamapi mūtranirasanādi karmārthasaṃbhāropakalpanaṃ ca //


nanvekasmin sūtre indhanaparistaraṇayorvidhāne vākyabhedassyāt;satyam, na tu sūtre vākyabhedo doṣaḥ ;sūcanāt sūtramiti mirvacanāt /

ityameva vyākhyānaṃ prayojanaṃ ca sarvatra tkāgrahaṇeṣu /
prāgagrairdarbhairagniṃ paristṛṇāti /
sarvāsu dikṣu prāgagraiḥ kuśairagniṃ paristṛṇāti //12//
atha vā prāgagrairudaggraiśca darbhairagniṃ paristṛṇāti /
dakṣiṇata uttaraśca prāgagraiḥ, paścāt purastāccodagagraiḥ , 'udagagrāḥ paścātpurastācca'(āpa.śrau.2-14-15) iti śraute darśanāt /
etān kuśān dakṣiṇānuttarān karoti , uttarāścādharān;baudhāyanabharadvājagṛhyābhyā muktatvāt /
dakṣiṇataḥ pakṣa upariṣṭādbhavatyadhasyāduttaraḥ'iti /
atra 'agnimiddhvā'iti prakṛte 'pyagnau, 'agnim'iti punarvacanaṃ niyamārtham-agnimeva paristṛṇāti nānyadaṅgapīti /
tena uttareṇa pūrveṇa vā nihitamudakaṃ bahireva bhavati //


kecit-itantrakeṣvapi karmasvāgniḥ paristīrya eveti niyamārthamiti //13//


dakṣiṇāgraiḥ pitryeṣu // ĀpGs_1.14 //


dakṣiṇāprāgagrairvā // ĀpGs_1.15 //


COMMENTARIES:

ĀpGs-Anā_1.15:
tatra dakṣiṇāgrāḥ paścāt purastācca //10//

________________________


ĀpGs-Tāt_1.15:
pitryeṣu māsiśrāddhādiṣu karmasu sarvāsu dikṣu dakṣiṇāgraiḥ paristṛṇāti // 14 //
yajvā dakṣiṇāgraiḥ prāgagraiśca darbhaiḥ /
paścātpirastācca dakṣiṇāgraiḥ, uttarato dakṣṇataśca prāgagraiḥ /
uttarānuttarān dakṣiṇāṃścādhārān kuryāt /
tathā prāgupakramya prasavyaṃ paristṛṇāti //15//

2 pātraprayogaḥ /

uttareṇāgniṃ darbhāntsaṃstīrya dvandvaṃ nyañci pātrāṇi prayunakti devasaṃyuktāni // ĀpGs_1.16 /

COMMENTARIES:

ĀpGs-Anā_1.16:
paristaraṇānantaraṃ agneruttarataḥ pātraprayogārta darbhān prāgagrān saṃstṛṇāti /
prathitaṃ staraṇam /
prayunakti sādayati /
nyañci nyagbhūtāni /
sarvāṇi ca dravyāṇi prayojanavanti pātragrahaṇena gṛhyante /
tenopanayanādau mokhalādīnāmapi sādanaṃ bhavati /
tatra yāni devasaṃyuktāni tāni dvandvaṃ prayunakti /
dve dve ityarthaḥ /
pārvaṇādīni devakarmāṇi /
agnigrahaṇamanarthakamavikṛtatvāt agnimidhveti /
jñāpakārtha caitat jñāpayati-agniparistaraṇe vihito 'yaṃ pātraprayoge nānuvartate iti /
kadā punarasau ?darbhāgraviśeṣastantrābhāve pravṛttiśca /
tena pitryeṣvapi prāgagrāṇāmeva saṃstaraṇaṃ agneścottarataḥ tantrābhāve ca pātraprayogābhāvāt /
adikārāttvāgnipratipattāveva /
tadapyubhayaṃ pratittvyaṃ syāt

adhikārādevaḥ //11//

________________________


ĀpGs-Tāt_1.16:
agneruttarato 'dūreṇa darbhān saṃstūṇāti /
ete ca prāgagrāḥ, baudhāyanagṛhyāt /
prathitaṃ ca staraṇaṃ, samupasargāt /
udakca staramāpavargaḥ /
pitryeṣvapyagneruttarata eva prāgagraiḥ, 'uttarata upacāro vihāraḥ,(āpa.pa.2.10) iti siddhe 'pīhāpyuttareṇeti vacanāt, prakṛte 'pyagnau'agnim ityadhikaśabdasya adhikārtaparatvasya yuktatvāt, paristaraṇavadviśeṣasyānukteśca /
apavargastu dakṣiṇata eva /
devasyuktānidevakarmasaṃyuktāni /

pātrāṇidarvyādīni /
dvandvaṃ,dve dve /
nyañci adhobilāni /
prayunakti sādayati /

nanu-uttaratra 'manuṣyasaṃyuktāni''pitṛsaṃyuktāni'iti viśeṣaṇenaiva siddhatvāt 'devasaṃyuktāni'iti vyartham /
na;daivāni hi karmāṇi dvividhāni-puruṣārtharūpāṇi manuṣyasaṃskārakāṇi ca /
tatrobhayatrāpi devapātrāṇāṃ darvyādīnāṃ dvandvatāsidhdyarthatvāt //16//


tatra manuṣyasskārakarmārtheṣu keṣucit pātreṣvapavādamāha-

sakṛdeva manuṣyasaṃyuktāni // ĀpGs_1.17 //


COMMENTARIES:

ĀpGs-Anā_1.17:
yāni manuṣyasaṃyuktāni pātrāṇi tāni sakṛdeva prayunakti, na dvandvam /
manuṣyakarmāṇi vivāhādīni /
evakāraḥ ktiyābhyāvṛttipratiṣedhārthaḥ /
pātra bāhulyāt dvābhyāṃ bāhubhyāṃ sādanāśaktāvapyupāyena sakṛdeva sādanamiti /
kecit mekhalādīnāmeva manuṣyasaṃyuktānāṃ sakṛt prayogamicchanti, na homārthānām /
vayaṃ tu manuṣyasaṃyuktāni manuṣyakarmasaṃyuktānītyavocāma //12//

________________________


ĀpGs-Tāt_1.17:
manuṣyasaṃyuktāni manuṣyadvārā saṃyuktāni aśmavāsomekhalādīni sakṛdeva kriyābhyāvṛttiparihāreṇa prayunakti, pātrabahutve 'pyupāyena /

kecit-manuṣyasaṃskārakarmasu darvyādīnyapi sakṛdeveti //17//


ekaikaśaḥ pitṛsaṃyuktāni // ĀpGs_1.18 //


COMMENTARIES:

ĀpGs-Anā_1.18:
yānipitṛkarmasyuktāni tānyekaikaśaḥ prayunakti ekamokamityarthaḥ //13//

________________________


ĀpGs-Tāt_1.18:
pitṛkarmārthāni darvyādīni svadhāpātrādīni ca ekamokaṃ prayunakti //18//

3 pavitrasaṃskāraḥ /

pavitrayossaṃkāra āyāmataḥ parīmāṇaṃ prokṣaṇīsaṃskāraḥ pātraprokṣa iti darśapūrṇamāsavattūṣṇīm // ĀpGs_1.19 //


COMMENTARIES:

ĀpGs-Anā_1.19:
pavitrayossaṃmkāraḥ tṛṇaṃ kāṣṭhaṃ ve tyevamādiḥ /
tayorāyāmato yat parimāṇaṃ dīrghapramāṇaṃ prādeśamātrā (āpa.śrau.1-11-9.) vityetat /
prokṣaṇāsaṃskāraḥ"pavitrāntarhitāyāmāgnihotrahavaṇyā"(āpa.śrau.1-11-9) mityādi /
tatrāgnihotrahavaṇyā ihābhāvāt pātrāntaraṃ prāpayate /

uttānāni pātrāṇi ityādi pātraprokṣaṇam /
tadetat padārthacatuṣṭayaṃ darśayati /
darśapūrmamāsayerivātrāpi kartavyam /
tūṣṇīmiti mantrapratiṣedhaḥ /

yathā prokṣaṇe pātrāṇāmuktā kriyā visraṃsanañcedhmasyatadantarbhāvādeva siddham /
idaṃ tu vacanaṃ niyamārtham-pavitrayorevāyāmata- parimāṇaṃ yathā syāt

idhmasya darbhāgrayoścājye pratyasyamānayor mā bhūditi /
kathaṃ punastatra prasaṅgaḥ ?etadeva jñāpayati-bhavatyatrāpi darśapūrṇamāsavattūṣṇīṃ saṃskāra iti /
āyāmagrahaṇamāyāmaparimāṇasyaiva pavitrayorniyamena ya vā saṃkhyāparīmāṇaṃ dārśapūrṇamāsikamevedhmasya bhavati /
tenātrāvidyamāneṣvanūyājeṣu na ekaviṃśātidāruridhmo bhavati /
upahomāstvanūyājārthe bhavanti //14//

________________________


ĀpGs-Tāt_1.19:
pavitrayossaṃskāro darśapūrmamāsābhyāṃ tulyaṃ mantravarja kāryaḥ /
samāvapracchinnāgrau darbhau prādeśamātrau pavitre kurute, tṛṇaṃ kāṣṭhaṃ vāntardhāya chinatti, na nakhena /
tato.pa upaspṛśet /
'gaudrarākṣasa'(āpa.pa.2-9) iti vacanāt /
tatastayormūlādārabhyā'grādadbhirmārjanam /
tayoścāyāmataḥ parimāṇaṃ darśapūrṇamāsavadeva /
yadyapi 'pavitrayossaṃskāro darśapūrṇamāsavat'iti vacanādeva tadvadāyāmataḥ parimāṇaṃ prāptam, tathāpi yadāyāmataḥ parmāmaṃ prādeśamātrāviti tadeva tadvat, na tviha pṛthutvenāpi sāmyamityevamartha 'āyāmataḥ parimāṇam'iti punarvacanam //


kecit -pavitrayorevāyāmataḥ parimāṇaṃ darśapūrṇamāsavat, na tvidhmasya darbhāgrayoścājye pratyasyamānayoriti niyamārtha punarvacanam /
evaṃ bruvataiva sūtrakāreṇa darśapūrṇamāsavattūṣṇīmidhmasya darbhāgrayośca saṃskāra- prasiddha vadabhyanujñātaḥ /
tathaiva cācāraḥ /
tena khādiraḥ pālāso vā śulvasannaddha idhmo visrasya triḥ prokṣitavyaḥ /
pārvaṇe ca pūrvadyussannaddhavyaḥ /
darbhāgre ca 'tṛṇaṃ kāṣṭaṃ vā '(āpa.śrau.1-11-7.) ityādividhivā saṃskṛtyājye pratyasitavye /
atra ca yadyapyayamarthaḥ 'āyāmataḥ'iti vā 'parimāṇaṃ'iti vānyatareṇa siddhaḥ tathāpi niyamāntarārthamevamuktam /

āyāmata eva yatparimāṇaṃ tadeva pavitrayoḥ darśapūrṇamāsavat, na saṃkhyātaḥ parimāṇam /
tenedhmasya saṃkhyāparimāṇaṃ dārśapūrṇamāsikameva 'ekaviṃśatidārumidhmam'; (āpa.1-5.6) iti āyāmasyaiva pavitrayorniyamitatvāt /
yadyapyanūyājābhāvādekaviṃśatyā na kāryam;tathāpyetadvalāttatsthāne jayādayaḥ kalpyāḥ- ityāyuktaṃ bhūyiṣṭhaṃ ca pūrvavyākhyānenānyathāsiddhe 'pi sūtre kalpayanti //


prokṣaṇīsaṃskāro 'pi darśapūrṇamāsavattūṣṇīm /
udagagrābhyāṃ pavitrābhyāṃ antarhitāyāṃ vekaṅkatyāṃ snucyapa ānīya tābhyāṃ trirutpūya prokṣet /

pātraperokṣaṇamapi tadvattūṣṇīm /
uttānāni pātrāṇi kṛtvedhmaṃ ca visrasya tābhissapavitreṇa pāṇinā triḥ prokṣet //19//

4 praṇītāpraṇayanam /

apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trirutpūya samaṃ prāṇairhṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya // ĀpGs_1.20 //


COMMENTARIES:

ĀpGs-Anā_1.20:
pātraprokṣaṇānantaramapareṇāgniṃ praṇītārthepāno pavitraṃ nidhāya tasminnudagagre pavitre antardhāyāpa ānīyya pavitrābhyāṃ udagagrābhyāṃ trirutpunāti prāgapavargam /
agnigrahaṇaṃ pātrādhikārāt /
aṅguṣṭhopakanīṣṭhobhyāmuttānābhyāṃ pāṇibhyāmiti kalpāntare dṛṣṭo viśeṣaḥ /
utpūya tā apassamaṃ prāṇairharati /
mukhena tulyamityarthaḥ /
hṛtvottareṇāgniṃ darbheṣu saṃstīrṇeṣu sādayati /
agnigrahaṇaṃ pātrairvyavadhānaṃ mā bhūditi /
sādayitvā darbhaiḥ pracchādayati /
sarvañcaitat pavitrahastaḥ karoti //15//

________________________


ĀpGs-Tāt_1.20:
agneradūreṇa paścāt pavitrāntarhite kasmiṃścit pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trirutpunāti /
atra prakṛtayorapi pavitrayoḥ punargrahaṇāt pāṇyoḥ prāgagratvamācārasiddhaṃ 'āṅguṣṭhopakaniśṭhikābhyāmuttānābhyāṃ pāṇibhyām'(āśva.gṛ.1-3-3.) ityāśvalāyanoktaṃ ca jñāpitam /
tatastā apassamaṃ prāṇairhṛtvā prāmasthānabhyāṃ mukanāsikābhyāṃ samamudūdhṛtya uttareṇāgniṃ punastīrṇeṣu darbheṣu sādayati, 'darbhāṣu'iti vacanāt /

anye pūrvastīrṇeṣu /
tato darbhaiḥ pracchādayetac /
atra 'apareṇāgnim'ityagnigrahaṇaṃ pātrāṇāmapareṇa mā bhūditi /
'uttareṇāgnim'iti tu pātravyavadānanivṛttyartam //20//

5 brahmavaraṇam /

brāhmaṇaṃ dakṣiṇato darbheṣu niṣādya // ĀpGs_1.21 //


COMMENTARIES:

ĀpGs-Anā_1.21:
prakṛtatvādagneḥ dakṣiṇata- /
tatrāpareṇāgniṃ dakṣiṇātirkamya tūṣṇīṃ tṛmaṃ nirasyopaveśanamicchanti /
agreṇāgniṃ parityānye /

'hautrabrahmatve svaṃ kurvan brahmāsanamupaviśya ci(cha)tramuttarāsaṅgaṃ kamaṇḍaluṃ vā tatra kṛtvādhānyat kuryā (khā0sū01-1-26.) diti kalpāntaram /

kṛtākṛtamājyahomeṣu paristam /
tathājyabhāgau vā brahmā vedā(tyā)śvalāyanaḥ //13//

________________________


ĀpGs-Tāt_1.21:
agnimidhveti prakṛtatvāt agnerdakṣiṇato darbheṣu kaṃcidbrahmaṇamupaveśayet /
na tu darśapūrmamāsavadbrahmāṇaṃ, samānavidhānavacanānām

codanāliṅgāni vinātra tadīyasya brahmamaḥ prāptyabhāvāt, 'brāhmaṇaṃ dakṣiṇato darbheṣu niṣādya'iti kṛtsnavidhānācca /
tenātra brahmadharbhāvaraṇatṛṇanirasanādayo na kartavyāḥ /
pitṛbhūtartvikpakṣe 'pi yaḥ piturbrahmā sa evātra niṣādyata iti niyamo nāsti //


anye tu-śraute brahmā dakṣiṇenāgniṃ darbeṣu niviṣṭo dṛṣṭa- /
tatheva bahvṛcānāṃ chandogānāṃ ca gṛhye brahmetyeva coditaḥ /
ato 'trāpi 'brāhmaṇaṃ dakṣiṇata'; iti lakṣaṇayā brahmaiva codyate /
tena sambhavanto brahmadharmā ihāpīti /
tanna, svagṛhyasthasya brāhmaṇaśabdasya śrutyartatyāgena paragṛhyāllakṣaṇāśrayaṇasyāyuktatvāt /
na ca dakṣiṇato niṣaditasya brāhmamamātrasya brahmatvaṃ sūtrakārasyeṣṭam /
yadi hi tathā syāt, 'yaṃ brāhmaṇaṃ vidyāṃ vidvāṃsaṃ yaśo narcchet" (āpa.śrau.14-13-7). ityatrālpairevāśraraiḥ 'brahmaṇe varaṃ dadāti'iti brūyāt, na punastriguṇaiḥ 'yo dakṣiṇata āste tasmai varaṃ dadāti"(āpa.śrau.14-13-9.) iti /
sambhavatāṃ dharmāṇāṃ prāptau mantrāṇāmapi prāptirdurvārā /
'brāhmaṇaṃ dakṣiṇato niṣādya'; ityatrānuktānāṃ mantrādīnāṃ parisaṃkhyeyaṃ ceti vadatāṃ coktirītyā svārtaparatve sambhavati doṣatrayayuktaparisaṃkhyāśrayaṇaṃ nirhetukam //21//

6 ājyasaṃskāraḥ /

ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyāmājyasthālyāmājyaṃ nirūpyodīco 'ṅgārānnirūhya teṣvadhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trirutpūya paritre anuprahṛtya // ĀpGs_1.22 //


COMMENTARIES:

ĀpGs-Anā_1.22:
athājyasaṃskāra- tatra vilāpanamājyasya yasminkasmiṃścidagnau bhavati uttaratrājyagrahaṇāt /
nirvāpaḥānayanam /

punarājyagrahaṇamanāghāre 'pi karmaṇi saṃskāraḥ ājyasya yathā syāt /
ājyaṃ sarvatra nirupya juhotīti /
nirūhaṇaṃpṛthakkaraṇam /
udagvacanaṃ putryeṣvapi yathā syāt /
etonodvāsanaṃ vyākhyātam /
avadyotanaṃjvalatā tṛṇenāvadīpanam /
tatra dve darbhāgre pavitravatsaṃskṛtyājye pratyasyati prakṣipati /
dve grahaṇamekaṃ ve tyasyāgnihotradṛṣṭasya vikalpasya pratiṣedhārtham /
tenāgnihotrike 'pi tantre dve eva darbhāgre bhavataḥ /
tatastadājyaṃ triḥ pradakṣiṇaṃ paryagni karoti ājyasya sarvato 'gniṃ trirāvartayati tṛṇenolmukena vā /
tatra pitryeṣvapi pradakṣiṇaṃ paryagnikaraṇamicchanti /
udvāsanaṃ nirharaṇam /
pratyūhana māgnimā saṃsajainam /
punarāhāraṃ punarāhṛtyāhṛtya /
trīṇyetāni utpavanāni pratyagapavargāṇi /
anupraharaṇamagnaiḥ prakaraṇāt

"visrasyādbhissaṃspṛśye"ti kalpāntarāt //


iti śrīharadattaviracitāyāṃ gṛhyasūtravṛttāvanākulāyāṃ prathamaḥ khaṇḍaḥ //

________________________


ĀpGs-Tāt_1.22:
yadyapi 'sarpirājyaṃ pratīyāt'(āpa.pa.2-25) iti paribhāṣāsiddhaṃ vilāpanaṃ, tathāpi vilīnamapyājyaṃ homārthe 'gnau karmārtha punarvilāpayet /
tato 'gneḥ paścāt sthāpitāyāṃ pavitrāntarhitāyāmājyasthālyāṃ tadājyamānayet /
'ājyaṃ vilāpya'iti prakṛte 'pi punarājyagrahaṇamājyasyaiva nirvāpādayaḥ na punaḥ 'dadhna evāñjalinā juhoti"(āpa.gṛ.22-10) ityatra(2) paśuprabhavasya homadravyatve 'pi yadīyatadīyanyāyāddadhno bhaveyurityevamartham //


kecit-- atantrake 'pi karmaṇyājyaṃ nirvāpādibhissaṃskāryamityevamarthamiti //


adrimityagnereva paścāt na brāhmaṇasyeti /
kecit-anyasminnagnau vilapanaṃ, homārthāgnereva paścānnirvāpa ityevamarthamiti //


athāṅrārānudīco nirūhyanirrvatya, teṣvaṅgāreṣu ājyadhiśritya, jvalatā tṛṇenāvadyutya adhogāminyā dīptyā dyotayitvā, dve darbhāgre aniyatāyāme tṛṇādyantardhāya chitvādbhissaṃspṛśya te yugapadājye prakṣipet 'dve'ityadhikaśabdāt, ācārācca /
atholmukamādāyājye pradakṣiṇaṃ triḥ paryagni kṛtvā samantato 'gnimāvartya tadudagavatārayet /
atra nirūhaṇodvāsanayorudagapavargasya 'tathāpavargaḥ'(āpa.gṛ.1-6) iti siddhasya punarvidhānametayornityamudagevāpavargaḥ na tu daive vikalpenāpi prāgapavargaḥ, nāpi pitrye dakṣiṇato 'pavarga iti niyamārtham /
tathaiva pitryeṣvetayormadhyasthaṃ paryagnikaraṇamapi sandaṃśanyāyāddaivavatpradakṣiṇameva /
itthameva śiṣṭācāraḥ /
tato 'ṅgārān pūrva nirūḍhānpratyūhya punarāyatanasthāgninā saṃyojya /
atrājyasaṃskārakāṇāṃ aṅgārāṇāṃ prayūhanavidhānāt 'apṛvṛtte karmaṇi'(āpa.pari.4-21) iti na laukikatvam /
avadeyotanaparyagnikaraṇāgnayostu yadā āyatanasthādupādānaṃ tadā tayoragnayerapavṛttakarmatvena laukikatvāt ttyāgaḥ /
yadā tu nirūḍhāt tadā tadā tasminneva kṣepaḥ /
atha pūrvavadudagagrābhyāṃ pavitrābhyāṃpunarāhāraṃ trirutpūyapunarāhṛtyāhṛtya trirutpūya /
atra purastādārabhya paścānnītvā purastāt parisamāptiḥ /
kecit- āṅo balādviparītamāhuḥ //


tataste pavitre anuprahṛtyaīcārānukūlaṃ prahṛtya, yadi granthissyāt tadā visrasyādbhisasaṃspṛśya prāgagre agnau praharedityarthaḥ //22//


itiśrīsudarśanācāryakṛte gṛhyatātparyadarśane prathamaḥ khaṇḍaḥ

ityāpastambīye gṛhyapraśne prathamaḥ khaṇḍaḥ //


dvitīyaḥ khaṇḍaḥ
7 darvīsaṃskāraḥ /

yena juhoti tadagnau pratitapya darbhaiḥ saṃmṛjya punaḥ pratitapya prokṣya nidhāya darbhānadbhissaṃspṛśyāgnau praharati // ĀpGs_2.1 //


COMMENTARIES:

ĀpGs-Anā_2.1:
saṃmārjanaṃ sugvat /
pratitapanaṃnyagbhūtasya tapanam /
agnigrahaṇamanardhakam , anyatra pratitapanasyāsambhavāt /
tatkriyate darśapūrṇamāsayossammārjane ye dharmāsteṣāmiha prāptyarthamāhavanīye gārhapatye vā coditaṃ yatpratitapanaṃ tadasminnagnau bhavatīti /
agnimātraṃ bhidyate /

anyat samānaṃ"suvamagrairityādi (āpa.śrau.2-44) /
agnau praharatīti punaragnigrahaṇaṃ suksaṃmārjanadharmā iha pravartanta iti /
pākayajñeṣu ca darvyā homaḥ, kalpāntare dṛṣṭatvāddarśanācca /
yajayaṃ samāvartane darvyāmādāyājyenābhyānāyannityanyapare vākye darvīṃ prāptāṃ darśayati /
yaccāyaṃ sakṛdupahatyeti upaghātaṃ sthālīpākāddarśayati tadapi nādarvyāmupapadyate /
tatrājyahomeṣvekā darvī /
sthālīpākeṣu dve homārtha cāvadānārtha ca /

ubhayorapi sammārjanam /
avadānasya homārthatvāt yathāgnihotre sruvasya /
tatra darvīmagnau pratitapyeti vaktavyam /
yena juhotīti kimucyate ?

"madhyamenāntamena vā palāśaparṇeme"tyatrāpi yathā syāt, agnihotre āgnihotrike ca tantre yathā syāditi /
yadyevamañjalerapi prasaṅgaḥ /

vivāhasarpayajñādiṣu jñāpakāt siddham /
yadayamaupakārye pārvaṇavaditi yatnaṃ karoti tat jñāpayati-añjalihomā adharmagrāhakāḥ yāvaduktadharmāṇa iti /
tena sādanādi trayamañjalerna bhavati //1//

________________________


ĀpGs-Tāt_2.1:
yena pātreṇa darvyā sruveṇāñjalinā vā juhoti tadagnau pratitapyetyādi vyaktārtham /
darvyāśca homapātratvaṃ 'darvyāmādhāyājyenābhyānāyan'(āpa.gṛ.12-9) ityanyapare vākye siddhavaddarśanāt, ācārācca /
bodhāyanenatu 'niṛtigṛhītā darvī'iti

darvīnindā snuvavidhānārthā, na tu darvyā niṣedhārthā /
ato darvīsnuvayorvikalpaḥ /
tatra kevalājyahomeṣu ekaiva darvī sruvo vā, upastaraṇādyabhāvāt /
carvādihomeṣu tu dve darvyau sruvau vā upastaraṇādyartha homārtha ca /
upastaraṇādyarthasyāpi saṃskāraḥ, upastaraṇādi pradānāntasya homapadārthatvāt, śraute sruvasyāpi saṃskāradarśanāt, ācārācca /
darvyādīnāṃ trayāṇāṃ tantravaddhomeṣveva saṃskāraḥ, atantrakeṣu tantrāntargatadharmānupapatte- /
tena 'anugato 'pi vottarayā juhuyāt'(āpa.gṛ.5-20)'sarṣapān phalīkaraṇamiśrān'(āpa.gṛ.15-6) ityādiṣu na darvyādīnāṃ saṃskāra- /
atrāgnau pratitapyāgnau praharatītyarthasddhāgnigrahaṇamevanāmāyaṃ kṛtsnavidhiriti jñāpayitum /
tena 'sruvamagre'(tai.brā.3.3-1)

ityādyaiṣṭikasruksaṃmārjanadharmāṇāmihānupapattiprasaṅga eva /

kecit-āgnau pratitapyāgnau praharatīti prayojanāntaraśūnyādagnigrahaṇādaiṣṭikasruksammārgadharmā ihāpi bhavantīti /

pratitapanaṃ tvasminnevāgnau /
iha ca sammārgadarbhāṇāmagnāveva praharaṇam, na punarvaikalpikam /
tathā 'yena juhotī'tyatra sāmānyavacanam

'madhyamenāntamena vā palāśaparṇena'(āpa.gṛ.22-4) ityādyatantrake 'pi karmaṇi āgnihotrike ca vidhau homārthapātrasyāpi saṃskāro yathā syādityevamartham /
añjalestvapūpahome avadānaprāptyarthema 'pārvaṇavat"(āpa.gṛ.22-1) iti yantenāñjalihomā apūrvā yāvaduktadharmāṇa iti

jñāpanānna saṃskāra iti //1//


śamyāḥ paridhyarthe vivāhopanayasamāvartanasīmantacaulagodānaprāyaścitteṣu // ĀpGs_2.2 //


COMMENTARIES:

ĀpGs-Anā_2.2:
atha paridhīn paridadhāti /
darśapūrṇamāsavatsarva tūṣṇīṃ tata ādhārasamidhau /
kuta etat?prasiddhavadabhyānujñānācchamyāḥ paridhyartha itiparidhyartheparidhikārya ityartha- /
śamyāḥlokaprasiddhāḥ yuraprāntayoḥ chidraiṣu kīlarūpāḥ kāṣṭhāviśeṣā- /
tāsāṃ sahedhmena sannahanam /

prāyaścittaṃadbhutotpātaprāyaścittam /
vivāhe ca hṛdayasaṃsargārthe sarvatra śamyāḥ /
vivāhādibhyo 'nyatra sarvatra pārvaṇādiṣu paridhaya eva /

caulagrahaṇamanarthakaṃ sīmantātideśāt siddham /
jñāpakārthantu, etat jñāpayati-vivāhādiṣviha saṃkīrtteṣveva samyāḥ, na tairatidiṣṭeṣu iti /
tena sīmantādatidiṣṭe puṃsavane paridhaya eva /
pārvaṇādiṣu ca pakkahomeṣu tathā"evamata ūrdhva"miti vaivāhikena sthālīpākāditi darśanāt prasaṅgaḥ // 2 //

________________________


ĀpGs-Tāt_2.2:
vivāhādiṣu karmasuparidhyartheparidhānāṃ kārye paridhīnāṃ sthāna iti yāvat,śamyāḥ yugakīlakā bhavanti /
tāśca palāśādīnāmanyatamena kḷptāḥ paridhisthaulyāyāmāḥ, tatsthānāpannatvāt /
yuktaṃ caitat, yasmādevaividheviṣayai vārtikakārapādairuktam--

'sambhavantī khalevālī khādirī kinnu bdhyate /
iti //


atra vivāhaśabdena sthālīpākavarjitaḥ sāṅgo vivāho gṛhyate /
tadvarjanakāraṇaṃ pārvaṇainetyatra vakṣyāmaḥ /
sīmante śamyāvidhānādeva tadvikāre caule caulavikāre ca godāne samyāprāptāvapi tayorgrahaṇaṃ sīmantavikāre 'pi puṃsavane tāsāṃ nivṛttyartham /
prāyaścittaṃ ca 'agārasthūṇāvirohaṇe'(āpa.gṛ.23-9) ityādinā vihitam /
atra ca 'palāśakārrṣmaya'(āpa.śrau1-5-8)ityādisūtroktaguṇayuktāṃstrīn paridhīn saṃspṛṣṭān /
'paridhīn paridadhāri'(tai.brā.3-3-7) ityādi vidhānāt tūṣṇīṃ paridadhyāditi sūtrakārasyābhiprāya-, 'śamyā- paridhyarthe'iti siddhavatparidhīnaṅgīkṛtya tatsthāne samyāvidhānāt, ācārācca //2//

8 agneḥ pūrva pariṣecanam /

agniṃ pariṣiñcatyadite 'numanyasve ti dakṣiṇataḥ pracīna manumate 'numanyasveti paścādudīcīnaṃ sarasvate 'numanyasve tyuttarataḥ prācīnaṃ deva savitaḥ prasuve ti samantam // ĀpGs_2.3 //


COMMENTARIES:

ĀpGs-Anā_2.3:
pariṣecanamudakena paryukṣaṇam /
agnigrahaṇaṃ paridhyadhikārādbahīḥparidhirmābhūditi /
prācīnamudīcānamityucyate prāgudagvā(gcā) yataṃ pariṣecanakarma yathā#aditi /
tathāpavargastu paribhāṣāsiddha eva /
'deva savitaḥ prasuve't etāvān mantraḥ kalpāntareṣu bhūyassu tathā darśanāt /

bodhāyanīye ca vispaṣṭametat 'anvamaṃsthāḥ prāsāvīrit mantrāntān sannamayatī'(bau.gṛ.1-4.7) ti /
chandogānāmeva tvayaṃ mantrādiḥ /
samantaṃ sama ityarthaḥ /
tatra purastādupakramya pradakṣiṇaṃ sarvatra pratimantramudakadānam //3//

________________________


ĀpGs-Tāt_2.3:
agnimevodakena pariṣiñcati na paridhyāṅgamapi /
tadvidhimāha-ādite 'numanyasvetyādinā /
prācīnaṃ
prāgāyatam /

udīcānamudagāyatam /
samantaṃ
sarvataḥ /
atra 'deva savitaḥ prasuva'ityetāvāneva mantraḥ, narca ādipradeśaḥ /
tathā nottare pariṣecane 'prāsāvī'riti prasuvapadasyohaḥ /
vaiśvadevakāṇḍe ekāgnividhāvevamovāmnātānāṃ 'adite 'nimanyasva'ityādānāmaṣṭānāṃ yajuṣāṃ pūrvottarapariṣecanastheṣvaṣṭasu vyāpāreṣu śrutisthānābhyāṃ viniyogāt, vājapeyaprakaraṇasthāyā ṛcaḥ svato 'trāpi viniyogāyogyatvāt, ādipradeśe samudāyalakṣaṇāpatteḥ, yaju prāye mantrāṣṭake ṛco 'pratītatvāt, ūhapakṣe ārṣapāṭhabādhaprasaṅgāt, 'tasmādṛcaṃ nohet'iti bahvṛcaśrutivipratiṣiddhasya grahaṇaprasaṅgāt, asmadīyānāmācārācca /
vispaṣṭaṃ caitat bodhāyanānāṃ, 'śranvamaṃsthāḥ prāsāvīriti mantrāntān sannamayati'(bau.gṛ.1-4-37) iti /
evaṃ cottarapariṣecane 'anvamaṃsthāḥ prāsāvīḥ 'iti pūrvamantrebhyo viśeṣamātrasya pāṭhaḥ na punarabahaḥ /
yathāgnau 'etenaiva traiṣṭubhenachandasāhariṣṭakāmupadadhe'; iti /
sannāmaśabdaścātra gauṇaḥ /
ata evaite mantrāḥ vaiśvadevakāṇḍamupākṛtya prāgutsarjanādadhyetavyāḥ, brāhmayajñapārāyaṇayośca //3//


paitṛkeṣu samantameva tūṣṇīm // ĀpGs_2.4 //


COMMENTARIES:

ĀpGs-Anā_2.4:
akriyamāṇa evakāre samantapariṣecane mantrapratiṣedhārthametat syāt /
evakārāttu dakṣiṇataḥ prācīnamityāde- trayasya nivṛttiḥ //4//

________________________


ĀpGs-Tāt_2.4:
paitṛkeṣu karmasu samantameva pariṣiñcati, na dakṣiṇata- prācīnam'ityādi /
tacca tūṣṇīm //4//

9 idhmādhānaṃ, āghārahomaśca /

idhmamādhāyāghārāvāghārayati darśapūrṇamāsavattūṣṇīm // ĀpGs_2.5 //


COMMENTARIES:

ĀpGs-Anā_2.5:
idhma iti samudāyasyopadeśāt pañcadaśādārumidhmaṃ sakṛdevādadhāti /
'abhighārye'ti kalpāntaraṃ darśapūrṇamāsavadittyuttaraṃ paridhisandhimanvavahṛtya dakṣiṇaṃ paridhisandhimanvavahṛtyetyevamāditā vidhāne tūṣṇīmiti mantroccāraṇapratiṣaidha- /
tena"prajāpatiṃ manasā jhyāya"nnityaitadapi na bhavati /
manasā mantroccāraṇaṃ tatra vidhīyata iti kṛtvā kāmyānāmādhārakalpānāmihāpravṛttiḥ prakṛtiviṣayatvātteṣām /
kecit sruveṇa pūrvamāghāramicchanti /
anye punaḥ ubhāvapi darvyaiva vedopabhṛtorabhāvāt upayamanamapi na bhavati /
āsīna eva cotaramapyādhāraṃ juhoti /
na cābhiprāṇiti /
atra pramāṇamupariṣṭādvakṣyāmaḥ //4//

________________________


ĀpGs-Tāt_2.5:
idhmamagnāvādadhāti /
sa ca khādiraḥ pālāśo vā pañcadaśasaṅkhyākor'thalakṣaṇasthaulyāyāmaḥ, idhmanāmadheyāt, śraute darśanācca /

yugapaccādhānam, 'idhmam'ityekavacanena samudāyasya vivakṣitatvāt /
tacca tūṣṇīm, mantrasyāvidhānāt //


anye-'tūṣṇām'ityārabhyedamekaṃ sūtraṃ ka-tvā hiraṇyakeśināṃ yomantraḥ 'ayaṃ ta idhmaḥ iti , saḥ 'anuktamanyato grāhyam 'iti nyāyena nopasaṃhartavya iti vyācakṣate /
teṣāṃ paitṛkeṣu samantapariṣecanaṃ samantrakaṃ syāt /

kecit-gṛhyāntarāt, idhmo 'bhidhāryādheyaḥ iti //


āghārauāghāranāmakau homau dvau /
āghārayati dīrghadhārayā juhoti, darśapūrṇamāsavat /
'uttaraṃ paridhisandhimanvavahṛtya... dakṣiṇāprāñcaṃ ṛjuṃ santataṃ jyotiṣmatyāghāramāghārayan sarvāṇīdhmakāṣṭhāni saṃsparśayakti (āpa.śrau.2-12-7) 'dakṣiṇaṃ paridhisandhimanvavahṛtya'(āpa.śrau.2-13-11)

'prāñcamudañcam'(āpa.śrau.2-14-1) ityādi 'ṛjū prāñcau hotavyau tiryañcau vā vyatiṣaktāvavyātiṣaktau vā '(āpa.śrau.2-12-8) iti vaikalpikāstraya āghārapakṣā eva darśapūrṇamāsābhyāṃ tulyaṃ kartavyāḥ;na punardvitīyāghārasya 'pūrvordhe madhye paścārdhe vā juhuyāt'; (āpa.śrau.2-14-8) ityanāghārapakṣo 'pi /
imau ca dvāvapyāsīnodarvyā tūṣṇīmāghārayati, durvīhomānāmapūrvatvenaiṣṭikāghāradharmāṇāṃ mantrāṇāṃ cāprāptauḥ /
tūṣṇīmiti 'tūṣṇīṃ pañcājyāhutīrhutvā'(āpa.gṛ.22-4) itivat svāhākārasyāpi nivṛttyartham /
ata ubhayorapyāghārayoḥ prajāpatirdevatā 'yattūṣṇīṃ /
tatprājāpatyam /
(tai.brā.2-1-4) iti śrute- /
kathaṃ punarimāvajuhoticodanau darvīhomau ?ucyate-yadyapi juhotītyevaṃ na codanāsti. tathāpyāghārayatīti dīrghadhā eguṇakajuhoticodanārthatvāt, yājñikaprasiddheśca darvīhomāveva /
kiñca athājyabhāgau juhoti'(āpa.gṛ.2-6) ityājyabhāgau spaṣṭameva darvīhomau;tatsāhacaryādāghārāvapi tathā /
yathā aṃśoranārabhyādhītasya viniyogasannidheraṅāve 'pyadābhyasāhacaryāt somaniyogasambandhaḥ /

evaṃ vā vyākhyānam-ādhārāvāghārayati /
'purastādudagvopakrama-'(āpa.ga.1-5) ityetasmātparatvena prabalāṃ 'tathāpavargaḥ'(āpa.gṛ.1-6)

iti gārhyaparibhāṣāmanusṛtya prāgapavargābhyāmudagapavargābhyāṃ vā dīrghadhārābhyāṃ juhoti, na tu koṇadigapavargābhyām /
nāpyaiṣṭikāghāradharmā mantrāśca, apūrvatvādeva /
jevate tu darśapūrṇamāsavat prathamasya prajāpatiḥ, dvitīyasyendra ityartha- /
tūṣṇīmiti pūrvavadeva /

anye tu āghārāviti nāmadheyaṃ 'māsamāgnihotraṃ juhoti'itivat aiṣṭikāghāradharmātideśakam /
atra sruveṇa dhruvāyā ājyamādāya āsīno 'nyamāghāramāghārayan (āpa.śrau.2-12-7) 'juhvehīti juhūmādatte'(āpa.śrau.2-13-2) ityādiṣu sarveṣu āghāradharmeṣu tanmantreṣu ca prāpteṣu 'āghārāvāghārayati'iti parisaṅkhyātham /
āghārayatīti dīrghadhārādharmakāveva homaukuryāt, nānyadharmakāviti /
'tūṣṇī'miti tudharmāvāntarabhedānāṃ mantrāṇāṃ nivṛttyartham /
darśapūrṇamāsavaditi tvanartakamevetyāhuḥ /
tanna;darvīhomayorapūrvayoḥ viśeṣataścāṅgabhūtayoḥ-

dharmātideśānapekṣatvāt, svataśca nāmno dharmalakṣaṇāyā ayuktatvāt, āghārayatītyatra ca sati gatyantare parisaṅkhyāyā anyāyyatvāt, āghāravyatiriktadharmaparisaṅkhyāne cātideśavaiphalyāt, parisaṅkhyāyāśca mantraparisaṅkhyāne 'pi sāmarthyāt tūṣṇīṃpadasya vaiyarthyāpatteḥ 'darśapūrṇamāsavad'iti padaṃ vyarthamiti svenaivoktatvāt, 'āghārāvāghārayati'ti ca padayoratideśaparisaṅkhyārthatve homavidhāyakaśabdābhāvāt, tadbhāvāya ca parisaṅkhyātyāge sarveṣāmāghāradharmāṇāṃ śṣṭācāraviruddhānuṣṭhānāpātāt, ājyabhāgādīnāmapītthamatideśe abhyupeye tatrāpyaiṣṭikājyabhāgādidharmāṇāṃ sarveṣāmanuṣṭhānaprasaṅgācca /
tasmāt pūrve eva vyākhyāne suṣṭhu /

yato 'pūrvāvevāghārau, yataśca 'samidabhāvaśca, agnihotravarjam (āpa.pa.3-8,9) iti paribhāṣā, ata eva āghārasamidho rnivṛttiḥ /

anye kurvanti /
tasmin pakṣe paridhinidhānānantaram;śraute tathā dṛṣṭatvāt /
anūyājasamit anuyādābhāvādeva nivṛttā /
tenedhmasannahanaṃ paridhibhissahāṣṭādaśadhā, viśātidhā vā na punarekaviṃśatidhā //5//

10 ājyabhāgahomau /

athājyabhāgau juhotyagnaye svāhetyuttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa // ĀpGs_2.6 //


COMMENTARIES:

ĀpGs-Anā_2.6:
agreruttarabhāga uttarārdhaḥ, pūrvabhāgaḥ pūrvādhaḥ tayorantarālaṃuttarārdhapūrvārdhaḥ /
samamitni deśataḥ /
samaṃ tau hotavyau na viṣamāvityarthaḥ /
upadeśādāghārānantarye siddhe atheti vacanaṃ sambodhanārtham /
kiṃ siddhaṃ bhavati ?āghārayorājyabhāgayośca sādharmya siddhaṃ bhavati /
tena jeyotiṣmatyagnau homaḥ /
āghārayoḥ prasiddho dharmaḥ /
tasyājyabhāgayorapi pravṛttiḥ /

tathā ājvabhāgayoḥ prasiddho dharmaḥ āsīnahomo 'pyucchvāsābhāvaśca /
tasyāghārayorapi pravṛttiḥ /
tena yaduktamuttarasminnapyāghāre sthānābhiprāṇane na bhavata iti tadupapannaṃ bhavati /
ājyabhāgāvitihomayossaṃjñā /
prayojanamagnerupasamādhānādyājyabhāgānta ityevamādayaḥ //6//

________________________


ĀpGs-Tāt_2.6:
itha āghārānantaraṃ arthakṛtyamapyakṛtvā'jyabhāganāmakāvapūrvau homau juhoti /
tatra prathamamagnaye svāheti mantreṇāgneruttarārdhapūrvārdhe, prāgudījyāmitrtaḥ /
dvitīyaṃ somāya svāhetidakṣiṇārdhapūrvordhe, dakṣiṇapūrvasyāmityarthaḥ /
samaṃ pūrveṇa āghārasambhedamavadhiṃ kṛtvākṣṇayā rajvā yāvatyantare pūrvo hutaḥ tāvatyantara evottaraṃ juhoti, na punassannikṛṣṭaṃ viprakṛṣṭaṃ vā //6//

11 pradhānahomānantaraṃ jayādīnāṃ vidhānam /

yathopadeśaṃ pradhānāhutīrhutvā jayābhyātānānrāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīrvihṛtāḥ sauviṣṭakṛtīmittyupajuhoti | yadasya karmaṇo 'tyarīricaṃ yadvā nyūnamihākaram | agniṣṭatsviṣṭakṛdvidvāntsarvasviṣṭaṃ suhutaṃ karotu svāheti // ĀpGs_2.7 //


COMMENTARIES:

ĀpGs-Anā_2.7:
yathopadeśamiti /
yasmin yasmin karmaṇi yā- pradhānāhutaya ityupadśyante, yathā"anvārabdhāyāmuttarā āhutī" (āpa.gṛ.142)rititāstā ityartaḥ /
jayāḥ "cittañca cittiśca"(tai.saṃ.3-4-4) ityevamādayaḥ /
abhyātānāḥ "agnirbhūtānāṃ (tai.saṃ.3-4-5) ityādaya- /
rāṣṭrabhṛta- "ṛtāṣāḍṛtadhāme"(tai.saṃ.3-4-7) tyādayaḥ /
prajāpate na tvadetānītyeṣāprājāpatyā /

vyāhṛtayaḥ prasiddhāḥ /
vidṛtavacanaṃ samastanivṛttyartham /
eteṣāmanupadeśaḥ siddhattvāt /
sauviṣṭakṛtī aprasiddhattvāt paṭhitā /

nanveṣāpi sūtre paṭhitā -"yadasya karmaṇo 'tyarīricaṃ yadvānyūnamihākaram /
agniṣṭatsviṣṭakṛdvidvāntsarva sviṣṭaṃ suhutaṃ karotu svāhe"ti sarvaprāyaścitteṣu, (āpa.śrau.3-12-9) evaṃ tarhi etat jñāpayati pākayajñavidhirayaṃ anyeṣāmapi keṣāñcit sādhāraṇa iti /
dṛśyate ca kālagireyāṇāmanena pravṛtti- vivāhādiṣu"karmasu"ye homāścoditāḥ teṣvetasya prāptyartha teṣāṃ kālopadeśārtamidam /
jayādīnāṃ purastādājyabhāgayoścopariṣṭhāt pradhānāhutaya iti nārthaḥ /
etadarthenānena tatraivobhayorapyupadiṣṭatvāt /
'agnerupasamādhānādyajyabhāgānta uttarāhutīrhutvā'iti"sthālīpākājjuhoti"ityatideśāt tatra prāptiḥ /
pārvaṇe tu tathā āgneyasthālīpākavidhau vakṣyāmaḥ /

atha yeṣvā 'jyabhāgānta'iti vā 'jayādi pratipadyata'iti vā vacanaṃ nāsti yathā paṇyaphalīkaraṇahome tatra prāptyarthemidamucyate /
vivāhādiṣu tatra vidhānamanarthakaṃ, ājyabhāgānte jayādi pratipadyata iti vacanāt paṇyahomādayo 'pūrvā yāvaduktadharmāṇaḥ /
idaṃ tarhi prayodanaṃ kavyāntaroktāni nityāni naimittikānikāmyāni vā yadyasmadādibhiranuṣṭhīyante tadā teṣvapi etasya tantrasya pravṛttiryathā syāditi /
nanvetadapi pārvaṇātideśadarśanāt siddhamācārādyānigṛhyante iti;satyaṃ pakvahomeṣu siddhaṃ, na tvājyahomeṣu 'kūśmāṇḍairghṛtami'tyādiṣu, tasyāpakvaviṣayatvāt /
vivāhādiṣu tantravidhānaniyamārtha yasmin gṛhamedhacoditāsteṣu atrāgnerupasamādhānādyājyabhāgānta iti jayādipratipadyata iti vā vacanaṃ tatraiva tantrapravṛttiḥ iti /
tena paṇyahomādayo yāvaduktadharmāṇa iti siddham /
pradhānāhutigrahaṇaṃ jayāderājyabhāgāntasya ca tatra prasidhdyartham /

upajuhotīti upaśabda ānantaryārthaḥ /
tena pradhānāhutyanantaramupahomāḥ /
teneśānayajñe pariṣecanānte baliharaṇaṃ bhavati /
śrāddhe vānupadeśanaṃ sthālīpāke ca bahirranupraharaṇaṃ sauviṣṭakṛtīmityucyate sviṣṭakṛddevateti jñāpanārtham /
tenājyahomasviṣṭakṛt pakvahomeṣu bhavati //7//

________________________


ĀpGs-Tāt_2.7:
yathopadeśaṃ yena havirādinā vivāhādiṣu pradhānāhutaya upadiṣṭāstena tena vidhānena tā hutvā /
jayāḥcittaṃ ca svāhe(tai.saṃ.#ra-4-4) ti trayodaśa /
agnirbhūtānāmadhipatissamāvatvasminniti(tai.saṃ.3-4-7)rāṣṭrabhṛto dvāviṃśatiḥ /
tatra ṛtāṣāḍityanudrutya 'tasmai svāhe'tyantena prathamāhutiṃ juhoti /
'tābhyassvāhā'ityetāvataivottrām /
evamuttre pañca paryāyāḥ /
tatra 'nāma sa idaṃ brahmā'ityanuṣaṅgaḥ /
'tābhyaḥ svāhā'iti ca /
'bhuvanasya pate... svastibhisvāhā'iti trayodaśī /
'parameṣṭhī'tyādayaḥ pūrvavaccatvāraḥ paryāyāḥ /
'sano bhuvanasya pate..... yaccha svāhā'iti dvāviṃśī /
'prajāpate na tvetāni'iti ṛkprājāpatyā /
prājāpatyayarcā valmīkavapāyāmavanayet'(tai.brā.3-7-2) iti śruteḥ /
sūtrakāreṇa'prajāpate na tvadetānī'ti prājāpatyayarcā valmīkavapāyāmavanīya'; (āpa.śrau.9-2-4) iti vyākhyātatvāt /
vyāhṛtī vihṛtāḥ 'bhūḥ svāhā, bhuvaḥ svāhā suvaḥ svāhā'iti /
sauviṣṭakṛtī 'yadasya '; karmaṇaḥ iti ṛk /
ātra cāsyāḥ sviṣṭakṛddevatāktvaṃ liṅgādeva sugamam /
devatājñānasya karmāṅgatvamapi"yo ha vā aviditārṣeyacchandodevatābrāhmaṇena mantreṇa yājayati vādhyāpayati vā sthāṇumṛcchati"ityādiśruteḥ, aviditvā ṝṣiṃ chando daivataṃ yogameva ca /

yo 'dhyāpayejjapedvāpi pāpīyān jāyate tu saḥ //


iti smṛteśca siddham /
ato yatrarṣe yādijñānānāṃ naivaṃvidhiḥ tatra tāni pākṣikāṇīti gamyate /
evametā jayādikā

aṣṭapañcāśadāhutīḥ pradhānahomānantaramupajuhot /
yatrāpi sarpabalāyādau pārvaṇātidiṣṭaḥ sviṣṭakṛta tatrāpi pradhānāhutyanantaramevaitāḥ /
tataḥ sviṣṭakṛt; ktvāpratyatyāt, upopasargācca //


kecit-sviṣṭakṛto 'nantaraṃ jayādayaḥ 'agniḥ sviṣṭakadvitīya- (āpa.gṛ.7-7) iti sviṣṭakṛta- pradhānatulyadharmatvajñāpanāditi /

nanu-yadyatyaiva sarvapradhānahomānantara sādhāraṇyena jayādaya upadiṣṭāḥ kimartha tatra tatra 'jayādi pratipadyate'iti vacanam ? ucyate-yatraitadvacanaṃ nāsti pārvaṇādau na tatra jayādaya ityevamartham /
evaṃ tarhyatra sādhāraṇavidhānamevānarthakam /
na ;kevalaṃ jayādivijhyarthatvāt /
anyathā vivāhādā veteṣvanvārambho 'pi syāt /
kiñca asminnasatitatra tatra 'jayābhyātānāni'tyādimantrasannāma ityante gururgranthaḥ punaḥ punaḥ paṭhitavyassyāt /
tasmādanvārambhādinivṛttyarta granthalāghavārtha cedaṃ sādhāraṇavidhānam /

kecit- yatrājyabhāgāntaṃ purastāttantraṃ tatra sarvatra jayādyuttaratantram /
etayormadhye 'yathopadeśaṃ pradhānāhutīḥ 'ityādiśeṣeṇa pradhānahomānāṃ vidhānāt /
āgneye 'pi ca sthālīpāke jayādirvidyata eva, 'siddhamuttaram'(āpa.gṛ.7-14) iti padadvayasūtreṇa jayādyuttaratantropadeśāt

māsiśrāddhe ddhādau ca 'pārvaṇena'(āpa.gṛ.7-23) ityātideśāt /
ājyahomeṣu jayādyanantaraṃ śrautavat tūṣṇīṃ paridhīnagnau prahṛtya tān darvīsaṃsrāveṇābhijuhoti;paridhitatsaṃskārāṇāṃ śrautavadabhyanujñānasyoktatvāt, kṛtakāryāṇāṃ pratipattyapekṣatvāt ācārācca /
śamyāścet, asmin kāle apohyā;'atha śamyā upodya'(bau.gṛ.1-4-37) iti bodhāyanavacanāt, ācārācca //7//

12 agneruttaraṃ pariṣecanam /

pūrvavatpariṣecanamanvamaṃsthāḥ prāsāvīriti mantrasannāmaḥ // ĀpGs_2.8 //


COMMENTARIES:

ĀpGs-Anā_2.8:
pūrvavaditi /
paitṛkeṣu samantameva tūṣṇīm /
anyatra mantravanti catvāri pariṣecanāni //7//


sannamanaṃsannāmaḥ, ūha ityarthaḥ /
'anumanyasve'tyasyā 'nvamaṃsthā'iti sannāmaḥ /
'prasuve'tyasya 'prāsāvī'riti /
prāk pariṣecanāt tūṣṇīṃ paridhīnāṃ praharaṇam /
purastādupahomānāmekaviṃśatyā samidho 'bhyādhānam /
barhiranupraharaṇamādyahomeṣu nāsti, lepayorityasyā samidho 'bhyādhānam /
barhiranupraharaṇamājyahomeṣu nāsti, lepayorityasya pakhvahomaviṣayatvāt /
pariṣecanānte praṇītāvimokaḥ /
brahmā ca karmānte yathetaṃ pratiniṣkāmati /
mantrasannāma iti mantragrahaṇaṃ mantrāṇāmayasūhavidhiryathāsvāt, anyathāgnerapi sannāmassambhāvyeta /
sannāmaśabdasyānyatrāpi darśanāt, yathā-sannamayatyanumārṣṭi veti //9//

________________________


ĀpGs-Tāt_2.8:
agni pariṣecanaṃ pūrvavat /
ayaṃ tu viśeṣaḥ, adite 'numanyasvetyādiṣu triṣu anumanyasvetyasya sthāne 'anvamaṃsthāḥ'iti , devasavitarityatra 'prasuva'ityasya sthāne 'prāsāvīḥ'iti /
atra śrautavat praṇītā vimuñcati tūṣṇīm;kṛtakāryāṇāmāsāṃ pratipattyapekṣatvāt, praṇītādbhyo diśo 'bhyupanīya'(bau.gṛ.1-4-38) iti bodhāyanavacanāt, ācārācca /
brāhmaṇaśca yathāśakti dānamānādinā satkṛto gacchet //


atreyaṃ sthitiḥ- agnimidhvetyādi mantrasannāma ityantaḥ prācyodīcyāṅigasamudāyaḥ sarvagārhyapradhānahomānāṃ sādhāraṇaḥ, 'yathopadeśaṃ pradhānāhutīrhutvā'iti prācyodīcyapadārthāpekṣayā homānāṃ viśeṣaṇaṃ prādhānyābhidhānāt /
evañcāhomeṣu nāmakaraṇādiṣu tantrasyāprasahga eva /

nanvevaṃ 'agnerupasamādhānādyājyabhāgānte'iti kimarthastatra tatra punarupadeśaḥ?utyate- yatra punaḥ 'apivottarayā juhuyāt'(āpa.gṛ.5-20)

'kāmamanyubhyāṃ vā juhuyāt'(āpa.dha.1-26-13) ityādiṣu nopadeśaḥ naivatatredaṃ tantramiti niyamārthaḥ /
kuta etat ? kevalājyahaviṣveva prayodanāntaramantareṇāsya tantrasyopadeśāt /
upākaraṇasamāpanādīnāṃ tu tatra tantropadeśābhāv'pi 'kūśmāṇḍairjuhuyādghṛtam'ityāderiva tantrārthitvāvagamāt anena sādhāraṇavidhānenaiva tantram /
tantrārtitvāvagamastu gṛhyāntareṣu tantravatāmevopadeśāt /

āpastambadarśanānugatopadeśāt, avigītaśiṣṭācārācca /

yadyevamājyauṣadhahaviṣke 'pi vivāhe kimarthastantropadeśaḥ? /
ucyatelājahomānāṃ kṛtsnavidhānena tantrānapekṣatvāt /
upanayanādivadājyahomārta eva tantropadośaḥ /
tatā 'tasminnupaviśata uttaro varaḥ '(āpa.gṛ4-9) ityasyānantaramevagnerupasamādhānādi, na tu 'yathāsthānamupaviśya'; (āpa.gṛ.5-10) ityasyānantaramiti kramārthaśca /
tatā kevalauṣadhahaviṣi sthālīpāke 'pi kramārtha eva /
yadyapi śraute darśanāt pātraprokṣaṇānantaramavaghātādi yuktam, tathāpyetadvacanabalāt tantrāt purastādeveti /
aiśāne 'pi sthālīpāke sthaṇḍilakalpanānte ttram, natu pārvaṇavadgṛha eva pratiṣṭhitābhighāraṇānantaramiti kramārtha eva /

kecit-kalpāntaravihiteṣu apārvaṇātideśeṣu ājyahomeṣu tantrārthiṣu 'kūśmāṇḍairjuhuyādghṛtam'ityādiṣvasya tantrasya prāptyarta yathopadeśamiti sāmānyavidhānam /
atratyeṣu tu vivāhādiṣu yeṣveva punarvidhānaṃ tatraiva, nānyatra paṇyahomādiṣviti niyamārtha tatra tatra tantravidhānam /
pitryeṣu tu 'ekaikaśaḥ pitṛsaṃyuktāni'(āpa.gṛ.1-18) ityādiviśeṣavidhānāt tantrasiddhiriti //8//


evaṃ sarvagārhyahomānāṃ sādhāraṇaṃ smārta vidhimuktvā, idānīṃ pākayajñeṣu vaikalpikaṃ śrautaṃ vidhimāha--
13 pākayajñaśabdārthaḥ /

laukikānāṃ pākayajñaśabdaḥ // ĀpGs_2.9 //


COMMENTARIES:

ĀpGs-Anā_2.9:
loke bhavālaukikāḥlokasmṛtilakṣaṇā ityarthaḥ /
lokaśabdena śiṣṭā ucyante /
pākayajña iti vivāhādīnāṃ saṃjñā vidhīyate /

pākaśabdo 'lpavacanaḥ, yathā-kṣipraṃ yajeta pāko deva (āpa.gṛ.20-15) iti /
pākaguṇako yajñaḥ pākayajña iti nirvacane ājyahomeṣu saṃjñāna syāt /
tatsaṃjñāprayojanaṃ"yajñaṃ vāyakhyāsyāmaḥ"(āpa.pa.1-1) ityatra etoṣāmantarbāvaḥ /
"niṛtiṃ pākayajñena yajete"tyatra ca dharmaprāptiḥ // 10 //

________________________


ĀpGs-Tāt_2.9:
lokayanti vedairvedārthāniti lokāḥ traividyavṛddhāḥ śiṣṭāḥ dvijanmānaḥ /
tairlokairācaryante yāni karmaṇi tānilaukikāni,teṣāṃ madhye saptānāṃ aupāsanahomādīnāṃpākayajñaśabdaḥ saṃjñātvena prasiddhaḥ, natu śrautānāṃ vivāhādīnāṃ ca, tatra lokānāmaprayogāt /
yadi lokaprayogādevaiṣāṃ pākayajñanāmatā prasiddhaiva, tarhi 'pākayajñeṣu brāhmaṇāvekṣo vidhiḥ'ityetāvatālam, kimartha 'laukikānāṃ pākayajñasabhdaḥ, iti ?ucyate-pākena pakvena caruṇā sādhyo yajñaḥ pākayajñaḥ ityevaṃ vyutpannasaṃjñānuvādāt nāntarīyakāvagataścarurevāgnihotrikavidhau haviḥ, na punarvidhyantaravadājyādikamapīti niyamajñāpanārtham /
baudhāyanena tu atrājyaṃ havirupadiṣṭam /
na tvāgnihotrikaṃ haviriha bhavati, agnihotradharmaprāpakapramāṇābhāvāt /
'dvirjuhoti'; (āpa.gṛ.2-11) ityevamādayaḥ punaḥ pañca padārthāḥ vacanabalādbhavanti /
devatāstu tattanmantrapratipādyā eva //10//


tatra brāhmaṇāvekṣo vidhiḥ // ĀpGs_2.10 //


dvirjuhoti dvirnimārṣṭi dviḥ prāśnātyutsṛpyācāmati nirleḍhīti // ĀpGs_2.11 //


COMMENTARIES:

ĀpGs-Anā_2.11:
tatra teṣu pākayajñeṣvaparo vidhirbrahmaṇāvekṣa ityācakṣate /
brāhmaṇamātmani pramāṇatvenāvekṣata itibrāhmaṇāvekṣaḥ brāhmaṇadṛṣṭa ityarthaḥ /
vidhiḥ prayogaḥ, pragukta āghāravān darśapūrṇamāsaprakṛtiḥ /
ayaṃ tvagnihotra prakṛtiḥ brāhmaṇāvekṣaḥ /
ubhayorvikalpastatretyucyate-yeṣu pākayajñeṣu āghāravatastantrasya pravṛttiḥ tatrāvāsya vikalpena prāptiriti darśanārtham /
tena paṇyahomādiṣu asya vidherapravṛttiḥ /

tatra 'dvirjuhotī'tyanena agnihotrāhutyorubhayordhamaḥ pākayajñeṣu pradhānāhutiṃ sviṣṭakṛtaṃ cādhikṛtya vihito veditavyaḥ /
'dvirnimārṣṭī' ti cāgnihotravallepanimārjanam /
'dviḥ prāśnātī'tyuṅguliprāśanam /
'utsṛpyācāmatī' tica yattatratṛtīyaṃ prāśanaṃ barhiṣopayamyodaṅṅāvṛtyotsṛpyācāmatīti taccoditam /
nirleḍhītiyattatra 'dviḥsrucaṃ nirlehya, iti ca taccoditam /
yāvatā ca vidhānena homādisaṃsiddhistāvadamantravadagnihotrādeva pratyetavyam /
tadyathā-sruveṇonnayanaṃ, pālāśīsamidāhutidhāraṇārthā, caturgṛhītaṃ pañcagṛhītaṃ iti /
tatra prayogaḥ agnimidhvā parisamūhya, paristīrya, paryukṣya,ājyahomeṣvājyaṃ saṃskṛtya, pakvahomeṣu sthālīpākaṃ sruksruvaṃ saṃmṛjya yāvatpradhānāhuti caturgṛhītāni pañcagṛhītāni vā samavadyati /
yatrobhayaṃ havistatra tasyobhayasya, yathāmāsiśrāddhe /
tataḥ paścādagnerbarhiṣyupasādya pālāśīṃ samidhamādhāya sarvāneva mantrān samanudrutya sakṛdeva pradhānāhutīrhutvā prātaragnihotravallepamapamṛjya barhiṣi nimārṣṭi yadyahani karma /
atha rātrau sāyamagnihotravat /
tatassauviṣṭakṛtīṃ dvitīyāmāhutiṃ uttarāhutivajjuhoti-agnaye sviṣṭakṛte svāheti sthālīpākeṣu /
'yadasya karmaṇa'; ityājyahomeṣu /
iśānayajñe tu karma tatra coditena mantreṇa /
tataḥ pūrvavallepamavamṛjya prācīnāvītī dakṣiṇato bhūmau nmārṣṭi /
tataḥ srucaṃ sādayitvā aṅguliprāśanādinirlepanāntamagnihotravat /
tato darbhaiḥ sukprakṣālanaṃ, tataḥ parisamūhanaparyukṣaṇe /
etadāgnihotrikaṃ nāma tantraṃ sarvapākayajñeṣu āghāravatā tantreṇa saha vikalpyate //11//

________________________


ĀpGs-Tāt_2.11:
tatra teṣu pākayajñeṣu madhye pārvaṇādiṣu pañcasu brāhmaṇāvekṣo vidhirbhavati /
yo vidhiḥ pratyakṣameva brāhmaṇamavekṣate, nāgnimiddhvetyādivallokācārānumeyam, so 'pyeṣu vikalpena bhavatītyartha- /
nānayorvidhyormitha- saṃsargaḥ /
nāpi smārtasyānena bādhaḥ /

pratyakṣabrāhmaṇasyāpi smṛtyanuvāde kalpasūtrādhikāraṇanyāyena smṛtitulyapramāṇatvāt /
ata eva 'sarva pāpmānaṃ tarati, tarati brahmahatyāṃ yo 'śvamedhena yajate'(tai.saṃ.5-3-12) iti śrutyā 'yajeta vāśvamedhena'(manu11-74) iti manusmṛtyanuvādenaca aśvamedhadvādaśavārṣikayorvikalpaḥ /
baudhāyanīye ca vyākto 'yamarthaḥ /
tatrodāharanti--

ādhāraṃ prakṛtiṃ prāha darvīhomasya bādariḥ /

agnihotraṃ tathā'treyaḥ kāśakṛtsnastvapūrvatām //
iti (bau.gṛ.1-4-44) tāṃ na mithaḥ saṃsādayedanādeśāt'; (bau.gṛ.1-5-1) iti /

homamantrādayastu vidhyantarīyā arthādācārāccehāpi bhavanti /
yadyasyāpi smṛtitulyameva prāmāṇyaṃ, kimartha 'brāhmaṇāvekṣaḥ'iti ? /

uktottaramevaitat /
āgnihotrikavidhaubhreṣe 'yadi yajuṣṭa'(ai.brā.25-34) iti śrautaṃ prāyaścittam /
na tu smārtanāśe 'yadyavijñātā sarvavyāpadvā'; (ai.brā.25-34.) iti //10//


sarve pradhānahomāḥ pradhānahomatvasāmānyādeko homa ityabhipretya sviṣṭakṛdapekṣayā śrutiḥ dvirjuhotītyāha, na punardvireva juhotīti /
'saptadaśa prājāpatyān'(tai.brā.1-3-4) itivadiha sampratipannadevataikatvābhāvāt /

kecit-yāvantaḥ pradhānahomāstāvanti caturgṛhītāni sruci sahāvadāya homamantrān sarvānanudrutya sakṛdeva juhvati /
dvirnimārṣṭityādi vyaktārtham //
prayogastu- na paristaraṇadarvīsaṃskāropastaraṇādīni, atrānupadeśāt /
carupākastvarthādvidyata eva /
tena caruṇā pradhānāhutisviṣṭakṛtprāśanabhakṣaṇebhyaḥ paryāptena darvīṃ pūrayitvāparṇāgniṃ darbheṣu sādayitvā'dāya tattanmantraiḥ sarvāḥ pradhānāhutīḥ ktameṇa hutvā darvyāstato lepamādāya darbhairnimṛjya śeṣātsviṣṭakṛte hutvā prācīnāvītī punarlepamādāyadakṣiṇato bhūmyāṃ nimṛjyāya upasmṛśya yajñopavītī darvyā lepa maṅgulyā'dāya prāśya śuddhyarthamācamya punarapyevaṃ kṛtvā udaṅṅāvatyotsṛpya darvyā haviśśeṣaṃ sarva bhakṣayitvā tāṃ nirlehyācamya tāṃ darbhairadbhiḥ prakṣalayediti /

nanu-vaiśvadevaupāsanahomayoḥ kasmānnāyaṃ vidhiḥ ?ucyate /
tatra 'ubhayataḥ pariṣecanam'(āpa.gṛ.7-22)iti ekakāryayoḥ dvayorapi vidhyoḥ parisaṅkhyānāt ata eva barhirlepapratipattyorabhāvācca //


kecit-pākayajña ityatra pākaśabdasyālpavācakatvāt vivāhādayo 'pi somādyapekṣayā pākayajña iti teṣvapyayaṃ vidhiriti /
tanna;teṣāṃ manuṣyasaṃskārārthatvena aprādhānyāt pradhānavāciyajñaśabdavācyatvānupapatteḥ //11//


ekāgnividhikāṇḍe vivāhamantrāṇāṃ pūrvamāmnānāt vivāhameva pūrva vyākhyāsyan tasyodagayanādiniyamāpavādena kālamāha--

3. vaivāhikaviṣayāḥ -
1.vivāhakālaḥ /

sarva ṛtavo vivāhasya śaiśirau māsau parihāpyottamaṃ ca naidāgham // ĀpGs_2.12 //


COMMENTARIES:

ĀpGs-Anā_2.12:
atha vivāhavidhiḥ prāgupanayanāt /
śiśiraṃ parihāpyoti vaktavye śaiśirau māsāvityucyate 'uttamañca naidāgha'mityatra māsapratipattyartham /
anyathā divaso 'pi pratīyeta /
sarrvatuvidhānaṃ udagayanāpavādaḥ /
pūrvapakṣādayastu paribhāṣāprāptāḥ vivāhe 'vasthitā eva yathopanayane vasantādividhāna iti kecit /

anye tu pūrvapakṣāderapyapavādaṃ manyante /
teṣāmaparapakṣe rātrau ca na niṣidhyate vivāhaḥ //12//

________________________


ĀpGs-Tāt_2.12:
sarve ṣaḍṛtavaḥ prateyokaṃ māsadvayarūpāḥ vivāhasya kālāḥ /
dādaśāpi māsāḥ sāparapakṣādikāḥ kārtsnye kālā ityarthaḥ /
ṛtava ityanena lakṣaṇayā māsā eva vidhitsitāḥ, nartava iti kuto 'vagamyate ?ucyate- śaiśirau māsāviti māsaparyudāsāt /
anyathā vidhiparyudāsayorekaviṣayatvāt laghutvācca śiśiraṃ parihāpyeti brūyāt /
prayojanaṃ tu vivāhasya pūrvapakṣādiniyamābhāvaḥ /
yatra punarupanayanādāvevaṃvidhahetvabhāvādṛtoteva vidhitsā, tatra dvavadānadvārā puroḍāśasya yāgasādhanatvavat sāmānyavidhyavaruddhapūrvapakṣādidvāreṇāpi

ṛtoḥ karmasādhanatvāsiddheḥ pūrvapakṣādirniyata eva /
śiśirasyarto- yau dvau māsau māghaphālgunau, nidāghasya grīṣmasya yaścottamontya āṣāḍhaḥ, tānetāṃstrīn māsānparihāpya varjayitvā /
atrottamamiti tamappratyayāt yassaurato 'ntyo naidāghaḥ, yaścādhikamāsato dvitīya āṣāḍhaḥ tāvapi paryudastau //12//


sarvāṇi puṇyoktāni nakṣatrāṇi // ĀpGs_2.13 //


COMMENTARIES:

ĀpGs-Anā_2.13:
sarrvatuvidhānasya sarvāpavādatvāt puṇyāhavidhānārthamidam /
tathā ca rātryaparapakṣayoḥ vivāhapiratiṣedhaḥ /
evamapyuktagrahaṇamanarthakaṃ tat kriyate muhūrtaparigrahārtham -yāni puṇyāni nakṣatrāṇi yāni puṇyoktāni muhūrtāni tāni sarvāṇi vivāhasya yathā syuriti /
tatra nakṣatrāṇi jyotiśśāstrādavagantavyāni /
prātassaṅgavo madhyandino 'parāhṇassāyāmityete muhūrtāḥ //13//

________________________


ĀpGs-Tāt_2.13:
yāni jyautiṣe puṇyoktāni śubhaphalapradatvenoktāni nakṣatrāṇi /
nakṣatragrahaṇasya pradarśanārthatvāttithyādīnyati /
tatra puṇyoktāni sarvāṇyatropasaṃhartavyāni //13//

2. vivāhe maṅgalānuṣṭhānam /

tathā maṅgalāni // ĀpGs_2.14 //


COMMENTARIES:

ĀpGs-Anā_2.14:
"brāhmaṇān bhojayitvāśiṣovācayitve"tyevamādīni svaśāstraprasiddhāni /
maṅgalāni snāto 'hatavāsā gandhānulipta-, sragvī bhuktavānityevamādīni nāpitakarmāṅkurārpaṇādīni lokaprasiddhāni /
tānyetāni sarvāṇi pratyetavyāni //14//

________________________


ĀpGs-Tāt_2.14:
śaṅkhadundubhivīṇāvavāditrasampravādanāni kulastrīgītāni keśaśmaśtvādiprakalpanāhatadhautācchidravicitravāsodhāraṇagandhānulepanasugandhasragdhāraṇāpadātigamanacchatradhvajādīni śiṣṭācāraprasiddhāni maṅgalāni vivāhe upasaṃhartavyāni //14//

3. ācārādapi vaivāhikakriyāgrahaṇam /

āvṛtaścāstrībhyaḥ pratīyeran // ĀpGs_2.15 //


COMMENTARIES:

ĀpGs-Anā_2.15:
mantrarahitāḥ kriyāḥāvṛtaityucyante /
yasmin janapade grāme kule vā yā āvṛtaḥ prasiddhāḥ tāstayaiva vyavasthitāḥ yathā pratīyeran na sarvatraivamartam //15//

________________________


ĀpGs-Tāt_2.15:
āvṛtaḥkriyāḥ vaivāhukya- aviśeṣāt samantrakā amantrakāśca /
tāssarvā āstrībhya- sarvavarṇebhyassakāśādavagamya pratīyeran kurvīran vivoḍhāraḥ /
tatra samantrakā- grahapūjāṅikurāropaṇapratisarabandhādyā ācārasiddhāḥ /
amantrakāḥ nākabaliyakṣabalīndrāṇīpūjādayaḥ /

tāśca yathājanapadaṃ yathāvarṇa yathākulaṃ yathāstrīpuṃsaṃ vyavasthitā eva /
na tu sarvāssarvatra samuccitāḥ //15//


invakābhiḥ prasṛjyante te varāḥ pratinanditāḥ // ĀpGs_2.16 //


COMMENTARIES:

ĀpGs-Anā_2.16:
nakṣatrapraśaṃsārthā gāthā vivāhaprakaraṇe varaprasaṅgārthamudāhṛtā /
yadi varāḥ kanyāyā varayitāraḥ kanyā varaṇārta invakābhiprasṛjyante // 16 //

________________________


ĀpGs-Tāt_2.16:
te varāstairduhitṛmadbhiḥ /
pratinanditāḥsiddhārthā bhavanti /
tasmādvaraprasaṅge praśastaminvakā nāma nakṣatram /
'invakāśabdo mṛgaśirasī'ti svayameva vyākhyāsyati /
tasmāt jñāyate-smṛtyantaraprasiddhā laukikyevayaṃ gāthā, na sūtrakārasya kṛtiriti //17//

________________________


ĀpGs-Tāt_2.16:
inkābhiḥ mṛgaśirasi'nakṣatre ca lupi'(pā.2-3-45) iti saptamyarthe tṛtāyā /
ye varāḥvarayitāro mṛgaśirasi prasṛjyante kanyāvaraṇārtha preṣyante, te duhitṛmadbhiḥpratinanditāḥprakarṣeṇa pūjitāḥ, siddhārthā bhavantītyarthaḥ //16//


iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane dvitīyaḥ khaṇḍaḥ //


tṛtīyaḥ khaṇḍaḥ
4. maghāsu gavāṃ krayādinā grahaṇam /

madhābhirgāvo gṛhyante // ĀpGs_3.1 //


COMMENTARIES:

ĀpGs-Anā_3.1:
yadi maghābhiḥ gāvaḥ krayādinā gṛhyante tāśca gāvaḥ pratinantitā bhavanti /
tasmāt goparigrahe maghāḥ praśastāḥ //1//

________________________


ĀpGs-Tāt_3.1:
'ārṣe duhitṛmate mithanau gāvau deyau'(āpa.gha.2-11-18) iti vacanādārṣe vivāhe varairdīyamānā gāvo duhitṛmadbhirmaghāsu gṛhyante /

etaduktaṃ bhavati-ārṣa vivāhaṃ maghāsveva kuryāt , na brāhmādivat nakṣatrāntare 'pīti //1//

5. phalgunībhyāṃ yudvārtha senāvyūhanam /

phalgunībhyāṃ vyūhyate // ĀpGs_3.2 //


COMMENTARIES:

ĀpGs-Anā_3.2:
yadi phalgunībhyāṃ vyūhyate senā yuddhākāle sāca pratinanditā bhavati /
tasmāt senāvyūhe praśaste phalgunyau /
aviśeṣāt pūrve uttare ca /
sarvatra"nakṣatre ca lupī"(pā.sū.2-3-45) tyadhikaraṇe tṛtīyā //2//

________________________


ĀpGs-Tāt_3.2:
atra ca vadhūḥ phalgunyorevavyīhyatenīyate svagṛhyāt, na tu 'tāṃ tataḥ '(āpa.gṛ.5-13) iti vacanāt brāhmādivattadānīmeva //


kecit-'invakābhi'rityādi 'phalgunībhyāṃ vyūhyate'ityantamuttaratrenvakāśabdasya vyākhyānāt śākhāntarīyā gātheti kalpayantaḥ, maghāsu gavāṃ krayādinā svīkāraḥ, senāyāśca yuddhe vyūhaḥ, aviśeṣāt pūrvayoruttarayorvā phalgunyoriti prakṛtānupayogitayā vyācakṣate //2//

6 yāṃ duhitaraṃ bhartuḥ priyā syāditi kāmayate tāṃ svātīnakṣatre dadyāt

yāṃ kāmayeta duhitaraṃ priyā syāditi tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punarāgacchatī ti brāhmaṇāvekṣo vidhiḥ // ĀpGs_3.3 //


COMMENTARIES:

ĀpGs-Anā_3.3:
yāṃ duhitaraṃ pitā priyāṃkāmayetabharturiyaṃpriyāsyāditi tāṃ niṣṭhāyāṃnakṣatre dadyāt /
evaṃ dattā sā bhavatyeva tasyapriyā /

ayaṃ cāparo 'sya nakṣatrasya guṇaḥ sā ptṛgṛhāt punararthinī nāgacchati /
patugṛha eva tasyāssarve kāmāssampadyante /

anye tu nindāmimāṃ manyante /
brahmaṇāvekṣo vidhiriti vacanāt anye 'pi smṛtyapekṣā nakṣatyapekṣā nakṣatravidhayo bhavanti /
anyathā puṃsavane tiṣyavat vivāhe idameva nakṣatraṃ syāt //3//

________________________


ĀpGs-Tāt_3.3:
iyaṃ bhartuḥpriya syāditi yāṃ duhitaraṃ pitā kāmayeta tāṃniṣṭyāyāṃ svātau varāya dadyāt /
sā tasyapriyaiva bhavati /
neva tu
naiva ca rogadāridyādinā pīḍyamānā arthinī punaḥ pitṛgṛhamāgacchati;svagṛha eva tasyāssarve arthossampadyanta iti brāhmaṇāvekṣo vidhiḥ /

atrāpi pūrvavat smārtapuṇyoktanakṣatrairvikalpaḥ //3//


invakāśabdo mṛgaśirasi // ĀpGs_3.4 //


COMMENTARIES:

ĀpGs-Anā_3.4:
chandasi prayuktatvādetayorarthakathanam //4//

________________________


ĀpGs-Tāt_3.4:
ete sūtre vyaktārte //4//

-5)

niṣṭhyāśabdassvātau // ĀpGs_3.5 //

7 vivāhe gavālambhanam /

vivāhe gauḥ // ĀpGs_3.6 //


COMMENTARIES:

ĀpGs-Anā_3.6:
vivāhasthāne gaurālabdhavyā duhitṛmatā //5//

________________________


ĀpGs-Tāt_3.6:
vivāhasthāne gaussannidhāpyā //6//


gṛheṣu gauḥ // ĀpGs_3.7 //


COMMENTARIES:

ĀpGs-Anā_3.7:
gṛheṣu ca gaurālabdhavyā tenaiva duhitṛmatā /
tayaurviniyogaḥ //6//

________________________


ĀpGs-Tāt_3.7:
tathā gṛheṣu śālāyāṃ anyā gaussannidhāpyā //7//


kimarthamityata āha--
8 gavā arhaṇīyaḥ /

tayā varamatithivadarhayet // ĀpGs_3.8 //


COMMENTARIES:

ĀpGs-Anā_3.8:
yā vivāhe gauḥ tayā varamatithivat pūjayet /
atithivaditi vacanāt madhuparkeṇa ca /
"gomadhuparkaraho vedādhyāya"(āpa.dha.2-8-5) iti vacanāt //7//

________________________


ĀpGs-Tāt_3.8:
tayā vivāhasthāne sannidhāpitayā gavā, na tvanantaroktayā,varamatithivat atithiṃ yathā tathāarhayet pūjayet /
tayā havirutpattidvāreṇotsargadvāreṇa vā ṅgabhūtayā yuktena madhuparkeṇa varamavodādhyāyinamapi pūjayedityarthaḥ //8//


yo 'syāpacitastamitarayā // ĀpGs_3.9 //


COMMENTARIES:

ĀpGs-Anā_3.9:
yo 'sya varasyāpacitaḥ pūjyaḥ tena sahāgata ācāryastamitarayāgṛheṣu yā gaurālabhyate tayā /
kimivetyapokṣāyāṃatithivadarhaye dityeva /
vivāhe varāya tatsaheyobhyaścānyasminnagnau pṛtagannasaṃskāro bhavati /
vapāhomaścatatraiva /
apacitaya tatsahoyebhyaśca gṛheṣu pṛthagannasaṃskāraḥ /
gośca vapāśrapaṇaṃ homaścaupāsana evotyanuṣṭhānaprakāra- //8//

________________________


ĀpGs-Tāt_3.9:
yo 'sya varasya pitrācāryatvādinā sambandhī, lokecāpacito vidyā bhijanādisampattyā /
yadvā, varasyāpacitaḥ pūjyaḥ /

tamitarayā gṛheṣu sannidhāpitayā atithivadarhayediti sambandhaḥ /
etanmadhuparkadvayamapi vivāhāṅgaṃ, prakaraṇāt /
dātṛpuruṣārthatve tu 'ācāryāyartvije śvaśurāya rājño varāyāpacitāya ca'iti brūyāt /
pratyuta 'atithiḥ pitaro vivāhaśca'(āpa.gṛ.3-10) iti vivāhasambandhamevāha /

nanu-varaṃ cāpacitaṃ cātithivadarhayediti vaktavye 'vivāhe gauḥ'ityādi kimartham?ucyate-ubhayoḥ pūjyorbhinnadeśatvena bhinnatantratvajñāpanārtham; itarathā sambhavatāṃ tantratā syāt /
'sarvebhyo vaikāmavibhavatvāt'iti kalpāntare sarvebhyaḥ ṛtvigbhyo vikalpena gavaikatvadarśanādihāpi varāpacitayorvikalpena prasaktaṃ gavaikatvaṃ mābhūditi pratiṣedhārtha ca //9//

9 gorālambhasthānāni /

etāvadgorālambhasthānamatithiḥ pitaro vivāhaśca // ĀpGs_3.10 //


COMMENTARIES:

ĀpGs-Anā_3.10:
etoṣveva triṣu sneṣu gorālambhaḥ nānyatra pākayajñeṣu /
atithiśabdenātithyakarma vyapadiśyate"yatrāsmā apacitiṃ kurvantī" (āpa.gṛ.13-2) tyevamādi /
pitṛśabdenāṣṭakā karma"śvobhūte darbheṇa gā"(āpa.gṛ.22-3) mityādi /
vivāhaśabdenānantaroktasya grahaṇam /

kalpāntaroṣvīśānayajñādāvapi gorālambha āmnātaḥ, tatpratiṣedhārtho niyamaḥ /
evaṃ bruvatā kalpāntare dṛṣṭā anye viśeṣā abhyanujñātā bhavanti // 9 //

________________________


ĀpGs-Tāt_3.10:
atithiḥvedādhyāyyāgataḥpitaraḥaṣṭakākarma,vivāhaśceti, yadetatttrayaṃ etāvat gavālambāṅgaka4manimittam /
etaduktaṃ bhavati-

yathātithiḥ pitaraśca gavālambhāṅgakarmanimittabhūtāḥ evaṃ vivāho 'pyasmādeva vacanādviśeṣaṇāntaranirapekṣā iti /
yadyetatsūtramevaṃ na vyākhyāyeta tatā 'gauriti gāṃ prāha'(āpa.gṛ.13-15) 'śvobhūte darbeṇa gāmupākaroti'(āpa.gṛ.22-3) 'vivāhe gauḥ'(āpa.gṛ.3-6) ityetaireva siddhatvāt

vyarthameva syāt;tena avedādhyāyibhyāmapi varāpacitābhyāṃ dharmoktagorahito madhuparko deyaḥ /
vedādhyāybhyāṃ tu tatsahita iti //


kecit-etatttrayamevāsmākaṃ gorālambasthānam, na punaranyeṣāmiva vikalpenāpījñānabasiśśūlagavāparanāmā /
evaṃ vadannasmākamapi kalpāntaroktānapi viśeṣān vikalpenānujānātīti //10//


atha vivāhe varjanīyāḥ kanyā āha--
10 varaṇe varjanīyāḥ kanyāḥ /

suptāṃ rudantīṃ (tīṃ) niṣkrāntāṃ varaṇe parivarjayet // ĀpGs_3.11 //


COMMENTARIES:

ĀpGs-Anā_3.11:
vareṣu varaṇārtha prāpteṣu yā kanyā svapiti roditi niṣktāmati vāgṛhāt, tasyā varaṇaṃ na karttavyam /
aśubhaliṅgānyetānīti /

pariśabdo 'tyantapratiṣedhārthaḥ manaścakṣuṣornibandhe satyapīti //10//

________________________


ĀpGs-Tāt_3.11:
yā vareṣu varaṇārtha prāpteṣu svapiti, yā roditi, yā vā gṛhānniṣktāmati, tā etāvaraṇe parivarjayetatyantaṃ varjayet, ṛddhau jyotiṣādibhirjñātāyāmapi;yatassvāpādīnāmatrānṛddhiliṅgatvaṃ prabalatvaṃ ca vivakṣitam //11//


dattāṃ guptāṃ dyotāmṛṣabhāṃ śarabhāṃ vinatāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet // ĀpGs_3.12 //


COMMENTARIES:

ĀpGs-Anā_3.12:
datāvācānyasmai dattā /
guptā prayatnena rakṣyamāṇā /
duśśīlā vā sā bhavati aśubhalakṣaṇā vā /
dyotāviṣamadṛṣṭiḥ /
ṛṣabā

ṛṣabhaśīlā /
śarabhāatidarśanīyā /
jārāstāṃ kāmayeran sā ca tān /
vinatā vinatagātrā, kubjā vā /
vikaṭāvistīrṇajaṅghā /

maṇḍāapanītakeśā /
maṇḍūṣikāmaṇḍūkatvak aślakṣṇetyartaḥ /
vāmanetyanye /
sāṃkārikākulāntare jātā kulāntarasyāpatyatvaṃ gatā vā, yasyāṃ vā garbhasthāyāṃ mātā asthisañcitavatī /
rātā ratiśīlā /
pālī vatsādīnāṃ pālayitrī /
mitrā vamitravatī bahumitretyartaḥ /

svayaṃ vā mitrabhūtā /
svanujā
yasyā svanujā śobhanā svayaṃdarśanīyā sā svanujā varajananādūrdhvamalpīyasi kāle jātā tasminneva saṃvatsare jātetyanye /
varṣakārī varṣeṇādhikā varṣakārī svedanaśīlā ityanye /
varjayedityucyate varaṇe parivarjayedityasyānuvartanaṃ mābhūditi /
tena yoṣu varaṇaṃ nāsti brāhmādiṣu vivāheṣu teṣivapyāsāṃ pratiṣedhaḥ /
kiñci tadanuvṛktāvatyantapratiṣedhaprasaṅgaḥ //11//

________________________


ĀpGs-Tāt_3.12:
dattādyāḥpañcadaśa kanyā varjayet /
dattāaneyasmai vācā pratiśrutā, udakapūrva vā pratipāditā /
guptāadarśanārtha kañcukādibhirāvṛtā, prayatnasaṃrakṣyamāṇā vā dauśśīlyādiśaṅkayā /
dyotāpiṅgākṣī, babhrukeśī vā, viṣamadṛṣṭirvā /
ṛṣabhā pradhānā, ṛṣabhasyeva śarīraṃ gatiḥ śīlaṃ vā yasyāssā, kakudvāsti yasyāssā /
śarabhā śīrṇadīptiḥ, sarvanīlalomnī vā, arūpā vā, niṣprabhā vā /

kecit-darśanīyā, yatassā jārakāmyā /

vinatākubjā /
vikaṭāvikaṭajaṅghā, vistīrṇajaṅghā vā /
muṇḍā apanītakeśā, ajātakeśā vā /
maṇḍūṣikā alpakāyā, aruṇadatī vā maṇḍūkatvagvā /
apare-vāmanāṅgā, dagdhāṅgā vā /

sāṅkārikāgarbhasthāyāṃ yasyāṃ satyāṃ mātā bharturasthisañcayanakārikā, kulāntarasya duhitṛtvaṃ gatā vā /
rātāramaṇāśīlā kandukādikrīḍāpriyetyarthaḥ, ṛtusnātā vā /
kecit-ratiśīlā viṣayopabhogaśīletyarthaḥ /

pālīvatsakṣetrādipālikā /
mitrābahumitrā, sakhī vā /
svanujāśobhanānujā yasyāssā, na tu śobhano 'nujo yasyāḥ śobhanāyāmanujāyāṃ kadācit pramādassyāditi /
kecit-varajanmasaṃvatsara eva paścājjāteti /

varṣakārīvarādvarṣeṇādhikā /
yātyantaṃ sravati sā vā /
parivarjayedityanuśaṅge satyapi varjayediti punarvacanaṃ brāhmādiṣu sarveṣu vivāheṣvāsāṃ pratiṣedhārtham;asati gatyantare ṛddhāvapi parīkṣitāyāṃ dattetatarāsāmaniṣedhārtha vā //12//


nakṣatranāmā nadīnāmā vṛkṣanāmāśca garhitāḥ // ĀpGs_3.13 //


sarvāśca rephalakāropāntā varaṇe parivarjayet // ĀpGs_3.14 //


COMMENTARIES:

ĀpGs-Anā_3.14:
nakṣatraṃ nāma yāsāṃ tā tathānakṣatranāmāḥ, nadīnāmāḥ vṛkṣanāmāścarohiṇī gaṅgā karejotyādayaḥ /
tāśca vivāhegarhitāḥ /
tathā

sarvāśca rephalakāropāntyāḥevaṃ bhūtaṃ nāma ityartaḥ /
karā kālā suveletyādayaḥ /
tāḥvaraṇe parivarjayetvaraṇamapyāsāṃ na kartavyamityarthaḥ // 12 //

________________________


ĀpGs-Tāt_3.14:
nakṣatrasya nāmeva nāma yāsāṃnakṣatranāmāḥ /
ekasya nāmaśabdasya lepaḥ, uṣṭramukhādivat /
evamikhādivat vigrahaḥ rohiṇī citretyevamādayo nakṣatranāmāḥ /
gaṅgetyādayo nadīnāmāḥ /
śiṃśupetyādyāvṛkṣanāmāḥ /
garhītāḥvarjanīyāḥ //13//


repho vā lakāro vā yāsāṃ nāmnaupānta upadhetyarthaḥ yathā gaurī śālītyādi /
śeṣaṃ vyaktam /
atra cakāreṇa garhitā ityanukarṣaṇāt āsāṃ varjanīyatve siddhe 'sarvā varaṇe parivarjayat'iti vyartham /
na;sugrahārthatvāt /

atha vā yā etā rephalakāropāntā gaurī śālītyādyā-, yāśca prakārāntareṇāpi smṛtyantaroktā rephalakāropāntāḥ, yathā sagotrā samānapravarā puṃścalīti tāssarvā varaṇe parirjayediti jñāpanārtham /
idaṃ tvihavaktavyam- asatyapi gatyantare vyakte 'pyṛddhiliṅge sragotrādīnāṃ sarvathāniṣedha eva /
gauryādīnāṃ tu na tathā guptādīnāmiveti //


kecit nakṣatranāmetyādikeyaṃ śāstrāntaragītā gātā, tasyāḥ pādapūraramāni 'sarvā varaṇe parivarjaye'diti padānīti parikalpayanto, yasmānnakṣatrādināmā rephalakāropāntāśca garhitāḥ tasmāttāssarvo varaṇe parivarjayediti vyācakṣate //14//

11 ṛdviparīkṣā /

śaktiviṣaye dravyāṇi praticchannānyupanidhāya brūyādupaspṛśeti // ĀpGs_3.15 //


nānā bījāni saṃsṛṣṭāni vedyāḥ pāṃsūn kṣetrālloṣṭaṃ śakṛcchmaśānaloṣṭamiti // ĀpGs_3.16 //


COMMENTARIES:

ĀpGs-Anā_3.16:
'lakṣaṇasampannāmupayacchete'ti vakṣyati /
tatra lakṣaṇānāmajñātatvāt tatparīkṣaṇopāya upadiśyate /
nacāyaṃ nityo vidhiḥ;'saktiviṣaya'iti vacanāt /
śaktissāmarthya yadi samphavaḥ /
yadi vadhūjñātayo 'numanyeran tadā kartavyaṃ nānyathetyarthaḥ /
tat kathaṃ kartavyam?ucyate-dravyāṇi pañcavakṣyamāṇāni mṛtpiṇḍeṣu praticchannāni kṛtvā upanidhāya kanyāsamīpe nidhāya tāṃ brūyādvaraḥ- eṣāṃ piṇḍānāṃ ekatamupaspṛśeti /
kāni punastāni dravyāṇi?nānābījāni saṃsṛṣṭāni vrīhiyavādīni /
vedyāḥ pāṃsūnāhṛtān, sasyasampannāt kṣetrādāhṛtaṃ loṣṭaṃ, sakṛt gomayaṃ, śmaśānādāhṛtaṃ loṣṭamityetāni /
bījānāṃ dravyatvāvyabhicāre 'ri dravyāṇītyucyate-śāstrāntare dṛṣṭānāmanyeṣāmapi dravyāṇāmiha vikalpena prāptyartha tadyathā-avidāsinohadāt sarvasampannā devanāt kitavī iriṇādadhanyeti(āśva.gṛ.1-5-6) //13//
________________________


ĀpGs-Tāt_3.16:
śaktissamarthyam /
viṣaye 'vakāśaḥ /
asyāmṛddhiparīkṣāyāṃ varatatpakṣiṇāṃ sāmarthyasyāvakāśe sambhavati, yadi kanyā ca tadīyāścemāṃ parīkṣāmabhyupagaccheyurityarthaḥ /
yata evātra śaktiviṣaya ityāha, ata evaiṣā ṛddhiparīkṣā jyotiṣādibhirvaikalpikī, na tu nityavadvivāhāṅgam /

dravyāṇivakṣyamāṇāni mṛtpiṇḍeṣu ca praticchannānyekasmin bhājane nidhāya kanyāṃ samīpe ca kṛtvā, tāṃ brūyādeṣāṃ piṇḍānāmekamupaspṛśeti // 15 //


kāni tānītyata āha--

nānābījānivrīhiyavādibījāni /
saṃsṛṣṭāniekasmin piṇḍe kṣiptāni /
vedyāḥ saumikyāḥ āhṛtān pāṃsūn /
kṣetrāt sasyasampannādāhṛtaṃ loṣṭam /
aviśiṣṭe prasiddhe //16//


pūrveṣāmupasparśane yathāliṅgamṛddhiḥ // ĀpGs_3.17 //


uttamaṃ paricakṣate // ĀpGs_3.18 //


COMMENTARIES:

ĀpGs-Anā_3.18:
tatra bījasparśane prajābhissamṛddhiḥ /
vedipurīṣe yajñaiḥ, kṣetraloṣṭe dhanadhānyaiḥ, gomaye paśubhiḥ, śmaśānaloṣṭe maraṇamiti yathāliṅgārthaḥ /

uttamamantyaṃ dravyaṃparicakṣategarhante varjayantītyarthaḥ //14//

________________________


ĀpGs-Tāt_3.18:
pūrveṣāṃ caturṇāmupasparśane yathāliṅigamṛddhiḥ /
nānābījānāmupasparśane prajānāṃ samṛddhiḥ /
vedyāḥ pāṃsūnāṃ yajñānāṃ, kṣetrālloṣaṭasya sasyānāṃ, śakṛtaśca paśūnāmiti /
ṛddhiniścayādvivāhakartavyatāniścaya ityartaḥ //17//


uttamaṃ śmaśānaloṣṭaṃparicakṣate garhante śiṣṭāṃ, jāyāpatyoranyatarasya vā maraṇaliṅgatvāditi //18//
udvāhyāmāha--
12 udvāhyakanyāsampat /

bandhuśīlalakṣaṇasampannāmarogāmupayaccheta // ĀpGs_3.19 //


COMMENTARIES:

ĀpGs-Anā_3.19:
uktā varjanīyāḥ kanyāḥ /
atha grāhyā ucyante /
bandhuśabdena kulamucyate /
yaduktamāśvalāyanena"kulamagre parikṣeta ye mātṛtaḥ pitṛtaśceti yathoktaṃ puratā"(āśva.gṛ1-5-100 diti /
śīlasampannā āryaśīlā /
lakṣaṇasampannāstrīlakṣaṇairupetā rogarāhitā kṣayāpasmārādirahitā //15//

________________________


ĀpGs-Tāt_3.19:
atrasampannāmiti pratyekaṃ sambadhyate /
bandhusampannāṃpraśastābhijanām /
śīlasampannāmāstikyādiguṇānvitām /
lakṣaṇasampannāṃ gūḍhagulphatvādistrīlakṣaṇayuktām /
arogāṃkṣayāpasmārakuṣṭhādyacikitsyarogarahitām /
upayaccheta udvahet //19//
atha varaguṇānāha-
13 varaguṇāḥ /

bandhuśīlalakṣaṇasampannaśśrutavānaroga iti varasampat // ĀpGs_3.20 //


COMMENTARIES:

ĀpGs-Anā_3.20:
śrutavān śrutādhyayanasampannaḥ /
varasampat varaguṇāḥ /
evaṃguṇāya kanyakā deyotyarthaḥ //16//

________________________


ĀpGs-Tāt_3.20:
banduśīlalakṣaṇasampannaiti pūrvavadvyākhyānam /
śrutavānśrutādhyayanasampannaḥ;aviduṣaścodutakarmānadhikārāt, dharmādyarthatvācca vivāhasya /
arogaiti pūrvavat ;tasyāpyasamarthatvenānadikārāt /
evaṃbhūtā varasampat /
evaṅguṇāya varāya kanyādeyetyarthaḥ //20//


atharddhiniścaye ekāyaṃ matamāha--

yasyāṃ manaścakṣuṣornibandhastasyāmṛdvirnetaradādriyetetyeke // ĀpGs_3.21 //


COMMENTARIES:

ĀpGs-Anā_3.21:
yasyāṃkanyāyāṃ varasyamanasaścakṣuṣaśca nibandhaḥ tṛptirutpadyate tasyāmṛddhirdhruvā,netaratna dattādiguṇadoṣādyanudarśanamādaraṇīyamityeke śiṣṭā bruvate /
atra pakṣe sarvaguṇāsampannāyāmapi yasyāṃ manaścakṣuṣī na nibadhyete sā varjanīyā /
śāstrāniṣiddhāstatrāpi pakṣe varjyā eva, yathā savarṇā sargotreti //17//

________________________


ĀpGs-Tāt_3.21:
yasyāṃ kanyāyāṃ varasyamanascakṣuṣīrnibandhaḥnitarāṃ bandhanaṃ, yasyāmāsattyatiśayena manascakṣuṣī nibaddhe ava tiṣṭhata ityarthaḥ /

tasyāṃjāyāyāṃ satyāṃ dharmādīnāṃ samṛddhiḥ,netaratguṇadoṣānudarśanamādriyetetyekebrūvate /
etaduktaṃ bhavati- atra manaścakṣuṣornibandha evādaraṇe kāraṇam, na tu jyotiṣādinā jñātā guṇāḥ /
tathā tadabhāva eva parivarjane kāraṇam, na svāpādayo doṣā iti /
ubhayorapi matayordattādīnāṃ niṣedhamādriyetaiva;'sarrvaṇāpūrvaśāstravihitāyām'(āpa.dha.2-13-1) 'asamānārṣagotrajām''pañcamāt saptamādūrdhvam'ityādivacanajātāt //21//


itthaṃsudarśanāryeṇa gṛhyatātparyadarśanam //


prathame paṭale 'kāri yathābhāṣyaṃ yathāmati //


iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane tṛtīyaḥ khaṇḍaḥ //


samāptaśca prathamaḥ paṭalaḥ


====================================================================================


atha dvitīyaḥ paṭalaḥ

caturthaḥ khaṇḍaḥ

4 vivāhaprakaraṇam -
1 varapreṣaṇam /

suhṛdassamavetān mantravato varān prahiṇuyāt // ĀpGs_4.1 //


COMMENTARIES:

ĀpGs-Anā_4.1:
atha kanyāvaraṇavidhiḥ /
invakābhiḥ prasṛjyanta ityuktam /
tasminnanyasmin vā puṇyanakṣatreva brāhmaṇān bhojayitvāśiṣo vācayitvā,suhṛdaḥ

bandhūnsamavetān saṅgatānmantravataḥśrutādhyayanasampannānvarān kanyāvarayitṝnprahiṇuyātprasthāpayot-yūyamamuṣmāt kulāt mahyaṃ kanyāṃ vṛṇīdhvamiti /
yadyapyevaṃvidhe kārye suhṛdāmeva sambhāvanā tathāpi suhṛda ityucyate mantravatāmasambhave suhṛtvamātraparigrahārtham /
mantravata iti brāhmaṇānomeva grahaṇam /
tena kṣatriyavaiśyayorapi brāhmaṇā eva varāḥ //1//

________________________


ĀpGs-Tāt_4.1:
pūrvatra 'invakābhiḥ prasṛjyante'(āpa.gṛ2-16) iti vivāhopayogino varapreṣaṇasya kālo 'bhihitaḥ /
idānīṃ tasya vidhimāha--

suhṛdaḥātmano mitrāṇi /
samavetānātmānaṃ pratyekakāryān /
mantravataḥmantrabrāhmaṇavataḥ, 'śucīn mantravataḥ'(āpa.dha.2-15-11)

itivanmantragrahaṇasya pradarśanārthatvāt /
varānvarayitṝn /
varaḥprahiṇuyātpreṣayet /
ete yugmā brāhmaṇāśceti kecit //2//


tānādito dvābhyāmabhimantrayeta // ĀpGs_4.2 //


COMMENTARIES:

ĀpGs-Anā_4.2:
gacchatastān varānanantaramāmnātasya mantrasamāmnāyasyādito dvābhyāṃ ṛgbhyāṃ paprasugmantetyotābhyāṃ abhimantrayeta /
abhilakṣya mantroccāraṇamabhimantraṇam /
tataste kanyākulaṃ gatvā-evaṃgotrāyāmuṣmai sahatvakarmabhyo yuṣmadīyāṃ kanyāṃ vṛṇīmaha-iti brūyaḥ /
tataste pratibrūyuḥ-śobhanaṃ tathā dāsyāma-iti /
tatra brāhme vivāhe daive cārthalopāt varaṇalopaḥ kalpāntaradarśanācca-nātra varān prahiṇuyāditi /
tathā gāndharvarākṣasayośca //2//

________________________


ĀpGs-Tāt_4.2:
tānprasthitān /
mantrasamāmnāyasyāditaḥ 'prasugmantā'iti dvābhyāṃ ṛgbhyāṃabhimantrayeta /
abhimantraṇaṃ ābhimukhyena mantrasyoccāraṇam /
anumantramapyevam'anumantrayitavyadravyagatacitteneti tu bhedaḥ //


atha sūtrasyāpūrṇatvāt krama ucyate-

kṛtaprāṇāyāmo 'varān preṣayiṣye'iti saṅkalpya, 'prasugmamte'ti dvābhyāṃ varānabhimantrya, 'yūyamamuṣmāt kulāt mahyaṃ kanyāṃ vṛṇīdhvam 'iti preṣayet /
tataste duhitṛmato gṛhaṃ gatvā, kanyāṃ dattasagotratvādidoṣarahitāṃ bandhvādiguṇasampannāṃ ca yatnato 'vadhārya, duhitṛmantaṃ pitrīdikaṃ 'gautamagotrāya viṣṇuśarmaṇe varāya bhavadīyāṃ kanyāṃ prajāsahatvakarmabhyo vṛṇīmahe'iti brūyuḥ /
tatassa pitrādir'dāsyāmī'ti pratibrūyāt /

tataste pratyetya,'suddhārtā vaya'miti varāyā vedayeyuḥ /
etacca varapreṣaṇādyāsurārṣayoreva, nānyeṣu arthalopāt /

atha yasminnahani vivāhaḥ tataḥ pūrvameva pañcame tṛtīya vāhani yathāśiṣṭācāramaṅkurāropaṇaṃ kuryāt /
tathā śvo vivāha ityadya vivāha iti ca /

'tathā maṅgalāni''āvṛtaścāstrībhyaḥ pratīyerat'(āpa.gṛ.2-14,15) ityuktāni karmāṇi varo vadhūśca yathākālaṃ yathāyogyaṃkurutaḥ /

kecit-pūrvedyurnāndīśrāddhaṃ kalpāntarāditi /

tataḥ pitrādirvadhūkulaṃ prāptāya varāya kanyāmudakapūrva dadyāt-imāṃ vatsarotrajāṃ lakṣmīdāyīṃ gautamagotrāya viṣṇuśarmaṇe tapabhyaṃ prajāsahatvakarmabhyaḥ pratipādayāmīti /
gāndharvarākṣasayostu na pratipādanam, dātṛvyāpārā napekṣatvāt /
tatastāṃ varaḥ pratigṛhya vivāhasthāne 'yatra kvacāgnim'(āpa.dha.2-1-13) ityādividhināgniṃ pratiṣṭhāpya, tatraiva yasyāṃ śālāyāṃ kanyā'ste tāṃ gatvā madhuparka pratigṛhṇāti yathārha yathāvidhi /
evameva varāpacito 'pi //2//


anantaraṃ varaḥ kiṃ kuryādityatrāha--
2. kanyāyāḥ samīkṣaṇam /

svayaṃ dṛṣṭvā tṛtīyāṃ japet // ĀpGs_4.3 //


COMMENTARIES:

ĀpGs-Anā_4.3:
tato vivāhe niścite pūrvedyurnāndīśrāddhaṃ kṛtvā paredyurbraahmaṇān bhojayitvāśiṣo vācayitvā varo vadhūkulaṃ gacchati /
tasmai kūrcadānādi bhojanāntaṃ madhuparka datvā kanyāṃ pratipādayati-tubhyamimāṃ prajāsahatvakarmabhyaḥ pratipādayāmīti /
tatastāṃ varaḥ svayaṃ dṛṣṭvā tṛtīyāmṛcaṃ japet

abhrātṛghnīmityetām /
svayamityanucyamāne varaṃ dṛṣṭvetyarthaḥ syāt prakṛtatvāt /
svayaṃ grahaṇāttu kanyāṃ dṛṣṭvatyartho bhavati /
tatra brāhme vivāha udakapūrva pratipādanam /
gāndharvarākṣasayostu naiva pratipādanam //3//

________________________


ĀpGs-Tāt_4.3:
varaḥsvayaṃkanyāma dṛṣṭvā 'abrātṛghnīm'ititṛtīyāṃ ṛcaṃjapet /
dṛṣṭvai vacakṣuṣī upasaṃharati /
japaśca sarvatra cātussvaryeṇa;natu karaṇamantrādivadekaśrutyā /
'ekaśruti dūrātsambuddhau'(pā.sū.1-2-33) 'yajñakarmaṇyajapanyūkhasāmasu'(pā.sū.1-2-34) iti vacanāt /
atra ca svayamiti viśeṣamaṃ varayitṝmāṃ prakṛtānāmayaṃ japo mā bhūditi /
kecit- svayaṃ vadhūmeva dṛṣṭvā japet ;na tu varāniti /
svayaṃ dṛṣṭvetyādi ca sarvavivāhānāmavikṛtam //3//


caturthyā samīkṣeta // ĀpGs_4.4 //

COMMENTARIES:

ĀpGs-Anā_4.4:
avayavaśa īkṣaṇaṃsamīkṣaṇam /
aghoracakṣurityeṣā caturthīṃ //4//

________________________


ĀpGs-Tāt_4.4:
'aghoracakṣuḥ'ityanayā samīkṣeta /
vadhvā dṛṣṭvo svadṛṣṭiṃ nipātayati, aghoracakṣurapighnyedhīti mantrāliṅgāt /
kecit-samīkṣeta avayavaśo nirīkṣeteti /
atra varo vadhūśca darmeṣvāsīnaudarbhān dhārayamāṇau kṛtaprāṇāyāmau saṅkalpayete- āvābhyāṃ karmāṇi kartavyāni, prajāścotpādayitavyāṃ-iti // 4 //

3. tasyāḥ bhruvorantare sammārjanam /

aṅguṣṭhenopamadhyamayā cāṅgulyā darbhaṃ saṃgṛhyottareṇa yajuṣā tasyā bhruvorantaraṃ saṃmṛjya pratīcīnaṃ nirasyet // ĀpGs_4.5 //


COMMENTARIES:

ĀpGs-Anā_4.5:
madhyamāsamīpe va4tata ityupamadhyamā tayāṅgulyā anāmikayetyarthaḥ /
bhruvorantaraṃmadhyamittareṇa yajuṣāidamahamityanena /

saṃmārjanamantro 'yaṃ na nirasanamantraḥ /
pratīcīnaṃpratyaggatam /
uparyupari śiro nirasyet /
tata udakopasparśanaṃ aṅguṣṭhasāhacaryādupamadhyamayeti viśeṣaṇādeva siddhe aṅgulyeti viśeṣyanirdeśo vispaṣṭārtham /
yajuṣeti viśeṣaṇaṃ uttareṇeti digvācitāśaṅkā mā bhūditi //5//

________________________


ĀpGs-Tāt_4.5:
upamadhyamāupakaniṣṭhikā, na tu pradeśinī, tasyā visraṃsiketi vyapadeśāt /
uttareṇa yajuṣā'idamahaṃ yā tvayi'ityanena /
śeṣaṃ vyaktam /
darbha nirasyāpa upaspṛśet //5//


prāpte nimitta uttarāṃ japet // ĀpGs_4.6 //


COMMENTARIES:

ĀpGs-Anā_4.6:
vadhvā svabandhūnāṃ ca rodanaṃnimittaṃ jīvārudantīti liṅgāt /
uttarāmṛcaṃ 'jīvārudantī'tyetām, sarvatra samāveśanānte vivāhakarmaṇyasminnimitte 'yaṃ japo bhavati /
nimittāvṛttau mantra āvartate //6//

________________________


ĀpGs-Tāt_4.6:
jīvāṃrudantī'ti mantraliṅganurūpe nimitte prāpte mātrādibhiḥ kanyakayā vā anyonyaviyogacintayā rodane kṛte imāmṛcaṃ japet //6//

4. tasyāḥ snānārthajalāharaṇārtha yugmānāṃ brāhmaṇānāṃ preṣaṇam /

yugmānsamavetān mantravata uttarayādbhyaḥ prahiṇuyāt // ĀpGs_4.7 //


COMMENTARIES:

ĀpGs-Anā_4.7:
vadhūsnāpanārthānāmapāmāharaṇaṃuttarayarcā'vyukṣatkrūra'mi tyetayā /
mantravataḥprahiṇuyāt prasthāpayet /
'tathā maṅgalānī'tyeva siddhe yugmavacanaṃ pañcabhirmantraiḥ snāpanaṃ vakṣyati, tatra pratimantraṃ snāpanāvṛttiḥ /
tatra ca snāpanasyāyugmatvāt tadarthānāmudakumbhānāmapyayugmatvaṃ syāt /

evamāhartṝṇāṃ brāhmaṇānāmapi /
ato yugmānityucyate /
tena pratimantraṃ kubhbhabheda- pratikubhbhaṃ brāhmaṇabhedaśca siddho bhavati /
tatra yadi catvāraḥ kumbhāḥ caturthena kubbhena caturthapañcamābhyāṃ mantrābhyāmabhiṣekaḥ /
yadā tvaṣṭau tadā pratimantraṃ pañcabhistūṣṇīmitaraiḥ /
samavetavacanamudakāharaṇe saha pravṛttyartham /
mantravata iti brāhmaṇānāṃ grahaṇam,"āsyai brāhmaṇā"iti mantre darśanāt //7//

________________________


ĀpGs-Tāt_4.7:
yugmān samasaṅkhyākān /
samavetānmantravataiti pūrvavat /
uttarayā'vyukṣatkrūram'ityetayā praiṣatvāduccaiḥ prayuktayādbhyaḥ prahiṇuyātvadhūsnāpanārthā upa āhartu preṣayet /
ete ca brāhmamā eva,'āsyai brāhmaṇā'iti mantraliṅgāt /
te ca brāhmaṇā yāsvapsu puruṣāḥ snānādiṣu pūrva na mṛtāḥ tābhyastṛṇāvakādyapanīyāpa ānanyanti;'avīraghnīḥ'iti mantraliṅgāt //7//

5. tasyāḥ snāpanam, ahatavasradhāraṇaṃ, yoktrasannahanaṃ ca /

uttareṇa yajuṣā tasyāśśirasi darbheṇvaṃ nidhāya tasminnuttarayā dakṣiṇaṃ yugacchidraṃ pratiṣṭhāpya chidre suvarṇamuttarayāntardhāyottarābhiḥ pañcabhissnāpayitvottarayāhatena vāsasā'cchādyottarayā yoktreṇa sannahyati // ĀpGs_4.8 //


COMMENTARIES:

ĀpGs-Anā_4.8:
tatastairapsvāhṛtāsutasyāvadhvāśiśarasidarbheṇavaṃdarbhaiḥ parikalpitaṃ maṇḍalaṃuttareṇa yajuṣā'aryamṇo agni'mityanenanidhāya tasminniṇve ittarayā 'khe 'nasa'ityanayā dakṣiṇaṃ yugacchidraṃ dakṣimasyā yugadhuro bāhyacchidraṃpratiṣṭhāpya tasminchidre suvarṇamuttarayarcā'śaṃ te hiraṇya'mityetayāntardhāyatābhiradbhistāmuttarābhiḥ pcabhiḥ'hiraṇyavarṇā'ityetābhiḥ pratimantraṃ snāpayati /
kathaṃ punacchidrasyāntardhānena snāpanaṃ saṃbhavati | tathāntardhānaṃ kurute yathodakamavasravati /
tatastāmuttarayarccā 'pari tvā girvaṇo gira'ityetayāhatena vāsasā'cchādayati /
svayameva mantramuktvā paridhāpayati ācchādyācamayya uttarayarcā āśāsānetyetayā yoktatreṇa sannahyati /
ūrdhvajñumāsīnā(āpa.śrau.2-5-2)

mityādidārśapaurṇamāsiko viśeṣa iheṣyate //8//

________________________


ĀpGs-Tāt_4.8:
darbheṇvaṃ,darbhaiḥ parikalpitamiṇvaṃ nigalākṛtiṃ parimaṇḍalākāramityarthaḥ /
taduttareṇa yajuṣā 'aryamṇo agniṃ'ityanena vadhvāśśirasi nidhāya tasminniṇvevarauttarayākhe 'nasa'ityetayādakṣiṇaṃ yugachidraṃ , yugasya dakṣiṇaṃ cdraṃ dakṣimasyā dhuro bārahyachidraṃ pratiṣṭhāpya, chidre suvarṇamuttarayā'śaṃ te hiraṇyam'ityetayāntardhāya, uttarābhiḥ'hiramyavarṇāśśucayaḥ pāvakāḥ pracakramurhitvā'ityādibhiḥ pañcabhiḥṛgbhiḥ snāpayati /
etacca pañcānāmante sakṛdeva, 'vacanādekaṃ karma bahumantram'(āpa.pa.1-47) ityuktatvāt /
evaṃ sarvatra evaṃ vidheṣvannaprāśanādiṣu //


kecit- pañcabhiriti vacanāt pratimantramiti /
tanna;tisṛbhyo '; vaśiṣṭayorvikalpanivṛttyarthatvādasya /
itarathā kriyābhyāvṛttivācaka pratyayāśruteḥ guṇārtha pradhānasnānābhyāvṛttikalpanāpattiḥ, prayuktigauravaṃ ca //


uttarayā 'pari tvār rvaṇo giraḥ'ityetayā /
ahatena anivasitena vāsasā paridhāpya, dvirācamapya, uttarayā 'āśāsānā saumanasam'; ityetayā yoktreṇa sannagyati /
kṛtsnavidhānaṃ /
kecit-aiṣṭikasannahanavidhipradarśanārthamiti //8//


athaināmuttarayā dakṣiṇe haste gṛhītvāgnimabhyānīyāpareṇāgnimudagagraṃ kaṭamāstīrya tasminnupaviśata uttaro varaḥ // ĀpGs_4.9 //


COMMENTARIES:

ĀpGs-Anā_4.9:
atha sannahanānantaraṃ'yatra kvacāgni'mityādikalpenāgniṃ prasādhayati /
mathitvā śrotriyāgārādvāhṛtya tato vadhūmagnimabhyānayati /

uttarayarcā 'pūṣātveta'ityetayā /
ānayanamantro 'yam /
hastagrahaṇaṃ tu tūṣṇīmeva /
udagagravacanaṃ dakṣiṇāgranivṛttyartham //9//

________________________


ĀpGs-Tāt_4.9:
athaśabda uktārthaḥ arthakṛtyapratiṣedhārtha iti /
enāṃ vadhūṃdakṣiṇe haste gṛhītvā, uttarayā'pūṣā tveto nayatu'ityetayā

agnimabhyānīyāgnyabhimukhamānayati;nayatviti mantraliṅgāt /
vyavahite 'pi nayane viniyogātapareṇāgnimagneradūreṇa'pascādugagraṃ kaṭamāstīrya, tasminkaṭe yugapadupaviśataḥ, yatottaro varo dakṣiṇā vadhūḥ //9//

6. agnerupasamādhānādi karma /

agnerupasamādhānādyājyabhāgānte 'thaināmādito dvābhyāmabhimantrayeta // ĀpGs_4.10 //


COMMENTARIES:

ĀpGs-Anā_4.10:
athaivamupaviśyāgnerupasamādhānādi karma pratipadyate /
agnimidhvā prāgagrairityādi ājyabhāgānte karmaṇi kṛte athānantaramupotthāya enāmāsīnāṃ vajhūṃ tṛtīyasyānuvākasyādito dvābhyāmṛgbhyāṃ 'somaḥ prathama'ityetābhyāmabhimantrayeta /
agnerupasamādhānādi vacanaṃ tantraprāptyartham /

ājyabhāgāntagrahaṇamabhiman6ṇāderuttarasya karmaṇa- kālopadeśārtham /
athaśabdo 'vasthāntarapradarśanārthaḥ /
ājyabhāgāntamāsīnaḥ kṛtvā atotthāyābhimantraṇādi pratipadyata iti /
tathā ca bodhāyanaḥ-athāsyā upotthāya hṛdayadeśa (bau.gṛ.1-4-1) miti /
āśvalāyanaśca-tiṣṭhan prāṅmukhaḥ pratyaṅmukhyā āsīnāyā (āśva.1-7-3) iti /
enāmityucyate agnerabhimantraṇaṃ mā śaṅkīti /
uttarābhyāmiti vaktavye ādito dvābhyāṃ ityucyate mantrasamāmnāye anuvākavyavasthāpradarśanārtham /
tena"śeṣaṃ samāveśane jape"dityādāvanuvākaśeṣasya grahaṇam //10//

________________________


ĀpGs-Tāt_4.10:
athaṃ tantropadeśaḥ kramārtha ityuktameva /
yadi tu lājahomāstantraśūnyā āgantukāḥ, tadā sa kramatantravidhānārtaḥ /
athoti pūrvavat /

kecit kalpāntarasiddho potthānānantaryapradarśamārthamiti //


enāṃvajhūṃ varaḥādita anuvākasya 'somaḥ prathamaḥ'ityasya 'somaḥ prathamaḥ 'itidvābhyāṃ ṛgbhyāmabhimantrayeta //10//

7. pāṇigrahaṇam /

athāsyai dakṣiṇena nīcā hastena dakṣiṇamuttānaṃ hastaṃ gṛhṇīyāt // ĀpGs_4.11 //


COMMENTARIES:

ĀpGs-Anā_4.11:
atha tathaivāvasthitaḥasyai asyāḥ tathaivāsīnāyā dakṣiṇamuttānaṃ hastaṃ gṛhṇīyāt /
dakṣiṇena nīcānyakbhūtena pastena /
idaṃ pāṇīgrahaṇaṃ nāmakarma /
dakṣiṇeneti na vaktavyam /
ekapāṇisādhyeṣu karmasu dakṣiṇasyaiva prasiddhatvāt /
athāprasiddhaḥ, anyatrāniyamaḥ prāpnoti /
yathātraiva purastādupanayane ca /
evaṃ ta4hi nātra dakṣimahasto vidhīyate /
kiṃ tarhi?nyaktāvidānārtamanūdyate yo 'yaṃ dakṣiṇo hasta- sarvakarmasu prasiddhaḥ tena nīcāpāṇigrahaṇamiha kartavyamiti /
asmādeva cānuvādāt sarvatra dakṣiṇapāṇiriti siddham //11//

________________________


ĀpGs-Tāt_4.11:
anena nityavidhinā 'so 'bhīvāṅguṣṭham'ityetāvanmātrasya vyavahitasyāpi sambandhaḥ /
itarathā sa iti na brūyāt /
asmai asyā vadhvāḥ;ṣaṣṭhyarthe caturthī /
uttānaṃ dakṣiṇaṃ hastaṃvarassvenanīcā nyagṇūtena dakṣimahastena /
abhīvāṅguṣṭhaṃabhiruparyathaḥ /
ivetyavadhārakaḥ /

uparyaṅguṣṭhameva gṛhṇīyāt //11//


atha kāmyaṃ vidhidivayamāha--
8. tatra kāmanāyāṃ viśeṣaḥ /

yadi kāmayeta strīreva janayeyamityaṅgulīreva gṛhṇīyāt // ĀpGs_4.12 //


COMMENTARIES:

ĀpGs-Anā_4.12:
aṅgulīreva nāṅguṣṭhaṃ nāpi pāṇitalam /
pūrvoktasyaivāyaṃ kāmasaṃyukto viśeṣavidhiḥ /
tenehāpi dakṣiṇena nīcā hastenetyevamādayo viśeṣā bhavanti //12//

________________________


ĀpGs-Tāt_4.12:
aṅgulīreva nāṅguṣṭham /
śeṣaṃ nityavat //12//


yadi kāmayeta puṃsa eva janayeyamityaṅguṣṭhameva so 'bhīvāṅguṣṭhamabhīva lomāni gṛhṇāti // ĀpGs_4.13 //


COMMENTARIES:

ĀpGs-Anā_4.13:
gṛhṇīyādityanuvartate //13// //14//

________________________


ĀpGs-Tāt_4.13:
abhīva lomāni, yathā varasyāṅguṣṭhalomāni sarvāṇyevopari bhavanti tathā gṛhṇāti /
śeṣaṃ nityavadeva /
ato vadhvaṅguṣṭhamapyuttānam // 13 //


pūrvoktasya nityasya kāmyayośca mantrānāha--

gṛbhṇāmi ta ityetābhiścatasṛbhiḥ // ĀpGs_4.14 //


COMMENTARIES:

ĀpGs-Anā_4.14:
yaḥ māṇigrahaṇe kāmaṃ necchati sa pāṇimabhīvāṅguṣṭhamabhīva lomāni gṛhṇīyādityeva /
abhiśabda uparibhāve /
iva śabda- īṣadarthe /

yathā lomāni hastajātāni iṣadabhispṛṣāṭni bhavanti /
aṅgu#ṭhañcatathā gṛhṇīyādityarthaḥ /
"lomānte hastaṃ śāṅguṣṭhamubhayakāma" (āśva.gṛ1-7-5) ityāśvalāyanaḥ //15//

________________________


ĀpGs-Tāt_4.14:
gṛhṇītīti sambandhaḥ /
sarvāsāmanta eva //14//

9. saptapadīgamanam /
athaināmutteraṇāgniṃ dakṣiṇena padā prācīmudīcīṃ vā diśamabhi prakramaya tyekamiṣa iti // ĀpGs_4.15 //


COMMENTARIES:

ĀpGs-Anā_4.15:
athedānīmenāṃ vadhūmṛttthāpyottareṇāgniṃ yo deśastasmāt prakramya prācīṃ vā diśamabhi udīcīṃ vā dakṣiṇena padā sapta padāni prakrāmayati

ekamiṣa ityetairmantraiḥ /
prāggatānyudaggatāni vā padāni nidhāpayatītiyarthaḥ /
atra svayameva pādaṃ gṛhītvā mantrāṃścoktvā nidhāpayati /

saṃbhārākramaṇavat /
dakṣiṇena padeti mantrāṇāṃ dakṣiṇasambandhārtha pūrvapravṛttyartha ca, tasmāttūṣṇīmitarasya paścādanupravṛttiḥ /

iha somāya janivide svāhetyetaiḥ pratimantramityatra etaiḥ pratimantramiti na vaktavyam /
yathācaitattathā tatraiva vakṣyāmaḥ /
tasmāttayorihapakarṣeṇa saṃbandhaḥ /
ekamiṣa ityetaiḥ pratimantramiti /
itarathā pratipadaṃ mantrasambandho na sidhyati /
padānāñca saptasaṃkhyāniyamo 'tottarābhistisṛbhiḥ pradakṣiṇa'mityatra tisṛṇāmante pariktamaṇārambhaḥ tadvadihāpi syāt /
'viṣṇustvā nvetvi'ti sarvatrā nuṣajan japati prathamottamayoḥ paṭhitatvāt // 16 //

________________________


ĀpGs-Tāt_4.15:
athāgneradūreṇottarata ārabhyaināṃdakṣiṇena padāpādenaprācīmudīcīṃ vā diśamabhiprāgāyatānyudagāyatāni vā sapta padāni prakramayati;'ekamiṣe'ityādibhissaptābhiḍa- 'viṣṇustvānveṣu'ityanuṣaktaiḥ pratimantram //15//


sakheti saptame pade japati // ĀpGs_4.16 //


COMMENTARIES:

ĀpGs-Anā_4.16:
uktaṃ saptapadāni pratimantraṃ prakramayatīti /
tatra saptame pade nihite pādamupasaṃgṛhyaiva 'sakhāsaptapade'tyāpabhya japati homamantrebhyaḥ prāk ye mantrāḥ tānityarthaḥ /
ta6 kalpāntare dṛśyate 'saptamaṃ padamupasaṃgṛhyeti //17//


prāgdhomādityucyate japaparimāṇārtham //1//

________________________


ĀpGs-Tāt_4.16:
sa varassaptame pade nihite 'sakhā saptadā'ityādi 'sūnṛte'ityantaṃ japati, cātussvaryeṇaiva //16//


iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane caturthaḥ khaṇḍaḥ

atha pañcamaḥ khaṇḍaḥ
10 vaivāhikāḥ pradhānahomāḥ /

prāgghomāt pradakṣiṇamagniṃ kṛtvā yathāsthānamupaviśyānvārabdhāyāmuttarā āhutīrjuhoti somāya janivide svāhe tyetaiḥ pratimantram // ĀpGs_5.1 //


COMMENTARIES:

ĀpGs-Anā_5.1:
samāpya japamathāgniṃ pradakṣiṇaṃ karoti tayā saha pradakṣiṇaṃ pariktāmatītyarthaḥ /
sarvatra dakṣiṇe haste gṛhītvā parikramaṇam /
tato yatāsthānamupaviśataḥ /
yasya yat sthānamupadiṣṭaṃ 'uttaro vara'iti tasminnityarthaḥ /
upaviśyavadhvāmanvārabdhāyāṃanvarabdhavatyāṃ uttarāṣṣoḍaśa pradhānāhutīrjuhoti /
homāya janividesvāhetyotaiḥ pratimantram /
darvīhomatvādevopaveśane siddhe upaviśyetyucyate niyamārtha-uttarā eva ṣoḍaśopaviśyajuhoti, anyāḥ sthitvaiveti /
tena lājāstiṣṭhatā hotavyāḥ /
tathā ca kalpāntareṣu bahuṣu dṛśyate bodhāyanānāṃ bahvṛcānāṃ chandogānāṃ vājasaneyināmātharvaṇikānāñca /
upahomoṣu yathāprāptamāsanameva bhavati /
etacca vakṣyāmaḥ-- /
anye tvāsīnayoreva homamicchanti /

'somāya janivida'iti mantranirdeśo homamantrāṇāmadipratyayanārthaḥ tena prāgeva tasmāt japamantrāḥ /
taduktaṃ purastāt prāgghomāditi /
uttarā āhutī rityeva pratimantraṃ homassiddhaḥ yathānyeṣu homeṣu /
etaiḥ pratimantramityetattu purastādapakṛṣyata ityuktam /
tatrāditaścatvāro mantrāḥ svāhākārāntāḥ paṭhitāḥ /
tato dvādasarcaḥ, tāsvante svāhākāraḥ juhoticodanaḥ-- svāhākārapradānaḥ iti //2//

________________________


ĀpGs-Tāt_5.1:
sakheti japitvā,prāgghomāt homātprāk agnipradakṣiṇameva vadhvā sahakuryānnānyadarthakṛtyamāvaśyakamapi;'prāgghomādi'tyadhikagrahaṇāt /
tato yathāsthānaṃ 'uttaro varaḥ ityuktasthānānatikrameṇa, na tvaniyamena,upaviśyavadhvāmanvārabdhāyāmuttarāḥuttaramantrakaraṇikā

āhutīrhomān juhoti /
ke punasta uttare mantrāḥ?kathaṃ ca juhoti ?ityata āha- 'somāya janivide'ityādayaṣṣoḍaśa mantrāḥ /

teṣāmaditaścatvāri yajūṃṣi, 'preto muñcāti'ityādayo dvādaśarcaḥ /
etaiḥ- pratimantraṃ pratisvāhākāraṃ juhoti, na punaḥ 'yajñaṃsvāhā vāci svāhā vātedhāssvāhā'(tai.saṃ.1-1-13) itivat 'avadīkṣamadāstha svāhā'(ekā.1-4-4) ityetenaiva svāhākāreṇa homaḥ /
pūrveṣāmahomārthatā ca /

juhośabdārthaśca taddhitena caturthyā mantraliṅgādinā vā pratipannāścoditā devatāścoditenaiva caturthyantaśabdenodiśya yajamānena tyaktasya haviṣaścoditādhāre prakṣepaḥ /
iha ca mantraliṅgāt somādayo devatāḥ /
tāśca na janivittvādiviseṣaviśiṣṭāḥ /
homavidhyanupapattyā hi mantrapratipannānāṃ devatātvaṃ kalpyam, sāca devatāmātrakalpanayo śāmyati /
na punarnirbījāṃ gurvīṃ viśiṣṭakalpanāṃ prayuktigauravāpādikāmayuktāmapekṣate /
na ca grāhakamantrāmnānatayoranupapattyā viśiṣṭānāṃ devatātvakalpanā /
viśeṣaṇānāṃ 'mūrdhā divaḥ kakut'; ityādivat stuttyā devatādhiṣṭhānānvaye 'pi tayośca ritārthatvāt /
haviścājyamā'juhotīti codyamāne sarpirājyaṃ pratīyāt'(āpa.pa.1-25) iti paribhāṣāvacanāt /
vivādāderayajñatve 'pi yajñeṣvadhikariṣyamāṇapuruṣadehayogyatāpādakatvena tatra yajñadharmā yuktā eva /
anyathā
ādhānapavamāneṣṭyādiṣvayajñeṣu 'yajñopavītī pradakṣiṇam'(āpa.pa.2-15) ityādayo na prāpanuyuḥ /
homādhārastūpasamāhito 'gnissthita eva //1//

11 vadhvāḥ aśmana uparyāsthāpanam /

athaināmuttareṇāgniṃ dakṣiṇena padāśmānamāsthāpayatyātiṣṭheti // ĀpGs_5.2 //


COMMENTARIES:

ĀpGs-Anā_5.2:
padaprakraṇaṇaṃ padāsthāpanamaśmā dṛṣatputraḥ /
sa ca prāgeva pātraissaha pratiṣṭhāpito bhavati //3//

________________________


ĀpGs-Tāt_5.2:
vyaktārtham //2//

12 lājahomāḥ /

athāsyā añjalāvupastīrya dvirlaajānopyābhighārayati // ĀpGs_5.3 //


tasyāssodaryo lājānāvapatītyeke // ĀpGs_5.4 //


COMMENTARIES:

ĀpGs-Anā_5.4:
athaśabdaḥ sthānasambandhārthaḥ /
athotthita evāsyāścotthitāyā eveti /
tenāvadānaprabhṛtthānameva bhavati /
tatra dārśapaurṇamāsiko 'vadānakalpaḥ pradarśitaḥ na kalpāntaram /
tadihāpi pratyabhidhāgaṇaṃ pañcāvattañca pañcāvattināṃ bhavati /
lājānāṃ ca laukikaḥ saṃskāraḥ /
pātraiśca saha sādanaprokṣaṇe bhavataḥ /
añjalestu na sādanādi bhavatītyuktam //4//

sodaryo lājānāvapatīti vacanāt upastaraṇābhighāraṇe varasyaiva bhavataḥ /
pakṣāntare tu tasyaiva sarvam //5//

________________________


ĀpGs-Tāt_5.4:
ete api sūtre vyaktārthe /
ācārāllājānāṃ trirāvāpo jamadagnīnām /
lājahomāścāpūrvāḥ, 'asyā añjalāvustīya'ityādi kṛtsnavidhānāt pārvaṇātideśābhāvāt pākayajñadharmāgnimukhapratyabhighāraṇasviṣṭakṛlle pāñjanānāmaprāptireva //


kecit-kṛtsnāvidhānādeva sādhāraṇatantrasya prāptyabhāvāt lājakiṃśukahomeṣu tantramadhyasthaṃ yena juhotātyādyañjalisaṃskāramapi necchanti //3//


juhotī yaṃ nārī ti // ĀpGs_5.5 //


COMMENTARIES:

ĀpGs-Anā_5.5:
varasyaiva juhotikriyā /
pātrasthānīyo vadhvañjaliḥ //6//

________________________


ĀpGs-Tāt_5.5:
vara eva 'iyaṃ nārī'ityanayā ṛcābhinnena vadhvañjalinā devatīrthena lājān juhoti /
na pārśvena;upadeśātideśorabhāvāt /

kecit-'pradakṣiṇamagniṃ kṛtvā yathāsthānamupaviśya'ityeṣa vidhiruttarato varo 'bhyantarato vadhūrityevaṃrūpayathāsthānaniyamārtho na yujyate /
kutaḥ?

yato vivāhe vadhūprādhānyena tasyā abhyantarībhāvo nyāyasiddhaḥ /
vadhūprādhānyaṃ ca strīṇāṃ apunarvivāhādeva veditavyamiti /
etacca 'tasminnupaviśata uttaro varaḥ'(āpa.gṛ.4-9) ityatra sūtre vyākhyātam /
ato yathāsthānānuvodena paribhāṣāsiddhopaveśananiyamārtha evāyaṃ vidhiḥ /
uttarāṣṣoḍaśaivāhutārupaviśya juhoti, na lājahomānapi /
te tvasmādeva niyamāt bahutaragṛhyāntarānurodhācca avigītāsmadīyācāramullṅghayāpi tiṣṭhataiva hotavyā iti /

tanna;yata aupāsanotpādanadvārā dehasaṃskārotpādanadvārā ca jāyāpatyubhayasādhyayajñopakārake vivāhe tayorsamameva svāmitvalakṣaṇaṃ prādhānyam /

api ca coditasarvakarmasu patiprayoge yastvayā dharmāḥ kartavyasso 'nayā vadhvā saheti patnyāssahatvavacanāt pratyuta aprādhānyameva strīṇām /

apunarvivāhastvāsāmaprādhānye 'pi 'tasmānnaikā dvau pati vindate'(tai.sa.6-6-4) iti niṣedhabalādevopapadhyate /
tasmāt

nyāyato 'bhyantarībhāvasyāniyame viparyaye vā prāpte, upaveśanānuvādena yathāsthānamuttara eva vara ityetanniyamārtha evāyaṃ vidhiḥ tena lājahomā apyāsīnenaiva hotavyāḥ /
tasya 'āsīno darvīhomān juhoti'(āpa.pa.3-10) iti sarvadarvīhomānāmaviśeṣeṇāsmākaṃ coditatvāt, svasūtroktaviṣaye bahutarāṇāmapi gṛhyāntarāṇāmanupasaṃhāryatvācca //5//

13 agnipradakṣiṇādi /

uttarābhistasṛbhiḥ pradakṣiṇamagniṃ kṛtvāśmānamāsthāpayati yathā purastāt // ĀpGs_5.6 //


COMMENTARIES:

ĀpGs-Anā_5.6:
uttarābhistisṛbhiḥtubhyamāgre paryavahannityādibhuḥ agniṃ pradakṣiṇaṃ karoti /
tāṃ haste gṛhītvā tisṛṇāmante parikramaṇārambhaḥ
'vacanādekaṃ karma bahumantra'miti /
uttarābhiriti bahuvacanenaiva tritvaparigrahasiddhe tisṛbhiriti vacanaṃ tisṛbhirekameva parikramaṇaṃ yathā syāt pratimantraṃ kriyābhyāvṛttirmā bhūditi //7//

________________________


ĀpGs-Tāt_5.6:
uttarābhiḥ 'tubhyamagre paryavahanaṃ'ityādibhistisṛbhiḥ /
pradakṣiṇamagniṃkṛtvā /
yathā purastātā tathā ātiṣṭhemamityanayā //6//


homaścottarayā // ĀpGs_5.7 //


COMMENTARIES:

ĀpGs-Anā_5.7:
yathā purastāditi vartate /
uttarayā 'aryamaṇaṃ nu deva'mityetayā //8//

________________________


ĀpGs-Tāt_5.7:
lājahomaścottarayā 'aryamaṇaṃ nu devam'ityetayā //7//


punaḥ parikramaṇam // ĀpGs_5.8 //


āsthāpanam // ĀpGs_5.9 //


COMMENTARIES:

ĀpGs-Anā_5.9:
punarapi parikramamamagneḥ kartavyaṃ āsthāpanañcāśmanaḥ /
punaśśabdaḥ kriyābhyāvṛttidyotanārthaḥ /
tenottarābhistisṛbhirityādirbhavati //9//

________________________


ĀpGs-Tāt_5.9:
agnipradakṣiṇam //8//
ātmanaḥ //9//


homaścottarayā // ĀpGs_5.10 //


COMMENTARIES:

ĀpGs-Anā_5.10:
uttarayā'tvamaryame'tyetayā ṛcā //10//

________________________


ĀpGs-Tāt_5.10:
'tvamaryamā bhavasi'ityetayā //10//


punaḥ parikramaṇam // ĀpGs_5.11 //


COMMENTARIES:

ĀpGs-Anā_5.11:
punasśabdaḥ pūrvavat //11//

________________________


ĀpGs-Tāt_5.11:
'homaścottarayā'ityādiṣu pañcasu sūtreṣu 'yathā purastāt'ityanuṣaṅgaḥ /
kāryaḥ kāryamiti ca yathāliṅgaṃ vākyaśeṣaḥ //11//


jayādi pratipadyate // ĀpGs_5.12 //


COMMENTARIES:

ĀpGs-Anā_5.12:
pūrvamagnerupasamādhānādivacanena tantraprāptirdarśitā /
idaṃ tu vacanaṃ kolopadeśārtha parikramaṇādūrdhva jayādayo yathā syuriti /
itarathā jayādīnupajuhotīti vacanāllājahomānantaramupahomaḥ syāt tatastṛtīyaṃ parikramaṇam //12//

________________________


ĀpGs-Tāt_5.12:
etaduktābhiprāyam-yatra vacanaṃ tatraiva jayādayo, nānyatra;anvārambhaścaiṣu nāstīti //12//

14 yoktravimokānantaraṃ śibikādinā vadhvāḥ svagṛhaṃ prati nayanam /

pariṣecanāntaṃ kṛtvottarābhyāṃ yoktraṃ vimucya tāṃ tataḥ pra vā vāhayet pra vā hārayet // ĀpGs_5.13 //


COMMENTARIES:

ĀpGs-Anā_5.13:
pariṣecanānta grahaṇaṃ tantraśeṣopalakṣaṇam /
tena praṇītāvimokasyāpyante yoktravimokaḥ /
jayādi pratipadyata ityeva siddhe pariṣecāntagrahaṇaṃ tadanantarameva yoktravimoko yathā syāt prasthānakāle mā bhūditi /
uttarābhyāṃ'pra tvā muñcāmī'tyetābhyām;vacanādekaṃ karma bahumantramiti /
dvimantro vimokaḥ /
tata iti vacanaṃ yoktravimokasya prasthānakālaniyamo mā bhūt yathopapadyate śvo vā sadyo vā tadā pratiṣṭhetetyevamartham /
pravāhaṇaṃrathādibhirnayanaṃ,prahāraṇaṃmanuṣyavāhyena śibikādinā nayanam /
ubhayatra vāśabdaḥ ubhayorapi pakṣayostulyatvajñāpanārthaḥ /
anyathā rathānayanasyeha pratyakṣakalpopadeśādanupadiṣṭakalpaṃ manuṣyayānamāgnihotrikakalpavat sūcitaṃ vijñāyeta /
ataḥ

ubhayatra vāśabdaḥ, tena manuṣyanayane 'pyārohatīmuttarābhiruttarayā śaṃta uttarābhi rityevamādayo mantrāḥ sidhdhā bhavanti //13//

________________________


ĀpGs-Tāt_5.13:
pariṣecanāntaṃ kṛtvā,sāmarthyāttantraśeṣaṃ samāpyetyarthaḥ /
tena śamyāpohanapraṇītāvimo kabrāhmaṇodvāsanānyapi karoti /
uttarābhyāṃ' pra tvā muñcāmi'iti dvābhyāṃ ṛgbhayām /
yoktraṃ vimuñcati /
tataḥ anantaraṃtāṃvadhūṃ hastinamaśvaṃ vāpravāhayet /
śibikāmāndolikāṃ rathaṃ manuṣyaṃ vāpra vā hārayet /
ubhayatra 'vyavāhitāśca'(pā.sū.1-4-28) iti vāśabdavyavadhānam /
vāśabdadvayaṃ tu tulyāvimau vidhī, nānyataro 'nukalpa iti jñāpayitum /

atra 'vimucye'ti ktvāpratyaye satyapi 'tata'iti yadāha tajjñāpayati, nāvaśyaṃ ktvāpratyayayuktaṃ vacanaṃ pūrvakālatāṃ samānakartṛkatāṃ vā vidadhāti /
kadācitkevalakriyāvidhānameva siddhavadanuvadati, yathā 'vedaṃ kṛtvāgnīn paristīrya'(āpa.śrau.11-2-15) iti /
atra hi na vedakaraṇasya paristaraṇapūrvakālatā;vedaparivāsanavidhānāgnyāgārasamūhanāyatanopalepanānāmapi madhye kartavyatvāt /
tathātrāpi 'pariṣecanāntaṃ kṛtvottrābhyāṃ yoktraṃ vimucya'iti pramītāmokṣaṇādermadhye kartavyatvāt /
tathā dadhigharme 'etasmin kāle śrātaṃ haviriti pratyuktvā tamādāyāhavanīyaṃ gatvā'(āpa.śrau.13-3-4) iti /
tatrāpi pratiprasthātā tadhigharmasaṃskartā, homakartādhvaryuḥ tatassamānakartṛtvābhāvaḥ /

tathaivānyatrāpyaśvamedhe 'dakṣiṇāpaplāvyāhaṃ ca tvaṃ ca vṛtrahanniti brahma yajamānasya hastaṃ gṛhṇāti'(āpa.śrau.) iti /
tathaivātra 'smṛtaṃ ca ma ityetadvācayitvā gurave varaṃ datvodāyuṣetyutthāpya'(āpa.gṛ.11-17) iti //13//

15 vaivāgikāgnernityadhāraṇam /

samopyaitamagnimanuharanti // ĀpGs_5.14 //


COMMENTARIES:

ĀpGs-Anā_5.14:
etaṃ vaivāhikamagnimukhāyāṃ samopya dampatyorgacchatoranu pṛṣṭhataḥharantitadīyāḥ puraṣāḥ /
samopyavacanaṃ śrauteṣvagniṣu dṛṣṭasya samāropaṇasya pratiṣedhārtham /
evaṃ pratiṣedaṃ kurvannetaddarśayati anugato manthya ityatra śrautavadavakṣāṇebhyo manthanamiti /
anuśabdaḥ purastānnayanapratiṣedhārthaḥ //14//

________________________


ĀpGs-Tāt_5.14:
etaṃ vivāhāgniṃ samopyokhāyāmanuharanti avyavāyena vadhvāḥ paścānnayanti parikarmiṇaḥ /
etamitigrahaṇaṃ vivāhāgneraupāsanākhyasya saṃskāraśabdābhivyaṅgyasya prayāṇe 'pi nityaṃ pratyakṣanayanārtham /
agṛhyamāṇe tvetamityāsmin adṛṣṭārtha sarvārthasya laukikākāgneranuharaṇaṃ syāt /
aupāsanasya ca gṛhyāntareṇa prayāṇe vihitaṃ samāropaṇaṃ syāt //14//


nityaḥ // ĀpGs_5.15 //


dhāryaḥ // ĀpGs_5.16 //


COMMENTARIES:

ĀpGs-Anā_5.16:
eṣa vaivāhiko 'gnirnityaḥ śāśvatiko dhāryaḥpatnīsambandhānāṃ karmaṇāmarthāya //15//

________________________


ĀpGs-Tāt_5.16:
pāṇigrahaṇādārabhya sarvācāralakṣaṇakarmārthamayamagnirnityaḥ, yāvajjīvaṃ notsṛjyate;'pāṇigrahaṇādiragnistamaupāsanamityācakṣate, tasmin gārhyāṇi karmāṇi'(hi.gṛ.26.1,2) iti hiraṇyakeśivacanāt /
ataḥ sāṅge vivāhe samāpte 'pi 'apavṛtte karmaṇi laukikassampadyate'; (āpa.pa.4-22) iti na bhavati //15//
nitya iti siddhe dhārya ityārambhāt prayāṇe 'pyasya samidhyātmanyarapyorvā samāropaṇaṃ gṛhyāntaravihitaṃ vikalpenāpi na syāt /
yathā 'juhvā sruveṇa vā sarvaprāyaścittāni juhoti'(śrau.2-11-1) ityatra 'adhvaryu kartāram (āpa.pa.1-26) iti vacanāt adhvaryureva kartā, natu 'juhotijutīti prāyaścitte brahmāṇam'; (āśva.śrau.1-1-16) ityāśvalāyanasṛtravihito brahmā vikalpenāpi /
evaṃ ca 'samopyaitamagnimanuharanti'(āpa.gṛ.5-14) iti sarvasya dharmo 'yaṃ , na vaivāhikaprayāṇasyaiva /
yathā samopyaitāvagnī anvāropya'; ityāgnikaprayāṇe 'sya vihito dharmassarvārthaḥ /

evaṃ vidheṣu yadyapi yājñikā vikalpaṃ neccanti, tathāpi vikalpo 'stītyatra jñāpakaṃ bhavati /
'savarṇāpūrvaśāstravihitāyāṃ yatartu gacchataḥ putrāsteṣāṃ karmabhissambandhaḥ''dāyenāvyatikramaścobhayoḥ''pūrvavatyāmasaṃskṛtāyāṃ varṇāntare ca maithune doṣaḥ'(āpa.gha.2-13-1,2,3)

ityasavarṇadārasaṅgrahaṇaṃ pratiṣidhya svayamevāha sūtrakāraḥ- sa trayāṇāṃ varṇānām'(āpa.pa.1-2) iti /
trayāṇāmityetasya padasyārtho bhāṣyakāreṇa vyākhyātaḥ-'tisro hi tasya bhāryāssmṛtyantaravacanādapratiṣiddhāḥ, tasya kathaṃ saha tābhiradhikārassyādityevamarthā trisaṅkhyā'iti /

etatsūtrabhāṣyābhyāmasavarṇadārasaṅgrahassmṛtyantaravihito na sarvathaiva niṣiddha iti gamyate /
taccānyeṣvapyevāṃvidheṣu vikalpasya jñāpakameva // 13 //


asyaupāsanasyo dvātasyotpattimāha-
16 anugatau mathanam /

anugato manthyaḥ // ĀpGs_5.17 //


COMMENTARIES:

ĀpGs-Anā_5.17:
anugataḥudvātaḥ manthayaḥ manthanenotpādyaḥ /
asmin pakṣe vivāhe 'pyasya yonireṣaiva /
dhāraṇaṃ cārapyorvivāhaprabhṛti bhavati /
tatra vivāhe araṇībhyāṃ manthanam, anugate svebhya evāvakṣāṇebhya ityuktam /
tadabhāve bhasmanā araṇī saṃspṛśya manthanam //16//

________________________


ĀpGs-Tāt_5.17:
yadyayamagniranugataḥ nirvāṇassyāt tadāmanthyaḥtebhya evāvakṣaṇebhyo 'dhi manthitavyaḥ /
yadi tani na syurasamarthāni vā, tadāsaya bhalmanā araṇī saṃspṛśya manthitavyaḥ //17//

17 śrotriyāgārādvā'haraṇam /

śrotriyāgārādvā'hāryaḥ // ĀpGs_5.18 //


COMMENTARIES:

ĀpGs-Anā_5.18:
śrutavṛttādhyayanasampanno brāhmaṇaḥśrotriyaḥtasya gṛhe yaḥ pacanāgniḥ tasmādvāhāryaḥ /
asmin pakṣe vivāhe 'pyasya yonireṣaiva //17//

________________________


ĀpGs-Tāt_5.18:
athavādhītavedasya gṛhādāhāryaḥ /
ayaṃ ca vyavasthito vikalpaḥ /
yadi mathite 'gnau vivāhastadā manthyaḥ /
yadyāhṛte 'gnau tadāhāryaḥ /
naṣṭeṣapahṛte vāgnāviyamevotpattiḥ /
anugata ityasya naṣṭāpahṛtayoḥ pradarśanārthatvāt //18//
prāyaścittmāha--
18 tatra dampatyoranyatarasyopavāsaḥ /

upavāsaścānyatarasya bhāryāyāḥ patyurvā // ĀpGs_5.19 //


COMMENTARIES:

ĀpGs-Anā_5.19:
atra vyavahitakalpanayā padānāṃ sambandhaḥ /
agnāvanugate bhāryāyāḥ patyuśca ubhayorupavāso bhavati tayoranyatarasya veti /
caśabda ubhayorupavāsasamuccayārtaḥ /
bhāryāyāḥ patyuśceti /
vāśabdo 'nyatarasya vikalpārthaḥ /
tayoranyatarasya veti /
upavāsaḥubhayorapi

kālayorabhojanaṃ, prasiddheḥ anugamanānantarameva cāgniprakalpanaṃ sarvaprāyaścittahomaśca /

nanvanugato manthya iti prakṛtaṃ tatkimanugata iti nimittanirdeśena ? ucyate-dampatyoḥ prasthānamiha prakṛtam /
tāṃ tataḥ pra vā vāhayediti /

prāsahgikastvagnidharmaḥ /
tataścopavāsavidhirapi prasithānaśeṣa eva vijñāyeta /
tathā ca 'trirātramubhayoradhaśśayyā barahmacarya'mityādīnāṃ prāsaṅgikena saṃbandho na bhavati /
kintu prākaraṇikenaiva /
anugate ubhayorupavāso 'nyatarasya vetyeva siddhe bhāryāyāḥ patyuśceti pṛthaṅnirdeśaḥ kathamasyāgneratyantaṃ bhāryāsaṃbandhaḥ pratijñāpitasyāditi /
ata eva bhāryāyāḥ pūrvavirdeśaḥ tena yasmin karmaṇi bhāryāyāssahatvaṃ nāsti yathopākaraṇasamāpanayostasyaitasminnagnāvapravṛttiḥ /
sapatnībādhanādau ca pattyussahatvābhāve 'pi bhāryāsabandhādevāsminnagnau pravṛttiḥ //18//

________________________


ĀpGs-Tāt_5.19:
anyatarasya kālasya ahno vā rātrercā sambandhī upavāsaḥ anaśanaṃ bhāryāyāḥ patyurvā bhavati /
cakārognyutpattiprāyascittayoḥ samuccayārthaḥ /
yadyahani rātrau vā prāgbhojanādanugatistadā mathitvā'hṛtya vā 'yatrakvace'ti vidhinepasamādhāya 'yadyavijñātā sarvavyāpadvā'; iti

sarvaprāyaścittaṃ hutvā kālaśeṣamupavaset /
yadi bhojanādūrdhva tadā tatkālaśeṣamāgāmikālaṃ ca /
sarvatā tu vijñātamātra evānugamane utpādanādi kāryam, nimittānantaraṃ naimittikasyāvaśyakartavyatvāt //


anye tu- bhāryāpatyorubhayorapyupavāso na vikalpaḥ, svāmitvāviśeṣāt, 'parvasu cobhayorupavāsaḥ'(āpa. dha.2-1-4) iti smārte samuccayasya dṛṣṭatvācca /
vāśabdastu cārtha iti /
teṣāmupavāsaścānyatarasyetyetāvadevālaṃ sūtram /
arthādeva svāminorubhayorapyupavāso bhaviṣyati //
kecit -'upavāsaścānyatarasya bhāryāyāḥ patyurvānugate'iti sūtraṃ chitvā vyavahitānvayakalpanayā vyācakṣate- anugato 'gnau bāryāyāḥ patyuścopavāso 'nyatarasya veti /
atra prakṛte 'pi punaranugata iti grahaṇamadhikayatnamantareṇaivaṃvidhānāṃ prāsaṅgikārthatā na syāt, kintu paramaprakṛtārthataiveti jñāpayitumiti //19//


anugate 'pi vottarayā juguyānnopavaset // ĀpGs_5.20 //


COMMENTARIES:

ĀpGs-Anā_5.20:
uttarayarcā'ayāścāgne'ityetayā juhuyāt āhutimekāṃ /
iyamāhuti stantravati na bhavati /
paristaraṇājyasaṃskāradarvīsaṃmārjanāni bhavanti /
api veti vacanādeva vaikalpikatve siddhe upavāsapratiṣedha iyamāhutirupa vāsasyaiva pratyāmnāyā yathā syāditi /
tenehāpi sarvaprāyaścitthomasya samuccayo bhavati /
tadidaṃ prāyaścittamapyapaharaṇādināgnināśe 'pi draṣṭavyam /
asyaivāgnerbuddhipūrvotsarge dvādaśāhādūrdhva vicchede ca smṛtyantare prāyaścittamuktam /
tatrāpyagnisaṃkāra etāvāneva //19//

________________________


ĀpGs-Tāt_5.20:
api vā agnāvanugate uttarayā'ayāścāgne'ityetayā'jyaṃ juhuyānnopa vaset /
anugata iti punarvacanānnṣṭāpahṛtayornāyaṃ vikalpaḥ, kintūpavāsa eva /
api vetyenenaiva upavāsapakṣe vyāvṛtte, nopavasedityārambhādupavāsamātreṇaivāyaṃ vikalpaḥ prāyaścittaṃ tvatrāpyastyeva //20//

19 rathena gamane viśeṣāḥ /

uttarā rathasyottambhanī // ĀpGs_5.21 //


COMMENTARIES:

ĀpGs-Anā_5.21:
atha dampatyoḥ prasthāne viśeṣadharmā upadiśyante /
uttarā satyenottabhite tyeṣā /
rathasyottaṃbhanīanayarcā rathasyottabhanaṃ kartavyamityarthaḥ /
kena?vareṇa, adhikṛtatvāt //20//

________________________
ĀpGs-Tāt_5.21:
uttarā'satyenottabhitā'ityeṣārathasyottambhanīuttambhane karaṇamantraḥ //21//


vāhāvuttarābhyāṃ yunakti dakṣiṇamagre // ĀpGs_5.22 //


COMMENTARIES:

ĀpGs-Anā_5.22:
yābhyamūhyate rathaḥ tau vāhauaśvāvanaṅvāhau vā /
uttarābhyāṃ'yuñjanti bradhnaṃ,'yoge, ityetābhyāṃyunaktiyugadhurerābadhnāti /

yuñjantīti dakṣiṇaṃ, yoge yoge ityuttaram /
kecidubhābhyāmekaikasya yogamicchanti //21//


arthāt paścāt savyam /
pratyaṅmukhatve ca na sidhyati vacanam /
anyatra tathāpavarga ityeva siddham //22//

________________________


ĀpGs-Tāt_5.22:
uttarābhyāṃ 'yuñjanti bradhnaṃ''yoge yoge'iti dvābhyāṃ aśvāvanaḍvāhau vā yugadhurorābadhnāti /
tayoścadakṣiṇaṃ vāhaṃ pūrvayanakti /

dvābhyāṃ dvābhyāmekaikaṃ, naivaivayā /
atra ca uttarābhyāmiti dvandvāpavādenaikaśeṣeṇa samabhivyāhṛtayojanakriyāpekṣayetaretarayogābhihitayordvayorapi mantrayossahitayorviniyogāt 'ekamantrāṇi karmāṇi'(āpa.pa.1-41) itvasyāpavādaḥ /
nanvevaṃ dvitīyasya mantrasyādṛṣṭārthatā syāt?

satyam-tathāpi, dvābhyāṃ dvābhyāmekaikamiti paramāptabhāṣyakāravacanādekaikavāhayojane sahitamantradvayācāraḥ kṛtsnadeśakālakartṛvyāpta ityanumīyate // 22 //


ārohatīmuttarābhirabhimantrayate // ĀpGs_5.23 //


COMMENTARIES:

ĀpGs-Anā_5.23:
atha taṃ rathaṃ yuktamārohati vadhūḥ /
tāmārohatīmārohantīṃ uttarābhi"ssukiṃśukami"tyevamādibhiḥ abhimantrayate /
iha bahuvacananirdeśāt triprabhṛti aniyamaprasaṅge mantraliṅgāccatasṛbhiriti niyamaḥ /
yāne tūttaṃbhanādi sarva bhavati /
aśvapuruṣādiṣu ca abhimantraṇādayaḥ dampatīdharmā bhavantīttyuktam /
'sucakra'miti mantraliṅgāt ratha eva mantrā ityeke /
vadhūpratipādanaparatvāt mantrasya rathāliṅgatvamarthavāda ityanye //23//

________________________


ĀpGs-Tāt_5.23:
rathamārohatimarohantī vadhūm /
numabhāvaśchāndasaḥ /
'sukiṃśukam'; ityādibhiścatasṛbhirabhimantrayate /
rathamevārohantīṃ nāśvādim; sucakrimiti liṅgavirodhāt /
'uduttaram'iti vā tisṛbhiraśvādikamārohantīmabhi mantrayate //23//

20 yugyayoḥ yojanaprakāraḥ /

sūtre vartmanorvyavastṛṇāttyuttarayā nīlaṃ dakṣiṇasyāṃ lohitamuttarasyām // ĀpGs_5.24 //


COMMENTARIES:

ĀpGs-Anā_5.24:
dvesūtrenīlalohite rathasya vartmanorubhayorḥ /
bhaviṣyannirdeśo 'yaṃ yayorrvatīṣyete rathacakre tayorrvatmanoḥ /
vartinyoriti yuktaṃ paṭhitum /

tathā ca dakṣiṇasyāmuttarasyāmityuttaratra srīliṅgānirdaśo 'va kalpate /
vyavastṛṇāti viśabdastiryagarthe,tiryagavastṛṇāti /
uttarayā nīlalohita ityetayā //24//


tayossūtrayoḥ yannīlaṃ dakṣiṇasyāṃ vartmanyāṃvyavastṛṇāti //25//


uttarasyāmitisavyasya cakrasya vartmanyāmityarthaḥ /
sūtre yugapat gṛhītvā sakṛdeva mantrumaktavā vyavastṛṇāti /
satyapi deśabhede mantraliṅgāt //


apara āha-deśabhedāt mantrābhyāvṛttiriti /
abhiyānaṃ tu sānnāyyakumbhīvat draṣṭavyam-aprasresāya yajñasyo 'khe upadadhāmyaha miti /

sūtravyavastaraṇamaśvādiṣu nāsti rathasaṃdhāt // 26 //

________________________


ĀpGs-Tāt_5.24:
vartmanoḥvartanyorityarthapīṭhaḥ /
nīlaṃ dakṣiṇasyāmiti strīliṅganirdeśāt /
rathasya
bhāvinyorrvatanyoḥ nīlalohite bhavataḥ utyetayā dve sūtre vyavastṛṇātitiryakstṛṇāti /
etacca yugapat, nīlalohite bhavata iti


dvivacanaliṅgāt /
tayośca sūtrayo
rdakṣiṇasyāṃvarvanyāṃ nīlaṃvyavastṛṇāti,uttarasyāṃca lohitam // 24 //


te uttarābhirabhiyāti // ĀpGs_5.25 //


COMMENTARIES:

ĀpGs-Anā_5.25:
te sūtre abhiyātiupariyāti /
uttarābhistisṛbhiḥ ṛgbhiḥ ye vadhvaścandramityetābhiḥ


tatra rathena gacchannupariyāti /
mantrāstvaśvādigamane 'pi vaktavyāḥ gamanārthatvātteṣāṃ,netyataye /
mantraliṅgāt tritvaniyamaḥ /


trayāṇāmante gamanārambhaḥ // 27 //

________________________


ĀpGs-Tāt_5.25:
ye vadhvaścandram iti tisṛbhirvyavastīrṇe sūtre abhiyātiuparigacchati // 25 //

21 naimittiko japaḥ /

tīrthasthāṇucatuṣpathavyatikrame cottarāṃ japet // ĀpGs_5.26 //


COMMENTARIES:

ĀpGs-Anā_5.26:
atītyagamanamatikramaḥ atikrama eva vyatikramaḥviśabdo 'narthakaḥ,yathopāya evābhpāya iti /
uttasāmṛcaṃ japedvaraḥ tāmandasānetyetām /
nimittāvṛttau japasyāvṛttiḥ /
ca śabdaḥ pratyekaṃjapasaṃbandhārthaḥ /
itarathā

trayāṇāmatikramasannipāte japaḥ kāryassyāt mantraliṅgāt /
na ca mantre tīrthādayasstūyante /
kiṃtarhyaśvinau, tenaikātikramaṇe itarayoḥ śravaṇaṃ vyartha syāditi na codanīyaṃ, tatpadoddhāro vā śaṅkanīyaḥ // 28 //

________________________


ĀpGs-Tāt_5.26:
tīrtha puṇyanadyādi /
sthāṇurgavāṃkaṇḍūyanārtha nikhātaḥ /
catuṣpathaḥ prasiddhaḥ /
eteṣāṃ vyatikrame 'tā mandasānā'ityetāṃ japet /

tīrthādīnāṃ cānyatamavyatikrame 'pi kṛtsnāyā eva japaḥ , na tvitarapadarahitāyāḥ;yato liṅgācchutirbalīyasī, 'aindryā gārhapatyamupatiṣṭhate'; itivat /

nanvatrācārācchrutiranumeyeti na tayā liṅgabādho yuktaḥ /
maivam, liṅgasyātra śruti vihitaśoṣidiṣayasāpokṣatvāt /
tatra hyanumeyaśruterdaurbalyaṃ yatrāsyāḥ pratyukṣuśrutyaiva virodhaḥ /
ato 'numeyāpi śrutissāpekṣaliṅgabādhikaiva /
vṛttibhedastu tīrthādiśabdānāṃ tattadvyatikrame mantraprayogabhedādupapadyate /
atastīrthavyatikrame 'pi sthāṇupathaśabdau durmatisthānasāmānyāttīrthamevābhivadataḥ /
evaṃ sthāṇumitarau /

catuṣpathamapītarau /
yathedhmasambharaṇamantre upaveṣamekṣaṇadhṛṣṭiśabdā agrisaṃsparśikāṣṭhamayatvasāmānyāt idhmadārūṇyevābhivadanti /
yathā vā jātakarmaṇyuttarābhyāmabhimantraṇaṃ, mūrdhanyavaghrāṇaṃ, dakṣiṇe karṇe jāpaḥ, (āpa.gṛ.15-1) ityabhimantraṇāvaghrāṇajapānāṃ jātasaṃskārakriyāsāmānyādabhijighrāmītyabhivadanam /
kiñcitrāśvinoḥ prādhānyena stūyamānatvāttatsakāśāttīrthādivyatikramotthadoṣopahateḥ prārthyamānatvādavikṛtāyā eva japaḥ /
api ca padāntaroddhāre jagatītvabhaṅgaprasaṅgaḥ /
nyāyatastu japamantro nārthaparaḥ ato nātra tīrthādayo 'śvinau vā tātparyeṇābhidhīyante /
tasmāt śūpapādaḥ kṛtsnāyā eva japaḥ /
eṣa eva nyāyo nadīnāṃ dhanvanāṃ ca vyatikrame //26//


ṣaṣṭhaḥ khaṇḍaḥ
22 mārgamadhye nāvā nadītaraṇe japaḥ /

nāvamuttarayānumantrayate // ĀpGs_6.1 //


COMMENTARIES:

ĀpGs-Anā_6.1:
atha yadi pathi nāvā tāryā nadī vāpī vā syāt tatranāvamuttarayarcā 'ayaṃ no mahyāḥ pāraṃ svastī'tyetayānumantrayate

anumantrayetetyarthaḥ /
pṛṣṭhataḥ sthitvā anuvīkṣya mantroccāraṇamanumantraṇam /
kṛte 'numantraṇe varo vadhūśca tāmārohataḥ //1//

________________________


ĀpGs-Tāt_6.1:
yadi pathi nadī nāvā taritavyā syāt, tadā varaḥ 'ayaṃ no mahyāḥ pāram'ityetayā nāvamanumantrayate /
tatastāmubhāvagninā sahārohataḥ // 1 //


na ca nāvyāṃ staratī vadhūḥ paśyet // ĀpGs_6.2 //


COMMENTARIES:

ĀpGs-Anā_6.2:
ye nāvaṃ nayanti(te) nāvi bhavā nāvyāḥ kaivartāḥ tāntaratī tarantī taraṇakāla ityarthaḥ /
strīliṅganirdeśādeva siddhe vadhūgrahaṇaṃ darśanapratiṣedho vadhvā eva yathā syāditi /
tena tīrtvottarāṃ japediti varasyaiva bhavati /
caśabdo vadhvā varasya ca sahataraṇapradarśanārthaḥ /
saṃhobhau tarataḥ /
vadhvāstvayaṃ cāparo viśeṣa iti /
kecit nāvā tār#a āpo nāvyā iti vyācakṣate /
teṣāṃ puṃliṅganirdeśo 'nupapannaḥ // 2 //

________________________


ĀpGs-Tāt_6.2:
nāvyānnaunetṝn kaivartān /
tāratītichāndasaṃ rūpam /
tarantī taraṇakāle /
'lakṣaṇahetvoḥ kriyāyāḥ '(pā.śū.3-2-126) iti śatrādeśaḥ /
vadhūrna paśyet /
cakārāt vadhvāstaraṇadarśanapratiṣedhaśca, varasya kevalaṃ saha taraṇamiti jñāpayati //2//


tīrtvottarāṃ japet // ĀpGs_6.3 //


COMMENTARIES:

ĀpGs-Anā_6.3:
tīrtvāpāraṃ prāpyauttarāmṛcaṃ'asya pāra'ityetāṃ japedvaraḥ /
yadi nadī na bhavati tadā yā oṣadhaya ityetāmapi japet /
nadīnāṃ dhanyānāñca vyatikrame iti vakṣyati //3//

________________________


ĀpGs-Tāt_6.3:
pāraṃ prāpya 'asya pāre'ityetāṃ vara eva japet //3//

23 śmaśānādibyatikrame homaḥ /

śmaśānādhivyātikrame bhāṇḍe rathe vā riṣṭe 'gnerupasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ karoti // ĀpGs_6.4 //


COMMENTARIES:

ĀpGs-Anā_6.4:
śmaśānabhūmeradhyupari vyatikrame bhāṇḍe bhājanādau rathe riṣṭe naṣṭe ratha iti pradarśanamanyeṣu caivaṃprakāreṣu darnimitteṣu vakṣyamāṇahomaḥ kāryaḥ /
tatrāgnerupasamādhānādi tantraṃ pratipadyate /
adhiśabdaprayogācchmaśānabhūmerupari gamana evaitat bhavati /
tīrthādīnāṃ tu samāpenātikrame 'pi bhavati //4//


uttarā āhutīrjuhoti /
'yadṛteci'dityādyāssapta uttaramantrairaitairāhutīrjuhotītyarthaḥ /
mantraliṅgāt saptaniyamaḥ /
hutvā jayāditantraśeṣaṃ pratipadyate /
sakṛt pātraprayogaḥ /
śamyāḥ paridhyarthe /
agnerupasamādhānādi vacanaṃ tantraprāptyartha, ājyabhāgāntavacanamanvārambhakālopadeśārtham /

'jayādi pratipadyata'ityetaccānvārambhānivṛttyartham /
tathā jayādi yathāsiddhaṃ pratipadyata iti //5//


yadidamagnerupasamādhānādi pariṣecanāntaṃ karma tadanantaraṃ naimittikamuktaṃ tat karoti /
sakṛdeva, na punaḥ punarityarthaḥ /
anantaroktānāṃ nimittānāṃ deśakālabhedenāvṛttāvapi sakṛdovānte 'yaṃ homo bhavatītyarthaḥ //6//
________________________

ĀpGs-Tāt_6.4:
śmaśānādhivyatikrameśmaśānabhūmerupari vyatikrame,bhāṇḍevadhūbhūṣaṇādau rathe vā riṣṭe, agnerupasamādhānādi pariṣecanāntaṃ karoti /
kevalājyahaviṣṣu na vacanābhāve tantramityuktameva /
ājyabhāgānta iti tvanbārambhakālavidhyartham /
uttarāḥ'yadṛte vidabhiśriṣaḥ'iti saptakaraṇikā āhutīḥ /
śeṣaṃ vyaktam //4//

24 kṣīryādivyatikrame kartavyo japaḥ /

kṣīriṇāmanyeṣāṃ vā lakṣmaṇyānāṃ vṛkṣāṇāṃ nadīnāṃ dhanvanāṃ ca vyatikrama uttare yathāliṅgaṃ japet // ĀpGs_6.5 //


COMMENTARIES:

ĀpGs-Anā_6.5:
kṣīriṇāṃ nyagrodhādīnāmalakṣmaṇyānām, anyeṣāmapilakṣaṇyānāṃlakṣaṇayuktānāṃ prasiddhānāṃ sīmāvṛkṣaṇāmityarthaḥ /

lakṣmaṇyānāmityapi pāṭhe ayamevārthaḥ /
nadīnāṃsodakānāṃ anudakānāñca /
dhanvanāṃ nirjalānāmaraṇyānāñca vyatikrame uttareṛcau yathāliṅga yasya liṅga yasyāṃ dṛśyate tadvyatikrame tāṃ japet /
tatra vṛkṣātikrame ye gaṇdharvā iti, nadyatikrame yā oṣadhaya iti, dhanvātikrame yāni dhanvānīti /
yathāliṅgavacanaṃ ubhayatrobhe mā bhūditi /
nadyatikrame 'pi kṛtsnā bhavati /
tathā dhanvātikrame 'pi //7//

________________________


ĀpGs-Tāt_6.5:
kṣīriṇaḥkṣīravantaḥ plakṣanyagrodhādayaḥ lakṣma cihnaṃ tatra bhavāḥlakṣmaṇyāḥdurgā tintriṇikā sīmākadambā ityevamādayaḥ /
nadyaḥ prasiddhāḥdhanvānodīrghāṇyaraṇyāni yeṣu grāmyāḥ paśavo na nivasanti /
eteṣāṃ cavyatikrame uttare yathāliṅgaṃ japet /
'ye gandharvāḥ'iti vṛkṣāṇāṃ vyatikrame, 'yā oṣadhayaḥ'iti nadīnāṃ dhanvanām /
yathāliṅgamiti vacanaṃ jātakarmavanmā bhūditi /
kṣīriṇāmityādi bahutvamavivakṣitam, nimittagatatvāt, havirubhayatvavat //5//


gṛhānuttarayā saṅkāśayati // ĀpGs_6.6 //


COMMENTARIES:

ĀpGs-Anā_6.6:
atha svaṃ gṛhaṃ prāpya rathādavaropya yaddhanaṃ tasyā vahatutvenāgataṃ tacca gṛhān prapādya tatastayā tānsaṅkāśayatisamyagīkṣayati

uttarayarcā saṅkāśayāmītyetayā /
mantraścāsminnarthe yathākathañcit yojanīyaḥ /
saṅkāśayāmi darśayāmi vahatuṃ vadhvāḥ pitṛkulādānītaṃ dhanaṃ brahmāṇā maitreṇa aghoreṇa cakṣuṣā na kevalamaghoreṇa, kiṃ tarhi maitreṇa gṛhairmadīyaissārdha gṛhaṃ ca madīyamityarthaḥ /
asyāṃ paryāṇaddhaṃ viśvarūpākhyaṃ yadābharaṇaṃ tatparibhyaḥ ekasmin bahuvacanam /
patyai mahyaṃ syonaṃ mukham /
savitā karotviti //8//

________________________


ĀpGs-Tāt_6.6:
varaḥsvagṛhān jñātidhanasaṃyuktān vadhūṃ 'saṅkāśayāmi'iti ṛcāsaṅkāśayatidarśayati /
nanu-yadyapi samityupasargaḥ 'samavadāya dohābhyāṃ'(āpa.śrau.2-20-3) ityādau sahārthe dṛṣṭaḥ, tathāpi gṛhāṇāṃ jñātidhanasahitatvamevātrābhipremiti kuto niścīyate?

ucyate-'saṅkāśayāmivahatum'iti mantraliṅgānusārāt /
mantrārthaśca bhāṣyoktaḥ //7//


vāhāvuttarābhyāṃ vimuñcati dakṣiṇamagre // ĀpGs_6.7 //


COMMENTARIES:

ĀpGs-Anā_6.7:
uttarābhyāṃ āvāmagan"ayaṃ no devassavite'tyetābhyām /
yogavadekaikena mantreṇa vimokaḥ //9//


arthāt savyaṃ paścāt //10//

________________________


ĀpGs-Tāt_6.7:
'āvāmagan'iti dvābhyāmekaikaṃ vāhaṃ vimuñcati //7//

25 gṛhapraveśaḥ /

lohitaṃ carmā'naḍuhaṃ prācīnagrīvamuttaraloma madhye 'gārasyottarayā'stīrya gṛhān prapādayannuttarāṃ vācayati dakṣiṇena padā // ĀpGs_6.8 //


COMMENTARIES:

ĀpGs-Anā_6.8:
vimucya vāhau varaḥ pūrva gṛhaṃ svayaṃ praviśya yatra dampatyorvāsaḥ tatrāgārasya madhye camīstṛṇāti uttarayarcā 'śarmā varme'tyetayā taccānaḍuhaṃ bhavati lohitañca varṇena /
prācīnamuttaralometyāstaraṇe prakāraḥ /
āstīrya tato dakṣiṇena padā gṛhānprapādayati /
vadhūṃ
praveśayati /
prapādayaṃstāmuttarāmṛcaṃvācayati 'gṛhāni'ti prakṛte punargṛhānityucyate- hatarathā agārasyāpi prakṛtatvāt praveśane mantraḥ śaṃkyeta /
idameva jñāpakamantaragāramadhye carmāstaraṇamiti /
prapādayan vācayatīti vacanānmantrakarmaṇoradisaṃyogaḥ /
na mantrānte pradānam //11//

________________________


ĀpGs-Tāt_6.8:
tato varaḥ pūrva svagṛhān praviśya 'śarma varma'ityetayā yathāsūtraṃ carmāstīrya tato vadhūṃdakṣiṇena padāgṛhānprapādayanpraveśayan'; gṛhān bhadrān'ityetāṃ vācayati //8//


na ca dehalīmabhi (dhi) tiṣṭhati // ĀpGs_6.9 //


COMMENTARIES:

ĀpGs-Anā_6.9:
dehalīnāmadvārādhastāddaru /
paryantavediketyapare /
tāṃ prapādanakāle svayaṃ sā ca nātikrāmoditayarthaḥ /
tayoḥ prapannayoragnimanuprapādayati // 12 //


prapadya gṛhān atha tatkālamaśanamaśnīyāt tato yasminnagāre carmātipadyate /
sakṛt pātrāṇi śamyāḥ paridhyarthe //13//

________________________


ĀpGs-Tāt_6.9:
sā ca praviśantī dehalāṃ nābhitiśṭhati /
kecit-cakārādvaro 'pi- iti //9//

26 praveśahomaḥ /

uttarapūrve deśe 'gārasyāgrerupasamādhānādyājyabhāgānte 'nvārabhdhāyāmuttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇyupaviśata uttaro varaḥ // ĀpGs_6.10 //


COMMENTARIES:

ĀpGs-Anā_6.10:
uttarāstrayodaśapradhānāhutīḥ 'āgangoṣṭha'mityādyāḥ liṅgavirodhe satyapi vara eva juhoti, vidhervalīyastvāt /
bhavati liṅgañcāvivakṣitam /
devatāsmaraṇārthatvāt mantrāṇām /
uttaro vara ityayaṃ viśeṣaḥ sarveṣu homeṣu bhavatītyuktam /
uttarapūrvadeśegārasyeti vidhiragnessarvatra veditavyaḥ //14//


uttarayarcā'iha gāvaḥ prajāyadhva'mityetayā /
tadupaviśataḥ pariṣecanāntavacanamānantaramevopaveśanaṃ kartavyaṃ nānyaditi /
tena bhojanaṃ prāgevti siddham /
tatropaveśane mantra ubhayorapi bhavati /
ihāgnisambandhābhāvāt uttaro vara ityuktaṃ /
prāṅmukhau copaviśataḥ //15//

________________________


ĀpGs-Tāt_6.10:
uttarāḥ 'āgan ityāditrayodaśāhutīḥ /
uttarayā'iha gāvaḥ prajāyadhvam'ityetayā /
pūrvemāstīrṇe carmaṇyupaviśataḥ /
pūrvavaduttara eva varaḥ //10//

27 jīvaputrāyāḥ putrāya phaladānam / 28 dampatyorvāgyamaḥ /

athāsyāḥ puṃsvorjīvaputrāyāḥ putramaṅka uttarayopaveśya tasmai phalānyuttareṇa yajuṣā pradāyottare japitvā vācaṃ yacchata (ti) ā nakṣatrebhyaḥ // ĀpGs_6.11 //


COMMENTARIES:

ĀpGs-Anā_6.11:
ya pumāṃsameva sūte na striyaṃ sā puṃśūḥ'tasyāḥ puṃsvo jīvaputrāyā iti pāṭhaḥ /
na rephaḥ pāṭhyaḥ, paṭhyamāno vā chāndaso draṣṭavyaḥ /

jīvā eva putrā yasyā na bhṛtāḥ jīvaputrāyāḥ jīvapatyā iti ca draṣṭavyam /
tathā maṅgalānīti /
evaṃ bhūtāyāstraivarṇistriyāḥ putramapattarayarcā 'somenādityā'ityetayā asyā vadhvā aṅka upaveśya tasmai kumārāya phalānyuttareṇa yajuṣā 'prasvasthaḥ preya'mityanena pradāya tata uttare ṛcau

'iha priyaṃ''simaṅgalīḥ'ityete japitvā tata ubhau tasminneva carmaṇyāsīnau vācaṃ yacchataḥ /
ānakṣatrebhyāḥ nakṣatrāṇāmudayādityarthaḥ /
kumāraśca phalāni gṛhītvā yathārtha gacchati //16//

________________________


ĀpGs-Tāt_6.11:
puṃsvoḥ puṃsvāḥ ityarcapāṭhaḥ yā puṃsa eva sūte na strīrapi, yā ca sūta eva na tu vandhyā satī krayādinā putravatī, sā puṃsūḥ /
jīvanta eva putrāḥ pumāṃso yasyāssā jīvaputrā, na punaḥ 'bhrātṛputrau svasṛduhitṛbhyām'(pā.1-2-68) ityekaśeṣavacanādyasyā duhitaro 'pi jīvanti, putraścaiko jīvati, sāpīha jīvaputrā vivakṣitāḥ puṃsvoriti viśeṣaṇānupapatteḥ /
evaṃ bhūtāyāḥ putraṃ 'somenādityāḥ'ityetayā vadhvā aṅka upaveśya 'pra svasthaḥ'iti yajuṣā putrāya phalāni kadalyādīni pradāya 'iha priyaṃ prajayā'iti ṛcau japitvā, ubhau vācaṃ yacchataḥ /

ānakṣatrebhyaḥ nakṣatrāṇāmodayāt //11//

29 vadhvai dhruvārundhatīpradarśanam /

uditeṣu nakṣatreṣu prācīmudīcīṃ vā diśamupaniṣkramyottarābhyāṃ yathāliṅgaṃ dhruvamarundhatīṃ ca darśayati // ĀpGs_6.12 //


COMMENTARIES:

ĀpGs-Anā_6.12:
uditeṣu nakṣatreṣviti vacanāttataḥ prākū tasminneva carmaṇi vāgyatayorāsanaṃ paścādupaniṣkramaṇam /
uditeṣvityeva siddhe nakṣatragrahaṇaṃ vispaṣṭārtham /
uttarābhyāṃ dhruvakṣiti''saprarṣayaḥ'ityetābhyām /
ubhayatra mantreṇa darśanaṃ vadhvāḥ karma, varastu paśyan dhruvamiti nirdirśya pūrvā vācayati vascādarundhatīmittyuttarām /
tato vāgvisargaḥ mantraliṅgādeva yathāliṅgadarśane siddhe yathāliṅgavacanaṃ vikalpārtham /
uttarābhyāṃ dhruvamarundhatīñca darśayati yathāliṅgaṃ veti /
tenottarasyāmṛci sarveṣāṃ saptarṣīṇāṃ kṛttikādināmarūndhatyāśca sahadarśanaṃ vadhvāḥ karma pakṣe bhavati, kevalamarundhatyā eva vā //17//

________________________


ĀpGs-Tāt_6.12:
uttarābhyāṃ 'dhruvakṣitirdhruvayoniḥ'ityetābhyāṃ yathāliṅgaṃ pūrvayā sapraṛṣayā dhruvamuttarayārundhatīṃ ca darśayati vadhūm /
yathāliṅgamiti ca jātakarmavaddvābhyāṃ dvābhyāmekaikaṃ mā bhūditi //


kecit- yathāliṅgamityatra nāsti, prayoktṝṇāṃ pramādāt pradeśāntaradṛṣṭamiha sañcaritapaṭhitamiti //


apare-uttarābhyāṃ yathākramaṃ dhruvamarundhatīṃ ca darśayati;yathāliṅgaṃ vā iti bhitvā sūtraṃ sādhyāhāraṃ vyācakṣate /
'sapraṛṣayaḥ prathamām'ityetayā saptaṛṣīn kṛttikā arundhatīṃ ca saha darśayati /
arunjhatīmeva veti vikalpārtha yathāliṅgavacanāmiti //12//


dvitīye paṭale siddhaṃ yathābhāṣyaṃ yathāmati /

kṛtaṃ sudarśanāryeṇa gṛhyatāparyadarśanam //


iti śrīsudarśanācāryakṛte gṛhyatātparyapadarśane ṣaṣṭhaḥ khaṇḍaḥ //

// dvitīyaḥ paṭalaśca samāptaḥ //

====================================================================================


atha tṛtīyaḥ paṭalaḥ
saptamaḥ khaṇḍaḥ
30 āgneyasthālīpākaḥ /
(tasya dharmāḥ)

athaināmāgneyena sthālīpākena yājayati // ĀpGs_7.1 //


COMMENTARIES:

ĀpGs-Anā_7.1:
atheti vacanādetasyāmava rātryāṃ sthālīpāko bhavati /
sthālyāṃ pacyata iti sthālīpākaḥ /
tasya devatāvidhānaṃ-āgneyoneti /

nanu-vidhāsyate"agnirdevatā svāhākārapradāna"iti, satyam, aparamapi tatra bhavati-agnisviṣṭakṛt dvitīya iti /
tataśca sa eva yadi devatāvidhiḥ syāt dvidevatyamidaṃ haviḥ syāt /
tataśca nirvapaṇakāle tābhyāmubhābhyāṃ saṅkalpaḥ kriyeta /
yadyapi vastuto giṇabhūtaḥ sviṣṭakṛdyāgaḥ tathāpi pradhānavat tatra codyate-'agnisviṣṭakṛdvitīya'iti /
tataśca tasmā api saṅkalpaḥ kriyeta /
tasmāt kevalo 'yamāgneyasthālīpāka iti /
(vaktavyam evamādreyasyaiva pradānasya)yadyaprattadaivatamityetat prāyaścittaṃ bhavati /
sviṣṭakṛtastu prattadaivamityetadeva /
'enāṃ yājayatī'ti vacanāt sahatvamubhayorasmin karmaṇi nāsti /
vadhvā evodaṃ karma, varasya tvārtvijyameva /
tena yadidaṃ sthālīpākariveṣaṇaṃ brīhyādidakṣiṇā ca tat vadhūdhanasyaiva bhavati /
yatraidamucyate 'padrīhi pārīṇahyasyeśo'iti (tai.saṃ.6-2-1) // 1 //

________________________


ĀpGs-Tāt_7.1:
nanu-'atha patnyavahanti''śrapayitvā'ityetāvadeva vaktavyam;yatauttaratra 'agnirdevatā'(āpa.gṛ.7-5) iti vidhānādāgneyatvaṃ siddham'; sthālīpākeneti tu śrapayitveti vidhānāt, enāṃ yājayatīti cānvārabdhāyāmiti vidhānāt;ataḥ kimarthamidamadhikamārabhyate 'athaināmāgneyena sthālīpākena yājayati'iti ? ucyete sūtraṃ tāvadṛṣipraṇītaṃ nānarthakaṃ bhavitumarhati /
tena loke vyutpattisiddhādhyāhārādibhirapi yassūtrasyārthassampādyate so 'pi vedārthonuṣṭheya ucyate-dhruvamarundhatīṃ ca darśayitvā, anantaraṃ yatrāgneyena sthālīpākena yāgaṃ karoti tatraivaināṃ patnīṃ yājayati patnyāmanvārabdhāyāṃ juhoti, na parvasu pārvaṇavikāreṣu ca /
evamatideśeṣārthatayā sūtramarthavadeva //


anye-yājayatīti vacanāt varādanyo 'pyasya sthālīpākayāgasya karteti /
tanna;prakaraṇenāsya vivāhāṅgatvāt 'sahṅgaṃ pradhānam'; (āpa.pa.2-39) iti sāṅgasya pradhānasyaikakartṛkatvāt //


kecit- uttaratra na kevalamagnirdevateti vidhiḥ, 'agnissviṣṭakṛt dvitīyaḥ ityapi /
tena dvidaivatyo 'yaṃ sthālīpāko mā bhūta, kintvekadaivatya evetyevamarthamāgneyeneti vidhānam /
tenāgneya eva saṅkalpitasya vrīhyāderarthākṣipto laukiko nirvāpaḥ kāryaḥ /
'enāṃ yājayati'iti tu nāsmin karmaṇyubhayoradhikāraḥ, kintu vadhvā eva /
varastu ṛtviksthānīyaḥ /
tena homādau dravyatyāgasstrīdhanādeveti /
tanna;vadhvekādhikāre hi prakaraṇāvagatavivāhāṅgatvabādhaḥ,adhikārasādhyabhedhena śāstratadarthayorbhedāt /
ācārasiddhavarakartṛkatvabādhāpattiśca;anyārtvijye 'pyavirodhāt // 1 //


patnyavahanti // ĀpGs_7.2 //


COMMENTARIES:

ĀpGs-Anā_7.2:
arundhatīdarśanānantaramagāraṃ praviśya vrīhīn yavān vā navānagnaye saṃkalpitān nirvapati yāvaddhomāya brahmaṇabhojanāya ca paryāptaṃ manyate /
prokṣaṇañca tūṣṇīṃ saṃskṛtābhiradbhiḥ /
tatastānpatnyavahanti /
'enā patyā'ityādivat sāvahantīti sarvanāmnā nirdeśe kartavye patnīgrahaṇaṃ patnīkarmedaṃ yathā vijñāyeta /
itarathā yājamānaṃ vijñāyeta /
vadhūriha yajamāneti kṛtvā pārvaṇādiṣu patyuravahananaṃ prāpnoti //2//

________________________


ĀpGs-Tāt_7.2:
sthālīpākārtha vrīhyādikam /
'sāvahanti'iti vaktavye 'patnyavahanti'ityādhikākṣarāt patnyavaghātameva kuryāt, na tu śrapaṇādikamapi /
tadādikaṃ vara eva /

kecit- patnītyārambhādavahananaṃ patnīkarmaiva, na tu yajamānakarma /
yajamānakarmatve hi sahādhikāre pārvaṇādau patyuravahananaṃ syāt, tasya tatra yajamānatvāt /
ata eva pārvaṇādau nānvārambhaḥ;patnyavahantītivat patnyāmanvārabdhāyāmityavacanāditi /
maivam;vadhvekādhikārasyaiva nirastatvāt //2//

31 sthālīpākahomaḥ, tasyāvadānasaṃkhyā /

śrapayitvāmighārya pracīnamudīcīnaṃ vodvāsya pratiṣṭhitamabhighāryāgnerupasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākājjahoti // ĀpGs_7.3 //


COMMENTARIES:

ĀpGs-Anā_7.3:
tatastānavahatāṃstriṣphalīkṛtān prakṣālya śrapayati varaḥ /
agrerupasamādhānādivacanaṃ tantravidhānārtha kālavidhānārtha ca pratiṣṭhatābhighāraṇānte kathaṃ tantraṃ pratipadyeta, na prāgiti /
tenābhighāraṇamasaṃskṛtenājyena bhavati /
atrāpi sakṛdeva pātraprayogaḥ /
tathā śamyāḥ

vivāhaśeṣatvādasya /
netyanye //3//


ājyabhāgāntavacanaṃ anvārambhakālopadeśārtham /
sthālīpākādityanarthakam, tasya homārthatvāt /
na ca vācyaṃ brāhmaṇabhojanārtha sthālīpāko, homastvājyādeva prāpnotīti /
yāgavidhānāt devatāvidhānācca /
evaṃ tarhi śailīyamācāryasya-yatrobhayaṃ havirbhavatyājya ñcauṣadhayaśca tatra pradhānāhutiviśeṣaṇaṃ karoti sthālīpākādannādapūpādājyāhutiruti /
tena yatra viśeṣaṇaṃ nāsti tatraikameva haviriti siddhaṃ bhavati /
tenāgrayaṇe

ājyasyābhāvaḥ /
tataśca sakṛdupaghātapakṣa eva tatra bhavati, ājyābhāvenopastaraṇābhighāraṇayorasambhavāt /
vivāhe ca 'yathā sthānamupaviśye'tyatra ājyāhutiriti viśeṣaṇābhāvādājyameva tatra dharmavaddhāviḥ, lājāstvadharmakā iti siddham //4//

________________________


ĀpGs-Tāt_7.3:
udvāsya saukaryādapareṇāgniṃ pratiṣṭhāpya /
pratiṣṭhitamabhighārayati /
oṣadhihaviṣko 'pyatra tantravidhānaṃ kramārthamityuktameva /

'ājyabhāgānte 'nvārabdhāyām'; /
upastaraṇaprabhṛtyanvārambhaḥ pradhānahomāntam //3//


sakṛdupastaraṇābhighāraṇe dviravadānam // ĀpGs_7.4 //


COMMENTARIES:

ĀpGs-Anā_7.4:
anena pauroḍāśiko 'vadānakalpa iha pradarśito vijñeyaḥ /
'tasmādaṅguṣṭhaparvamātra'(āpa.śrauya2-18-9) mityādyapi bhavati /

pañcāvattañcapañcāvattinām /
pratyabhighāraṇaṃ ca haviṣaḥ lājāvadānavat /
upastīrya dviravadāya dvirabhighārayatīti vaktavye sakṛdvacanamupastaraṇābhighāraṇayoścaturavattasaṃpādanārthatāṃ jñāpayitum /
tena caturavattābhāve upastaraṇābhighāraṇayorapyabhāvaḥ /
yathā 'sakṛdupahatya juhuyāt'(āpa.gṛ. 7-7)"dadhna evāñjaline"(āpa.gṛ.22-10) /
tyādau //5//

________________________


ĀpGs-Tāt_7.4:
homadarvyā sruveṇa darvyantareṇa vā sakṛdupastaraṇaṃ kāryam /
tataścarordviravadānam /
trirjamadagnīnām, sakṛccābhighāraṇam /
tataḥ sviṣṭakṛdartha caroḥ pratyabhighāraṇam /
asyaiṣṭikāvadānavidhipradarśanārthatvādācārācca //4//
devatāmāha--
32 tasya devatāvidhānam /

agnirdevatā svāhākārapradānaḥ // ĀpGs_7.5 //


COMMENTARIES:

ĀpGs-Anā_7.5:
pradhānadvitvāduttaravivakṣayā siddhānuvādo 'yam /
agnireva devatā pūrvasya homasya yeyamāgneyeneti vihitā /
uttarasyānyā vidhīyata iti //6//


svāhākāreṇa pradānaṃ prakṣepo yasmin sa-svāhākārapradānaḥ /
sthālīpākasya homaḥ /
aviśeṣāt pūrvaścottaraśca /
tatra svāhākārasaṃyogāddevatāśabdaścaturthyanto bhavati -agneye svāhā, agnaye sviṣṭakṛte svāheti /
'juhoticodanaḥ svāhākārapradānaḥ'(āpa.pa.3-4)

ityeva siddhe vacanamidaṃ kalpāntareṣu keṣucit mantreṇa pradānañcodita"mamuṣmai svāheti juhuyāt, ṛcā vā taddevataye"ti 'puronuvākyāmanūcya yājyayā juhuyā'diti ca tatpratiṣedhārtham /
evamapi 'sthālīpākājjuhotyagnaye svāhetyeva vaktavyaṃ'sviṣṭakṛti ca sviṣṭakṛte svāheti /
idaṃ tu vacanaṃ pārvaṇātidiṣṭeṣu yathopadeśaṃ devatā ityatra mantrapratiṣedhārtham /
tena 'paurṇamāsyāṃ paurṇamāsī'(āpa.gṛ.7-28) ityevamādiṣu yatra sthālīpākasya devataiva codyate tatra devatāśabdenaiva homaḥ, na taddaivatyena mantreṇeti siddham //7//

________________________


ĀpGs-Tāt_7.5:
agnirdevateti vihitāgniviśeṣaṇārthamayaṃ paribhāṣektānuvādaḥ /
kathaṃ viśeṣyate?iti cet, so 'gnissvāhākārapradānaśceddevatā, svāhākātayogyayā caturthyā vibhaktyā yuktaścedityarthaḥ /
nanva nvārabdhāyāmagnaye juhotī'ti vaktavye kimarthamadhikākṣaraṃ 'agnirdevatā svāhākārapradānaḥ'ityupadiśyateūucyate-śabdo devatā, nārtaḥ artho 'pi yāge coditacaturthyantasvavācakasabdenaivopakaroti, arthasyoddeṣṭumaśakyatvāt;upākārāntarasya ca durnirūpatvāditi mīmāṃsakamatamiha nābhimatam;arta eva devateti svamatajñāpanārtham /

kathamiti cet ?karmaṇi prayogānarhasya prathamāntasyāgniśabdasya prayogāt /
nanvartasya devatātve satyapyukāraśśabdenaiveti nānuṣṭhāne viśeṣaḥ /

maivam;na kevalaṃ caturthyantaśabdoccāraṇamevānuṣṭheyam, kintvarthasya dhyānamapīti /
atra tu jñātakaṃ 'āgneyā iti tu sthitiḥ'(niru.8-3-7)

ityādi niruktakāravacanam //


kecit- kalpāntareṣu 'amuṣmai svāheti juhuyāt ṛcā vā taddaivatyayā'iti vikalpaḥ coditaḥ /
sa mābhūdasmākam /
pārvaṇeṣu tadvikāreṣu ca 'amuṣmai svāhā'ityeva juhuyādityevamarthamiti //5//

33 tatra sakṛdupaghātapakṣaḥ /

api vā sakṛdupahatya juhuyāt // ĀpGs_7.6 //


COMMENTARIES:

ĀpGs-Anā_7.6:
yayā darvyā homastayaivasakṛdupahatyajuhuyāt /
atra pakṣe upastaraṇābhighāraṇayopyabhāva iti siddham /
kecit kurvanti /

juhuyāditi vacanaṃ sviṣṭakṛtyapi prāpyatyartham //8//

________________________


ĀpGs-Tāt_7.6:
athavā darvyā sakṛt sthālīpākādgṛhītvā juhuyāt, na tu pūrvavaccaturavattaṃ pañcāvattaṃ vā apūrvatvāddarvihomānām //6//


agnissviṣṭakṛt dvitīyaḥ // ĀpGs_7.7 /

COMMENTARIES:

ĀpGs-Anā_7.7:
agniḥ sviṣṭakṛddvitīyo bhavati devatātvena /
dvitīyavacanaṃ pūrveṇa tulyadharmatvajñāpanārtham /
tena 'yathopadeśaṃ pradhānāhutīrityādau sviṣṭakṛto 'pi grahaṇaṃ bhavati /
tathā 'sakṛdupahatya juhuyāt''svāhākārapradāna'ityetayośca pravṛttiḥ //9//

________________________


ĀpGs-Tāt_7.7:
devateti śeṣaḥ /
sthālīpākaśeṣāt dvitīyo homaḥ kartavyaḥ /
tasmin agnissviṣṭakṛddevateteyarthaḥ /
arthasiddhe 'pi dvitīye 'dvitīya'; iti grahaṇe prayojanaṃ 'sadasaspatirdvitīyaḥ '(āpa.gṛ.8-2) ityatra vakṣyate /

kecit- pūrvahomena tulyadharmatvajñāpanam /
tathā ca sati 'yathopadeśaṃ pradhānāhutīḥ'ityatra sviṣṭakṛtamapi hutvā jayādītyevamādi bhavediti // 7 //


asya tvavadānavidhimāha-
34 tatra upastaraṇādividhānam /

sakṛdupastaraṇāvadāne dvirabhighāraṇam // ĀpGs_7.8 //


COMMENTARIES:

ĀpGs-Anā_7.8:
atrāpi paugojāśikasviṣṭakṛto 'vadānakalpaḥ pradarśito vijñeyaḥ /
"tena dviḥ pañcāvattinaḥ uttaramuttaraṃ jyāyāṃsam, na haviḥ pratyabhidhārayatī'(āpa.śrau.2-21-3,4,5) ti viśeṣāḥ ihāpi draṣṭavyaḥ //10//

________________________


ĀpGs-Tāt_7.8:
sakṛdupastaraṇamavadānaṃ ca dvirabhighāraṇaṃ ca kāryam /
jamadagnīnāṃ tu dviravadānam /
avadānaṃ daivatājjyāyaḥ /
nāpi haviḥ pratyabhighāraṇam;aiṣṭikasauviṣṭakṛtāvadānavidhipradarśanārthatvāt, ācārācca //8//


madhyāt pūrvasyāvadānam // ĀpGs_7.9 //


COMMENTARIES:

ĀpGs-Anā_7.9:
pūrvasyapradhānahomasyetyarthaḥ /
upaghātapakṣārtha vacanam /
caturavattapakṣe tu paurojāśikatvāt siddham, nanu tatrāpi"pūrvār dhādvitīyaṃ paścārdhāt tṛtīya"mityetayordeśaviśeṣayoḥ pratiṣedhārtha syāt /
yadyevaṃ uttaravattarasyoti sviṣṭakṛti nārabdhavyaṃ, viśeṣābhāvāt /

tasmāt caturavattapakṣe pauroḍāśika eva vidhiḥ /
idaṃ tu vacanamupaghātapakṣārtham //11//

________________________


ĀpGs-Tāt_7.9:
haviṣo madhyāt pūrvasya daivatasyāvadānaṃ kāryam /
upaghātapakṣārtha evāyamārambha- /
caturavattapakṣe tvaiṣṭikavidhipradarśanabalānmadhyādaṅiguṣṭhaparvamātrāvadānam /
'tirachṭīnamavadyati pūrvārdhāddvitīyamanūcīnaṃ catiravattinaḥ paścārdhāttṛtīyaṃ pañcāvattinaḥ'; (āpa.śrau.2-18-9) ityavadānasthānasiddheḥ etenopaghātapakṣe catiravattadharma upastaraṇādirna pravartate iti darśayati //9//


madhye homaḥ // ĀpGs_7.10 //


COMMENTARIES:

ĀpGs-Anā_7.10:
āghārasambhedo madhyam /
atrāpi paugoḍāśika eva homadeśo darśito vijñeyaḥ /
tenāhutīnāmanekatve 'pūrvā pūrvā saṃhitāmi'(āpa.śrau.2-19-9) tyevamādayo viśeṣā ihāpi bhavanti //12//

________________________


ĀpGs-Tāt_7.10:
homaḥ prakṣepaḥ /
daivatasya agne rmadhyeāghārasamphede /
pradhānāhutibahutve 'pūrvā pūrvā sāṃhitām'(āpa.śrau.2-19-9) iti ca bhavati /
ayaṃ tūbhayapakṣārthaḥ //10//

uttarārdhāduttarasya // ĀpGs_7.11 //

COMMENTARIES:

ĀpGs-Anā_7.11:
ayamapyupaghātapakṣārtha ārambhaḥ //13//

________________________


ĀpGs-Tāt_7.11:
uttarārdhāddhaviṣa uttarasya sviṣṭakṛta avadānaṃ kāryam /
ayamapi pūrvavadupaghātapakṣārtha eva //11//


uttarārdhapūrvārdhe homaḥ // ĀpGs_7.12 //


COMMENTARIES:

ĀpGs-Anā_7.12:
atrāpi pauroḍāśikasya sviṣṭakṛto dharmo vijñeyaḥ /
tenāḥ 'saṃsaktāmitarābhi'(āpa.śrau.2-21-6)riti viśeṣa ihāpi bhavati /

homagrahaṇe āśriyamāṇe uttarārdhapūrvārdha ityasya lepayoḥ prastaravadittyuttareṇāpi sambandhassambhāvyeta //14//

________________________


ĀpGs-Tāt_7.12:
tasya sviṣṭakṛto homo 'gneruttarārdhapūrvārdhe /
asyāpi pradarśanārthatvāt 'asaṃsaktāmitarābhirāhutibhiḥ'(āpa.śrau.2-21)-6) ityapi bhavati //12//


homopastaraṇādyarthadarvīdvapalepayoḥ pātraprayogārtha saṃstīrṇasya ca varhiṣaḥ pratipattimāha--

lepayoḥ prastaravat tūṣṇīṃ barhi raṅtvā (ktvā) gnau praharati // ĀpGs_7.13 //


COMMENTARIES:

ĀpGs-Anā_7.13:
yasmin barhiṣi pratiṣṭhitaṃ havirājyaṃ ca tasmāt kiñcidupādāya tadvarhirannasya cājyasya ca yau lepau tayoḥ prastarava ttūṣṇīmaṅtvā

prastaravadeva tūṣṇāmagnau praharati /
ata eva pratipattividhānādapareṇāgniṃ barhiṣaḥ staraṇaṃ bhavati /
haviṣaśca tatrāsādanam /
kalpāntare ca spaṣṭametat /
śṛtānihavīṃṣyabhidhārya udagudāvāsya barhiṣyāsādyeti /
kecidagniparistaraṇādañjanaṃ manyante /
prastaravaditi vacanāt triṣu sthāneṣvañjanaṃ bhavati /
tatra caturavattapakṣe yayā homāḥ tasyāmagrasya, yayopastaraṇābhighāraṇe tasyāṃ madhyasya, ājyasthālyāṃ mūlasya cāñjanaṃ bhavati /
upaghātapakṣe tūpastaraṇāṃbhighāraṇārthāyā darvyā abhāvādājyasthālyāṃ madhyasya mūlasya carusthālyām /
aktasya tṛṇamapādāyetyetadapi bhavati /
tathā yayā homastasyāṃ pratiṣṭhāpanaṃ ca āgnīdhrakarma ca svayameva karoti //15//

________________________


ĀpGs-Tāt_7.13:
lepayoḥdarvīdvayalagnayoḥ pātrāsādanārtha saṃstīrṇabarhiḥprastaravattūṣṇī maṅktvā tadvadevāgnau praharati /
idamapi pradarśanārtham /

tenāñjanādisaṃsrāvāntaṃ śrautavattūṣṇīṃ karoti /
nanu-prastaravaditīhānupapannam /
barhiṣo 'gramadhyamūlānāṃ dvayordarvyoḥ prastaravadañjanāsambhavāt /

ucyate-homadarvyāmagramanaktiḥ, itarasyāṃ madhyamūleḥ 'anyāllopau vivṛddhirvā'(āpa.pa.4.13) iti vacanām /
eva trirdvivī /
'aśāparam'iti pakṣe sakṛdevopastaraṇādyarthāyāṃ mūlaṃ, homārthāyāṃ madhyāgre /

anye tu ājyasthālīṃ dhruvāsthāne pakṣatraye 'pi kurvanti, añjanasyopayuktapātralepapratipattyarthatvāt 'iḍāntaṃ vā'havanīye śaṃyvantaṃ gārhapatye'; (āpa.śrau.3-14-6) iti pakṣe 'ājyasthālyāṃ mūlam'(āpa.śrau.3-14-7) iti darśanācca /
iha tu pakṣe lepayoriti dvivacanamājyauṣadhalepābhiprāyam, na tu pūrvavadāghāradvitvābhiprāyam //


kecit-kalpāntarādapareṇāgniṃ yasmin barhiṣi havirājyaṃ ca pratiṣṭhitaṃ tasmādvā, paristaraṇādvā kiñcidupādāyāñjanamiti /
tanna; kalpāntaroktabarhiḥ pratiṣṭhāpanopasaṃhārasya pākṣikatvena nityadvaddhakramamapi pariṣecanaṃ na nivartate, agnayaṅgatvādityāha--

siddhamuttaraṃ pariṣecanam // ĀpGs_7.14 //


(ānā)uttaraṃtantraṃ jayādi yathāsiddhamatrāpi kartavyamityarthaḥ /
kathaṃ ca siddham?upajuhotītivacanāt /
pradhānahomānantaraṃ tenopahomānāmupariṣṭādvarhiṣo 'nupraharaṇaṃ bhavati /
anyathā pradhānahomānantaramupadeśādupahomānāṃ purastādanupraharaṇaṃ syāt //16//


atra kṛtvetyadhyāhartavyam /
pariṣecanaṃ kṛtvāpariṣecanāntaṃ kṛtvetyarthaḥ /
kimarthamidam ?pariṣecanānte brāhmaṇabhojanādyeva karma pratipādyeta nānyadityevamartham /
anye tu siddhamuttaraṃ pariṣecanamitye kameva yogaṃ paṭhanto vyācakṣate /
teneha sthālīpāke pradhānahomānantaraṃ tantraśeṣasya prāptasya parṣecanameva siddhamanyadasiddhamiti /
tenopahomānamiha lopaścodyata iti /
teṣāmuttaramiti vyartham //17//

________________________


ĀpGs-Tāt_7.14:
spaṣṭemetat /
tataḥ praṇītāvimoko 'pi /
kecit- siddhamuttaramiti padadvayamekaṃ vākyam /
siddhamāvikṛtam /
uttaraṃtantraśeṣaṃ jayādi /
etāccehotkṛṣya padhitamapi 'yathopadeśaṃ pradhānādutīrhutvā jayābhyātānān'(āpa.gṛ.2-7) iti śrautakramasya balīyastvāt pradhānatulyadharmakasviṣṭakṛto 'nantarameva /
tathā 'pariṣecanam'ityapyānantaryavidhyartham /
pariṣecanāntaṃ kṛtvā brāhmaṇabhojanameveti /
tanna; siddhamuttaraṃ pariṣecanamiti pratītābhyarhitasāmānādhikaraṇyānvayabādhena mahādoṣavākyabhedakalpanāpekṣatvāt /
tathā vacanābhāvādiha jayādyeva nāsti, dūre kramabalābalakathā /
tathā 'pariṣecanam'ityasyāpi siddhamuttaramityetadanvayanirākāṅkṣatvāt kṛtvetyadhyāhāro nirbījaḥ /
ānantarya tu pāṭhaprāptaṃ na vidheyameva /
tasmādvaraṃ yathoktaśaṅkānivṛtyarthamevedaṃ sūtramiti //14//

35 sthālīpākaśeṣāt brāhmaṇabhojanam /

tena sarpiṣmatā brāhmaṇaṃ bhojayet // ĀpGs_7.15 //


COMMENTARIES:

ĀpGs-Anā_7.15:
sarpiṣmatetivacanamatiśayārthamabhighāraṇena prāgapi sarpiṣmatvāt /
laukikena sarpiṣā prabhūtenopasicyetyarthaḥ /
yo dakṣiṇata āste sa iha brāhmaṇaḥ taṃ bhojayet vadhūrvaro vā //18//

________________________


ĀpGs-Tāt_7.15:
tenahaviśśeṣeṇa /
sarpiṣmatāprabhūtasaukikājyopasiktena /
brāhmaṇaṃdakṣiṇato darbheṣu niṣāditaṃbhojayettasyeha prakṛtatvāt /

iha tu sarpiṣmateti matuvatiśayārtaḥ /
bhojayediti balācca(vacanāt) homabrāhmaṇabhojanāyālaṃ ca ru kāryaḥ //15//

36 sthālīpākadakṣiṇādānam /

yo 'syāpacitastasmā ṛṣabhaṃ dadāti // ĀpGs_7.16 //


COMMENTARIES:

ĀpGs-Anā_7.16:
asyavarasyayo 'pacitaḥpūjyaḥ ācāryaḥ,tasmai ṛṣabhaṃ sthālīpākasya dakṣiṇāṃdadativadhūḥ /
svakulādānīyartvije varāya dātavyā satī dakṣiṇā jāyāpatyoḥ anyonyadānapratigrahābhāvāt tadācāryāya codyate /
tenāsau pariktīto bhavati /
dṛśyate cāyaṃ nyāyo dharmaśāstre-"na pitā yājayet putraṃ na putraḥ pitṛyājanam"ityādyuktvā ''cāryāya dakṣiṇāṃ dadyurutu //19//

________________________


ĀpGs-Tāt_7.16:
nanvidaṃ sūtramayuktamiva pratibhāti /
'yo 'syāpacitastamitarayā'(āpa.gṛ.3-9) iti vadvarādanyasya dānakartṛtvapratīteḥ, iha cānyasyābhāvāt /
yadyapi patnī vidyate, tathāpi tasyā bharturapi pravāse sahādhikāreṣu karmasu madhyaga dhanatyāge 'numatidvāreṇāva kartṛtvābhyupagamāt /
atha atra 'enāṃ yājayati'iti vacanādvadhūryajamānā /
sā strīdhanādvarasyāpacitāya dadāti /
tena ca ṛtvigbhūto vara ānato bhavati /
na ca varāyaiva dānam, jāyāpakatyoranyonyadānādyabhāvādityucyate, naiva tat;vadhvekādhikāre hyasyobhayato vivāhāṅgasandaṣṭatvena pratipannavivāhāṅgatvabādhaḥ /
adhikārasādhyabhedena śāstratadarthayorbhedāt /
atha ubhayādhikāravivāhasidhyarthameva vadhūranena pradhānakarmaṇāpi yāgena saṃskriyate, tarhi vadhvekādhikāramityuktimātramiti vṛthā strīdhanavyayaḥ /
tasmāt śūtraṃ yathopapannaṃ syāt tathā vyākhyeyam /
________________________


ĀpGs-Tāt_7.16:
atrocyate-evaṃ tarhyadhyāhāreṇa vā vipariṇāmena vā vyākhyāyate /
yo 'syātmane 'pacitaḥ pūjyaḥ tasmā ṛṣabhaṃ dadāti /
yadvā ye 'sya śthālīpākayāgasya karturapacitastasmā etadyāgakartā ṛṣabhaṃ dadāti, na tu sthālīpākayāgāntarāṇāṃ kartā;teṣāmapūrvatvāt /
athavā-asyeti ṣaṣṭhyā ayamiti vipariṇāmaḥ /
yo 'yaṃ loke vidyābhijanādisampattyā apacitaḥ tasmā ayametatsthālīpākakartā ṛṣabhaṃ dadāti /
sarvathā tvetadvikṛtiṣvapi sthālīpākāntareṣu ṛṣabhadānaṃ nāstyeva //16//

37 pārvaṇasthālīpākaḥ /

evamata ūrdhva dakṣiṇāvarjamupoṣitābhyāṃ parvasu kāryaḥ // ĀpGs_7.17 //


COMMENTARIES:

ĀpGs-Anā_7.17:
ataḥsthālīpākādūrdhvadakṣiṇāṃ varjayitvāupoṣitābhyāṃ 'parvasu cobhayorupavāsa,(āpa.dha.2-1-4) ityanena prakāreṇa kṛtopavāsābhyāṃ gṛhamedhibhyāṃparvasu paurṇamāsīṣu cāmāvāsyāsu ca evamevāgneyasthālīpākakalpena sthālīpākaḥ kāryaḥ /

kalpātideśo 'yam-parvasu sthālīpākaḥ kāryaḥ, tasya ca"āgneyena sthālīpākena yājayatī"tyevamādiḥ tasmā ṛṣabhaṃ dadātī'tyevamanātaḥ kalpa ityarthaḥ /
atropoṣitābhyā'miti dvivacananirdeśādubhāvapyadhikāriṇau tatra tu patnyeva /
dakṣiṇā ceha nāstītyetāvān viśeṣaḥ /
tatra pārvaṇe vivāhanimittā viśeṣāḥ sakṛtpātrāṇi śamyā ityādayo na kartavyāḥ /
anvārambho 'pi na kartavyaḥ, yajamānakarmatvāt /
atra cobhayoryajamānatvāt /
astu tarhyanyo yājayitā, anvārambhaścobhayoḥ /
tadapi na, jñāpakāt /
yadayaṃ hṛdayasaṃsargānvārambhaṃ vidadhāti tat

jñāpayati na pārvaṇādiṣvanvārambho bhavatīti /
anyathā pārvaṇātideśādevānvārambhaḥ siddhassyāt /
pāṇigrahaṇādadhi gṛhamedhinorvratam'ityādau sāṅgaṃ vivādṛkarma vivakṣitam /
tena saṃveśanānte vivāhikarmaṇi niṣṭhite pañcamahāyajñādīnāṃ gṛhasthadharmāṇāṃ pravṛttiḥ /
pārvaṇasthatvasya prāgapi saṃveśanāt syāt /
pākādūrdhva parvaprāptau pravṛtetirbhavati /
tadarthamāha- ata ūrdhvamiti /
tasya ca paurṇamāsyāmupakramo nāmāvāsyāyām /

śrautayostathā darśanāt /
tatsthānāpannatvāccānayoḥ /
chandogāścāmananti -amāvāsyā cet pūrvamāpadyate paurṇamāseneṣṭvātha tat kuryāt /
akṛtvā paurṇamāsīmākāṅkṣodityeke'(khā.ga.2-1-2) iti /
'parvasu cobhayorupavāsa'ityeva siddhe upoṣitābhyāmiti vacanamasmin karmaṇi

ubhayoravyādhikārapradarśanārtham /
evamapyubhābhyāmityeva vaktavyaṃ nopoṣitābhyāmiti /
tasmāt parvasu cobhayorupavāsa iti prāptamupavāsaṃ prakṛtyaṃśenānūdya dvivacanena dvayoradhikāraḥ pradarśyate -upoṣitābhyāmiti /
tena yajanīye 'hanyeva sthālīpākassiddho bhavati /
pañcadaśyāṃ pūrvedyuḥ karma /
tathā cāśvalāyanaḥ"atha pārvaṇasthālīpākaḥ /
tasya darśapūrṇamāsābhyāmupavāsaḥ /
idhmābarhiṣośca sannahana"(āśva.gṛ 1-10-1,2,3)

miti /
ubhābhyāṃ parvasu kārya ityucyamāne parvasveva sthālīpākassyāt, upavāsaśca, nirdeśatulyatvāt //20//

________________________


ĀpGs-Tāt_7.17:
ataḥsthālīpākādūrdhva upoṣitābhyāṃ'parvasu cobhayorupavāsaḥ'(āpa.dha.2-1-4) ityādividhinā kṛtopavāsābhyāṃ jāyāpatibhyāṃ parvasu paurṇamāsīṣvamāvāsyāsu ca dvitīyāsudakṣiṇāvarja ṛṣabhadānavarjaevamevaṃprakāra etatsthālīpākasadṛśo homaḥ kartavya iti vidhiḥ /

dharmaśāstre tu 'śvobhūte sthālīpāka'(āpa.dha.2-1-10) ityupavāsādidharmasambandhārtho 'nuvādaḥ /
sādṛśyaṃ cātra dravyadevatādisamastadharmanibandhanam /
yathā 'etasyaiva revatīṣu'(tāṇḍya.brā.17-8-1) iti, yathā vā 'māsamagnihotraṃ juhoti'iti /
tatra tu 'etasya''agnihotram'iti padābhyāṃ, iha tu evaṃpadeneti bhedaḥ /
nanu-darvīhomeṣvatideśo nāsti, apūrvatvātteṣām /
satyam, nāsti codanāliṅgāt, vacanāttvatideśaḥ kena vāryate ?

kecit-nāyaṃ dharmātideśaḥ, sauryādiṣviva havirdaaivatasyānupadeśāt /
ataḥ kalpātideśa eva;'śvobhūte 'nvaṣṭakāṃ, tasyā māsiśrāddhena kalpo vyākhyātaḥ 'itivaditi /
naitat /
havirdaaivatasyānupadeśe 'pi māsamagnihotraṃ juhoti'ityādiṣu dharmātideśasya dṛṣṭatvāt //


apare tu-ekasya tūbhayatve saṃyogapṛthaktvam (jai.sū.4-3-5) iti nyāyena prakṛtasyaiva sthālīpākasya 'evaṃ parvasu kāryaḥ'; ityādhikārāntasambandhavidhiriti /
etadapi na;evaṃ sati 'eṣa kārya'iti sūtraṃ syāt, 'natvevaṃ kārya iti /
kiñci parvasvanvārambho 'pi syāt; yatassamastadharmakasyaiva prakṛtakarmaṇo 'dhikārāntaravidhyupagamaḥ /
dharmātideśe tu yathā nānvārambhastathoktameva 'athaināmāgneyema'iti sūtramatideśaviśeṣārthamiti vadatā bhāṣyakāreṇa /

atra ca 'ata ūrdhvam'iti vacanaṃ vivāhamadhye 'pi parvārambhārtham /
yadyaṣyata ūrdhvamityaviśeṣavacanaṃ, tathāpi paurṇamāsyāmevārambhaḥ /

kālaikyena prayojanaikyāt, sthānāpattyā ca syāmevārambhadarśanāt /
vyaktaṃ caitacchandogānām /
'amāvāsyā cet pūrvamāpadyeta paurṇamāseneṣṭvātha tatkuryāt, akurvan paurṇamāsīmākāṅkṣedityeka'iti /
tasmātsāthālīpākānantaraṃ paurṇamāsī cet pūrvamāgacchet,tadā vivāhamadhye 'pi parvārambhaḥ /
māsiśrāddhasya tvārambhaścaturthāhomānte aparapakṣe;siṣṭācārāt, bodhāyanavacanāt, karmamadhye karmāntarārambhasyāyuktatvācca /
tathā vaiśvadevasyāpi, 'teṣāṃ mantrāṇāmupayoge dvādaśāhamadhaśśayyā'(āpa.dha.2-3-13) ityādivrataṃ sapatnīkaścāritvā praśaste 'hanyārabhbhaḥ //17//


pūrṇapātrastu dakṣiṇetyeke // ĀpGs_7.18 //


COMMENTARIES:

ĀpGs-Anā_7.18:
pātraśabda ubhayaliṅgaḥ /
dhānyamuṣṭiśatasya pūrṇa pātraṃpūrṇapātramityāhuḥ /
dakṣiṇā ceyaṃ brahmaṇe deyā //21//

________________________

ĀpGs-Tāt_7.18:
dhānyādeḥ pūrṇa yatkiṃcit pātraṃpūrṇapātram /
yadvā-


'aṣṭamuṣṭi bhavet kiñcit kiñciccatvāri puṣkalam /
puṣkalāni ca catvāri pūrṇamātraṃ pracakṣate //'

iti vacanāt dhānyamuṣṭīnāṃ aṣṭāviṃśatyādhikaṃ śataṃ pūrṇapātram /
pātraśabdaścobhayaliṅgaḥ /
tuśabdāt parvasvayaṃ vikalpo, na vṛṣabhadāne // 18 //

38 aupāsanahomaḥ /

sāyaṃ prātarata ūrdhva hastenaite āhutī taṇḍulairyavairvā juhuyāt // ĀpGs_7.19 //


COMMENTARIES:

ĀpGs-Anā_7.19:
asmāt sthālīpākādūrdhva yāśca eto āhutī brīhitaṇḍulairyavairvājuhuyāt /
ata ūrdhvamityasya pārvaṇavadeva prayojanam /
tena tasyāmeva rātrāvārabbhaḥ /
tasmādūrdhva dampatyossāyamaśanam /
ete āhutī ityucyate- ye agnihotrāhutī āhitāgneste ete iti pratijñāpanārtham /
tena taddharmāṇāmatrapravṛttiḥ /
yathā 'pālāśī samit dvyaṅgule mūlāt samidhaṃ'(āpa.śrau.6-10-4) ityevamādīnāṃ prāduṣkaraṇahomakālayoṣca /

taccoktamāśvalāyanake-tasyāgnihotreṇa prāduṣkaraṇahomakālau vyākhyātau (āśva.gṛ.1-9-5) ityādi /
hasteneti darvyā apavādaḥ /
tantrasya cānupadośādapūrvatvam /
paristaraṇ tu bhavatyeva /
pariṣecanaṃ tvihaiva vidhīyate //22//

________________________


ĀpGs-Tāt_7.19:
sāyaṃ prātarityāgnihotrakālānāṃ caturṇāmupalakṣaṇam;agnihotrānukāritvādaupāsanahomasya /
ata ūrdhvasthālīpākāntādvivāhā dūrdhvam;vivāhasyaivātra paramaprakṛtatvāt,na kvanantaraprakṛtatvātparvaṇa ūrdhvam, yato na prāsaṅgikaprakṛtaparāmarśassvarasassarvanāmnām /

sthālīpākāntāditi ca sthālīpākaṃ vidhāya, 'ata ūrdhvam'iti vacanāt /
asya cārabbho 'nantaraṃ rātrāveva yadi nava nāḍyo nātītāḥ /

atītāścedaparedyussāyamevāgnihotrārambhavelāyām /
atra hastenetyādinā kṛtnavidhānam /
hasteneti vidhānāddarvyādinivṛttiḥ /
tamjulairyavārveti vidhānāt pākasya /
ubhayataḥ pariṣecanamiti parisaṅkhyānāt pārvaṇadharmāṇām /
veśvadeve 'pītthameva vyākhyānam /
'ete'iti viśeṣaṇādatrāpi dvitīyāhutiḥ sviṣṭakṛtsthānītyā aṅgamityarthaḥ tenetāṃ vismṛtya karmasamāptau neṣā punarhotavyā /
kintu sarvaprāyāścittameva //19//

39 tatra devatāvidhānam /

sthālīpākavaddaivatam // ĀpGs_7.20 //


COMMENTARIES:

ĀpGs-Anā_7.20:
devataiva daivatam /
agnaye svāheti pūrvāhutiḥ /
agnaye sviṣṭakṛte svāhetyuttarā //23//

________________________


ĀpGs-Tāt_7.20:
ayaṃ 'ete āhutī'iti praptasyānuvādaḥ pūrvāhutervikalpaṃ vudhātum ;yathā-pātnīvate 'nānuvaṣaṭkāroti /
api vopāṃśvanuvaṣaṭ kuryāt'(āpa.śrau.13-14-9,10) iti //20//


saurī pūrvāhutiḥ prātarityeke // ĀpGs_7.21 //


COMMENTARIES:

ĀpGs-Anā_7.21:
saurīsūryadevatyā /
sūryāya svāheti vā pūrvāhutirbhavati /
anyat samānam /
tatra yathākāmī prakrameta /
prakramāttu niyamyate // 24 //

________________________


ĀpGs-Tāt_7.21:
saurīsūryadevatyā 'sūryāya svāhā'iti pūrvāhutiḥ prātarhome ityeke //21//


ubhayataḥ pariṣecanaṃ yathā purastāt // ĀpGs_7.22 //


COMMENTARIES:

ĀpGs-Anā_7.22:
asya homasya pariṣecanaṃabhayataḥpurastādupariṣṭācca kartavyam, yathā purastāccoditam-agniṃ pariṣiñcati pūrvavat pariṣecamiti // 25 //

________________________


ĀpGs-Tāt_7.22:
ubhayataḥetayorāhutyoḥ purastādupariṣṭāccapariṣecanaṃ yathā purastādvihitaṃ'agniṃ pariṣiñcati'(āpa.gṛ.2-3)

'pūrvavatpariṣecanamanvamaṃsthāḥ'(āpa.gṛ.2-8) iti /
pākayajñeṣu saptasu na vidyudvṛṣṭī /
'saiṣā mīmāṃsāgnihotra eva sampannā /
atho āhuḥ /

sarveṣu yajñakratuṣviti'(tai.kā.3-10-9) iteyatra 'tadidaṃ sarvayajñepūpasparśanaṃ bhavati'(āpa.śrau.4-1-7) ityatra ca sarvaśabedona prakṛtaparāmarśinā prakṛtaśrautasarvayajñānāmeva parāmarśāt /
asmādeva hetoḥ 'dvirjuhoti'(āpa.gṛ.2-11) ityādinā parisaṅkhyāya kṛtsnavidhānāccāgnihetrikavidhāvapi naiva vidyudvṛṣṭī //22//

40 pārvaṇabikṛtayaḥ /

pārvaṇenāto 'nyāni karmāṇi vyākhyātānyācārādyāni gṛhyante // ĀpGs_7.23 //


COMMENTARIES:

ĀpGs-Anā_7.23:
parvasu bhavaḥ pārvaṇaḥ /
tenapārvaṇenasthālīpākenāte 'smātpārvaṇādanyāni karmāṇi vyākhyātāni yānyācārādūgṛhāyante

jñāyante tāni sarvāṇi /
ayamapi kalpātideśaḥ /
yo 'yaṃ pārvaṇasya kalpaḥ 'evamata ūrdhva'ityādiḥ pūrṇapātrastu dakṣiṇetyeka ityevamantaḥ sa eva sarveṣāṃ pākayajñānāṃ kalpa ityarthaḥ /
tatropavāsaḥ pārṇādanyatra na bhavati /
parvasaṃyogena prakaraṇāntare vidhānāt upoṣitābhyāmityasya cāvidhāyakatvāt /
nanvismin vaivāhke dharmā āmnātāḥ pārvaṇasyāpi tata evātidiṣṭāḥ /
tataścānyeṣāmapi tata evātideśaḥ kartavyaḥ /

'dakṣiṇāvarja''pūrṇapātrastudakṣiṇetyeke'ityasya viśeṣasya parigrahrthastu pārvaṇenātideśaḥ /
'ato 'nyāni'iti vacanaṃ samānajātīyaparigrahārtham /
tena pakvaguṇeṣveva sthālīpākeṣu paśuṣu cāyamatideśo nājyaguṇakeṣu /
kecit tatrāpīcchanti /
karmāṇīti vacanāt karmaṇāmeva pārvaṇavyākhyātatvam /
na kālarartṛdharmāṇām /
tena niṛtiṃ pākayajñene (āpa.dha.1-26) tyatraṃ patnīvatvaṃ parvaniyamaśca na bhavati /

hṛdayasaṃsargādiṣūpavāsaśca /
vyākhyātānīti vacanāt vyākhyānameva pārvaṇenānyeṣāṃ karmaṇāṃ, na prasṛtivikṛtibhāvaḥ /
tenānārabdhapārvaṇasyāpi kālagame sarpabalyādauprakṛttirbhavati /
ācārādyāni gṛhyanta iti vacanāt asmin śāstre a'nupadiṣṭānāmapi śāstrāntaradṛṣṭānāṃ pakvaguṇakānāmayamupadeśo bhavati /
yathā-kāmyānāṃ sthāne kāmyāścaravaḥ 'ṣaḍāhutiścaru'rityevamādīnām //26//

________________________


ĀpGs-Tāt_7.23:
pārvaṇema vaivāhikena sthālīpākena /
ato 'nyāniasmādanyāni sarpabalyādīniyānyācārādūgṛhyantetānikarmāṇi vyākhyātāniteṣvetaddharmātideśa ityarthaḥ //


nanu-kathaṃ pārvaṇaśabdavācyatvaṃ vaivāhikasthālīpākasya?iti cetnityastāvat 'upoṣitābhyāṃ varvasu kārya'(āpa.gṛ.7-17) iti parvasu bhavatvāt pārvaṇaḥ /
tasya ca pārvaṇasyāyaṃ prakṛtitve sambandhīti'tasyedam'(pā.sū.4-3-120) iti pārvaṇaśabdādaṇpratyaye kṛte pārvama ityevaṃ rūpaṃ bhavati /
yadyapi karmāntarāṇāmapyayaṃ prakṛtiḥ, tathāpyasya pārvaṇasambadhitayā vyapadeśyatvameva yuktam ;yatho 'tra karmaṇi dravyadevatayorapyatideśaḥ /
karmāntareṣu tvitaradharmāṇāmeveti /

nanvevamapi śīghrāvagatasya nityasya pārvaṇasya prakṛtitye sambhavati kimiti vilambitāvagamyasya vaivāhikasya prakṛtitvamucyate ?iti cetna, vaivāhika eva dharmopadeśapauṣkalyāt, itaratra tadabhāvācca /
prasiddhaścaiṣa nyāyaḥ-yasya puṣkalo dharmopadeśasso 'nyeṣāṃ prakṛtiḥ;na hi bhikṣuko bhikṣukān yācitumarhatīti /
tasmādyuktaṃ vaivāhikasyaiva prakṛtitvam /

asya ca vaivāhikasya pārvaṇaśabdāvācyatvaṃ dharmasāstre vyaktameva /
'parvasu cobhayorupavāsaḥ /
aupavastameva kālāntare bhojanam /

tṛptiścānnasya /
yaccainayoḥ priyaṃ syāttadetasminnahani bhuñjīyātām /
adhaśca śaryāyātām /
maithunavarjanaṃ ca /
śvobhūte sthālīpākaḥ /
tasyopacāraḥ pārvaṇena vyākhyātaḥ'(āpa.dha.2-1-4....11) iti nityasya pārvaṇena vyākhyānābhidhānāt, parvasambandhinaḥ karmāntarasyātrāsambhavāt, nityasya ca nityenaiva vyākhyāne ātmāśrayadoṣāt /

nanvatra kecit- 'yaccainayoḥ priyaṃ syāttadetasminnahami'ityetacchabdenaikavacanāntena 'parsu ca'iti bahivacanāntanirdiṣṭaparvāhaḥ parāmarśānupapatteḥ, 'pāṇigrahaṇādadhi gṛhamedhinorvratam'(āpa.dha.2-1-1)iti paramaprakṛtaṃ pāṇigrahaṇanakṣatraṃ parāmṛśyate /
tena pratisaṃvatsaraṃ pāṇigrahaṇanakṣatre priyabhojanādi kāryam /
śvobhūte ca sthālīpākaḥ kartavyaḥ /
tasya ca ka4māntarasyopacāraḥ pārvaṇena nityena vyākhyāta ityāhuḥ tatkathaṃ dharmaśāstre vyaketaṃ vaivāhikasya pārvaṇaśabdavācyatvamiti /

tanna;yato 'tra vratameva paramaprakṛtam, pāṇigrahaṇasya tu tadavadhitayā kīrtanamātram /
nakṣatraṃ tu gamyamānameva /
gamyamānaṃ caitacchabdena parāmraṣṭuṃ priyabhojanādinā viśeṣayituṃ ca nārham /
tadāhurācāryāḥ

"gamyamānasya cārthasya naiva dṛṣṭaṃ viśeṣaṇam /
śabdāntarairvibhaktyā vā dhūmo 'yaṃ jvalatītivat //"
(tantra.vā.1-1-7) iti /
ataścātra 'parvasu ca'ityuddeśyagatabahutvasyāvivakṣitatvāt śrutāvyavahitasya prakṛtasyaparvāhasyaiva parāmarśo viśeṣaṇaṃ ca yuktam /

ataupavāsāderiva priyabhojanāderapi parvasambandhāt 'śvobhūte sthālīpākaḥ'ityupavāsādidharmavidhānārthameva /
'upoṣitābhyām parvasu kāryaḥ'iti gṛhyavihitasya sthālīpākasyānuvāda eva, na karmāntarasya vidhiḥ /
anuvāde ca tasyopacāra iti dūrasyasya parāmarśo ghaṭate /
vidhau tvasyopacāra iti syāt /
evaṃ ca yadyapi 'śvobhūte sthālīpākaḥ'ityāpātato 'nuvādasvarūpaḥ;tathāpi yasyeme vidhīyamānā upavāsapriyabhojanādayo dharmāssambandhinastasyopacāraḥ pārvamena vyākhyāta iti sādhyāhāramevedaṃ sūtraṃ vyākhyeyam /
tasmāddharmaśāstre 'pi vaivāhikasya pārvaṇaśabdavyapadeśyasyaiva prakṛtitvam, na nityasyeti siddham /

nanvemapi śīghrabodhakatvāt vaivāhikeneti vaktavye, kimarthamasya vivāhāṅgasyāpi sato vivīhasambandhaṃ tiraskṛtya 'pārvaṇena'ityāha ?ucyate-itarāṅgavadasya na śamyāḥ ;kintu śiṣṭācārasiddhāḥ paridhayaevetyevamartham /
atra ca ato 'nyānītyāha-etatsadṛśānyevauṣadhapradhānahavīṃṣi sarpabalyādīni karmāṇyanena vyākhyātāni, na tvanena tatsadṛśāni paśuprabhavapradhānahavīṃṣi vapāhomādīnīti vaktum /
kuta etat?

'tatra sāmānyādvikāro gamyeta'(āpa.pa.3-39) iti paribhāṣāvacanāt /

kiñca ato 'nyānītyasya nañsamāsaprabhedavigrahavākyatvāt 'nañivayuktamanyasadṛśādhikaraṇe tathāhyarthāvagatiḥ'(vai.pa.74) iti nañsamāsabhedārthanirṇayāt, vākyasamāsayorbhinnārthatve cāsamarthasamāsāpatteḥ /
auṣadhāni havīmaṣi paśuprabhavāni ca kāni katidhā ca ?iti

cet-puroḍāśaḥ, odano, yavāgūstaṇḍulāḥ, pṛthukāḥ, lājāḥ, saktavaḥ, puṣṭāni, phalīkaraṇāni, dhānaḥ, karambhāḥ, suretyauṣadhāni dvādaśāvidhāni /

payo, dadhyā, jya, māmikṣā, vājina, bhavadānāni, paśurasa,śśoṇitaṃ, tvak, vapeti, paśuprabhavāni dhaśavidhāni /
'atha karmāṇyācārādyāni gṛhyante'(āpa.gṛ.1-1).iti prakṛte 'pyatra punarvacanaṃ gṛhyapraśne 'nuktānāṃ mahārājasthālīpāka gaṇahomādīnāmetadvikṛtitvaṃ vaktapam /

nanu-yadyanenaiva sūtreṇa auṣadhahaviṣkeṣu karmasu pārvaṇatantrātideśaḥ, kimartha 'astāmite sthālīpākaḥ''pārvaṇavadājyabhāgānte'; (āpa.gṛ.18.5.6) iti sarpabalau punarvacanam ?ucyate-yadyapi śrautaāprayaṇe vaiśvadevādīnāṃ bhūyastvena paurṇamāsatantrāśaṅkāyāṃ aindrāgnasya mukhyatvāt 'mukhyaṃ vā pūrvacodanāllokavat'(jai.sū.12-2-23) iti siddhāntanyāyena 'āmāvāsyaṃ tantram'(āpa.śrau.6-29-5) iti darśitam, tathāpyatrānyeṣāṃ haviṣāṃ bahutve 'pyauṣadhasya mukhyatvāt pārvaṇatantrataiveti mukhyanyāyaṃ mandabuddhihitārtha darśayitumeva punaścoktaṃ 'pārvaṇavadājyabhāgānte'iti /
tena māsiśrāddhe aṣṭakākarmaṇi ca pārvaṇameva tantram /
yadyapyaṣṭakāyāṃ vapāhomasya mukhyasyāpūrvatvaṃ, tathāpyanyeṣāṃ kṛtsnavidhānābhāvādauṣadhatvāt 'sviṣṭakṛtprabhṛti samānamāpiṇḍanidhānāt'(āpa.gṛ.22-8) iti darśanācca pārvaṇameva tantram /
apūpahome tu 'pārvaṇavat'(āpa.gṛ.22-1) iti punarvacanamapūpamāṃsaudanapiṣṭānnahomānāṃ sthāne anukalpena vihitasyauṣadhahaviṣkasyāpi dadhihomasya pārvaṇatantraprāptiṃ jñāpayitum, na tvapūpahomārtam;tasyauṣadhahaviṣṭvādeva pārvaṇatantraprāpteḥ /
tatsthānāpanneṣu ca taddharmaprāptirdṛṣṭā /
yathā 'yasya haviṣevatsā apākṛtā dhayeyustatsthāne vāyavyāṃ yavāgūṃ nirvapet'(āpa.śrau.9-1-23) iti sānnāyyasthāne vihitāyā yavāgvāssānnāyyadharmāḥ //


kecit-nityasya pārvaṇasya yaḥ kalpassa eva sarveṣāṃ yajñānāṃ kalpaḥ /
yadyapi vāvāhikedharmāmnānaṃ, tathāpi nityasyaiva kalpādideso 'dakṣiṇāvarja'ityasya parigrahārthaḥ /
ato 'nyānīti vacanādetatsadṛśānāṃ pakvaguṇānāmeva sthālīpākānāṃ paśūnāṃ cāyaṃ vikalpo, na tvājyaguṇakānām /
karmāṇīti vacanāt karmamātrasyaiva vyākhyānaṃ, na tu kartṛtaddharmakālādīnām /
tena 'gardabhenāvakīrṇī niṛtiṃ pākayajñena yajeta, (āpa.dha.1-26-8) ityatra paśau na patnīvattvam nāpi hṛdayasaṃsargādiṣu parvaṇo niyamaḥ, viśeṣataścopavāsasya dharmaśāstre parvasambandhena vidhānāt /
vyākhyātānīti vacanādanyeṣāṃ naitadvikṛtitvam /
tenānārabdhapārvaṇo 'pi teṣvadhikārī /
hṛdayasaṃsargādiṣu punastantravidhānaṃ ājyahomavanniyamārtham /
etadgṛhyopadiṣṭeṣu yatra vacanaṃ tatraiva tantraṃ, nānyatra /
tenāgrayaṇe tantralopa iti tanna;yata upadiṣṭadharmakasya vaivāhikasya dharmātideśe 'pi naiva doṣaḥ /
pratyuta nityasya kalpādideśe parvādīnāmapyatideśāddoṣaḥ /
karmāṇīti vacanānneti cet-na;tasyoddeśyasamarpaṇopakṣīṇatvāt /
akhaṇḍagrāhiṇaścodakasyocchṭaṅkhalatvāt /
dakṣiṇābhāvastu prayojanaṃ tasya 'yo 'syāpacitastasmā ṛṣabhaṃ dadāti'(āpa.gṛ.7-16) iti siddham /
tathā sadṛśeṣvayamatideśa ityuktimātram, asadṛśeṣvapi paśuṣvabhyupagamāt /
pakvatvāt sādṛśye dravyatvādājye 'pi syāt /
na caivaṃ vyākhyātaśabdaḥ prakṛtivikṛttvābhāvārthaḥ /
'etena vaiśvasṛjā jyo vyākhyātaḥ (āpa.śrau.19-15-1) ityādau prakṛtivikṛtitvasya dṛṣṭatvāt /
tathā naikasminnāgrayaṇe tantralopaphalārtha niyamārthāni bahūni sūtrāṇyārabdhavyāni /
avikṛtamātithyamāgrayaṇaṃ cecyetāvanmātrasūtrādeva svābhimatasiddheḥ /
atastāni tantrasūtrāṇi yathoktaprayojanārthāni /

āgrayaṇamapi tantravadeva //23//

41 tatra homadeśavidhānam /

yathopadeśaṃ devatāḥ // ĀpGs_7.24 //


agniṃ sviṣṭakṛtaṃ cāntareṇa // ĀpGs_7.25 //


COMMENTARIES:

ĀpGs-Anā_7.25:
pārvaṇenātonyānītyayaṃ kalpātideśaḥ ityuktam /
tena pārvaṇe ye devate yasca sthālīpākaḥ teṣāṃ sarveṣu karmasu pravṛttiḥ /
tatra tatrepadiṣṭābhistu devatābhiḥ pārvaṇadevatayoḥ bādhe prāpte tannivṛttyartha vacanaṃ tatra coditānāṃ devatānāṃ deśavidhānārthañca-yo 'yamagniḥ pārvaṇoyaśca sviṣṭakṛt, tāvantareṇa tayormadhye tā devatā yaṣṭavyā iti /
tatra pārvaṇasyāgneḥ pārvaṇameva haviḥ tatra tatra vihitānāṃ tatra tatra vihitam /

sviṣṭakṛtastu sarvohaviśśeṣaḥ, anyatra tathā darśanāt /
anye tu tatra vihitādeva haviṣaḥ pārvaṇadevatayorapījyāmicchanti /

apara īha- nātra pārdevate anūrdyate agniśca sviṣṭakṛcca /
kiṃ tarhi ?āgantuke ete anenaiva vacanena vidhīyete /
tatra haviṣo 'nupadiṣṭatvāt

agnerājyaṃ haviḥ /
sviṣṭakṛtastu sarvo haviśśeṣa iti /
sarvathā sarveṣveva pārvaṇātidiṣṭeṣvagniḥ pūrva yaṣṭavyaḥ /
tathā ca śrauteṣu 'yena yajñenetrset kuryādeva tatrāgneyamiti /
yathā bhāṣyaṃ vyākhyāyate /
pārvaṇavyākhyāteṣu sarveṣveva karmasu yathopadeśaṃ devatā yajati agniṃ sviṣṭakṛtaṃ ca yajati yoyamagnisviṣṭakṛt pārvaṇe dvitīyo devatāviśeṣaḥ taṃ ca yajati tasmādeva haviṣaḥ /
yattatra tatropadiṣṭānāṃ haviriti /
tatra yathopadeśaṃ devatā ityanuvādaḥ sviṣṭakṛtassamuccayavidhānārthaḥ /
asati samuccaye teṣu tasya pravṛttirna syāt /
tatra tatropadiṣṭabhirdevatābhirnivartitatvāt /
agneriva sviṣṭakṛto 'pi pradhānadevatāccoditatvāt- 'agnisviṣṭakṛdvitīya iti /
antareṇa ityanena tu tasyaiva sviṣṭakṛto deśo niyamyate-pradhānāhutīṣṭopahomāṃścāntaraṇogniṃ sviṣṭakṛtaṃ yajatīti /
tenayatrāpyuttarā āhutīrhutvā jayādi pratipadyate, 'ājyāhutīruttarāḥ jayādu pratipadyata'iti ca kramaparaṃ vacanaṃ tatrāpi nityamagnisviṣṭakṛdasminnantarāle yaṣṭavyo bhavatīti /
prakaraṇācca pradhānāhutīrupahomāścāntareṇetyartho 'pi labhyate //

________________________


ĀpGs-Tāt_7.25:
atrāsvapado vigrahaḥ, avyayībhāvasamāsatvāt /
adhyāhāraśca, sākāṅkṣatvāt /
yathopadeśaṃ sarpavalyādiṣu yāśca yāvatyaśca yena yena prakāreṇa mantravidhānādinopadṣṭāṃ devatāstā eva bhavanti, na pārvaṇadevatāḥ na teṣu pārvaṇaṃ pradhānaṃ samuccetavyā ityarthaḥ /

nanu vikṛtāvupakāramukhena tajjanakānāṃ dharmāṇāmatideśa-, pradhānaṃ copakārya, nopakārajanakam /
pārvaṇe ca sthālīpākahomayoḥ prathamo homaḥ pradhānam /
atastasyātideśa eva nāsti /
dūre tatsamuccayāśaṅkā, yannirāsāyedaṃ sūtraṃ syāt /
'ṣaḍbhirdīkṣayati'(tai.saṃ.5-1-9) ityatra tuprākṛtīnāṃ dīkṣāhutīnāṃ aṅgatvādatideśaḥ, adṛṣṭārthatvācca samuccayaḥ, yathopadiṣṭānāṃ prakṛtikḷptakramabādhabhayādante niveśaśca yukta eva /

satyamevam;kintu gārhyakarmānuṣṭhātṝṇāṃ madhye ye mandabuddhayo 'ṅgapradhānayoratideśyānatideśyayośca anabhijñāste pārvaṇenetya viśeṣeṇātideśaprātibhāsāt 'ṣaḍibhirdīkṣayati, ityādau darśanamātrācca pradhānātideśatatsamuccayāvupadiṣṭapradhānānāmante niveśaṃ ca manyante /

tannirāsāyedaṃ sūtram //24//


atha vaikṛtapradhānahomānāṃ sthānamarthādagnimukhasauviṣṭakṛtayośca vidadhāti--

'yathopadeśaṃ devatāḥ'(āpa.gṛ.7-24) ityanuvartate /
yathopadeśaṃ devatāḥ ye vikṛtāvupadiṣṭāḥ te agniṃ sviṣṭakṛtaṃ cāntareṇa āgneya sauviṣṭakṛtayorhomayormadhye bhaveyuḥ /
atra ca sviṣṭakṛtamitivadagnimityapi siddhānuvādāt, anyataśca prāptyabhāvāt, yogavibhāge- nāgnimuddiśya juhuyādityanyo 'pyartho vidhīyate /
vibhaktasya sūtrasya cāyaṃ vivakṣitor'thaḥ- sarveṣu tantravatsvauṣadhahomeṣu dadhihomeṣu cepakaraṇasamāpanayośca śiṣṭācārā 'dagnaye svāhe'tyājyena agnimukhākhyamaṅgahomaṃ sarvebhyo 'pi pradhānahomebhyaḥ pūrva juhuyāditi /

nanvatra 'sviṣṭakṛta'miti vyartham ;sarvatra sviṣṭakṛtaśśeṣapratipattyarthatvāt svata evāsāvante eva bhavatīti /
naivam-vikṛtiṣu dvividhāḥ pradhānahomāḥ-pārvaṇavikārā apūrvāśca;teṣāmubhayoṣāmapyanta eva sviṣṭakṛdyathā syādityevamarthatvāt /
anyathā yaddhomāṅgaṃ sviṣṭakṛttadanta eva syāt /
tathāgnimiti cobhayebhyaḥ pradhānāhutibhiyaḥ pūrvamevāgnimukhamityevamartha sviṣṭakṛdvanniyama iti //


kecit- 'yathopadeśaṃ devatā agniṃ sviṣṭakṛtaṃ ca'ityevamantamekaṃ sūtram /
tasyārthaḥ- 'agnissviṣṭakṛt dvitīyaḥ'(āpa.gṛ.7-70 ityatra sviṣṭakṛtaḥ pradhānahomatulyadharmatvajñāpanāt vikṛtiṣu ca pārvaṇapradhānalope sati tasyāpi lopassyāt, sa mā bhūdityanena sūtreṇa 'yathāpadeśaṃ devatāḥ'ityanūdya, agniṃ sviṣṭakṛtaṃ ca kuryāt iti tāsu tasya samuccayo vidhīyate /
tathā 'antareṇa'iti padamekaṃ sūtraṃ 'antarā tvāṣṭreṇa'; ityādivat /
prakaraṇādvaikṛtapradhānahomānāṃ jayādīnāṃ ca madhye sarvāsvapi vikṛtiṣu sviṣṭakṛnnitya evetyarthaḥ /
itarathā kvacittasya lepaḥ syāt, 'sthālīpākāduttarā āhutīrhutvā jayādi pratipadyate'(āpa.gṛ.9-4) ityādi parisaṅkhyeti kṛtveti /

tanna,-vibhāge sākāṅkṣayordvitīyāntayoḥ 'agniṃ sviṣṭakṛtaṃ, ityetayoḥ antareṇetyanena sambandhākāṅkṣeṇa ekavākyatve sambhavati vākyabhedasyāyuktatvāt, 'agnissviṣṭakṛddvitīyaḥ'ityasya prayojanāntaraparatvācca /
tathāpi yadi sviṣṭakṛtaḥ pradhānatulyadharmakatvaṃ, tadā tallope 'pi pradhānalopaprāyaścittamevāpadyate /
tathā 'antareṇa'ityasya yathoktaśrutasambandhanyanvayasambhave aprakṛtagamyamānānvayo na yuktaḥ /
vyartha caitat;svamate sviṣṭakṛtassamuccayavidhānādeva tridoṣāyāḥ parisaṅkhyāyā api nirastatvāt, tasya sarvatra nityatvenālopasiddheḥ //25//


avikṛtamātithyam // ĀpGs_7.26 //


COMMENTARIES:

ĀpGs-Anā_7.26:
yā gauratithaya ālabhyate 'gauriti gāṃ prāheti'tadātithyaṃ nāmakarmatadavikṛtamapūrva pārvaṇadharmāstadvapāhome na kartavyā ityarthaḥ /

idameva jñāpakaṃ na sthālīpākeṣveva so 'tideśaḥ /
kiṃ tarhi ?sarveṣu pakvaguṇeṣu paśuṣvapīti /
tenāṣṭakāyāṃ kāmyapaśuṣu ca śāstrāntaradṛṣṭeṣu pārvaṇādharmasiddhiḥ //28//

________________________


ĀpGs-Tāt_7.26:
atithiryasya karmaṇo nimittaṃ tadātithyam, gavālambha ityarthaḥ /
tadavikṛtaṃyathopadiṣṭameva syāt /
nātra 'agnimiddhvā'; (āpa.gṛ.1-12)ityādi sāmānyamapi tantram, pārvaṇaṃ tu dūre;'kṛtsnavidhānāt yajaterapūrvatvam'(jai.sū.8-1-5) iti nyāyāt /
'kṛtsnavidhānaṃ ca tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamekonnātamena vā palāśaparṇenottarayā juhoti'(āpa.gṛ.22-4) iti /

etacca pradarśanārtham /
tena vapāhomānantaraṃ kuṃśukahomasarṣapahomaphalīkaraṇahomādayo 'pyapūrvā eva;kṛtsnavidhānasya tulyatvāt /

nanu-'nānagnau pradhānam'iti yājñikavacanāt vaiśvadevabaliharaṇāni tāvadaṅgāni /
agnau homeṣu ca āgneyasauviṣṭakṛtāvantareṇa ye homāsta eva pradhānāḥ /
tau tu sarpabalyādisāmānyādaṅgamityāśaṅkyāha-
42 vaiśvadevaḥ /

vaiśvadeve viśve devāḥ // ĀpGs_7.27 //


COMMENTARIES:

ĀpGs-Anā_7.27:
'āryāḥ prayatā vaiśvadeva'iti codite vaiśvadevākhye karmaṇi devatopadeśo 'yaṃ nirvāpakāle saṅkalpārtham /
yāstu tatra devatāḥ ṣaḍbhirādyaiḥ pratimantraṃ (apā.dha-2-3-16) ityevamādyāḥ tāḥ pradānakāle devatāḥ, tena viśvebhyo devebhyaḥ iti saṅkalpya gṛhasthena svagṛhe pākaḥ kāryaḥ /
tathā pakvādevānnāt homā balayaśca tasyai tasyai devatāyai /
'aharaharbhūtabīla'rityevamādyāḥ pañcamahāyajñānāmutpattividhayaḥ /
'āryāḥ prayatā'ityādikastu teṣāmeva prayogavidhiḥ /
tasmāt na pṛthak pañcamahāyajñāḥ kartavyāḥ tatraiva vaiśvadevam yadagnau kriyate sa devayajñaḥ /
yat baliharaṇaṃ sa bhūtayajñaḥ /
yaddakṣiṇataḥ pitṛliṅgeneti sa pitṛyajñaḥ /
yadagraṃ ca deyamityādi sa manuṣyayajñaḥ /
tatra vaiśvadeve somāya svāheti dvitīyāhutiriti mantravyākhyākāreṇoktam /
na ca ṣaḍebhirādyairiti virodhaḥ /
tasya pradhānadevatāviṣayatvāt, sviṣṭakṛtaśca tāntrikatvāt /

atha kasmādihaiva vaiśvadevasya kṛtsnakalpo nopadiśyate?ucyate-ihopadeśe tasya kalpasya sarvacaraṇārthatā na syāt, iṣyate ca /
tasmāt sarvacaraṇasādhāraṇeṣu sāmayācārikeṣūpadeśaḥ /
atha taṃhi devatopadeśaḥ tatraiva kasmānna kṛtaḥ ?ihopadeśaprayojanamasmin gṛhye tadapi vaiśvadevaṃ karmopadiṣṭaṃ yathā syāditi /
tenāsmadīyānāṃ sa eva vaiśvadevakalpo nānyeṣu dharmaśāstreṣu coditaḥ /
yajñopavītinā pradakṣiṇamityādi paribhāṣāpravṛttiśca bhavati //29//

________________________


ĀpGs-Tāt_7.27:
vaiśvadevamiti karmanāmadheyam /
pravṛttinimittaṃ ca, viśve sarve devā atrejyanta iti /
iha ca mantravarṇasiddhānāṃ devatātvasyāvidheyatvāt, āgneyādayaṣṣaḍapi homāḥ baliharaṇāni cānagnideśyānyapi sarvāṇyeva pradhānāni;na tu kiñcidapi śeṣāparanāmāṅgam, ityevaṃ sūtrārthaḥ /

ayaṃ bhāvaḥ-yādinānagnau pradhānam, kintu śeṣa eveti tarhye taccheṣalakṣaṇe tṛtīyādhyāye dṛśyeta /
na tu dṛṣṭam, nāpi sūtrakārektaṃ dṛśyate /

kintu puṇḍapitṛyajñe tāvadāpastambena hemaḥ piṇḍadānaṃ cobhayaṃ pradhānamuktam, piṇḍadānaṃ prakṛtyaryadi jīvapitā, na dadyāt, āhomātkṛtvā viramet'(āpa.śrau.1-9-8) iti /
yadi hi piṇḍadānasyāṅgatā, tadā pradhānabhūtahomānuṣṭhāne sati, tasyāpyanuṣṭhānaṃ syāt, na virāmaḥ /
tasmādatra pradhānasyaiva piṇḍadānasya 'nāsomayājī sammayet'(tai.saṃ.2-5-5) ityādivadanārabhbhalakṣaṇa eva virāmaḥ /

kātyāyanastu-pratyuta pakṣe piṇḍadānameva pradhānaṃ, homastadaṅgamityāha'jīvapitṛkasya homāntam, anārambho vā'(kā.śrau.4-1-24,25) iti //

tathā sarpeśānabalyorapi homā balayaśca pradhānam /
avabhṛthe tvanagnāveva pradhānam /
somāṅgatve 'pyasya pradhānyaṃ svāṅgāpekṣayā /
tathaiva rākṣase gardabhapaśau anagnāveva pradhānam ;'apyasvavadānaiścareyuḥ'(āpa.śrau.9-15-3) iti vacanāt /
vapāyāstūpadeśamatādagnau homaḥ /
'yadi vapā haviravadānaṃ vā skandet'(āpa.śrau.9-18-15) iti vapāyāḥ pṛthaggrahaṇāt /
evamanagnāvapyanyāni bahūni pradhānam;'aupāsane pacane vā ṣaḍbhirādyaiḥ pratimantraṃ hastena juhuyāt'(āpa.dha.2-3-17) iti parisaṅkhyayā cāsya vaiśvadevasyāpārvaṇā- vikāratvāt /
sarpabalyādiṣu tu pārvaṇavikāratvāttāvadaṅgam /

kiñca vaiśvadevamantreṣvapi 'agnaye svāhā, agnaye sviṣṭakṛte svāhā'ityetayorapyāmnānāt prādhānyam /

nanu-vaiśvadevamantrāṇāmapi na pratyakṣassamāmnāyaḥ, sa kathamavagamyate?icyate-'ṣaḍbhirādyaiḥ pratimantram''apareṇāgniṃ saptamāṣṭamābhyām'; (āpa.dha.2-3-16,20) ityādisūtraiḥ krameṇa viniyogāt kvacidāmnānamastītyavagamyate /
taccāmnānaṃ prāgvivāhamantrebhyaḥ, bhāṣyakāra vacanāt /

tataśca brahmayajñapārāyaṇayorapyeteṣāmevaṃkrameṇādhyayanaṃ veditavyam /
sarvaprādhānye ca prayojanam-eṣāmekataramapyakṛtvā prayoge samāpite 'pi tat prāgbhojanāt saprāyaścittaṃ sāṅgamanuṣṭheyam;kṛte tu bhojane pākayajñalopaprāyaścittameveti /

kecit-vaiśvadeve viśve devā devatā vidhīyante nirvāpakāle saṅkalpārtham, īśānayajñavat /
yāstu dharmaśāstre mantraviniyogāt kalpitāstāḥ pradānakāle devatāḥ /
iha ca devatopadeśo vaiśvadevasya gārhyaparibhāṣāprāptyarthaḥ /
tatra tasyopadeśastu sarvacaraṇārthaḥ /
idaṃ ca vaiśvadevaṃ na pañcamahāyajñebhyaḥ pṛthagbhūtam /
'aharaharbhūtabaliḥ'(āpa.dha.1-12-15) ityādayaśca pañcamahāyajñānāmutpattividhayaḥ /
'āryāḥ prayatā vaiśvadeve'; (āpa.dha.2-3-1) ityādistu prayogavidhiḥ /
tatra yadagnau kriyate sa devayajñaḥ, yat baliharaṇaṃ sa bhūtayajñaḥ, yaddākṣiṇataḥ pitṛliṅgeneti sa pitṛyajñaḥ, yaccāgradānaṃ sa manuṣyayajñaḥ, iti /

tanna, svamate śrutyā coditān viśvān devān vacanaṃ vināpanīya, tebhyassaṅkalpitasya haviṣo devatāntarebhyo mantravarṇāt kalpitebhyo dātumayuktatvāt /
īśānabalau tu bhavaśarvādiśabdānāmīśānābhidhānatvāt, arthasya devatātvamiti sūtrakāramatācca, yuktaṃ bhavāyetyādibhirmantrairdānam /
yattu mīḍhuṣyai jayantāya cāsmāt sthālīpākāddānaṃ tadapyabhyudayeṣṭyādivat savanīyapuroḍāśavacca 'trīnodanān kalpayitvottarairupasparśayitvottarairyathāsvamodanebhyo hutvā'(āpa.gṛ.20-4) iti vacanaiḥ sthālīpākāṃśadvaye pūrvadevatāpanayena devatāntara vidhānādyuktam /
pañcamahāyajñebhyo na pṛthagvaiśvadevamityapi na;prakaraṇāntarāt saṃjñābhedācca karmabhedāvagateḥ /
naca karmabhede teṣāṃ prayogo durupapāda iti pramitabhedāpahnavo yuktaḥ, yato bhāṣye vaiśvadevasya teṣāṃ ca prayogaḥ pṛthagevopapāditaḥ //


atha prayogabhāṣyamīṣadbhedaṃ sikhyate-vaiśvadevasya karmocyate'prasaṅgāt pañcamahāyajñānāṃ ca /
samāveśanajapānte vivāhe samāpte
vaiśvadevamantraṇāmupayoge yadvrataṃ 'dvādaśāhamadhaśśayyā'(āpa.dha.2-3-13) ityādi tatsvāmitvāviśeṣāt sapatnīkaścaritvā praśaste '- hanyārabhya 'āryāḥ prayatā vaiśvadeve 'nnasaṃskartārassyuḥ'ityādividhinā siddhe 'nne tiṣṭhannannasaṃskartā bhāryādiḥ 'bhūtam'iti svāmine prabrūyāt /
tat 'subhūtaṃ sāvirāḍannaṃ tanmākṣāyi'iti svāmī pratibrūyāt /
tato yadi prayāṇe gṛhevā vaiśvadevasya homasya sthāne 'gnirupasamādhātavyaḥ, tatra dharmasāstroktavidhinā upasamādadhāti /
evamanyatrāpyaupāsanahomādiṣu /
atha gṛhamedhino yadaśanīyamannaṃ tato homārtha haviṣyamannaṃ pātre kalpayati /

ahaviṣyaṃ śrāralavaṇāvarānnasaṃsṛṣṭaṃ dvitīye /
haviṣyamannaṃ devayajñārtha tṛtīye /
sarvatassamavadāya agrārtha caturthe /
sarvata eva samavadāya manuṣyayajñārya pañcame yadi brāhmaṇatarpaṇaṃ nāvakalpate /
'manuṣyebhyo yathāśakti dānam'; (āpa.dha.1-12-15) iti vacanāt /
tataḥ pariṣecanaṃ kṛtvā prathamakalpitādannādyathāhutimātraṃ aṅguṣṭhaparvamātraṃ 'agnaye svāhe'tyādibhiḥ ṣaḍaihutīrhutvā uttaraṃ pariṣecanam /
atha udīcīnamuṣṇaṃ bhasmāpohya tasmin ahaviṣyaṃ svāhākāreṇa juhoti;'yasyāgnau na kriyate yasyacāgraṃ na dāyate na tadbhoktavyam (āpa.dha.2-15-13) iti vacanāt /
atha ṣaḍāhutihomaśeṣamahaviṣyahomaśeṣeṇa saṃsṛjyānnena sūpa saṃsṛṣṭena dharmaśāstroktena vidhinā raudrāntaṃ baliṃ hṛtvāgraṃ brāhmaṇāya datvā, brāhmaṇoktatvā dapārvaṇa vyākhyātaṃ sannipātītikartavyatākaṃ devayajñaṃ kurvīta /
devayajñena yakṣya ityāgūrya, vidyudasi /
aupāsane pacane vā kalpitādannāt, tadabhāve haviṣyamannaṃ vrīhiyavādi, ākāṣṭhāt, devebhyassvāheti hastena juhuyāte;sannipātītikartavyatayoraupāsanahomavaiśvadevayorhastena homasya dṛṣṭatvāt /
mantravaccobhayataḥ pariṣecanam, tayordṛṣṭatvādeva /
vṛṣṭirasi /
vaṣaṭkārahomeṣu vidyudvṛṣṭī ityupadeśaḥ /

atha prācīnāvītī pitṛyajñena yakṣye ityuktvā vidyudāsi /
śucaubhūmau kalpitādodanāt hastena aṅguṣṭhapradeśinyāvantareṇa pitṛbhyaḥ svadhāstu, iti dadyāt āhutimātram /
vṛṣṭirasi /
pitryaṃ baliharaṇavidhinetyupadeśaḥ /

atha baliharaṇasya homatulyatvāt yajñopavītī bhūtayajñena yakṣya ityuktvā, vudyut /
śucau bhūmāveva hastena 'idaṃ bhūtebhyo 'stu'iti dadyāt /

vṛṣṭiḥ
baliharaṇavidhinetyupadeśaḥ /

atha dānasya homatulyatvāt yajñopavītī manuṣyayajñena yakṣya ityuktvā, vidhyuta /
brāhmaṇatarpaṇaṃ, saṅkalpitasya vā dānam /
vṛṣṭiḥ
dānamājñamityupadeśaḥ /
brahmayajñaṃ tu pūrvameva kurvīta agnihotramaupāsanaṃ vā hutvā;'utita āditye'(tai.ā.2-11) iti vacananāt /
tasya karmocyate-'brahmayajñena yakṣyamāṇaḥ'(tai.ā.2-11) ityādi brāhmaṇoktadeśe yathāvidhyācāmet /
asmiṃstvācamane viśeṣaḥ- 'dakṣiṇata upavīya'ityārabhya 'sakṛdupaspṛśya'(tai.ā.2-11) ityevamante viguṇe kṛte 'yadi yajuṣṭa'iti 'bhuvasvāhā'iti homaḥ prāyaścittm /

'dākṣiṇena pāṇinā savyaṃ prokṣya'ityārabhya śeṣe viguṇe kṛte 'yadyavijñātā'iti prāyaścittam /

atha krama ucyate- brahmayajñena yakṣye ityuktvā, vidyuta /
ācamanam /
āsanakalpanādi sāvitrījapāntaṃ kṛtvā vedasyādita ārabhya yathādhyāyamadhyayanamadhyāyaḥ kṛtsnasya vedasyāsamāpteḥ;'śrāvaṇyāṃ paurṇamāsyāmadhyāyamupākṛtya'(āpa.dha.1-9-1) iti vacanāt yena prakāreṇādhyāyo yena ca krameṇā dhīryate'vinā cāmnānaiḥ ādipradiśṭānuṣaṅgaprakhyādibhiḥ, utsṛjan utsṛjyotsṛjya, vācā manasā ca yāvattarasaṃ yāvacchakyamadhīyīta /
paridhānīyāṃ kṛtvā, vṛṣṭirasi /
evamaharahaḥ kṛtāntādārabhya yāvatsamāpto vedaḥ sahaikāgni vidhikāṇḍena /
samastamadhītya vaiśvadeva mantrānadhītya tataḥ prasugmanteti praśnadvayadhīyīta /
evaṃ viniyogadarśanāt, 'aikāgniko vidhiḥ kāṇḍaṃ vaiśvadevamiti sthitiḥ, //


iti vacanācca /
yadyanekaśākhādhyāyī tato 'nenaiva vidhinā dvitīyaṃ punaradhīyīta ṛgyajussāmnāṃ krameṇa adhyayane yadyanadhyāyassyāt, tadaikāṃ varcamekaṃ vā yajurekaṃ vā sāma kṛtāṃtādevārabhyābhivyāharet /
yadā brāhmaṇasya krameṇa tadā 'bhūrbhuvassuvassatyaṃ tapaśśraddhāyāṃ juhomī'tyabhivyāharet /
evaṃ yāvajjīvaṃ brahmayajñaṃ kurvīta /
manuṣyayajñānte 'sarvān vaiśvadevebhāginaḥ kurvīta, (āpa.dha.2-9-5) ityādividhānena sarveṣu patnyanteṣu bhuktvatsu, pākapariveṣaṇapātrebhyo lepān saṅkṛṣyottarataḥ śucau deśe rudrāya sampadānabhūtāya ninayet, 'rudrāyasvāhā'iti /

nityavaccaninayanam;pratipattikarmatvāt /
'evaṃ vāstu śivaṃ bhavati'(āpa.dha.2-4-23) ityarthavādaḥ /
'dravyasaṃskārakarmasu parārthatvāt'; (pū.mī.4-3-1) iti nyāyāt /
phalaṃ vā, sūtrakāreṇopadiṣṭatvāt 'yaetānavyagro yathopadeśaṃ kurute nityaḥ svargaḥ puṣṭiśca'(āpa.dha.2-4-9)

iti /
evamṛte mahāyatrebhyaḥ sāyaṃ raudrāntaṃ kṛtvā vaihāyasamākāśe bhūtabaliṃ kurvīta //


anya āhuḥ-'naktamevottamena'(āpa.2-4-8) ityevakārasya vyavahitānvayādvaihāyasameva sāyamiti //


idānīṃ prasaṅgāt sarpavalestadutsargasya ca devatāmupadiśati-

paurṇamāsyāṃ paurṇamāsī yasyāṃ kriyate // ĀpGs_7.28 //


COMMENTARIES:

ĀpGs-Anā_7.28:
"śrāvaṇyāṃ 'paurṇamāsyāmastamite sthālīpāka"ityādi paurṇamāsyāṃ yat karma coditaṃ tatra paurṇamāsīdevatā /
kā sā ?yasyāṃ tat karma kriyate śrāvaṇyai paurṇamāsyai svāheti /
evaṃ sthālīpākāddhomaḥ /
tato yathopadeśaṃ kiṃśukāni samidha ājyāhutayaśca, tataḥ sthālīpākāt sviṣṭakṛt /
tato jayādi /
'yasyāṃ kriyata'ityanucyamāne paurṇamāsyai svāhetyeva homaḥ syāt //30//

________________________


ĀpGs-Tāt_7.28:
yasyāṃ paurṇamāsyāṃ śrāvaṇyāṃ mārgaśīrṣyā ca nimittabhūtāyāṃ sthālīpākaḥ kriyate, tasya saiva paurṇamāsī devatā /
ayamarthaḥ sarpabalau 'śrāvaṇyai paurmāsyai svāhā'iti sthālīpākasya homaḥ /
utsasarjane tu 'mārgaśīrṣyai paurṇamāsyai svāhā'iti //28//


iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane saptamaḥ khaṇḍaḥ //


aṣṭamaḥ khaṇḍaḥ
43 upākaraṇam /
upākaraṇe samāpane ca ṛṣiryaḥ prajñāyate // ĀpGs_8.1 //


sadasaspatirdvitīyaḥ // ĀpGs_8.2 //

COMMENTARIES:

ĀpGs-Anā_8.2:
dvividhamupākaraṇam-kāṇḍopakaraṇamadhyāyopākaraṇañceti /
tathā samāpanam /
tathā cānyapare vākye darśanaṃ"kāṇḍopākaraṇe cāmātṛkasya kāṇḍasamāpane cāpitṛkasye"ti (āpa.dha.1-11-1-2) adhyāyopākaraṇaṃ tu prasiddhaṃ-śrāvaṇyāṃ paurṇamāsyāmadhyāyamupākṛtyeti /
(āpa.dha.1-9-10) /
tathā samāpanaṃ taiṣyāṃ paurṇamāsyāṃ rohiṇyāṃ vā viramet,iti /
(āpa.dha. 1-9-20) tatra dvividhe 'pyupākaraṇe samāpane cārṣiyeḥ prajñāyate kāṇḍānukramaṇyāṃ kāṇyaṛṣitvena sa tatra devatā /
tatra sadasaspatirdvitīyaḥ /
kāṇḍaṛṣaye hutvā sadasaspataye hotavyamityarthaḥ /
tatra prājāpatyaṃ saumyaṃ āgneyaṃ vaiśvadevamiti kāṇḍāni /
prajāpatiḥ somo 'gnirviśvedevā iti kāṇḍarṣayaḥ /
sārasvataṃ nāma saṅkīrṇāni kāṇḍāni /
yatāha baudhāyanaḥ-pauroḍāśikaṃ yājamānaṃ hotāro hautraṃ pitṛmedha iti sabrāhṇaṇāni sānubrāhmaṇāni prājāpatyāni /

ārdhvayavaṃ grahāḥ dākṣiṇāni samiṣṭayajūṃṣyavabhṛthayajūṃṣi vājapeyaśśukriyāṇi savā iti sabrāhmaṇāni sānubrāhmaṇāni saumyāni /
agnyādheyaṃ punarādheyaṃ agnihotramagnupasthānamagnicayanaṃ sāvitra nāciketacāturhotriyavaiśvasṛjāruṇā iti sabrāhmaṇāni sānubrāhmamānyāgyeyāni /
rājasūyaḥ paśubandhaḥ iṣṭayo nakṣatreṣṭayo divaśyenayo 'pāghāḥ satrāyaṇamupahemāḥ sūktānyupānuvākyaṃ yājyā aśvamedhaḥ puruṣamedhassautrāmaṇyacchidrāṇi paśuhautramupaniṣada iti sabrāhmaṇāni sānubrāhmaṇāni vaiśvadevānīti (bau.gṛ.3-1-21-24) asmākañca gṛhyamantrapraśnadvayamapyekāgnikāṇḍaṃ nāma vaiśvadevakāṇḍe draṣṭavyam /
tatra kāṇḍopākaraṇe tasya kāṇḍasya ṛṣiryaḥ tasmai homaḥ prajāpataye kāṇḍaṛṣaye svāheti /

tatassadasaspatimadbhutamiti mantreṇa kramaprāptena sahitamantrasvādhyāmārtha vivāhaprakaraṇe paṭhita- /
tasyaiva viniyogapradarśanārtha idaṃ sūtramasmin pradeśe pachitam /
anyathopanayanānantarameva vaktavyaṃ syāt /

evaṃ tasya tasya samāpane tasmai tasmai kāṇḍarṣaye homaḥ /
sadasaspataye dvitīyaḥ /
na jayādayaḥ, prāpakābhāvāt /
sūtrāntarāśrayaṇena kecijjuhvati /
tānīmāni catvāri vedavratāni yāni pratikāṇḍamupākaraṇāni /
yāni samāpanāni tāni vratavisarjanāni /
adhyāyopakāraṇe tu sarveṣāṃ kāṇḍarṣīṇāṃ homaḥ tatassadasaspateḥ /
jayādayaśca bhavanti vā, na vā /
tatra kāṇḍopākaraṇasamāpanayoru- dagayanādiprāpterupanayanānantaraṃ tadānīmeva prājāpatyaṃ kāṇḍamupākṛtya śrāvaṇyāṃ paurṇamāsyāmupākṛtya prājāpatyasya kāṇḍasyādhyayanam /
taiṣyāmutsargaḥ /
tatraitāvatā kālena prājāptayakāṇḍasya samāptau tenotsargaḥ /
atha saumyasyopākāraṇam /
atha yāvadadhyāyopākaṇaṃ tāvat prājāpatyasya kāṇḍasya dhāraṇādhyayanaṃ śuklapakṣeṣu /
kṛṣṇapakṣeṣvaṅgādhyayanam /
śrāvaṇyāmupākarma /
atha saumyakāṇḍasyādhyayanam /
taiṣyāmutsargaḥ /
kāṇḍasamāpanam /
evamitarayoḥ /
sarvatra utsarjanādūrdhva pūrvagṛhītasyāṃśasya dāraṇādhyayana- maṅgādhyayanañca homaḥ prathamaḥkalpaḥ /
atha ye sārasvataṃ pāṭhamadhīyate teṣāmupanayanānantaraṃ tadānīmeva catvāri vedabratāni krameṇa kṛtvā kāle 'dhyāyamupākṛtya yathāpāṭhamadhyayanaṃ taiṣyāmutsargaḥ /

pūrvavaddhāraṇādhyayanamaṅgādhyayanaṃ ca punarupākaraṇamityādi /
ādyakalpe tu kecidutsarjanaṃ na kurvate /
opākaraṇādadhītya punarupākurvate /
anye tūtsṛjya punaradhīyate /
vedavratāni ca yadā kadācit kurvate /
teṣāṃ mūlaṃ mṛgyam /
sarveṣvapi pakṣeṣu śukriyāṇāṃ pṛthagupākaraṇamutsarjanañca /

tatra prayogaḥ-parvaṇyudayagayana ityārabhyājyabhāgante somāya kāṇḍarṣaye svāheti sadasaspatimiti ca hutvā jayādipariṣcanānte madantīrupaspṛśyetyevamādi pratipadyate /
evameva pūrvavat visṛjyetyatrāpi prayegaḥ //1//

________________________


ĀpGs-Tāt_8.2:
atra viṣayaśudhyarthamadhyāyasya ca prājāpatyasaumyāgneyavaiśvadevākhyānāṃ kāṇḍānāṃ ca tattatkāṇḍākhyavratānāṃ copākaraṇa samāpa- nayośca svarūpamucyate-tatrādhyāyasyopākaraṇaṃ, śrāvaṇyāṃ paurṇamāsyāṃ vihitahomapūrvaka madhyāyānāmārambhaḥ /
samāpanaṃ ca, tasya taiṣyāṃ paurṇamāsyāmityādiṣu homapūrvakamevādhyayanotsargaḥ /
kāṇḍānāmupākaraṇaṃ tukramaprāpte kāle homapūrvakameva tattatkāṇḍānāmadhyayanopakramaḥ /

samāpanaṃ caiṣāṃ tattatkāṇḍādhyayane samāpte homapūrvakamevotsargaḥ /
ye ete kāṇḍānāmupākaraṇasamāpane te eva vratānāmiti, na bhedoma, adhyayanāṅgatvāt sarveṣāṃ brahmacārivratānām /
sārasvatapāṭhādhyayane tu kāṇḍānāṃ saṅkīrṇatvena yathākāṇḍamadhyayanāsambhavāt, vratānyevodagayane kāṇḍavadekaikaśaḥ upākṛtya saṃvatsaraṃ caritvā vidhivadutsṛjet /
catvāryeva ca vedavratāni, na tu gṛhyāntarokte sāvitrasammitākhye vedavrate, savitrasammitākhyakāṇḍayorabhāvāt /
'caulopanayanaṃ, catvāri vedavratāni, (gau.dha.8-15) iti gautama vacanācca //


tathā viṣayaśudhyarthameva prayogabhāṣyamalpabhedameva likhyate /
āpastambadarśanānugatepadeśenādhyāyopākaraṇādīnāṃ karmocyate /
tatra tāvadadhyāyopākaraṇasya śrāvaṇyāṃ paurṇamāsyāṃ ācāryaśśiṣyaissaha kṛtaprāṇāyāmo 'dhyāyamupākariṣya'iti saṅkalpya mahānadyāṃ vidhivat snātvā pavitrapāṇiḥ nava ṛṣīn tarpayet- 'prajāpatiṃ kāṇḍaṛṣiṃ tarpayāmi /
somaṃ kāṇḍaṛṣiṃ tarpayāmi /
agniṃ kāṇḍaṛṣiṃ tarpayāmi /
viśvāndevān kāṇḍaṛṣiṃ tarpayāmi /
sāṃhitīrdevatā upaniṣadastarpayāmi /
yājñikīrdevatā upaniṣadastarpayāmi /
vāruṇīrdevatā upaniṣadastarpayāmi /
brahmāṇaṃ svayaṃbhuvaṃ tarpayāmi /
sadasaspatiṃ tarpayāmi-iti /
tato 'gnerupasamādānādyagnimukhānte anvārabdheṣvantevāsiṣu navājyāhutīrjuhoti 'prajāpataye kāṇḍaṛṣaye svāhā /
somāya kāṇḍaṛṣaye svāhā /
agnaye kāṇḍaṛṣaye svāhā /
viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā /
sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā /
yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā /
vāruṇībhyo devatābhya upaniṣadbhyassvāhā /
brahmaṇe svayaṃbhuve svāhā'; /
sadasaspatimityetayarcā navamīmādutiṃ juhoti /
tata ācāryapramukhāḥ darbhevāsīnā darbhān dhārayamāṇā vedasyāditaścaturo 'varārdhyānanuvākānadhīyīran /
atha jayādi pariṣecanānte brāhmaṇatarpaṇam /
evamevotsarge, na tato 'dhikaṃsmṛtyantaropasaṃhāreṇāpi,kintu yathāpastambīyaṃ sūtram /
tathā nādito vedasyānuvākānāmadhyayanam /
jayādayastu bhavanti /
saumyādṛte kāṇḍopākaraṇasamāpanayośca na sūktopahomadevatopasthānajayādayaḥ /
saumyasyaiva sūktajayādayaḥ /
evamāpastambamata evāvasthitāḥ kecit kurvate yathoktam //


atha prājāpatye vrate pūrvavat snātvā somāgniviśvedevavarjyānāṃ tarpaṇam /
agnimukhānte cānvārabdhe vratini juhoti-prajāpataye kāṇḍaṛṣaye svāhā /
'prajāpate na tvadetānyanyaḥ'(tai.brā.2-8-1-2) iti sūktena pratyṛcaṃ ṣaḍāhutīḥ, catasra upahomāhutīḥ sāṃhitībhya ityādibhireva, sadasaspatimityetayaiva sadasaspatiṃ ca /
'agne vratapate kāṇḍaṛṣibhyaḥ prājāpatyaṃ vrataṃ cariṣyāmi, tacchakeyaṃ tanme rādhyatām /
cāyo vratapate, āditya vratapate, vratānāṃ vratapate kāṇḍaṛṣibhyaḥ, prājāpatyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ,'; /

(tai.ā.7-41-3) ityetaiścaturbhiḥ yathādevatam /
tato jayādi, brāhmaṇatarpaṇaṃ ca /
evameva samāpane prayogaḥ saṃvatsare saṃvatsare paryavete /

tatropasthānamantreṣu acāriṣamaśakamarādhīti viśeṣaḥ /
kecit-saumye keśaśmaśruvāpanasya dṛṣṭatvāt prājāpatyādiṣvapīcchanti //


evamevāgneye vāśvadeve ca /
agnaye kāṇḍaṛṣaye svāhā;'agne naye'(tai.brā.2-8-2)tiṣaḍṛcaṃ sūktam,;'agne vratapate kāṇḍaṛṣibyaḥ āgneyaṃ vrataṃ cariṣyāmī'tyāgneye viśeṣaḥ /
viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā;'ā no viśve askrāgamantu'(tai.brā.2-8-6-3) iti ṣaḍṛcaṃ sūktam /
vaiśavadevaṃ vrataṃ cariṣyāmī'ti vaiśvadevavrate viśṣaḥ //


somasya kāṇḍopākaraṇasamāpane śukriyakalpokte /
atrāpyuktaṃ yattaducyate pūrvavadupākṛtyāgnerupasamādhānādyagnimukhānte, somāya kāṇeḍaṛṣaye svāhā /
'somo dhenu'(tai.brā.2-8-3-1) miti ṣaḍṛcaṃ sūktam /
upahomān sadasaspatiṃ ca hutvā, evaṃ purvavadupākṛtya, madantīmupaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasna audumbarīssamidho ghṛtānvaktā abhyādadhāti 'pṛthivī samit'(tai.ā.7-42-1) ityādibhiḥ /
atha devatopasthānam 'agne vratapate kāṇḍaṛṣibhyaḥ saubyaṃ vrataṃ cariṣyāmi'ityādibhiḥ /
tataḥ prabhṛti śukriyamantrabrāhmaṇānuvākānāṃ prathamapadāni yuñjate'(tai.ā.7-2) 'savitā'(tai.ā.8-12) iti vābhivyāhārya vācayitvā jayādi prati padyate /
pariṣecanāntaṃ kṛtvā madantīmupaspṛsya, uttamenānuvākena śāntiṃ kṛtvā tatassammīlanādi yathāśūtram /
śvobhūte 'vayaḥ suparṇāḥ (tai.ā.7-42-3) ityādityopasthānānte brāhmaṇabhojanam /
athāsya svādhyāyavidhiḥ śukriyakalpa evoktaḥ /
evaṃ samāpane /
viśeṣastu 'dyaussamidāditya vratapate'ityādyāvṛttāḥ samidādhānopasthānamantrāḥ /
uttamenānuvākena śāntiṃ kṛtvā gurave varaṃ datvā keśaśmaśru vāpayitvā brāhmaṇabhojanam /
(natra prabhṛtivyāharaṇaṃ)

atha sūtramākṣipyate- nanu- 'upākaraṇe samāpane ca ṛṣiryaḥ prajñāyate'iti yaḥ prajāpatyādīnāmanyatamaḥ kāṇḍānukramaṇyāṃ kāṇḍaṛṣitvena samāmnāyate sa ṛṣiḥ devateti vyarthamevedaṃ sūtram /

kāṇḍopakaraṇeṣvetān purastātsadasaspateḥ /
juhuyāt kāṇḍasamāptau ca śrutireṣā sanātanī //
(kāṇḍā.2-11)

iti kāṇḍānukramaṇyāṃ kāṇḍarṣidevatātvasya siddhatvāt /
satyam, ata eva prajāpatyādayaścatvāraḥ pradhānahomadevatāḥ; sāṃhityādayassvayambhuparyantāścatvāra upahomadevatāḥ /
tenaite catvārassarvakāṇḍānāmupākaraṇasamāpanayoranuvartante pradhānānuvartitvādaṅgānāmityevaṃ paraṃ sūtram, na devatātvavidhiparam //1//


nanu-sadasaspatiradhyāyopākaraṇasamāpanayernavamaḥ /
kāṇḍepakāraṇasamāpanayeṣṣaṣṭhaḥ /
evamayamadvitīyo 'pi kimartha dvitīya ityucyate? /

dvatīyasya sviṣṭakṛtaḥ sthāne 'yaṃ sadasaspatirbhavedityevamartham /
idamarthameva ca pūrvatra 'agnistiṣṭakṛddvitīyaḥ'(āpa.gṛ.7-7) ityuktam /

upākaraṇasamāpanayorājyahaviṣkayoḥ sviṣṭakṛdeva nāsti, kathaṃ tatsthāne sadasaspatividhiḥ?iticetanenaiva vacanenāsya prasaṅgo vidhīyate, yathā agnihotre dvitīyasyā āhuteśśātapathena brāhmaṇena /
tenāgneruttarārdhapūrvārdhe 'smai homaḥ /

etadvismaraṇe sviṣṭakṛllopaprāyaścittaṃ ca /
homo liṅgakramābhyāṃ 'sadasaspatimadbhutam'ityetayā hotavya iti spaṣṭatvāt sūtrakārasyānādaraḥ kecit--'upākaraṇe samāpane ca yaḥ kāṇḍaṛṣiḥ prajñāyate tasya dvitīyassadasaspatiḥ /
kāṇḍaṛṣeruparuṣṭādayaṃ mantrassadasaspatirviniyujyate, na tu vivāhe, uddīpyasveti ṛgdvayamiva /
vivāhamadhye pāṭhastvadhyayanavidhyarthaḥ'ityevaṃ sadasaspatimantrasya viṣayajñāpana- vyājena etayoḥ karmaṇoḥ prayogakalpasyānyatra prasiddhasyātrāprasiddhatvāt avaśyāśrayaṇīyasya iha śāstre 'bhyantarībhāvo 'sya sūtrasya prayojanam, tataśca kriyāpravṛttiriti /
tanna;sūtrasthasya sadasaspatiśabdasya mukhyārthadevatāparatvasambhave 'pi mantrapratīkaṃ lakṣayitvā tena lakṣitena mantralakṣaṇāyā ayuktatvāt, uktavidhayānayorihaiva prayogasya prasiddhatvāt, anyatraprasiddhasyābhyantarībhāvavaimarthyācca //2//


'yasyāgnau na kriyate na tadbhoktavyam'(āpa.dha.2-15-13) iti dharmaśāstravacanāt śarīrasthityarthamapi bhojanaṃ dvijasya vaiśvadevaśeṣeṇaiva bhavitavyam /
catūrātramahūyamāno 'gnirlaukikassampadyate'iti vacanādahute 'gnihotre sarvakratvartho 'gnirlaukikassyāt /
tataśca jvarādibhirupadrave satyapi vaiśvadevāgnihotrādeḥ tatprāyaścittānāṃ vā homānāmavaśyakāryatvādṛtvigantarālābhe satyapi dvayorapi stryanupetayoḥ yena kenacit prakāreṇa mantra aṅgalopenāpi tatra prasaktiḥ /
tathā vaiśvadevasya śrāddhādiṣu 'atha gṛhamedhinoyadaśanīyasya homā balayaśca'; (āpa.dha.2-3-12) iti vacanāt, suvarcakā yavakṣārābhyāṃ lavaṇena cāvarānnena ca kośadhānyāparanāmnā māṣādinā tilavyatiriktena saṃsṛṣṭasyāpi bhavati haviṣo home prasaktiḥ /
tadubhayaniṣedhārthamāha-
44 vaiśvadeve niṣiddhaḥ kartā niṣiddhāni ca dravyāṇi /

striyānupetena kṣāralavaṇāvarānnasaṃsṛṣṭasya ca homaṃ paricakṣate // ĀpGs_8.3 //


COMMENTARIES:

ĀpGs-Anā_8.3:
pākayajñādhikāre sarvatrāyaṃ pratiṣedhaḥ śraddhādiṣvapyavarānnāni kośīdhānyāni māṣādīni kṛṣṇadhānyāni caṇakakodravādīni /
paricakṣate varjayanti siṣṭāḥ /
"na strī juhuyāt /
nānupetaḥ /
na kṣāralavaṇahomo vidyate"iti pratiṣedhenaiva siddhe uttarārtho 'yaṃ pratiṣedhaḥ /
kiñca "pāṇigrahaṇādi gṛhyaṃ paricaret svayaṃ pantyapi vā putraḥ kumāryantevāsīve"(āśva.gṛ.1-9-1)ti āśvalāyanavacanena pantyādīnāmaupāsanahomaprāptyāśaṅkāyāṃ pratiṣedhaḥ //2//

________________________


ĀpGs-Tāt_8.3:
setriyāanupetena anupanītena cahoma homamātraṃ śrautaṃ smārta ca śiṣṭāḥparicakṣatevarjayanti yasmāt tasmādeva tābhyāṃ na hotavyamiti vākyaśeṣaḥ /
homamiti ca sāmānyābhidhānena śrautahome 'pi stryanupanītau śiṣṭāḥ varjayantīti jñāpanāt gārhyaadhikārāpavādaḥ /
kṣāretyādi vāyākhyātaprāyameva /
yattu dharmaśāstre 'na kṣāralavaṇahomo vidyate /
tathāvarānnasaṃsṛṣṭasya ca'(āpa.dha.2-15-14,15) iti tat

'udīcīnamuṣṇaṃ bhasmāpohya tasmin juhuyāt'(āpa.dha.2-15-16) iti vidhānārtho 'nuvādaḥ /
yadapi tatreva 'na strī juhuyāt nānupetaḥ'; (āpa.dha.2-15-17,18)iti tat kṣārādi yathoṣṇabhasmani hūyate, tathā tasminnāpi stryanupanītābhyāṃ na hotavyamiti niṣeddhum //3//
asya pratiṣedhasya pratiprasavamāha--

yathopadeśaṃ kāmyāni balayaśca // ĀpGs_8.4 //


COMMENTARIES:

ĀpGs-Anā_8.4:
yo 'yaṃ stryādīnāṃ pratiṣedhaḥ sa kāmyeṣu karmasu nādaraṇīyaḥyathepadeśamevatāni kartavyāni /
tathābalayaścayathopadeśameva kartavyāḥ /
sidhyarthe yadasya gṛhe paṇyaṃ syāditi kāmyodāharaṇam /
evamataūrdhva yadaśanīyasyetyādi balīnāṃ home coditasya stryādipratiṣedhasya baliṣu prasaṅgābhāvāt jñāpakamidaṃ-homadharmo baliṣu pravartata iti /
tena apareṇāgniṃ dakṣiṇaṃ jānvācyetyevamādi baliṣvapi bhavati /
'na kāmyeṣu baliṣu ca'ityova siddhe yathopadeśamiti vacanamupadeśādevaiṣāṃ pravṛttiḥ svaśāstreṇa śāstrāntareṇa vā na pratinidhitvena //3//

________________________


ĀpGs-Tāt_8.4:
yānikāmyāniyena prakāreṇopadiṣṭāni tāni tathaiva bhavanti, naiva tatra kṣārādivarjanam, 'yadasya gṛhe paṇyaṃ syāt'(āpa.gṛ. 23-5) ityupadeśasya gṛhaśabdena viśeṣitatvāt /
yadi tatra kṣārādivarjanamiṣṭaṃ syāt, tadā 'yadasya paṇyaṃ syā'dityotāvadeva brūyāt /
tathā balayaśca yathopadeśameva /
na tu kṣārādiniṣedhaḥ, 'sati sūpasaṃsṛṣṭena kāryāḥ'(āpa.da.2-3-19) ityārambhasāmarthyāt /
anyathā 'gṛhamedhino yadaśanīyasya homā balayaśca'iti vacanādeva kṣārādivyatiriktaśākamāṃsādisūpasaṃsṛṣṭenānnena kāryāssyuḥ /
atra ca 'yadaśanī yasya homā balaśca'iti homasāhacaryāt baliṣvapi yā kṣārādiniṣedhaśaṅkā sāvāryate /

kecit-yathopadeśaṃ kāmyāni balayaścetyasmādevajñāpanāddhomadharmāṇāṃ baliṣvapi prasaktiriti /
teṣāṃ sarpabalau saktunirvāpe svāhākāro durvāraḥ // 4 //

45 honārthamupāttasyāgneḥ svayaṃ prajvalane prayāścittam /

sarvatra svayaṃ prajvalite 'gnāvuttarābhyāṃ samidhāvādadhyāt // ĀpGs_8.5 //


COMMENTARIES:

ĀpGs-Anā_8.5:
sarvatrasarveṣu pākayajñeṣu agnau svayaṃ prajvalite dhamanādi puruṣaprayatnamantareṇetyarthaḥ /
etasmin nimitte saṃprāpte uttarābhyā- mṛgbhyāṃ dve samidhāvagnāvādadhyāt 'uddīpyasva''mā no hiṃsīriti /
ādadhāticoditatvāt svāhākāro nāsti /
sarvatra gṛhaṇāt sarva pākayajñeṣvayaṃ vidhirbhavati /
anyathā prakaraṇādvivāha eva syāt /
sarvatra laukike vaidikegārhye vāgnāviti /
ekakarmakāleṣvityanye /
________________________


ĀpGs-Tāt_8.5:
sarvatra sarvācāralakṣaṇeṣu karmasu /
anye-sarvadā akarmakāleṣvapīti /
svayaṃprajvalite 'gnau prayatnamantareṇaupāsane prajvalite /
uttarābhyāṃ ṛgbhyāṃ 'uddīpyasva jātavedaḥ'ityetābhyāṃ samidāvādadhyāt /
pratyṛcamekaikāṃ samidhamādadyāt, svatassadhanabhede kriyābhedāt /

ādadhātipraharatītyādyajuhoticoditeṣu na svāhākāro vihitaḥ /
prastarapraharaṇe 'pi 'na svāhākaroti'(āpa.śrau.3-6-7) ityetat, ādadhātītyādiṣvapi pratiṣedhadarśanārtham /

anye tu- 'na svāhākaroti'itteṣa pratiṣedhaḥ ajuhoticoditeṣvapyādadātītyādiṣu svāhākāgaṃ jñāpayatīti //5//


āpanmāśrīḥ śrīrmāgāditi vā // ĀpGs_8.6 //


COMMENTARIES:

ĀpGs-Anā_8.6:
etābhyāṃ yajurbhyā ete samidāvādadhyāditi mantravikalpaḥ //5//

________________________


ĀpGs-Tāt_8.6:
'uddīpyasve'ti ṛgdvayena āpanmetyetadyajurdvayaṃ vikalpyate //6//

46 vivāhadināvismaraṇam /

etadaharvijānīyādyadaharbhāryāmāvahate // ĀpGs_8.7 //


COMMENTARIES:

ĀpGs-Anā_8.7:
etadahaḥetannakṣatram /
vijānīyātna vismaret /
yadahaḥyasminnakṣatre bhāryāāvahatetatkulādānayati /
yasminnakṣatre pāṇigrahaṇaṃ kṛtaṃ tat na vismartavyamityarthaḥ /
āvahata ityanenādipāṇigrahaṇaṃ vivakṣitam /
avismaraṇopadeśe prayojanaṃ saṃvatsare saṃvatsare tasminnakṣatre karmaviśeṣaḥ /
kaḥ punarasau ?'yaccainayoḥ priyaṃ syā'di (āpa.dha.2-1-7) tyādi sāmayācārikeṣūpadiṣṭaḥ /
na cāsau vidhiḥ /

pārvaṇaviśeṣo yadi syāt tasyopacāraḥ pārvaṇena vyākhyāta ityetadasamjasaṃ syāt /
atha sa vidhireveha kasmānnopadiśyate?ucyate- ihopadeśe prakaraṇādvivāhāṅgatvaṃ vijñāyeta /
tataśca śamyādayo 'pi vivāhadharmāḥ syuḥ kiñci sarvacaraṇārthaḥ tatropadeśaḥ //6//

________________________


ĀpGs-Tāt_8.7:
yasminnahani gṛhapraveśanādi sthālīpākāntaṃ karma karoti tadetadaharavadhitvenavijānīyāt tata ārabhya trirātramubhayoradhaśśayyotyādikartum /

kecit-yasminnakṣatre vvāhe 'bhūt tasya na vismaret /
dharmaśāstre 'śvobhūte sthālīpākaḥ'(āpa.dha.2-1-10) ipyupadiṣṭakarma pratisaṃvatsaraṃ kartum /
tasyacehopadiṣṭasya tatropadeśaḥ kathaṃ vivāhāṅgatvaṃ śamyāśca mā bhūvan, sarvacaraṇārthatā ca kathaṃ syāditi /
prakṛtatvādeva ca sthālīpākādārabhya trirātramubhayoradhaśśayyetyādi bhaviṣyatīti /
tanna;yathoktakarmāntare vidhereva nirastatvāt 'pārvaṇena'(āpa.gṛ.7-2-3) ityatra //7//

47 vivāhe dampatyorbrahmacaryavidhiḥ /

trirātramubhayoradhaśśayyā brahmacarya kṣāralavaṇavarjanaṃ ca // ĀpGs_8.8 //


COMMENTARIES:

ĀpGs-Anā_8.8:
sthālīpākādārabhyatrirātramubhayoḥdampatyoḥadhaśśayyānopari khaṭvādau /
brahmacarya maithunavarjanaṃ,kṣāralavaṇayośca varjanaṃbhojane /
tatra kṣāralavaṇavarjanaṃ sthālīpākāt prāgadhvani na bhavati /
brahmacarya tu tatrāpi bhavati /
caturthyā samāveśanavidhānāt idaṃ tu brahmacarya vacanaṃ dārḍhyaratham /
yadyapi sahaśayanamubhayoḥ, tathāpi maithunavarjane yatnaḥ kārya iti //7//

________________________


ĀpGs-Tāt_8.8:
ubhayordampatyoḥ sthālīpākādārabhya trirātramadhaśśayyāsyāt, na tu khṭvādau /
nāpi pṛthakśayyā, ubhayoriti grahaṇāt /

tathāṣṭāṅgamaithunavarjanalakṣaṇaṃbrahmacaryasyāt /
maithunasyāṣṭāṅgatvamapi bṛhaspatinoktam--

'smaraṇaṃ kīrtanaṃ keliḥ prekṣaṇaṃ guhyabhāṣaṇam /
saṅkalpo 'dhyavasāyaśca kriyānirvṛtireva ca //
etanmaithunamaṣṭāṅgaṃ pravadanti manīṣiṇaḥ'; //
iti /

etacca sthālīpākāt prāgapyadhvani, 'śeṣaṃ samāveśane japet'(āpa.gṛ.8-10) ityuttaratra kramavidhānāt /
ata evātra sūtre śayyaikyāt

durvāramapi maithunamatiprayatnena varjanīyamityevamarthastānniṣedhaḥ /
tathaivakṣāralavaṇavarjanaṃ casyāt /

cakārānmadhumāṃsadantadhāvanāñjanābhyañjanānulepanasnagdhāraṇānāṃ varjanamapi /
yadvā brahmacaryapadenaiva madhvādi saptakamapi niṣiddham /

cakārastūktasamuccayārtha eva /
sarvatra trirātramityeva //8//

48 svapatoḥ tayormadhye daṇdanidhānam /

tayośśayyāmanteraṇa daṇḍo gandhalipto vāsasā sūtreṇa vā parivītastiṣṭhati // ĀpGs_8.9 //


COMMENTARIES:

ĀpGs-Anā_8.9:
tayoḥ dampatyoḥśayyāmanatareṇaśayanasya madhye daṇḍaḥkṣīrivṛkṣodbhavaḥgandhenasurabhiṇāliptaḥpuṣpaiścālaṅkṛtaḥvāsasā sūtreṇa vā parivītaḥ tiṣṭhatisthāpayitavyaḥ /
anyonyasaṃsparśo mā bhūditi //8//

________________________


ĀpGs-Tāt_8.9:
tayoḥvratasthayordampatyoryāvattrirātramabhinnā śayyā tāmevāntareṇatasyā eva madhye, na tu trirātrādūrdhva nānāśayyā- mekāśayyāṃ cāntareṇāpīti;tayoriri prakṛtaparāmaśāt /
daṇḍo gandhaliptaḥ candanānuliptaḥ /
gandhasya pradarśanārthatvātpuṣpairapyalaṅkṛtaḥ /
vāsasā sūtreṇa vā parivītastiṣṭhatisthāpayitavyaḥ /
asmiṃśca daṇḍe gandharvo viśvāvasurbhāvayitavyaḥ, 'udīrṣvāto viśvāvaso'iti mantraliṅgāt /
ata evāyaṃ daṇḍo naiyagrodha audumbara āśvatthaḥ plākṣo vā, 'ete vai gandharvāpsarasāṃ gṛhāḥ'(tai.saṃ.3-4-8)

ityarthavādāt //9//

49 vivāhaśeṣahomaḥ, samāveśanaṃ ca /

taṃ caturthyāpararātra uttarābhyāmutthāpya prakṣālya nidhāyāgnerupasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīmupaveśya tasyāśśirasyājyaśeṣādvyāhṛtibhiroṅkāracaturthābhirānīyottarābhyāṃ yathāliṅgaṃ mithassamīkṣyottarayā'jyaśeṣeṇa hṛdayadeśai saṃmṛjyottarāstisro japitvā śeṣaṃ samāveśane japet // ĀpGs_8.10 //


COMMENTARIES:

ĀpGs-Anā_8.10:
apararātrorātrestṛtīyo bhāgaḥuttarābhyāmudīrṣvāta ityetābhyām /
atra prāptasya nidhānasya vidhānaṃ punastasmin śayane daṇḍasya nidhānaṃ mā bhūditi //9//


uttarāḥsapta pradhānāhutīrjuhoti-'agne prāyaścitte'ityevamādyāḥ /
tatrāditaścaturṣu mantreṣu 'tvaṃ devānāṃ prāyaścitti'rityayamanuṣaṅgaḥ /
uttare mantrāstrayaḥ /
ājyabhāga ityanvārambhakālopadeśaḥ /
jayādi pratipadyata iti ca tannivṛttiḥ //10//


tantraśeṣaṃ samāpya tataḥtāmapareṇāgniṃagneḥ paścātprācīṃprāṅmukhīṃupaveśya yo huyasyājyasya śeṣaḥ tasmādavadāya darvyātasyā vadhvāśśirasi vyāhṛtibhiroṅkāracaturthābhiḥ svāhākārāntābhiḥ pratimantramānayati /

tataḥuttarāmyāmṛgbhyāṃ'apaśyaṃ tve'tyetābhyāṃyathāliṅgaṃ mithaḥanyo 'nyaṃ yugapatsamīkṣet, pūrvayā vadhūḥ uttarayā varaḥ /
tato vara uttarayarcā'samañjantvi'tyetayā vadhūvarayorubhayorhṛdayadeśau samanakti tenaivājyaśeṣeṇa sakṛt gṛhītenājyena sakṛdeva mantre coktvā /
tataḥ

uttarāstistro japati'prajāpate tanva'mityādyāḥ /
tataḥśeṣamanuvākaśeṣaṃ 'ārohoru'mityādisamāveśanesamāgamanakāle japet /

samāveśanaṃ ca tasminnevāpararātre niyamena bhavati /
idameva samāveśanaṃ mantravat nānyāni /
pariṣecanāntavacanamānantaryārtham /

pariṣecanānte etadova karma yathā syāt /
tena bhojanaṃ prāgeva bhavati //11//

________________________


ĀpGs-Tāt_8.10:
caturthyā apararātre iti vivṛtyārthapāṭhaḥ /
caturthyā rātreḥcaturthasyāhorātrasyāpararātre rātreraparatra tṛtīyabhāge taṃ daṇḍaṃuttarābhyāṃ 'udīrṣvāta'ityetābhyāṃutthāpyādbhiḥ prakṣālya śayanādanyatranidāyāgnerupasamādhānāditantraṃ pratipadyate /
ājyabhāgānte kṛte vadhvamanvārabdhāyāṃ uttarāḥ'agne prāyaścitte'ityādyāssaptāhutīrjuhoti /
tatra dvitīyatṛtīyayorapi 'tvaṃ devānāṃ'ityādyanuṣaṅgaḥ /
tato 'nvārambhavarja jayādau praṇītā mocanānte kṛte apareṇāgniṃ vadhūṃprācīṃprāṅmukhīmupaveśya hutaśeṣādājyamādāyatasyāśśirasi vyāhṛtibhiroṅkāracaturthābhisvāhākārāntābhissarveṣāmante sakṛdānayati /
kecit-pratimantramiti /

athottarābhyāṃ 'apaśyaṃ tvā manasā'ityetābhyāṃyathāliṅgaṃ, pūrvayā vadhū ruttarayā varaḥ,mithaḥanyayonyaṃ yugapatsamīkṣya uttarayā 'samañjantu'ityetayāājyaśeṣeṇa hṛdayadeśauyugapadaṅguṣṭhavisaṃrasinībhyāṃ samanakti, 'samāpo hṛdayāni nau'iti dvivacanaliṅgāt /
atha uttarāstisraḥ 'prajāpate tanvaṃ me'ityādyā japitvā śeṣamanuvākaśeṣaṃ 'ārohorum'ityādikaṃsamāveśane samāveśanakāle japet /
samāveśanaṃ ca vadhvā saha maithunārtha śayanam, 'ṛtusamāveśane'(āpa.gṛ.8-13) ityutuliṅgāt /
etacca rāgaprāptasamāveśanāśritaṃ vivāhakarmārtha kramajapayorvidānam, yathā bhojanaparyāyavratāśritaṃ payaādividhānam /

kecit- asatyapi rāge karmārthamasmin krame samaviśanaṃ niyatameveti /

samāveśanāntareṣu tu akarmārthatvādeva nāyaṃ japaḥ /
baudhāyanena tu vikalpo 'bhihitaḥ (bau.gṛ.2-7-12) iti /
asminneva krame yadi daivādṛtugamanamapi kartavyaṃ syāt tadā pūrva 'ārohorum'ityādijapaḥ /
tato 'viṣṇuryonim'ityādibhirabhimantraṇam //10//


anyo vaināmabhimantrayeta // ĀpGs_8.11 //


COMMENTARIES:

ĀpGs-Anā_8.11:
anyo vā brahmaṇaḥ kaścit enau jāyāpatī samāgamiṣyantau anuvākaśeṣeṇābhimantrayeta /
na svayaṃ varo japet /
tatra yat

vadhūvāsaḥ prāganena paridhāpitaṃ tat vratānte vimucyānyat vāsaḥ paridhāya saṃspṛśati vadhūḥ /
tena hastasparśane doṣadarśanāt parādehi śābalyamityetāsu /
vratacaryāyāṃ tu daṇḍenāntarhitatvādasesparśaḥ /
tadvāsaḥ śvobhūte parādehi śāvalyamityetābhiścatasṛbhiḥ ṛgbhissūryāvide brāhmaṇāya varo dadyāt /
yathā vakṣyati-'vadhūvāsa uttarābhiretadvide dadyāt'(āpa.gṛ.9-11) iti āśvalāyanenāpyuktaṃ- 'sūryāvide vadhūvastraṃ dadyāt /
annaṃ brāhmaṇebhyaḥ'(āśva.gṛ.1-8-13,14) iti //12//

________________________


ĀpGs-Tāt_8.11:
vyaktārtham /
idaṃ ca 'ahaṃ garbhamadadhām'ityādi liṅgavirodhe 'pi śruterbalīyastvāt //11//

50 rajasvalāyāḥ striyāḥ prathamartāvupadeśaḥ /

yadā malavadvāsāḥ syādathaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti 'yāṃ malavadvāsasa'(tai.saṃ. 2.5.1) mityetāni // ĀpGs_8.12 //


COMMENTARIES:

ĀpGs-Anā_8.12:
malavadvāsāiti rajasvalāyā abhidhānam /
yadetivacanaṃ vivāhādūrdhvamapiprāpyartham /
anyathā vivāhamadhya eva syāt;prakaraṇāt /

saṃśāsanaṃ ca prathamartau sakṛt bhavati /
tadeva sarvārtha bhavati /
yathā brahmatāriṇa upanayane /
enāmityanucyamāne anya enau saṃśāstītyevaṃ vijñāyeta /
'anyo vainā'viti prakṛtatvāt /
brāhmaṇapratiṣiddhānītyucyate lokaparatiṣiddhānyupariśayyāsanādīni lokata eva pratyetavyānīti jñāpanārtham /
karmāṇīti vacanāt karmaṇāmeva śabdāntarairavabodhanam, na brāhmaṇavākyena saṃpraiṣaḥ /
'etānī'tivacanaṃ 'yāṃ malavadvāsa'samityādīnāṃ pratiṣiddhānāṃ vihitānāṃ ca saṃśāsanaṃ yathā syāt /
tena 'tistro rātrīrvrataṃ caredañjalinā vā pibet"(tai.saṃ.2-5-1) iti vihitayorapi saṃśāsanaṃ bhavati /
evañca 'brāhmaṇapratiṣiddhānī'ti pratiṣiddhagrahaṇamupalakṣaṇam /
tatra 'yāṃ malavadvāsasa'miti vākye snānāt prāk samāgamapratiṣedhaḥ /

'yāmaraṇya'iti deśapratiṣedhaḥ /
snātāyāmapi 'yāṃ parācī'miti parāṅmukhyā gamanapratiṣedhaḥ /
'yā snātī'ti trirātramadhye snānasya pratiṣedhaḥ /

'yābhyaṅte'ityabhyañjanasya /
'yā pralikhata'iti śirasi pralekhanasya kaṅkatādi nā /
'yā'ṅte'iti cakṣuṣorañjanasya /
'yā dataḥ'iti dantadhāvanasya /
'yā nakhānī'ti nakhanikṛntanasya /
'yā kṛṇattī'ti kārpāsādestantukarmaṇaḥ /
'yā rajju'miti rajjukriyāyāḥ /
'yā parṇene'ti parṇenāśanasya /
'yā kharveṇe'ti kharveṇa pātreṇa /
ekadeśaviluptaṃ karvam /
'tisrorātrī'rityeteṣāṃ pratiṣedhānāṃ kālaniyamaḥ /
'añjalinā vā pibe'dityādirbhojane pātrāvidhiḥ
________________________


ĀpGs-Tāt_8.12:
malavadvāsāḥkālanirgatena śoṇitena malinaṃ vāso vasanaṃ yasyāssā;rajasvaletyarthaḥ /
rūḍhaśabdatvādyadṛcchayā nirmalavāsā api yadeyaṃ rajasvalā syāt, tadā patirevaināṃbrāhmaṇapratiṣiddhāni karmāṇi saṃśāstilaukikabhāṣayā śkṣayati /
kāni tāni brāhmaṇapratiṣiddhānītyata āha- 'yāṃ malavadvāsasa' mityetāni /
'yāṃ malavadvāsasaṃ saṃbhavanti'(tai. saṃ.2-5-1-6) ityetadbrāhmaṇacoditāni, tānyetānyapi sarvāṇītyarthaḥ /

atha tāni sugrahārtha krameṇocyanate-na snānātpūrva maithunam /
tadeva na snānādūrdhvamapyaraṇye /
tadeva na snātayāpi parāṅmukhyā anicchantyā vā /
apūrṇe trirātre na snānam /
na tailābhyañjanam /
na kaṅkatādinā śirasi lekhanam /
na cakṣuṣorañjanam /
na dantadhāvanam /
na nakhanikṛntanam /
na kārpāsādinā tantukaraṇam /
na rajjukriyā /
ityetānyekādaśa /

athāśanapātramañjalirakharvo vā /
kharvaḥ alpaḥ, khaṇḍo vā dagdho 'pi vā /
tato 'nyo 'kharvaḥ /
atra cāmī maithunādiniṣedhā amaithunādisaṅkalapa vidhayo veti bhāṣye na viviktam /
nyāyatastu 'tistro rātrīrvrataṃ caret'(tai.saṃ.2-5-1) iti vacanāt 'nekṣetodyantamastaṃyantamādityam'ityādi prājāpatyavidhivat saṅkalpavidhaya eva //12//


5 ṛtusamāveśanam /

rajasaḥ prādurbhāvāt strātāmṛtusamāveśana uttarābhirabhimantrayate // ĀpGs_8.13 //

COMMENTARIES:

ĀpGs-Anā_8.13:
rajasaḥlohikasya /
ṛtau yatsamāveśanaṃtatra kartavye,uttarābhiraṛgbhiḥ'viṣṇuryoni'mityādibhiḥ trayodaśabhirabhimantrayeta /
'
rajasaḥ prādurbhāve 'bhimantraṇaṃ bavati /
na saṃśāsanavat prathama evartau /
'snātā'mityetat brāhmaṇapratiṣiddhānāṃ sarveṣāṃ pratiprasavārtham /
snātāṃkṛtamaṅgalāmityartaḥ /
tenāñjanābhyañjanānyapi bhavati //14//


iti śrīharaharadattaviracitāyāṃ gṛhyasūtravṛttāvanākulāyāmaṣṭamaḥ khaṇḍaḥ //

________________________


ĀpGs-Tāt_8.13:
rajasaḥ śoṇitasya /
prādirbhāvātkāle nirgamātkāraṇāt, na mālinyādeḥ /
snātāṃ pūrṇe trirātre snātāṃ bhāryām /
ṛtusamāveśaneṛtukālīnasamāveśanakāle /
'ṛtuśca strīṇāṃ rātrayaṣṣoḍaśa smṛtāḥ'(ma.smṛ.3-46) iti manuvacanāt /
uttarābhiḥ 'viṣṇuryoniṃ kalpayatu'ityādibhistrayodaśabhirabhimantrayate /
atra rajasaḥ prādurbhāvāt snātāmitivacanāccaturtha'hani prāyatyārthamanayā snātavyameva //13//


navamaḥ khaṇḍaḥ
2. ṛtugamanakālaḥ /

caturthiprabhṛtyāṣoḍaśīmuttarāmuttarāṃ yugmāṃ prajāniḥśreyasamṛtugamana ityupadiśanti // ĀpGs_9.1 //


COMMENTARIES:

ĀpGs-Anā_9.1:
ṣoḍaśīmitipañcamyarthe dvitīyā /
āṣoḍaśyā ityarthaḥ /
āṅcābhividhau /
rajasaḥ prādurbāvādārabhya caturthīṣoḍa śyau gṛhyete, prakaraṇāt /
caturthīprabhṛtyāṣoḍaśyāḥ sarvā rātraya ṛtugamanakālāḥ /
tatrāpiuttarāmuttarāṃ yugmāṃ rātriṃprajāniśśreyasaṃvidyāditi /
ṛtugamana iti vacanāt vaivāhike prathamagamane satyapi ṛtunimittenāyamupadeśaḥ pravartate /
caturthyā apārarātre niyamena gamanaṃ bhavati /
tatra ca śeṣaṃ samāveśane japet /
uttarābhirabhimantrayata iti ca gamanamantrāṇāṃ samuccayo bhavati /
tatra pūrvamṛtugamanamantrāḥ /
paścāt samāveśanamantrāḥ /
viparītamanye //1//

________________________


ĀpGs-Tāt_9.1:
caturthīprabhṛtīti dīrghemārthapāṭhaḥ /
caturthīrātrimārabhyāṣeḍaśī;aṅ abividhau, dvitīyā ca pañcamyarthe;āṣoḍaśyā iti yāvat /
uttarāmuttarāṃ yugmāṃrātriṃ prati ṛtugamane ṛtau maithune kṛte,prajāniḥśreyasaṃ,prajāḥ putrāḥ teṣāṃ niśśreyasaṃ āyurādīpsitaguṇasampattirbhavatītyupadiśantimanvādayaḥ /
etaduktaṃ bhavati-trayodaśasu rātriṣu ṛtugamane śuklādhikye sati putrā jāyante /

uttarottarāsu ca yugmāsu yathākramaṃ taratamabhāvena te sadguṇādhikā bhavanti //1//


saṃskārakāṇḍe karmāntaravyākhyānamasaṅgatamapi mantrāmnānakrameṇaiva kāryamityuttarasūtrajātaṃ yāvatpaṭalāntaramārabhyate--
1. dhanādiprāptyartha prasthitasya madhye parikṣavādau durnimitte jāte kartavyo japaḥ /

arthaprādhvasya parikṣave parikāsane cāpa upaspṛśyottare yathāliṅgaṃ japet // ĀpGs_9.2 //


COMMENTARIES:

ĀpGs-Anā_9.2:
adhvānaṃ prasthitaḥ prādhvaḥ /
arthaḥ prayojanam /
yatkiñcit prayojanamuddiśya yo 'dhvānaṃ prasthitaḥ, tasyaarthaprādhvasya /
parikṣave


parikāsanevā durnimitte prāpte prāyaścittaṃ apa upaspṛsyottare ṛcau japet 'anuhavaṃ parihavaṃ'; ityete /
paritaḥ kṣavaḥparikṣavaḥsarvataḥ sthitairjanaiḥkṛtakṣavathuḥ /
tathā parikāsanam /
upasparśanaṃ pāṇinā saṃsparśaḥ, snānamācamanaṃ vā /
tatra yasmin kṛte prayato manyate tatra tat kuryāt /
yathāliṅgamityanupapannam /
parikṣavaparikāsaliṅgabhāvāt /
atha pūrvasyāmṛci parikṣavaśabda ekatośa- vikṛto liṅgamityucyate tathāpyuttarasyāṃ parikāsanaliṅgaṃ nāstyeva /
tasmādevaṃ vyākhyeyam-etayornimittayerekasminnapi sati mantrayoretayorjapaḥ kāryaḥ /
anyeṣu ca mantraliṅgapratīteṣvanuhavādiṣu durnimitteṣviti /
tatra pṛṣṭhata āhvānamanuhavaḥ /
sarvata āhvānaṃparihavaḥ /

parivādo 'bhiśaṃsanam /
parikṣavauktaḥ /
duḥsvapnaḥprasiddhaḥ /
duruditamalpāyurityādi /
anuhūtaṃ parihūtamiti śakuneraśobhanā vāgucyate /
aśākunaṃanimittabhūtam /
mṛgasya sṛgālādeḥ /
akṣṇayā sṛtamtiryyaggamanamapasavyādi /
eteṣāmekasminnapi nimitte dvayorapi mantrayorjapaḥ kāryaḥ /
parikṣavaparikāsanayośca liṅgābhāve 'pi /
parikṣavaśabdastu kṣavadhuliṅgaṃ na bhavati, rūpabhedāt /
ekadośavikārastu parikṣavasyāpi saṃbhavati /
tannimitte tu anyasmin prakaraṇe etadvaktavyam /
iha ca vacanaprayojanaṃ vivāhārtha gaccha to 'pi eteṣu nimtteṣu prāyaścittametat yathā syāditi /
prakaraṇāntare tu śrutānāṃ vivāhādūrdhvameva pravṛttiḥ /
idaṃ tu arthaprādhvasyeti vacanāt sarvārtha ca bhavati /
prakaraṇāt vivāhe 'pi svādhyāyasthānaniyamārtha ca mantrayoretayoriha pāṭhaḥ //2//

________________________


ĀpGs-Tāt_9.2:
arthaḥprayojanaṃ, dharmārtha tadupakārakāṇi /
arthamuddiśya yaḥ prasiddhamadhvānaṃ prasthitaḥ sor'thaprādhvaḥ, na tu snāna, brahmayajñodaka yagyaghāsādi kamuddiśya samīpadośaṃ prati nirgataḥ /
tasyaparikṣavekṣavadhau parikāsanekāse ca durnimitte jāte apa upaspṛśya upasparśanamācamanaṃ sparśanamātraṃ vā yathātuṣṭi kṛtvottare 'anuhavaṃ parihavam'ityete yathāliṅgeparikṣave pūrvā, parikāsane cottarāṃjapet /

japatvāccānayoścātussvaryameva /
atra ca yathāliṅgamityanenaitat jñāpayati-pūrvayā varṇavyatyayona parikṣava eva prakāśyaḥ, uttarayā tvadhyāhṛtaṃ parikāsanameva /
yathā caite ṛcau kṣavadhukāsāveva tātparyeṇa prakāśayataḥ, tathā vyākhyāte bhāṣyakāreṇa /

kecit-yathāliṅgamiti na kevalaṃ parikṣave parikāsane cānayorjapaḥ anyeṣu ca mantraliṅgapratīteṣvanuhavādiṣu durnimitteṣvapīti //2//

2 tatraiva citriyavṛkṣādidarśane japaḥ /

evamuttarairyathāliṅgaṃ citriyaṃ vanaspatiṃ śakṛdrīti sigvātaṃ śakunimiti // ĀpGs_9.3 //


COMMENTARIES:

ĀpGs-Anā_9.3:
evamityanena 'arthaprādhve'ti ca, apa upaspṛśyeti ca, 'japedi'ticāpekṣyate /
evañca yathāliṅgavacanaṃ vispaṣṭārtham /

citriyaḥprasiddhaḥ tatrārtaprādhvaḥ citriyaṃ vṛkṣamāsādyāpa upaspṛśya 'agnirastvi'ti etayarcānumantrayate /
'nayaśsakṛtsade'itiśakṛdrītimupatiṣṭheta /
'sigasī'tisigvātamanyakṛtam /
ātmasaṃspṛṣṭo vāsasā kṛto vātaḥ sigvātaḥ /
sigasi nāsīti dīrghānte prāpte chāndaso hrasvaḥ /

śakuniṃ śubhāṃ vāca manumantrayeta udgāteva śakune''katyetayarcā aśubhavacane tu prāgukto japaḥ /
kecididamapi tatraivecchanti //3//

________________________


ĀpGs-Tāt_9.3:
evamityanena arthaprādhvo'pa upaspṛśyetyākṛṣyate /
ihottarairiti karamavibhaktidarśanādvanaspatyādīni yathāliṅgamabhimantrayate /
na tu pūrvavajjapet /
citriyaṃlokaprasiddham,cayanamūlaṃ vā /
vanalpatiṃ puṣpairvinā phalavantam /
asya pradarśanārthatvāt

vṛkṣamapyevāvidhaṃ 'ārātte agniḥ'ityetayābhimantrayate /
'namaśśakṛtsade'itisakṛdrītiṃsakṛtsantatim /
'sigasinasi'iti sigvātam /

sico vastrasya vātassigvātaḥ /
sa cānyakṛtaḥ svadehasaṃspṛṣṭaścodamaṅgalaḥ /
'udgāteva śakune'ityetayāśakunimaśobhana vācam,'prati nassumanā bhava'iti mantraliṅgāt //


kecit-śubhavācaṃ, aśubhadarśane tu pūrvasūtreṇokto japa iti //3//

3 dampatyoḥ parasparaṃ prītijanakaṃ karma /

ubhayorhṛdayasaṃsarge 'psustrirātrāvaraṃ brahmacarya caritvā sthālīpākaṃ śrapayitvāgnerupasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākāduttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā sidviṃ vācayīta // ĀpGs_9.4 //


COMMENTARIES:

ĀpGs-Anā_9.4:
yadi varasya mano vardhvā na tuṣyet atha tassiddhikāmena vadhvāḥ pitrādinā tapoyuktenedaṃ karma kartavyamajñātaṃ varasya /

vaśīkaraṇārthatvāt /
aupāsane ca kartavyam /
taduktaṃ purastāt brahmacaryavidhānasya dṛṣṭārthatvāt yāvatā tapasārthasiddhiṃ manyate tāvat kartavyam /
punarvasvoścedaṃ karma bhavati /
'śvastityeṇa'(āpa.gṛ.9-5) iti vacanāt /
kiṃ punastat karma?sthālīpākaḥ,pāṭhārcanaṃ ca /
sarva karma pārvaṇavat /
vivāhaprakaraṇe tūpadeśāt sakṛt pātraprayogaḥ śamyāśca /
kālasya cāniyamaḥ /
vivāhaprakaraṇe cāsyāssamāptiḥ taccheṣabhūtasya vāsodānasyopariṣṭādupadeśādavagantavyā /
evamarthameva ca tasyopariṣṭādupadeśaḥ //4//


sapta pradhānāhutayaḥ prātaragnimityevamādyāḥ /
tataḥ sviṣṭakṛt, tato jayādi //5//


pārvaṇātideśāt ekasyaiva brāhmaṇasya bhojane prāpte bahutvaṃ vidhīyate /
tena sthālīpāko mahān kartavyaḥ /
sarpiṣmadvacanaṃ niyamārtha pariṣecanādūrdhva pārvaṇadharmāṇāṃ sarpiṣmatvameva bhavatīti /
tena 'pūrṇapātrastu dakṣiṇetyekaṃ'ityetanna bhavatati /
siddhiṃ vācayītatairbhuktavadbhiḥ saṅkalpasiddhirastitvati vācanam /
pariṣecanāntavacanaṃ kartṛniyamārtham /
katham?yo homasya kartā sa eva vrāhmaṇabhojanaṃ siddhivācanaṃ ca kuryāditi tena yaduttaraṃ karma parikiraṇādi tasya vadhūḥ kartrīti //6//

________________________


ĀpGs-Tāt_9.4:
ubhayorjāyāpatyoḥ 'trirātramubhayoradhaśśayyā'ityadhikārāt, iha anvārabdhāyāmiti strīliṅganirdeśācca /
hṛdayasaṃsarga manasossamprītimīpsuḥ vadhvā hitaiṣī pitṛbhrātrādirapāpo 'pi trirātrādanūnaṃ yāvanmanastoṣaṃbrahmacarya caritvātasyaupāsana eva sthālīpākaśrapaṇādyagnimukhāntaṃ kṛtvā tasyāmanvārabdhāyāṃ sthālīpākādavadāya'prātaragnim'ityādibhissaptabhirmantraiḥ pratyṛcaṃ pradhānāhutīrhutvā jayādi pratipadyate /
tadanantaraṃ sviṣṭakṛdādi tantraśeṣaṃ pārvaṇavat samāpya,tenahutaśeṣeṇasarpiṣmatā yugmān dvyavarāndvāvavarau saṃkhyāto yeṣāṃ tānbrāhmaṇānyathālābhaṃbhojayitvātaireva bhuktavadbhiḥ karmaphalasiddhirastvitisiddhiṃ vācayīta /
tena sarpiṣmateti ca pārvaṇasiddhānuvādo yugimāniti vidhātum //4//

4 pativaśyakaraṃ karma (pāṭhākhyāyāḥ oṣadhyāḥ yavaiḥ prakiraṇam, tāṃ svahastayorābadhya tābhyāṃ patyussamāliṅganaṃ ca)

śvastiṣyeṇeti trissaptairyavaiḥ pāṭhāṃ parikirati"yadi vāruṇyasi varuṇāttvā niṣkrīṇāmi yadi saumyasi somāttvā niṣkrīṇāmi"iti // ĀpGs_9.5 //


COMMENTARIES:

ĀpGs-Anā_9.5:
śvoyat karaṇīyaṃ karmatattiṣyeṇa nakṣatreṇasampādyata iti kṛtvā pūrvedyussiddhivācanānte karmaṇi kṛte pitrādinā ṛtvijā yajamānabhūtā vadhūḥ yatra pradeśe pāṭhā tiṣṭhati tatra gatvā tāṃpāṭhāṃ trissaptaiḥekaviṃśatyāyavaiḥ parikirati 'vāruṇyasī'tyetābhyām /

trissaptairiti chāndaso nirdeśaḥ pāṭhā oṣadhiviśeṣaḥ /
ātharviṇikāstu pāśetyadhīyate //7//

________________________


ĀpGs-Tāt_9.5:
pāṭhotthāpanādi bhartṛparigrahaṇāntaṃ karma śvobhūte paridyustiṣyo bhavatīti kṛtvā pūrvedyuḥśvastiṣyaḥpunarvasū ityarthaḥ /
tasmin nakṣatre pitrādinā siddhivācanānte karmaṇi kṛte, anantaraṃ vadhūryatra bhūmau pāṭhāsti tatra gatvā tāṃpāṭhāṃ trissaptaiḥekaviṃśatyā yavaiḥ 'yadi vāruṇyasi'; ityetābhyāṃparikiratiparito vapati /
trissaptairiti chāndasaṃ rūpam //5//


śvobhūte uttarayotthāpyottarābhistisṛbhirabhimantryottarayā praticchannāṃ hastayorābadhya śayyākāle bāhubhyāṃ bhartāraṃ parigṛhṇīyādupadhānaliṅgayā // ĀpGs_9.6 //


COMMENTARIES:

ĀpGs-Anā_9.6:
kṛtvā parikiraṇamupoṣya tataḥśvobūtetāṃ pāṭhāṃ itthāpayati khanitreṇa khātvotkhidatiuttarayarcā "imāṃ khanīmī"tyetayī /

tatastāmuttarābhiḥ stisṛbhiḥ ṛgbhiḥ abhimnatrayeta 'uttānaparṇe 'ityetābhiḥ /
tasyā mūlaṃ dvedhā pracchidya hastayorāvadhnāti uttarayarcā'ahamasmī'tyetayā /
praticchannāṃ yathā bhartā na paśyati tathetyarthaḥ /
ubhayatra mantrasyāvṛttiḥ ābadhya tato rātrau śayyākāle bhartāraṃ parigṛhṇīyāt /
upadhānaliṅgayāṛcā 'upate 'dhā'mityetayā uttarayeti vaktavye upadhānaliṅgayeti vacanaṃ parigrahe viśeṣavidhānārtham /
yathā mūlayoḥ

anyataradadhastādupadhānaṃ bhavati itaraccopariṣṭādapidhānaṃ tathā parigrahaḥ kartavyaḥ //8//

________________________


ĀpGs-Tāt_9.6:
paredyurvadhūreva tāṃ pāṭhāṃ 'imāṃ khanāmi'ityetayā khamitreṇotkhāya 'uttānaparṇe'ityādibhistisṛbhirabhimantryatasyāḥ mūlaṃ dvidhā chitvā

upāyena bharturadṛśye kṛtvā 'ahamasmi sahamānā'ityetayābhyastayā svahastayorābadhya rātrau śayyākāle 'upate 'dhām'ityupadhānaliṅgayā bāhubhyāṃ bhartāraṃ parigṛhṇīyāt /
upadhānaliṅgayeti jñāpanaṃ ca karmāṅgam //


kecit-ābadhya pāṭhāmūlayorhastayorupadhānameko 'nyaścāpidhānaṃ yathā syāt tathā parigṛhṇīyāditi //6//


vaśyo bhavati // ĀpGs_9.7 //


COMMENTARIES:

ĀpGs-Anā_9.7:
yadi bhāryā bhartari na ramate tadā naivaitatkarma bhavatīti pradarśanārthamidaṃvaśyaḥ patirbhavati bhāryāyāḥ na bhāryā bharturiti //9//

idaṃ spaṣṭam (tāsarthadarśanam ) vaśya iti pulliṅganirdeśāt vadhūriha yajamānā //7//


asya adhikārāntarasaṃyogamāha--
5 sapatnībādhanaṃ karma /

sapatnībādhanaṃ ca // ĀpGs_9.8 //


COMMENTARIES:

ĀpGs-Anā_9.8:
na kevalamubhayorhṛdayasaṃsargasādhanamevaitatkarma, kiṃ tarhi?sapatnībādhanaccasapatnyapyanena bādhituṃ śakyetyarthaḥ /
asminnapi pakṣe

aupāsana evāgniḥ yo 'syā vivāhena sampāditaḥ yā saptanīṃ bādhate /
vivāhabhedādhdyagnissaṃsṛjyate /
tathā ca rājasūya ityuktaṃ-"tasyā aupāsane pratinihitam"(āpa.śrau.18-16-14) iti /
tathā-agnisaṃsargo baudhāyanīye 'bhihitaḥ saṃsargādūrdhvamapi tasminneva bhavati /
yathā bādhyamānā sapatnī na jānāti /
kecit pūrvasminnevāgnau dvitīyaṃ vivāhamicchanti /
teṣāmapi tasminneva karma //10//

________________________


ĀpGs-Tāt_9.8:
sapatnī bādhyate yena tatsapatnībādhanam /
etatkarma sapatnībādhanamapi bhavati /
adhikārāntaraṃ ca yuktam;ya ekayā saṃsṛṣṭahṛdayo 'pyanyāṃ tatsapatnīṃ bhāryā tadadhīnadharmādāvapi lobhānna bādhate so 'pi kathaṃ nu nāma tadadhīnadharmā dyupekṣayāpi tāṃ bādhetaivetyevamarthatvādasya karmaṇaḥ //8//


athānyadapi sapatnībādhanamāha-
6 kṣayarogagrastāyāṃ bhāryādau tannivṛttikaraṃ karma /

etenaiva kāmenottareṇānuvākena sadā'dityamupatiṣṭhate // ĀpGs_9.9 //


COMMENTARIES:

ĀpGs-Anā_9.9:
etenaivasapatnībādhanenakāmena uttareṇānuvākena"udasau sūryo agāt"ityanenasadāaharahaḥādityamupatiṣṭhate /

sadārthakaevakāraḥ paunarvācanikaḥ //11//

________________________


ĀpGs-Tāt_9.9:
etāsminneva kāme vadhūḥ 'udasau sūryo agāt'ityanuvākena prāgbhojanādaharaharādityamupatiṣṭhate /
sadeti vacanaṃ ca siddhe 'pi sapatnībādhanakāme karmāntaraṃ veti //9//


yakṣmagṛhītāmanyāṃ vā brahmacaryayuktaḥ puṣkarasaṃvartamūlairuttarairyathāliṅgamaṅgāni saṃmṛśya pratīcīnaṃ nirasyet // ĀpGs_9.10 //


COMMENTARIES:

ĀpGs-Anā_9.10:
yakṣmārājayakṣmākṣayarogaḥ /
tena gṛhītāṃbhāryā anyāṃ vā svāṃ striyaṃ mātṛprabhṛtiṃ jñātvā bhaiṣajyamidaṃ kartavyam /
kiṃ tat?

utyate-brahmacaryeṇa yuktaḥpuṣkarasya saṃvartamūlaiḥparimaṇḍalākāraiḥ mūlaiḥ /
saṃvartamūlaiścetyanye /
saṃvartikā navadalamiti naighaṇṭukāḥ /

uttarairmantraiḥ"akṣībhyāṃ te nāsikābhyāṃ"ityādibhiḥ /
yathāliṅgaṃtasyā akṣyādīnyaṅgāni samṛśyapratīcīnaṃyathā tathānirasyet /

yathāliṅgavacanāt pratimantraṃ sammarśanaṃ nirasanaṃ ca /
ekaikena mūlena sammarkhanam,bahuvacanasya sarvāpekṣatvāt /
āntrādīnāmantargatatvāt

bahistatpradeśe sammārjanam //12//

________________________


ĀpGs-Tāt_9.10:
rājyakṣmaṇā gṛhītāṃ, anyāṃ vā rājayakṣmaṇo 'nyaiḥ kuṣṭhādibhirgṛhītāṃ vā vadhūṃ taddhitaiṣī uktalakṣaṇabrahmacaryayuktaḥpuṣkarasyapadmasya saṃvartikābhirdalairmūlaiśca 'akṣībyāṃ te'ityādyṛgrūpaiṣṣaḍbhirmantraiḥyathāliṅgaṃmantraliṅgapratipannāni bhāṣye vyākhyātānyakṣyādīnyaṅgānisaṃmṛśya pratimantraṃ tānipratīcīnaṃ nirasyet /
etena bhaiṣajyenāgadā syāditi tātparyam //


kecit yakṣmagṛhītāṃ bhāryā anyāṃ vā mātrādiṃ puṣkarasya saṃvartaiḥ parimaṇḍalākāraiḥ mūlairiti //10//

7 vadhūvāsaso dānam /

vadhūvāsa uttarābhiretadvide dadyāt // ĀpGs_9.11 //


COMMENTARIES:

ĀpGs-Anā_9.11:
vivāhakāle yatvāsaḥparidhāpitaṃ, tatetadvidebrāhmaṇāya dadyāt, yo 'smin praśne paṭhitān mantrān sārthān veda tasmai /

kecit-bhaiṣajyaśeṣamidaṃ manyante /
ānantaryāt /
teṣāṃ vadhūvāsa iti viśeṣaṇamanyasyāḥ striyāḥ yakṣmagṛhītāyāḥ vāsaso dānanivṛttyartham /

etadvida iti ca bhaiṣajyakarmakṛta ityarthaḥ mantreṣu tu parādehi ityādiṣu vivāhakāle parihitasya vadhūvāsasaḥ sparśanindā /
sūryāvide brāhmaṇāya taddānaṃ ca dṛśyate /
kalpāntare ca tadvyaktam -"caritavrataḥ sūryāvide vadhūvastraṃ dadyāt"(āśva.gṛ. 1.8.13) iti /
tasmāt bhaiṣajyaśeṣatvamanupapannam /
yatpunaruktaṃ ānantaryāditi, tatra kāraṇamuktameva /
katham?evamantaṃ vivāhaprakaraṇaṃ syāditi //13//

________________________


ĀpGs-Tāt_9.11:
yasyāvadhvāidaṃ bhaiṣajyaṃ kriyate tasyāvāsaḥ /
etadvideetatkarma samantrārtha yo vetti tasmai 'parā dehi'ityādibhiścata bhrda tasṛbhirdadyāt /

kecit-vivāhakāle vadhvā yadācchāditaṃ vāsastadrimucyāsaṃspṛśanneva pañcamyāṃ 'parā dehi'ityādibhiścaritavratāyaetadvidesūryāvide, ya etān mantrān sārthān veda tasmai dadyāt /
asaṃsparśasca 'krūrametat kaṭukametat'iti lihghāt /
asya ca samāveśanānantaramupadeṣṭa vyasya ihopadeśo hṛdayasaṃsargārthe karmaṇi śamyājñāpanārthamiti /
nedaṃ yuktam, sannihitakarmaparityāgena vāsodānasya ativyavahitavivāha arthajñānānudayāt, asmadīyānāmācārābhāvācca //11//


inthaṃ sudarśanāryeṇa sāhasaikaplavāśrayāt /

kṛcchrāttīrṇo 'tigūḍhārthastṛtīyapaṭalodadhiḥ //1//


atrānuktaṃ duruktaṃ vā matermāndyācchrutasya vā /

sanmārga pravaṇatvena tat kṣamadhvaṃ vipaścitaḥ //2//


iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane navamaḥ khaṇḍaḥ //
tṛtīyaśca paṭalaḥ samāptaḥ //


====================================================================================


atha caturthaḥ paṭalaḥ

atha daśamaḥ khaṇḍaḥ /

6 upanayanaprakaraṇam -
1 upanayanasya kālaḥ /

upanayanaṃ vyākhyāsyāmaḥ // ĀpGs_10.1 //


COMMENTARIES:

ĀpGs-Anā_10.1:
yena ācāryakusamupanīyate kumāraḥtadupanayanaṃ nāma karma śrautaḥ puruṣasaṃskāraḥ /
'garbhāṣaṭameṣu brāhmaṇamupanayīta'iti vakṣyamāṇenaivopanayanādhikāre siddhe pratijñākaraṇaṃ prādhānyakhyāpanārtham /
yathā"agnyādheyaṃ vyākhyāsyāma"(āpa.śrau.5.1.1) ityādau /

kathaṃ punarupanayanasya prādhānyam?yasmādanupanītasya śrautasmārteṣu sarveṣu karmasvanadhikāraḥ /
upanayane tu garbhādhānadibhirasaṃskṛtasyānaṃdhikāraḥ /
yatra brahmacāridharmāḥ sāmayācārikeṣu tatraivopanayane 'pyucyamāne sarvacaraṇārthatā syāt /
iṣyate cāsmadīyānāmevāyaṃ kalpaḥ /

tasmādatropadeśaḥ //1//

________________________


ĀpGs-Tāt_10.1:
upanayanamiti karmanāmadheyam /
kumārasyācāryasamīpanayanamasmin karmaṇīti, paṅkajādivat /
virvistarārthaḥ /
āṅba lava- darthaḥ /

cakṣiṅo 'tra vyaktavāgarthasya khyāñādeśātvyākhyāsyāmaiti rūpam /
tathā cāyamarthaḥ- upanayanākhyaṃ karma vaikalpikakalpoktyā vistṛtaṃ balavatpramāṇopapannaṃ asādhāraṇaiśśabdairvakṣyāma iti /
iyaṃ ca pratijñā śrotṛjanamano 'vadhāraṇārthā /

kecit-daivādervighnāt pūrvairniṣekādibhirasaṃskṛtasyāpyupanayanaṃ bhavatyeva /
na tūpanayanāsaṃskṛtasya uttarāṇi śrautasmārtānītyevamupanayanaprādhānyajñāpanārthā pratijñā /
kiñci gṛhyopadiṣṭakarmasu gṛhasthasyaivādhikāro na brahmatāriṇa ityevaṃrūpaṃ viśeṣaṃ jñāpayitumapratijñaṃ vivāhamupadiśya upanayanakalpopadeśaḥ sapratijñaḥ kriyate /
asya ca kalpasya dharmaśāstre 'upanayanaṃ vidyārtasya'(āpa.dha.1-1-9) itya trānupadeśaḥ sarvacaraṇārthatāṃ nivartayitumiti //1//


garbhāṣṭameṣu brāhmaṇamupanayīta // ĀpGs_10.2 //


COMMENTARIES:

ĀpGs-Anā_10.2:
yasmin varṣe garbho bhūtvā śete tadvarṣa garbhaśabdenocyate tadaṣṭamaṃ yeṣāṃ tānīmānigarbhāṣṭamānivarṣāṇi /
bahuvacanaṃ saurādibhedena varṣāṇaṃ bhinnatvāt /
apara āha-janmaprabhṛti saptānāṃ varṣāṇāṃ garbhamaṣṭamaṃ bhavati /
tena saptasvapi varṣeṣūpanayanaṃ codyate /
tatra caturṣu varṣeṣvayogyatvāt

caulādisaṃskārāntaravirodhācca pañcamādiṣu triṣupanayanamiti /
atra ṣaṣṭhasaptamayoḥ kāmyamupanayanaṣṭame nityamityayaṃ viseṣo na syāt /
sarvatra nityameva syāt /
kiṃca pañcame ṣaṣṭhe vā varṣe vartamāne kathaṃ garbhavarṣamaṣṭamaṃ bhavati /
nahyasatyapūraṇīyeṣu pūraṇatvamupapadyate /
tasmāt saptame vartamāna eva garbhavarṣamaṣṭamaṃ bhavati /
tasmādavivakṣitaṃ bahuvacanam /
pūrvokto vā nirvāhaḥ /
kāmyaṃ tūpanayanaṃ vidhyantaralabhyam /
upanayīteti pāṭhaḥ śrutyanusāreṇa śabvikaraṇastu dhātuḥ /
rājanyavaiśyayoḥ viśeṣopadeśā deva garbhāṣṭamavidheḥ brāhmaṇaviṣayatve siddhe brāhmaṇavidhiḥ śrutyanuvāda eva /
punarupanayītetyanucyamāne pūrvamupanayanagrahaṇamadhikārārthameva syāt, tamartha na sājhayet yastatra sādhyaḥ //2//

________________________


ĀpGs-Tāt_10.2:
garbhāṣṭameṣuvarṣeṣviti śeṣaḥ /
'garbhādissaṅkhyā varṣāṇām'(gau.dha.2-7) iti gautamavacanāt /
garbhaśabdena yasmin garbho vardhete, tallakṣyate /
tadaṣṭamaṃ yeṣāṃ janmādīnāṃ saptānāṃ tāni garbhāṣṭamāni varṣāṇi /
teṣubrāhmaṇamupanayīta /
evaṃ yadyati janmādisaptasvapyupanayanaṃ prāptaṃ,tathāpi janmādiṣu triṣu caulāntaiḥ garbhasaṃskārairavaruddhatvānna kriyate /
caturthe 'pi naiva;kumārasya vratīcaraṇā sāmarthyāt

ato 'tropādeyagatā bahutvasaṅkhyā kapiñjalanyāyena garbhādārabhya ṣaṣṭhasaptamāṣṭameṣu triṣvevāvatiṣṭhate, sāmarthyāt prayogabhedena /

nanūttaratra 'rājanyaṃ''vaiśya'miti viśeṣopādānādeva garbhāṣṭamavidhirbraahmaṇa syaivetyarthasiddhatvāt brāhmaṇamiti na vaktavyam /
tathopanayanaṃ vyākhyāsyāma iti makṛtatvādupanayītetyapi /
maivam;upanayanaṃ śrautamiti jñāpayitum /
'aṣṭavarṣa brāhmaṇamupanayīta'ityeta cchrutyanukāritvāt /

kecit-garbhāṣṭama eva varṣe, na tu ṣaṣṭhasaptamayoḥ tayorrgabhāṣṭamatvābhāvāditi /
tanna;bahuvacanānarthakyāt //2//


garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam // ĀpGs_10.3 //


vasanto grīṣmaśśaradityṛtavo varṇānupūrvyeṇa // ĀpGs_10.4 //


COMMENTARIES:

ĀpGs-Anā_10.4:
udagayane vasantaniyamaḥ brāhmaṇasya /
kṣatriyasyāpavādo niyamo vā /
vaiśyāpavādaḥ pūrvapakṣādayastu sthitā eva /
varṣāṇyṛtanaśca vidhīyante iha sāmayācārikeṣu ca /
tatra sāmayācārikeṣu vidhānaṃ sarvacaraṇārtham /
iha vidhānaṃ varṇaniyamārtham /
śāstrāntaradṛṣṭānāṃ kālāntarāṇāmihapravṛttirmā bhūdityevaṃ bruvannetat jñāpayati-caulādiṣu śāstrāntaradṛṣṭo 'pi kālaḥ pakṣe bhavatīti //3//

________________________


ĀpGs-Tāt_10.4:
ubhayatrāpi kapiñjalanyāyena bahuvacanasya tritvamevārthaḥ //3//


ṛtavo vasantādayastrayo brāhmaṇādivarṇakrameṇopanayanasya kālā bhavanti /
ayaṃ cartuvidhissāmānāyāvidhiprāptodagayanasya yathārha niyamāpavādārthaḥ /
pūrvapakṣādistu bhavatyeva /
dharmaśāstre tu 'vasante brāhmaṇam'(āpa.gha.1-1-19) ityādiḥ 'śiśire ca vā sarvān'iti bharadvājagṛhyoktaśiśirapratiṣedhārthaḥ /
'garbhāṣṭameṣu brāhmaṇam'ityādistu 'atha kāmyāni'(āpa.dha.1-1-20) ityādi vidhātumanuvādaḥ //4//

2 upanayane digvapanam /

brāhmaṇānbhojayitvā'śiṣo vācayitvā kumāraṃ bhojayitvānuvākasya prathamena yajuṣāpaḥ saṃsṛjyoṣṇāśśītāsvānīyottarayā śira unatti // ĀpGs_10.5 //


COMMENTARIES:

ĀpGs-Anā_10.5:
athopanayanavidhiḥ-pūrvedyurnāndīśrāddham /
tataḥ śvobhūte brāhmaṇān bhojayitvā tairāśiṣo vācayati-piṇyāhaṃ svasyṛddhaṃ iti /
tataḥ kumāraṃ bhojayet /
evamantaṃ pitrādeḥ karma /
athācāryaḥ uṣṇāśśītāścāpaḥ saṃsṛjati /
anuvākasyottarasyaprathamena yajuṣā 'uṣṇenavāya'; vityetena /
saṃsṛjaṃścoṣṇāśśītāsvānayati, na śītā uṣṇāsu /
tatastābhiradbhiḥ kumārasyaśira unattikledayati-uttarayarcā'āpa undantvi'tyetayā /
uttareṇa yajuṣetyeva siddhe anuvākasya prathamena yajuṣetyuktaṃ saṃjñākaraṇārtham /
tena uṣṇena vāyavudakenetyeṣa ityatrānuvākasya grahaṇaṃ bhavati /
anyathā saṃśayaḥ syāt- anuvāko mantrā veti /
uṣṇāśśītāsvānīyetyeva siddhe saṃsṛjyetivacanaṃ sarvārthatvapradarśanārtham /
atmanaśca nāpitasya ca yā undanārthāstāḥ saṃsṛjati taccānyeṣāṃ vyaktam-nāpitaṃ śiṣyāt-śīto ṣṇābhirahbhirabartha kurvāṇo 'kṣaṇvan kuśalīkurviti //
(āśva.gṛ.1-17-16) //4//

________________________


ĀpGs-Tāt_10.5:
brāhmaṇān bhojayitvetyanena yacchrāddhaṃ dharmaśāstre 'śucīn mantravatassarvakṛtyeṣu bhojayet'(āpa.dha.2-15-11) iti vihitaṃ, yadeva nāndīśrāddhamabhyudayaśrāddhamiti prasiddhaṃ, tadevocyate /
tacca smṛtyantaraprasiddhavidhinā kartavyam /
tasya tviha punaḥ pāṭhaḥ pāṭhakrameṇānuṣṭhānārthaḥ /

anyathā padārthānāṃ baddhakramatvādvivāhādiṣvivānta eva syāt /
aśīrvacane 'pi dharmaśāstravihite 'yameva nyāyaḥ

āśīrvacanavidhiśca bhāṣyoktaḥ /

kecit-pūrvedyurnāndīśrāddham, ācārāt smṛtyantarācca /
śvobhūte ca brāhmaṇānāṃ bhojanaṃ, bhuktavadbhirevāśiṣāṃ vācanārtham /
sarvakarmaṇāṃ cānte 'śucīt mantravatassarvakṛtyeṣu bhojayet'iti vacanāditi /

atra ca kumārasya snavabhojanātprāk 'yajñopavītaṃ paramaṃ pavitram'ityādimantreṇa yajñopavītadhāraṇam /
'bhojana ācamane svādhyāye ca yajñopavītī syāt'iti dharmaśāstravacanāt //
'kecit-samidādhānātprāgeveti '; //


kumārabhojanaṃ ca vinā kṣāralavaṇādibhiḥ /
ādyantayośca dvirācamanam /

kecit-evamantaṃ mātāpitarau kurutaḥ, ata ūrdhvamācārya iti //


anuvākasya prathamena yajuṣā'uṣṇena vāyo'ityanenaapaḥuṣṇāśśītāścasaṃsṛjati /
saṃsṛjaṃśco ṣṇāśśītāsvānayati,na tada tviniyamena /
atra cānuvākagrahaṇaṃ gṛhyamantrāssamāmnātā eva na kalpasūtrasthā iti jñāpanārtham /
tatprayojanaṃ caite brahmayajñādiṣvadhyetavyā ityuktam /
tatastābhiradbhiḥ 'āpa undantu'ityetayā kumārasyaśira unatti /
prāgarabhya pradakṣiṇamupanattikledayati //


trīṃstrīn darbhānantardhāyottarābhiścatasṛbhiḥ pratimantraṃ pratidiśaṃ pravapati // ĀpGs_10.6 //


COMMENTARIES:

ĀpGs-Anā_10.6:
pravapatiprathamaṃ vapati vapanaṃ prārabhata ityarthaḥ /
tena pūrva mantravadvapanaṃ karotyācāryaḥ paścānnāpita ityuktaṃ bhavati /
tatrāyaṃ prayogaḥ kumārasya śirasi prācyāṃ diśi trīn darbhānantardhāya 'yenāvapa'dityetayā pracchinatti kṣureṇa /
asāvityabya sthāne tasya nāma pthamayā vibhaktyā gṛhṇāti /
yathā asāvayaṃ yajñadattaśarmā /
evaṃ sarvatrādasaḥ prayoge nāma nirdeṣṭavyam /
pracchidyānaḍuhe śakṛtpiṇḍe yavamati keśān prakṣipati /

athāpa upaspṛśya tathaiva dakṣiṇyāṃ diśi 'yena pūṣe'ti /
pratīcyāṃ 'yena bhūyaḥ'iti /
udīcyāṃ 'yena pūṣe'ti /
atra saṃbudhyā nāmagrahaṇaṃ-tena te vapāmi yajñadattaśarmmannāyuṣeti //5//

________________________


ĀpGs-Tāt_10.6:
tato 'yenāvapat'ityādibhiścatasṛbhiḥ pratimantraṃ pratidiśaṃ trīṃstrīn darbhānantardhāya keśān pravapati /
praśabdāt kuśalīkaraṇamapyācāryasyaiva /
tatra prathame mantre asāvityasya sthāne viṣṇuśarmeti kumārasya nāmagrahaṇam /
caturthe tu sambudhdyā //6//


vapantamuttarayānumantrayate dakṣiṇato mātā brahmacārī vā // ĀpGs_10.7 /

COMMENTARIES:

ĀpGs-Anā_10.7:
evamāryeṇa pratidiśaṃ pravapane kṛte nāpitastasya keśān vapati saṃsṛṣṭābhirevādbhirabartha kurvāṇaḥ /
taṃ nāpitaṃvapantamuttarayarcā'yat kṣureṇetyetayānumantrayataācāryaḥ //6//

________________________


ĀpGs-Tāt_10.7:
dakṣiṇata upaviśya kumārasyamātā brahmacarī vā kaścit 'yat kṣureṇa'ityetayāvapantamācāryamanumantrayate /
kasmādevaṃ sūtracchedaḥ? ucyate /
asya kumārasyāyurmā pramoṣīriti madhyamapuruṣaliṅgake 'numantraṇe vapanavyātṛtācāryakartṛkatvavirodhāt /
mātṛbrahma cārivyatiriktasya prakṛtasyābhāvāt //7//

3 uptānāṃ keśānāmudumbaramūle nidhānam /

ānaḍuhe śakṛtpiṇḍe yavānnidhāya tasmin keśānupayamyottarayodumbaramūle darbhastambe vā nidadhāti // ĀpGs_10.8 //


COMMENTARIES:

ĀpGs-Anā_10.8:
atha kumārasyamātā brahmacārī vā kaścit tasya dakṣiṇata upaviśya kasmiścit pātre ānaḍuhaṃ śakṛtpiṇḍaṃ kṛtvā yavāśca tasmin piṇḍaṃ nidhāya tasmin keśānupayacchati upagṛhṇāti yathā bhūmau na patanti tathā sarvānupayamya tatastān keśānudumbarasya vṛkṣasya mūle darbhastambe vā nidadhāti /
uttarayarcā'uptvāya keśā'nityetayā /
yadi mātā tāmanto mantraṃ vācayati //7//

________________________


ĀpGs-Tāt_10.8:
upanayanasya prakṛtatvānmātā brahmacārī vā 'uptvāya keśān'ityetayāānaḍuhe śakṛtpiṇḍeityādi yathopadeśaṃ karoti /

kecit-ācāryaḥ pūrva vapanamārabhate /
tato nāpitassaṃsṛṣṭābhirevādbhiravartha kurvan keśān pravapati /
taṃ ca vapantamuttarayā ācāryo 'numantrayate /
dakṣiṇato mātetyuktārthameveti /
tannaitadvapanaṃ nāpitassamāpayatītyatra vacanābhāvāt, tatkalpanāyāṃ cānupattyabhāvāt /
praśabdasya vipātasya pmāṇāntarāvagatārtadyotakatvāt, uktasūtrabhedena svavākyoktasyaiva mātrāderanumantraṇakartṛtvopapatteśca //8//

4 snātasya kumārasyāśmanyāsthāpanam /

snātamagnerupasamādhānādyājyabhāgānte pālāśīṃ samidhamuttarayā'dhāpyottareṇāgniṃ dakṣiṇena padāśmanamāsthāpayatyātiṣṭheti // ĀpGs_10.9 //


COMMENTARIES:

ĀpGs-Anā_10.9:
"snātaṃ kumāraṃ śucivāsasaṃbaddhaśikhaṃ yajñopavītamāsañjati-yajñopavītaṃ paramaṃ pavitramiti /
tatastaṃ yajñopavītinaṃ devayajanamudānayatī" (baugṛ.2-5)ti baudhāyanaḥ /
tasya sarvasyopalakṣaṇaṃ snātavacanam /
tato 'vagnerupasamādhānāditantraṃ pratipadyata ācāryaḥ /
vivāhavadagnyutpattiḥ /
śamyāḥ paridhyarthe /
sakṛt pātraprayogaḥ /
vāsomekhalādīnāmapi saha sādanam /
tataājyabhāgāntekumāraṃpālāśīṃsamidhamādāpayati uttarayarcā'āyurdā deva'ityetayā /
kumāro mantreṇa samidhamādadhāti /
tamācāryaḥ prayuṅkte mantraṃ ca vācayati, yamidhaṃ cādhāpayati /
devatāyā abhidheyatvānna mantraliṅgavirodhaḥ /
anye tvācāryasyaiva mantraprayogamicchanti /

ādhāpya samidhamuttareṇāgniṃ aśmānaṃpratiṣṭhitamanenāsthāpayati dakṣiṇena padā 'ātiṣṭhema'miti mantreṇa /
ayaṃ mantra āṭāryasyaiva, kumārasyābhidheyatvāt /
tenācāryo mantramuktatvā dhatriṇaṃ pādaṃ hastābhyāṃ gṛhītvāśmani nidhāpayati //8//

________________________


ĀpGs-Tāt_10.9:
athāgnerupasamādhānāditantraṃ pratipadyate /
pātrasādanakāle aśmavāsomekhalājinadaṇḍakuśakūrcāśca sahaiva sādayati /

kecit-darvyādīnyapi sahaiveti /
ājyabhāgānte kṛte snātaṃkumāraṃ 'āyurdā deva'ityetayāpālāśīṃva samidhaṃhaste gṛhītvā'dā- payati /
mantrānte cādhehīti brūyāt /
ādhāpanamantraścāyam /

kecit-ādhānamanatraṃ vācayītācārya iti /
teṣāṃ 'jarase nayemam'iti mantrāliṅgavirodhaḥ /
athādhāpanārthe mantre aśmāsthāpanamantravat kumārābhidhānārthamuccāraṇaṃ syāt, na devatābhidhānāryam;sakṛduccaritasyobhayābhidhānāśaktiriti cet, na;'ghṛtapṛṣṭo agne'itīha devatāyā evābhidheyatvāt /
ata evoktaṃ 'mantramuktvā'dhehi juhudhīti brūyāt'iti /
śeṣaṃ vyaktam //9//

5 kumārasya vāsaḥ paridhāpanam /

vāsaḥsadyaḥkṛttotamuttarābhyāmabhimantryottarābhistisṛbhiḥ paridhāpya parihitamuttarayānumantrayate // ĀpGs_10.10 //


COMMENTARIES:

ĀpGs-Anā_10.10:
ekasminnevāhani tantukriyā vayanākriyā ca yasya tatsadyaḥkṛttotaṃ /
evaṃ bhūtaṃvāsa uttarābhyāṃ ṛgbhyāṃ 'revatīstve'tyetābhyāṃ abhimantrayeta /
tatastaduttarābhistisṛbhiḥ'yā akṛnta'nnityetābhiḥ paridhāpayati /
ācāryasyaiva mantrāḥ /
vacanādekamiti tisṛṇāmante paridhāpanam /
tataḥ taṃ parihitavantaṃ kumāraṃ ācāryaḥuttarayā ' parīdaṃ vāsa'ityetayāanumantrayate //9//

________________________


ĀpGs-Tāt_10.10:
vāsaḥ yacchāṇyādi dharmaśāstre vihitaṃtat sadyaḥkṛttotaṃsadya eva chinnotaṃ, nānyasminnahani prasaste 'pi /
kecit-ekasminne vāhani tantukriyā vayanakriyā ca yasya, tat sadyaḥkṛttotamiti /
evaṃbhūtaṃ 'revatīstvā'iti dvābhyāmabhimantrya 'yā akṛntan'ityetābhistisṛbhiḥ paridhāpya parihitaṃkumāraṃ 'parīdaṃ vāsaḥ'ityanayānumantrayate //10//

6 mauñjyajinadhāraṇam /

mauñjīṃ mekhalāṃ trivṛtāṃ triḥ pradakṣiṇamuttarābhyāṃ parivīyājinamuttaramuttarayā // ĀpGs_10.11 //


COMMENTARIES:

ĀpGs-Anā_10.11:
athamekhalāmuttarābhyāmṛgbhyāṃ 'iyaṃ duruktā'dityetābhyāṃ triḥ pradakṣiṇaṃ parivyayati kumāram /
svayameva mantramuktvā taṃ vācayatyācāryaḥ /
mantraliṅgāt trivṛt mekhalāmauñjīmuñjatṛṇaiḥ kalpitā /
trivṛttriguṇā /
trivṛtāmiti chāndaso dīrghapāṭhaḥ /
tato 'jinamuttaraṃvāsa- karotiuttarayarcā /
mitrasya cakṣurityetayā svayameva mantramuktvā /
sāmayācārikeṣu varṇaviśiṣṭā mekhalāviśeṣā ścoditāḥ /
idaṃ tu sarvavarṇānāṃ mauñjīprāptyartha vacanam /
ajinaviśeṣāstu sāmayācīrikā ihāpi pratyetavyāḥ 'kṛṣṇaṃ brāhmaṇasye'tyādayaḥ
________________________


ĀpGs-Tāt_10.11:
mauñjīṃmuñjaiḥ kalpitām /
trivṛtāṃ trivṛtam /
dīrghaśchāndasaḥ /
mekhalāṃ ' iyaṃ duruktāt' ityetābhyāṃtriḥ pradakṣiṇaṃ parivyayati /

trivṛtāmiti ca 'śaktiviṣaye dakṣiṇāvṛttānām /
jyā rājanyasya'(āpa.dha.1-2-33,34) ityādīnāṃ pradarśanārtham /

ajinaṃ'kṛṣṇaṃ brāhmaṇasya'(āpa.dha.1-3-3) ityādi dharmaśāstre vihitamuttaraṃ vāsaḥ karoti 'mitrasya cakṣuḥ'ityetayā //11//

7 kumārasya devatābhyaḥ paridānam, upanayanañca /

uttareṇāgniṃ darbhān saṃstīrya teṣvenamuttarayāvasthāpyodakāñjalimasmā añjalāvānīyottarayā triḥ prokṣyottarairdakṣiṇe haste gṛhītvottarairdevatābhyaḥ parīdāyottareṇa yajuṣopanīya 'suprajā'iti dakṣiṇe karṇe japati // ĀpGs_10.12 //


COMMENTARIES:

ĀpGs-Anā_10.12:
athācāryaḥuttareṇāgniṃ darbhārntsastīrya teṣvenaṃkumāraṃuttarayā'āgantrā samaganmahī'tyetayāvasthāpayati /
kumārasya mantraḥ ācāryo vācayati /
avasthāpyasvayaṃ paścāt bhūmāvavasthāya svamañjalimudakena pūrayitvā tamjalimasmai kumārāya pratimukhaṃ darbheṣvavasthitāya prokṣaṇārthamānayati tasyāñjalau /
asmā iti caturthīnirdeśāt kumārārtho 'yamudakāñjaliḥ /
tena prokṣaṇasya kumāraḥ kartā bhavati /
ānīya tataḥ prokṣaṇaṃ prayojayatyā cāryaḥ /
uttarayarcā'samudrādūrmi'rityetayā /
kumārasya mantraḥ /
ācāryo vācayati /
'(triḥ prokṣayati /

sakṛt mantreṇa dvistūṣṇīm /
savyena dhāraṇamudakasya, dakṣiṇena prokṣṇam /
prokṣyetyatra ṇico lopo draṣṭavyaṃḥ) atha kumārasya hastaṃ gṛhṇāti uttaraurdaśabhirmantrauḥ 'agniṣṭe hastamagramī'dityādibhiḥ /
pratimantraṃ grahaṇāvṛttiḥ /
tatauttarai rekādaśabhiḥ 'agnaye tvā paridadāmī'tyādibhiḥ taṃ devatābhyaḥparidadāti /
sarveṣvasauśabdeṣu nāmagrahaṇaṃ saṃbudhyā /
paridāyatamuttareṇa yajuṣā'devasya tvā savituḥ'ityetenaupanayate vidyānuṣṭhānārtha ācāryaḥ svakulaṃ prāpayatītyarthaḥ /
yajuruccāraṇameva tatra vyāpāraḥ, nānyaḥ kaścit /
nāmagrahaṇaṃ ca saṃbudhyā /

kecit-asāvityantodātasya pāṭhāt ācāryasya nāma prathamayā nirdeśyaṃ manyante /
etatsambandhāt samastameva karmopanayanaṃ, yathā paśubandha iti /
upanīyasuprajā iti dakṣiṇe karṇe japati 'supoṣaḥ poṣai'rityevamanto japaḥ //11//

________________________


ĀpGs-Tāt_10.12:
uttarayā'āgantrā samaganmahi'ityetayā /
asmā iti caturthī ṣaṣṣaṭhyarthe /
uttarayā'samudrādūrmiḥ'ityetayā triḥprokṣati /

sakṛnmantreṇa, dvistūṣṇīm /
uttaraiḥ'agniṣṭe hastamagrabhīt'ityādibhirdaśabhirmantraiḥ /
sarveṣāṃ cānte sakṛddhastagrahaṇam /
uttarāḥ ' agnayetvā paridadāmi'ityekādaśabhiḥ pratimantraṃdevatābhyoman6liṅgapratītābhyaḥparidadātirakṣaṇārtham /
tataśca yadi sakṛtparidānaṃ syāt tadā vidhyaparādhāt sarvaprāyaścittaṃ hotavyam /
asauśabdeṣu ca sarveṣu sambuddhyā nāmagrahaṇam /
uttareṇa yajuṣā'devasya tvā savituḥ'ityanena upanayateātmanassamīpaṃ nayati /
nāmagrahaṇaṃ ca sambuddhyaiva /
kecit kumārassvāñjalāvācāryeṇānītamudakaṃ savye haste dhārayan, dakṣiṇena hastenātmānaṃ triḥ prokṣati /
ācāryastu prokṣayati /
ṇicaśca lopo draṣṭavyaḥ /
hastagrahaṇaṃ ca pratiman6mityanekakalpanāsāpekṣaṃ vyācakṣate //12//


iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane daśamaḥ khaṇḍaḥ //


ekādaśaḥ khaṇḍaḥ /
8 ācāryakumārayoḥ praśnaprativacane /

'brahmacaryamāgā'miti kumāra āha // ĀpGs_11.1 //


COMMENTARIES:

ĀpGs-Anā_11.1:
savitrā prasūta ityevamanto mantraḥ āheti vacanaṃ uccaiḥ prayogārtham //1//

________________________


ĀpGs-Tāt_11.1:
vyaktam //1//


praṣṭaṃ parasya prativacanaṃ kumārasya // ĀpGs_11.2 //


COMMENTARIES:

ĀpGs-Anā_11.2:
'ko nāmāsī'tyevamādayaḥ catvāro mantrāḥ pṛṣṭaprativacanārthāḥ /
tatra yatra pṛṣṭaṃ tata ārabhya karmcārsyetyarthaḥ /
praṣṭamiti saṃprasā raṇābhāvaśchāndasaḥ, apapāṭho vā /
yat prativacanaṃ tat kumārasya /
asauśabdeṣu nāma nirdiśati kumāraḥ prathamayā /
ācāryaḥ saṃbudhyā kumārasya nāma /
tatra ko nāmāsītyācāryaḥ /
yajñaśarmanāmāsmīti kumāraḥ /
kasya brahmacāryasi śrīyajñaśarman ityācāryaḥ, prāṇasya brahmacāryasmi yajñaśarmeti kumāraḥ /
āhetyanuvṛtteruccaiḥ prayogaḥ //2//

________________________


ĀpGs-Tāt_11.2:
praṣṭaṃ praśna ityarthaḥ /
rūpaṃ tu chāndasam /
'ko nāmāsī'tyādiṣu praśnaprativacanārtheṣu caturṣu mantreṣu praṣṭaṃ parasyācāryasya, prativacanaṃ tu kumārasya /
tataścaivaṃ prayogaḥ -'ko nāmāsi?ityācāryaḥ pṛcchati /
viṣṇuśarmā nāmāsi'iti kumāraḥ pratibrūyāt /
tathā

'kasya brahmacāryasi viṣṇuśarman?'ityācāryaḥ /
'prāṇasya brahmacāryasmi'iti kumāraḥ //2//


śeṣaṃ paro japati // ĀpGs_11.3 //


COMMENTARIES:

ĀpGs-Anā_11.3:
pṛṣṭaprativacanādūrdhva anuvākasyayaśśeṣaḥtaṃ 'eṣa te dva sūrye'tyādikaṃ para ācāryo japati //3//

________________________


ĀpGs-Tāt_11.3:
śeṣamanuvākaśeṣaikadeśaṃ 'viṣṇuśarmaiṣa te deva'ityādi 'anusañcara viṣṇuśarman'ityevamantamācāryo japati /
'adhvanāmadhva pate'ityasya pratyagāśiṣo vācanavidhānāt //3//

9 pratyagāśiṣāṃ mantrāṇāṃ kumāreṇa vācanam /

pratyagāśiṣaṃ cainaṃ vācayati // ĀpGs_11.4 //


COMMENTARIES:

ĀpGs-Anā_11.4:
tatraiva śeṣe yāpratyagāśīḥ'adhvanāmadhvapata''ityevamādyā'tāmenaṃ kumāraṃvācayati //4//

________________________


ĀpGs-Tāt_11.4:
ātmagāmyāśīḥphalaṃ yasmin mantre sapratyagāśīḥ /
jātyabhiprāyamekavacanam /
adhvanāmityārabhya ā upanayanasamāpterye pratyagāśiṣo mantrāḥ 'yoge'ityādayaḥ, tān sarvān kumāraṃvācayati //4//

10 upanayanapradhānahomāḥ jayādayaśca /

uktamājyabhāgāntam // ĀpGs_11.5 //


atrainamuttarā āhutīrhaavayitvā jayādi pratipadyate // ĀpGs_11.6 //


COMMENTARIES:

ĀpGs-Anā_11.6:
ājyabhāgāntaṃtantraṃ prāgevoktam /
atredānīmenaṃ kumāraṃuttarāekādaśa pradhānāhutīrhaavayati'yoge yoge'ityevamādyāḥ /

uttarairmantraiḥ kumāro juhoti /
tamācāryaḥ prayuṅke mantravācanena /
dvitīyacaturthayorapi mantrayoḥ kumāra eva vaktā, devatābhidhānārtatvāt /
apara āha-liṅgavirodhādācāryo vaktā kumārastu hoteti /
pradhānahomeṣu hāvayitveti vacanāt upahomeṣvācārya eva kartā //5//

________________________


ĀpGs-Tāt_11.6:
idamanuvādamātraṃ mā bhūditi sādhyāhāraṃ vyākhyāyate /
na kevalamadhvanāmityārabhya pratyagāśiṣo mantrān vācayati /
ājyabhā gāntamuktvā ye paścāt pratyagāśiṣo mantrāḥ mekhalāparivyayaṇādiṣūktāḥ 'iyaṃ duruktāt'ityādyāstānapi svayamuktavā vācayati /
uktamiti jātyabhiprāyam /

idaṃ tviha vaktavyam yāsu mekhalāparivyayaṇādiṣu kumārapradhānāsu saṃskārakriyāsu ye pratyagāśiṣo mantrāḥ, taccodakairākhyātaiḥ karaṇatvena coditāḥ kriyāḥ tairmantraiḥ kṛtvā paścādvācayati /
svataḥ karaṇamantrāṇāṃ kriyāguṇabhūtaiḥ kartabhirevoccaryatvāt /
kumārasya cātra saṃskāryatvena prādhānyāt /
yatra punarhomādiṣu guṇabhāva eva, na saṃskāryatvaṃ, tatra tān pratyagāśiṣo vācayatyeva /

kecit--parivyayaṇādiṣvapi kumārasyaiva mantraḥ, parastu vācayatyeveti //5//


atra asmin krame, na tu 'yathopadeśaṃ pradhānāhutīḥ'iti sāmānyavacanādājyabhāgānantarameva /
enaṃkumāram /
uttarāḥ'yoge yoge'; ityekādarśacaḥ pratyagāśiṣo vācayan haste gṛhītvā pratimantraṃhāvayati /
tatra dvitīyacaturthau 'imamagna āyuṣe''agniṣṭa āyuḥ pratarām'iti liṅgavirodhāt 'āyurdā deva jarasam'itivat svayameva brūyāt, nainaṃ vācayati /

kecit---etayorapi dvatābhidhānārthatvāt kumārasyaivoccāraṇamiti /
tato 'jayābhyātānān rāṣṭrabhṛta'iti sāmānyavidhiprasiddhamevācāryo jayadi pratipadyate /
tataśca agnirbhūtānāmadhiparissamāvatu'ityādīnāṃ pratyagāśiṣāmapi vācanaṃ na bhavati /
naiva ca hāvanam //6//

11 upanetuḥ kūrca upaveśaḥ /

pariṣecanāntaṃ kṛtvāpareṇāgnimudagagraṃ kūrca nidhāya tasminnuttareṇa yajuṣopanetopaviśati // ĀpGs_11.7 //


COMMENTARIES:

ĀpGs-Anā_11.7:
uttareṇa yajuṣārāṣṭrabhṛdasītyena /
pariṣecanāntavacanamānantaryārtham /
kecit sāvitraṃ nāma vratamasmin kāla upākurvanti kecit trirātrānte sāvitrīmanubruvate /
tadubhayamapyaniṣṭamācāryasya /
nidhāyeti vacanādācārya eva nidhāne kartā, na māṇavakaḥ /
adhikārādeva siddhe upaneteti vacanamuttarārtham /
purastāt pratyaṅṅāsīna ityatra upanetuḥ purastāt yathā syāt agneḥ pirastāt mā bhūt iti /
tathā dakṣiṇena pāṇinā dakṣiṇaṃ pādamityatropanetuḥ pādo na māṇavakasya //6//

________________________


ĀpGs-Tāt_11.7:
kūrcadarbhamayāmāsanam /
uttareṇa yajuṣā 'rāṣṭrabhṛdasi'ityanena /
upanetāācāryaḥ /
śeṣaṃ vyaktam //7//

12 gāyatryupadeśārtha kumāreṇācāryaprārthanam /

purastāt pratyaṅṅāsīnaḥ kumāro dakṣiṇena pāṇinā dakṣiṇaṃ pādamanvārabhyāha 'sāvitrīṃ bho anubrūhi'iti // ĀpGs_11.8 //


COMMENTARIES:

ĀpGs-Anā_11.8:
darbheṣvāsīna iti gṛhmāntare /
dakṣiṇeneti vacanamubhābhyāmevobhāvityayaṃ pakṣo 'tra mā bhūditi /
tena sakuṣṭhikamupasaṃgṛhṇīyā dityayaṃ viśeṣaḥ pravartate //7//

________________________


ĀpGs-Tāt_11.8:
upanetuḥpurastāt prayaṅmukhaḥ āsīnaḥ kumāro dakṣiṇena pāṇināupaneturdakṣiṇaṃpādaṃ anvārabhyaupasaṃgṛhya 'sāvitrīṃ bho /

anubrūhi'iti prārthayate //8//

13 gāyatryupadeśaḥ

tasmā anvāha 'tatsavitu'riti // ĀpGs_11.9 //


pacchorr'dhacaśastatassarvām // ĀpGs_11.10 //


COMMENTARIES:

ĀpGs-Anā_11.10:
tasmāiti vacanāt kumārasya grahaṇārthamanuvacanam /
tena triṣvapi vacaneṣu kumārasyānugrahaṇaṃ bhavati /
anuśabdo 'nugraha- dyotanārthaḥ /
anugraheṇāhaanvāheti /
tena yadyasamarthaḥ kumāraḥ tāvat vaktuṃ tato yathāśakti vācayati /
svayaṃ vidhivat pūrvamuktvā prathamaṃ pacchaḥ pādepāde 'vasānam /
dvitīyamarrdhacaśaḥ, tatassarvāmanvāheti /
uttaramiti vaktavyaṃ tatsavituriti nirdeśaḥ sāvitrīpradeśoṣu sāvitryā samitsahasramādadhyā(āpa.dha.1-27-1)dityādiṣu asyā eva grahaṇaṃ yathā syāt /
yasyāḥ kasyāścit savitṛdevatyāyā mā bhūdityevamartham /
tata iti vacanādetāvadevāsminnahanyanuvacanam /
etairvacanairagrahaṇe kālāntare 'dhyāpanam //8//

________________________


ĀpGs-Tāt_11.10:
tasmaikumārāya grahaṇārtha 'tatsaviturvareṇyam'ityetāmṛcamācāryo 'nvāha /
tatraca savitṛdevatyāmṛcamanubrūhītyaviśeṣeṇa prārthanā yāṃ kṛtāyāmapi yoyaṃ 'tatsaviturityanvāha'iti niyamaḥ sa jñāpayati-dhenupaṅkajādiśabdavat sāvitrīśabdasya yaugikasyāpi 'tatsaviturvareṇyam'; ityasyāmeva prayogo niyataḥ, na tu 'āsatyena rajasā'ityādiṣvapīti /
tataśca dharmaśāstre 'sāvitrīṃ prāṇāyāmaśaḥ'(āpa.gha.1-26-15) sāvitryā samitsahasramādadhyāt'(āpa.dha.1-27-1) ityādiṣvasyā evarcassampratyayo nānyasyā apīti //9//


khathamanvāha? ityatrāha--

pacchaḥpāde pāde avasāya /
arrdhacaśaḥarrdhace avasāya /
tataḥ sarvā samastāṃ anavasānāmityarthaḥ /
atra ca sarvānuvacanasyādṛṣṭārthatvāt, grahītumasamarthasyāmi kumārasya sarvā nigadyate //10//


atha tasminnevānuvacane viśeṣamāha-

vyāhṛtīrvihṛtāḥ pādādiṣvanteṣu vā tathārrdhacayoruttamāṃ kṛtsnāyām // ĀpGs_11.11 //


COMMENTARIES:

ĀpGs-Anā_11.11:
tatrāvānuvacane viśeṣaḥ prathame vacane pādānāṃ trayāṇāṃ ādiṣvanteṣu vā tistro vyāhṛtayaḥ krameṇa vaktavyāḥ //9//


dvitīya vacane arrdhacayorāditaḥ antato vā dve vyāhṛtī krameṇa vaktavye /
tata uttamā śiṣyate suvariti /
muttamāṃ kṛtsanāyāṃ vacane 'nubrūyāditi /
tatra prayogaḥ -praṇavo 'gre vaktavyaḥ /
"oṃkāraḥ svagīdvāram, tasmāt brahmādhyeṣyamāṇaḥ'(āpa-dha-1-13-6) iti vacanāt /
oṃbhūḥ tatsaviturvareṇyam /
oṃbhuvaḥ bhargo devasya dhīmahi /
oṃsuvaḥ dhiyo yo naḥ pracodayāt /
oṃbhūḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi /
oṃbhuvaḥ dhiyo yo naḥ pracodayāt /
oṃsivaḥ tatsaviturveṇyaṃ bhargo devasya dhāmahi dhiyo yo naḥ pracodayāt //

________________________


ĀpGs-Tāt_11.11:
vihṛtāḥ vyāhṛtīḥtriṣvapi pādādiṣvekaikāmanvāha /
athavā pādānāmanteṣu /
tathārrdhace 'vasāya prayoge 'pi pratyarrdhacamādāvante vaivaikāmanvāha /
aviśiṣṭāṃtūttamāṃvyāhṛtiṃ kṛtsnāyā mādāvantevā /
kṛtsnāyāmitiṣaṣṭhyārthapāṭhaḥ /

prayogastu-prathamaṃ praṇavamanvāha;omiti brāhmaṇaḥ pravakṣyannāha (tai.u-1-8) iti śruteḥ, 'oṃkārassvargadvāraṃ tasmādbrahmādhyeṣyamāṇa etadādi pratipadyeta'(1.136) iti dharmaśāstravacanācca /
oṃ bhūḥ tatsaviturvareṇyam /
oṃ bhūḥ bhargo devasya dhīmahi /
oṃsuvaḥ dhiyo yo naḥ pracodayāt //
oṃbhuvaḥ tatsavidurvareṇyaṃ bhargo devasya dhīmahi /
oṃbhuvaḥ dhiyo yo naḥ pracodayāt //
oṃsuvaḥ tatsaviturvareṇyaṃ bhargodevasya dhīmahi dhiyo yo naḥ pracodayāt '; /
anteṣu veti pakṣe prayogaḥ-'oṃ tatsaviturvareṇyaṃ bhūḥ /
oṃ bhargo devasya dhīmahi bhuvaḥ /
oṃ dhiyo yo naḥ pracodayāt suvaḥ //
oṃ tatsaviturvareṇyaṃ bhargo devasya dhīmahi bhūḥ /
oṃdhiyo yo naḥ pracodayāt bhuvaḥ //


oṃtatsaviturvareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt suvaḥ 'iti //11//


kumāra uttareṇa mantreṇottaramoṣṭhamupaspṛśate // ĀpGs_11.12 //


COMMENTARIES:

ĀpGs-Anā_11.12:
atha tatraivāsīnaḥkumāraḥuttareṇa mantreṇa 'vṛdhamasau sobhye'tyanena svayamuttaramoṣṭhamupaspṛśate /
apa upaspṛśati /
oṣṭhayo rdvitvāt uttaramiti viśeṣaṇam /
mantragrahaṇamuttaraśabdasya digvācitāśaṅkā mā bhūdityevamartham /
mantre asāvityanena prāṇo 'bhidhīyate nācāryo nāpi māṇavakaḥ /
tena nāmanirdeśo na karttavyaḥ //11//

________________________


ĀpGs-Tāt_11.12:
ācāryavācitena 'avṛdhamasau saumya'ityanenamantreṇa kumāraḥ svīyattamoṣṭhamupaspṛśati /
chāndasamātmanepadam /
asāvi- tyatra ca nāsti nāmagrahaṇam, prāṇābhidhānatvāt /
'śyāvāntaparyantāvoṣṭhāvupaspṛśyācāmet '(āpa.dha.1-16-10.) iti vacanāt

ācamanaṃ tu kartavyam //12//


karṇāvuttareṇa // ĀpGs_11.13 //


COMMENTARIES:

ĀpGs-Anā_11.13:
uttareṇamantreṇa"brahmaṇa āṇī stha"ityanena /
sakṛnmantraḥ /
karṇāviti dvivacanayogāt krameṇopasparśanam //12//

________________________


ĀpGs-Tāt_11.13:
sa eva yugapaddhastadvayena svīyau karṇauspṛśati /
uttareṇa'brahmaṇa āṇī sthaḥ'iti dvivacanaliṅgena //13//

14 daṇḍagrahaṇam /

daṇḍamuttareṇā'datte // ĀpGs_11.14 //


COMMENTARIES:

ĀpGs-Anā_11.14:
uttareṇa mantreṇa 'suśravassuśravasa'mityanena //13//

________________________


ĀpGs-Tāt_11.14:
uttareṇa 'suśravaḥ'ityanena //14//


atha varṇakrameṇa tribhissūtrairdaṇḍānāṃ guṇavidhimāha--
15 varṇaviśeṣapuraskāreṇa daṇḍaviśeṣavidhānam /

pālāśo daṇḍo brāhmaṇasya naiyyagrodhasskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya // ĀpGs_11.15 //


COMMENTARIES:

ĀpGs-Anā_11.15:
rājanyavaiśyayoḥ viśeṣavidhānādeva siddhe brāhmaṇagrahaṇaṃ ayamapi vidhirrvaṇasaṃyuktau yathā syāditi /
tena 'vārkṣo daṇḍa'ityayaṃ vikalpo brāhmaṇasyāpi bhavati /
itarathā rājanyavaiśyayoreva syāt tayoreva varṇasaṃyuktaṃ vidhānamiti kṛtvā //14//


nyagrodhasya vikāro naiyyagrodhaḥ /
skandhe jātaḥskandhajaḥ /
avācīnāgraḥavāṅagraḥ /
ṅkārapāṭhaśchāndasaḥ //15//


badaryā vikāro bādaraḥvṛkṣaprakaramāt udumbaro vṛkṣaḥ, na tāmram //16//

________________________


ĀpGs-Tāt_11.15:
pālāśaḥpalāśavṛkṣasya vikāraḥ /
evamuttareṣvapi vigrahaḥ /
skandhe jātaḥskandhajaḥ /
avāṅgraḥ
avācīnamagraṃ yasya daṇḍasya //15//


vārkṣo daṇḍa ityavarṇasaṃyogenaika upadiśanti // ĀpGs_11.16 //


COMMENTARIES:

ĀpGs-Anā_11.16:
vṛkṣasya vikāro vārkṣaḥ /
yajñiyasya vṛkṣasya iti kalpāntare /
pūrvo vidhirrvaṇasaṃyuktaḥ, ayaṃ tu sarvasādhāraṇo na kenacit

varṇaviśeṣeṇa saṃyujyate /
atra ca sāmayācārika eva daṇḍavidhissarvacaraṇārthaḥ sannihānūdyate naiyyagrodhādiṣu mantraprāpaṇārtham /
anyathā pālāśasyaiva mantreṇādānaṃ syāt tūṣṇīmanyeṣām /
'suśravaḥ'ityasya pālāśābhidhānatvāt /
"devā vai brahmannavadanta tat parṇa upāśṛṇot suśravā vai nāmeti"(tai.saṃ.35-7) vārkṣo daṇḍa itvetāvataiva siddhe avarṇasaṃyogeneti vacane kalpāntarayorasaṃbhedadarśanārtham-yadi varṇasaṃyuktaḥ kalpaḥ prakrāntaḥ sa evāsamāvartanāt kartavya iti //17//

________________________


ĀpGs-Tāt_11.16:
vārkṣaḥvṛkṣasya mājñiyasya vikāraḥ, na tu veṇuvetrādeḥ /
avarṇasaṃyogenasarvavarṇānāmaviśeṣeṇetyokaupadiśanti /
atra yadyapi 'tat parṇa upāśrṛṇotsuśravā vai nāma'(tai.saṃ.3-5-7) ityarthavādena mantrasthasuśravaśśabdasya pālāśābhidhānaliṅgatvāt anena mantreṇa naiyyagrodhādidaṇḍānāmapyupādane liṅgavirodhaḥ tathāpi 'daṇḍamuttareṇādatte'iti śrutiprābalyāt liṅgaṃ bādhitvānenaiva sarvadaṇḍānāmupādānam /

dharmaśāstre 'pālāso daṇḍo brāhmaṇasya'(āpa.dha.1.2.38)ityādi punarvidhānaṃ ca 'traividyakaṃ brahmacarya caret'; (āpa.dha.1.1.28) ityupanayanakālātipattiprāyaścittānuṣṭhāne 'pi tattadvarṇena tattaddaṇḍadhāraṇārtham /

kecit -tatraiva sarvacaraṇārtha vihitānāṃ daṇḍānāṃ gṛhye 'nuvādaḥ sarveṣāmupādāne 'pi śrutyaitanmantravidhānārtha iti //16//

16 smṛtavācanādi, ādityopasthānaṃ ca /

smṛtaṃ ca ma ityetadvācayitvā gurave varaṃ datvodāyuṣetyutthāpyottarairādityamupatiṣṭhate // ĀpGs_11.17 //


COMMENTARIES:

ĀpGs-Anā_11.17:
atha daṇḍamādāya tatraivāsīnaḥ kumāraḥsmṛtañca ma ityetatvratasaṃkīrtanamāha /
tato gurave varaṃ dadāti /
tataudāyuṣeti mantreṇottiṣṭhetuttarairmantrairādityamupatiṣṭhate 'tacchakṣu'rityādibhiḥ 'sūrya dṛśe'ityavamantaiḥ /
vratasaṃkīrtanādi padārthacatuṣṭayasya kumāra eva kartā /
hetvabhidhānaṃ tūbhayatrāvivakṣitaṃ-vācayitvotthāpyeti ca /
vivakṣite tu tasmin varadāne upasthāne cā'cārya eva kartā syāt /

tasmādarthaprāptasya hetuvyāpārasyānuvādaḥ //18//

________________________


ĀpGs-Tāt_11.17:
athācāryaḥ 'smataṃ ca me'ityetanmantrajātaṃ kumāraṃ vācayati /
tatrāṣṭau mantrāssamānodarkaaśśeṣo navamaḥ /
teṣāṃ pratyagāśiṣṭvādeva vācane prāpte vācayitveti punarvacanaṃ vācanavaradānayoḥ nairantaryārtham /
athagurave ācāryāya kumāro varaṃ gāṃ 'guro!varaṃ te dadāmi'iti dadāti /
agnyādhāne 'gaurvai varaḥ'(āpa.śrau.4-11-4) ityuktatvāt /
ācāryastu saptadaśakṛtvo 'pānya hotṝṇāṃ daśamānuvākasya 'devasya vā'; ityādita ārabhya 'devi dakṣiṇe'ityevamantamuktvā 'rudrāya gāṃ tenāmṛtatvamaśyām'ityādi sandhāya 'uttānastvāṅgīrasaḥ pratigṛhṇātu'(tai.ā.3-10) ityevamantena śrautavat pratigṛhṇāti;upanayanaṃ vidyārthasya śrutitassaṃskāraḥ'(āpa.dha.1-1 -9)

iti dharmaśāstravacanāt /
tataḥ kumāraṃ 'udāyuṣā'ityutthāpya idaṃ ca vācayati /

atha kumāraḥ 'taccakṣurdeva hitam'ityādibhirācāryavācitairdaśabhirmantrairādityamupatiṣṭhate /
atra vācayitvetyādeḥ ktvāpratyayasya, kriyāvidhānamātre tātparya, na tu samānakartṛkatve 'pi /
jñāpitaṃ cait 'yoktraṃ vimucya tāṃ tataḥ pra vā vāhayet'(āpa.gṛ.5-13) ityatra athavā vyavadhānena sambandhaḥ;ācāryassmṛtādi vācayitvā 'udāyuṣā'ityutthāpya 'yaṃ kāmayeta'ityādi kuryāt /
kumārastu gurave varaṃ datvottarairādityamupatiṣṭhate /

kecit-smṛtasaṅkīrtanādi padārthacatuṣṭayamapi kumārakartṛkam /
vācayitvotthāpyeti tu ṇijartho he turavivakṣitaḥ'anyathā tvasamānakartṛkatvāt varadānamupasthānaṃ cācāryakartṛkaṃ syāt tathā gurugrahaṇaṃ caulādau brahmaṇe varadānārthamiti //17//
atha kāmyamāha--
17 upanayane kāmyavidhiḥ /

yaṃ kāmayeta nāyama (yaṃ ma) cchidyeteti tamuttarayā dakṣiṇe haste gṛhṇīyāt // ĀpGs_11.18 //


COMMENTARIES:

ĀpGs-Anā_11.18:
yaṃkimāraṃ upanetīkāmayetaguruḥ, kimiti?ayaṃ matto na chidyeta na viyujyeta madadhīna eva sāyādāsamāvarthanāditi tametasmin kāle dakṣiṇe haste gṛhṇīyātuttarayarcā'yasmin bhūtami'tyetayā /
nāmanirdeśaḥ sabudhyā /
kāmyo 'yaṃ vidhiḥ na nityaḥ /
etadeva jñāpakamāsamāvartanāt nopanetureva samīpe vartitavyamiti //19//

________________________


ĀpGs-Tāt_11.18:
yaṃ kumāraṃ ayamāsamāvartanānmatto na cchidyena na viyucyetetikāmayeta, tamuttarayā 'yasmim bhūtam'ityanayarcā sambudhdyā ca nāma gṛhītvādakṣiṇe haste gṛhṇīyātyadyamācāryaścaturvedī sarvaśāstravit adhyāpayituṃ vyākhyātuṃ ca śaknoti //18//


tryahametamagniṃ dhārayanti // ĀpGs_11.19 //


COMMENTARIES:

ĀpGs-Anā_11.19:
etamupanayanāgniṃ vyahaṃ dhārayanti avināśinaṃ kurvanti pitrādayaḥ //20//

________________________


ĀpGs-Tāt_11.19:
spaṣṭametat //19//

18 brahmacaryaniyamavidhiḥ /

kṣāralavaṇavarjanaṃ ca // ĀpGs_11.20 //


COMMENTARIES:

ĀpGs-Anā_11.20:
kṣāralavaṇayorrvajanaṃ bhavati bhojane tryaham /
asya brahmacāriṇaḥ sāmayācārikaḥ pratiṣedhaḥ sārvakālikaḥ /
ayaṃ tu tryahasambandhaḥ /

tayorvikalpaḥ /
madhvādipratiṣedhastu sāmayācāriko nityameva bhavati //21//

________________________


ĀpGs-Tāt_11.20:
tryahaṃ kṣāralavaṇayorrvajanaṃ ca bhavati /
atra ca tryahamiti niyamāddharmaśāstre 'yathā kṣāralavaṇamadhumāṃsāni'(āpa.1-4-6) 'ityanena kṣāralavaṇayordvayorniṣedhaḥ /
tryahādūrdhva pākṣikaḥ madhvādestu nityaeva //20//

19 samidādhānam /

pari tve ti parimṛjya tasminnuttarairmantraissamidha ādadhyāt // ĀpGs_11.21 //


COMMENTARIES:

ĀpGs-Anā_11.21:
tamupanayanāgniṃ 'pari tve 'tyanena mantreṇaparimṛjya sarvato mārjamudakena kṛtvāuttarairmantraiḥ 'agnaye samidha'mityādibhiḥ dvādaśabhiḥ pratimantraṃ samidho nityamādadhyāt brahmacārī /
'sāyaṃ prāta'(āpa.dha.14-16) riti viśeṣaḥ sāmayācārikaḥ pratyetavyaḥ /

'sāyamevāgnipūjetyeke'(āpa.dha.1-4-17) iti ca /
ayaṃ tūpadeśo 'smin kāle prārambhārthaḥ /
tena prātarupakramaṃ samidādhānaṃ sāyamapavargam

pakṣāntare sāyamevopakramaḥ, nānyasmin kāle /
tatra yathākāmī prakrameta /
adhikārādeva siddhe tasminniti vacanaṃ tryahādūrdvamapi tasminupanayanāgnāveva samidādhānaṃ yathā syāditi /
tena nityadhāraṇamapyasya vikalpena sādhitaṃ bhavati /
vyāhṛtibhirapyante catasrassamidha ādadhāti /
tattprāyaścittatvena draṣṭavyam, kalpāntaradarśanācca /
'yatte agne tejaḥ'ityādibhirupasthānaṃ samācārādbhasita dāraṇam //22//

________________________


ĀpGs-Tāt_11.21:
'paritvāgne'ityagniṃ parimṛjyaparisamūhya, tasmin upanayanāgnau yāvaddhāraṇamuttarairmantrairdvaadaśabhiḥla 'agnaye samidhamāhārṣa'ityādibhiḥ pratimantramekaikāṃ samidhamādadhyāt /
punaścānte tūṣṇīṃ parisamūhanam /
anantaramubhayastūrṣṇīṃ samantaṃ pariṣecanaṃ, smṛtyantarāt

ācārācca /
etacca samidādhānaṃ pūrva kāṣṭhairagnimiddhvā kāryam;dharmaśāstre 'agnimiddhvā parisamūhya samidha ādadhyāt'(āpa.dha.1-4 -16)

iti vacanāt /
parisamabahanasya 'paritveti parimṛjya'iti vidhiḥ /
tathā dharmaśāstre tu 'samiddhamagniṃ pāṇinā parisamūhenna samūhanyā'; (āpa.dha.1-4-18) iti guṇārtho 'nuvādaḥ //21//


evamagnipūjāparaśabdaṃ samidādhānaṃ savidhikamabhidhāya, idānīṃ taseyaivādhikārasambandhaṃ guṇāntaraṃ cāha--

evamanyasminnapi sadā'raṇyādedhānāhṛtya // ĀpGs_11.22 //

COMMENTARIES:

ĀpGs-Anā_11.22:
yathāsyopanayanāgneḥ nityadhāraṇapakṣe samidhādānaṃ nityatvena ceditaṃ, evaṃ tryahaṃ dhāraṇapakṣe tryahādūrdhvaanyasminnapyagnāvidaṃ karma kartavyamityarthaḥ //23//


araṇyagrahaṇāt grāmyāṇāṃ phalavatāṃ vṛkṣāṇāṃ pratiṣdhaḥ /
āhṛtyeti vacanāt inyairāhṛtānāṃ pratiṣedhaḥ /
edhāḥkāṣṭhāni /
edhagrahaṇam agnerāharaṇaśaṅkānivṛtyartham /
sāmayācārikeṣu vidhiḥ gurrvatha brahmacāriṇassamidāhararaṇaṃ vidhatte /
idaṃ tvātmārtham //24//

________________________


ĀpGs-Tāt_11.22:
evamuktena vidhinā sadā upanayanaprabhṛtyāsamāvartanāt aharahassāyaṃ prātaḥ, sāyameva vā samidādhānaṃ kartavyam /
etacca tryahā dūrdhvamanyasminnapi laukike 'gnau bhavati /
na tūpanayanāgnirnaṣṭa iti nityasya samidādhānasya lopaḥ /
samidhaścāraṇyādevāhṛtyādhāyāḥ /
yacca dharmaśāstre 'sāyaṃ prātaryathopadeśam'iti 'sāyamevāgnipūjetyeke'(āpa.dha.1-4-16,17) iti sa vikalpavidhyartho 'nuvādaḥ /

kecit-nityasya samassamidādhānasya atropadeśo 'smin kāle prārambhārthaḥ /
tataścedaṃ prātarupakramaṃ sāyamapavargam /
sāyameveti pakṣe tu sāyamevopakramo nānyatra /
tatra yathākāmī prakrameta /
tathā tasminnanyasminnapītyārambhāt upanayanāgnestryahādūrdhvamapi vikalpena dhāraṇaṃ, tatraiva samidādhānaṃ ceti //22//


uttarayā saṃśāsti // ĀpGs_11.23 //


COMMENTARIES:

ĀpGs-Anā_11.23:
athaṃ taṃuttarayarcā'brahmacāryasī'tyetayāsaṃśāstiguruḥ saṃśkṣayatītyarthaḥ yathāpāṭhāmṛcā saṃśāsanaṃ arta ca kathayati /
brahmacāryasi brahmacaryāśramaṃ prāpto 'si /
tasmāt kāmacāravādabhakṣo mā bhūḥ /
bāḍhamiti prativacanam /
apo 'śāna,mayānanujñātaḥ

apa evāśāna, nānyate /
pūrvavat prativacanaṃ sarvatrā karma kuru guruśuśrūṣaṇādi /
mā suṣupthāḥdivā svāpapratiṣedhaḥ /
"divā mā svāpsī (āśva.gṛ.1-22-2) tiryevāśvalāyanaḥ /
apara āha-atha yaḥ pūrvotthāyī jaghanyasaṃveśī tamāhurna svapitīti /
evaṃ vidho 'tra svāpābhāva iti /
bhkṣācaryacareti niyamena bhaikṣavidhiḥ /
ācāryādhīno bhavamātāpitrorapi vaśaṃ tyaktvā ācāryavaśe vartasvetyarthaḥ /
saṃśāsanānantaraṃ bhikṣācaraṇam /
atra bodhāyanaḥ-"athāsmā ariktaṃ pātraṃ prayacchātrāha mātaramevāgre bhikṣasveti" /
(bhau.gṛ.2-7)

āśvalāyanastu-"apratyākhyāyinamagre bhikṣetāpratyākhyāyinīṃ vā"(āśva.gṛ.1-22-7) iti //25//

________________________


ĀpGs-Tāt_11.23:
'brahmacāryasi'ityanayā kumāraṃsaṃśāstiśikṣayati /
atha saśāsanārthajñāpanāya mantrārtha utyate /
brahmacāryasikāmacāravā- dabhakṣo mābhūḥ /
apo 'śānamayānujñāto 'pa eva piba, vabhukṣāṃ tu dhāraya /
karmakuru,asmadartha karma mayānukto 'pi kuru, mā suṣupthāḥ pūrvotthāyī jaghanyasaṃveśī bhūyāḥ, 'tāmāhurna svapiti'(āpa.1-4-28) ityuktatvāt, mā divā svāṣsīriti vā /
bhikṣācarya cara,nimantraṇādinā bhuñjāno 'pyasmadartha bhaikṣamācara /
ācāryādhīno bhava,mayānanujñāto yājanādikarma mā kārṣīriti /
atra cāsītichāndaso lakāraḥ, suṣupthā iti rūpa ca /
saṃśāsaneṣu ca sarveṣu kumāro bāḍham' 'evaṃ karomi'iti prativacanaṃ dāpyaḥ /
saṃśāsanānte ca bhikṣācaraṇam /
athāsmā ariktaṃ pātraṃ prayacchannāha-mātaramevāgre bhikṣasveti (bau.gṛ.2-5-40) iti baudhāyanagṛhyāt /
20 pālāśakarma /

vāsaścaturthīmuttarayā'datte 'nyat paridhāpya // ĀpGs_11.24 //


COMMENTARIES:

ĀpGs-Anā_11.24:
atha trirātre nivṛtte caturthārātriṃ saptamyarthedvitīyā /
caturthyāmityarthaḥ /
tatra kim?yadvāsaḥkumārasya dhārya sadyaḥkṛttotaṃ paridhāpitaṃ tadācārya ādatte uttarayarcā"yasya te prathamavāsya"mityetayā /
anyadvāsaḥparidhāya /
tryahe tu tasminniyamena sadyaḥkṛttotameva /

caturthīmityatra na rātrirvivakṣitā /
kiṃ tarhi?ahorātrasamudāyaḥ /
tatrāhanyavādānaṃ vāsasaḥ 'udagayanapūrvapakṣāhaḥ'iti niyamāt /

mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum /

apsu prāsya vinaṣṭāni dhāryāṇyanyāni mantravat //26//

________________________


ĀpGs-Tāt_11.24:
chaturthīmiti saptamyarthe dvitīyā /
caturthyā rātrau caturthāhorātre ahanyeva 'udagayanapūrvapakṣāhaḥ'(āpa.gṛ.1-2) iti niyamāt /
vāsaḥ

upanayanakāle yatparidhāpitaṃ tadācāryaḥ saptaśakṛtvo 'pānya 'yasya te prathamavāsyam'ityanayaiva svīkaroti, na tu sāvitreṇa;atra viśeṣavidherbalīyastvāt /
upadeśamataṃ tu 'devā vai varuṇamayājayan, (tai.brā.2-2-5) iti liṅgādayajñeṣu na pratigrahavidhiriti /

etaccānyadvāsaḥ kumāraṃparidhāpyaivakartavyam /
sa tu 'guro vāsaste dadāmi, iti dadyāt /
etaccatryahaṃ mantravatparihitameva vāsaḥ paridheyam /

āpastambamatyā etadantamupanayanam //25//


atha pālāśakarmabhāṣyaṃ likhyate-

kecit smṛtyantaropasaṃhāreṇa palāśavṛkṣasamīpe pālāśaṃ karma kurvate samānam /
anyeṣāṃ ca śraddhadhānānāṃ hitārtha pālāśakarmaṇo vidhirucyate-trīṇyahāni pratyahamāmamaikṣamācaret /
caturtha'hanyannasaṃskāreṇa saṃskṛtyācāryeṇa saha prācīmūdīcīṃ vā diśamupaniṣkramya pūrveṇottareṇa vā palāśavṛkṣaṃ trīṇyudagapavargāṇi sthaṇḍilāni kalpayitvā teṣu yathākramaṃ pratyaṅmukhaḥ praṇavaśraddhāmedhābhyor'ghyapādyācamanasnānavastragandhamālyadhūpadīpabalīṃśca datvāthopatiṣṭhate /
'yaśchandadasām'ityanena 'śrutaṃ me gopāya'(tai.u.1-4) ityantena praṇavam /
'śraddhayāgniḥ samidhyate'(tai.brā.2-8-8) iti sūktena śraddhām /
'medhā devī'(tai.u.4-41) ityanuvākena medhām /
tataḥ palāśamūle daṇḍaṃ visṛjya anyadaṇḍamādāya sahācāryo gṛhamāgacchatīti //


caturthe paṭalepītthaṃ yathābhāṣyaṃ yathāmati /

kṛtaṃ sudarśanāryeṇa gṛhyatātaparyadarśanam //


subaddhaṃ durlabhaṃ bhāṣyaṃ bhāṣyārthaśca sudurgrahaḥ /

ato 'nukambyā vidvadbhiḥ mandabuddhiśrutā vayam //


iti śrūsudarśanācāryakṛtau gṛhyasūtratātparyadarśane ekādaśaḥ khaṇḍaḥ //


samāptaścaturthaḥ paṭalaḥ //


====================================================================================


athopākarmotsarjanapaṭalaḥ

7 upākarmotsarjanaprakaraṇam -
1 upākarmakālavidhānam /

athāta upākaraṇotsarjane vyākhyāsyāmaḥ //1//


atha śabdaḥ ādau maṅgalārthaḥ prakaraṇāntaratvāt /
ataśśabdau hetau /
yasmādetayorvyākhyānamantareṇa prayogo na śakyate kartu ata eto vyākhyāsyāmaḥ iti //1//


śravaṇāpakṣa oṣadhīṣu jātāsu hastena paurṇamāsyāṃ vādhyāyopākarma //2//


śravaṇāpakṣeśravaṇasya māsasya pūrvapakṣa ityarthaḥ /
oṣadhīṣu jātāsupravarṣaṇādrūḍhāsuhastena nakṣatreṇa paurṇamāsyāṃ vā śrāvaṇasya kartavyamityarthaḥ /
adhyāyasyopākaraṇaṃadhyāyopākarmaprārambhaityarthaḥ /
oṣadhīṣu jātāsviti vacanādājātāsvoṣadhīṣu proṣṭhapadyāṃ bhavati /

tathā ca kalpāntaraṃ-śrāvaṇyāṃ paurṇamāsyāṃ proṣṭhapadyāmāṣāḍhyāṃ veti //2//

2 kāṇḍaṛṣyādibhyo homaḥ /

agnerupasamādhānādyājyabhāgānte 'vārabdheṣu kāṇḍaṛṣibhyo juhoti sadasaspataye sāvitryā ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāyeti hutvā

upahome vedāhutīnāmupariṣṭātsadasaspatimityeke //3//


COMMENTARIES:

ĀpGs-Anā_11.24:
evamupākaraṇasya kāla uktaḥ /
atha prayogaḥ-agnerupasamādhānādi tantraṃ pratipadyate /
agniśca śrotriyāgārādvāhāryaḥ, manthyo vā, na tvaupāsano bahūnāmatra sahatvābhāvāt /
bhāryāyāśca sahatvābhāvāt vacanamatraprayoga? /
vidyāsaṃskārā4thamidaṃ karma vedasaṃyuktam /

tatrājyabhāgānte 'nvārabdheṣu śiṣyeṣu pradhānāhutīrjuhoti /
kāṇḍaṛṣibhyaḥ prajāpatissomo 'gnirviśvadevā brahmā svayaṃbhū- iti pañca kāṇḍaṛṣayaḥ /

tatra prajāpataye svāheti homaḥ /
prajāpataye kāṇḍaṛṣaye svāhetyanye /
'sadasaspatimadbhuta'mityanena sadasaspataye juhoti /
'tatsavitu'rityetayā sāvitrye, kalpāntare tathā darśanāt /
ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāyeti catasro vedāhutayaḥ

tata upahomāḥ /
jayādi pratipadyate ityarthaḥ /
eka ācāryā vedāhutīnāmupariṣṭāt sadasaspatiṃ hotavyaṃ manyante //3//

3 āditastrayāṇāmanuvākānāṃ prathamottamayorvādhyayanam /

pariṣecanāntaṃ kṛtvā trīnanuvakānādito 'dhīyīran //4//


tantraśeṣaṃ samāpya vedasyāditaḥ trīnanuvākānadhīyīran'iṣe tvorjetvā''āpa undantu''uddhanyānaṃ''anumatyai puroḍāśamaṣṭākapālaṃ- nirvapati dhenurdakṣiṇā'; /
ete prājāpatyasaumyāgneyavaiśvadevānāmāditaścatvāro 'nuvākāḥ /
'saha vai devānāṃ cāsurāṇāṃ ce'ti svayaṃbhuvaḥ /

eteṣāṃ vā pañcānāṃ anuvākānāṃ adhyayanam //4//


prathamottamāvanuvākau vā //5//


yadi vā vedasya prathamottamau anuvākāvadhīyīran 'iṣe tvā''bhṛgurvaivāruṇi'riti //5//


tryahamekāhaṃ vā kṣamyādhīyīran //6//


yasminnahannyupākaraṇaṃ kṛtaṃ tata āraṇyatryahamekāhaṃ vā kṣamyaviramyādhīryīran /
upākṛte tryahamekāhaṃ vānadhyāya ityarthaḥ /
tatra kāṇḍopakaraṇe ekāha- pārāyaṇopākaraṇe tryahaḥ /
adhīyīranniti vacanaṃ upākṛtyatryahādūrdhva niyamenādhyayanaṃ yathā syāditi //6//


yathopākaraṇamadhyāyaḥ //7//


yena prakereṇopākaraṇaṃ kṛtaṃ tathādhyayanaṃ kartavyam /
yadi sarvebhyaḥ kāṇḍaṛṣibhyo hutvā vedādau trayāṇāmanuvākānāmārambhaḥ kṛtaḥ prathamottamayorvā tathā sati yathādhyāyamadhyayanaṃ kartavyam /
yadi tu kāṇḍādīnāṃ sarveṣāmārambhaḥ tathā sati yathākāṇḍamadhyetavyam /
yastu kṛtsnaṃ vedamaraṇye 'nuvākyāni parihāpya prāgutsarjanādadhyetuṃ na śaknoti tasya pṛthakvāmḍopākaraṇam /
tatra tasyaiva kāṇḍasyaika ṛṣiḥ sadasaspatiḥ sāvitrī vedāhutaya upahomāḥ pariṣcanānte tasyaiva kāṇḍasyānuvākaṃ ekāhamanadhyāyaḥ tasyaiva kāṇḍasyādhyayanam //

4 utsargakālaḥ /

taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargaḥ //8//


evamupākṛtyānadhyāyavarja vedaṃ kāṇḍaṃ vāraṇye 'nuvākyāni parihāpyādhīyānasyarohiṇyāmutsargaḥkartavyaḥ /
paurṇamāsyāṃ vā taiṣīpakṣasyaiva /

tatrāsminkarmaṇi homo 'pi bhavati /
kathaṃ bhavati ?upākaraṇavat samānavidhānādupākaraṇavadgṛhe hutvaiva kṣamyamāṇaṃ karma pratipadyate /

hiraṇyakeśināṃ tu tarpaṇādūrdhva udakānte homaḥ //8//

5 tatra tarpaṇīyebhya ṛṣibhya āsanaparikalpanam /

prācīmudīcīṃ vā sagaṇo diśamupaniṣkramya yatrāpaḥ purastāt sukhāḥ sukhāvagāhā avakinyaḥ śaṅkhinyaḥ tāsāmantaṃ gatvābhiṣekān kṛtvā surabhimatyābliṅgābhirvāruṇībhirhiraṇyavarṇābhiḥ pāvamānībhiriti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārāyitvottīryā'camyopotthāya darbhānanyonyasmai sampradāya śucau deśe prākkūlairdarbhairāsanāni kalpayanti //9//


sagaṇasaśiṣyaḥyatrāpaḥ purastaditi yatra deśe pūrvasyāṃ diśi apaḥpaśyatītyarthaḥ /
sukhāḥsukhasparśāḥ /
sukhāvagāhāḥsutīrthāḥ

yāsvavakā bhavanti tāḥavakinyaḥ tathā śaṃkhinyaḥ tāsāmantaṃsamīpaṃ gatvābiṣekān kuṃbhaiḥ kṛtvā tataḥ surabhimatyādadhikrāvamṇa ityetayābliṅgābhiḥ 'āpohi ṣṭhā mayo bhuva'iti tisṛbhiḥvāruṇībhiḥ avate heḍa uduttamamimaṃ me varuṇa tatvāyīmītyetābhiḥ

hiraṇyavarṇīyābhiḥ ' hiraṇyavarṇāśśucayaḥ pāvakā' iti catasṛbhiḥ pāvamānībhiḥ pavamānaḥ suvarjana, ityetenānuvākenamārjayitvā

abhyukṣya pratimtraṃ kriyābhyāvṛttiḥ pratipādamityanye /
tato 'ntarjalagataḥ jalasyāntarnimagno 'ghamarṣaṇena tṛcena 'ṛtaṃ ca satyaṃ ce'tyaghamarṣaṇadṛṣṭenatrīn prāṇāyāmān dhārayati /
sarvatra sagaṇa ityeva /

apsu nimaḍyaitamanuvākaṃ sakṛjjapati sa ekaḥ prāṇāyāmaḥ /
evaṃ trirdhārayitvottīrya gṛhyāntaradarśanāt prakṣālitopadātānyākliṣṭāni vāsāṃsi paridhāyācamyotthāya dvau saṃbhūyadarbhānanyonyasmai saṃpradāyatataḥ śucau deśe udakānta eva sthaṇḍilāni pṛthakkṛtvā darbhaiḥ prāgagraiḥāsanāni kalpayanti //9//


kebhyaḥ?devebhyaḥ pitṛbhyaḥ ṛṣibhyaśca /

brahmaṇe prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyassaṃvatsarāya indrāya rājñe somāya rājñe yamāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyassādhyebhyo marudbhya ṛbhubhyo bhṛgubhyo 'ṅgirobhya iti devagaṇānām //10//

devagaṇa iti devānāṃ ca tadgaṇānāṃ cetyarthaḥ /
atra brahmādi daśa devatāḥ /
indrādayaḥ pañca rājānaḥ /
vasvādayaḥ daśa devagaṇāḥ /

sarvānte kalpayantīti vacanāt sarvatra kalpayāmītyasya sambandhaḥ /
brahmaṇe kalpayāmi prajāpataye kalpayāmīti /
etāni pañcaviṃśatirāsanānyudagapavargāṇi /
tarpaṇaṃ caiṣāṃ devena tīrthena bhavati //10//

6 tarpayitavyāḥ devagaṇāḥ ṛṣigaṇāśca /

atharṣayaḥ -- viśvāmitro jamadagnirbharadvājo gautamo 'trirvasiṣṭhaḥ kaśyapa ityete saptarṣayaḥ, saptarṣibhyaḥ kalpayitvā dakṣiṇato 'gastyāya kalpayanti //11//


devānāmuttarataḥ saptarṣīṇāmāsanāni, dakṣiṇato 'gastyāya, kaśyapādūrdhvamarundhatyāḥ, gṛhyāntaradarśanāt //11//


tato yāvadekavaidyantaiḥ kalpayanti //12//


tataḥanantaraṃ yāvantaḥ ekavedyantā samānavedyantāḥ?saptarṣibhiḥ, tebhyaḥ kalpayanti /
ke punaste?kṛṣṇadvaipāyanādaya ṛṣayaḥ /
etaduktaṃ bhavati-kṛṣṇadvaipāyanāya jītūkarṇyāya tarukṣāya tṛṇībindave somaśuṣmiṇe somaśuṣkāya varmiṇe sanadvājāya bṛhadukthāya vāmadevāya vācaratnāya haritayajvanaḥ udamayāya gautamāya ṛṇañjayāya kṛtjayāya babhrave tryaruṇāya tridhātave trivarṣāya śibintāya parāśarāya vasiṣṭāyendrāya mṛtyave kartre tvaṣṭre dhātre savitre bhṛtaśravase sāvitryai vedebhyaśceti pṛthak /
ete kṛṣṇadvaipāyanādayaṃścatustriṃśadṛṣayaḥ /
vedāścatvāra ityaṣṭātriṃśadekavedyantāḥ saptarṣibhiḥ /
kecidatharvāṅgirasa itihāsapurāṇāni sa4padevajanān sarvabhūtānītyeteṣāmapi vedagrahaṇena grahaṇamicchanti; kalpāntare tathā darśanāt //12//

prācīnāvītāni kṛtvā dakṣiṇato vaiśampāyanāya paiṅgaye tittiraye ukhāyātreyāya padākārāya,kauṇḍinyāya vṛttikārāya,baudhāyanāya pravacanakārāya, āpastambāya sūtrakārāya, bharadvājāya sūtrakārāya, satyāṣāḍhāya hiraṇyakeśāya, ācāryebhya ūrdhvaretobhya, ekapatnībhyo vānaprasthebhyaḥ kalpayāmīti //13//


tataḥ sarve prācīnāvītāni kṛtvāvaiśampāyanādibhyo dvādaśabhya āsānāni kalpayanta dakṣiṇato devānāmagastyasya ta /
tatra dakṣiṇāpravaṇadeśe dakṣiṇāgraiḥ pratyagapavarga(sagṛ.2-19-7) miti kalpāntaram //13//

7tarpaṇīyānāṃ pitṝṇāmāsanaparikalpanam /

atha yathāsvaṃ pitṛbhyaḥ kalpayanti mātāmahebhyaśca pṛthak //14//


yathāsvaṃyasya ye pitaraḥ pitāmāhāḥ prapitāmahā mātāmahāśca māturye pitṛpitāmahaprapitāmahāḥ sarvebhya ubhayebhyaḥkalpayantītyarthaḥ /
prācīnāvītāni kṛtvā dakṣiṇata iti cānuvartate /
tatra yathāsvaṃ pitrādīnāṃ nāmabhiḥ kalpanaṃ-rudraśarmaṇe viṣṇuśarmaṇa iti /
anye pitṛbhya ityeva kalpayanti /
kimartha tarhi yathāsvamiti?jīvapitṛkāṇāmihāpi piṇḍadānavadupāyaviśeṣapratītyarthaḥ //14//


yajñopavītāni kṛtvā teṣveva deśeṣu tayaivānupūrvyā taireva nāmābhirdevānṛṣīṃśca tarpayanti vaiśampāyanaprabhṛtīṃstu mātuḥ prapitāmahaparyantān prācīnāvītinastarpayanti - amuṃ tarpayāmyamuṃ tarpayāmyamuṃ tarpayāmīti //15//


atha kalpāntare dṛṣṭo viśeṣaḥ-amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpaiḥ, amuṣmai svāhāmuṣmai svāhetyannena, amuṃ tarpayāṇyamuṃ tarpayāmīti phalodakeneti(bhā.gṛ.3-11) (sa.gṛ.2-10-5,6,7) //15//


abhipyante vānyonyam //16//


āpnoteretadrūpam /
abhipyā prārthanā /
ihotsarjane karmaṇi śiṣyāṇāmupādhyāyasya ca snānādiṣu karmasu saha pravṛttiścoditā /
sarvatra vahuvacananirdeśāt-abhiṣekān kṛtvā'sanāni kalpayantīti /
tatrāyaṃ viśeṣo vaikalpika upadiśyate anyonyamabhipyante vā dvau dvau sambhūyānyo 'nyaṃ prārthayante vāsaḥ pravṛtyartha na sarve saheti /
adhītsanta iti pāṭhe ṛdhyateretadrīpam /
upasargavaśācca sa evārthaḥ /
ye tvadhiśabdāt paraṃ takāramevādhīyate na rarephamapi teṣāṃ dhāturma-gyārtha eva //16//

8 teṣāṃ kramaśastarpaṇam / 9 pūrvavaddhyayanam /

yajñoparvātāni kṛtvā trīnādito 'nuvākānadhīyīran //17//


adhyayanaprakāra upākaraṇena vyākhyātaḥ //17//


kāṇḍādīn prathamottamau vā //18//


ayamapi vikalpa upākaraṇe vyākhyātaḥ //18//

10 jalasamīpe dūrvāropaṇam /

'kāṇḍāt kāṇḍāt prarohantī'ti dvābhyāmupodake dūrvā ropayanti //19//


atha samūlaṃ dūrvāstambamāhṛtya tamudakasya samīpe ropayat /
yathā dūrvā prarohati tathā nikhananti 'kāṇḍāt kāṇḍāt prarohantī'ti dvābhyāmṛgbhyāmā /
tatra dūrvā ityekavacanaśravaṇāt eka eva mukhyo nikhanati tamitare 'nvārabheran /
anye pratipūruṣamucchanti // 19 //

11 jalasya kṣobhaṇam, jalāduttīryā'jidhāvanam /

apaḥ pragāhyodadhiṃ kurvanti //20//


athāpaḥpraviśyatatrodadhiṃ kurvanti /
udadhiḥ samudraḥ tamiva kṣobhayantītyarthaḥ //20//
kathaṃ tadityāha--

sarvataḥ parivāryormimantaḥ kurvanti //21//


bahubhiḥparivārya sarvatassannirudhya yathormayastatrotpadyante tathā kūrvantītyartaḥ /
evaṃ triḥ kurvanti //21//


udgāhyā'tamitorājiṃ dhāvanti //22//


udgāhyauttīryaātamito-āśramajananātājiṃdhāvanti /
prācīmudīcīṃ vā diśamabhidhāvanti /
tathāpavargaḥ //22//

12 brāhmaṇabhojanam /

pratyetyābhidānādi saktubhirodaneneti brāhmaṇān bhojayitvā vācayati //23//


pratyetyagṛhān praviśyetyarthaḥ /
īśiṣaḥpuṇyāhādyāḥ puṇyāhaṃ svastyṛdhyatāmiti vācayitveti //23//


evaṃ pārāyaṇasamāptau ca kāṇḍādi dūrvāropaṇodadhidhāvanavarjam //24//


yathāsmin vārṣike 'pyadhyāye samāpte utsargaścoditaḥ evameva pārāyaṇasamāptāvapi kartavyam /
tatra varjyāṇi-kāṇḍādanimadhyayanaṃ, dūrvāropaṇamudhikaraṇamājijhāvanaṃ ceti //24//


pratyetya brāhmaṇabhojanādi karma pratipadyate //25//


kāṇḍādigrahaṇāt pārāyaṇādhyayane yathākāṇḍamevādhyayanam, na tu sambhinnasya pāṭhasyeti kecit /
anye tu kāṇḍādigrahaṇasyopalakṣaṇatvāt sarvaprakārasyānuvākādhyayanasya pratiṣedhaḥ /
pārāyaṇe ca yathārucyadhyayanāmityāhuḥ //25//


evamevādbhiraharahardevānṛṣīn pitṝṃśca tarpayet //26//


adbhiriti vacanāt aharahastarpaṇamādbhireva /
tenotsargakarmaṇi pūrvoktānāṃ gandhādīnāmapi pravṛttiḥ /
aharahastarpaṇaṃ brahmajñānantaram, kalpāntare darśanāt //26//


iti gṛhyasūtrāvṛttāvanākulāyāṃ upākarmotsarjanapaṭalaḥ //


====================================================================================

atha pañcamaḥ paṭalaḥ

dvādaśaḥ khaṇḍaḥ /

8 samāvartanam -

pūrvatropanayanaṃ vyākhyātam /
upanītasya ca dharmaśāstre 'atha brahmacaryavidhiḥ'(āpa.dha.1-2-18) ityārabhya dharmā upadiṣṭāḥ /

adhyāyakāṇḍavratānāmupākaraṇasamāpanaryorvidhśca 'upākaraṇe samāpane ca ṛṣiryaḥ prajñāyate'(āpa.gṛ.8-1) ityatra sampūrṇameva vyākhyātaḥ

athojānīṃ vedaṃ vratāni vā pāraṃ nītvā hayubhayameva vā //
(yājña.smṛ.1-51) ityādivacanārthānuṣṭhānena kṛtakṛtyasya gurukulāt samāvṛttasyānuṣṭheyaṃ samāvartanāparaparyāyaṃ snānākhyaṃ karma vyākhyāyate /

kecit-'upākaraṇe samāpane ca '(āpa.gṛ.8-1) ityatraitayoḥ kalpasyāprasidhdhatvāt, avaśyamanyatra prasiddha āśrayitavya iti vadantaḥ

'athāta upākaraṇotsarjane vyākhyāsyāmaḥ, ityādikaṃ vratapaṭalaṃ nāma upanayanānantaraṃ vyācakṣate /
naitat;'upākaraṇe samāpane ca'; (āpa.gṛ.8-1) ityatraivānayorvidhyorbhāṣyakāreṇa sampūrṇameva vyākhyātatvāt, vratapaṭalādhyayanasya ca vipratipannatvāt, bhāṣye prasaṅgabhāvācca //

1 udayātpūrva goṣṭhapraveśavidhānam /

vedamadhītya snāsyan pragudayādvrajaṃ praviśyāntarlomnā carmaṇā dvāramaparidhāyā'ste // ĀpGs_12.1 //


COMMENTARIES:

ĀpGs-Anā_12.1:
evamupanītaścartabrahmacaryo 'dhītavedaṣaḍaṅgo yadyācāryakulādanyamāśramaṃ prepsurbhavati tasya snānaṃ vidhivat bhavati tadetat snānamityucyate /

snānaṃ samāvartanaṃ tat kariṣyānnityarthaḥ /
prāgudayādityādityodayo gṛhyate /
nainametadaharādityaiti darśanāt /
vrajaṃ goṣṭham /
antaḥ

abhyantaraṃlomāni yasya tenacarmaṇāyasya kasyacit mṛgasya /
āsanavacanaṃ niṣkramaṇapratiṣedhārtham /
vedamityavivakṣitamekavacanam /
vedaṃ vedau vedān vāadhītyapāṭhataścārthataścādhigamyetyarthaḥ /
snāsyanniti vacanaṃ naiṣṭhikasya uttaraṃ karma mā bhūditi //1//

________________________


ĀpGs-Tāt_12.1:
vedaṃ mantrabrāhmaṇalakṣaṇam /
ekavacanaṃ jātyabhiprāyam;'vedānadhītya vedau vā vedaṃ vāpi yathākramam'; //
(ma.smṛ.3-2)

iti manuvacanāt /
adhītya pāṭhataścārthataścādhigamya, saṣaḍaṅgaṃ samīmāṃsaṃ veda madhītyetyarthaḥ /
adhītyeti ca vidhiḥ /

'vedaṃ vratāni vā pāraṃ nītvā hyabhayameva vā /

ityasya pradarśanārthaḥ /
snāsyan snānākhyaṃ karma kariṣyamāṇaḥprāgudayātprāgādityodayāt /
vrajaṃgośālāṃ pariśritāṃpraviśyettyādi vyaktārtham //1//


nainametadaharādityo 'bhitapet // ĀpGs_12.2 //


COMMENTARIES:

ĀpGs-Anā_12.2:
enaṃetatkarma kurvāṇam /
etadahaḥetasminnahani kadācidapinābhitapedādityaḥ /
tena mūtrapurīṣādikamapi tatraiva vraje chāyāyāmapi kartavyam /
ādityagrahaṇādagnitāpasya na pratiṣedhaḥ //2//

________________________


ĀpGs-Tāt_12.2:
asminnahani yāvadastamayaṃ mūtrapurīṣotsarjanārthamapyasau maṇḍapādbahirna nirgacchet ityarthaḥ //2//

2 vapanamupanayanavat /

madhyandine 'gnerupasamādhānādyājyabhāgānte pālāśīṃ samidhamuttarayā'dhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuramabhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādyākeśanidhānāt samānam // ĀpGs_12.3 //


COMMENTARIES:

ĀpGs-Anā_12.3:
atha tasminnahani madhyandine karma pratipadyate /
agnerupasamādhānādi /
śamyāḥ /
sakṛtpābhāṇi kṣurādibhissaha /
svayameva kartā nācāryaḥ /
ājyabhāgāntavacanaṃ samidādhānāderuttarasya karmaṇaḥ kālopadeśārtham /
anenaiva tantraprāptāvapi siddhāyāṃ aghnerupasamādhānādivacanaṃ tantrārambhaseyaiva madhyandinaniyamaḥ, na kṛtsnasya karmaṇaḥ /
uttarayarcā'imaṃ stoma'mityetayā /
na svāhākāraḥ, juhoticodanābhāvāt /
kaṭaḥ prasiddhaḥerakātatprakṛtibhūtaṃ tṛṇam /
kaśipvityanye /
uttarayarcā'tryāyuṣa'mityetayā /

kṣuramabhimantrya /
uttareṇa yajuṣā '
śivo nāmāsī'tyanena /
vaptā nāpitaḥ nācāryaḥ /
tasmai kṣuraṃ pradāya tataḥ 'uṣṇāḥ śītāsvānīye'tyādi yadapāṃ saṃsarjanādikarmakeśanidhānāntaṃ tadupanayanena samānam /
kiṃ? kārayatītyadhāyāhāraḥ /
kena kārayati?ācāryeṇa yadyapyācāryakulādayaṃ nivṛttaḥ, tathāpi snāna kāle vivāhakāle ca samavaityācāryaḥ /
samānavacanasāmarthyāt /
yo 'syāpacitastamitarayā (āpa.gṛ.3-9) iti ca darśanāt /
spaṣṭaṃ cāśvalāyanake-athaitānyupakalpayati samāvartamānarḥ (tyamāne) (āśva.gṛ.3-7-1) ityādi /
anye tvācāryakula eva samāvartamicchanti /
tatrācāryassaṃsarjanondane kṛtvā kṣuraṃ nāpitādapādāya pratidiśaṃ pravāpya punastasmai pradāya taṃ ca vapantamuttarayānumantrayate /
evamantamācāryakarma //3//
________________________


ĀpGs-Tāt_12.3:
yathā madhyandine pradhānahemā bhavanti tathā karma kuryāt /
atra tu tantropadeśo 'syājyapradhāna haviṣṭvāt /
'ājyabhāgānte'iti ca kramārtham /
ājyabhāgānte kṛte samidādhānameva, na punararthakṛtyamapīti /
atra ca pātraprayege darvyādīni dvandvam, kṣurakaṭādīni sakṛdeva, śamyāśca paridhyarthe /
kecit-darvyādīnyapi sakṛdeveti /
pālāśī palāśavṛkṣāvayavabhūtāmuttarayā'imaṃ stomam'ityetayā /

kaṭaḥprasiddhastṛṇamayaḥ /
erakā kaṭaprakṛtibhūtaṃ paṅktikaṭākhyaṃ tṛṇam /
kecit-kaśipviti /

uttarayār trkayāyuṣamityetayāuttareṇayajuṣā 'śivo nāmāsi'ityanena /
vaptre vapanakartre kasmaicinmantravide brāhmaṇāya tat kṣuraṃ prayacchati /


kecit- ihāpyācāryo vapanaṃ prārabhate, nāpitastu vaptā asmai prayacchatīti /
tadayuktam;ihācāryasyaivābhāvāt, nāpitasyāmantrajñatvācca /

athānuvākasya prathamena yajuṣā'ityārabhya 'tasmin keśānupayamyottarayodumbaramūle darbhastambe vā nidadhāti'(āpa.gṛ.10-8)

ityevamantamupanayanena samānaṃ, bhavatīti śeṣaḥ //3//

3 mekhalāyā brahmacāriṇe dānam /

jaghanārdhe vrajasyopaviśya vistrasya mekhalāṃ brahmacāriṇe prayacchati // ĀpGs_12.4 //


COMMENTARIES:

ĀpGs-Anā_12.4:
athoptakeśaśmaśrunakho vrajasya jaghanārdhe paścārdhe upaviśya mekhalā visrasya vimucya, kasmaicitbrahmacāriṇe prayacchati //4//


________________________


ĀpGs-Tāt_12.4:
athoptakeśādiko vrajasya jaghanārdhepaścārdhe upaviśyetyādikaroti //4//

4 tena tasyāḥ darbhastambe nidhānam /

tāṃ sa uttareṇa yajuṣodumbaramūle darbhastambe vopagūhati // ĀpGs_12.5 //


COMMENTARIES:

ĀpGs-Anā_12.5:
pracchādayati /
uttareṇa yajuṣā
'idamahamamuṣyāmuṣye'tyādinā tatrādaśsabdeṣu nāmagrahaṇam-idamahaṃ yajñaśarmaṇo gārgyasya pāpmānamapagūhāmyuttaro yajñaśarmā dviṣadbhya iti /
atha yadi vā syāt yajñaśarmaṇo gārgyāyaṇeti /
daṇḍājinayorapyasmin kāle tyāgaḥ /
________________________


ĀpGs-Tāt_12.5:
sa tu brahmacārī tāṃ mekhalāṃ sūtroktadeśe upagūhati aprakāśāṃ karoti 'idamahaṃ viṣṇuśarmaṇo gautamasya pāpmānamupagūhāmyuttaro viṣṇuśarmā dviṣadbhyaḥ'ityanena yajuṣā /
atra ca snāturnāmagotre grāhye //5//

5 snānaṃ udumbarakāṣṭhena dantadhāvanaṃ ca /

evaṃ vihitābhirevādbhiruttarābhiṣṣaṅbhissnātvottarayodumbareṇa dato dhāvate // ĀpGs_12.6 //


COMMENTARIES:

ĀpGs-Anā_12.6:
evaṃvihitābhiḥpūrvavatsaṃsṛṣṭābhiḥ śītoṣṇābhirityarthaḥ /
tatra saṃsarjane mantrasya lopaḥ ṛgbhiḥ āpohiṣṭhīyābhiḥ hiraṇyavarṇī yābhiśca /
tatra 'yāsu jāta'ityāsāṃ grahaṇam /
pratimantraṃ cābhiṣekaḥ /
dato dhāvatedantebhyo malamapanayati /
uttarayarcā'annādyāya vyūhadhva'mityetayā //6//

________________________


ĀpGs-Tāt_12.6:
evaṃvihitābhistūṣṇīṃ miśritābhiśśītoṣṇābhiradbhiḥ /
'keśān vapatu'iti mantraliṅgavirodhāt evakārācca na miśraṇamantraḥ /

uttarābhiṣṣaṅbhiḥ'āpo hi ṣṭhā iti tisṛbhiśca /
snāti abhiṣiñcati /
etacca ṣaṇṇāmante sakṛdeva /

kecit-pratyṛcamiti /
tanna ;guṇārtha pradhānābhyāsakalpanamayuktamityuktvāt /

athodimbareṇa kāṣṭhena dantebhyo malaṃ 'annādyāya vyūhadhvam'ityanayā apanayati //6//

6 snānīyadravyairācchādya punaḥ snānaṃ, ahatasyāntarasya vāsasaḥ paridhānaṃ, candanānulepanaṃ, grīvāsu maṇerābandhanaṃ, bādaramaṇessavyapāṇāvābandhanaṃ, uttarasya vāsasaḥ paridhānañca /

snānīyocchāditassnātaḥ // ĀpGs_12.7 //


uttareṇa yajuṣāhatamantaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarairdevatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotamuttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvasvābadhyaivameva bādaraṃ maṇiṃ mantravarja savye pāṇāvābadhyāhatamuttaraṃ vāso 'revatīstveti'samānam // ĀpGs_12.8 //


COMMENTARIES:

ĀpGs-Anā_12.8:
tataḥsnānīyaiḥsnānārhaaiḥ klītakādibhiḥucchāditaḥudvartitaḥ apakṛṣṭamalaḥ punarapi tabhirevādbhiḥsnātaḥ uttareṇa yajuṣā'somasya tanūrasi'ityanenaahatamantaraṃ vāsaḥyena kaṭiḥ pracchadyate tadantaramityucyate /
yena bahirnīvi pracchādanaṃ upavītaṃ vā kriyate tadittaramiti /

tayorantaraṃ vāsaḥ paridhāya caturthyānulepanaṃ karoti /
kena?candanena /
kīdṛśena ? /
sarvasurabhiṇāsarvāṇi surabhi- dravyāṇi yatra bhavanti tat sarvasurabhi /
sārvasurabhiṇetipāṭhe rūpasiddhirmṛgyā /
tatra pūrvamuttarairmantraistribhirdevatābhyaḥ prayacchati 'namo grahāya'cetyevamādibhiḥ /
tata uttarayā 'apsarassuyo gandhaḥ'ityetayā ātmano 'nulepanam /
'mukhamagre brāhmaṇo 'nulimpet bāhū rājanya-, udaraṃvaiśyaḥ, (āśva.gṛ.3-7-10-12) ityāśvalāyanaḥ /
atha maṇimābadhnātigrīvāsupratimuñcati /
sa ca maṇiḥ sauvarṇo bhavati /
upadānena ca vaiḍūryādinopahitaḥ /
sūtrotaḥsūtreṇotaḥ /
sapāśa ityarthaḥ /
taṃ maṇiṃ uttarayarcā 'iyamoṣadhe''tyetayā udapātre triḥ pariplāvayati /
sakṛdeva mantraḥ /
atha taṃ uttarayarcā 'apāśo 'syura'ityetayā grīvāsvābadhnāti /
grīvāśabdo 'yaṃ dhamanivacanaḥ bahuvacāntaḥ tadhyogāt kaṇṭhe prayujyate /

asyāmṛci pṛthivī stūyate /
tasmādiyamoṣadhistrāyamāṇeti bhavitavyam /
sakāralopacchāndasaḥ /
athabādaraṃbadurībījena kalpitamevameva sūtrotamudapātre triḥ pradakṣiṇaṃ pariplāvya savye pāṇāvābadhnāti /
tūṣṇāmeva pariplāvane ca bandhane ca mantrapratiṣedhaḥ /
punarmaṇigrahaṇādupadhānamasya na bhavati /
sūtrotastu bhavati /
ābadhya maṇiṃ tata uttaraṃ vāsaḥ karoti āhatameva /
tatra revatīstvetyevamādi karma samānamupanayanenaiva pratyetavyam /
revatīstvetyetābhiriti vā uttarābhirityeva vā siddhe samānavacanamupanayanavate prayogārtham /
tena uttarābhyāmabhimantreyotyādi parihitānumantraṇāntaṃ guroḥ karma //7//

________________________


ĀpGs-Tāt_12.8:
snānopakaraṇaiḥ klītakamadhūkacūrṇādibhiḥ udvartitadehaḥ āmala kapiṣṭādibhiḥ snānīyaissnātaśca bhavati //7//


'somasya tanūrasi'ityanenayajuṣā ahatamantaraṃ vāsaḥantarvāso 'ntarīyamityarthaḥ /
tat paridadhāti /
anena sūtreṇāta ūrdhva snātakasya nityamantarvāso vidhīyate /
yajuḥ punaḥ karmārthameva, makāraṇāmnānāt /
tatassārvasurabhiṇā sarvaiḥ kastūrikādibhirgamdhadravyairvāsitenacandanena anulimpatīti vyavahitena sambandhaḥ /
kathamanulimpati ?ityatrāha-uttarairityādi /
'namo grahāya ca'; ityādibhistribhirmantraiḥ devatābhyaścandanaṃ pūrvapradāya, paścāt 'apsarassu yo gandhaḥ'ityanayā ātmāna manulimpati /
mukhasya cāgre 'nulepaḥ, 'mukhamagre brāhmaṇo limpet'(āśva.gṛ.3-7-10) ityāśvalāyanagṛhyāt . devatābhyaḥ pradānaṃ ca namaśsabdena, na tu mantrāntena;namaskārasyāpi pradānārthatvāt /
maṇiṃkīdṛśaṃ?sauvarṇasuvarṇavikāram /
sopadhānaṃvajravaiḍūryādinā ubhayataḥ parigṛhītam /
sītrotaṃ sūtraprotam 'iyamoṣadhe trāyamāṇā'ityetayā sakṛduccaritayāudapātre pradakṣiṇamavirataṃ triḥpariplāvya, uttarayā 'apāśo 'syuro me'ityādikayā 'puṇyāya'ityantayā tryavasānayā taṃ maṇiṃgrīvasu kaṇṭhe ābadhya, badarībījamayaṃbādaraṃ sūtrotameva maṇimevamevodapātre triḥ pradakṣiṇaṃ tūṣṇīṃ pariplāvya, tūṣṇīmevasavye pāṇāvābadhnāti /

ahatamuttaraṃ vāsaḥ paridhānīyameva, na tu uttarīyam /
tadupanayanena samānam /
svayaṃ paridadhāti, ihācāryābhāvāt /
tataśca 'revatīstvā'; iti dvābhyāṃ paridhānīyaṃ vāso 'bhimantrya 'yā akṛntan'iti tisṛbhiḥ paridhāya 'parīdaṃ vāsaḥ'ityanumantrayate /
'revatīstve ti samānam'iti vacanabalācca mantrasthayuṣmadarthaliṅgabādha eva /
yadvā anyo vidvān brāhmaṇaḥ revatīstveti samānaṃ karoti /

kutaḥ punaḥ 'ahatamuttaraṃ vāsaḥ'ityanenāpi paridhānamevocyate nottarīyam?ucyate-rovatīstveti samānamupanayaneneti vacanāt upanayane ca 'tisṛbhiḥ paridhāpya parihtamuttarayā, (āpa.gṛ.10-10)iti paridhānārthavāso 'vagamāt /
pūrvasya 'ahatamantaraṃ vāsaḥ'iti coditatvācca /

uttarīyaṃ tu 'nityamuttaraṃ kāryam (āpa.dha.2-4-21) ityādidharmaśāstravacanādatrāpi siddhameva vāsaḥ /

kecit ihottarīyaṃ vidhīyate naiva paridhānīyam;uttaramiti vacanāt /
tathā ācārya eva 'revatāstvā ityādyupanayanena samānaṃ karotīti /

tanna;paridhāpya,parihitam'ityanupapattereva /
tathā ācāryakulānnivṛttenedaṃ snānaṃ kriyate /
tatrācāryakartṛkatvā prasaktireva //8//

7 vāsaso 'nte kuṇḍale badhvā tadviśiṣṭayā darvyā pradhānahomāḥ, jayādayaśca /

tasya daśāyāṃ pravṛrtau prabadhya darvyāmādhāyājyenābhyānāyannuttarā āhutīrhutvā jayādi pratipadyate // ĀpGs_12.9 //


COMMENTARIES:

ĀpGs-Anā_12.9:
tasyottarasya vāsaso daśāyāṃ pravartau karṇālaṅkārau sauvarṇau prabadhya darvyāmādhāyājyenauttarā aṣṭau pradhānāhutiḥ juhoti /

abhyānāyanpravartayoruparyājyenānayanaṃ kārayannityarthaḥ /
abhyānayan iti vā pāṭhaḥ /
asmin pakṣe savyena pāṇinābhyā- nayanam /

abhyānāyamiti ṇamulantasya yuktaḥ /
abyānīyābhyānīyetyarthaḥ /
sarvathā pravartayoruparyāsiktenājyena pradhānahomaḥ /
jayādinacanaṃ pravartāvapanīya yatāsiddhaṃ pratipadyetetyevamartham //8//

________________________


ĀpGs-Tāt_12.9:
tasya anantaraprakṛtasya vāsaso daśāyāṃ pravṛrtaukuṇḍale sauvarṇe prabadhyatāvupāyena darvyā agre sthāpayitvā /
ājyene- ti paribhāṣāprāptānuvādobhyānayanāvidhānārthaḥ /
abhyānāyamiti ṇamulantor'thapāṭhaḥ /
tataśca svayameva savyena hastena sthāpitayoḥ pravartayorupari

ājyamānīya tenaivājyena uttarāḥ 'āyuṣyaṃ varcasyam'ityādyā aṣṭau prādhānāhutīrhutvā, tato darvyā agrāttāvapanīya yathāprasiddhaṃjayādi pratipadyate /
sūcanātsūtramiti nirvacanācca sūtre sarvatrānekārthavidhinibandhano /
vākyabhedo 'pi naiva doṣa ityuktam 'agnimidhvā'(āpa.gṛ.1-12) ityatra /

kecit savyena hastena abhyānāyannanyena vābhyānāyanniti pāṭhena bhavitavyamityācakṣate //9//

8 tayoḥ karṇayorābandhanam /

pariṣecanāntaṃ kṛtvaitābhireva dakṣiṇe karṇa ābadhnītaitābhissavye // ĀpGs_12.10 //


COMMENTARIES:

ĀpGs-Anā_12.10:
pariṣecanāntavacanamānantaryārtham /
tenāsyāhani bhojanaṃ na bhavati /
etābhirevāhutibhiḥ āhutyarthairmantrairityarthaḥ /
vacanādekaṃ karma bahumantraṃ svāhākāravāṃśca mantraḥ prayojyaḥ /
savye cetyucmāne mnatrāṇāṃ vibhajya viniyogaḥ syāt /
tasmāt punaretābhirittyuktam //9//

________________________


ĀpGs-Tāt_12.10:
pariṣecanāntaramevaetābhireva'āyuṣyaṃ varcasyam'ityaṣṭābhirevadakṣiṇe karṇe pravartayorekaṃābadhrītapratimuñcet /
tathānya-

metābhireva savyekarṇe /
atra ca homamantrāṇāmeva ābandhanakaraṇatvena sūtravākyasādṛśyānumitayā śrutyaiva coditatvāttairābandhanamapi gauṇyā vṛttyā prakāśya maindrīvat /
tathaitābhiriti strīliṅganirdeśo bahutvādṛcāṃ brāhmaṇagrāmavat /
na cātra homārthānāmeva ābandhanārthatvenāpi viniyoge devadattīyeyaṃ gauryajñadattīyetivadvirodha- /
'puroḍāśakapālena tuṣānupavapati'ityādivadadhiṣṭhānalakṣaṇayā viniyuktākāramatirodhāyāpi viniyogopapatteḥ, ṛṅmantraviṣaye tvanekārthatvamapi nāyuktamityāgneyyadhikaraṇe uktatvācca /

kecit-etābhirityanena prakṛtāhutiparāmarśādāhutyarthā mantrā lakṣyante 'pitṝṇāṃ yājyānuvākyābhirupatiṣṭhate'itivaditi /
maivam;yataḥ pūrvatrottarāhutīriti lakṣaṇayā prakṛtānāṃ mantrāṇāmapi parāmarśo varam;natvihāpi vākye lakṣaṇā //10//

9 śirasi srajo dhāraṇaṃ, akṣṇorañjanaṃ, ādarśāvekṣaṇaṃ, upānahorupamuñcanaṃ, chatradaṇyordhāraṇaṃ ca /

evamuttarairyathāliṅgaṃ srajaśśirasyāñjanamādarśavekṣaṇamupānahau chatraṃ daṇḍamiti // ĀpGs_12.11 //


COMMENTARIES:

ĀpGs-Anā_12.11:
evamuttarairapi mantrairyathāliṅgaṃ snāgādīni ṣaṭ dravyāṇyupayuñjīta yathārham /
tatra 'śubhike śira'iti dvābhyāṃ srajaśśirasi bandhanam /
yathāliṅgavacanāt dvābhyāmimāṃ tāmapinahye'iti)sraja iti ṣaṣṭhyekavacanam, na prathamāyā dvitīyāyā vā bahuvacanam /
imāṃ tāmityakevacanāt /
śirasīti vacanāt asayorna bhavati /
"na māloktām /
māle cet brūyuḥ, sragityabhidhāpayīta"(āśva.gṛ.3.8-12) ityāśvalāyanaḥ /

atha 'yadāñjanaṃ traikakuda'miti dvābhyāmañjanaṃ akṣṇorupayuñjīta /
tatra dvābhyāmapi mantrābhyāṃ pūrva dakṣiṇasyāñjanam /
atha tābhyāmeva savyasya /

yadyapi 'tena vāmāñje'iti mantre dvivacanaṃ bhavati /
tathāpi evamityatideśasāmarthyāt pravartayorābandhanavat kriyābhyāvṛttiḥ

mantrābhyāvṛttiśca bhavati /
tatra sānnāyyakumabhīvat dvivacanaṃ, yathā"aprasnasaṃsāyayajñasyokhe upadadhāmyaha"miti /
athādarśasyāvekṣaṇaṃ 'yanme varca'ityetayā /
avekṣaṇamityanucyamāne ādānameva syādasmin kāle;'idaṃ tatpunarādada'; itiliṅgāt tasmādavekṣaṇagrahaṇam /
tataḥ upānahāvupamuñcate 'pratiṣṭe stha'iti yajuṣā /
āñjanavat kriyāvṛttirmantrasyāvṛttiśca bhavati /

tataśchatramādāyātmānamācchādayati 'prajāpateśśaraṇamasī'tiyajuṣā /
devasya tveti yajuṣā daṇḍamādatte /
vaiṇavamityāśvalāyanaḥ //
(āśva.gṛ.3-7-15) //10//

________________________


ĀpGs-Tāt_12.11:
yathā karmamadhye samantrakaṃ pravartau hi baddhau,evamuttarairmantrairyathāliṅgaṃmantraliṅgānusāreṇa sragādiṣaṭkaṃ ābadhnīta kartavyam ityādi yathārha vākyaśeṣaḥ /
tatra 'śubhike śiraḥ'ityanayaikayaiva śirasi srajamābadhnīta /
'yāmāharat'ityeṣā vikalpārthā;'ekamantraṇi karmāṇi'; /

'avaśiṣṭā vikalpārthāḥ'(āpa.pa.1-41;4-12) iti paribhāṣāvacanāt /
sraja iti dvitīyaikavacanārthe;'śubhike śira āroha'; 'yāmāharat'; ityādyekavacanaliṅgāt /
ṣaṣṭhyekavacanaṃ vā /
tathā sati, sraja ābandhanaṃ kartavyamiti śeṣaḥ /

tathā 'yadāñjanaṃ traikakudam'ityekayaiva sakṛduccaritayā trikakutpavartajātāñjanena yugapadakṣṇorañjanaṃ kartavyam /
atrāpi 'mayi parvata'ityādīni catvāri yajūṣi vikalpārthānyeva /
na cākṣṇoḥ paryāyeṇāñjanam;'tena vām'iti dvivacanaliṅgavirodhāt /
tathaiva 'yanme varcaḥ parāgatam'ityetayā ādarśāvekṣaṇaṃ kartavyam /
tathaiva 'pratiṣṭhe sthaḥ'ityanena yajuṣopānahau yugapadupamuñcate;'pratiṣṭhe sthaḥ'iti dvivacanaliṅgāt /
tathaiva tūṣṇīṃ chatramādāya 'prajāpateḥ śaraṇamasi'iti yajuṣā ātmānamabhicchādayati /
tathaiva daṇḍaṃ vaiṇavaṃ 'devasya tvā'ityādiyajuṣā ādatte /
iti etāni ṣaṭdravyāṇītyarthaḥ /

kecit-'śubhike śira āroha''yāmāharat'iti dvābhyāmapi sraja ābandhanam /
tathā 'yadāñjanaṃ''mayi parvata pūruṣam'iti dvābhyām apyāvṛttābhyāṃ dakṣiṇasavyayorakṣaṇoḥ krameṇāñjanam;'evamuttarairyathāliṅgam'iti vacanabalāt /
tataśca 'tena vām'iti liṅgamapi vidhibalādvādhyameva /
yathaikasyāṃ sānnāyyakumbhyāṃ 'ukhe upadhāmyaham'iti dvivacanaliṅgam /
upānahorupamocane 'pyañjanavadeva vyākhyeti /

tadasat, 'ekamantrāṇi'(āpa.pa.1-41) ityādiparibhāṣāviruddhatvāt /
'evamuttarairyathāliṅgam'ityasya ca pūrvavyākhyāne 'pyupapatteḥ /

'mayi parvata pūruṣam'ityatra pāṭhe praśliṣṭe 'pi vibhāge nirākāṅkṣatvāt, vākyabhedāvagateśca //11//

10 vāgyamaḥ, digupasthānaṃ, nakṣatrāṇāṃ candramasaścopasthānam /

vācaṃ yacchatyānakṣatrebhyaḥ // ĀpGs_12.12 //


uditeṣu nakṣatreṣu prācīmudīcīṃ vā diśamupaniṣkramyottareṇārrdhacena diśa upasthāyottareṇa nakṣatrāṇi candramasamiti // ĀpGs_12.13 //


COMMENTARIES:

ĀpGs-Anā_12.13:
tataḥ uttareṇārdarcena 'devīṣṣaḍurvī'rityanena prāṅmukha- prāñjaliḥ sarvā diśo manasi kṛtvā mantrāntena pradakṣiṇamāvṛtya samanuvīkṣate /

ṣaḍeva diśaḥ ,ḍurvīriti liṅgāt /
prācyādyāścatasraḥ ūrdhvā adharā ceti /
tataḍattareṇārrdhacena'mā hāsmahī'tyanenanakṣatrāṇi candramasaṃca sahopatiṣṭhate //11//

________________________


ĀpGs-Tāt_12.13:
idaṃ ca vyākhyātam //12//


uttareṇārrdhacena 'devāṣṣaḍurvīḥ ityanenadiśaḥavācīṣaṣṭhā upasthāya, uttareṇa 'mā hāsmahi'ityarrdhacenanakṣatrāṇi candramasaṃcopatiṣṭhate /

śrutibalācca 'mā hāsmahi'ityatra nakṣatrāṇītyadhyāhṛtya tāni prakāśyānyeva //13//

11 mitreṇa sambhāṣaṇaṃ, yatheṣṭagamanaṃ ca /

rātinā sambhāṣya yathārtha gacchati // ĀpGs_12.14 //


COMMENTARIES:

ĀpGs-Anā_12.14:
rātinābandhunāsaṃbhāṣyakiṃ mayā kartavyam?ka āśramaḥ pratipattavyaḥ?iti saṃbhāṣaṇaṃ kṛtvā tena rātinā sahagacchati anadhṛtamāśramaṃ pratinadyata ityartha- /
'budhvā karmāṇi yat kāmayeta tadārabhete'(āpa.dha.2-21-5) tyanenaiva siddhe punarvacanaṃ pravrajate 'pi saṃbhāṣaṇāntaṃ snānakarma yathā syāditi //12//

________________________


ĀpGs-Tāt_12.14:
rātiḥmitraṃ ramayatīti vyutpatyā /
tena saha visrabdhassambhāṣya ātmaśaktyādyanurūpaṃ dharmādikaṃ vicārya niścitya /
yathārtha gacchati tena rātinā saha yor'tho dharmo mokṣo vā sādhyatvenāvadhṛta-, tadanurūpamāśramaṃ gārhasthayaṃ maunaṃ vā pratipadyate /
evaṃ ca brahmacaryādeva pravrajato 'pi sambhāṣaṇāntaṃ snānaṃ kṛtvaiva pravrajyāt //14//


iti śrīsudarśanācāryāviracite gṛhyatātparyadarśane dvādaśaḥ khaṇḍaḥ samāptaḥ //


trayodaśaḥ khaṇḍaḥ /

9 madhuparkaḥ -
1 pūjyena kūrce upaveśaḥ /

athaitadaparaṃ tūṣṇīmeva tīrthe snātvā tūṣṇī samidhamādadhāti // ĀpGs_13.1 //


COMMENTARIES:

ĀpGs-Anā_13.1:
vyākhyātaṃ snānakarma garīyaśca mukhyaṃ ca /
athedānīmetadaparaṃ snānavidhānaṃ laghīyaśca gauṇaṃ ca vyākhyāyate /
kiṃ tat?tūṣṇāmeva tīrthe bhūmiṣṭhe jale snāti /
noddhṛtābhiśśītābhiḥ /
tūṣṇīṃca samidhamādadhāti /
na mnatreṇa /
pālāśī samit /
etāvadeva- asmin vidhau kāryam /

nānyat kiñcit 'prāgudayāt vraja mityādikam /
vapanādi tu laukika madharmakaṃ bhavati /
tatra prayogaḥ-keśaśmaśrunakhalomāni vāpayitvā me khalādaṇḍamajinamityapanīya tūṣṇīmeva tīrthe snātvā dantajhāvanamaudumbareṇa kāṣṭhena kṛtvā snānīyocchāditaḥ punaḥ snātvā ahate vāsasī paridhāyācamyāgnimupasamādhāya saṃparistīrya pālāśīṃ samidhamagniṃ manasā dhyāyannādhāya maṇiprabhṛtīnyalaṅkaraṇāni yathopapādamupādatte tūṣṇīmeva sarvam // 1 //

________________________


ĀpGs-Tāt_13.1:
athāparametadvidhānaṃ /
ucyate iti śeṣaḥ /
tīrthe puṇyanadyādau /
samidhaṃ pālāśīṃ, avirodhāt /
evakārāccāsmin vidhau nānyatkiñcidanuṣṭheyam /

nanu-pūrvasminneva vidhau snānasamidādhānayoranya- prakāro vai kalpika iti kimiti nāsthīyate ?ucyate-evakāravaiyarthyaprasaṅgāt,snāna samidādhānayoriha vyutkrameṇābhidhānāt, asya sūtrasya bahvakṣaratvācca /
yadi hyayaṃ pūrvasminneva vidhau vaikalpiko 'bhipreto 'bhaviṣyat, tadā tatraiva 'pālāśīṃ'samidhamuttarayādhāya tūṣṇīṃ vā''evaṃvihitābhirevādbhiruttarābhiḥ ṣaḍbhiḥ snātvā tīrthe vā tūṣṇīm'ityalpairevākṣarai- rasūtrayiṣyat /

kiñca sūtrakārāṇāṃ naiveyaṃ sailī dṛṣṭacarī-yaduta sāṅgaṃ pradhānamuktvā paścādathādinā sūtreṇa vaikalpikānāṃ prakārabhedānāma- bhidhānamiti /
eva meva 'athaitadaparaṃ daghna evāñjalinā juhoti (āpa.gṛ.22-10) ityasyāpi vyākhyānam /
prayogastu-brahmacāriliṅgāni mekhalādīni tyaktvā tīrthe tūṣṇīṃ snātvā, vāso 'ntaraparidhānādi kṛtvā, śrotriyāgārādagnimāhṛtya'yatra kva cāgnim'iti vidhinopasamādhāya, tatra prajāpatiṃ manasā dhyāyan tūṣṇīmeva samidhamādadhāti /

kecit-keśaśmaśru vapanādikamanyadapyavirodhi tūṣṇīmeva karotīti //1//


yatrāsmā apacitiṃ kurvanti tatkūrca upaviśati yathāpurastāt // ĀpGs_13.2 //


COMMENTARIES:

ĀpGs-Anā_13.2:
uktayoranyatareṇa snātako bhavati /
tasyāsmin kāle bandhubhirapacitiḥ kāryā;gomadhuparkaraho vedādhyāya iti vacanāt /
āvedyārghya dadyā(bau.gṛ.1-2-1)diti kalpāntaram /
sādhu vratasnāta marghayiṣyāmo bhavantamiti nigadenāvedanaṃ kauṣītakinassamāmananti /

"viṣṭaraṃ pādyamarghyamācamanīyaṃ madhuparko gaurityeteṣāṃ tristrirekaikaṃ vedayante"(āśva.gṛ.1-21-6) ityāśvalāyanaḥ /
tatra yatra deśe 'smai apacitiṃ kurvanti bāndhavāḥ, tatra tairdatte kūrce upaviśati yathāpurastādupanayaneācāryaḥ /
kūrca prattamupādāyodagagraṃ nidhāya tasmin 'rāṣṭrabhṛdasī'tyanenopaviśatītyarthaḥ //2//

________________________


ĀpGs-Tāt_13.2:
yatra yasmin svadharmayuktasya kuṭumbino gṛhe ātithyārthamāgatāyāsmai snātakāyāpacitiṃ pūjāṃ madhuparkaakhyāṃ kurvate kuṭumbinaḥ /

bahuvacanaṃ cānupādeyagatatvādavivakṣitam /
ata evottaratra prāhaityekavacanam /
tat tatra gṛhe tairdatte kūrca upaviśati /
yathāpurastāt upanayane ācāryaḥ 'rāṣṭrabhṛdasi'iti yajuṣā upaviśati tathā upaviśedityarthaḥ //2//

2 rājasthapatyorupaveśanamantraḥ /

evamuttarābhyāṃ yathāliṅgaṃ rājā sthapatiśca // ĀpGs_13.3 //


COMMENTARIES:

ĀpGs-Anā_13.3:
evaṃrājā sthapatiśca yathā brāhmaṇaḥ snātakaḥ kūrce upaviśati /
yathāliṅgamācāryāsandīti /
evaṃ rājā sthapatiśca pūjya mānau uttarābhyāṃyajurbhyā yathāliṅgamupaviśataḥ /
tatra kṣatriyo rāṣṭhrādhipatirabhiṣkto rājyāya sāmrājyaṃ tasya liṅgam /
sa eva janādhipatiḥ /

sthāpattyāyābhiṣiktaḥsthapatiḥ /
ādhipatyaṃ tasya liṅgam /
uttarābhyāṃ rājā sthapatiścetyeva siddhe 'evaṃ''yathāliṅga'; mityucyate-yathā prathamasya mantrasya liṅgāt viniyogaḥ evamuttarayorapi prajñāpanārtham /
tena prathamo mantro brāhmaṇasyaiva bhavati /
ācāryā sandīti liṅgāt /
brāhmaṇa ācāryaḥ smaryata iticoktatvāt /
tena kṣatriyavaiśyayoḥ tūṣṇīmupaveśanam /
tatrā"cāryāyartvije śvaśurāya rājña"iti rajño 'pacitiḥ /
adhipatestu śvaśuratvenāpacitiḥ //3//

________________________


ĀpGs-Tāt_13.3:
yathā brāhmaṇaḥ pūjyo mantreṇopaviṣṭaḥ,evaṃ rājā sthapatiścottarābhyāṃyathāliṅgaṃ 'rāṣṭrabhṛdasi samrāḍāsandī'iti rājā, '; rāṣṭrabhṛdasyādhipatnyāsandī'iti sthapatiścopaviśedityarthaḥ /
rājā ca kṣatriya eva, na tu prajāpālanakartānyavarṇo 'pi /
nanu kṣatriye rājaśabdaprayoga āndhrāṇāṃ, bhāryāṇāṃ tu prajāpālanādikarrtayeva, tatkathaṃ balavadāryaprayogabādhena rājā kṣatriya eveti?maivam /
āryavarasya bhagavataḥ pāṇineḥ gaṇapāṭhe 'rājāse'iti viśeṣasmaraṇasyāndhraprayogamūlatvameva yuktamiti aveṣṭyadhikaraṇe sādhitatvāt /

sthapatiśca mahadādhipatyaṃ prāpto 'nyavarṇo 'pi /

anye-vaiśyaḥ sthapatiriti /
kecittu-kṣatriya eva rājyābhiṣikta iti //3//

3 padyanivedanam /

āpaḥ pādyā 'iti prāha // ĀpGs_13.4 //


COMMENTARIES:

ĀpGs-Anā_13.4:
atha madhuparkapradātā pādaprakṣālanārtha apa upasaṃgṛhya 'āpaḥ pādyā'iti prāha //4//

________________________


ĀpGs-Tāt_13.4:
atha apacetā pādaprakṣālanārthā apa upasaṅgṛhya 'āpaḥ pādyāḥ'iti prāha /
etacca samvādavacanaṃ anantaraṃ yatkartavyaṃ tatkurvityevamartham /
evameva prayojanaṃ 'arhaṇīyā āpaḥ'ityādiṣvapi //4//

4 prakṣālayitre pādaprasāraṇam /

uttarayābhimantrya dakṣiṇaṃ pādaṃ brāhmaṇāya prayacchetsavyaṃ śūdrāya // ĀpGs_13.5 //


COMMENTARIES:

ĀpGs-Anā_13.5:
atha pūjyamānastā apaḥ uttarayarcā"āpaḥ pādāvanejanī"ritye tayābhimantrya prakṣālayitre 'brāhmaṇāya dakṣṇaṃ pādaṃ pūrva prayacchet prasārayet /
savyaṃ śūdrāyakṣatriyavaiśyābhyāmaniyamaḥ /
puṃliṅgasyāvivakṣitatvāt /
strīṣvapyevam /
'strī prakṣālayati pumānabhiṣiñcati /
viparītameke'(bau.gṛ-1-2)iti kalpāntaram /
patnīyajamānau jaṅghe dhāvata iti yajñe viśeṣaḥ /
āpaḥ pādyā iti prakaraṇādeva siddhe pādagrahaṇamuttaratra pādapratyayo mābhūdityevamartham /
tena prakṣālayitrupasparśana pāde na bhavati //5//

________________________


ĀpGs-Tāt_13.5:
atha pūjyastā apaḥ 'āpaḥ pādāvanejanīḥ'ityetayābhimantrya prathamaṃdakṣiṇaṃ pādaṃ brāhmaṇāyaprakṣālayitre prayacchet /
śūdrāya tu pūrva savyam /
atra brāhmaṇaśūdrāveva prakṣālayitārau, na tu rājanyavaiśyau;tayoranabhidhānāt /

anye tu-kṣatriyavaiśyābhyāṃ aniyamena pūrva pādaṃ prayacchediti //5//

5 prakṣālayiturupasparśa ātmābhimarśaśca /

prakṣālayitāramupaspṛśyottareṇa yajuṣā'tmānaṃ pratyabhimṛśet // ĀpGs_13.6 //


COMMENTARIES:

ĀpGs-Anā_13.6:
tathā svena hastenāvanektuḥ pāṇī saṃspṛśe (bau.gṛ-1-2)diti kalpāntaram /
uttareṇa yajuṣā'mayi mahaḥ'ityanena pratīcīna mabhimarśanam /
tacca hṛdayadeśe bhavati /
ātmanaḥ sthānaṃ hi tat //6//

________________________


ĀpGs-Tāt_13.6:
tataḥ prakṣālitapādastaṃ prakṣālayitāraṃ pāṇāvupaspṛśya 'mayi mahaḥ'iti yajuṣā ātmānaṃ hṛdayadeśe pratyabhimṛśet pratilomena pāṇinā spṛśet /
tato 'pāmupasparśanam //6//

6 ardhyanivedanam /

kūrcābhyāṃ parigṛhya mṛnmayenār 'haṇīyā āpa 'iti prāha // ĀpGs_13.7 //


COMMENTARIES:

ĀpGs-Anā_13.7:
tataḥ pradātā mṛṇmaye pātre upanītā apaḥkūrcābhyāmadhastādupariṣṭācca parigṛhya 'arhaṇīyā āpa'iti prāha nivedayati /

puṣpākṣataissaṃyuktā iti kalpāntaram //7//

________________________


ĀpGs-Tāt_13.7:
athārhayitā mṛnmaye pātra arhaṇārthāḥ puṣpākṣatasaṃyuktāḥ apa ānīya, kūrcābhyāmadhastādupariṣṭācca parigṛhya 'arhaṇīyā āpaḥ'iti prāha // 7 //

7 tadekadeśasya pūjyāñjalāvānayam /

uttarayābhimantryāñjalāvekadeśa ānīyamāna uttaraṃ yajurjapet // ĀpGs_13.8 //


COMMENTARIES:

ĀpGs-Anā_13.8:
arhaṇīyā apaḥ niveditāuttarayā'āmāga'nnityetayā abhimantrayate /
pūjyamānastato 'ñjaliṃ kṛtvā hastena tatastasyāñjalau

etāsāmekadeśamānayati pradātā /
tasminnānīyamāne uttaraṃ yajuḥ'virājo doho 'sī'tyetatjapetpūjyamānaḥ //8//

________________________


ĀpGs-Tāt_13.8:
atha pūjyastā apaḥ 'āmāgan'ityetayābhimantrya tāsāmekadeśe stoke svāñjalau dātrāānīyamāne'virājo dohī'si'iti yajurjapet //8//



śeṣaṃ purastānninīyamānamuttarayānumantrayate // ĀpGs_13.9 //


COMMENTARIES:

ĀpGs-Anā_13.9:
atha tāsāmapāṃ śeṣaṃ pṛrvasyāṃ diśi nayati pradātā /
tat nīyamānaṃuttarayarcā' samudraṃ va'ityetayābhimantrayate pūjyamānaḥ mānaḥ /

etasminkāle vastrayugalaṃ kuṇḍalayugaṃ gāṃ srajaṃ yaccānyadalaṅkaraṇārtha tatsarva dadyāt /
bhojanānta ityanye /
tatsarvamapaciti-śabdena coditaṃ draṣṭavyam //9//

________________________


ĀpGs-Tāt_13.9:
atha tāsāṃ śeṣaṃ dātrā purastāt nīyamānaṃ pūjyaḥ 'samudraṃ vaḥ'ityetayā anumantrayate /

kecit-asmin kāle bhojanānte vā pūjyāya vastrakuṇḍalayugādyālaṅkaraṇaṃ dātavyam;anyathāyaṃ pūjita eva na bhavati /
etaccāpa- citi śabdenāsmākamapi ceditameveti //9//

8 madhuparkadānam /

dadhi madhviti saṃsṛjya kāṃsyena varṣīyasā pidhāya kūrcābhyāṃ parigṛhya 'madhuparka 'iti prāha // ĀpGs_13.10 //


COMMENTARIES:

ĀpGs-Anā_13.10:
varṣīyasā bṛhatā kāṃsyena pātreṇa madhuparka prāha /
kāṃsyena varṣīyasā pidhāyetyevamapi sambandhaḥ /
tenobhayoḥ pātrayoḥ kāṃmya niyamaḥ siddho bhavati /
itiśabdaḥ prakāre-dadhi madhviti vā payo madhviti veti //10//

________________________


ĀpGs-Tāt_13.10:
dadhi madhvityetaddvayaṃ niyamavidhānāt kasmiścitpātre saṃsṛjya, tato varṣīyasā bṛhatā kāṃsyena pātreṇa pidhāya /
śeṣaṃ vyaktam /
anye tu apidhānaṃ kāṃsyaṃ pradarśanārtham, tenetaradapi kāṃsyameveti //10//

9 madhuparkadravyāṇi /

trivṛtameke ghṛtaṃ ca // ĀpGs_13.11 //


COMMENTARIES:

ĀpGs-Anā_13.11:
trayāṇāṃ dravyāṇāṃ samudāyaḥtrivṛt /
pūrvokte dve dadhi madhviti vā payo madhviti vā,ghṛtañca tṛtīyam //11//

________________________


ĀpGs-Tāt_13.11:
trayāṇāṃ dravyāṇāṃ samāhārastrivṛcchabdenocyate /
tasmin pakṣe pūrvokte dadhimadhunī ghṛtaṃ ca saṃsarjanīyāni //11//


pāṅktameke dhānāssaktūṃśca // ĀpGs_13.12 //


COMMENTARIES:

ĀpGs-Anā_13.12:
pañcānāṃ dravyāṇāṃ samudāyaḥpāṅktam /
dadhi madhu ghṛtaṃ dhānāssaktavaḥ iti //12//

________________________


ĀpGs-Tāt_13.12:
ihāpi pañcānāṃ samudāyaḥ pāṅktaḥ /
śeṣaṃ pūrvavat //12//

10 madhuparkaprāśanam /

uttarābhyāmabhintrya yajurbhyāmapa ācāmati purastādupariṣṭāccottarayā triḥ prāśyānukampyāya prayacchet // ĀpGs_13.13 //


COMMENTARIES:

ĀpGs-Anā_13.13:
atha taṃ madhuparkamuttarābhyāmṛgbhyāṃ 'trayyai vidyāyai, 'āmāganni'tyetābhyāmabhimantrya pūjyamānaḥ pratigṛhṇāti /
pādyādīnām- abhimantrya pratigrahadarśanāt madhuparkasyābhimantrya pratigrahaḥ, na pratigṛhyābhimantraṇam /
tatastaṃ 'yanmadhuna'ityetayā triḥ prāśnāti /
sakṛnmantreṇa dvistūṣṇīm /

tataḥ prāśanasya purastādupariṣṭācca yajurbhyāmanantarapaṭhitābhyā"mamṛtopastaraṇamasyamṛtopidhānamasī'tyetābhyāṃ yathākramaṃ apa ācāmati /
tatra prayogaḥ amṛtopastaraṇasītyupastaraṇīyā apa ācamya madhuparka mantreṇa prāśyācamya evaṃ dvistūṣṇīṃ prāśyāpidhānīyā apa ācāmati /
paścāt śaucārthamācamanam /
śeṣaṃ madhuparkaprāśanaśeṣaṃanukampyāyaanugrāhyāya putrāya bhrātre vā samāvṛttāyaiva prayacchet /
so 'pi taṃ prāśnāti /

somabhakṣaṇe madhuparkaprāśane bhojane ca madhye nocchiṣṭateti śiṣṭāḥ smaranti //13//

________________________


ĀpGs-Tāt_13.13:
atha pūjyastaṃ madhuparka pratigṛhyāpidhānapātramapanīya 'trayyai vidyāyai''āmāgan yaśaśā'iti dvābhyāmabhimnatrya /
'amṛtopastara-ṇamasi'; iti yajuṣāpurastātprāśanādapaḥ pibati /
tata ācamya 'yanmadhuno madhavyam'ityanayā triḥ prāśnāti /
dvistūṣṇīm /
tataḥ 'amṛtāpidhānamasi'; iti yajuṣāupariṣṭādapyapaḥpibet /
atācamya śeṣamanukampyāya anugrāhyāya putrāśiṣyādaye samāvṛttāyaiva prāśituṃprayacchet; na tu brahmacāriṇe, 'na cāsmai śrutivipratiṣiddhamucchiṣṭaṃ dadyāt'(āpa.dha.1-4-5) iti niṣedhāt /

nanviha madhye śuddhyarthamupastaraṇānantaramācamanaṃ na kartavyam;asmākaṃ vacanābhāvāt /
nyāyate 'pi naiva;bhojanavadapidhānāntameka- karmatvāt /
aparathā bhojame 'pi pratigrāsamācamanaṃ prasajyeta /
atha sarvadeśakālakartṛvyāptācārabalāttatkartavyamiti cet, na;ayamācāra uktalakṣaṇo na vetyarvācīnānāṃ durniśceyatvāt /

atrocyate-nāyamākṣepaḥ bodhāyanādigṛhyeṣūpastaraṇānantaramācamanavidhidarśanenāsmākamapyācāraḥ sarvadeśādivyāpīti niścetuṃ suśakatvāt /
uktaṃ caitat"atha karmāṇyācārādyāni'(apa.gṛ.1-1) ityatra gārhyaaṇīti svaśabdaṃ vihāya, ācārādityupalakṣaṇato vyākhyeyagārhyakarmanirdeśāt, gṛhyāntarādyupadiṣṭaviṣayo 'pyasmadīyānāmācāro vedamūla eveti /
bhojane tu na pratigrāsamācamanaprasaktiḥ;kvacidapi vacanābhāvāt, ācārābhāvācca /
somapāne punaḥ 'na somenocchiṣṭā bhavanti'iti vacanādante 'pi naivācamanam /
api caitadācamanam

śikābandhanādivat kartuḥ saṃskārakam, sannipāti ca anuktamapyapekṣitamanyato grāhyamiti nyāyavidaḥ /
tasmādihopastaraṇānantamācamanaṃ kāryameva /

kecit-baudhāyanādibhirupastaraṇāpidhānayostadarthānāṃ cāpāṃ nivedanasya pṛthagupadeśāt upastaraṇādūrdhvamācamanavidhānācca upastaraṇādeḥ

bahiraṅgatvena karmāntaratvāvagateryuktaṃ teṣāṃ prāśanāttprāgapyācamanam /
asmākaṃ tu tathāvidhopadeśābhāvāt, antaraṅgatvena upastaraṇādya- pidhānāntaṃ bhojanavadekaṃ karmeti madhye suddhyarthamācamanaṃ na yuktamiti /
maivam;yato 'smākamapi 'yajurbhyāmapa āācāmati'iti śabdāntareṇācamanayoḥ pṛthagovopadeśaḥ /
asmādeva pṛthagupadeśāttadarthānāmapāmāvedanaṃ cākṣepyam /
ato 'smākaṃ teṣāṃ copadeśe vaiṣamya- bhāvāttulyayogakṣemamevācamanam // 13 //

11 madhuparkapratigrahītā rājā sthapatirvā cet tena tasya purohitāya dānam /

pratigṛhyaiva rājā sthapatirvā purohitāya // ĀpGs_13.14 //


COMMENTARIES:

ĀpGs-Anā_13.14:
evakārāt prāśanamakṛtvā purohitāya pradānam /
sa vidhivat prāśnāti //14//

________________________


ĀpGs-Tāt_13.14:
rājā sthapatiścamadhuparkapratigṛhyaiva purohitāya prayacchet /
evakārādabhimantraṇamakṛtvā /
abhimantraṇādi tu praśanāntaṃ purohitasyaiva /
prāśanāntaṃ purohitasyaiva /
punaścottaraṃ karma rājādereva //14//

12 gonivedanam /

gauriti gāṃ prāha // ĀpGs_13.15 //


COMMENTARIES:

ĀpGs-Anā_13.15:
athācāmyopaviṣṭāya gāṃ nivedayate-gauriti /
strī ca gaurbhavati, gaurdhanubhavyeti darśanāt /
yadvā pumānapi bhavati /
śrūyatohi

-"tadyathaivādo manuṣyarāja āgate 'nyasmin vār'hati ukṣāṇaṃ vehataṃ vā kṣadante"iti /
(ai.brā.1-3-4) evamarthamevātra gāmityuktaṃ gojātimātrasya nvedanaṃ yathā syāt . anyathā gauriti prahetyetāvatā siddhaṃ yathā pādyadiṣu //15//

________________________


ĀpGs-Tāt_13.15:
prāśane kṛte dātā 'gauḥ'iti gāṃ prāhakathayati /
gaiśca strī, 'gaurdhenubhavyā'iti strīliṅganirdeśāt /
etacca kathanaṃ, kimiyaṃ gaussaṃjñapyatāmutsṛjyatāṃ vā?iti pūjyābhiprāyaniścayārtham /
sa ca svābhiprāyaṃ dīturbrūyāt //15//

13 gorvapāṃ śrapayitvā tasyāḥ palāśaparṇena homaḥ /

uttarayābhimantrya tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti // ĀpGs_13.16 //


COMMENTARIES:

ĀpGs-Anā_13.16:
anujānīyadityadhyāhāraḥ /
kalpāntare tathā darśanāt /
oṃkurutti kārayiṣyan anujānīyāditi /
proktāyāṃ gavi tāṃuttarayā 'gaurasyapahatapāpme'tyetayā pūjyamāno 'bhimantrya /
yadyasya ālambhanamicchan anujānīyāt /
yadyapyeka evārrdhacassamāmnāyate tathāpi strīliṅganirdeśādṛgevaiṣāgāyatrī /
tatrāmuṣyetyasya sthāne pradāturnāmanirdeśaḥ mama ca yajñaśarmaṇaśceti //16//


tataḥ pradātā tenāsambhane 'nujñāte laukikyā'vṛtā tasyā gorālambhaṃ kṛtvā vapāmutkhidya vapāśrapaṇībhyāṃ parigṛhya aupāsane pacane vā

śrapayitvā tāmupastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayarcā ' gniḥ prāśnātvi'tyetayā tasminnevāgnau juhoti /

upastīryābhighāritāmitiupastaraṇābhighāraṇe kṛtvetyarthaḥ /
hutvā tato māṃsaṃ saṃskṛtyānnena saha tasmā upaharanti /
'avikṛtamātithya'miti vacanāt upastaraṇābhighāraṇayoraprasaṅge vacanam /
palāśaparṇenetyeva siddhe madhyamenāntamenetivacanaṃ dviparṇasya palāśavṛntasya parṇena homo mā bhūditi /
abhāvavikalpārtha vā pūrva madhyamena tadabhāve antameneti //17//

________________________


ĀpGs-Tāt_13.16:
yadi pratihītā saṃjñapanamicchet, tadā 'gaurasyapahatapāpmā'ityetayānavasānayā gāmabhimantrayate /
amuṣyetyasya sthāne cārhayiturnāma viṣṇuśarmaṇa iti gṛhṇāti /
tatassukamāsīta /
dātureva vapāhomāntaṃ karma /
abhimantryeti ca ktavāpratyayaḥ kriyāvidhāna mātrārtha eva, na tu samānakartṛkatvārthaḥ /
tasāyaitasyāḥ saṃjñapanaṃ kṛtvā, vapāmutthidya,śrapayitvā, madhyamenāntamena vā palāśaparṇena laukikenājyenopastīrya kṛtsnāṃ vapāṃ sakṛdevāvadāyābhighārya 'agniḥ prāśanātu'ityetayā tena parṇena svāgenau juhoti /
tatra ca madhyamenāntamena veti vacanaṃ dviparṇapratiṣedhārthamabhāvavikalpārtha vā /
śiṣṭaiścāvadānaissaṃskṛtaissahānnaṃ bhojayet /
ayaṃ ca saṃjñapanapakṣaḥ kaliyugānācāreṣu paṭhitatvādidānīṃ tyājya eva //16//

14 gorutsargapakṣe kartavyaḥ prakāraḥ /

yadyutsṛjedupāṃśūttarāṃ japitvomutsṛjate tyuccaiḥ // ĀpGs_13.17 //

COMMENTARIES:

ĀpGs-Anā_13.17:
atha yadi gāmutsṛjatyayaṃ pūjyamānaḥ sa gauriti prokte mantrān uttarāṃścaturo 'yajñe vardhatā'mityupāṃśu japati /
japitvā 'omutsṛjate'tyuccaiḥprasauti /
pradātā ca tāmuttsṛjyānyat māṃsaṃ kalpayati, 'nāmāṃso madhuparko bhavatī'(āśva.gṛ.19-28) tu kalpāntarāt /
tatra puṅgavālambhe gaurdhanubhavyāmātārudrāṇāmetayorlopaḥ liṅgavirodāt, netyanye /
japatvādeva siddhe upāṃśuvacanaṃ niyamārtham-uttare catvāra eva mantrāḥ
upāṃśu vaktatavyāḥ /
na praṇava iti /
śāstrāntaradarśanāt prasaṅgaḥ /
praṇavadyuccaiḥ, ūrdva vā praṇavāt iti /
tena brahmaṇaḥ evaiṣa vikalpaḥ siddho bhavati /
ihaprasavāṃvidhrabhāve 'pi utyairiti vacanādeva prasautirdraṣṭavyaḥ //18//

________________________


ĀpGs-Tāt_13.17:
yadi pūjeyo gāmutsṛjyamānāmicchet /
ayaṃ ca kāmapravedane liṅ /
tadottarān trīn mantrān 'yajño vardhatām'ityādikānupāṃśu japitvā ' omutsṛjata' ityuccaiḥprabrūyāditi śeṣaḥ /
kecit-yajña ityādikāścatvāro mantrā iti /
iyaṃ ca gaurutsarjanapakṣe 'pi bhoktureva // 17 //

15 annanivedanam /

annaṃ proktamupāṃśūttarairabhimantrya oṃ kalpayate tyuccaiḥ // ĀpGs_13.18 //


COMMENTARIES:

ĀpGs-Anā_13.18:
athānnaṃ sāmiṣaṃ samāhṛtya tasme prāha-bhūtamiti /
siddhe 'nne bhūtamiti prāha (bau.gṛ1-2-55) iti kalpāntaram /
asmākaṃ ca vaiśvadeve /
tasmāt bhūtamityeva nivedanam /
tadannaṃ peroktamuttaraiḥ pañcabhirmantrairbhūtamityādibhiḥ bhoktopāṃśvabhimantrya oṃkalpayatetyuccaiḥ prasauti /
prasūtāḥ pariveṣṭāraḥ pariveṣanti caturo nānāgotrān brāhmaṇān bhojayateti brūyettoṣu bhuktavātsvannamasmā upāharantīti (bau.gṛ.1-2) kalpāntaram //19//

________________________


ĀpGs-Tāt_13.18:
atha dātā siddhamannaṃ 'bhūtaṃ'iti mantreṇa pūjyāya prabrūyānnivedet /
kuta etat ?'sijjhe 'nne tiṣṭhan bhūtamiti svāmine prabrūyāt'; (āpa.dha.2-3-10) iti vaiśvadeve darśanāt /
madhuparkaprakaraṇa eva 'siddhenne tiṣṭhan bhūtamiti prāha'iti kalpāntarācca /
evaṃ proktamannaṃ bhoktā

uttarairmantraiḥ 'subhūtam'ityādibhiḥ pañcabhirupāṃśvabhimantrya,oṃ kalpayatetyuccaiḥ /
atrāpyanujānīyāṃditi śeṣa- /
tato bhojanaṃ ;annanivedanasya dṛṣṭārthatvāt, ācārācca //18//

16 madhuparkarahaaḥ /

ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarādupatiṣṭhadbhya etatkāryam // ĀpGs_13.19 //


COMMENTARIES:

ĀpGs-Anā_13.19:
ācāryādayaḥ prasiddhāḥ /
tebhyaścaturbhyaḥ parisaṃvatsaraṃ vipreṣyopatiṣṭhadbhyaḥ gṛhamātiśyenāgatebhyaḥ etadapacitkarma kūrcādi bhojanāntaṃ kartavyam /
kena?gṛhasthena /
niveśe hi vṛtte naiyamikāni?śrūyante agnihotramatithayaḥ iti vacanāt /
atra kecidāhuḥ-

ācāryāyartvije śvaśurāya rājña ityetat kāryam /
ityeko yogaḥ /
atha parisaṃvatsarādupatiṣṭhadbhyaścāyaṃ kāryaḥ iti /
tena vivāhāda- nantaraṃ ācāryaśvaśurābhyāṃ nimantryāpacitiḥ kartavyā /
ṛtvije ca karmaṇi, rājñe cābhiṣekānantaram /
atha tebhya eva saṃvatsaraṃ vipro ṣyopagatebhyaśca kartavyamiti //20//

________________________


ĀpGs-Tāt_13.19:
yadetadarhaṇaṃ kūrcādi bhojanāntaṃ gṛhasthena snātakāya snānadivasa evāgatāya kartavyamiti vihitaṃ, tadācāryādibhyaḥparisaṃvatsarātsaṃvatsarādūrdhva gṛhamupatiṣṭhadbhyaḥ upāgatebhyaḥ punaḥ punaḥ kārya;na tu snātakavat sakṛt /
na cāpyarvāksaṃvatsarāt /
atra cetiśandaścārthaḥ /
nanu dharmaśāstre 'gomadhuparkaraho vedādhyāyaḥ /
ācārya ṛtvik snātako rājā vādharmayuktaḥ /
ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarādupatiṣṭhadbhyo gaurmadhupa4kaśca /
dadhimadhusaṃsṛṣṭaṃ madhuparkaḥ payo vā madhusaṃsṛṣṭam /
abhāva udakam, (āpa.dha.2-8-5...9) iti snātakāyācāryāyartvije upādhyāyāya śvaśurāya rājñe ca dakṣiṇārthagavā saha madhuparko vihitaḥ /
kimarthamiha punarvidhīyate?utyate- iha vikalpena vihitasya trivṛtaḥ pāṅktasya ca tasmin gomadhuparke avedādhyāyāya śvaśurāya ca dīyamāne ca prāptyartham /
yattu tatraiva 'gaurmadhuparkaśca'iti punarvacanaṃ, tadācāryartvidādhyāyaśvaśurarājabhya eva parisaṃvatsarādupatiṣṭhadbhyaḥ punaḥ punaḥ kāryam, snātakavedādhyāyatithibhyastu sakṛdevetyevamartham //19//


sakṛtpravaktre citrāya // ĀpGs_13.20 //


COMMENTARIES:

ĀpGs-Anā_13.20:
sakṛt na prativatasaraṃ kalau gorālambhsya nṣedhādraurityuttkā yajño vardhatāmityādi japet madhyamantralopaḥ)pravaktre vedasya vedārthasya ca citrāya prasiddhāya bhinnasaṃśayāyetyarthaḥ /
evaṃ bhūtāyopasthitāya sakṛdetadapacitikarma kartavyaṃ, na pratisaṃvatsaramiti //21//________________________


ĀpGs-Tāt_13.20:
pravaktā yaḥ padavākyapramāṇābhyāṃ prakarṣeṇa vakti sādhuśabdānāmuccārayitā, pramāṇopaṃpannaṃ vyākhyātā cetyarthaḥ /
citraḥ prakāśaḥ loke prasiddha ityarthaḥ . idaṃ pravaktureva viśeṣaṇam /
tasmai sakṛdevaitat gārhya gerahitaṃ kāryam /
ayaṃ ca pravaktā na vedādhyāyaḥ /
sa hi gomadhiparkarahaḥ /
yassaṣaḍaṅgaṃ vedamadhīte, arthāśca jānāti sa vedādhyāyaḥ /
nanu-sāmayācārike gomadhuparke dharmā nopadiṣṭāḥ, sa kathaṃ kartavyaḥ?ucyate-nāmadheyaṃ dharmagrāhakamti mīmāṃsakāḥ /
tena gṛhye yājñikaprasiddhyā madhuparkasaṃśike karmaṇi upadiṣṭā eva dharmāḥ 'gomadhiparkarahaḥ'ityatra madhuparkanāmnā atidiśyante, 'māsamagnihetraṃ juhoti'itivat /
'dadhimantho madhumanthaḥ'(madhuparkaḥ)(āpa. śrau.6-32-5) ityatra tu dakṣiṇādravyasya karmavaddhamārkaaṅkṣā bhāvānnātideśaḥ /
atra ca vedādhyāyātithipūjāyām ayaṃ viśeṣaḥ, 'dadhimadhusaṃsṛṣṭaṃ madhuparkaḥ'iti pratyakṣavidhānādatideśaprāptaṃ trivṛttvaṃ pāṅktatvaṃ ca bādhyata(āpa.śrau.2-8-8) iti /
ayamatra niścitor'thaḥ ācāryāyartvije vedādhyāyāya śvaśurāya rājñe ca dakṣiṇārthādhikagavā vinā gārhyaḥ sāmayācāriko vā madhiparkaḥ kāryaḥ /
parisaṃvatsarādipāgatebhyaḥ punaḥ punaḥ kāryaḥ /
avedādhyāyāya śvaśurāyādhikagavā vinā gārhyaḥ

atithivarāpacitebhyo vedādhyāyebhyaḥ saha gavā dharmoktaḥ /
avedādhyāyābhyāṃ tu varāpacitābhyāṃ snātakāya ca snānadina evāgatāya gavā vinā gṛhyokto dharmokto vā /
prakāśāya ca pravaktre vinā gavā gārhyaḥ /
ācāryādibhyaścaturbhyo 'nyeṣāṃ sakṛdeveti /

kecit atra yogavibhāgamāhuḥ /
ācāryādibhya;caturbhya etatkāryamityeko yogaḥ /
tena vivāhānantaramācāryaśvaśurābhyāṃ nimantryāpi pūjā kāryā /
anyathā saṃvatsaramapi proṣitābhyāṃ sakṛdapi na sidhyet /
ṛtvije ca karmaṇi karmaṇi pūjā kāryā /
rājñe cābhiṣiktāya niyamenaiva /

tathā 'parisaṃvatsarādupatiṣṭhadbhyaḥ punaḥ punaḥ'ityanyo yogaḥ /
spaṣṭaścāyaṃ sāmayācārikeṣu vibhāgaḥ, 'gomadhuparkarahaḥ'iti pūrva vidhāya, paścāt'ācāryāya'ityādinā punarvidhānāt /
pūrvayoge ca śvaśuraśabdo nipātayitavyaḥ /
na cātrānya- taravidhyārambho vyarthaḥ /
sāmayācārikeṣu sarvācaraṇārthena vihitāyāṃ pūjāyāṃ, gārhyasyāsmadīyānāṃ dharmātideśārthatvāt /
na ca nāmnā dharmātideśaḥ, gomadhuparkaśabdayoḥ 'madhumantho madhuparkaḥ'; itivat dravyābhidhāyakatvāt /
ator'thabhedāt gṛhye dharme ca vidhyārambhorthavān /
tathā vedasya vedārthasya ca pravaktre ctrāya etatsakṛtkāryamiti /

taccintyam //20//


iti śrīsudarśanācāryakṛte gṛhyatātparyadarśane trayodaśaḥ khaṇḍaḥ //
pañcamaśca paṭalassamāptaḥ //


====================================================================================

atha ṣaṣṭhaḥ paṭalaḥ //


caturdaśaḥ khaṇḍaḥ /

mantrāmnānakrameṇa vivāhādayassaṃskārā vyākhyātāḥ /
anantaraṃ tatkrameṇaiva sīmantādayo vyākhyāyante-

10 sīmantonnayanam -
1 sīmantonnayanakālaḥ /

sīmantonnayanaṃ prathame garbhe caturthe māsi // ĀpGs_14.1 //


COMMENTARIES:

ĀpGs-Anā_14.1:
sīmanto nāma keśamadhyer khāviśeṣaḥ /
sa unnīyate yasmin karmaṇi tatsāmantonnayanannāyakarma garbhasaṃskāraḥ /
taccaturthe māsi kartavyam /
prathamaniyamādādhārasaṃskāro 'yam /
ādhāre ca saṃskṛte tatrāhitāḥ sarva eva garbhāḥ saṃskṛtā bhavanti //1//

________________________


ĀpGs-Tāt_14.1:
sāmantonnayanamitkarmanāmadheyam, yasmin karmaṇi garbhiṇyāssīmanta unnīyate tat vyākhyāsyāma iti śeṣa- /
taccaprathame garbhe;na tu garbhe garbhe /
garbhārthamevādhārastrūsaṃskāraḥ /
strīsaṃskāratvāt sakṛdeva kṛtassīmantassarvāneva garbān saṃskaroti /
catirthe māsicaturthe māse /
allopaśchāndasaḥ, 'chandovatsūtrāṇi bhavanti'iti smṛteḥ //1//

2 tatra pradhānahomā, jayādayaśca /

brāhmaṇānbhojayitvā'śiṣo vācayitvāgnerupasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate // ĀpGs_14.2 //


COMMENTARIES:

ĀpGs-Anā_14.2:
tatra pūrvedyurnāndīśrāddham /
atha tasminnahanibrāhmaṇān bhojayitvātairbhuktavadbhiḥāśiṣo vācayitvāagnerupasamādhānādi pratipadyate sakṛtpātrāṇi śalalyādayaśca saha śamyaḥ //2//


aṣṭau pradhānāhutayo 'dhātā dadātu no rayi'miti catasro 'yastvāhṛdā kīriṇe'ti catasraḥ //3//

________________________


ĀpGs-Tāt_14.2:
iha brāhmaṇabhojanāśīrvacanayorvidhānaṃ upanayanavat kramārtham /
pātrāsādanakāle tu yathārtha śalalyādīni sakṛdevāsādyāni /
śamyāśca paridhyarthe /
uttarāḥ 'dhātā dadātu no rayim'iti catasro 'yastvā hṛdā kīriṇā'iti catasra ityaṣṭau /
śeṣaṃ sugamam //2//

3 treṇyā śalalyā sīmantonnayanam /

pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīmupaveśya treṇyā śalalyā tribhirdarbhapuñjīlaiśśalāluglapsenetyūrdhva sīmantamunnayati vyāhṛtībhiruttarābhyāṃ ca // ĀpGs_14.3 //


COMMENTARIES:

ĀpGs-Anā_14.3:
prācīṃprāṅmukhīṃ svayaṃ pratyaṅmukhaḥ /
triṣu pradeśeṣu enī śvetītreṇī /
ikāralopaśchāndaśaḥ /
ṇatvaṃ ca /
śalalīśalyakasya romasūcī /
saviśākhā nāḍīpuñjīlamityucyate /
darbhasya puñjīlāni trīṇi bhavanti /
udumbarasya phalasaṅghātaviśeṣastaruṇaḥ śalāluglapsaityucyate /
piśācodumbarasyetyanye /
etāni dravyāṇi yugapadgṛhītvātaissīmantamunnayati ūrdhvamudūhati bhūrbhuvassuvaritye- tābhiḥ

uttarābhyāṃ ca 'rākāmahaṃ, 'yāsterāka'ityetābhyām /
trayāṇāmante sakṛdunnayanam /
iha mantrasamāmnāye vyāhṛtīnāṃ pāṭho na kartavyaḥ /

vyāhṛtibhirityetenaiva siddhassampratyayaḥ /
yathā vyāhṛtīśca japitvā, vyāhṛtīrvihṛtāḥ, ityādau /
evaṃ siddhe vyāhṛtīnāṃ pāṭhaḥ samāmnāyārtham /

kiñcāsati pāṭhe vyāhṛtibhiruttarābhyāñcetyucyamāne yājamānasamāmnāyāt grahaṇaṃ prāpnoti-vyāhṛtibhiruttarābhyāñca mantrābhyāṃ 'ucchuṣmo agna'; ityetābhyāmiti /
tatra pāṭhasya prasiddhatvāt /
'rākāmahaṃ''yāste rāke'ityetayośca pradhānāhutitvaṃ vijñāyeta, viśeṣābhāvāt /
tasmādasmādeva samāmnāyadgrahaṇaṃ yathā syāditi vyāhṛtīnāmiha pāṭhaḥ //4//

________________________


ĀpGs-Tāt_14.3:
prācīṃprāṅmukhīṃ /
svayaṃ tu pratyaṅmukhaḥ /
treṇītrīṇyetāni śuklāni yasyāssā /
yadvā triṣu pradeśeṣu enī śvetā /

treṇīti ca rūpaṃ chāndasam /
śallīsūcyākāraṃ śalyaloma /
treṇīti śalalyā viśeṣaṇam /
darbhapuñjīlaṃsaviśākhā nāḍī /
śalālurgoṣṭhodumbaraḥ, karapatrodumbaraḥ, piśācodumbaraityanarthāntaram /
glapsaḥstabakaḥ;piśācodumbarasya taruṇaphalasaṅghātaviśeṣa ityarthaḥ /

ityetairdravyairyugapadgṛhītairūrdhvasīmantamunnayatiśirasi madhye rekhāmudūhati /
kairmantraiḥ?'bhūrbhuvassuvaḥ''rākāmahaṃ suhavām''yāste rāke sumatayaḥ'; ityetairmantraiḥ /
cakāro bahumantrajñāpanārthaḥ //3//

4 vīṇāgāthibhyāṃ vīṇāgānārtha saṃśāsanam /

gāyatamiti vīṇāgāthinau saṃśāsti // ĀpGs_14.4 //


COMMENTARIES:

ĀpGs-Anā_14.4:
vīṇayā yo gāthāṃ gāyati savīṇagāthī /
tāvubhau prāgevānītau bhavataḥ /
tau saṃśāsti saṃpreṣyeti-gāyatamiti /
tau gāyataḥ /

tatraṛṅniyamaḥ //5//

________________________


ĀpGs-Tāt_14.4:
vīṇayā gāthāṃ gāyata itivīṇāgāthinau /
gāyatamiti saṃśāstisaṃpreṣyati //4//


uttarayoḥ pūrvā sālvānāṃ brāhmaṇānāmitarā // ĀpGs_14.5 //


COMMENTARIES:

ĀpGs-Anā_14.5:
uttarayoḥṛcoḥ yāpūrvā'yaugandhari'tyeṣā /
sālvānāṃsīmantakarmaṇi gāthā sālvadeśanivāsināṃ asyāmṛci gānaṃ kartavyamityarthaḥ /
sa deśo yamunātīre bhavati /
vaiśyāśca tatra bhūyiṣṭhaṃ bhavanti /
teṣāmeva rājā yaugandhariḥ //6//


itarā 'soma eva no rāje'tyeṣā /
na sarveṣāṃ brāhmaṇānāmapi tu sālvānām //7//

________________________


ĀpGs-Tāt_14.5:
uttarayoḥṛcoḥ vīṇāgāthinau gāyetām /
keṣāṃ katarā gāthā?ityata āha-pūrveti /
pūrvā
'yaugandhariḥ"ityeṣā /
sālvadeśīyānāṃ trayāṇāṃ varṇānāmapi gāthā;'sālavīḥ'ityaviśeṣaliṅgāt /
anyadeśavāsināṃbrāhmaṇānāmitarā'soma eva no rājā'ityeṣā /
kṣatriyavaiśyānāṃ tu 'somomaeva no rājāvatu mānuṣīḥ prajāḥ (āśva.gṛ.1-12-7) ityāśvalāyanīye dṛṣṭāyāṃ sārvavarṇīkyā- mṛci gānaṃ kartavyam /
na tu gānābhāvaḥ /
gāyatamityaviśeṣeṇa saṃśāsanavidhānāt /
kecit-sālvānāmapi brāhmaṇānāmitareti //5//

5 gāne nikaṭavartinyā nadyā nāmanirdeśaḥ /

nadīnirdeśaśca yasyāṃ vasanti // ĀpGs_14.6 //


COMMENTARIES:

ĀpGs-Anā_14.6:
dvitīye mantre asau śabdasya sthāne nadyā nāma saṃbudhyā nirdeṣṭavyam /
yasyāṃ vasanti yāmupajīvantītya4thaḥ /
yathā-tīreṇa kāveri taveti /
kṣatriyāṇāṃ tu sarveṣāṃ kalpāntaradṛṣṭāyāṃ sārvavarṇikyāmṛci gānaṃ bhavati /
"soma eva no rājetyāhurmānuṣīḥ prajāḥ /
vivṛttacakrā āsīnā" iti /
atrāpi nadīnirdeśassambudhyā //8//

________________________


ĀpGs-Tāt_14.6:
'soma eva no rājā'ityasvāṃ asāvityasya sthāne 'kāveri''vegavati'iti sambudhyānadīnirdesaścabhavati /
kasyā nadyāḥ?iti cet 'yasyāṃ vasanti' samīpasaptamī ceyam /
yasyāssamīpe vasanti tasyā nirdeśa ityarthaḥ //6//

6 yavāṅkarābandhanam, tato vāgyamaśca /

yavān virūḍhānābadhya vācaṃ yacchatyānakṣatrebhyaḥ // ĀpGs_14.7 //


COMMENTARIES:

ĀpGs-Anā_14.7:
virūḍhātaṅkuritān sūtrabaddhānābadhnāti śirasi vadhvāḥ /
saiva vācaṃ yacchati /
evamupadeśo bhojanañcāsyāsminnahani necchanti /

yavāśca prāgeva vaptavyāḥ yathāsmin kāle virūḍhā bhavanti //9//

________________________


ĀpGs-Tāt_14.7:
aṅkuritān sūtragrathitānyavānvadhvāśiśarasyābadhnāti /
śirasīti kutaḥ?ācārāt //7//

7 nakṣatrodayānantaraṃ vaksānvārambhaṇaṃ, vāgvisargaśca /

uduteṣu nakṣatreṣu prācīmudīcīṃ vā diśamupaniṣkramya vatsamanvārabhya vyāhṛtīśca japitvā vācaṃ visṛjet // ĀpGs_14.8 //


COMMENTARIES:

ĀpGs-Anā_14.8:
vatsaḥpumān gauśca bhavati /
vyāhṛtayassamastāḥ yājamānasamāmnāyāt pratyetavyāḥ //10//

________________________


ĀpGs-Tāt_14.8:
vispaṣṭārtham /
iha kecidadhyetāro 'yacchato''visṛjata'iti dvivacane paṭhanti /
tasmin pakṣe vāgyamanādipadārthapañcakamubhau jāyāpatī kurutaḥ /
kecit yavābandhanādi sarva vadhūreva;na patiriti //8//


11 puṃsuvanam -
1 tasya kālaḥ /

puṃsuvanaṃ vyakte garbhe tiṣyeṇa // ĀpGs_14.9 //


COMMENTARIES:

ĀpGs-Anā_14.9:
pumān yena sūyate tatpuṃsuvanaṃnāma karma /
uvaṅādeśaśchāndasaḥ /
mantradarśanāt puṃsuvanamasīti /
āśvalāyanastu guṇameva prāyuṅkta /

tat,vyakte garbhekartavyam /
garbhavyaktiśca tṛtīye caturthe vā māsi /
yadāpi caturthe tadā sīmantāt pūrvameva puṃsavanam /
nimittasya pūrvatvāt /

paścādupadeśasya tu prayojanaṃ vakṣyāmaḥ /
tiṣyeṇatacca tiṣye kartavyam /
'nakṣatre ca lupī'ti adhikaraṇe tṛtīyā //11//

________________________


ĀpGs-Tāt_14.9:
puṃsuvanamityapikarmanāmadheyam, yena karmaṇā nimittena garbhiṇi pumāṃsameva sūte tatpuṃsavanam /
vyākhyāyata iti śeṣaḥ /
atra covaṅādeśaśchāndasaḥ /
āśvalāyanastu 'puṃsavanam'iti saguṇameva prāyuṅkta /
vyakte garbheasti garbha iti niścite /
vyaktiśca tṛtīye caturthe vā māse;bahucādiṣu smṛtyantareṣūbhayathā darśanāt . yadi puṃsavanaṃ caturthe syāttadā pūrva sīmantaṃ kṛtvaiva /
kuta etat? puṃsavane paścātkriyamāṇe 'pi coditakālānatikramāt, paścānmantrāmnānasūtropadeśayorevaṃkramārthatvācca /

kecit-tṛtīyavaccaturthe 'pi sīmantātpūrva nimittasya pūrvatvāditi /
idamapi sīmantavatprathamagarbha eva, na tu pratigarbham;piṣṭapeṣaṇanyā- yadeva /

etacca pumāṃsaṃ janayatītyatra vivecayiṣyate /
tiṣyeṇa tiṣyanakṣatre puṃsavanaṃ kartavyayamiti vyavāhitena sambandhaḥ;'prakaraṇāt pradhānasya'iti nyayāt /
śuṅgāharaṇe tvaniyamaḥ //

2 nyagrodhavṛkṣāt phalaviśiṣṭāgrāṅkurānayanam, sīmantavatpradhānāhutayo jayādayaśca /

nyagrodhasya yā prācyudīcīṃ vā śākhā tatassavṛṣaṇāṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi // ĀpGs_14.10 //


COMMENTARIES:

ĀpGs-Anā_14.10:
nyagrodhasyavṛkṣasyayā prācī śākhodīcī vā tasyāḥśuṅgāmagrāṅkuraṃ savṛṣaṇāṃphalaṃ vṛṣaṇamiti vyapadiśyate sādṛśyādeva /

tadvatīṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi pariṣecanāntaṃ karma pratipadyate /
agnerupasamādhānādivacanāt tataḥ pūrva brāhmaṇabhojanamāśīrvacanaṃ ca na bhavati /
ante tu bhavati"śucīnmantravatassarvakṛtyeṣu bhojaye"diti /
tathā yat pariṣecanādīrdhva saṃśāsanādi tadapi na bhavati /

apareṇāgniṃ prācīmiti punarihopadeśāt /

tatraprayogaḥ-pūrvadyurnāndīśrāddham /
aparejyuragnerupasamādhānādi sakṛtpātraprayogaḥ /
śuṅgayā saha paridhaya eva, na śamyāḥ /
ājyabhāgānte 'nvārabdhāyāṃ dhātā dadātu no rayi'miti catasro yastvā hṛdā kīriṇeti catasraḥ jayādi pratipadyate /
pariṣecanānte tato vakṣyamāṇaṃ karma // 12 //

________________________


ĀpGs-Tāt_14.10:
savṛṣaṇāṃvṛṣaṇākṛtikena phaladvaryena saṃyuktāṃ,śuṅgāṃ agraṅkuram /
vyaktamanyat /
atra ca sīmantavadagnerupasamādhānādītyatideśāt brāhmaṇabhojanamāśīrvacanaṃ ca tantrāt purastānnivartate /
karmānte tu bhavata eva /
śucīn mantravatarssavakṛtyeṣu bhojayena /

(āpa.dha.2-15-11) iti sāmānyavacanāt,'loke ca bhūtikarmasvetadādīnyeva vākyāni syuryathāpuṇyāhaṃ svastiṛdvimiti vācayitvā (āpa.dha.1-13-9) iti vacanācca /
pātraprayege ca śuṅgādīnāṃ karmopayuktānāṃ sakṛdeva sādanam /
tathātra paridhaya eva, na tu śamyāḥ 'śamyāḥ paridhyarthe'iti atra caulagodānagrahaṇāt /
tathaiva 'sīmantavadagnerupasamādhānādi'ityādinā pariṣecanāntakalpātideśasya vivakṣitatvādihāpi ta evāṣṭau pradhānahomāḥ //10//
atha samāpte tantraśeṣe kartavyamāha--
3 tānaṅkurānanṛtumatyā kumāryā peṣayitvottānaṃ śāyitāyā garbhiṇyā dakṣiṇanāsāyāṃ niṣecanam /

anavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvā pariplāvyāperaṇāgniṃ prācīmuttānāṃ nipātyottareṇa yajuṣāṅguṣṭhena dakṣiṇe nāsikācchidre 'pinayati // ĀpGs_14.11 //


COMMENTARIES:

ĀpGs-Anā_14.11:
yasyāḥ prādurbhītaṃ rajaḥ sā avasnātā /
tadviparītāanavasnātā /
evaṃbhūtā kanyā kartrī peṣaṇasya /
prayojakaḥ patiḥ /

upalodṛṣatputraḥ /
dṛṣadarthe 'pi dṛṣatputra eva /
tatra śuṅgāṃ peṣayitvā vastreṇa pariplāvya apareṇāgniṃ prācīṃ prāṅmukhīṃuttānāṃ ūrdhvamukhīṃ, nipātya śāyayitvāuttareṇa yajuṣā'puṃsuvanamasī'tyanena taṃ rasaṃ aṅguṣṭhena tasyā nāsikācchidre dakṣiṇe apinayatiapigamayati /
prāṅmukha eva /
(pidhāya nayanaṃ svayaṃ ca prāṅmukhaḥ) //13//

________________________


ĀpGs-Tāt_14.11:
snānanimittasya rajaso 'nutpannatvāt yā na snātā tayāanavasnātayākanyayā dṛṣadarthāpanne duṣatputreśuṅgāṃ nidhāpyadṛṣatputrāntareṇa peṣayitvā tadrasaṃvastreṇa plāvayitvā tato jāyāmapareṇāgniṃ prācīṃprākchirasaṃuttānāmūrdhvamūkhīṃ,nipātyaśāyayitvā /
'puṃsuvanamasi'iti yajuṣā dakṣiṇa nāsikāchidre aṅguṣṭhenakaraṇabhūtena tadrasamapinayati garbha prāpayati /
sā rasaṃ na niṣṭhīvedityarthaḥ //11//

4 tatphalakathanam /

pumāṃsaṃ janayati // ĀpGs_14.12 //


COMMENTARIES:

ĀpGs-Anā_14.12:
evamanena karmaṇā saṃskṛtā strīpumāsaṃ janayati /
kecidarthavādamidaṃ manyante /
phalavidhau kāmasaṃyogena kriyāyā anityatvaprasaṅgāt /
yadyarthavādaḥ pratigarbhamāvṛttiprasaṅgaḥ /
evaṃ tarhi prathame garbhe ityanuvartate /
evamarthameva cāsya paścādupadeśaḥ /
vyaktaṃ caitat

chandogānāṃ-prathame garbhe tṛtīya māsi puṃsavanamiti /
anye phalavidhiṃ manyante /
tatra ca"eṣavā anṛṇo yaḥ putrī"ti (tai.saṃ-6-3-10) vacanāt putrasya sakṛdutpādanaṃ nityamiti yāvadekaḥ putra utpadyeta tāvadūgarbheṣu bhavati /
ūrdhva tu putrecchāyāṃ satyāṃ bhavati duhiturīpsāyāṃ na bhavati /

prathamagrahaṇaṃ ca nānuvartate, punarrgabhagrahaṇāt /
puṃsuvanasya tu paścādupadeśo yathā caturthe māsi tatkriyate tasya paścāt prayogārtha iti //14//

________________________


ĀpGs-Tāt_14.12:
karmaṇīnena saṃskṛtā antarvatnīpumāṃsaṃ janayatītyarthavādaḥ nityatvātpuṃsuvanasya /
ethavā phalam;

sūtrakāreṇopadiṣṭatvāt;yathā

'sahasraṃ tena kāmadugho 'varundhe'iti /
phalamakṣe 'pi 'eṣa vā anṛṇo yaḥ putrī'ityādiva canaissakṛdapi putrotpādanasya avaśyaka- rtavyatvāt tadaṅgaṃ puṃsuvanaṃ prathame garbhe kartavyameva /
tata ūrdhva tu yatra yatra garbhe putrepsā tatra tatra kartavyaṃ nānyatra /
yastvatikrānta- codanaḥ strīreva janayeyamiti kāmayate tasya sakṛdapi na bhavati /

anye tu-pumāṃsaṃ janayatītyetadvacanaṃ garbhe garbhe 'sya kartavyatāparamiti //12//

5 kṣiprasuvanaṃ karma /

kṣipraṃ suvanam // ĀpGs_14.13 //


COMMENTARIES:

ĀpGs-Anā_14.13:
yena karmaṇā kṣipraṃ sūyate tatkṣipraṃsuvanaṃnāma karmocyate //15//

________________________


ĀpGs-Tāt_14.13:
yenakṣipraṃśīghraṃ sūte 'ntarvatnī na ciraṃ kālaṃ pīḍyate tatkṣipraṃsuvanaṃnāma iti karmopadiśyate //13//


anāprītena śarāveṇānusrotasamudakamāhṛtya pattastūryantīṃ nidhāya mūrdhañchoṣyantīmuttareṇa yajuṣābhimṛśyaitābhiradbhiruttarābhiravokṣet // ĀpGs_14.14 //

COMMENTARIES:

ĀpGs-Anā_14.14:
anāprītenāspṛṣṭodakenānusrotasaṃ udakasya prasnavato na pratīpaṃ /
pattaḥpādayoradhastāt yasyāḥ śvetopamāni patrāṇi pītopa- māni puṣpāṇi yā ca madhyāṅṇe puṣyati sā tīryantī vaneṣu jāyate /
veṇupatropamāni ca yasyāḥ patrīṇi raktopamāni ca puṣpāṇi yāṃ cāgniśikhetyāhuḥ /
sā śoṣyantī tat oṣadhidvayaṃ samūlapatramādāya suṣliṣṭaṃ nidadhāti /
murdhanmurdhanītyarthaḥ /
apare piṣṭivā ālimpanti /
athatāmuttareṇa yajuṣā 'ābhiṣṭvāhaṃ daśabhirabhimṛśāmi'ityanenābhimṛśati /
daśabhiriti liṅgādubhābhyāṃ pāṇibhyāmabhimarśanam anulomaṃ mukhādārabhya tata etābhirāhṛtābhirevādbhistāmavokṣet /
uttarābhistisṛbhiḥ ṛgbhiḥ'yathaiva somaḥ pavata'ityetābhiḥ pratimantra mavokṣaṇam //16//

________________________


ĀpGs-Tāt_14.14:
anāprītena anudakaliptena aspṛṣṭodakenetyarthaḥ /
tathābhūtenaśarāveṇa /
anusrotasaṃsrotoṣanulobhaṃ na pratīpaṃ gṛhītamudamāhṛtya /
pattastasyāḥ pādayoḥtūryantīṃadhaḥpuṣpitākhyāmoṣadhiṃ nidhāya /
śoṣyantīṃprasavapīḍayā śuṣyamāṇāṃ striyaṃ 'ābhiṣṭvāhaṃ daśabhirabhibhūmṛśāmi'iti yajuṣobhābhyāṃ hastābhyām /
vamūrdhanmūrdhanyabhimṛśya /
etābhirāhatābhiradbhiḥ uttarābhiḥ
'yathaiva somaḥ pavate'; ityādibhistisṛbhistāṃsakṛdevāvokṣet /

kecit pratimantram;dṛṣṭopakāratvāditi /
tatra prathamāyā ṛcaḥ 'pratitiṣṭhatu'ityavasānam /
dvitīyāyāḥ 'tā kṛtam'iti /
tṛtīyāyāḥ 'sarasvatīḥ'iti /

anye tu-śoṣyantīti cauṣadhiḥ /
tāṃ mūrdhniṃ nidhāya striyaṃ yatra kvacābhimṛśediti /
tanna;śoṣyantīsaṃjñāyā oṣadheraprasiddhatvāt /

kecit-śoṣyantīnāmauṣadhiḥ yā vaneṣu jāyate, veṇupatropamāni ca yasyāḥ patrāṇi, puṣpāṇi ca raktopamāni, yāṃ cāgniśikhetyāhuriti /

tanna;yato vācyavācakabhāvo nepadśagamyaḥ, yathādurvārtikakārapādāḥ-

'vācyavācakabhāvo hi nācāryairupadiśyate /

anyathānupapattyā tu vyavahārātsa gamyate //
(taṃ.vā.1-3-9) iti /

iha tu vyavahārābhāvādeva vipratipattiḥ /
sā bhāṣyakārādapyāptatamapraṇītābhidhānakośeṣu śoṣyantīśabdasyāgniśikhāparaparyāyatayā pāṭhācchāmyati /
na ca tathā dṛśyate /
tasmādvaraṃ pūrvoktameva vyākhyānamiti //14//


athānyadbhaiṣajyamāha-
6 jarāyupatanārtha karma /

yadi jarāyu na patedevaṃvihitābhirevādbhiruttarābhyāmavokṣet // ĀpGs_14.15 //


COMMENTARIES:

ĀpGs-Anā_14.15:
jarāyu garbhāveṣṭhanaṃ,tadyadi na patet, tata uttaro vidhiḥ kartavyaḥ /
kaḥ punarasau?kṣipraṃsuvane yo vidhiścoditaḥ 'anāprītena śarāveṇe'tyādi (evaṃ vihitābhiradbhiḥ uttarābhyāṃmantrābhyāṃ"tisadeva padyasva, nirai tu pṛśni śevala'mityetābhyāṃ pratimantramavokṣet /

ete ca karmaṇī svabhāryāviṣayau)yakṣmagṛhītāmanyāṃ veti karmāntare yatnakaraṇāt /
anye punaraviśeṣeṇecchanti //17//

________________________


ĀpGs-Tāt_14.15:
yadi prasūtāyāstasyājarāyugarbhaprāvaraṇaṃna patettadā'anāprītena śarāveṇa'ityādividhinā'hṛtābhiradbhiḥ aitu garbhau akṣitaḥ'

ityetābhyāmṛgbhyāṃ tāmavokṣet /

kecit-pratimantram /
tathā pūrvasminnavokṣaṇe ṣaḍavasānāstisra ṛcaḥ /
iha tu 'tiladeva padyadeva padyasva'ityekā ṛk;'niraitu pṛśni'ityaparaṃ yajuriti //15//


iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane caturdaśaḥ khaṇḍaḥ samāptaḥ //


pañcadaśaḥ khaṇḍaḥ /

12 jātakarma -
1 jātasya kumārasya vātsapreṇābhimantraṇam, mūrdhanyavaghrāṇam, dakṣiṇakarṇajapaśca /

jātaṃ vātsapreṇābhimṛśyottareṇa yajuṣopastha ādhāyottarābhyamābhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇe jāpaḥ // ĀpGs_15.1 //


COMMENTARIES:

ĀpGs-Anā_15.1:
jātamiti pulliṅgasya vivakṣitatvāt puṃsa evāyaṃ jātakarmākhyaḥ saṃskāraḥ /
na striyāḥ /
vatsaprīrnāma ṛṣiḥ /
tena dṛṣṭaṃ vātsapraṃ divasparītyeṣo 'nuvākaḥ /
pratyṛcamabhimarśanam /
sarvānta ityanye /

uttareṇa yajuṣā'asminnaha'mityanena /
uttaratra māturiti viśeṣaṇādiha sva upastha ādadhāti /
uttarābhiriti pāṭhaḥ uttarābhiḥ tisṛbhiḥ ṛgbhiḥ abhimantraṇādīni trīṇi kartavyāni /
'aṅgādaṅgā'dityabhimnatraṇam /
'aśmā bhave'timūrdhanyavaghrāṇam /
'medhāṃ ta'iti dakṣiṇe karṇe jāpaḥ /
japa ityarthaḥ /
kecittu uttarābhyāmiti dvivacanāntapāṭhamāśritya dvayormantrayoḥ triṣvapi karmasu viniyogaṃ manyante /

teṣāmavaghrāṇaliṅgenābhimantraṇaṃ karṇayorjapaśca prāpnoti /
āśvalāyanaścāha-karṇayorupanidhāya medhājananaṃ japati medhāṃ te devassaviteti (āśva.śrau.1-13-2) //1//

________________________


ĀpGs-Tāt_15.1:
jātaṃ jātamātram, prāṅnābhivardhanāt puṃso jātakarma vidhīyate //
(manu.2-29) iti vacanāt /
etaccopariśodhyate /
jāta kumāraṃ pitā vātsapreṇa 'divaspari'(tai.saṃ4-2-2) ityanuvākena ante sakṛdabhimṛśya 'asminnaham'ityanena yajuṣā svasyopasthe tamādhāya, uttarābhyāṃ 'aṅgādaṅgāt''aśmā bhava'iti dvābhyāṃ tasyābhimantraṇaṃ kartavyam, tathaiva tābhyāmeva mūrdhanyavaghrāṇam, etayorevarcoḥ dakṣiṇe karṇe jāpo japa ityarthaḥ /
vacanabalācca japābhimantraṇayoravaghrāṇaliṅgabādhaḥ /
abhidhānaṃ tu jātasaṃskārakriyāsāmānyāt /
etacca 'tardhisthāṇucatuṣpathavyatikrame'; (āpa.gṛ.5-16) ityatropapāditam /

kecit-uttarābhiriti pāṭho, nottarābhyāmiti /
tena 'aṅgādaṅgāt'ityabhimantraṇam /
'aśmā bhava'ityavaghrāṇam /
'medhāṃ te devaḥ'iti japaḥ /
ata evāśvalāyanaḥ -"karṇayorupanidhāya me dhājananaṃ japati'medhāṃ te devassavitā'iti" /
madhughṛtaprāśanaṃ tu 'tvayi medhām'; iti yajurbhireva tribhiriti /
tanna;anadhīyamānapāṭhāṅgīkāre atiprasaṅgāt //1//

2 nakṣatranāmanirdeśaḥ /

nakṣatranāma ca nirdiśati // ĀpGs_15.2 //


COMMENTARIES:

ĀpGs-Anā_15.2:
abhijighrāmyasau ityatrāsauśabdasya sthāne nakṣatranāmanirdeśaḥ /
tatsaṃbudhyā nirdiśet-paśūnāṃ tvā hiṃkāreṇābhijhighrāmyāśvayujetyādi /
tatra nakṣatraśabdeṣu jātārthe rūpanirṇayārthaḥ ślokaḥ --

________________________


ĀpGs-Tāt_15.2:
roremamṛjyeciṣu vṛddhirādauṣṭhātpe ca vāntyaśravaśāśvayukṣu /
śeṣeṣu nāmvoḥ kaprassvaroṣantyaḥ svāpvoradīrghassāvisarga iṣṭaḥ //

asyārthaḥ-rohiṇī revatī maghā mṛgaśīrṣā jyeṣṭhā titrā-ityeteṣu ādyakṣaranirdiṣṭeṣu ādau vṛddhirbavati, 'nakṣatrebhyo bahulam, (pā.sū.4-3-37)iti bahulagrahaṇājjātārthapratyayasya ca lugabhāvaḥ /
rūpaṃ ca rauhiṇaḥ raivataḥ māghaḥ mārgaśīrṣaḥ jyaiṣṭhaḥ caitraḥ iti /
ṣṭhātpe ca, proṣṭhapadetyatra ṣṭhakārātpare pakāre ca vṛddhiḥ /
"je proṣṭhapadānām'(pā.su.7-3-18)ityuttarapadavṛddhirityarthaḥ /
pūrvavacca lugabhāvaḥ proṣṭhapādaḥ /

vāntyaśravaśāśvayukṣu /
antyamāmnānataḥ apabharaṇīrityarthaḥ /
śravaḥ śravaṇaṃ śa-śatabhiṣak aśvayuk ityeteṣu caturṣu vā vikalpena vṛddhiḥ /
atra ca śravaṇāpabharaṇyoḥ bahulagrahaṇādeva luko vikalpaḥ /
aśvayukchatabhiṣajostu 'vatsaśālābhijidaśvayukcha- tabhiṣajo vā'(pā.sū.4-3-36)

iti sūtreṇa /
apabharaṇaḥ āpabharaṇaḥ /
śravaṇaḥ śrāvaṇaḥ /
śatabhiṣak śātabhiṣajaḥ /
aśvayuk āśvayujaḥ /
śeṣeṣu na uktādanyeṣu nakṣatreṣu na vṛddhiḥ yato 'tra 'śraviṣṭhāphalgunyanūrādhāsvātitiṣyapunarvasuhasta viśākhāṣāḍhābahulālluk'; (pā.sū.4-3-34) ityanena, nakṣatrebhyo bahulam'ityanena ca lugva bhavati /
'luktaddhitaluki'(pā.sū1-2-49) iti strīpratyayanivṛttiḥ kṛttikaḥ tiṣyaḥ āśreṣaḥ phālgunaḥ hastaḥ viśākhaḥ anūrādhaḥ āṣāḍhaḥ śraviṣṭhaḥ /
āmvoḥ kaparaḥ svaro 'ntyaḥ, ārdramūlayorantyaḥ svaraḥ kaśabdaparo bhavati /
pūrvāṅṇāparohṇārdraamūlā'ityādinā vunpratyaya ityarthaḥ /
ārdrakaḥ mūlakaḥ /
svāpvoradīrghassāvisarga iṣṭaḥ, svāpvoḥ svātīpunarvasvorantyasvaro 'dīrghassavisargaśceṣṭaḥ /
'śraviṣṭhāphalgunī'ityādinā luk /
savisargatvaṃ ca pūrvasya strīpratyayasyanivṛttau halṅyādilopābhāvāt /
uttarasyatu tanuvadukārāntatvāt /
svātiḥ punarvasuḥ /
evaṃ sarveṣāṃ nakṣatranāmnāṃ prathamayā nirdeśaḥ sūktavāke /

jātakarmaṇi punassambuddhyā //2//


tadrahasyaṃ bhavati // ĀpGs_15.3 //


COMMENTARIES:

ĀpGs-Anā_15.3:
nakṣatranāma rahasyaṃ bhavati /
yathā pare na jānanti tathā vaktavyamityarthaḥ sūktavākādiṣvapyevameva //3//

________________________


ĀpGs-Tāt_15.3:
nakṣatranāma ca rahasyaṃ nirdiśatīti sūtre praṇetavye sūtrāntarakaraṇāt yat nāmanakṣatranibandhanaṃ, yacca daśamyāṃ kṛtaṃ tadubhayaṃ jātakarma sūktavākānnaprāśanābhivādanādiṣu nityaṃ rahasyameva nirdeśyaṃ bhavati //3//

3 kumārasya madhughṛtaprāśanam, dadhighṛtaprāśanaṃ ca /

madhu, ghṛtamiti saṃsṛjya tasmin darbheṇa hiraṇyaṃ niṣṭarkya badhvāvadāyottarairmantraiḥ kumāraṃ prāśayitvottarābhiḥ pañcabhissnāpayitvā dadhi ghṛtamiti saṃsṛjya kāṃsyena pṛṣadājyaṃ vyāhṛtībhiroṅgāracaturthābhiḥ kumāraṃ prāśayitvādbhiśśeṣaṃ saṃsṛjya goṣṭhe ninayet // ĀpGs_15.4 //


COMMENTARIES:

ĀpGs-Anā_15.4:
madhughṛtamityetadvayaṃ viṣamaparimāṇaṃ kāsyapātre saṃsṛjya tasmin hiraṇyaṃ darbheṇa, niṣṭarkya badhvā'dadhāti /
niṣṭarkyamiti bandhanaviśeṣo lokaprasiddhaḥ /
tathā baddhena hiraṇyena tadrasadvayamādāya tenaiva kumāraṃ prāśayet /
uttaraistribhiḥ 'tvayi medhā'mityādibhiḥ pratimantraṃ prāśanam /

tatauttarābhiḥ pañcabhiḥṛgbhiḥ 'kṣetriyai tve'tyādibhiḥ pratimantraṃ snā#uyati /
tato 'nyasmin kāṃsyapātre dadhi ghṛtañca saṃsṛḍya tatpṛṣadāḍyaṃ tenaiva kāṃsyena prāśayati /
vyāhṛtībhireṅkāracaturthābhiḥbhūḥ svāhetyādibhiḥ pratimantram /
tataśśeṣadvayamadbhissaṃsṛḍya geṣṭhe ninayet /
kumāragrahaṇaṃ asamarthasyāpi kumārasyaiva prāśanamupāyena yathā syāditi /
tena yatnābhāve"dhānāḥ kumārān prāśayanti""kṣaitrapattyaṃ ca prāśayanti"ityādau prāśanamasamarthānāṃ na bhavati //4//

________________________


ĀpGs-Tāt_15.4:
niṣṭakarya śikhābandhanavat sarandhreṇa granthinā niṣṭarkya badhnāti;prajānāṃ praḍananāya'iti liṅgāt /
uttarairmantraiḥ'medhāṃ te devassavitā'ityṛcā, 'tvayi medhān'iti trabhiryajurbhiḥ /
prāśanaṃ caturṇāmante sakṛdeva hiraṇyena gṛhātvā /

"mantravatprāśanaṃ cāsya hiraṇyamadhusarpiṣām'; /
(manu.2-29)

iti manuvacanāt /
uttarābhiḥ pañcabhiḥ 'kṣetriyai tvā niṛtyai tvā'ityādibhiḥ /
snāpanamapi pañcānāmante sakṛdeva /
dadhi dhṛtamitiva samasṛṣṭaṃ pṛṣadājyaṃ /
tacca yasmin kāṃsye saṃsṛjyate tenaiva prāśayenna hastena /
vyāhṛtībhiroghkāracaturthābhiḥ'bhūḥ svāhā'; ityādibhiḥ /
atrāpyante sakṛtprāśanam /
prāśitaśeṣamadbhissaṃsṛjya geṣṭhe adhikaraṇe 'nyo ninayet /

kecit-madhṛghṛtasaṃsargo 'pi kāsye niyataḥ /
prāśanadvayaṃ snāpanaṃ ca pritimantramiti //4//

4 dakṣiṇastanadāpanam /

uttarayā māturupastha ādhāyottarayā dakṣiṇaṃ stanaṃ pratidhāpyottarābhyāṃ pṛthivīmabhimṛśyottareṇa yajuṣā saṃviṣṭam // ĀpGs_15.5 //


COMMENTARIES:

ĀpGs-Anā_15.5:
atha taṃ kumāraṃ 'mā te kumāra'mityetayāmāturupasthaādadhāti /
etāvantaṃ kālaṃ svopasthe /
tasmāt śeṣaninayanama- pyanyena kārāyitavyam /
tatauttarayarcā'ayaṃ kumāra'ityetayādakṣiṇaṃ stanaṃ pratidhāpya tata uttarābhyāṃ ṛgbhyāṃ'yadbhūmerhṛdaya'mityetābhyāṃ pratimantraṃ pṛthivīmabhimṛśati /
tataḥ taṃ kumāraṃ abhimṛṣāṭāyāṃ bhūmau saṃveśayati mātā /
taṃ saṃviṣṭamuttareṇa yajuṣā 'nāmayati na rudatī'tyanenābhimṛśati //5//

________________________

ĀpGs-Tāt_15.5:
uttarayā'mā te kumāram'ityetayā kumāraṃmāturupastha ādadhāti /
iha ca mātṛgrahaṇāditaḥ pūrva svopastha eva /
ata eva ca śeṣaninayanamanyakartṛkam /
uttarayā'ayaṃ kamāraḥ ityetayādhakṣiṇaṃ stanaṃ pratidhāpayatipāyayati /
idaṃ ca mantrastana- niyamayorvidhānaṃ prathamastanapānaviṣayam, prathamātikrame kāraṇābhāvāt /
tataśca jātoṣṭiḥ, 'vaiśvānaraṃ dvādaśakapālaṃ nirvapet putre jāte yadaṣṭakapālo bhavati gāyatriyaivainaṃ brahmavarcasena punāti'(tai.saṃ.2-2-5) ityādinā yadyapi putrajanmākhyānimittasaṃyogena śrutā tathāpi kṣāmavatyādivanna nimittādanantaraṃ kartavyā /
kuta etat?rātrisatranyāyena ārthavādikaputragatabrahmavarcasādikāmanāsaṃvalitasyaiva janmano 'dhikārahetutvābhyupagamāt

jāteṣṭhipravṛtteścotkaṭajīvatputragatapūtatādiphalarāgādhīnatvāt dīrghakālasamāpyāyāṃ ceṣṭau kṛtāyāṃ paścādvaidhastanamāne sati kumāra eva śeṣī śiṣkaṇṭhatayā na jīvet /
tataśceṣṭeyāṃ rāgādhīnāyāṃ pravṛttireva na syāt /
tasmāt jananānantarameva saṃśāsanāntaṃ jātakarmaiva kartavyam /
iṣṭistūktena nyāyena nimittasvārasyabhaṅgasya durnivāratvāt codakānugrahāccāśauce 'pagate parvaṇyeva kartavyā /

uttarābhyāṃ'yadbhūmerhṛdayaṃ'ityetābhyāṃpṛthivīṃsakṛdabhimṛśati,yatra kumāraśśataṃsaṃviṣṭaṃ 'nāmayati na rudati'itiyajuṣā bhimṛśati //5//

5 phalīkaraṇahomāḥ /

uttareṇa yajuṣā śirasta udkumbhaṃ nidhāya sarṣapān phalīkaraṇamiśrānañjalinottaraistristriḥ pratisvāhākāraṃ hutvā saṃśāsti -praviṣṭe praviṣṭa eva tūṣṇīmagnāvāvapateti // ĀpGs_15.6 //


COMMENTARIES:

ĀpGs-Anā_15.6:
tatastasya śirassamīpe uttareṇa yajuṣā'āpassupteṣvi'tyanena udakumbhaṃ nidadhāti /
tatassarṣapān phalīkaraṇamiśrānañjali- nā juhotiuttarairmantraiḥaṣṭābhiḥ 'ayaṃ kali'mityādibhiḥ /
tatra ca pratisvāhākāraṃ trirhomaḥ /
sakṛnmantreṇa dvistūṣṇīm /
dravyaṃ ca punaḥ punarādeyam /
kecittu sakṛdupāttenaiva trirjuhvati /
uttarayośca homayoḥ svāhākāramātramāvartayanti /
homaścāyamapūrvaḥ tantrasyāvidhā- nāt

paristaraṇaṃ tu bhavati /
pariṣeṭanaṃ samantamubhayataḥ /
hutvā tatassaṃśāsti /
kān !ye sūtikāgāraṃ praviśanti /
tatra saṃśāsane evakāraḥ

evamityasyārthe /
etaduktaṃ bhavati-asya sūtikāgārasya yadā yadā praveśo yuṣmābhiḥ kriyate tadā tadā sarṣapān phalīkaraṇa-

miśranasminnagnāvevaṃ tūṣṇīmāvapata yathā mayoptāḥ añjalinā triltriśceti /
tatra tūṣṇīmityatideśaprāptasya mantrasya pratiṣedhaḥ /
yathāsaṃpraiṣaṃ te

kurvanti /
homaścāyaṃ kumārasya rakṣārthaḥ saṃskāraḥ, na mātuḥ, prakaraṇāt /
tena yadyapi'yasyai vijātāyāṃ mana'iti māturapi rakṣā pratīyate tathāpi

tadartho homo na bhavati /
tataśca strīprasave daśāhamadhye putramṛtau ca na bhavati // 6 //

________________________


ĀpGs-Tāt_15.6:
uttareṇa 'āpassupteṣu'ityanenayajuṣā kumārasya śirassamīpe udakasya pūrṇakumbhaṃ nidhāya atha 'yatra kva tāgnim'; (āya.dha.2-1-23) ityādividhinā śrotriyāgārādagnimāhṛtya tamupanidhāyaphalīkaraṇamiśrān sarṣapān uttaraiḥ'ayaṃ kalim'ityādibhiraṣṭabhirmantraiḥ añjalinā pratimantraṃtrisrirjuhoti /
tatra tu dvistūṣṇīm /
tūṣṇīkeṣvapi svāhākāro bhavati, pratimantramiti siddhe pratisvāhākāramityadhikākṣarāt /
atha sūtikāgṛhapālānsamaśāsti-praviṣṭe praviṣṭa eva tūṣṇīmagnāvāvapateti /
sampraiṣasya cāyaṃ vivakṣitor'thaḥ-- pratipraveśaṃ tadanantarameva sarṣapān phalīkaraṇamiśrān añjalinā asminnevāgnau tūṣṇīṃ vāgyatā eva āvapateti /
eva kārācca praveśāvāpayormadhye truṭimātrasyāpi kālasya na kṣepaḥ /
sarṣapāṇāmevāñjalinā āvāpaḥ;prakṛtatvāt /

kecit- evakāra evamityarthe /
tūṣṇīmiti cātideśaprāptamantrapratiṣedhārthamiti //6//


(pa.6.,khaṃ.15-7)

evamaharaharānirdaśatāyāḥ // ĀpGs_15.7 //


COMMENTARIES:

ĀpGs-Anā_15.7:
vijananaprabhṛti yāvat daśāhāni na nirgacchanti tāvadeva homaḥ kartavyaḥ saṃśānañcetyarthaḥ /
sakṛccahomāḥ, na śāyam /

yadyapi saṃśāsanamanantaraṃ tathāpi tāvanmātrasyāyamatideśo na bhavati /
tasya homāśeṣatvāt /
nāpi vātsaprādeḥ /
kṛtsnasya kalpāntareṣu sarveṣvaprasiddhatvāt //7//

________________________


ĀpGs-Tāt_15.7:
yathaitadanankaroktaṃ tūṣṇīmāvapanaṃ evamaharahaḥ anirdaśatāyāssūtikāgṛhapālaiḥ kartavyam /
āṅmaryādāyām /
nirdaśānirgatā daśabhyo 'horātrebhyo yā rātrissā /
ādaśamyā rātrerityartaḥ //7//


evaṃ jātakarmottkvā kramaprāptaṃ nāmakaraṇamāha--

13 nāmakaraṇam -
6 tasya kālaḥ /

(pa.6.,khaṃ.15-8)

daśamyāmutthitāyāṃ snātāyāṃ putrasya nāma dadhāti pitā māteti // ĀpGs_15.8 //


COMMENTARIES:

ĀpGs-Anā_15.8:
utthānaṃ nāma sūtikāliṅgānāmagnyudakumbhādīnāmapanayanam /
bhartuśca nāpitakarma /
yaccanyat striyo viduḥ tacca sarvavarmānāṃ daśame 'hani bhavati /
daśamīśabdena na rātrirucyate kiṃ tarhi ?ahorātrasamudāyaḥ yathā"tasmāt sadṛśīnāṃ rātrīṇā"miti /
tatra paribhāṣāvaśādahanyeva karma snānaṃ ca sati sambhave tasminnevāhani niyamena bhavati /
prakāraṇādeva siddhe putrasyeti vacanaṃ vakṣyamāṇo 'nāmno lakṣaṇaviśeṣaḥ'tasyaiva yathā syāt /
tena kumāryāḥ 'ayujākṣaraṃ kumāryāḥ'(āpa.gṛ.15-11) ityetāvadeva bhavati /
na 'nāma- pūrvamākhyātottara'mityādi /
pitā māteti tā ca dadaturyadagre"(tai.saṃ.1-5-10) iti /
tatra prayogaḥ śucīn mantravatassarvakṛtyeṣu bhojaye (āpa.gha.2-15-11) diti brāhmaṇān bhojayitvā pitāmātā ca nāmāgre 'bhivyāhṛtyāśīrvacanaṃ brāhmaṇairabhivyāhārayetām /
amuṣmai svastīti kalpāntare darśanāt /
kecit nāma kariṣyāva saṅkalpamicchanti //8//

________________________


ĀpGs-Tāt_15.8:
daśamyāṃrātrau daśame 'hani /
utthitāyāṃsūtikāgṛhānniṣkrāntāyāṃ prasūtikāyāṃ snātāyāṃ ca satyām /
evaṃ vadatā daśame 'hani niṣkramya snātavyamityuktaṃ bhavati /
putrasya pitā nāma dadhātiva vyāvasthāpayati;na tu karoti;śabdārthayossambandhasya nityatvāt /
mātā ca /
itiśabdaścārthe, mātāpitarau sahitau nāma dhatta iti /
imamartha mantravarṇe 'pyāha"mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhaturyadagre" (tai.saṃ.1-5-100 iti //8//

7 nāmani puṃso 'kṣarasaṃkhyā /

(pa.6.,khaṃ.15-9)

dvyakṣaraṃ caturakṣaraṃ vā nāmapūrvamākhyātottaraṃ dīrghābhiniṣṭhānāntaṃ ghoṣavadādyantarantastham // ĀpGs_15.9 //


COMMENTARIES:

ĀpGs-Anā_15.9:
atha nāmno lakṣaṇaviśeṣaḥ /
savyañjano nirvyañjano vā svaro 'kṣaraṃnāmadravyapradhānaṃ, tatpūrvapadaṃ yatra tatnāmapūrva kriyānimittamākhyātaṃ, taduttarapadaṃ yatra tatākhyātottaraṃ dīrghātparo 'bhiniṣṭhāno visarjanīyo 'nte yasya tatdīrghābhiniṣṭhānāntam tathā ghoṣavadvyāñjanamādibhūtaṃ yasya tatghoṣavadādiantarmadhye antasthā yasya tatantarantasthamvargāṇāṃ tṛtīyacaturthau ikāraśca ghoṣavantaḥ /

yaralavā antasthāḥ /
divaṃ nayatīti dyutiḥ /
gāḥ śrayate iti gośriḥ /
gāṃ prīṇatīti goptīḥ /
hiraṇyaḥ dadātīti hiraṇyadāḥ

bhūridāḥ haradatta ityādīnyudāharaṇāni /
"ṛṣyaṇūkaṃ devātāṇūkaṃ vā yathā vaiṣāṃ pūrvapuruṣāṇāṃ nāmāni syu"riti (bau.gṛ.2 -2-28,29) baudhāyanaḥ /
ṛṣyaṇūkaṃ ṛṣyabhidhīyi vasiṣṭho jamadagniriti /
devatāṇūkaṃdevatābhidhāyi rudro viṣṇuriti /
pūrvapuruṣāḥ pitrādayaḥ //9//

________________________


ĀpGs-Tāt_15.9:
atha vyavasthāpanīyasya nāmno lakṣaṇamucyate-dvyakṣaraṃ caturakṣaraṃveti samāse 'bhipretaḥ, na tu rūḍhiḥ 'nāmapūrvamākhyātettaram'iti pūrvottarakhaṇḍavyavasthāpanāt /
nāpi vākyam;tasya dravyavācakatvābhāvāt /
kutaḥ punarvākyasamāsayorartavatsamudāyatvāviśeṣe'pi samāsa eva dravyavācako na vākyam?iti cet;'kṛttaddhitamāsāśca'(pā,sū.1-2-46) iti samāsagrahaṇasya niyamārthatvāt /
nāmapūrva, dravyavācakaṃ subantaṃ padaṃ nāma, tatpūrva yasya tannāmapūrvam /
tathā ākhyātamuttaraṃ padaṃ yasya nāmnastadākhyātottaram /
________________________


ĀpGs-Tāt_15.9:
nanu-'supsupā'iti samāsaniyamāt ākhyātena tiṅantena naiva samāsaḥ?satyam;ata evātra ākhyātaśabdena ākhyāta sadṛśaṃ kvibantaṃ subantameva vivakṣitam /
sādṛśyaṃ ca kriyāprādhānyābhāve 'pi kriyāvācitvamātrāt, 'kvibanto dhātutvaṃ na jahāti'iti dhātusaṃjñatvācca /

dīrghābhiniṣṭhānāntaṃdīrghaścābhiniṣṭhānaścānte yasya nāmnastattathoktam /
abhiniṣṭhāna iti visarjanīyasya pūrvācāryāṇāṃ saṃjñā /
ghoṣavān varṇa ādiryasya nāmnastatghoṣavadādi /
gheṣavarṇāśca prātisākhyasūtre prasiddāḥ, 'ūṣmavisarjanīyaprathamadvitīyā aghoṣāḥ

na hakāraḥ /
vyañjanaśeṣo ghoṣavān'iti /
antarantasthaṃantaḥ madhye yasya nāmno 'ntasthāḥ yaralavāstattathoktam /
dvyakṣarasyodā- haraṇaṃ-vārdāḥ

vāḥ udakaṃ dadātīti vārdāḥ, giraṃ dadātīti gīrdāḥ ityādi /
caturakṣarasya tu bhāṣyoktaṃ 'draviṇodāḥ varivodāḥ'iti /
etaddvayamapi chāndasam /
anyadapi hiraṇyadā yuvatidāityādi //9//

8 'su 'śabdaghaṭitasya nāmnaḥ prāśastyam /

(pa.6.,khaṃ.15-10)

api vā yasmin svityupasargassyāt taddhi pratiṣṭhitamiti hi brāhmaṇam // ĀpGs_15.10 //


COMMENTARIES:

ĀpGs-Anā_15.10:
api vā ayamapi pakṣaḥyasminnāmni 'su'ityayamupasargaḥ syāt devatatra lakṣaṇam /
nānyadvyakṣaratvādi /
taddhi pratiṣṭitām /
hi śabdo 'tiśaye /
pūrvasmādapyatiśayena pratiṣṭhitaṃ, tena pūrvamapi dvyakṣarādi pratiṣṭhitam /
tathāca pūrvāsminneva lakṣaṇe sthitvā bharadvāja āha-dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ taddhi prasiddhamiti vijñāyate iti /
pratiṣṭhitamiti /
dhruvamavināśyā yuṣyamityarthaḥ /

subhadrassumukha ityādyudāharaṇam /
upasarga iti vacanātsomasudityādi pratiṣṭhitaṃ na bhavati //10//

________________________


ĀpGs-Tāt_15.10:
api vā yasminnāmni 'su'ityayumupasargassyāt tannāmapratiṣṭhitaṃāyuṣmadyajñādikriyācca bhavati;yathā-sujātaḥ sudarśana ityādi /
iha brāhmaṇagrahaṇāt dvyakṣarādiviśeṣaṇaiḥ sviti viśeṣaṇaṃ vikalpyate /
hiśabdo 'narthako nipātaḥ, anarthako mitākṣareṣu'iti vacanāt /

upasargagrahaṇamusargapratirūpakāṇāṃ supasometyādīnāṃ vyudāsārtham /
atra bodhāyano vikalpāntarāṇyāha-'ṛṣyaṇūkaṃ devatāṇūkaṃ vā yathā vaiṣāṃ pūrvapuruṣāṇāṃ nāmāni syuḥ'iti /
aṇūkamabhidhāyakaṃ, prakaraṇāt /
ṛṣyaṇūkaṃ vasiṣṭhaḥ nāradaḥ ityādi /
devatāṇūkaṃ viṣṇuḥ śivaḥ iti /

pūrvapuruṣāṇāṃ pitṛpitāmahādīnāṃ vā nāmāni yajñaśarmā, somaśarmā ityādimi //10//

9 kumāryā nāmakaraṇam /

ayujākṣaraṃ kumāryāḥ // ĀpGs_15.11 //


(pa.6,khaṃ.15-11)
COMMENTARIES:

ĀpGs-Anā_15.11:
yā skhyā arthavimituṃ na śakyate sā ayuk saṃkhyā /
ayuñji akṣarāṇi yatra tat ayujākṣaram-ekākṣaraṃ tryakṣaramityādi /
etāvadeva kumāryā nāmalaṇam-gauḥ, vāk, pṛthivi, pārvatīti //11//

________________________


ĀpGs-Tāt_15.11:
ayugakṣaraṃ viṣamākṣaraṃkumāryā nāma bhavati /
ayujākṣaramiti chāndasaḥ /
ayugakṣaratvamekamevātra viśeṣaṇam, dvyakṣarādīnāmanena nirvatitatvāt /
tadvyathā-śrīḥ, gauḥ, bhāratī, kamalā, pativallabhā, kamalekṣaṇā, ityādi /
kumāryā api jātakādayaścaulāntāḥ dehaṃsaskārārthāḥ kriyāstūṣṇīṃ kartavyā eva /

"amantrikā tu kāryeyaṃ strīṇāmāvṛdaśeṣataḥ //
saṃskārārtha śarīrasya yathākālaṃ yathākramam" //
(ma.smṛ.2-66)

iti manuvacanāt /
iha ca dravyaniṣṭhā bhāvārthāḥ prāśanavapanādaya eva niṣkṛṣya kartavyāḥ, na tu homāḥ;evameva śiṣṭācārāt, smṛtyartasāre dṛṣṭatvācca //11//

10 pravāsādetya pitrā putrasya mūrdhāvaghrāṇādi /

pravāsādetya putrasyottarābhyāmabhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇa uttarān mantrān japet // ĀpGs_15.12 //


(pa.6.,khaṃ.15-12)
COMMENTARIES:

ĀpGs-Anā_15.12:
pravāsādāgatyatuuttarābhyāmabhimantraṇamavaghrāṇaṃ ca krameṇa kartavyam /
aṅgādaṅgādityabhimantraṇaṃ, 'aśmā bhave'tyavaghrāṇam /
nāmanirdeśaścā'bhijighrāmi yajñaśarma'nniti /
mantraliṅgāt kumāryā abhimantraṇāntaropadeśācca siddhe putragrahaṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇaṃ karṇe jāpaśca kumāryā mā bhūt /
anyathā liṅgavirodhābhāvāt ubhayaṃ kumāryā api syāt /
tasyā api prakṛtatvāt /

kumārīmuttareṇetyayaṃ ca abhimantraṇasyaiva pratyāmnāyaḥ syāt, netarayoḥ /
uttare mantrāḥ 'agnirāyuṣmāniti pañce'tyādiṣṭāḥ tān putrasyadakṣiṇe karṇe japet /
mantragrahaṇaṃ kriyate 'agnirāyuṣmāniti pañce'tyasya pañcaśabdasya mantreṣu vṛttiriti prajñāpanārtham //12//
________________________


ĀpGs-Tāt_15.12:
pravāsādāgatyottarābhyāṃ'aṅgādaṅgāt'aśmā bhava'ityetābhyāṃputrasyābhimantraṇaṃ kartavyam /
tathaitābhyāmevamūrdhanyavaghrāṇam /

asāvityasya sthāne daśamyāṃ kṛtaṃ nāma sambuddhyā gṛhṇāti /

kecit-'aṅgādaṅgādityabhimantraṇam /
''aśmā bhave'tyavaghrāṇamiti /
tathā sati evaṃ vibhajyaiva viniyuñjīta, krameṇeti vā brūyāt /

tataḥ putrasyadakṣiṇe karṇe uttarān'agnirāyuṣmān sa vanaspatibhiḥ'ityādikān sānuṣaṅgān pañcamantrān japet /
etacca trayaṃ pratiputramāvartate // 12 //

11 evaṃ kumāryā api /

kumārīmuttareṇa yajuṣābhimantrayate // ĀpGs_15.13 //


(pa.6.,khaṃ.15-13)
COMMENTARIES:

ĀpGs-Anā_15.13:
pravāsādetyakumārīstrīprajāṃuttareṇa yajuṣā'sarvasmādātmanaḥ sambhūtāsī'tyanenaabhmantrayate /
duhitaramiti kartavye kumārīmiti vacanaṃ pradānādūrdhva mābhūditi /
putrasya tu yāvajjīvaṃ bhavati putre 'pi proṣitāgate abhimantraṇāditrayaṃ bhavati nyāyasya tulyasya tulyatvāt //13//

________________________


ĀpGs-Tāt_15.13:
pravāsādetyetyanuvartate /
uttareṇa'sarvasmādātmanaḥ'ityanenayajuṣākumārīṃ kanyāmaprattāmabhimantrayate /
kumāryastvetāvadeva, na tvavaghrāṇajapau;avacanāt, tatra putrasyeti grahaṇānmantrasthapulliṅgavirodhācca //13//


iti śrīsudarṣanāryaviracite gṛhyatātparyapadarśane pañcadaśaḥ khaṇḍaḥ //


ṣoḍaśaḥ khaṇḍaḥ /
14 annaprāśanam -
1 tatra kumārasya dadhyādiprāśanam /

janmano 'dhi ṣaṣṭhe māsi brāhmaṇān bhojayitvā'śiṣo vācayitvā dadhi madhu ghṛtamodanamiti saṃsṛjyottarairmantraiḥ kumāraṃ prāśayet // ĀpGs_16.1 //


(pa.6.,khaṃ.16-1)
COMMENTARIES:

ĀpGs-Anā_16.1:
atha kumārasyānnaprāśanam /
tatjanmano 'dhijananaditvasādārabhya ṣaṣṭhe māsi kartavyam /
māsāśca sauracāndāmāsādayaḥ /
tatkariṣyan brāhmaṇān bhojayitvā yugmān tairāśiṣo vācayati-puṇyāhaṃ svasti ṛddhimiti /
nātra pūrvedyurabhyudayaśrāddhaṃ, devejyābhāvāt /
yatrāpagedyuḥ devejyā tatra pūrvedyuḥ pitṛbhyaḥ kriyate /
'tasmāt pitṛbhyaḥ pūrvedyuḥ kriyate /
uttaramahardevān yajate, iti vacanāt /
vācayitvā'śiṣaḥ dadhyādi catuṣṭayaṃ saṃsṛjya tena kumāraṃ prāśayet /
uttarairmantraiścaturbhiḥ 'bhūrapāṃtve'tyādibhiḥ /
tvauṣadhīnāmiti madhyamayoranuṣajati /
apāmityasya tu pāṭho mantracatuṣṭayaprajñāpanārthaḥ /
asāvityatra mānagrahaṇaṃ sambudhyā-'oṣajhayassantu yajñaśarma'nniti /

pratimantraṃ prāśanam /
sarvānta ityanye /
kumāraṃ iti canāt kumāryā vidhivadannaprāśanaṃ na bhavati-āvṛtaiva kumāryā (āśva.gṛ.1-14-7)

ityāśvalāyanavacanāt //1//

________________________


ĀpGs-Tāt_16.1:
janmane 'dhijanmana ārabhya, divasagaṇanayā ṣaṣṭhe māsi /
tena mārgaśīrṣa śukle dvitīyāyāṃ jātasya na mārgaśīrṣo māsaḥ pūrṇo gaṇyate /
ata eva jyotiṣe bṛhaspatiḥ --

'pañcāśaddivasāt trighnātpaścāttrihataṣaṣṭikāt //


arvāgevottamā bhuktiḥ"...... iti /
brāhmaṇān bhojayitvetyuktārtham /
āśīrvacanānantaraṃ dadhyādicatuṣṭayaṃ saṃsṛjyauttarairmantraiḥ ' bhūrapāṃtvauṣadhīnāṃ'ityādibhiścaturbhiḥ kumāraṃ sakṛdeva prāśayot /
sambuddhyā ca nāmagrahaṇam /
dvitīyatṛtāyayorapi 'tvauṣadhīnām'ityāderanuṣaṅgaḥ //1//

2 dadhyādisthāne taittirīyamāṃsavidhānam /

taittireṇa (rīyeṇa) māṃsenetyeke // ĀpGs_16.2 //


(pa.6.,khaṃ.16-2)
COMMENTARIES:

ĀpGs-Anā_16.2:
tittireḥ pakṣiṇaḥmāṃsenatadannaprāśanaṃ kartavyamityeke ācāryā manyante /
māṃsaṃ vyañjanamodasya /
anye tu māṃsameva mantravat prāśyaṃ manyante /
māṃsagrahaṇaṃ śoṇitādeḥ pratiṣedhārtham //2//

________________________


ĀpGs-Tāt_16.2:
vyaktārthametat //2//


15 caulam-
1 tasya kālaḥ /

janmano 'dhi tṛtīye varṣe caulaṃ punarvasvoḥ // ĀpGs_16.3 //


(pa.6.,khaṃ.16-3)
COMMENTARIES:

ĀpGs-Anā_16.3:
atha causavidhiḥ -yasmin karmaṇi keśāḥ prathamaṃ khaṇḍyate tat caulaṃ /
cūḍā prayojanamasyeti /
ḍalayoraviśeṣaḥ /
tat

janmanaḥ prabhṛti tṛtīye varṣe punarvasevornakṣatre kartavyam /
kumāraṃ prāśayediti vihitatvāt puṃsa evedaṃ vidhivaccaulam /
kumāryāstvāvṛtaiva /

evañcetkṛtvā apareṇāgniṃ prāñcamiti puṃliṅgamupapadyate /
janmagrahaṇaṃ garbhādārabhya tṛtīye varṣe mā bhūditi //3//

________________________


ĀpGs-Tāt_16.3:
janmano 'dhītipūrvavat /
tataśca 'garbhādissaṅkhayā varṣāṇāṃ'iti garbhavarṣa na gaṇyate /
caulamitikarmanāmadheyam /
yasmin karmaṇi cūḍāsannidhānaṃ taccaulaṃ;punarvasvoḥ;kartavyamiti śeṣaḥ //3//

2 upanayanavannāndīśrādvam /

brāhmaṇānāṃ bhojanamupāyanavat // ĀpGs_16.4 //


(pa.6,khaṃ.16-4)
COMMENTARIES:

ĀpGs-Anā_16.4:
upanayane brāhmaṇabhojane viśeṣābhāvāt ādipadalopo 'tra draṣṭavyaḥ /
brāhmaṇabhojanādīti brāhmaṇān bhojayitvā'śiṣo vācayitvā kumāraṃ bhojayitvetyetāvadiha draṣṭavyam /
anuvākasya prathamenetyādiparastādatidekṣyate //4//

________________________


ĀpGs-Tāt_16.4:
atra ca 'brāhmaṇānāṃ bhojanam'iti grahaṇamāśīrvacanakumārabhojanayorapi pradarśanārtham /
bhojanādītyādiśabdo vā draṣṭavyaḥ; upāyanavaditi vacanāt /
upanayanamevopāyanam //4//


sīmantavadagnerupasamādhānādi // ĀpGs_16.5 //


(pa.6.,khaṃ.16-5)
COMMENTARIES:

ĀpGs-Anā_16.5:
agnerupasamādhānādipariṣecanāntaṃ sīmantavat kartavyam /
pūrvedyurnāndīśrāddhaṃ, sakṛtpātrāṇi, śalalyādibhissaha śamyāḥ /
anvārabdhāyāṃ ityatra ca kumārasyānvārambhaḥ /
pariṣecanāntasya cādideśaḥ /
yattu 'gāyatamiti vīṇāthinau'ityādi na tasyātrātideśaḥ /
apareṇāgniṃ prāñcamiti vidhānāt punarupaveśasya //5//

________________________


ĀpGs-Tāt_16.5:
agnerupasamādhānāditantraṃ sapradhānahomaṃ pariṣecanāntamihasīmantaditi /
tataścānvārabdhe kumāre pradhānahomāḥ /
pātraprayoga kāle śalalalyādīnāṃ sakṛdeva sādanam //5//

3 kumārasya keśānāṃ vinayanam, śikhānidhānaṃ ca /

keśān vinīya yatharṣi śikhā nidadhāti // ĀpGs_16.6 //


(pa.6.,khaṃ.16-6)
COMMENTARIES:

ĀpGs-Anā_16.6:
vinayanaṃpṛthakkaraṇaṃ vaptavyānāṃ śikhārthānāñca /
tūṣṇīmitivāgyamanārtha na mantrapratiṣedhārtham, prāptyabhāvāt /
yathārṣiyāvanta ṛṣayo yasya pravare tāvatīśśikhāḥ karoti-tryārṣeyasya tisnaḥ pañcārṣeyasya pañceti //6//

________________________


ĀpGs-Tāt_16.6:
prāñcaṃprāṅmukham /
vatūṣṇīṃ vāgyataḥ /
kesān vinīyavividhaṃ nītvā;vaptavyān śikhārthāśca pṛthakpṛthakkṛtvetyarthaḥ //


yathārṣiyāvanta ṛṣayasspravare tāvatīśśikhā nidadhāti /
ekārṣeyasyaikā śikhā dvyārṣeyasya dve ityādi //6//


yathā vaiṣāṃ kuladharmaḥ syāt // ĀpGs_16.7 //


(pa.6.,khaṃ16-7)
COMMENTARIES:

ĀpGs-Anā_16.7:
athavāyathāyena prakāreṇaeṣāṃkumārasya kulajānāṃkuladharmaḥpravartate tathā śikhāṃ karoti /
eṣāṃ iti vacanaṃ kartuḥ kuladharmo mā bhūditi /
tenāsmin karmaṇi pitaiva karteti niyamo nāsti /
anyatra tu sati sambhave kumārakarmasu tasyaiva niyamaḥ //7//

________________________


ĀpGs-Tāt_16.7:
athavā-yathā yena prakāreṇa eṣāṃ kulajānāṃ kuladharmaḥ pravartate, tathā śikhā kartavyā /

kecit eṣāmiti vacanāt pituranyo 'pi caulakarteti //7//


(pa.6.,khaṃ.16-8)
COMMENTARIES:

ĀpGs-Anā_16.7:
'uṣṇāśśītāsvānīye'tyādi 'darbhastambe vā nidadhātī'tyevamantaṃ upanayanavat kartavyamityarthaḥ //8//

4 upanayanavat digvapanādi /

apāṃ saṃsarjanādyākeśanidhānātsamānam // ĀpGs_16.8 //

________________________


ĀpGs-Tāt_16.8:
vyākhyātamevaitatsamāvartane //8//


kṣuraṃ prakṣālya nidadhāti // ĀpGs_16.9 //


(pa.6.,khaṃ.16-9)
COMMENTARIES:

ĀpGs-Anā_16.9:
kṣurasya prakṣālanaṃvidhīyate /
nidhānamarthaprāptam /
yadā nidadhāti tadā prakṣālyeti //9//

________________________


ĀpGs-Tāt_16.9:
atra prakṣālanameva vidhīyat;nidhānaṃ tvarthaprāptam //9//

5 vapane upayuktena kṣureṇa trirātraparyantaṃ karmākaraṇam /

tena tryahaṃ karmanivṛttiḥ // ĀpGs_16.10 //


(pa.6,khaṃ.13-10)
COMMENTARIES:

ĀpGs-Anā_16.10:
tena kṣureṇa triṣvahorātreṣu nāpitakarma na kartavyam //10//

________________________


ĀpGs-Tāt_16.10:
tena kṣureṇa tryahaṃ nāpitakarmaniṣṭavṛttissyāt //10//


varaṃ dadāti // ĀpGs_16.11 //


(pa.6.,khaṃ.16-11)
COMMENTARIES:

ĀpGs-Anā_16.11:
asminkarmaṇi samāpte kumārasya pitā brahmaṇe varaṃ dadāti /
'gaurvai vara'ittyuktam //11//

________________________


ĀpGs-Tāt_16.11:
varaṃ gāṃ pitā dadāti dakṣiṇata asīnāya brāhmaṇāya /
yadyanyaścaulakartā tadā tasmai //11//

1 godānavrataṃ, tatkālaśca /

evaṃ godānamanyasminnapi nakṣatre ṣoḍaśe varṣe // ĀpGs_16.12 //


(pa.6khaṃ.,16-12)
COMMENTARIES:

ĀpGs-Anā_16.12:
yathā caulaṃ evamasya godānākhyamapi karma kartavyam /
tatra tṛtīyasya varṣasyāpavādaḥṣoḍaśe varṣeiti /

anyasminnapi nakṣatrepuṇyāha eva /
punarvasu niyamasyāpavādaḥ //12//

________________________


ĀpGs-Tāt_16.12:
godānamitikarmanāmadheyam;yasminkarmaṇyaṅgabhūtaṃ godānayośśiraḥpradeśāviśeṣayorvapanam /
yatrāpi pakṣe śikhāvarjita sarvakeśavapanaṃ, yatharṣi ca śikhāḥ;tatrāpi godānayorvapanaṃ karmanāmadheyapravṛttinimittaṃ vidyata eva /
tadgodānākhyaṃ karma /
evaṃ yathācaulam brāhmaṇabhojanādi varadānāntaṃ kartavyam /
taccanyasminnapi nakṣatre rohiṇyādau,varṣa ca ṣoḍaśe bhavati //12//


atra pakṣāntaramāha--

agnigodāno vā syāt // ĀpGs_16.13 //


(pa.6.,khaṃ.16-13)
COMMENTARIES:

ĀpGs-Anā_16.13:
agnirdevatā yatra godāne tadagnigodānaṃ yasya vaso 'gnigodānaḥ /
(agniśabdena taddaivatyaṃ godānaṃ lakṣyate /

agnirgodānamasyeti vigrahaḥ) /
ekasya godānaśabdasya lopaḥ, uṣṭramukhavat /
tatra baudhāyanaḥ-ṣoḍaśe varṣe godānam /
tasya caulavat tūṣṇīṃ pratipattiravasānaṃ ca /
.....agni godāno vā bhavati /
tasya kāṇḍopākarakāṇḍasamāpanābhyāṃ pratipattiravaśānaṃ ca /
(bau.gṛ.3-2-52-58) iti /
kimuktaṃ bhavati?āgneyānāṃ kāṇḍānāṃ upākaraṇasamāpanayoryaḥ kalpaḥ tatra cauladharmāḥ pravartanta iti /
ṣoḍaśe varṣe bhavati /
sakṛt pātrāṇi na śamayāḥ /
asyāsmin gṛhye 'nupadiṣṭatvāt yat godānamupadiṣṭaṃ tatraiva śamyāvidhiḥ /
tatra prayogaḥ brāhmaṇān bhojayitvā'śiṣo vācayitvā tūṣṇīṃ keśaśmaśru vāpayitvāgnerupasamādhānādi pariṣecanāntāni āgniyakāṇḍopākaraṇavat kṛtvā śukriyavaddevatopasthānaṃ 'agne vratapate vrataṃ cariṣyāmi"iti /
anye saṃvatsare vratacaryā /
ante visargaḥ /
evamevācāriṣamityādi vikāraḥ śukriyavat daivatam /
keśaśmaśruvapanam /
ante brāhmaṇabhojanam /
ubhayatra nāndīmukhaśrāddhaṃ kecit kurvanti /
apare na // 13 //

________________________


ĀpGs-Tāt_16.13:
agnaye godānaṃ yasyaso 'gnigodāno brahmacārī /
pulliṅganirdeśāccaivaṃ vigrahaḥ /
asmin pakṣe ājyabhāgānte kṛte 'agnaye kāṇḍarṣaye svāhā'ityājyenaivaikā pradhānāhutiḥ /
tato jayādi kṣuraprakṣālanāntam //13//


saṃvatsaraṃ godānavratame (mitye) ka upadiśanti // ĀpGs_16.14 //


(pa.6khaṃ.,16-14)
COMMENTARIES:

ĀpGs-Anā_16.14:
kṛtagodānasyāpi taccheṣatayāsaṃvatsaraṃ vratacaraṇamekaṃ ācāryāupadiśanti /
caulagodāne 'yaṃ vikalpaḥ /

agnigodāne tu kāṇḍopākaraṇātideśāt nityameva yadā vratacaryā tadā varadānādūrdhva devatopasthānaṃ pūrvavadante, visargaśca pūrvavadeva //14//

________________________


ĀpGs-Tāt_16.14:
adhīte 'pi vede, avaśyaṃsaṃvatsaraṃ godānavrataṃbrahmacarya caritavyamityeka upadiśanti;vaikalpikamityarthaḥ //14//


ubhayorapi godānayoścaulādviśeṣamāha-
2 tatra vapane viśeṣaḥ /

etāvannānā sarvān keśān vāpayate // ĀpGs_16.15 //


(pa.6khaṃ.,16-15)
COMMENTARIES:

ĀpGs-Anā_16.15:
asmin caulagodāne tuetāvannānāpṛthagbhāvaścaulāt /
atrasarvān keśān vāpayatesaśikhān /
caule tu yatharṣi śikhā nidadhāt /
anye śmaśtvādīnāṃ prāptyartha sarvagrahaṇaṃ varṇayanti /
teṣāṃ keśaśabda- upalaṇārthaḥ /
tathā cāśvalāyanaḥ-keśaśmaśrulomanakhānyudakasaṃsthāni saṃpreṣyati /
(āśva.gṛ.1-18-6) iti //15//

________________________


ĀpGs-Tāt_16.15:
etāvannānāetāvān bhedaḥ /
yadapidhānārthayāpi śikhayā sadasarvān keśān vāpayataiti /
tatasceha vinayanābhāvācchalalyādīnāṃ nivṛttiḥ /
atra ca vāpayata iti ṇijantanirdeśādācārya eva godānakarmaṇaḥ kartā /
varadānañcācāryāyaiva /
tathātra śikhāyā api vapanaṃ 'etāvannānā sarvān keśānvāpayate'ityasmādeva vacanāt ;satravat /

anya āhuḥ 'rikto vā eṣo 'napihito yanmuḍastasyaitadapidhānaṃ yacchikheti /
satreṣu tu vacanāt vapanaṃ śikhāyāḥ'(āpa.dha.1-10- -8.9)

iti satrebhyo 'nyatra śikhāyā vapanagratiṣedhāt ihāpi naiva śkhāyā vapanamiti //15//


udakopasparśanamiti chandogāḥ // ĀpGs_16.16 //


(pa.3.,khaṃ.16-16)
COMMENTARIES:

ĀpGs-Anā_16.16:
asmin godānavrate aharaharudakopasparśanaṃkartavyamitichandogā upadiśanti /
triṣavaṇamiti kecit // 16 //


iti śrīharadattaviracitāyāmanākulāyāṃ gṛhyasūtravṛttau ṣoḍaśaḥ khamḍaḥ //

________________________


ĀpGs-Tāt_16.16:
sāṃvatsarikagodānavratapakṣe aharaharudakopasparśanaṃ chandogāupadiśanti;vikalpa ityarthaḥ //16//


iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane ṣoḍaśaḥ khaṇḍaḥ //
ṣaṣṭhaḥ paṭalassamāptaḥ //

====================================================================================

atha saptamaḥ paṭalaḥ //


saptadaśaḥ khaṇḍaḥ /

16 gṛhanirmāṇam-
1 tatra khanitreṇoddhananodūhane /

dakṣiṇāpratyakpravaṇamagarāvakāśamuddhatya pālāśena śamīmayena vodūhenaitāmeva diśamuttarayodūhati // ĀpGs_17.1 //


yajñeṣvadhikariṣyamāṇasya puruṣasya dehasaṃskārā vyākhyātāḥ /
te ca 'śālīnasyodavasāya'iti vacanābhāve gṛha eva kartavyāḥ /
vidhivacca nirmite gṛhe /
vidhivat praveśādapekṣitāyuryajñadhanādi phalasiddhiḥ /
ato mantrāmnānakramaprāpto gṛhanirmāṇapraveśayorvidhirvyākhyāyate- (pa6.,khaṃ.17-1)

COMMENTARIES:

ĀpGs-Anā_17.1:
atha gṛhasammānavidhiḥ /
gṛhasammānaṃ ca na sarvayajñādivannityam /
nāpyadbhutakarmaprāyaścittādivannaimittikam /
kiṃ tarhi?kāmyam /
ato 'kriyāyāṃ na doṣaḥ /
kriyāyāṃ codagayanādiniyamaḥ /
tatra yasmin pradeśe 'gāraṃ cikīrṣitaṃ so 'gārāvakāśaḥ sa dakṣiṇāpratyakpravaṇobhavati /
dakṣiṇā pratīcyorantarāle nimnā bhavati /
evaṃvidhe deśe agāraṃ kartavyamityarthaḥ /
tamagārāvakāśaṃ uddhanti khanitreṇa khanati yathā pāṃsava utpadyante /
uddhatya tān pāsūn pālāśena samīyena vodūhena etāmeva diśaṃ prati uttarayarcā'yadbhūmeḥ krūra'mityetayāudūhatiunnatāt pradeśāt avanate prāpayati /
udūhyate 'nenetyudūhaḥ //1//

________________________


ĀpGs-Tāt_17.1:
yo 'gārārthatvenābhipareto 'vakāśo bhūmibhāgo dakṣiṇāpratyakpravaṇaḥdakṣiṇāpratīcyāṃ naitṛtyāṃ diśi nimnastamuddhatya khanitrādinā pāṃsūnutkhādya pālāśena śamīmayena vodūhena, udūhyante deśāntaraṃ prāpyante pāṃsavo 'nenetyudūhaḥ;vādulūka ityarthaḥ tenaitāmeva koṇadiśaṃuttarayā 'yadbhūmeḥ krūram'ityetayodūhati //1//


evaṃ triḥ // ĀpGs_17.2 //


(pa.7.,khaṃ.17-2)
COMMENTARIES:

ĀpGs-Anā_17.2:
evaṃ triruddhatya udhūhati //2//

________________________


ĀpGs-Tāt_17.2:
udūhatīti sambandhaḥ /
atra dvitīyatṛtīyayorapyudūhayoḥ mantrāvṛttiḥ, evamiti vacanāt /
anyathā uttarayā trirudūhatītyeva brūyāt, 'evaṃ triḥ'iti sūtrāntaraṃ nārabheta //2//

2 sthūṇāgartakhananam, sthūṇānikhananaṃ ca /

kḷptamuttarayābhimṛśya pradakṣiṇaṃ sthūṇāgartān khānayitvābhyantaraṃ pāṃsūnudupyottarābhyāṃ dakṣiṇāṃ dvārasthūṇāmavadadhāti // ĀpGs_17.3 //


(pa.7.,khaṃ.17-3)
COMMENTARIES:

ĀpGs-Anā_17.3:
evamudūhya tatastaṃ bhūmibāgaṃ kalpayanti yathā sarvatassamaṃ sampadyate /
tataḥ taṃ kḷptaṃ uttarayarcā 'syonā pṛthivī'tyetayābhimṛśati /
tataḥpradakṣiṇaṃ sthūṇāgartān khānayati nakāraschāndasaḥ /
abhyantaraṃ ca bahirārabhya madhye yathā samāpyate tathetyarthaḥ /
tatra madyasthūṇāsu vaṃśadhāraṇārthāsu pradakṣiṇamiticābhyantaramiti ca viśeṣaṇasyāsambhavāt paryantāsveva bhavati /
tatra prāgdvāre 'gāre dakṣiṇadvārasthūṇāgartamārabhya pradakṣiṇamottarasmāt dvārasthūṇāgartāt khānayitvā tato yāvatyo madhyamamasthūṇāḥ tāvatīnāṃ dakṣiṇādārabhyodagapavargaḥ /
evamanyathādvāre 'pyagāre yathāsambhavaṃ pradakṣiṇamabhyantaratvaṃ ca sampādyam /
evaṃkhānayitvā gartebhyaḥ pāsūnudūpya uddhatya tatauttarābhyāṃ ṛgbhyāṃ 'ihaiva tiṣṭhe'tyetābhyāṃ dakṣiṇādvārasthūṇāṃ garte avadadhāti //3//

________________________


ĀpGs-Tāt_17.3:
kḷptamudūhena prāgudakpravaṇaṃ kṛtaṃuttarayā'syonā pṛthivi'ityanayābhimṛśya sthūṇāgartānsthūṇānāṃ vibhāgārthān gartān karmakaraiḥ pradakṣiṇaṃkhānayitvābhyantaramārabhya, na bahiḥ,pāṃsūnudupya uttarābhyāṃ'ihaiva tiṣṭha'ityetābhyāṃdakṣiṇāṃniṣkrāmata eva, na praviśataḥ, dvārasthūṇāmavaṭe avadadhāti /
atra prādakṣiṇyasya cābhyantaratvasya ca vidhānaṃ pa4yantīyāsveva sthūṇāsu;na tu madhyamāsu //3//


evamitarām // ĀpGs_17.4 //

(pa.7.,khaṃ.17-4)
COMMENTARIES:

ĀpGs-Anā_17.4:
etābhyāmeva dvābhyāmṛgbhyāṃitarāṃ uttarāñca dvārasthūṇāṃ avadadhātītya4thaḥ /
ahadakṣiṇāmitarāmitiniṣkramataḥ savyadakṣiṇe pratyetavye;na praviśataḥ //4//

________________________


ĀpGs-Tāt_17.4:
itarāṃsavyāṃ dvārasthūṇāṃevaṃ'ihaiva tiṣṭha'ityetābhyāmevāvadadhāti //4//


yathākhātamitarā anvavadhāya vaṃśamādhīyamānamutteraṇa yajuṣābhimantrayate // ĀpGs_17.5 //


(pa.7khaṃ.,17-5)
COMMENTARIES:

ĀpGs-Anā_17.5:
dvārasthūṇayoḥ yathākhātaṃ avadhānaṃ mantravacca /
itarāsaṃ tuyathākhātaṃ yena krameṇa gartāḥ khātāḥ tenāvadhānaṃ tūṣṇīm /
evaṃ sarvāsvavahitāsu madhyamasthūṇāsu vaṃśamādadhati karmakartāraḥ /
tairādhīyamānaṃ vaṃśamuttareṇa yajuṣā ' ṛtena sthūṇā" vityanenābhimantrayate /
vaṃśagrahaṇena ca pṛṣṭhavaṃśo gṛhyate, mukhyatvāt /
vyaktañcaitat bhāradvājake"ṛtena sthūṇe'ti pṛṣṭhavaṃśa- madhiropayatī'ti /

tatra mantre sthūṇāviti chāndaso lṅgavyatyayaḥ /
dvivacanañca yathāsambhavaṃ draṣṭavyam //5//

________________________


ĀpGs-Tāt_17.5:
yathākhātaṃ khananakrameṇaitarāḥsthūṇāḥ tūṣṇīmanvavadhāyavaṃśaṃ samatūpaṃ samathūṇāsvādhīyamānaṃuttareṇa yajuṣā'ṛtena sthūṇā vadhiroha'; ityanenābhimantrayate //5//


sammitamuttarairyathāliṅgam // ĀpGs_17.6 //


(pa.7khaṃ.,17-6)

COMMENTARIES:

ĀpGs-Anā_17.6:
tatastadagāraṃsammitaṃsaṃkḷptaṃuttarairmantraiḥ'brahma ca te kṣatra'mityādibhiṣṣaḍbhiḥ /
kim?abhimantrayate ityeva /

yathāliṅgamitiyasyāgārāṅgasya liṅgaṃ yasmin mantre dṛśyate tena tadabhimukho 'gāramabhimantrayata ityarthaḥ /
yadāpi pūrvasthūṇā baddhā tadāpi dve evābhisandhāyābhimantraṇam /
agārasya dvivacanasaṃyogāt /
evaṃ sarvatra agāramadhye yaḥ sthūṇārājaḥ stūpaḥ /
pṛṣṭhavaṃśaḥ atraike sthūṇāliṅgeṣu caturṣu mantreṣu 'sthūṇe abhirakṣatu'ityevamanuṣaṅgāmcchanti /
yajñaśca dakṣiṇāśca dakṣiṇe sthūṇe abhirakṣatu iti /
anye 'te'śabdasyāpi-yajñaśca te dakṣiṇāśceti /
sākāṃkṣatvānmantrāṇām, neti vayam /
dhakṣiṇā iṣaścorjaścetibahuvacanāntaiḥ abhirakṣatvityekavacanāntasya sambandhānupapatteḥ, ūhasya cāvidhānāt abhyātānavat pāṭhābhāvacca sarvānuṣaṅgeṣu dṛṣṭasyānte punaḥ pāṭhasyābhāvācca /
yattu sākāṃkṣatvamuktaṃ tadapi nānuṣaṅgahetuḥ sannidhimātreṇākāṅkṣāyā nivartanāt /
yadi vā dharmaste sthūṇārāja śrīste ityatrābhirakṣatvityasya nāpekṣā , dvayorapi prathamāntatvāt /
evaṃ dakṣiṇā ityādikaṃ prathamāntaṃ draṣṭavyam /
tasmādākāṅkṣaiva nāsti /
sannidhānācca sthūṇāpratipattiḥ //6//

________________________


ĀpGs-Tāt_17.6:
sammitaṃnirmitamagāraṃuttarāḥ'brahma ca te kṣatraṃ ca'ityādibhiḥ pañcabhirmantraiḥyathāliṅgaṃmantraliṅgāvagatadiṅmukho 'bhimantrayate tatra pañcamena madhyamābhimukhaḥ, ananvitatvāt /

kecit-ṣaḍbhiḥ /
tatra 'dharmaste sthūṇārājaḥ'iti madhyamaśca 'śrīste stūpaḥ'iti pṛṣṭhavaṃśamiti /

atra yadyapi mantrairagārāvayavāssthūṇāḥ stūyante;tathāpyebhiḥ sthūṇāvadagārameva stūyate, yathā pādavandanena pādavāneva vandyate /

atra kecit-dvitīyādiṣu triṣu mantreṣu vākyasamāptyartha 'sthūṇe abhirakṣatu'ityādyanuṅgaṃ manyante /

anye 'te'śabdasyāpi /
tathā 'dharmaste'ityādau abhirakṣatvityasya ca /

apare tu-naiveha kasyācitkvacidapyanuṣaṅgaḥ;anuṣajyamānasya vairūpyāt, ante 'pi ca pāṭhābhāvācca /
vākyasamāptistu prakṛtatayā buddhisthapadārthānvayātsidhyati, yathā 'iṣe tvā'(tai.saṃ.1-1-1)iti mantrasya buddhisthacchedanānvayāt chinadbhīti vākyasamāptiriti //6//


atha gṛhapraveśavidhimāha--

17 gṛhapraveśavidhiḥ-
1 gṛhasyeśānadigbhāge 'gnipratiṣṭhāpanam /

pālāśaṃ śamīmayaṃ vedhmamādīpyottarayāgnimuddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati // ĀpGs_17.7 //


(pa.7,khaṃ.,17-7)
COMMENTARIES:

ĀpGs-Anā_17.7:
atha praveśanavidhiḥ /
anyathā sammitasyāpyagārasya praveśe vidhirayaṃ bhavati /
udagayanādyapekṣimiti kecit /

netyanye /
bījavato gṛhān pratipadyate (āśva.gṛ.2-10-2)ityāśvalāyanaḥ /
bījagrahaṇaṃ sarveṣāmeva gṛhopakaraṇānāmupalakṣa- ṇam /
tatra pravekṣyanpālāśaṃ samīmayaṃ vā idhmaṃagnāvādīpayati /
idhmaścātrārthalakṣaṇo na niyataparimāṇaḥ /
ādīpya tamagnipātraṃ uddharacyuttarayartā 'uddhriyamāṇa'ityetayā pañcapādayā /
yadyahani praveśo rātriliṅgo 'vivādaḥ prayoktavyaḥ /
tathā rātrāvaharliṅgo nirvivādaḥ prayoktavyaḥ /

vibhajyaviniyogābhāvāt /
yeṣāṃ tūdagayanāpekṣā te rātrau praveśaṃ necchanti /
ahaḥkṛtasya rātrikṛtasya ca pāpmano viniyogaḥ prapādyata ityarthaḥ /

virodho 'pi nāsti /
yathā 'yadāpo naktaṃ duritaṃ carāme'ti /
tamuddhṛtamagniṃ uttareṇa yajuṣā 'indra sya gṛhā vasumanto varūthinaḥ'ityanenaagāraṃprapādayati /
prapādyaagārasyauttarapūrve deśe tamagniṃ pratiṣṭhāpayati uttarayarcā 'amṛtāhuti'mityanayā /
atrāgarasyeti na vaktavyaṃ, agnimiti ca /
kasmāt?ubhayoraṣyatraiva vākye śrutatvāt /
evaṃ tarhi nāyamagāraśabdo deśaviśeṣaṇārthaḥ /
kiṃ tarhi?agniviśeṣaṇārthaḥ agārasyāgniṃ pratiṣṭhāpayatīti /
kaḥ punaragārasyāgniḥ?yaḥ pacanāgniḥ /

tasmādaupāsanādudvaraṇaṃmasyāgnerna bhavati /
laukikādeva bhavatīti kecit /
apare tu homasaṃyogādaupāsana evāyamagniriti sthitāḥ /

teṣāmagārasyetyagnimiti ca padadvayaṃ vyartham /
homāśca pacane 'pi dṛṣṭā vaiśvadeve /
tasmāt pacanādrirevāyam /
yayapyevaṃ tathāpi deśasaṃskāro bhavatyeva /
homasaṃyogāt . athaupāsanasya vaihārikāṇāṃ ca tadaiva praveśanaṃ pratiṣṭhāpanaṃ ca sve sthāne /
bhāryādīnāṃ ca tadaiva praveśaḥ //7//

________________________


ĀpGs-Tāt_17.7:
pāsāśaṃ śamīmayaṃ vedhmaṃkāṣṭhabaupāsane 'gnāvādīpayati /
idhmamiti ca 'agniṣu mahata idhmānādadhāti'itivadaniyataṃ saṃkhyādikaṃ vivakṣitam /
uttarayā'uddhriyamāṇaḥ'ityetayā /
tatastamagnimuddharati /
atra ca sānuṣaṅge catuṣpade triṣṭubhau dve ṛcau pañcabhiḥ pādairāmnāte /
tayorekaivoddharaṇārthā /
anyā tu vikalpārthā /
uttarayā ityekavacanena viniyogāt /
vyavasthitaścāyaṃ vikalpo 'bhipretaḥagnihotravat /

yadyahani praveśastadā rātriliṅgayā, rātrau cedaharliṅgayā /
rātrau ca praveśaśśiṣṭācāraprasiddha iti pūrvamevoktaḥ /
uttareṇa'indrasya gṛhāḥ'iti yajuṣā /
uddhṛtamagnimagāraṃ prapādya anantaraṃ vidhivatsaṃskṛte uttarapūrvadeśe 'gārasyatamagnimuttarayāamṛtāhutim'ityetayāpratiṣṭhāpayati /

tathā śrautāgnīnapi vidhivadānītānasminneva kāle agāraṃ prapādyāgnyagāre yathāvidhi pratiṣṭhāpayati /

kecit-ihāgnimuddhṛtya agāraṃ prapādyeti prakṛte 'pi punaruktayoretayorarthavattvāya agārasyāgnimityanvayādādīpanādipratiṣṭhāpanāntaṃ pacanārtha sya laukikāgnereva, naupāsanasyeti /
teṣāmetattulyasūtre vivāhāṅge praviśya home pacanāgnerevopasamādhānādi syāt /
athāgāraśabdasya śayanasthānavācitvāt gṛhaśabdasya cātathātvāt na tatra tulyasūtrateti cet-na;gṛhāgāraśabdayorekārthatve vivādābhāvāt /
iha ca 'indrasya gṛhā vasumantaḥ'iti mantrasthagṛhaśabdenāgārābhidhānāt,pratyuta dharmaśāstre 'madhye 'gārasya daśamaikādaśābhyāṃ prāgapavargam /
uttara pūrvadeśe 'gārasyottaraiścaturbhiḥ /
śayyādeśe kāmaliṅgena'(āpa.dha.2-3-22,23;2-4-1) iti śayanasthānasyāgārādanyatvābhidhānācca /
pinaruktiḥ sphucārthatayāpi nirvāhyā /
kiñcāgārasyāgnimityanvayo 'pi agārāgniḥ śālāgniḥ,gṛhyāgnipāsanāgnirityekārthatayā yājñikānāṃ prayogādaupāsalana eva pratiṣṭhāpyaḥ, na pacanāgniḥ //7//

2 agnerdakṣiṇata udadhānāyatanakaraṇam /

tasmāddakṣiṇamudadhānāyatanaṃ bhavati // ĀpGs_17.8 //


(pa.7.khaṃ.,17-8)
COMMENTARIES:

ĀpGs-Anā_17.8:
evaṃ pratiṣṭhatasyāgneḥdakṣiṇamudadhānāyatanaṃkartavyam /
udakaṃ dhīyate yatra tat udadhānaṃ maṇikākhyam /
________________________


ĀpGs-Tāt_17.8:
tasmāt pratiṣṭhitāgnerdakṣiṇamudadhānasyamaṇikasyāyatanaṃ bhavati //8//

3 tatrāyatane udadhānapratiṣṭhāpanam /

tasminviṣūcīnāgrāndarbhānsaṃstīrya teṣūttarayā vrīhiyavān nyupya tatrodadhānaṃ pratiṣṭhāpayati // ĀpGs_17.9 //


(pa.7.khaṃ.,17-9)
COMMENTARIES:

ĀpGs-Anā_17.9:
tasminnāyatane viṣūcīnāgrānsarvatodikkāndarbhān saṃstīrya teṣudarbheṣubrīhīn yavāṃścasaṃyuktānnivapati uttarayarcā'annapata'ityetayā tatastasminnāyatane udadhānaṃ pratiṣṭhāpayatiyathā niścalaṃ bhavati tathā sthāpayati //9//

________________________


ĀpGs-Tāt_17.9:
tasmin udadhānasthāne viṣūcīnāgrānnānādigagrāndarbhān saṃstīrya, teṣudarbheṣuuttarayā'annapate 'nnasya'ityotayābrīhiyavāṃśca saṃyuktānnyupyateṣudadhānaṃpratiṣṭhāpayati //9//


4 udadhānasya jalena pūraṇam /

tasminnuttareṇa yajuṣā catura udakumbhānānayati // ĀpGs_17.10 //


(pa.7.khaṃ.,17-10)
COMMENTARIES:

ĀpGs-Anā_17.10:
uttareṇa yajuṣā 'ariṣṭā asmāka'mityanena /
pratikuṃbhaṃ mantrāvṛttiḥ /
tatra caturbhirvā kumbhaiḥ pṛthagānayanamekenaiva vātha punaḥ pūrayitvā, yathā-'tisraḥ sru ca utsicye'ti //10//

________________________


ĀpGs-Tāt_17.10:
tasmin udadhāne uttareṇa'ariṣṭā asmākaṃ'ityanenayajuṣā catura udakumbhānānayati /
pratikumbhaṃ mantrāvṛttiḥ, dravya bhedena prakāśyakriyābhedāt /
yatra punarmadhuparkaprāśanādau āvṛttividhistasyā eva kriyāyāḥ, tatra sakṛdeva mantraḥ //10//

5 tasya bhedane 'numantraṇam /

dīrṇamuttarayānumantrayate // ĀpGs_17.11 //


(pa.7.khaṃ.,17-11)
COMMENTARIES:

ĀpGs-Anā_17.11:
atha yadi tadudadhānāṃ bhidyate tatuttarayarcā bhūmirbhūmi'mityetayāanumantrayate /
kālāntare dīrṇa etadbhavati udadhānāntare 'pi tatsthānāpanne //11//

________________________


ĀpGs-Tāt_17.11:
yadidīrṇamaṇikaṃ syāttadāuttarayā'bhūmirbhūmimagāt'ityetayānumantrayate /
etacca prakaraṇātkarmāṅgameva //11//

6 pradhānāhutayaḥ /

agnerupasamādhānādyājyabhāgānte uttarā āhutīrhutvā jayādi pratipadyate // ĀpGs_17.12 //


(pa.7khaṃ.,17-12)
COMMENTARIES:

ĀpGs-Anā_17.12:
catasraḥuttarāḥ pradhānāhutayaḥ"vāstoṣpate pratijānīhi, vāstoṣpate śagmayā, vāstoṣpate prataraṇo na edhi, amīvahā vāstoṣpata"iti /
tatrājyabhāgāntavacanenaiva tantraprāptissiddhā, yathā 'pārvaṇavadājyabhāgānte'ityatra /
kimagnerupasamādhānādivacanena?agniniyamārta tu-yo 'gāre pacanārtha pratiṣṭhāpito 'gniḥ tasyaiva homārthamupasamādhānaṃ yathā syāditi /
anyathā sarvapākayajñārthe aupāsana eva homaḥ syāt /
jayādivacanaṃ sthālīpākapratiṣedhārtham /
kā punaḥ prāptiḥ sthālīpākasya?kaspāntare darśanāt /
kathaṃ punaḥ

jayādivacanena sthālīpākasya pratiṣedhaḥ?utyate-sviṣṭakṛtpratiṣedhastāvat gamyate-uttarā āhutīrhutvā jayādi pratipadyate na sviṣṭakṛtpratiṣedhastāvat gamyate-uttarā āhutīrhutvā jayādi pratipadyate na sviṣṭakṛtamiti /
sa ca sthālīpākeṣu bhavati /
atasyatatpratiṣedhadvāreṇa sthālīpākapratiṣedha evāyaṃ sampadyate //12//

________________________


ĀpGs-Tāt_17.12:
uttarā āhutīścatasraḥ pradhānāhutīḥ tāśca 'vāstoṣpate pratijānīhi'(tai.saṃ.3-4-10) iti dve, 'vāstoṣpate prataraṇo naḥ'iti dve /
ājyahaviṣṭvācca tantravidhānam /
ājyabhāgānta iti vacanaṃ tvājyabhāgānantarameva pradhānahomāḥ, nānyadarthakṛtyamapīti kramārtham /

kecit-'pārvaṇavadājyabhāgānte'(āpa.gṛ.18-6) itivadājyabhāgānta ityanenaiva tantraprāptau siddhāyāṃ 'agnerupasamādhānādi'iti vacanaṃ svamatena pratiṣṭhitaḥ pacanāgnireveha homārtha ityevamarthamiti /
tadayuktam , 'karmasmārta vivāhāgnau kurvīta pratyahaṃ gṛhī'; /
(yā-smṛ.1-97)

iti sarvasmārtahomānāmaviśeṣeṇa aupāsanavidhānāt, asya sūtrasyoktavidhayānyārthatvāt, asmādīyānāṃ gṛhyāntarīyāṇāṃ caupāsana eva vāstuhomācārācca //12//

7 gṛgasya pariṣecanam /

pariṣecanāntaṃ kṛtvottareṇa yajuṣodakumbhena triḥ pradakṣiṇamantarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayedapūpaissaktubhirodaneneti // ĀpGs_17.13 //


(pa.7.kha.,17-13)
COMMENTARIES:

ĀpGs-Anā_17.13:
pariṣecanāntavacanaṃ ānantaryārtham /
tantraśeṣaṃ samāpyāgārasya pariṣecanameva kartavyam /
nānyadvaiśvadevādikamiti /

uttareṇa yajuṣā'śivaṃ śiva'mityanena /
udakumbhenana hastena /
paribhāṣayaiva siddhe pradakṣiṇamiti vacanāt pariṣecanamidamekameva pradakṣiṇaṃ triguṇībhūtaṃ sakṛdupāttenaivodakumbhena saṃtatamavicchinnaṃ kartavyam /
mekhalayā parivyāṇavat trīṇi pariṣecananīti siddhaṃ bhavati /
antaraṃtaiti vacanamagārāt bahiḥ pariṣecanaṃ mā bhūt /
abyantarameva yathā syāditi /
agāraṃgṛhaṃ,niveśanaṃśayanadeśaḥ /
brāhmamān yugmān bhojayedapūpādibhiḥ /
itiśabdaḥ samuccayārthaḥ //13//


iti hagadattaviracitāyāṃ gṛhyasūtravṛttāvanākulāyāṃ saptadaśaḥ khaṇḍaḥ //

________________________


ĀpGs-Tāt_17.13:
pariṣecanāntamuttareṇa'śivaṃ śivam'ityanenayajuṣāudakumbhena sakṛdupāttenaagāraṃ niveśanaṃ vāntarato na bahiḥtriḥ pradakṣiṇaṃ pariṣicya brāhmaṇān bhojayedapūpādibhiḥ /
itiśabdassamuccayārthaḥ /
saktūnāṃ tu bhojanātprāgeva upayogaḥ, na madhye loka- prasiddhyabhāvāt /

'śucīn mantravataḥ sarvakṛtyeṣu bhojayet'(āpa.dha.2-15-11) iti siddhasya bhojanasya punarvacanamapūpādiguṇaviddhyartham //13//


iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane saptadaśaḥ khaṇḍaḥ /

aṣṭādaśaḥ khaṇḍaḥ /
1 bālagrahagṛhītasya kumārasya tannivartakaṃ karma /

śvagrahahītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayannadvāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanamuddhatyāvokṣyākṣānnyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarairavokṣetprātarmadhyandine sāyam // ĀpGs_18.1 //


(pa.8.khaṃ.18-1)
COMMENTARIES:

ĀpGs-Anā_18.1:
bahavo bālagrahāḥ divasamāsasasamādikāḥ /
tatra yena gṛhītaḥ śvavacceṣṭate saśvagrahaḥ /
tena vagṛhātaṃ kumāraṃ, pulliṅganirdeśāt kumāryāna bhavatītyeke /
tapoyuktaḥkartā pitetyeke /
yaḥ kaścidityanye /
tapo brahmacaryādi /
yāvatā tapasā siddhaṃ manyate tāvat kṛtvetyarthaḥjālaṃmatsyagrahaṇaṃ tenapracchādya /
kaṃsaṃprasiddhaṃ /
kiṅkiṇiḥ ghaṇṭāviśeṣaḥ /
tayoranyataraṃ hrādayan anyatarasya dhvaniṃ kārayan kenacidanyena /
svayaṃ kumāraṃ gṛhītvāsamāṃ prapādayati advāreṇachadīrapohyamārga kṛtvā tenetyarthaḥ /
kiṃ tat sthānam?sabhā, tasyā madhye 'dhidevanaṃ sthānaṃyatra kitavā dīvyanti taṃ pradeśaṃuddhatyādbhiravokṣyatatrākṣānnivapati /
akṣāśśārāḥ /
vibhītakā ityanye /
tān pṛthu prathayitvāpvenamuttānaṃnipātayati /
śāyayati /
tato dadhnā lavaṇamiśreṇāvokṣedañja- linā uttarairmantraiḥ 'kūrkurassukūrkura'ityādibhiḥ 'śvānamicchvādanna puruṣaṃ chat'ityantaiḥ /
pratimantramavokṣaṇam /
tatrāditastisra ṛcaḥ, tato yajuṣī dve 'tatsatyaṃ, vigṛhyabāhū'iti tataḥ pañcarco 'vibhranniṣkañce'tyādyāḥ, tato yajurekaṃ 'śvāna'miti, evamekādaśaite mantrāḥ /
yāvat karma samāpyate tāvat saṃsakiṅkaṇyoranyatarasya hrādanam /

evametatkarma jālapracchādanādavokṣaṇāntaṃ trisandhyaṃ kartavyam //1//

________________________


ĀpGs-Tāt_18.1:
yena gṛhītaḥ kumāraḥ śveva nadati, śvavadvā ceṣṭate sa śvagrahaḥ /
tena gṛhītaḥśvagrahagṛhītaḥ, piśāciśunā vā daṣṭaḥ /
tapoyuktaḥ yāvanmanastoṣamanaśanādiyuktaḥ pitrīdiḥ kartā /
jālaṃmatsyagrahaṇasādhanam /
kaṃsaṃ kiṅkiṇiṃ /
lohaghaṇṭāṃhradayanpuruṣāntareṇa dhvānayadvāraṇakuḍyādyapohya mārga kṛtvā /
adhidevanaṃ yatra dīvyanti kitavāḥ /
akṣān vibhītakaphalāni /
kecit-śārā iti /

uttarairmantraiḥ'kūrkurassukūrkuraḥ'ityādibhiryajurdaśamaiḥ /
yadvaikādaśabhiḥ /
tasmin pakṣe āditastisra ṛcaḥ tataḥ 'tatsatyaṃ yattvendraḥ'vigṛhya bāhū iti dve yajuṣā tato 'bibhranniṣkam'iti pañcarcaḥ /
tataḥ 'śvānam'ityekādaśaṃ yajureveti vibhāgaḥ /
avokṣaṇaṃ ca sarveṣāṃ mantrāṇāmante sakṛdeva /

kecit-dvaṣṭopakārakatvāt pratimantramiti /

evametajjālapracchādanādyavokṣaṇāntaṃ prātarādiṣu triṣu puṇyāhaviśeṣeṣu kartavyam /
avokṣaṇaparyantaṃ ca hrādanam //1//


agado bhavati // ĀpGs_18.2 //


(pa.8.khaṃ.,18-2)
COMMENTARIES:

ĀpGs-Anā_18.2:
agadaḥarogaḥ, roganivṛttirasya prayojanamityarthaḥ /
kiṃ siddhaṃ bhavati?yadi bhaiṣajyena kumāro 'gadaḥ syāt na tatredaṃ kartavyamiti /
anyathā kumāra syāsmin roge piturnaimittikamidamavaśyaṃ kartavyaṃ vijñāyeta gṛhadāheṣṭyādivat . evaṃ bruvatāṃ doṣaḥ yakṣmagṛhītāmanyāṃ vetyetatprakārāntareṇa rogaśāntāvapi kartavyaṃ syāt . tasmādidamanyate prayojanam /
evametasmin karmaṇi triṣu kāseṣu kṛte kumāro 'gado bhavati /
yadi na bhavati punarapi tapoyuktena kartavyamiti //2//

________________________


ĀpGs-Tāt_18.2:
iha ca 'śaṅkhinam'ityatra phalavacanaṃ, sarvatra śrutitor'thato vāvagatasya kāminaḥ karmopadeśaḥ sāmarthyātphalasiddhyavagamaparyanta iti pradarśayitum /
tena 'yakṣmagṛhītām'(āpa.gṛ.9-10) ityādau phalavacanābhove 'pyupadośaḥ kāmyasiddhiparyanta eva /

kecit- evametasmin karmaṇi trisandhyaṃ kṛte, agado bhavati /
yadi na bhavati tadā punarapyetatkarma kartavyaṃ, yāvadagado bhavati iti /
naitat, svābhimatābhyāsabodhakaśabdābhāvāt //2//


śaṅkhinaṃ kumāraṃ tapoyukta uttarābhyāmabhimantryottarayodakumbhena śirasto 'vanayetprātarmadhyandine sāyam // ĀpGs_18.3 //


(pa.7.khaṃ.,17-3)
COMMENTARIES:

ĀpGs-Anā_18.3:
śaṅkho nāma grahaḥ kumārāṇāṃ bhayaṅkaraḥ, yena gṛhītaḥ śahkhavannadatīti /
tena gṛhītaṃśaṅkhinamuttarābhyāṃete te pratidvaśyete ityetāmyāmṛgbhyāṃabhimantrya tata udakuṃbhenaśirasto 'vanayet, abhiṣiñceduttarayarcā 'ṛṣirbodhaḥ prabodha'ityetayā

evametadabhīmantraṇādi triṣu kāleṣu kartavyam //3//

________________________


ĀpGs-Tāt_18.3:
śahkho 'pi grahaḥ yena gṛhītaḥ śaṅkhavannadati tadgṛhītaśśaṅkhī /
uttarābhyāṃ
'ete te pratidṛśyete'ityetābhyāṃuttarayā 'ṛṣirbodhaḥ prabodhaḥ'itye tayāśirasto 'vanayetśirasyabhiṣiñcet,udakumbhenatrisandhyam //3//


agado bhavati // ĀpGs_18.4 //


(pa.8.khaṃ.,18-4)
COMMENTARIES:

ĀpGs-Anā_18.4:
pūrvavadasya prayojanam //4//

________________________


ĀpGs-Tāt_18.4:
uktartham //4//


atha sarpabaleryasmin kāle yena vidhinopakramastamāha--

18 sarpabaliḥ -
1 tadupakrame sthālīpākaḥ /

śrāvaṇyāṃ paurṇamāsyāmastamite sthālīpākaḥ // ĀpGs_18.5 //


(pa.7.khaṃ18-5)
COMMENTARIES:

ĀpGs-Anā_18.5:
atha sarpavalirnāma karma nityaṃ saṃvatsare saṃvatsare kartavyamupadiśyatetasya śrāvaṇyāṃ paurṇamāsyāmārambhaḥ

mārgaśīrṣyāmutsargaḥ /
tasyopakrame śrāvaṇyāṃ paurṇamāsyāṃ astamite āditye sthālīpākobhavati /
asatyapi nakṣatrayoge śrāvaṇasya māsasya paurṇamāsī śrāvaṇītyucyate lakṣaṇayā /
tatra ślokaumeṣādisthe savitari yoyo darśaḥ pravartate /

cāndramāsāstadantāśca caitrādayā dvādaśa smṛtāḥ //


teṣu yā yā paurṇamāsī sā sā caitryādikā smṛtā /

kādācitkena yogena nakṣatrasyeti nirṇayaḥ //
iti //


tatra sāyamāhutiṃ hutvā sthālīpākakarma pratipadyate pārvaṇenāto 'nyānītyuktaṃ, paurṇamāsyāṃ paurṇamāsīti ca /
śrāvaṇyai paurṇamāsyai saṅkalpitān vrīhin yavān vā nirupya pratiṣṭhitābhidhāraṇāntaṃ kṛtvāgnerupasamādhānādi dvandvaṃ nyañci pātrāṇi kiṃśukapuṣpairāragvadhamayasamidbhiśca saha //5//

________________________


ĀpGs-Tāt_18.5:
śravaṇena nakṣatreṇa yuktā paurṇamāsīśrāvaṇī /
ayuktāpīha vivakṣitā, nityatvātsarpabaleḥ /
śrāvaṇamāsasya paurṇamāsītyarthaḥ /
na tu śrāvaṇamāsasya śravaṇanakṣatram, śrāvaṇasya paurṇamāsīviśeṣaṇārthatvāt, 'paurṇamāsyāṃ (āpa.pa.2-20) iti vacanācca /

atha cāndramasamāsānāṃ caitrādīnāṃ, paurṇamāsīnāṃ ca caitryādīnāṃ nirṇayārthau ślokau--

"meṣādisthe savitari ye ye darśaḥ pravartate /
cāndrā māsāstattadantāścaitrādyā dvādaśa smṛtāḥ //

teṣu yā yā paurṇamāsī sā sā caitryādikā smatā /
kādācitkena yogena nakṣa6syeti nirṇayaḥ" //
iti /

tasyāṃśrāvaṇyāṃpaurṇamāsyāṃ,astamiteāditye, sāyaṃ homānte 'patnyavahanti'(āpa.gṛ.7-2) iti vidhitā pratiṣṭhitābhighāraṇāntara sthālīpākaḥkartavyaḥ //5//

2 tatra kiṃśukahomaḥ /

pārvaṇavadājyabhāgānte sthālīpākāddhutvāñjalinottaraiḥ pratimantraṃ kiṃśukāni juhoti // ĀpGs_18.6 //


(pa.7.khaṃ.,18-6)
COMMENTARIES:

ĀpGs-Anā_18.6:
sarva pārvaṇavadittyucyate-sthālīpākādeva pārvaṇavajjuhoti, na kiṃśukānīti /
tena teṣvavadānakalpo na bhavati /

sviṣṭakṛtaścāvadānaṃ tebhyo na bhavati /
kiṃśukaiḥ samidho vyākhyātāḥ /
ājyabhāgāntavacanaṃ tantraprāpyartham /
śrāvaṇyai paurṇamāsyai svāheti

sthālīpākādedhomaḥ /
uttarairmantreḥ'jagdho maśka'ityādibhistribhiḥ /
kiṃśukāni /
palāśapuṣpāṇi /
palāśānāṃ kaṇṭakināṃ puṣpāṇītyanye /

pratimantramittyucyate pratimantraṃ kiṃśukānāṃ bahutvaṃ yathā syāditi /
anyathā ekaikasya kiṃśukasya homaḥ prāpnoti, yathā samidhām //6//

________________________


ĀpGs-Tāt_18.6:
tataḥpārvaṇavadagnerupasamādhānādyājyabhāgānteagnimukhānta ityarthaḥ;sarveṣvauṣadhahaviṣkeṣu tantravatsu karmasu agnimukhasya vihitatvāt /
śthālīpākādvidhivadavadāya 'śrāvaṇyai paurmamāsyai svāhā'iti hutvā 'jagdho maśakaḥ'ityādibhistribhiḥuttaraiḥ pratimantraṃ kiṃśukāni palāśasya puṣpāṇi juhoti /

kecit-palāśasūdṛśasya kaṇṭakinaḥ puṣpāṇīti //

etāni ca vasanta eva saṅgṛhītavyāni /
atra cāñjalessaṃskāraḥ upastaraṇādiravadānadharmaḥ,kiṃśukaśeṣādapi sviṣṭakṛte samavadānam /

añjalerapi darvyā saha lepāñjanaṃ ca bhavatyeva;mukhyena dharmapravṛtteruktatvāt /
vipratiṣiddhaṃ tvanyaḥ kuryāt /

kecita-añjalihomā lājahomavadyāvaduktadharmāṇa eveti //6//

3 āragvadhasamiddhomaḥ /

uttarābhistisṛbhirāragvadhamayyassamidhaḥ // ĀpGs_18.7 //

(pa.7.,khaṃ.18-7)
COMMENTARIES:

ĀpGs-Anā_18.7:
āragvadhorājavṛkṣaḥ /
yasya suvarṇavarṇāni puṣpāṇi aratnimātrāṇi phalāni /
uttarābhistisṛbhiḥ ṛgbhiḥ 'indra iti jahi dandaśūka'mityādibhiḥ /
samidha ādadhāti juhoti vā /
sarvathā svāhākārāntā mantrāṃ //7//

________________________


ĀpGs-Tāt_18.7:
atho ttarābhistisṛbhiḥ'indra jahi dandaśūka'ityādibhiḥ pratyṛcam /
āragvadhamayyassamidhaḥ,āragvadhavikārāssamidhaḥ /
kim?

juhotīti sambandha- /
tenātra samidhāṃ māntravarṇikadevatoddeśena tyāgaḥ kartavya eva //7//

4 ājyāhutayaḥ /

ājyāhutīruttarāḥ // ĀpGs_18.8 //


(pa.7khaṃ.,18-8)
COMMENTARIES:

ĀpGs-Anā_18.8:
uttarāścatasraājyāhutīrjuhoti tatsatyaṃ yatte 'māvāsyāyāṃ, 'namo astu sarpebhya'iti tisraḥ //8//

________________________


ĀpGs-Tāt_18.8:
uttarāścatasraḥ 'tatsatyaṃ yatte 'bhāvāsyāyām'ityekā, 'namo astu sarpebhyaḥ'iti tsraśca //8//


jayādi pratipadyate // ĀpGs_18.9 //


(pha.7khaṃ.,18-9)
COMMENTARIES:

ĀpGs-Anā_18.9:
evametā ekādaśa pradhānāhutīrhutvā sauviṣṭakṛtaṃ ca sthālīpākādeva hutvā tato jayādi pratipadyate kiṃśukaprabhṛtīnāmapyāhutīnāṃ prādhānyajñāpanārthamidaṃ nacanam /
anyathā paurṇamāsyāmastamite sthālīpāka iti vihitatvāt paurmamāsyāṃ paurṇamāsīti ca tasya devatābhidhānādarśakarmakatvācca kiṃśukānāṃ pradhānatvaṃ na gamyeta /
tataśca pārṇavadupahomāntaṃ kṛtvā tataḥ kiṃśukādīnāṃ hemaḥ prāpnoti //9//

________________________


ĀpGs-Tāt_18.9:
etacca vacanaṃ jayādiprāpyartham, sthālīpākakiṃśukasamidājyāhutīnāmekadaśānāṃ prādhānyatrāpanārtha ca /
jayādyanantaraṃ sviṣṭakṛdityuktameva // 9 //

5 gṛhādīśānyāṃ diśi sthaṇḍilaṃ kalpayitvā tatra saktunivāpaḥ /

pariṣecanāntaṃ kṛtvā vāgyatassaṃbhārānādāya prācīmudīcīṃ vā diśamupaniṣkramya sthaṇḍilaṃ kalpayitvā tatra prācīrudīcīśca tistrastistro lekhā likhitvādbhirupaninīya tāsūttarayā saktūnnivapati // ĀpGs_18.10 //


(pa.7khaṃ.,18-10)
COMMENTARIES:

ĀpGs-Anā_18.10:
pariṣecanāntavacanamānantaryārtham /
pariṣecanānte upaniṣkramaṇameva nānditi kiṃ siddhaṃ bhavati ?tena sarpiṣmatā brāhmaṇaṃ bhojayet'ityāderutkarṣassiddho bhavati /
vāgyataḥśabdamakurvandhānāḥ lājāḥ a#janābhyañjane sthagarośīramu- dapātramiti saṃbhārāḥ /
upalipto bhūmibhāgaḥ sthaṇḍilam /
kalpayitveti vacanāt svayameva kalpanaṃ nānyaiḥ kalpitasya parigrahaḥ /
tatreti vacanāt sthaṇḍilasya madhye balerāyatanaṃ bhavati /
ślokaśca bhavati--

prācīḥ pūrvamudaksaṃsthaṃ dakṣiṇārambhamālikhet /
athodīcīḥ purassaṃsthaṃ paścimāraṃbhamālikhet //


apare tu prācīnānāṃ dakṣiṇata ārambhamicchanti /
(prācīḥ prāgāyataḥ evamudīcīḥ udagāyatāḥ kramasya vivakṣitatvāt) /
prathamaṃ prācīstata idīcīḥ /
ekaṃ cedaṃ lekhākaraṇaṃ nāma karma 'purastādidagvopakramastathāpavargaḥ'ityuktam /
tatreha prāgupakramasyāsaṃbhavāt udagupakramaḥ prāgapavargaḥ /
etena 'yatra kvacāgni'miti etallekhāraṇaṃ vyākhyātam /
evaṃ lokhā likhitvādbhirupaninayati tāsāṃ samīpe apo ninayati sarvadevajanebhyo dadāti yathāpitṛbhyaḥ piṇḍadāne /
tatastāsu lekhāsūttarayarcā 'namo 'stu sarpebhyo ye pārthivā'ityetayā saktūnnivapati hastena darvyā vā, āśvalāyanake darśanāt /
tāsviti vacanaṃ tāḥ sarvā lekhāḥ yathā balirvyāpnuyādityevamartham //10//

________________________


ĀpGs-Tāt_18.10:
atha tantraśeṣaṃ samāpya,sambhārānuttaratropayokṣyamāṇān saktavādīnādāya,vāgyataḥ prācīmudīcīṃ vā diśamupaniṣkramya, sthaṇaḍilaṃ pīṭhaṃ kalpayitvā tatra pīṭhe dakṣiṇasyā ārabhyaprācīstisraḥpratīcyā ārabhyaudīcīstisraśca rekhā likhitvādbhirupaninīya tāsu ṣacisu lekhāsu lekhanakpameṇottarayā 'namo astu sarpebhyo ye pārthivāḥ'ityādikayā 'baliṃ hariṣyāmi'ityantayāṃsaktūnninnivapati /
sakṛdeva mantraḥ /
na ca svāhākāraḥ;ajuhoticeditatvāt, namaskārasyāpi pradīnārtatvādityuktatvācca /

kecit-sarvāsu rekhāsu yathā yugapatyāpnuyādvaliḥ tathā nivapati //10//

6 tatrākṣatādīnāṃ nivapanam /

tūṣṇī sampuṣkā dhānā lājānāñjanābhyañjane sthagarośīramiti // ĀpGs_18.11 //


(pa.7khaṃ.,18-11)
COMMENTARIES:

ĀpGs-Anā_18.11:
saṃpuṣkāakṣatā akhaṇḍitāstaṇḍulaiḥ kṛtāḥ sthagarañcośīrañca gandhadravye etāni ṣaṭ dravyāṇi tāsu nivapati /

iti śabdaḥ samuccayārthaḥ tena sarvatra pūrveṇa mantreṇaiva nivapane prāpte tūṣṇīmiti mantrapratiṣdhaḥ //11//

________________________


ĀpGs-Tāt_18.11:
sampuṣkāḥsampuṣṭā iti dhānāviśe,ṇaṃ akhaṇḍitataṇḍulaiḥ kṛtādhānāityarthaḥ /
sthagaramāpaṇasthaṃ gandhagadravyam /
anyāni prasiddhāni /
iti śabdassamuccayārtaḥ /
etāni ṣaṭ dravyāṇi tūṣṇī rekhasveva nivapati //11//

7 upasthānāntaraṃ gṛhamāgatya tatpariṣicya tato brāhmaṇabhojanam /

uttarairupasthāyāpaḥ pariṣicyāpratīkṣastūṣṇīmetyā paśveta padetyetābhyāmudakumbhena triḥ pradakṣiṇamantarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet // ĀpGs_18.12 //


(pa.7.,khaṃ.18-12)
COMMENTARIES:

ĀpGs-Anā_18.12:
evamevaitaṃ baliṃ saptabhirdravyairdatvā tatastāṃ balidevatāmupatiṣṭhate /
uttarairmantraiḥ"takṣaka veśāleye"tyādibhiḥ

aṣṭādaśabhiḥ /
tebhya imaṃ balimahārṣamiti pūrvasyā evottarasya pādasya sannāmaḥ na mantrāntaram /
vakṣyati ṭa 'balimantrasya sannāmaḥ'iti /

evamupasthāya apaḥpariṣiñcatisarvatassiñcati /
nyuptasya baleḥ prakṛtatvāt /
tato 'pratīkṣaḥ pṛṣṭataḥ apratīkṣamāṇastūṣṇīṃ vāgyataḥpratyeti /

pratyetya 'apaśveta padā'ityetābhyāṃ ṛgbhyāṃ udakuṃbhena untarato 'gāraṃ niveśanaṃ vāpariṣicyabrahmaṇān yugamān bhojayet sthālīpākaśṣādibhiḥ //12//


iti śrīharadattaviracitāyāṃ gṛhyavṛttāvanākulāyāmaṣṭādaśaḥ khaṇḍaḥ //17//

________________________


ĀpGs-Tāt_18.12:
atha uttarairmantraiḥ 'takṣaka veśāleya'ityādibiraṣṭādaśabhiḥ māntravarṇikīṃ balidevatāmupatiṣṭhate /
tatra ca 'ojasvinī nāmāsi'; ityādiṣu caturṣu paryāyeṣu daśabhyaḥ padebhya ūrdhva 'rakṣitā yaścādhipatiḥ'ityāderanuṣaṅgaḥ /
tathā 'hetayo nāma stha'ityādiṣvapi pañcasvekādaśabhya urdhva 'vātanāmaṃ tebhyo vo namaḥ'iti ādeḥ /
yattumadhye-tebhya imaṃbalimahārṣamiti tatpūrvasyā eva baliharaṇārthāyā ṛcaḥ

uttarabhāgasyotsarjanārthaḥ sannāmaḥ /
vakṣyati hi tatra 'ahārṣamiti balimantrasya sannāmaḥ'(āpa.gṛ.19-4)iti /
atha nyaptaṃ balimadbhiḥ pariṣicya tamapratīkṣamāṇaḥ tūṣṇīṃ vāgyato gṛhānpratyetya 'apa śveta padā'ityetābhyāmityādi yathāsūtraṃ karoti /
tatrāti brāhmaṇabhojanavacanaṃ kramārtham /
upanayanavadbhuktavadbhirāśīrvacanam //12//


iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane aṣṭādaśaḥ khaṇḍaḥ //


ekonaviṃśaḥ khaṇḍaḥ /
8 kumārāṇāṃ baliśiṣṭadhānāprāśanam /

dhānāḥ kumārān prāśayanti // ĀpGs_19.1 //


(pa.7.,khaṃ.18-1)
COMMENTARIES:

ĀpGs-Anā_19.1:
baliharaṇaśiṣṭāḥdhānāḥ kumārān prāśayantiye prāśane samarthāḥ /
kumārīṇāmapi prāśanamekaśeṣa nirdeśāt // 1 //

9 mārgaśīrṣīparyantaṃ pratidinaṃ baliharaṇam /

evamata ūrdhva yadaśanīyasya saktūnāṃ vaitaṃ baliṃ haredāmārgaśīrṣyāḥ // ĀpGs_19.2 //

________________________


ĀpGs-Tāt_19.2:
dhānāḥyā baliharaṇaśiṣṭāḥkumārān prāśayanti /
ke?śiṣṭāssāmarthyāt //1//

10 mārgaśīrṣyā sthālīpākavidhānam /

mārgaśīrṣyā paurṇamāsyāmastamite sthālīpākaḥ // ĀpGs_19.3 //


(pa.7khaṃ.,18-2)
COMMENTARIES:

ĀpGs-Anā_19.3:
yadidaṃ baliharaṇaṃ vāgyatassaṃbhārānādāyetyādyapratīkṣamāṇastūṣṇīmityetadantaṃ (āpa.gṛ.18-10-12) tadasmāt karmaṇaūrdhvamāmārgaśīrṣyāḥ parvaṇaścaturṣu māseṣu yadasīyasyānnaviśeṣasyasaktūnāṃ vāharahaḥkartavyam /
yadyadannamaśanārtha gṛhe kriyate tadaśanīyam /
agārapariṣṭanādistu sthālīpākasyaiva śeṣaḥ, na baleḥ /
tenaitadiha vidhīyat /
yadyapyāñjanādīnyalaṅkaraṇārthani nābhyavahāryāṇi tathāpi"tāsūttarayā saktūn nivapati /
tūṣṇīṃ saṃpuṣkāḥ dhānā"ityādi sarveṣāṃ tulyā cedanā /
mantre ca tulyavadabhidhānaṃ tebhya imaṃ baliṃ hariṣyāmi iti /
tasmāt saptāpi balidravyāṇi /
teṣāṃ sarveṣāmayaṃ pratyāmnāyo nāditastrayāṇāmeva /
apāṃ tu na bhavati, codanābhedāt /
upaninīya pariṣicyeti /
evaṃśabdaḥ kālavidhānārtaḥ /
yathātrāstamite baliharaṇaṃ, evaṃmata ūrdhvamapyastamite kartavyamiti /

etaṃsabhdastu dharmavidhānārtaḥ /
etaṃ balimevaṃdharmakamiti /
nacānyatareṇaivobhayasiddhiḥ /
yadi hyevaśabda ubhayārthassyāt rātrau pārvaṇaḥ prāpnoti /
katham?rātrāvāgneyasthālīpāka utpannaḥ evamataūrdhvamiti pārvaṇaḥ /
tathā yadyetacchabda ubhayārthassyāt "parisaṃvatsarādupatiṣṭhadbhyaḥ etatkārya"miti rātrāvapacitiḥ prāpnoti;samāvartane rātrāvutpannatvādapaciteḥ /
tasmādubhayārta- mubhayaṃ vaktayam /
evaṃ tāvat rātrau sakṛdvaliharaṇamiti /

apara āha-ubhayoḥ kālayoḥ baliharaṇamiti /
katham?yadaśanīyasyeti vacanāt yadaśanīyasyeti vacanāt yadyadannamaśanārtha yadā kriyate tasya tasya tadā kartavyamiti hi tasyārthaḥ /
dvayośca kālayoraśanam;kālayorbhojanamiti vacanāt /
tataśca yadā gṛhamedhino yadaśanīyasya homā balayaścettyutpannasya vaiśvadevasya dvayoḥ kālayoḥ pravṛttiḥ evamasyāpi /
spaṣṭañcaitadāśvalāyanake"sarpadevajenabhyassvā- heti sāyaṃ prātarbaliṃ haredā pratyavarohaṇāt (āśva.2-1-14) iti /
asmin pakṣa evaṃśabda uttarārthaḥ /
ata ūrdhvamitivacanama- smin prathame baliharaṇe dravyavikalpomā vijñāyīti /
āmārgaśīrṣyā iti baliharaṇasyāvasānakālopadeśaḥ /
yadyevaṃ nārtha etena /
atrainamutsṛjatīti (āpa.gṛ.19-5)

vakṣyati /
prayojanamasya tatraiva vakṣyāmaḥḥ2//

________________________


ĀpGs-Tāt_19.3:
ata ūrdhvaasmācchrāvaṇyāṃ kṛtātkarmaṇa ūrdhvam /
āmārgaśīrṣyāḥyāvanmārgaśīrṣī yāvadutsarjanaṃ tāvadityarthaḥ /

etamanantaracoditaṃ saktūnāṃ sambandhinaṃ balim /
evaṃ 'sambhārānādāya vāgyataḥ prācīmudīcīṃ vā'ityādi 'apratīkṣastūṣṇīmetya'; (āpa.gṛ.18-10....12) ityevamantetikartavyatākamaharahaḥ sāyaṅkāle baliṃ haret /
yadaśanīyasya vā sambandhinamiti vāśabdasya vyavahitena sambandhaḥ, yadaśanīyasyetyasya padasya dhānādīnāṃ nivṛttyarthatvāt /
agārapariṣecanādikaṃ tu sthālīpākasyaiva śeṣo na baliharaṇasya, bhinnadeśatvāt /

kecit-ubhayoḥ kālayorbaliharaṇam, yadaśanīyasyeti vacanāt, vaiśvadevavat aśanasya ca 'kālayorbojanam'(āpa.dha.2-1-20 itivacanenobhayakālikatvāt, 'sāyaṃ prātarbaliṃ haredā pratyavarohaṇāt'(āśva2-1-14) ityāśvalāyanavacanācca /
tathā etamitiśabdasyaiva apekṣitakṛtsnadharmaprāpakatvāt evamiti śabda uttarasūtrārtha iti /
tanna;samabhivyāhṛtasakalapadānāṃ sambhūyaikārtha pratyayavirodhāt

mārgaśīrṣyā baurṇamāsyāmastamite sthālīpākaḥ //3//

(pa.7khaṃ.,18-3)
COMMENTARIES:

ĀpGs-Anā_19.3:
śrāvaṇyāṃ paurṇamāsyāmityanenaitat vyākhyātam /
evaṃśabdaścātrānuvartate /
yathedaṃ śrāvaṇyāṃ karma kataṃ evaṃ mārgaśīrṣyāmapīti /
tena 'pārvaṇavadājyabhāgānta'ityādeḥ dhānāḥ kumārān prāśayantī'tyantasya kṛtsnasya kalpasyātra pravṛttiḥ /
etāvannānāmārgaśīrṣyai paurṇamāsyai svāheti sthālīpākasya homaḥ /
śrāvaṇyāṃ paurṇamāsyāṃ iti prakṛte punaḥ paurṇamāsyāmityucyate jñāpanārtham

tatpaurṇamāsīgrahaṇamasmin prakaraṇe nānuvartate iti /
tena pūrvasūtre āmārgaśīrṣyā iti karmāvadhitvena na gṛhyate /
yattatra coditamanena sūtreṇa na kālaḥ /
tena mārgaśīrṣyā paurṇamāsyāmahani yadaśanīyasya baliharaṇaṃ bhavati /
kālavācitve tu na prāpnoti yadi ca maryādāyāmākāraḥ /
atha tbhividhau, astamite 'piyadaśanīyaṃ tasyaiva prāpnoti /
iṣyate cāstamite sthālīpākakarmaṇi saptarbhirdravyairba- liharaṇamahani ca yadaśanīyasya /

tasmāt pūrvatra karmaṇyapadeśo yathā syāt, kālasya vyapadeśo mā bhūditi paurṇamāsyāmiti viśeṣaṇam /
evañca yadaśanīyavacanenobhayoḥ kālayorbaliharaṇamiti yaduktaṃ tadeva sthitaṃ bhavati /
astamita ittyucyate-ahanimā bhūditi /

evamityasya dharmaprāpaṇe kālavidhau cobhayatra śaktirnāstītyuktam //3//

________________________


ĀpGs-Tāt_19.3:
śākāṅkṣatvādevaṃśabdo 'nuvartate /
yathā śrāvaṇāyāṃsthālīpākaḥkṛtaḥ evaṃmārgaśīrṣyamapyastamitekartavyaḥ /
patnyavahantītyādi dhānāprāśanāntaṃ kṛtsnaṃ karmānuṣṭheyamityarthaḥ . sthālīpākahome tu'mārgaśīrṣyaipaurṇamāsyai svāhe'ti viśeṣaḥ //3//


ahārṣamiti balimantrasya sannāmaḥ // ĀpGs_19.4 //


COMMENTARIES:

ĀpGs-Anā_19.4:
sannāmaḥ ūhaḥ-hariṣyāmītyasya sthāne ahārṣamiti /
yadyapyayaṃ sannāmastasminneva mantre paṭhitaḥ tathāpyasatyasmin vacane baliharaṇamantre caturthapādasya pṛthagviniyogābhāvāt catuṣpādā sā vijñāyeta /
tasmāt sannāmavidhirārabhyate /
tripadaiva sā tasyā eva tṛtīyasya pādasya sannāmo 'yamuttamaḥ paṭhitaḥ tasyaiva viniyogakālo na prāgiti /

kiñca kṛtsnamevaitat karma dhānāprāśanāntaṃ sthālīpākaśabdena gṛhyate etacca darśitaṃ bhavati /
baliharaṇasyottarasūtre prayojanam //4//

________________________


ĀpGs-Tāt_19.4:
uktārthametat //4//

11 sarpabalerutsargaḥ /

atrainamutsṛjati // ĀpGs_19.5 //


(pa.7.khaṃ.,18-5)
COMMENTARIES:

ĀpGs-Anā_19.5:
atra mārgaśīrṣasaṃjñake karmaṇyenaṃ balimutsṛjati /
evamityanena vacanena śrāvaṇīvidhānasya kṛtsnasyātidiṣṭatvādasyāpi sthālīpākasya śeṣatvena baliharaṇaprāptiḥ /
tatra śrāvaṇyāmityavadhiḥ kalpeta /
tasmāt mārgaśīrṣaśeṣasya ahārṣamityeva vidhiḥ /
śiṣṭasya baleḥ pratiṣedhārthamidam /
āmārgaśīrṣyā ityetattu śrāvaṇaśeṣasya balekhasānavidhānārtham //5//

________________________


ĀpGs-Tāt_19.5:
atrāsminnutsarjane kṛte, enamaharagaḥ kriyamāṇaṃ balimutsṛjati /
na cāyamātyantika utsargaḥ,nityatvena sarpabalessaṃvatsare samvatsare kartavyatvāt //5//


anāhitāgnerāgrayaṇam // ĀpGs_19.6 //


(pa.7.khaṃ.,18-6)
COMMENTARIES:

ĀpGs-Anā_19.6:
etiratra prāśanārthaḥ /
agre prathamaṃ ayanaṃ yatra tatāgrayaṇam /
agrāyaṇamiti prāpte chāndaso dīrghavyatyayaḥ /

tat karma vakṣyate-tatra anāhitāgnigrahaṇamāhitāgneraupāsanavataḥ śrautenāgrayaṇena saha samuccayapratiṣedhārtham /
tena pārvaṇādiṣu samuccayo bhavati /
tatra smārtasya karaṇe 'bhyudayaḥ /
akaraṇe na pratyavāyaḥ /
āgrayaṇamiti nāmnā śrautāgrayaṇasya dharmāḥ prāpyante /
nāniṣṭvāgrayaṇenāhitāgnirnavasyāśnīyāditi /
(āpa.śrau.6-29-2) varṣāsu śyāmākairyajeta, śaradi vrīhibhiḥ, vasante yavaiḥ, yathurtuveṇuyavairiti ca //6//

________________________


ĀpGs-Tāt_19.6:
upadiśyata iti śeṣaḥ /
atrānāhitāgnergrahaṇaṃ saśeṣādhānino 'pyāhitāgnernedaṃ smārtamāgrayaṇaṃ śraitena samuccetavyamityartham /

aupāsanahomādestu agnihotrahomādinā samuccaya eva /
piṇḍapitṛyajño māsiśrāddhaṃ ca āhitāgnyanāhitāgnyorubhayorapi samuccetavye /

'so 'yamevaṃvihita evānāhitāgneraupāsane'(āpa.śrau.6-28) iti vacanāt, pitṛyajñe tu nirrvatya vipraścandakṣaye 'gnimān /

piṇḍānvāhāryakaṃ śrāddhaṃ kuryānmāsānumāsikam //
(ma.smṛ.3-122) iti manuvacanācca /
sarvādhīnino 'pi māsiśrāddhaṃ homavarja kartavyameva upadśamataṃ tu-saśeṣādhāninaścāhitāgne /
pārvaṇayoraupāsanahomasya ca nivṛttiḥ;darśapūrṇamāsābhyāmagnihotreṇa ca kṛtārthatvāt, kālaikyena virodhācceti /

āgrayaṇamiti karmanāmadheyam, yena karmaṇā agre navadravyaṃ devān prāpayatīti /
yatkarmakṛtveva vāgrayaṇaṃ prathamāyanaṃ navānnaprāśanaprāptirbhavatīti //6//


19 āgrayaṇasthālīpākaḥ -
1 navavrīhyāditaṇḍulaiḥ pakvairāgrayaṇānuṣṭhānaṃ, tata odanapiṇḍasyāgārastūpa udvedhanavidhiḥ /

navānāṃ sthālīpākaṃ śrapayitvā'grayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyo hutvā taṇḍulānāṃ mukhaṃ pūrayitvā gīrtvā'camyaudanapiṇḍaṃ saṃvṛttyottareṇa yajuṣāgārastūpa udviddhet // ĀpGs_19.7 //


(pa.7.khaṃ.,18-7)
COMMENTARIES:

ĀpGs-Anā_19.7:
navānāṃ vrīhīṇāṃ yavānāṃ vā aupāsane śrapayitvā pratiṣṭhitamabhighāryāgnimupasamādhāya saṃparistīya tūṣṇīṃ samantaṃ pariṣicya durvī saṃmṛcya sthālīpākādupaghātaṃ catasra āhutīrjuhotyāgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyaḥ-indrāgnibhyāṃ svāhā /
agnīmdrābhyāmiti vā /
tato vśvebhyo devebhyaḥ, tato dyāvāpṛthivībhyāṃ, agnaye sviṣṭakṛta iti /
pūrvavat pariṣecanam /
etāvadeva karma nānyat kiñcit, pārpakābhāvāt /

kecit sarva kurvanti /
tataḥ taṇḍulānāṃ mukhaṃ pūrayati /
atra taṇḍulaśabdaḥ odanāvayaveṣu pulākeṣu vartate /
yathā mekṣaṇe taṇḍulā ityatra /

tena haviṣaśśeṣādavadāya pūraṇam /
anye śuddhāneva taṇḍulānicchanti /
tān gīrtvā bhakṣayitvā'camya tata odanapiṇḍaṃ saṃvartayāti prayatnena sampādayati /
yathā stūpe udvidhyamāno na saṃśīryati tathā saṃvartya tamagārastūpe udvidhyet-uttareṇa yajuṣā'parameṣṭhyasī'tyanena ūrdhva vidhyet

yathā stūpe nipatatati /
stūpaḥ pṛṣṭavaṃśaḥ /
viddhedityapapāṭhaḥ, chāndaso vā /
āgrayaṇavacanādeva siddhe navānāmiti vacanamanāhitāgnernavānāṃ sthālīpāka eva yathā syāt /
anye kalpā śrautadṛṣṭā mā bhūvanniti /
sviṣṭakṛccaturthavacanaṃ somanivṛtyartham /
tena śyāmākānāṃ veṇukānāṃ veṇuyavānāṃ cāgrayaṇaṃ anāhitāgnerbhavati //7//

________________________


ĀpGs-Tāt_19.7:
navānāṃ vrīhīṇāṃ yavānāṃ vā sambandhināṃ patnyavahantītyādividhināsthālīpākamevaśrapayitvāgnerupasamādhānādyagnimukhānte kṛte

āgrayaṇapradhānadevatābhyaḥ śraute coditābhyaḥsviṣṭakṛccaturthābhyaḥsviṣṭakṛccaturtho yāsāṃ tābhyo juhoti /
tatra prathamamindrāgnibhyāṃ agnīndrābhyāṃ vā svāheti juhoti /
tato viśvebhyo devebhyassvāheti /
tataśca dyāvāpṛthivībhyāṃ svāheti tana ścānyayesviṣṭakṛtesvāheti /
sarvatra ca svenaivāvadānadharmeṇa /
atha lepayorityāditantraśeṣasamāptiḥ /

nanu-śraute 'āgneyamaṣṭākapālaṃ nirvapati purāṇānāṃ vrīhīṇāṃ'ityagniḥ prathamadevatā /
tatkathamihendrāgnibhyāmagnīndrābhyāṃ vā prathamāhutiḥ?satyaṃ; sa tu tatrāgnirāṅgadevatā, na pradhānadevatā;āgrayaṇadevatābhya iti ca pradhānadevatānāmeva sampratyayaḥ;anyathā atiprasaṅgāt /
apradhānyaṃ cāgneḥ

'āgrayaṇaṃ bhavati hutādyāya'ityatrendrāgnyādadīnāmevopadeśāt aindrāgnasya mukhyapradhānatve cāmāvāsyātantramiti tantrani- yamasyopapatteḥ,daśahuviṣāṃ dve sviṣṭakṛtaḥ'ityatrāgneyayorjyānuvākyayorabhāvācca /

atra ca sviṣṭakṛccaturthābhya iti vacanaṃ śrautavadiha vrīhyāgrayaṇena śyāmākāgrayaṇasya pākṣikī samānatantratā mā bhūdityāvamartham /

tenānāhitagnīnāṃ nānātantrameva /
varṣāsu parvaṇi somāya śyāmākāgrayaṇaṃ kartavyam, dravyadevatākālānāmanuktānāmapyāgrayaṇanāmadheyādavagatānāṃ ākāṅkṣitānāṃ svīkāre virodhābhāvāt /
ata eva nyāyāccharadi vrīhīṇāmāgrayaṇaṃ, vasante ca yavānāṃ parvaṇyeva /

kecit-sviṣṭakṛccaturthavacanāhitāgneḥ syāmākādīnāṃ veṇuyavānāṃ cāgrayaṇameva na bhavatīti /
tanna;akṛtāgrayaṇasya navaśyāmākādyaśanābhyupagame 'tiprasaṅgāt, sviṣṭakṛccaturthavacanasyoktārtatvācca //


tatastantraśeṣe samāpte taṇḍulānāṃ mukhamāsyaṃ pūrayati /
taṇḍulāścāśṛtāḥ, prasiddhatvāt /
śṛtā ityapare /
'ye mekṣaṇe taṇḍulā-'iti darśanāt /


śṛtapakṣe hutaśeṣātpratipattyapekṣādupādāya mukhapūraṇam /
tato nigīrya taṇḍulānācāmati apassakṛt pibatītyarthaḥ /
karmāṅgatayā cedamācamanavidhānaṃ, prakaraṇāt /
suddhvārthācamanamapi 'āsīnastrirācāmet'(āpa.dha.1-16-2) ityādyanekapadārthānvitaṃ śāstrāntaraprāptaṃ kartavyameva /
tata odanena hutaśeṣeṇa piṇḍaṃ saṃvartayati yathā udvidyamāno na śīryati tathā sudṛḍhaṃ karoti /
tatastaṃ piṇḍamuttareṇa yajuṣā 'parameṣṭhyasi'ityanena udviddhet ūrdhva vikṣipet /
yathāgārastūpe pṛṣṭhavaṃśe patati tathā viddhet /
yakāralopaśchāndasaḥ //7//


20 hemantapratyavarohaṇam -

hemantapratyavarohaṇam // ĀpGs_19.8 //

1 pratyavaruhya navasvastare saṃveśanam /

uttareṇa yajuṣā pratyavaruhyottarairdakṣiṇaiḥ pārśvaiḥ navasvastare saṃviśanti // ĀpGs_19.9 //


(pa.7.khaṃ.,19-8,9)
COMMENTARIES:

ĀpGs-Anā_19.9:
hemantapratyavarohaṇaṃ nāma karma nityaṃ saṃvatsare saṃvatsare kartavyam, tadupadiśyate-hemante prāpte khaṭvāṃ vihāya palāśasvastare śete /
hemantaṃ ṛtuṃ prati khaṭvāyā avarohaṇaṃhemantapratyavarohaṇaṃ,taduttareṇa yajuṣākartavyaṃ 'pratyavarūḍho no hemanta'ityanena /
kaḥ punarasya kālaḥ? yasyāṃ vyuṣṭāyāṃ hemantaḥ pravartate śarannivartate, sā rātrirasya kālaḥ /

(apara āha-mārgaśīrṣyā paurṇamāsyāmastamite sthālīpākānte pratyavarohaṇaṃ sarvaṣāṃ prasiddhatvāditi /
aneyo-mārgaśīrṣyā paurṇamāsyāmityanuvartayanti) /


tatra pratyavaruhya tatauttarairmantraiḥ'pratikṣatra'ityādibhiḥ pañcabhiḥnavasstarenavaiḥ palāśaiḥ kaspite śayanīye dakṣiṇaiḥ pārśvaiḥdakṣiṇāni pārśvānyadhaḥ kṛtvāsaṃviśantiśerate /
gṛhamedhinaḥ amātyāśca putrādayaḥ kumāryaścāprattāḥ /
nityaseyaiva saṃveśanasya niyama- vidhirayam-niśāyāṃ yatsaṃveśanaṃ saṃvapnārtha tadasyāṃ niśāyāmeva kartavyamiti /
pratyavarohaṇantro 'pi tasminneva kāle vaktavyaḥ //8//

________________________


ĀpGs-Tāt_19.9:
yasmin karmāṇi hemante svaṣṭvātaḥ pratyavarohaṇaṃ taddhemantapratyavarohaṇaṃ nāma karmopadiśyata iti śeṣaḥ /
asmādeva ca yaugikānnāmadheyāt 'pratyavarūḍo no hemantaḥ'iti mantraliṅgāccedaṃ karma hemante prathamāyāṃ rātrau kartavyamiti vidhiḥ kalpyate /

kecit mārgaśīrṣyā paurṇamāsyāmastamite'(āpa.gṛ.19-3) ityanuvartanāttatredaṃ kartavyamiti //8//


uttareṇa yajuṣā 'pratyavarūḍho no hemantaḥ'ityanena gṛhasthaḥ patnyādayaśca navasvastare āruhya svaṣṭvāto hemante pratyavarohanti yāvaddhemantastāvatkhaṣṭvāṃ śayyāṃ vimucya navasvastara eva śayamihīti buddhiṃ kurvantītyarthaḥ /
na punaḥ pūrvamadṛṣṭārtha khaṣṭvāmāruhya mantreṇa svastaraṃ pratyavarohantīti /
anantaramuttarairmantraiḥ 'pratikṣatre'ityādibhiḥ prathamaiḥ pañcabhiḥ /
navasvastare navaiḥ palāśaiḥ kalpite śayanīye dakṣiṇaiḥ pārśvaiḥ

dakṣiṇāni pārśvānyadhaḥ kṛtvā prakchirasassaṃviśanti //9//


punarapi sūtradvayena saṃveśanameva viśinaṣṭi--
2 saṃveśanaprakāraḥ /

dakṣiṇataḥ pitottarā mātaivamavaśiṣṭānāṃ jyeṣṭho jyeṣṭho 'nantaraḥ // ĀpGs_19.10 //


(pa.7.khaṃ19-10)
COMMENTARIES:

ĀpGs-Anā_19.10:
teṣāṃ saṃviśatāṃ yaḥ pitā sa dakṣiṇaśśete yā mātā sottarā /
tayoranyonyāpekṣa dakṣiṇottaratvaṃ"sāmātyaḥ prākśirā udaṅmukhaḥ"(āśva-ga.2-3-6) ikatyāśvalāyanaḥ /
"mantravido mantrān japeyuḥ'(aśva.gṛ.2-3-9) iti ca //9//


avaśiṣṭā amātyāsteṣāṃ yo yo jyeṣṭaḥ kumāraḥ kumārī vā sa piturdakṣiṇataḥ tadanantaro māturuttarataḥ /
tṛtīyaḥ prathamasya dakṣiṇataḥ caturtho dvitīyasyottarata ityādi /
aneyo māturevottarato 'nujyeṣṭhaṃ saṃveśanamicchanti /
sarve prākśrasaḥ udaṅmukhāḥ mantravidaśca mantrān japeyuḥ /

anantaravacanaṃ saṃśleṣārtham //10//

________________________

ĀpGs-Tāt_19.10:
dakṣiṇataḥ pitottarā mātetidakṣiṇottaratvamanyonyāpekṣam /
avaśiṣṭānāṃputrādīnāṃ madhye yo yo jyeṣṭhaḥ putro duhitā vā sa sa dakṣiṇo 'nantaraśca, yo yaḥ kanīyān sa sa uttaro 'nantaraśca;evamityatideśāt /
etaduktaṃ bhavati-yassarvajyoṣṭhassa māturuttaro 'nantaraḥ,yo dvitīyo jyeṣṭhassa sarvajyeṣṭhasya uttaro 'nantara ityādi /

kecit-sarvajyeṣṭhaḥ piturdakṣiṇastadanantarajyeṣṭho māturuttara ityādīti //10//

3 utthāya pṛthivyabhimarśanam /

saṃhāyottarābhyāṃ pṛthivīmabhimṛśanti // ĀpGs_19.11 //


(pa.7.khaṃ.,19-11)
COMMENTARIES:
ĀpGs-Anā_19.11:
evaṃ saṃviśya kiñcit suptvā saṃhāya sampūrvo jahatiḥ śayanāduttthāyāsane dṛṣṭaḥ 'kaliśśayāno bhavati saṃjihānastu dvāpara"iti /
(aitareya bra.paṃ.7)uttthāyācamyottarābhyāṃ ṛgbhyāṃ 'syonā pṛthivi''baḍitthe'tyetābhyāṃ syonāpṛthivīdhyettābhyāṃ pṛthivīmabhimṛśanti /

atra ca mantroccāraṇaryogyānāmova, na tvamantravatāmapi vācanam //11//


evaṃ saṃveśanādi triḥ // ĀpGs_19.12 //


(pa.7khaṃ.,19-12)
COMMENTARIES:

ĀpGs-Anā_19.12:
evaṃ saṃveśanaṃ saṃhāyābhimarśanaṃ ca mantravat trirāvartanīyamityarthaḥ /
pratyavarohaṇaṃ tu sakṛdeva /
"udita āditye sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā svastyayanaṃ vācayitve"(āśva.gṛ.4-6-18) tyāśva lāyanaḥ //12//

________________________


ĀpGs-Tāt_19.12:
evametatsaṃveśanādi samantrakameva trirāvartanīyam /
kathaṃ punaḥ udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi (āpa.gṛ.1-2) ityahaḥ puṇyāhavidhāne sati, tadviruddhaṃrātrāvidaṃ kartavyamityupadiśyate ?ucyate-naivātra saṃveśenaṃ vidhīyate, yenedamahni puṇyāhe syāt /
kiṃ tarhi?yadeva rāgaprāptaṃ rātrau saṃveśanaṃ tadāśratya mantrā niyamāśca vidhīyante;yathā rāgaprāptaṃ bhojanamāśritya upastaraṇaprāṇāgnihotrādayaḥ /
yathā vā 'payasvatīroṣadhayaḥ iti purā barhiṣa āhartorjāyāpatī aśnītaḥ '(āpa.śrau.4-2-3) ityādi /
tena rātrāvevedaṃ karmetyupapannam /
ante ca brāhmaṇabhojanam-'śucīn mantravatassarvakṛtyeṣu bhojayet'(āpa.dha.2-15-11) iti vacanāt //12//


atheśānabalirnāma nityaḥ pākayajño mantrāmnānakramaprāpto vyākhyāyate tasya ca sāmānyavidhisiddhodagayanādireva kālaḥ;iha sarpabalivatkālaviśeṣasyānupadeśāt /
tataśca pratisaṃvatsaramidaṃ karma nāvartanīyam;sakṛtkṛte kṛtaśśāstrārthaḥ iti nyāyāt /

kecit-śāstrāntarāt pratisaṃvattsaramāvṛttiḥ sakṛtprayogaśca vikalpyate /
tathā śāstrāntarādeva gavāṃ śāntyarthaḥ putrādikāmārthaśca prayogaḥ pratyetavya iti /

21 īśānabaliḥ -
1 sthālīpākaśrapaṇam, grāmādvahiḥ gatvā sthaṇḍilakaraṇaṃ ca /

īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīmudīcīṃ vā diśamupaniṣkramya sthaṇḍilaṃ kalpayitvāgnerupasamādhānādi // ĀpGs_19.13 //


(pa.7khaṃ.,19-13)
COMMENTARIES:

ĀpGs-Anā_19.13:
atha īśānabalirnāma pākayajño vakṣyate śūlagava iti yasya prasiddhiḥ gavālambhanaṃ ca tatra śāstrāntare

coditamaśmākaṃ tu sthālīpākaeva /
etāvat gorālambhasthānamiti niyamāt /
nityaścāyaṃ puruṣasaṃ skāraḥ na kāmyonaimittiko vā /

kāmanimittayoreśrutatvāt /
sakṛcca kartavyaḥ kālasaṃyogābhāvāt /
kālasaṃyoge hyabhyāvṛttirbavati /
tasya kālasya punaḥ punassambandhāt /
kaḥ punarasya kālaḥ?śaradi vasante veti śāstrāntaram /
ārdrayā kartavyamiti ca /
udagayanādiniyamaścāsmākam /
tatra phalgune māsi pūrvapakṣe

aṣṭamyārdrayāsampadyate so 'sya mukhyaḥ kālaḥ /
tena yakṣyamāṇo gṛhe sthālīpākaṃ śrapayati aupāsane īśānāyadevāya saṅkalpitamekaṃ,kṣetrapataye cāparam /
taissahaprācīmudīcīṃ vā diśaṃ grāmāt bahirupaniṣkramyayatra yakṣyamāṇo bhavati tatra devayajanāya devagṛhayośca paryāptamekaṃ sthaṇḍilaṃ kalpayitvātasya pūrvārdhe aganyāyatanamullikhyāgniṃ pratiṣṭhāpyopasamādhānādi tantraṃ pratipadyate /
dvandva pātrāṇi, paridhayaḥ //13//

________________________


ĀpGs-Tāt_19.13:
īśa aiśvarye"iti dhātvathesmṛteḥ niratiśayamaiśvarya yasya saīśānaḥpraṇavopāsanādibhirupāsyo maheśvara ityarthaḥ /
tasmai īśānāya sthālīpākaṃhomādibhyaḥ paryāptaṃ pārvaṇavadaupāsane śrapayitvā, pratiṣṭhitābhighāraṇāntaṃ karoti /

kecit-trīnodānān kalpayitvāgnimabhyānīya tato bahiḥ pratiṣṭhāpya trayāṇāmabhighāraṇamiti /

tenakṣaitrapatyaṃca sthālīpākaṃ laukikāgnau śrapayati, tasyānagnau pradeyatvāt /
atha yathārtha sambhārānādāya grāmātprācīmudīcīṃ vā diśamupaniṣkramyāgnikuṭyādibhyo 'laṃsthaṇḍilādi kalpayitvā, tasmin 'yatra kvacāgni'(ā.dha.2-1-23) miti vidhināgniṃ pratiṣṭhāpya,agnerupasamādhānāditantraṃ pratipadyate /
tantravidhānaṃ ca kramārthamityuktameva //13//

2 agneḥ paścāt kuṭīdvayakaraṇam /

apareṇāgniṃ dve kuṭī kṛtvā // ĀpGs_19.14 //


(pa.7khaṃ.,19-14)
COMMENTARIES:

ĀpGs-Anā_19.14:
tata agneḥ paścāt dve kuṭī karoti devāya devyai ca /
pratyagdvāre prāgdvāre vā /
dakṣiṇottare udagapavargaḥ /

tayordevasya devyāśca pratikṛtī kṛtvā //14//


iti śrīharadattamiśraviracitāyāṃ gṛhyasūtravṛttāvanākulāyāṃ ekonaviṃśaḥ khaṇḍaḥ //


________________________


ĀpGs-Tāt_19.14:
agnimukhānte kṛte apareṇāgniṃ dve kuṭī prāgdvāro udagaparge kṛtvā //14//


iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane ekonaviṃśaḥ khaṇḍassamāptaḥ //




viṃśaḥ khaṇḍaḥ /
3 dakṣiṇasyāṃ kuṭyāmīśānāvāhanam /

uttarayā dakṣiṇasyāmīśānamāvāhayati // ĀpGs_20.1 //


(pa.7khaṃ.,20-1)
COMMENTARIES:

ĀpGs-Anā_20.1:
madhye jayaṃtasya pratikṛtimākāśa eva kṛtvā dakṣimasyāmīśānamāvāhayati uttarayarcā 'ā tvā vahanti'tyetayā /

agnerupasamādhānādīttyuktatvāt pradhānāhutīnāṃ ca vakṣyamāṇatvāt ājyabhāgānte kuṭīkaraṇameva bhavati //1//

________________________


ĀpGs-Tāt_20.1:
athottarayā 'ā tvā vahantu'ityetayādakṣiṇasyāṃkuṭyāmīśānamāvāhayati /
mūrtimānihāgaccheti dhyāyet //1//

4 uttarasyāṃ devyāḥ madhye ca jayantasya /

laukikyā vācottarasyāṃ mīḍhuṣīm // ĀpGs_20.2 //


madhye jayantam // ĀpGs_20.3 //


(pa.7khaṃ.,20-2,3)
COMMENTARIES:

ĀpGs-Anā_20.3:
uttarasyāṃ laukikyā vācā mīḍhuṣīṃ devīṃ āvāhayati /
madhye jayantamāvāhayati /
laukikyā vācā-āyāhi jayanta, jayantamāvāhayāmīti vā /
jayantaḥ skandaḥ /
laukikyetyanucyamāne pūrveṇa mantreṇāvāhanaṃ prāpnoti //2//

________________________


ĀpGs-Tāt_20.3:
tathottarasyāṃ kuṭyāṃlaukikyā vācā 'āyāhi mīḍhuṣi'iti mīḍhuṣīmīśānasya patnīṃ āvāhayatītyeva jaya karmāṇamindraṃ //2//


kuṭyormadhye ākāśe jayantamindrasūnuṃ skandaṃ vā 'āyāhi jayanta'ityāvāhayati /
atra sūtre anukktamapyaucityādāvāhitebhya āsānāni dadāti //3//

5 āvāhitebhyor'dhyādidānam, pradhānahomāḥ, sviṣṭakṛcca /

yathoḍhamudakāni pradāya trīnodanān kalpayitvāgnimabhyānīyottaraikupasparśayitvā uttarairyathāsvamodanebhyo hutvā sarvatassamavadāyottareṇa yajuṣāgniṃ sviṣṭakṛtam // ĀpGs_20.4 //


(pa.7khaṃ.,20-4)
COMMENTARIES:

ĀpGs-Anā_20.4:
(yena śabdena yeṣu sthāneṣu yena krameṇāvāhanaṃ coditaṃ taddevatākānyardhyāṇi prayacchati) /
pṛthakpātraiḥ kalpitāni ārdhyatvāt puṣpākṣataissaṃyuktāni /
īsānedaṃ te arghyam, jayantedaṃ te arghyamiti /
tato gandhapuṣpaghūpadīpairabhyarcya tataḥ sthālīpākāduddhṛtya trīnodanān kalpayati triṣu pātreṣu devyai skandāya ca devāya homārtha upahārārtha ca /
sthālyāṃ ca bhūyāṃsamodanama- vaśinaṣṭi brāhmaṇabhojanārtham /

tatastānodanānagnisamīpamānīyyāpageṇāgniṃ barhiṣi pratiṣṭhāpayati dakṣiṇata uttaratomadhye ca /
atra pratiṣṭhi- tābhighāraṇamū /
tata uttarairmantraistribhiryathoḍhaṃ trīnodanānupasparśayati /
svasvāmisambandhaṃ kārayati /
uttarairmantraiḥ 'upaspṛśatu mīḍhvān'ityādibhiḥ /

yathādevatamabhimṛśati 'idamagnerityāgneya'mitivat /
evamupasparśayitvā tata uttarairmantraissaptadaśabhiḥ pradhānāhutīrjuhotiyathāsvamodanebhyaḥ

yenaudanena yasyai devatāyai tvatvasambandha upasparśanenopalakṣitaḥ tasmāt tasya juhotītyarthaḥ /
tatra bhavāya devāye'tyādibhiraṣṭābhiḥ devasyaudanāt /

'bhavasya devasya patnyai svāhe'tyaṣṭābhiḥ mīḍhuṣyāḥ /
'jayantāya svāhe'ti jayanātasya /
evaṃ pradhānāhutīrhutvā tatassarvataḥ samavādāyottareṇa yajuṣāva 'agnaye sviṣṭakṛte suhuta'ityanenāgniṃ sviṣṭakṛtaṃyajati /
sarvatassamava- dāyettyucyate yathā svamodanebhyaḥ pṛthakpṛthak sviṣṭakṛnmābhūditi /

yadyapi sviṣṭakṛto 'nantaramidamuktamupasthānādi, tathāpi 'jayādīnupajuhoti'ityatropaśabdaśravaṇāt pradhānahomānantaraṃ jayādayaḥ /
pariṣecanānte

upasthānādi //3//

________________________


ĀpGs-Tāt_20.4:
athayatheḍhaṃ yena krameṇoḍhā āvāhitāstena krameṇa /
vaudakāni
pādyādīni pratyekaṃ svaissvairnāmabhirnamontaiḥpradadātiprakarṣeṇa bhaktipurassaraṃ dadāti /
udakagrahaṇasya pradarśanārthatvāt dīpāntaṃ pradadātītyupadeśaḥ /
atheśānasthālīpākāduddhṛtyatrīnādenāntriṣu pātreṣu kalpayati īśānamīḍhuṣījayantebhyo homārtham balyarthaḍhca /
sthālyāṃ ca brāhmaṇānāṃ bhojanānārtha bhūyāṃsamodanamavaśinaṣṭi /

tatastānodanānagnessamīpamānīya apareṇāgniṃ pratiṣṭhāpayati /
athaitānuttaraistribhirmantraiḥ 'upaspṛśatu mīḍhvān'ityādibhiryathāsaṅkhyaṃ yathādevatamupasparśayati /
asya copasparśanavidherdvitīyatṛtīyayorodanayorapanīteśānadevatākayormīḍhuṣījayantākhyadevatāntarasambandhavijñāne tātparyam, abyudayeṣṭyādivat /
prathame tvīśānasambandhasthāpane mīḍhvacchabdasyeśānavācakatvāt /
athottarairmantraiḥ 'bhavāya devāya'; ityādibhissaptadaśabhiḥyathāsvamodanebhyaḥyo ya odano yasyā yasyā devatāyāssvabhūtastasmāttasmādyathāliṅgaṃ pārvaṇavadānadharmeṇāvadā- ya pradhānāhutīrjuhoti /
tatra 'bhavāye'tyaṣṭabhirīśānasyaudanāt /
yuktaṃ caitat bhavaśarvādiśabdānāṃ īsānavācakatvāditi /
'bhavasya devasye'tyaṣṭābhistu mīḍhuṣyāssvāt /
'jayantāye'ti jayantasya svāt /
tatassarvatassarvebhyastribhya odanebhyaḥ sviṣṭakṛto 'vadānadharmeṇasamavadāya sahvadāyauttareṇa yajuṣā'agnaye sviṣṭakṛte suhuta huta'ityanenāgniṃ sviṣṭakṛtaṃjuhoti /
ataḥsarvatassamavadāyeti vacanaṃ āgrayaṇamāsiśrāddhādivat sakṛdevāvadāya sviṣṭakṛditi śahkānirāsārtham //4//

6 devatābhyaḥ sahaudanānāṃ parṇānāṃ dānam /

uttareṇa yajuṣopasthāyottaraissahaudanāni parṇānyekaikena dve dve datvā daśa devasenābhyo daśottarābhyaḥ // ĀpGs_20.5 //


(pa.7khaṃ.,20-5)
COMMENTARIES:

ĀpGs-Anā_20.5:
uttareṇa yajuṣā'svastinaḥ pūrṇamukha'ityanena upasthānaṃ ca mahādevasya, tatpradhānatvātka4maṇaḥ /
'pūrṇamukha'; ityapi tasyaiva nirdeśaḥ /
pūrmāhutibhiḥ pūrmamukhaḥ /
upasthāyatatauttarairmantraiḥ"gṛhapopaspṛśe, tyādibhiḥ aṣṭādaśabhiḥsahaudanāniparṇāni mantrapratītābhyo devatābhyo dadāti /
tatra cāditassaptabhiḥ pratimantraṃ dve dve parṇedadāti /
aṣṭamena daśadevasenābhya iti vadan mantrapratītā devatā darśayati /
tatra gṛhapa iti mahādevābhidhānaṃ manyate gṛhān pātīti /
'namo rudrāya vāstoṣpataya'iti ca mantrāntaram /
tasmādanena devāya parṇadvayaṃ tasyaivaudanāt /
gṛbapī devī, tasmādanena mantreṇa devyai dātavyaṃ tasyā evaudanāt /
ghoṣiṇīityādayaḥ, sarvagaṇā devasyānucarāḥ /

tebhyo 'pi devakuṭīsamīpe tasyāvodanāt parṇadvayāni /
devasenā bhūtagaṇāḥ /
tebhyo 'pi sarpagaṇavat /
deśottarābhyaḥ "yā ākhyātā" ityasminnuttare mantre pratītā uttarā devatāḥ /
tābhyo dhaśa parmāni tenaiva mantreṇa devasyaivaudanāt //4//

________________________


ĀpGs-Tāt_20.5:
uttareṇa yajuṣā'svasti naḥ pūrṇamukha'ityanena agnimīśānaṃ vo pariṣṭhate /
idaṃ ca yathāpāṭhaṃ sviṣṭakṛto 'nantaram /
tato lepayorityāditantraśeṣasamāptiḥ 'pariṣecanāntaṃ kṛtvā parṇadānam'iti bhāṣyakāravacanāt /

kecit-upasthānādi tantraśeṣasamāptiriti /

tato yathāsvamodanebhya eva yājñiyeṣuparṇānyuttaraiḥ'gṛhapopaspṛśa'ityādibhissaptabhirdadātīti sāmānyena vidhāya viśinaṣṭiekaikenamantreṇadve dveparṇe iti /
atha dve dve ityetadapavadati-daśetyādinā /
devasyeśānasya senāḥdevasenāḥ, tābhyo daśa parṇāni dakṣiṇasyāṃ kuṭyāṃ devasyaivaudanādavadāya dadāti /
tathādaśaivaparṇānyuttarābhyo devasenābhyaḥ /
uttarasmin mantre 'yā ākyātā yāścānākhyātā'iti guṇadvayavatyastā uttarā devasenāḥ //5//


pūrvavaduttaraiḥ // ĀpGs_20.6 //


(pa.7khaṃ.,20-5)
COMMENTARIES:

ĀpGs-Anā_20.6:
pūrvavaduttarairmantraiḥ 'dvārāpospṛśe'tyādibhiḥ caturbhiḥ parmāni deyānipūrvavadekaikena dve dve ityarthaḥ /
atradvārāpo devaḥ dvārapālaḥ /
dvārāpīdevī ca dvārāpālā /
abhyāsariṇo 'pi devyā anucarāḥ /
niṣiṅginnitijayantasyābhidhānam /
tebhyo yathā svamodanaistatra tatra dānam //5//

________________________


ĀpGs-Tāt_20.6:
pūrva yathā 'gṛhapopaspṛśa'ityādibhirdakṣiṇettarakuṭyormadhye ca svebhya evaudanebhyo dve dve parṇe pratimantraṃ datte, evaṃuttaraiḥ'dvārāpopaspṛśa'; ityādibhiscaturbhirdadyāt //


atha prayogaḥ-pariṣecanānte kṛte 'gṛhapopaspṛśa'iti dakṣiṇasyām /
'gṛhapyupaspṛśe'tyuttarasyām /
'ghoṣiṇaḥ'iti madye /
tataśca 'śvāsinaḥ'

iti dakṣiṇasyām /
'vicinvantaḥ'ityuttarasyām /
'prapunvantaḥ'iti madhye /
tataḥ 'samaśnantaḥ'iti dakṣiṇasyām /
etadantaṃ dve dve parṇe /
tato dakṣiṇasyāmeva 'devasenāḥ'iti daśa parṇāni /
tathaiva 'yā ākyātāḥ'iti daśa parṇāni /
tasyāmeva tataḥ punarapi tatraiva 'dvārāpopaspṛśa'iti dve parṇe /
'dvārāpi'ityuttarasyām dve 'anvāsāriṇaḥ'iti madhye dve /
'niṣaṅgin'iti dakṣiṇasyāṃ dve iti /

atra yadyapi kecana mantrā avyaktaliṅgakā bahuvacanaliṅgakāśca, tathāpīśānamīḍhuṣījayantā eva devatāḥ /
pramāṇaṃ ca 'gṛhapi''dvārāpi'

'niṣaṅgin'iti mantraliṅgadarśanam /
'daśa devasenābhyo daśottarābhya, ityatra tu sūtrakāravacanāddevasyeśānasya senā devasenā eva devatāḥ /

mamakārāspadībhūtasya ca putrabhṛtyādeḥ pūjāpi pitṛsvāmyādipūjaiva, putrādipūjāyāṃ satyāṃ pitrāderahameva pūjita iti mānasapratyakṣodayāt /
ata eva ca jāteṣṭessaṃvalitādhikāratvam /
tasmādiha devasyaudanāddevasenābhyo dānaṃ na virudhyate /

kecit-māntravarṇikya eva devatāḥ /
tena gṛhapeti devāya; 'rudraḥ khalu vai vāstoṣpatiḥ'(tai.saṃ.3-4-10) iti śruteḥ /
'gṛhapī'ti devyai /

'ghoṣiṇa'iti tu pañcabhirdevasyānucarbhyaḥ sarṣagamebhyaḥ /
āśvalāyanīyespaṣṭatvāt /
tato 'devasenāḥ'iti dvābhyāṃ devasonābhyaḥ /
'dvārāpe'ti devasya dvārapālāya /
dvārapī'ti devyai dvārapālāyai /
'anvāsāriṇa'iti devyā vasyā evānucarebhyaḥ /
'niṣaṅgin'iti jayantāya, tasyāpyāvāhitasya balinā bhāvyatvāditi //6//

7 vṛkṣāgre parṇapuṭasthaudanasyā'sañjanam /

odanapiṇḍaṃ saṃvṛtya parṇapuṭe 'vadhāyottareṇa yajuṣā vṛkṣa āsajati // ĀpGs_20.7 //


(pa.7.khaṃ.,20-7)
COMMENTARIES:

ĀpGs-Anā_20.7:
atha tasyaivodanāt piṇḍaṃ ubhābyāṃ hastābyāṃsaṃvṛtyadṛḍhaṃ kṛtvā parṇaissyūtaiḥ kṛte puṭe 'vadhāyataṃ śikye

kṛtvottareṇa yajuṣā 'namo niṣaṅgiṇa iṣudhimate, ityanena vṛkṣaāsajatiavasambayati //6//

________________________


ĀpGs-Tāt_20.7:
atha homabaliśeṣebhyaḥ tribhyaḥ odanebhya upādāyapiṇḍaṃsaṃvartayati sudṛḍhaṃ karoti /
śeṣāṇāṃ pratipattyapekṣatvāt /

kecit-jayantasyodanāditi /

tatastaṃ piṇḍaṃ parmapuṭe 'vadhāyottareṇa yajuṣā 'namo niṣaṅgiṇa iṣudhimate'ityetāvataiva mantrasamāmnāyagatena vṛkṣe kasmiścidāsajati śikye

kṛtvāvalambayati //7//

8 atra rudrajapaḥ /

atra rudrān japet // ĀpGs_20.8 //


(pa.7.khaṃ.,8)
COMMENTARIES:

ĀpGs-Anā_20.8:
atra asminkāle rudrān 'namaste rudra manyava"ityādīnekādaśānuvākān japet /
etaireva devamupatiṣṭhetetyarthaḥ /
(tatrottamasyānuvākasyādito daśasvṛkṣu 'teṣāṃ sahasrayojana'ityanu,ṅgaḥ /
antatastrayo mantrāḥ 'namorudrebhyo ye pṛthivyāṃ yeṣāmannamiṣavaḥ''namo rudrebhyo ye 'ntarikṣe yeṣāṃ vātaḥ''namo rudrebhyo ye divi yeṣāṃ varṣamiṣavastebhyaḥ'ityādi sarvatrānuṣaṅgaḥ //7// //)//


________________________


ĀpGs-Tāt_20.8:
atrāsminkāle /
anye tu-atra vṛkṣasamīpa iti /

rudran 'namaste rudra manyave'(tai.saṃ.4-5--1.) ityekādaśānuvākān japet cātussvaryeṇa tatrottamānuvāke 'asmin mahati'ityādiṣvaṣṭasu 'teṣāṃ sahasrayojane'(tai.saṃ.8-5-11)ityādyanuṣahgaḥ /
tathā 'namo rudrebhyo ye pṛthivyāṃ yeṣāmannamiṣavastebhyaḥ''namo rudrebhyo ye 'ntarikṣe yeṣāṃ vāta iṣavastebhyaḥ'namo rudrebhyo ye divi yeṣāṃ varṣamiṣavastebhyo daśa prācīrdaśa dakṣiṇā'ityādyanuṣaṅgaḥ / 8 /

prathamottamau vā // ĀpGs_20.9 //


(pa.7.khaṃ.,20-9)
COMMENTARIES:

ĀpGs-Anā_20.9:
atha vā prathamottamābhyāmevānuvākābhyāmupasthānaṃ kartavyam //8//

________________________


ĀpGs-Tāt_20.9:
atha vā rudrāṇāṃprathamottamāvevānuvākau japet //9//
atha pradhānahomakāla eva yatkartavyaṃ tadāha--
9 agnerabhito gavāṃ sthāpanam /

abhita etamagniṃ gāssthāpayati yathainā dhūmaḥ prāpnuyāt // ĀpGs_20.10 //


(pa.7.khaṃ.,20-10)
COMMENTARIES:

ĀpGs-Anā_20.10:
etaṃhūyamānamagnimabhito gāḥātmīyāḥ yathāsthāpayatisthāpane enā gāḥ dhūmaḥ prāpnuyāt /
anuvātaṃ samīpa ityarthaḥ /
pradhānahomakāle ca... tadarthamevaitamityuktaṃ etaṃ hūyamānamagnimiti //9//

________________________


ĀpGs-Tāt_20.10:
etaṃ homārtamāgnimabhitaḥhomāgnessamīpa ityarthaḥ /
gāḥsvakīyāssthāpayatyanuvātaṃ,yathainā gā homadhūmaḥprāpnuyāt /

kecit-gośāntyarthamapīdaṃ karmetyatraitat jñāpakamiti //10//

10 gavāmavokṣaṇam /

tā gandhairdarbhagrumuṣṭināvokṣati vṛṣāṇamevāgne // ĀpGs_20.11 //


(pa.7.khaṃ.,20-11)
COMMENTARIES:

ĀpGs-Anā_20.11:
tā gandhaissurabhicandanādibhiravokṣati darbhagrumuṣṭinā, na hastena /
gurumuṣṭiḥ grumuṣṭiḥ chāndasa ukāralepaḥ /
sannakhena darbhamuṣṭinetyarthaḥ /
tatra homa kālavacanaṃ prokṣaṇaṃ tasmin kāle //10//


vṛṣāṇaṃ vṛṣabhaṃ tamevāgre prokṣati /
yadyapyasāvupakrame na tiṣṭhet tathāpi ahgatvāt tasyaivāvokṣaṇam /
agre tadartha eva kālaḥ / 11 /
________________________


ĀpGs-Tāt_20.11:
tā gandhaiścāndanādinā yuktaiḥ /
darbhagrumuṣṭinā darbhāṇāṃ gurumuṣṭirdarbhagrumuṣṭiḥ /
ukāralopaśchāndasaḥ /
sannakho dṛḍhamuṣṭirityarthaḥ /

tenāvokṣati /
tatra viśeṣaḥ-vṛṣāṇaṃ, vṛṣabhame vāgre 'vokṣati /
evakārāttasminnavokṣyamāṇe 'nyā kācidraurnāvokṣyate /
tato gocarāya gāḥ prasthāpayati //11//

11 gavāṃ mārge kṣetrapatiyāgaḥ /

gavāṃ marge 'nagnau kṣetrasya patiṃ yajate // ĀpGs_20.12 //


(pa.7.khaṃ.,20-12)
COMMENTARIES:

ĀpGs-Anā_20.12:
atha kṣaitrapatyasthālīpākasya vidhiḥ-margemārge chāndaso hasvaḥ /
anagnaubhūmāveva /
gavāmapagacchantīnāṃ kasyāścit goḥ pathi yāgavidhānāt agnau prāpte pratiṣedhaḥ //12//

________________________


ĀpGs-Tāt_20.12:
tataḥ prasithitānāṃgavāṃ marge mārge /
chāndaso hasvaḥ /
anagnau bhūmāvevakṣetrasya patiṃ yajate // 12 //


(pa.7.khaṃ.,20-13)
COMMENTARIES:

ĀpGs-Anā_20.12:
tasya kṣetrapaterāvāhanaṃ īśānavat kartavyam /
'ā tvā vahantvi'tyanayarcetyarthaḥ /
śarvaśabdo 'pi tasya paryāyanāma draṣṭavyam //13//


īśānavadāvāhanam // ĀpGs_20.13 //

________________________


ĀpGs-Tāt_20.13:
kṣetrasya pate rāvāhanamīśānavat, 'ā tvā vahantu'ityetayetyarthaḥ //13//

12 tasmai parṇadānam /

caturṣu saptasu vā parṇeṣu nāmādeśaṃ dadhāti // ĀpGs_20.14 //


(pa.7.khaṃ.,20-14)
COMMENTARIES:

ĀpGs-Anā_20.14:
āvāhyārghya datvā gandhādibhirabhyarcya sthālīpākamāsādyābhighārya catvāri sapta vā parṇāni devasya samīpe kṛtvā

teṣunamodeśaṃnāmādiśyaidanapiṇḍaṃ dadhāti sthālīpākāt /
tatra pūrveṣu parmadānamantreṣu svāhākārāntatvaniyamāt ihāpi kṣetrasya pataye svāheti parṇadānam /
eṣa evāsya yāgaḥ //14//

________________________


ĀpGs-Tāt_20.14:
catvāri sapta vā parmāni bhūmau sthāpayitvā teṣu kṣaitrapatyāt sthālīpākādodanamādāyanāmadeśaṃnāma caturthyantamādiśya 'kṣetrasya pataye tvāṃ dadāmi, itidadhāti /
'ḍudhāñū dhāraṇapoṣaṇayoḥ'iti smaraṇāt /

kecit-kṣetrasya pataye svāheti dadāti /
pūrvatra balimantreṣu svāhākārasya dṛṣṭatvāditi /

atra tu na sahaudanāni parmāni deyāni;parṇeṣviti saptamīnirdeśāt //14//

13 tasya śīghrakaraṇavidhiḥ /

kṣipraṃ yajeta pāko devaḥ // ĀpGs_20.15 //


(pa.7.khaṃ.,20-15)
COMMENTARIES:

ĀpGs-Anā_20.15:
pāko bālastadvat gamanaśīlo 'yaṃ devaḥ tasmācchīghraṃ yajetetyarthaḥ //15//
________________________


ĀpGs-Tāt_20.15:
ayaṃ caudanadānātmako yāgaḥ kṣipramāvāhanānantaramudakameva pradāya kartavyaḥ /
gandhādipradānaṃ tu yāgottarakālameva;yataḥ pākaṃ alpo devaḥ /
etaduktaṃ bhavati-anityadarsanatvāt kṣetrasya pateḥ śagrimeva balirdeya iti /

kecit-pākaḥ bālaḥ bālavadgamanaśīlaḥ /
tathā gandhādi datvaivātrāpi baliriti //15//

14 tasyopasthānam /

uttarābhyāmupatiṣṭhate // ĀpGs_20.16 //

(pa.7.khaṃ.,20-16)
COMMENTARIES:

ĀpGs-Anā_20.16:
uttarābhyāṃ'kṣetrasya patinā vaya'miti dvābhyām //16//

________________________


ĀpGs-Tāt_20.16:
'kṣetrasya patinā vayam'iti dvābhyāmṛgbhyāmupatiṣṭhate //16//


'odanapiṇḍaṃ saṃvṛtya'ityādinā homabaliśeṣāṇāṃ pratipattiruktā /
idānīmīśānasthālīpākaśeṣasya pratipattimāha--
15 sthālīpākaśeṣāt brāhmaṇānāṃ bhojanam /

sthālīpākaṃ brāhmaṇān bhojayet // ĀpGs_20.17 //


(pa.7.khaṃ.20-17)
COMMENTARIES:

ĀpGs-Anā_20.17:
'tena sarpiṣmatā'iti pārvaṇātideśenaiva siddhe bahutvavidhānārtha vacanam //17//

________________________


ĀpGs-Tāt_20.17:
ayaṃ ca prākṛtapratipattyanuvādo brāhmaṇabahutvaṃ vidhātum, sarpiṣmattvaṃ nivartayituṃ vā //17//
kṣaitrapatyasya pratipattimāha--
16 kṣaitrapatyacaroḥ bandhubhissaha bhojanam /

kṣaitrapatyaṃ prāśnanti ye sanābhayo bhavanti // ĀpGs_20.18 //


(pa.7.khaṃ.,20-18)
COMMENTARIES:

ĀpGs-Anā_20.18:
sanābhayassamānayonayaḥ putrāḥ bhrātaraśca /
sanābhaya ityeva siddheye bhavanti iti vacanaṃ dauhitrādīnāmapi sambandhināṃ pratigrahārtham //18//

________________________


ĀpGs-Tāt_20.18:
sanābhayassāpiṇḍāḥ //18//


yathā vaiṣāṃ kuladharmassyāt // ĀpGs_20.19 //


(pa.7.khaṃ.,20-19)
COMMENTARIES:

ĀpGs-Anā_20.19:
eṣāṃ yajamānakulajātānāṃ yathākuladhrbaḥtathā vā prāśanam-yadi putrāṇāmeva, tathā prāśanam /
atha sarveṣāṃ svakulajātānāṃ, tathā prāśanam /
atha svasrīyādīnāmapi, tathā prāśanamiti //19//


ityanākulāyāṃ haradattamiśraviracitāyāṃ gṛhyavṛttau viṃśaḥ khaṇḍaḥ saptamaśca paṭalaḥ //

________________________


ĀpGs-Tāt_20.19:
yadyeṣāmanuṣṭhātṝṇāṃ asapiṇḍakartṛkaprāśanamapi kuladharmastarhi tathā vā syāt //19//


saptame paṭale 'pyevaṃ kṛtaṃ bhāṣyānusārataḥ /
śrīmatsudarśanāryeṇa gṛhyatātparyadarśanam //1//


atrānuktaṃ duruktaṃ vā yatpramādādihetukam /
vedamārgānuvartitvā ttatkṣantavyaṃ manīṣibhiḥ //3//


iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane viṃśaḥ khaṇḍaḥ //
samāptassaptamaśca paṭalaḥ //

====================================================================================


athāṣṭamaḥ paṭalaḥ //


ekaviṃśaḥ khaṇḍaḥ /

punarapi pākayajñāntaraṃ puruṣatrayasampradānakaṃ tādṛśānāmaṣṭakādīnāṃ prakṛtibhūtaṃ māsiśrāddhasaṃjñikaṃ pitryaṃ karmopadiśyate--

22 māsiśrāddhaprakaraṇam -
1 māsi śrāddhakālaḥ /

māsi śrāddhasyāparapakṣe yathopadeśaṃ kālāḥ // ĀpGs_21.1 //


(pa.8.khaṃ.,21-1)
COMMENTARIES:

ĀpGs-Anā_21.1:
māsiśrāddhaṃnāma pitryaṃ karma māsi māsi kartavyam /
tatra ye 'parapakṣe kālaviśeṣāḥ sāmayācārikeṣūpaṣṭāḥ"prathame 'hanikriyamāṇe (āpa.dha.2-16-8) ityādayaḥ aparapakṣasyāparāhṇaḥ śreyā"(āpa.śrau.2-16-4)niti ca te sarve yathopadeśaṃyathā tatropadiṣṭāḥ tathaiva māsi māsi pratyetavyāḥ /
yadyapi te viśeṣāḥ tasmādeva vacanāt siddhāḥ tathāpi tasya karmaṇaḥ prayogavidhānamita uttaraṃ kriyata iti jñāpanārthamidaṃ vacanam /
anyathā jñāpayeta śucīn mantravataḥ ityādi kasmin karmaṇi vidhīyata iti /
evaṃ tarhi māsiśrāddhasyaitadevādhikārārthamastu /
tasmādidamasya prayojanam-māsaparimāṇamanapekṣyāparapakṣavaśaena parvakālā yathepadeśaṃ yathā syuriti /
tena pūrvasmin pakṣe pañcadaśyāmakṛtaśrāddhasyāparasmin pakṣe prathamādiṣu sarvāsu tithiṣu kriyābhavati tattatkā-masya //1//

________________________


ĀpGs-Tāt_21.1:
māsiśrāddhasyamāse māse śraddhayā kartavyasya /
aparapakṣekṛṣṇapakṣe /
yathopadeśaṃ'sarveṣvevāparapakṣasyāhassu kriyamāṇe pitṝn prīṇāti /
kartustu kālābhiniyamāt phalaviśeṣaḥ'(āpa.dha.2-16-7) ityādidharṇaśāstrasiddhopadeśānusāreṇa kālā bhavanti /
'aparapakṣe yathopadeśaṃ kālāḥ, iti punarvacanasya prayejanaṃ 'aparapakṣe pitryāṇi'(āpa.gṛ.1-7) ityatroktam /

kecit-yasyāṃ tithau prathamamupakramastasyāmevottare prayoga iti niyamo nāsti;kunti pūrṇe 'pi māse aparapakṣa eva yathopadeśaṃ tithyantare 'pi nityaḥ kāmyaśca prayoga iti //1//

2 bhojanīyā brāhmaṇāḥ /

śucīn mantravato yonigotramantrāsambandhānayugmāṃstryavarānanarthāvekṣo bhojayet // ĀpGs_21.2 //


(pa.8.,khaṃ.21-2)
COMMENTARIES:

ĀpGs-Anā_21.2:
śucīnsuddhānmantravataḥśrutādhyayanasampannān 'śucīnmantravatassarvakṛtyeṣu bhojayet'(āpa.dha.2-15-11)

ityeva siddhe punarvacanamādarārtham /
brāhmaṇānyonisambandhāḥśvaśuramātulādayaḥ,gotrasambandhāḥsamānagotrāḥmantrasambandhāḥ'ṛtvigācāryāntovāsinaśca /
guṇahānyāṃ tu pareṣāmiti vakṣyati /
ayugmāniti yugmapratiṣedhārtham /
tryavarāniti ekapratiṣedhārtham /
"natvevaikaṃ sarveṣām /
kāmamanādye"(āśva.gṛ4-7-3) itiyāśvalāyanaḥ /
anādye āmaśrāddhe durbhikṣe vā kule ekamapi bhojaye- dityarthaḥ /
yadyapi strībhyo 'pi piṇḍadānaṃ dṛśyate tathāpi brāhmaṇabhojanamiha tabhyo na bhavati /
homābhimarśanayoradarśanāt /
vipratiṣe- dhācca yugmavacanasya /

tasmāt pitṛpitāmahaprapitāmahebhya eva tribhyo brāhmaṇabhojanam /
ekaikasmai trayaḥ pañca vā, kalpāntare dharmaśāstreṣu ca darśanāt /
viśvebhyo devebhyo brāhmaṇabhojanaṃ yugmasaṃkhyayā /
"mātāmahānāmapyevaṃ tantraṃ vā vaiśvadaivika"(yā.smṛ.1-228 miti yā5valkyaḥ //2//

________________________


ĀpGs-Tāt_21.2:
śucitvādiguṇayuktān brāhmaṇān, anartāvekṣaḥ pratyupakārādidṛṣṭaprayojanānavekṣo, bhojayediti vākyārthaḥ /
padārthastu śucayo vāṅmanaḥ kāyaśuddhāḥ /
na ca vācyaṃ dharmaśāstre 'śucīnmantravatassarvakṛtyeṣu bhojayet'(āpa.dha.2-15-11) iti sarvārthamuktatvādiha punaśśucitvavacanamanarthakamiti;yato 'lpāvidyānapi śucīneva bhojayet, tadabhāve varaṃ kriyālopo, na tvaśucīnityevaṃ śucītvādarārtam /

mantravato mantrabrāhmaṇavataḥyonigotramantrāsambandhānityatra'dvandvātparaṃ śrūyamāṇaḥ pratyekamabhisambandhyate'iti nyāyena, yonyā asambandhāḥ, gotreṇāsambaṃdhāḥ yājyayājakādhyetradhyāpayitāraḥ /
yattu dharmaśāstre 'mantrāntevāsyasambandhān'(āpa.dha.2-17-4) iti

mantrasambandhavyātirekeṇāntevāsyasambandhānityuktaṃ tadaṅgādhyetṛśrotṛlakṣaṇamantrasambandhaniṣedhābhiprāyam /

nanu-sāmayācārikeṣveva brahmaṇānāṃ mantravattvaṃ yonigotramantrāsambandhatvaṃ va siddham;tadihaṃ kimartha punaruktam ?ucyate-nitye māsiśrāddhe gṛhyoktaguṇānapi bhojayet nāvaśyaṃ dharmoktān brahmavidontevāsyasambandhānityevamartham /
ayugmāviṣamasaṅkhyākāḥ /
tryavarāḥtritvamavaraṃ saṅkhyā yeṣāṃ te tryavarāḥ /
etacca pitṛpitāmahaprapitāmahaviṣayam /
tataśca pitrādīnāṃ trayāṇāṃ pratyakaṃ trīn pañca vā na punassaptādīn, dvo daive pitṛkārye trīnekaikamubhayatra vā /

bhojayetsusamṛddho 'pi na prasajyeta vistare //
(ma.smṛ.3-135) iti manuvacanāt /

nanvasmin manuvacane 'pitṛkārye trīn'ityuktvā 'na prasajyeta vistare'ityuktaṃ, tatkimiti 'pca vā'ityuktam?ucyate-ayugmāṃstryavarāniti sūtrakāravacanāt /
evaṃ tarhi 'ekaikamubhayatra vā'iti viruddhaḥ /
na;tasyānu kalpatvāt /
atra yadyapi mātrādibhyaḥ pṛthageva piṇḍadānadarśanaṃ, tathāpi tāsāṃ pṛthagbrāhmaṇabhojanaṃ na bhavati, hemābhimarsanayoḥ pṛthaktvādarśanāt, pitṛmātrarthabrāhmaṇasaṅkhyāsaṅkalane satyayugmatvavirodhāt, ācārābāvācca /
api ca--

aṣṭakāsu ca vṛddhau ca gayāyāṃ ca mṛte 'hani /
mātuśśrāddhaṃ pṛthakkuryādanyatra patinā saha //


iti manuvacanādaṣṭakādibhyo 'nyatra māsiśrāddhādau pṛthaktvābhāvasspaṣṭa evāvagamyate /
iha ca sūtrakārabhāṣyakārābyāmanuktamapi viśvadevārtha yugmānāṃ bhojanaṃ kartavyam 'dvau daive'iti manuyājñavaklyābhyāmuktatvāt, piśācā rākṣasā yakṣā bhūtā nānāvidhāstathā /

vipralumpanti sahasā śrāddhamārakṣavarjitam /
tatpālanāya vihitā viśvedevāssvayambhuvā //


ityādi jhāgaleyavacanāt, avigītaśiṣṭācārācca /
yadā tveka eva brāhmaṇo labhyate, tadā taṃ pitrādyarthameva bhojayet, pradhānatvāt /

aṅgabhūtasya tu vaiśvadevasya yadyekaṃ bhojayecchrāddhe daivaṃ tatra kathaṃ bhavet /

annaṃ pātre samuddhṛtya sarvasya prakṛtasya ca //


devatāyatane kṛtvā tatra śrāddhaṃ prakalpayet /
prāsyedagnau tadannaṃ tu dadyāddvā brahmacāriṇe //
(va.11-30,31) iti vasiṣṭhoktavidhinānuṣṭhānam /

nanu ca--

mātāmahānāmapyevaṃ tantraṃ vā vaiśvadaivikam /
(yā.smṛ.1-2280),

tathā--

mātāmahanāmapyevaṃ śrāddhaṃ kuryādvicakṣaṇaḥ /

mantrohena yathānyāyaṃ śeṣaṃ mantravivarjitam //
(vi.smṛ.750)

tathaiva--

pṛthaṅmātāmahānāṃ ca vaiśvadevasamanvitam /

kurvīta bhaktisampannaṃ tantraṃ vā vaiśvadaivikam //
(vi.pu.3-15-16)

iti yājñavalkyaviṣṇusmṛtyoḥ viṣṇupurāṇe ca vidhidarśanāt mātāmahaśrāddhamapi nityamevāvagamyate /
tatkimiti sūtrakārabhāṣyakārau na brūtaḥ?

ucyate-naiva tatrāpi smṛtyantareṣu pitryavatsarvasyaiva jīvato dvijasyāvaśyaṃ mātāmahaśrāddhamapi niyamena kartavyamiti vidhitsitam /
kṛte

abhyudayaḥ, #karaṇe na pratyavāya iti /
kasya tarhi niyamena kartavyamiti vidhiriti cet;yaḥ putrikākṛtāyā āsurādivivāho- ḍhāyā vā putro mātāmahena saha mātussāpiṇḍyaṃ karoti, tasya mātāmahaśrāddhaṃ niyatameva, akarame ca pratyavāyaḥ /
māsiśrāddhe tu mātuḥ pṛthak

śrāddhābhāvānmātāmahaśrāddhāṃśabhāgitvopapatteḥ /
atha vā yo dauhitro 'putrasya mātāmahasyākhilārtahārī tasyaitacchrāddhaṃ niyatam /

yathāha laugākṣiḥ--

śrāddhaṃ mātāmahānāṃ ca avaśyaṃ dhanahāriṇā /
dauhitreṇa vidhijñena kartavyaṃ vidhivatsadā //
iti /
imamevārtha bārucirapyāha-

'yasmin pakṣe aputro mātāmahaḥ, putrikāsutaścākhiladravyahārī, tasmin pakṣe tasya piṇḍadānaniyamaḥ'ityādinā granthena /
mātāmahaśrāddhaprayogaśca smṛtyantarebhyo nyāyatasca pratyetavyaḥ /
tasmāt sarvasya dhauhitrasya pitryavat kartavyameveti niyamābhāvatsūtrakārabhāṣyakārau na brūtaḥ // 2 //

3 annahomāḥ /

annasyottarābhirjuhoti // ĀpGs_21.3 //


(pa.8.khaṃ.,21-3)
COMMENTARIES:

ĀpGs-Anā_21.3:
uttarābhiḥ 'yanme māte'tyādibhiḥ strīliṅganirdeśādṛgbissaptabhiḥ annasyaikadeśaṃ juhoti /
brāhmaṇabhojanārta kalpitādannāduddhṛtya juhotītyarthaḥ /
tatra 'amuṣmā'ityasya sthāne ādito dvayoḥ piturnāmanirdeśaḥ /
madhyamayoḥ pitāmahasya /
antyayoḥ prapitāmahasya /
"yadi dvipitā syādekaikasmin piṇḍe dvau dvāvupalakṣaye"(āpa.śrau.1-27)diti nyāyena dvipiturdvayorupalakṣaṇam-amuṣmā

amuṣmā iti /
ante svāhākāraḥ /
kecit 'pitarau vṛñjetā'mityūhaṃ ku4vanti /
(ṛgvikalpaṃ kurvanti vā)etena pitāmahaprapitāmahau vyākhyātau /
tathā 'svāhā pitra'ityatrāpi kecidūhaṃ kurvanti /
apare na-pitṛtvamatra vivakṣitaṃ ekatvamavivakṣitamiti /
kecit

mātāmahānāmapyūhana homaṃ kurvanti-'yanme mātāmahī, yanme mātuḥ pitāmahī, yanme mātuḥ prapitāmahī, tanme roto mātāmaho vṛṅktāṃ ityādi //3//

________________________


ĀpGs-Tāt_21.3:
atrānnaśabdena brahmaṇabhojanārthamannaṃ vivakṣitam, ṣaṣṭhyā cāpādānāpādeyabhāvaḥ /
tenāyamarthaḥ-brāhmaṇabhojanārthātsarvasmāddhaviṣyajātādodanāpūpāderhomārthamekasminpātre sahoddhṛtya, tasmāt pārvaṇavadavadānadharmeṇāvadāyottarābhiḥ 'yanme mātā'ityādibhissaptabhiḥ pratyṛcaṃ pradhānīhutīrjuhoti /
na tu bahumantraka eko homaḥ, 'etadvā viparītam'(āpa.gṛ.21-5) iti bahutvaliṅgāt /
liṅgaṃ ca 'etadve'ti sūtravyākhyāne vyaktaṃ bhaviṣyati /
atra prathamadvitīyayormantrayoramiṣmā ityasya sthāne viṣṇuśarmaṇa iti caturthyā piturnāmagrahaṇam /
evaṃ tṛtīyacaturthayoḥ pitāmahasya pañcamaṣaṣṭhayoḥ prapitāmahasya /
saptame tvadaśśabdābhāvānnāsti nāmagrahaṇam /
anūhaścātra dvipitrādikasyāpi, 'tasmādṛcaṃ nohet'; (āśva.śrau.) iti ṛgūhapratiṣedhācca /
tasmāt 'pitā vṛṅktāmā'ityādyekavacanaṃ pitrādiśāmānyaparam /
ata eva prakṛtau darśapūrṇamāsayoranekapatnīkasyāpi 'patnī sannahya'ityekavacanenaiva sampraiṣaḥ /

ūha ityupadeśaḥ /
prakṛtāveva dvādaśāhe"adya sutyāmityālekhanaḥ"ityūhadarśanāt /

eṣaḥ te tata madhumāne'ityādiṣveṣa nyāyaḥ /
jīvapitrādikastu pitrādeḥ pitrādīnāṃ trayāṇāṃ mṛtānāṃ nāmāni gṛhṇāti /
yastu pramītapitṛko 'yaṃ dhriyamāṇapitāmahassyāt, sa svapituśca tatpitāmahaprapitāmahayośca nāmāni gṛhṇīyāt /
tathā manveṣu pratiyogibhede 'pi pitṛpitāmahaprapitāmahaśabdānāmeva prayogaḥ /
ūhapakṣe tu, tattatpratiyopinirdeśapūrvakaḥ 'pituḥ pitā vṛhktām'pituḥ pitāmaho vṛṅktām'ityādikaḥ prayogaḥ /
na ca jīvapitrādikasya māsiśrīddhaṃ nāstītyāśaṅkanīyam, dhriyamāṇe tu pitari pūrvaṣāmeva ni4vapet /

pūrveṣu triṣu dātavyaṃ jīveccettritayaṃ yadi //
(ma.smṛ.3-220) ityādivacanajātāt /

nanvemapi vyutkramācca pramītapitrādikasya naiva ghaṭate, 'vyutkramācca pramītānāṃ naiva kāryā sapiṇḍatā /
'iti vyutkramamṛtānāṃ sapiṇḍīkaraṇaniṣedhena sapiṇḍīkṛtapitṛsampradānake śrāddhe tatputrādīnāmadhikārābhāvāt /
maivam; pitā yasya tu vṛttassyājjīveccāpi pitāmahaḥ /

pitussa nāma saṅkīrtya kīrtayetprapitāmaham //


pitāmaho vā tcchrāddhaṃ bhujjītetyabravīnmanuḥ //
(ma.smṛ.3-221,222) iti manuvacanena vyutkramapramītapitrādikasayāpi śrāddhavidhānāt /
tataśca vyutkramācceti niṣedhaḥ pākṣika iti niścayādadhikāro 'pi pākṣiko 'vigamyate //3//

4 ājyahomāḥ /

ājyāhutīruttarāḥ // ĀpGs_21.4 //


(pa.8.khaṃ.,21-4)
COMMENTARIES:

ĀpGs-Anā_21.4:
ṣaḍājyāhatīrjuhoti-svāhā pitra ityādyāḥ /
tatra 'svāhā pitra'; iti purastāt svāhākāratvānnānte svāhākāraḥ /

atrāhuḥ māsiśrāddhe brāhmaṇabhojanaṃ pradhānakarmatadaṅgamagnau karaṇaṃ piṇḍaśca /
tona jīvapitṛśrāddhakriyā na bhavati /
'yadi jīvapitā na dadyāt'iti

niṣedhāt /
āhomāt kṛtvā viramet'ityayamapi vidirna bhavati /
homasya bhojanāṅgatvāt piṇḍapitṛyajñe tu homasya pradhānatvāditi /
anye tu yebhya eva pitā dadhyāt tebhya eva putro 'pītyāhuḥ /

apara āha trīṇi śrāddhe pradhānāni-agnau karaṇaṃ bhojanaṃ piṇḍadānamiti tenā 'homāt kṛtvā virame'dityasyāpi vidherayaṃ viṣaya iti
________________________


ĀpGs-Tāt_21.4:
evamannahomāt dutvā,anantaramuttarāḥ'svāhā pitre'ityādyāṣṣaḍājyāhutīrjuhoti //4//


etadvā viparītam // ĀpGs_21.5 //


(pa.7.khaṃ.,21-5)
COMMENTARIES:

ĀpGs-Anā_21.5:
pūrvāssaptājyāhutayaḥ uttarāṣṣaḍannāhutaya ityarthaḥ /
mantrāstu yathāmnātameva /
prayogaḥ-pūrvadyurnivedanaṃ sāyaṃ bhojanānantaraṃ śvaḥ śrāddhaṃ bhaviṣyatīti /
tata āgabhyavratacaryā sarveṣām /
(vayaṃ tu brūmaḥ pūrvedyuḥ sāyaṃ bhojanaṃ na bhavati /
'yadanāśvānupavaset pitṛdevatyassyā"diti liṅgāditi) /

athāparedyuḥ prātaḥ dvatīyaṃ nivedanam-adya kriyata iti /
athābyaṅgastato 'parāhṇe snātān ka-tapacchaucān

tānamantrayate /
pūrva viśvebhyo devebhyo yajñopavītī yugmān dvau caturo vā 'māsi śrāddhe viśvebhyo devebhyaḥ kṣaṇaḥ kartavya'iti /
'oṃ tathe'ti prativacanam /
'prāpnotu bhavā'niti yathāsanaṃ prāpaṇam /
'prāpnavānī'ti prativacaname /
devebhyaḥ prāṅmukhāḥ brāhmaṇāḥ prāṅmṛleṣu darmeṣu /
pitṛbhya udaṅmukhāḥ dviguṇabhugneṣu dakṣiṇāgreṣu yuvānaḥ pitre /
vṛddhāḥ pitāmahāya /
vṛddhatamāḥ prapitāmahāya /
ekaikasya trayastrayo vā /
śucaudeśe dakṣiṇāpravaṇe śrāddhāgāraṃ sarvataḥ pariśritamudagavādvāraṃ tasya pūrvottare deśe agniraupāsanaḥ /
tasyā dhakṣiṇataḥ piṇḍadānārtha sthaṇḍilam /
tasya dakṣiṇataḥ udaṅmukhāḥ pitrārthāḥ paścāt prāṅmukhāḥ devārthāḥ /
tasminneva sthaṇḍile yathāvakāśaṃ triṣu pātreṣu pitṛbhya udakānyarghyāṇi dakṣiṇāpavargāṇi tilavanti /
devebhya ekasminyavamati /
tāni puṣpairavakīryadarbheṣu sādayitvā darbhaiḥ pracchādya āsanagatānāṃ barāhmaṇānāṃ hasteṣu
svasmātsvasmāt udapātrāt pātrāntaremāpa ādāya 'visve devā idaṃ vor'ghya'; 'pitaḥ idaṃ ter'ghya, pitāmaha idaṃ ter'ghya, prapitāmaha idaṃ ter'ghya, ityargyāṇi dadāti tūṣṇīṃ vā /
purastādupariṣṭācca śuddhodakam tato gandhādibhiḥ vāsobhiśca dvijānabhyarcya /
'uddhriyatāmagnau ca kriyatā'mityāmantrayate /
'kāmamuddhriyatāṃ kāmamagnau ca kriyatāṃ'iti prativacanam /
tato brāhmaṇārtha saṃskṛtādannāduddhṛtyāpareṇāgniṃ bahirṣi pratiṣṭhāpyābhighāryāgnerupasamādhānādyajyabhāgānte trayodaśa pradhānāhutīrjuhoti //5//

________________________


ĀpGs-Tāt_21.5:
yadvā-viparītamedbhavati, 'yanme mātā'ityādyāḥ pūrvāssaptājyāhutayaḥ, 'svāhā pitre'ityādyā uttarāṣṣaḍannāhutaya iti //5//

5 annābhimarśanam /

sarvamuttarairabhimṛśet // ĀpGs_21.6 //


(pa.8.khaṃ.,21-6)
COMMENTARIES:

ĀpGs-Anā_21.6:
evaṃ pradhānāhutīrhutvā sauviṣṭakṛtaṃ hutvā jayādi pratipadyate /
sāṅge pradhāne sarvatra prācīnāvītam /
na dāyādaya ityanye /
pariṣecanāntaṃ kṛtvā praṇītāśca vimucya tatassarvamannaṃ hoṣyaṃ ca samupanidhāya hutaśeṣaṃ ca tasman utsṛjya tamuttairastribhiḥ abhimṛśet

'eṣa te tata madhumāni'tyetaiḥ /
atrāpyūhaḥ 'eṣa te mātāmaha madhumā'nityādi //
tra //

________________________


ĀpGs-Tāt_21.6:
atha brāhmaṇabhojanārthahaviṣyamahaviṣayaṃ ca sarvamannaṃ uttaraiḥ 'eṣa te tata madhumān'ityetaistribhirmantraiḥ abhimṛśet /
ekayatnena sarvasyābhimarśanāsambhave mantrāvṛttiḥ ;śeṣiparatantratvāccheṣāṇām //6//


kḷptānvā pratipūruṣam // ĀpGs_21.7 //


(pa.8.khaṃ.,21-7)
COMMENTARIES:

ĀpGs-Anā_21.7:
atha vā bhojanapātreṣu kḷptānodanaviśeṣān pratipuruṣaṃ pṛthagabhimṛśet yathāliṅgam /
tatra yāvantaḥ pitrarthe bhojayante tāvatsu prathamasya mantrasyāvṛttiḥ 'evamuttarayoḥ- /
tataḥ pātreṣu kaspitānannaśeṣān //7//

________________________


ĀpGs-Tāt_21.7:
athavā -pitrādyarthebhyo brāhmaṇebhyaḥ pratirūrūṣaṃ bhojanapātreṣu kḷptān prakaspitān bhojayapadārthān ekaikena mantreṇa yathāliṅga mabhimṛśet /
atrāpi pitrāderekaikasya brāhmaṇabahutve yugapadabhimarśanāsambhave ca tattanmantrāvṛttiḥ //7//

6 bhoktṛbhirannopasparśanam /

uttareṇa yajuṣopasparśayitvā // ĀpGs_21.8 //


(pa.8.khaṃ.,21-8)
COMMENTARIES:

ĀpGs-Anā_21.8:
uttareṇa yajuṣā 'pṛthivī te pātra'mityanena brāhmaṇaiḥ sparśayitvā bhojayediti śeṣaḥ /
tatra ca 'brāhmaṇānāṃ tvā, 'maiṣāṃ kṣeṣṭhāḥ'iti bahutvaṃ dṛśyate tathāpi pratipuruṣaṃ mantrāvṛttiḥ uparavamantravat , vatsāpākaraṇamantravacca /
tatra pūrva devānāmupasparśanaṃ 'viśve devāsa'; ityanayarcā, smṛtyantare darśanāt /
vaiṣṇavyetyapare /
idaṃ viṣṇurityante viṣṇo havyaṃ rakṣasveti /
tathā pitryeṣvapyante viṣṇo kavyaṃ rakṣasveti /

bhuñjāneṣu parāṅāvartate /
rakṣoghnān pitryān vaiṣṇavyānanyāṃśca pavitrān dharmyān mantrān dharmaśāstra mitihāsapurāṇāṃścābhiśrāvayati /

tatastṛptāni jñātvā madhumatīḥ śrāvayet akṣannamīmadanteti ca /
atha bhūmāvannaṃ vikarati-'ye agnidagdhā ye 'nagnigdhā ye vā jātāḥ kule mama /

bhūmau dattena piṇaḍena tṛptā yāntu parāṃ gati'miti /
athācānteṣu punarapo datvā 'svadita'miti pitrartān vācayati 'rocata'iti vāśvadevārtān /

tato yathāśraddhaṃ dakṣiṇāṃ datvā sarvebhyo 'nnaśeṣebhyaḥ piṇḍārtha prāśanārthañcoddhṛtya śeṣaṃ nivedayot-annaśeṣaiḥ kiṃ kriyatāṃ iti /

iṣṭaissahopabhujyatāmiti prativacanam /

'dātāro no 'bhivardantāṃ vedāssantatireva naḥ /

śraddhā ca no mā vyapagāt bahudeyaṃ ca no 'stu'; //
iti prārthayate /
'dātāro vo 'bhivardhantā'mityūhena prativacanam /
bhuktavataḥ pradakṣiṇīkṛtya, namaskāraḥ /
oṃ svadheti pitṛbhyaḥ /
viśvedevāḥ prīyantāmiti viśveṣāṃ devānām /
tatra sarvakarmaṇāṃ vaiśvadeveṣu pūrva pravṛttiḥ paścāt pitryeṣu /
visarjane viparyayaḥ /
abhiśravaṇādi yajñopavītī prākpiṇḍebhyaḥ kalpāntaradarśanāt //8//

________________________


ĀpGs-Tāt_21.8:
uttareṇa 'pṛthivī te pātram'ityanena yajuṣā, kḷptānannāviśeṣān brāhmaṇān, haste gṛhītvopasparśayitvā, taṃ bhojayediti śeṣaḥ /
atra ca mantre yadyapi brāhmaṇānāmiti bahuvacanaṃ tatāpi yugapat sparsāyitumaśakyatvāt pratipūruṣaṃ mantrāvṛttiḥ, yathā-'vāyavasstha'(tai. saṃ-1-1-1) iti mantraḥ prativatsam /
evaṃvidheṣu bahuvacanaṃ prayogasādhutvārtha, ekaprayogavacanaprayojyānekavyaktyobhiprāyaṃ vā //8//

7 bhuktavatāmanuvrajanam, piṇḍadānam, śeṣabhakṣaṇaṃ ca /

bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarairapo datvottarairdakṣiṇāpavargān piṇḍāndatvā pūrvavaduttarairapo datvottarairupasthāyottarayodapātreṇa triḥprasavyaṃ pariṣicya nyubjya pātrāṇyuttaraṃ yajuranavānaṃ tryavarārghyamāvartayitvā prokṣyapātrāṇi dvandvamabhyudāhṛtya sarvatassamavadāyottareṇa yajuṣā śeṣasya grāsavarārghya prāśnīyāt // ĀpGs_21.9 //


(pa.8.khaṃ.,21-9)
COMMENTARIES:

ĀpGs-Anā_21.9:
tatastānbhuktavato 'nuvrajya pradīkṣaṇīkṛtyapratyāvṛtya prācīnāvītī piṇḍapradānadeśe dakṣiṇāgrān darbhān

saṃstṛṇātidvaidhaṃdvayoḥ sthānayorasaṃbhinnānityarthaḥ /
tatra pitṛbhyaḥ purastāt stṛmāti, mātṛbhyaḥ paścāt /
tathā cāśvalāyanaḥ -karṣūṣveke dvayoṣṣaṭsu vā, pūrvāsu pitṛbyo dadyāt, aparāsu strībhyaḥ (āśva.gṛ.1-56,7,8) iti /
'dakṣiṇāgraiḥ pitryeṣu'(āpa.gṛ.14) ityasya paristaraṇīvaṣayatvādiha dakṣiṇīnītyuktam /
saṃstīrya teṣūttarairmantraiḥ 'mārjayantāṃ mama pitara'ityādibhirapo dadāti /
pūrvavaditi vakṣyamāṇamantrāpyapakṛṣyante /
piṇḍaṃ pūrvavat dadāti piṇḍapitṛyajñe yat piṇḍadānaṃ tadityarthaḥ /
tena trīnudakāñjalīnityevamādayoviśeṣā ihāpi bhavanti /

tatra pitṛliṅgaiḥ pitṛbhyastīrṇeṣu, mātṛliṅgairmātṛbhyastīrṇeṣu /

evamapo datvā tata uttarairmantraiḥ 'etatte tatāsā'vityādibhisteṣu darbheṣūbhayeṣudakṣiṇāpavargān piṇḍān dadāti yathāliṅgaṃ pitṛbhyaśca mātṛbhyaśca /
asāvityatra sarvatra nāmagrahaṇaṃ yathāliṅgam /
atrāpi pūrvavadityasya sabandhāt savyaṃ jānvācyāvācīnapāṇirityādi vidhānamihāpi bhavati /

anekapitṛkasyoha iti paiṅgisūtram /
'etadvāṃ tatau yajñaśarmaviṣṇuśarmāṇau ye ca yuvāmanu, 'etadvāṃ pitāmahā'- vityādi /
etadvāṃ mātarāvasau yāśca yuvāmanu'ityādidakṣiṇāpavargānityucyate-ubhayeṣāṃ piṇḍānāṃ pṛthak dakṣiṇāpavargatā yathā syāditi /
tena pitṛpiṇḍānāṃ dakṣiṇato mātṛpiṇḍā na bhavanti /
kiṃ tarhi ?paścāt /

evaṃ piṇḍān datvā pūrvavaduttarairapo dadāti pitṛbhyaśca mātṛbhyaśca /
mantrasamāmnāye'mārjantāṃ mama pitara ityete'iti mantrāṇāṃ punarādiṣṭatvāt 'uttarairapo datvā'ityeva siddhe pūrvavadityatidśaḥ piṇḍapitṛyajñapratyavamarśanārthaḥ -piṇḍeṣu codakāñjaliṣu ca /
tata uttarairmantraiḥ tānupatiṣṭhate yathāliṅgaṃ 'ye ca vo 'treti pitṝn, yāśca ve 'treti mātṝ;te ca vahantāmiti pitṛn, tāśca vahantāniti mātṝḥ, tṛpyaṃtu bhavta iti pitṝn, tṛpyaṃtu bhavatyaḥ iti mātṝḥ, tṛpyata tṛpyata tṛpyata ityubhayān /

tata uttarayarcā 'putrān pautrānityetayātriḥ prasavyamudapātreṇa pimḍān pariṣiñcati . ubhayāstaparyantviti lṅgāt piṇḍānāṃ sahapariṣecanam /

udapātravacanaṃ hastena mā bhūditi /
prasavyavacanamanuvādaḥ prasavyaṃ triguṇībhūtamekameva pariṣecanaṃ santataṃ yathā syāt, na piṇḍapitṛyajñavat trīṇi pariṣecanāni pṛthagiti /
evaṃ pariṣicya tataḥ pātrāṇi yānyatra prakṛtāni trīṇyarghyapātrāṇi pariṣecanapātrāmudakumbhaḥ

yasmin piṇḍārthamannamuddhṛtaṃ tacceti tāninyubjyanyāñci kṛtvā tata uttaraṃ yajuḥ 'tṛpyata tṛpyata tṛpyate'tyetatanavānamanuchvasan tryavarārdhya māvartayati trirabhyāvṛttiḥ avarā mātrā yasyāvartanasya tattryavarārdhyam /
yajurgrahaṇaṃ 'tṛpyate'tyasya trirāvṛttasya paṭhitasyaikayajuṣṭvjñāpanārtham /

tasya trirāvṛttau navakṛtvo 'bhyāvṛttirbhavati /
evamāvṛtya nyakkṛtāni pātrāni prokṣyadvadvamabhyudāharatiudānayati /
abhīti vacanāt uttaraṃ karma pratyudāharatītyarthaḥ /
tenottarasminnapi śrāddhakarmaṇi tānyeva pātrāṇītyeke /
netyanye /
evamabhyudāhṛtya śeṣasyānnasyagrāsavarārghya grāso 'varārdhyo avamā mātrā yasya tatgrāsavarārdhyamchāndaso hrasvaḥ /
tatprāśnīyāt uttareṇa yajuṣā'prāṇe niviṣṭo 'mṛtaṃ juhomi'ityanenasarvatassarvabhyaḥ śrāddhaśeṣebhya annaśeṣebhya ityarthaḥ /
śrāddhāṅgamidaṃ prāśanaṃ, na nityasyāśanasya niyamavidhiḥ /
tasmāt tatrāpi prācīnāvītameva /
ācamane tu yajñopavītamanaṅgatvāt /
tataḥ pañcamahāyajñānāṃ pravṛttiḥ /
________________________


ĀpGs-Tāt_21.9:
atabhuktavato vrajato brāhmaṇānāgṛhasīmāntamanuvrajyapradakṣiṇīkaroti /
etayośca yajñopavītam /
katham?pradakṣiṇe tāvat

'yajñopavītinā pradakṣiṇam'iti sāhacaryāt /
anuvrajane 'pyanuvrajya pradakṣiṇīkṛtyeti pradakṣiṇasāhacaryāt /
tantreṇa caitadubhayaṃ, sambhavāt /

yadi tu kāraṇavaśāttantrābhāvaḥ, tadā pṛthakpṛthak /
atha pratyetya prācīnāvītī piṇḍadānadeśe dakṣiṇāgrān darbhān, dvaidhaṃdveghā saṃstṛṇāti /

tatra purastātpitrādyartha, paścānmātrādyartham;āśvalāyane darśanāt, ācārācca /
tatasteṣu darbeṣūttaraiḥ 'mārjayantāṃ mama mātaraḥ'ityādibhiśca yathārha dakṣiṇāpavargamapo datvā anantaramuttaraiḥ 'etatte tatāsau'ityādibhiḥ 'etatte mātasau'ityādibhiśca yathāliṅgaṃ trīṃstrīn dakṣiṇāpavargān piṇḍān dadāti /
piṇḍāśca hutaśeṣāt bhuktaśeṣācca samavadāya kartavyāḥ /
atra pūrveṣu triṣu mantreṣvasāvi- tyasya sthāne pitṛpitāmahaprapitāmahānāṃ nāmāni sambuddyā yathākramaṃ gṛhṇāti /
uttareṣu tu triṣu māthṛpitāmahāprapitāmahānām /
'dakṣiṇato 'pavargaḥ'(āpa.gṛ.1-20) iti

sāmānyavidhisiddhasyeha punarvacanaṃ, piṇḍadāna eva dakṣiṇāpavargaḥ'dvaidhaṃ darbāstaraṇeṣu tu paścimāpavarga iti jñāpanārtham, tathobhayeṣāṃ piṇḍānāṃ pratyekaṃ dakṣiṇāpavargasiddhyartha ca /
atha pūrvavat 'mārjayantām'ityādibhirevāpo dadāti /

kecit-'teṣūttarairapo datvā uttarairdakṣiṇāpavargān piṇḍān datvā'ityetayorapi 'pūrvavat'iti padamapakṛṣya triṣvapi sūtreṣu codyamānaṃ pūrvavat piṇḍapitṛyajñavatkartavyamiti vyācakṣate /
prayojanaṃ tu"trīnudakāñjalīnninayati"(āpa.śrau.1-8-10) 'savyaṃ jānvācyāvācīnapāṇiḥ '(āpa.śrau.1-9-1) ityādividhānāmihāpi bhavatīti /
tanna;apakarṣasyaivāyuktatvāt, pūrvavadityasya piṇḍapitṛyajñavadityevaṃbuddhyanudayācca /

yadi tvācārabalāt 'savyaṃ jānvācya'ityādīhāpi kartavyamevetyucyeta, tadā na kaściddoṣaḥ

athottaraiḥ 'ye ca vo 'tra'ityādibhiṣṣarḍrbhimantrairyathā kramaṃ yathāliṅgaṃ pitṝn tristrirupatiṣṭhate /
tṛpyatetyanena trirāvṛttena ubhayāṃstantreṇa /

kecit catvāro mantrāḥ na ṣaṭ /
tatra prathamo mantro 'ye ca vo 'tra'ityādiḥ 'tāśca vahantām'ityantaḥ ubhayoṣāmupasthānārthaḥ /
'tṛpyantu bhavantaḥ'; iti pitṝṇām /
'tṛpyantu bhavatyaḥ'iti mātṝṇām /
'tṛpyata tṛpyata tṛpyata'ityubhayeṣāmiti //


tatauttarayā'putrānpautrān'ityetayā ubhayeṣāṃ piṇḍānyugapadudapātreṇa triḥ prasavyamavicchinnaṃpariṣiñcati /
sāmānyavidhisiddhasya prasavyasyeha punarvacanaṃ pūrvatra"pradakṣiṇīkṛtya"iti vacanādihāpi prādakṣiṇyaṃ syāditi śaṅkānirāsārtham /
anantaraṃ pātrāṇi homārthāni piṇḍadānārthāni ca /

kecit-bhojanārthāni vodadānārthāni ca, na tu homārthānīti /

nyubjyaadhobilāni kṛtvā /
tatauttaraṃ yajuḥ'tṛpyata tṛpyata tṛpyata'ityāmnānata evaṃ trirabhyastam /
anavānaṃanucchvasan /
tryavarārdhya trirabhyāvṛttiravarā mātrā yasyāvartanasya tatttryavarārdhyam yathā bhavati tathāvartayati /
tataścāvamāyāmapi mātrāyāṃ tṛpyateti navakṛtvo 'bhyāsitavyaṃ bhavati /
evamanavānaṃ yāvacchattyāvartya, tataḥpātrāṇi nyagabhūtāni vaprokṣya, dvandvamabhyudāharati /
atrābhyupasargāduttaraṃ karma pratyudāharati /
teṣāṃ pātrāṇāṃ niriṣṭikadoṣo nāstīti bhāvaḥ athaśeṣasyānnasyagrāsavarārdhya grāsāvarārdhyam /
chāndasatvādghrasvaḥ /
uttareṇa yajuṣā'prāṇe niviṣṭaḥ'; ityanena prāśnīyāt /
etacca sarvatassarvebhyo 'nnaśeṣebhyassamavadāya kāryam /
idaṃ ca prāśanaṃ bhojanecchāyāmasatyāmapi grāsavarārdhyamavaśyaṃ prāśyaṃ; karmāṅgatvāt /
evaṃ prāśya, tataśśuddhyartha yajñopavītyācāmet //


athātra sūtrāṇāmapūrṇatvādanyatassiddhānapi padārthānupasaṃhṛtya yathāpratibhāsaṃ prayoga utyate-pūrvedyussāyamaupāsanahomaṃ hutvā prācīnāvītī

kṛtaprāṇāyāmaḥ śvo māsiśrāddhaṃ kartāsmīti saṅkalpya śucitvādiguṇasampannebhyaḥ śvitrādidoṣavarjitebhyaḥ kṛtasāyamāhnikebhyo brāhmaṇebhyo nivedayet /
tatra prathamaṃ yajñopavītī bhūtvā 'śvo māsiśrāddhaṃ bhavitā, tatra bhavadbhirviśvadevārthe kṣaṇaḥ kartavyaḥ'iti viśvadevārthebhyo brāhmaṇebhyo nivedayet /
tataḥprācīnāmītī 'pitrarthe kṣaṇaḥ kartavyaḥ'iti pitrarthebhyaḥ /
'pitāmahārthe kṣaṇaḥ kartavyaḥ'iti pitāmahārthebhyaḥ /

prapitāmahārthe kṣaṇaḥ kartavyaḥ 'iti prapitāmahārthebhyaḥ /
ekabrahmaṇapakṣe tu 'pitṛpitāmahaprapitāmahārthe kṣaṇaḥ kartavyaḥ'iti mātāmahaśrāddhakārī cet, ūhena 'mātāmahārthe kṣaṇaḥ'ityādinā nivedayet /
tatra cādhārayostadartasamidhorājyabhāgayoragnimukhāhutau svaviṣṭakṛti prāyaścittāhutau ca yajñopavītī tathā viśvadevārtheṣu sarveṣu padārtheṣu ca pradakṣiṇānuvrajanayośca yajñopavītameva /
ebhyo 'nyatrāsamāptessarvatra prācīnāvītameva /
etacca prāgevopapāditam /
kartuścātra saṅkalpādārabhya āsamāpterbrahmacaryādivratacaryā anaśanaṃ ca bhavati /
bhoktṝṇāmapi manūkto 'krodhatvādiḥ /
athāparedyuḥ prātastān brāhmaṇān gṛhamānīya ācāntānāsaneṣūpaveśya pūrvavaddvitāyamāmantraṇam /
atra tvadya śrāddhaṃ bhaviṣyatīti bhedaḥ /
'pūrvedyurnivedanaṃ aparedyurdvitīyaṃ tṛtāyaṃ cāmantraṇam'itivacanāt /
atha teṣāṃ pādān kuṇḍeṣu sakūrcatileṣvavanijyācamayya, kṛsaratāmbūlādīni datvā abhyajya snānārtha prasthāpayet /
te ca snāyuḥ /
tatassvayaṃ ca snāto brāhmaṇa bhojanārthādannādanyenānnena vaiśvadevaṃ pañcamahāyajñāṃśca kuryāt /
kecit-samāpte śrāddhe iti /

tato 'parāhṇeprācīnāvītī brāhmaṇān prakṣālitapāṇipādānācāntānāsaneṣūpaveśayati /
tatra viśvadevārthān prāṅmukhān prākkūleṣu darbheṣu pitrādyarthānudaṅmukhān dviguṇabhugneṣu dakṣiṇāgreṣu darbheṣu /
śrāddhāgāraṃ ca sucau deśe dakṣiṇāpravaṇe sarvataḥ pariśritamudagdvāraṃ ca bhavati /

tasyottarapūrvadeśe 'gniraupāsanaḍa- /
agnedakṣiṇataḥ piṇḍapradānārtha sthaṇaḍilam /
tasya dakṣiṇataḥ ptrādyarthānāmāsanam /
paścāttu viśvedevārthānāmāsanam /
sthaṇḍileṣu yathāvakāśaṃ pitrādibhyasriṣu pātreṣu ekasmin vā śāstrāntaroktavidhinārghyārthamudakagrahaṇam /
viśvebhyo devebhyaśca yathāvidhi pātrāntare /
tāni gandhādibhirabhyarcya, darbheṣu sādayitvā darbhaiḥ pracchādyāthāsanagatānāṃ brāhmaṇānāṃ hasteṣu svasmātsvasmādudapātrātpātrāntareṇāpa ādāya 'viśva devāḥ idaṃ vo arghya''pitṛpitāmahaprapitāmahāidaṃ vo arghya 'iti vārghyāṇi dadāti /

idamevārghyadānaṃ śrāddhe svadhāninayanamudapātrānayanamiti cocyate /
purastādupariṣṭāccarghyadānāddhasteṣu śuddhodakadānam /
tato gandhādibhirvāsobhiraṅgulīyakādibhiśca yathāvibhavaṃ brāhmaṇānāmabhyarcanam /
tatastān 'uddhriyatāmagnau ca griyatām'iti pratibrūyuḥ /
'udīcyavṛttistvāsanagatānāṃ hasteṣūdapātrānayanam /
uddhriyatāmagnau ca kriyatā mityāmantrayate /
kāmamuddhiyatākāmamagnau ca kriyatāmityatisṛṣṭa uddharejjuhuyācca'(āpa.dha.2-17-17,18,19) iti dharmaśāstravacanāt /
etacchodapātrānayanaṃ uddhriyatāmityāmantraṇaṃ ca pākṣikam, bhāṣyakāreṇānuktatvāt, udhīcyavṛttirityasya samāsasya udhīcyānāṃ vṛttirudīcyeśu vṛttirityubhayathāpi vigrahābhyupagamācca /
atha brāhmaṇabhojanārthādannāt haviṣyamodanāpūpādikaṃ ekasmin pātre samuddhṛtya ahaviṣyaṃ kṣārādisaṃsṛṣṭamanyasmin pātre uddhṛtyātha haviṣyaṃ pratiṣṭhatamabhighār agnerupasamādhānādyagnimukhāntaṃ kṛtvā 'yanme mātā'ityādibhistrayodaśa pradhānāhutīrhutvā sviṣṭakṛtaṃ ca tata udīcīnamuṣṇaṃ bhasmāpohya ahaviṣyaṃ svāhākāreṇa hutvātha 'lepayoḥ'ityādi tantraśeṣaṃ samāpya tataḥ 'eṣa te tata'ityādibhissarvamannamabhimṛśya atha pṛthakpṛthaktṛtīyamāmantraṇaṃ pūrvavadeva kṛtvā triṣvapi cāmantraṇeṣu 'oṃ tathā'iti prativacanaṃ brāhmaṇānām /
tataḥ kartuḥ prārthan'iti /
tataḥ 'prāpnavāni'ityaṅgīkāro bhoktṝṇām /

apare kramāntaramāhuḥ- vaiśvadevapañcamahāyajñānantaraṃ aparāhṇe prācīnāvītī agnerupasamādhānādi karoti /
tatra svadhāninayanapakṣe pātrasaṃsādanakāle svadhāpātrāṇāmapi sādanam /
praṇītāḥ praṇīya vidhivat svadhāgrahaṇam /
tato 'brāhmaṇaṃ dakṣiṇato niṣādya'; ityādyagnimukhānte kṛtepādaprakṣālanādi /
uddhiyatāmityāmantrya, annamuddhtya pradhānahomādaya iti /
ihāpi pakṣe svadhāninayanaṃ pākṣikameva anye tu- māsiśrāddhe śāstrāntarānusārānmantravanniyamavadbhojanadeśasaṃskāraṃ, viśveṣāṃ devānāṃ cāvāhanaṃ, bhojayitvodvāsanaṃ cecchanti /
atra ca padārtheṣu krame ca śiṣṭācārādeva nirṇayaḥ, sūtrakārabhāṣyakārābhyāmanuktatvāt //


atha prakṛtamucyate-bhojanapātrakḷptānannaviśeṣān yathāsvaṃ brāhmaṇānupasparśayati 'pṛthivī te pātraṃ, ityetayā 'idaṃ viṣṇurvicakrame'ityetayā ca /

tasyāścānte 'viṣṇo bavyaṃ rakṣasva'iti viśveṣāṃ devānāṃ, 'viṣṇo kavyaṃ rakṣasva'iti pitrādīnām /
evaṃ sparśayitvātha bhojayet /
vibhave sati sarpirmāsādīni viśiṣṭāni dadyāt;abhāve tailaṃ śākamiti /
bhuñjānān brāhmaṇānāhavanīyārthena dhyāyet, pitrādīn devatātvena, annaṃ cāmṛtatvena, ātmānaṃ brahmatvena /
bhuñjaneṣu ca parāṅāvṛttya rākṣodhnān pitryān vaiṣṇavānanyāṃśca (kha.ga.pavitrān) pāvamānamantrān dharmaśāstramitihāsapurāṇāni cāmiśrāvayati /
tṛptāṃśca jñātvā madhumatīśśrāvayati, 'akṣannamīmadanta'iti ca /
atha bhūmāvannaṃ (kha.ga---prakirati) parikirati--

ye agnidagdhā ye 'nagnidagdhā ye vā jātāḥ kule mama /
bhūmau dattena piṇḍena tṛptā yāntu parāṃ gatim //
iti /

athācānteṣu punarapo datvā 'svaditam'iti pitrādyarthān vācayati, 'rocayate'iti viśvedevārthān /
tato yathāśakti dakṣiṇāṃ datvātha sarvebhyo 'nnaseṣebhyaḥ piṇḍārtha prāśanārtha codghṛtya (annaśeṣaiḥ) annaśeṣaḥ kiṃ kriyatām'?iti śeṣaṃ nivedayet /
te ca 'iṣṭaissaha bhujyatāṃ'iti pratibrūyuḥ /
atha kartā--

dātāro no 'bhivardhantāṃ vedāssantatireva naḥ /
(kha.ga.-ṣaiḥ)

śraddhā ca no mā vyapagādbahu deyaṃ ca no 'stu //
iti prarthayate /

dātāro vo 'bhivardhantāṃ vedāssantatireva vaḥ /
(kha.ga-ca)

śraddhā ca vo mā vyagamadbahu deyaṃ ca vo 'stu //
iti teṣāṃ prativacanam /
atha, annaṃ ca no bahu bhavedatithīṃśca labhemahi /

yācitāraśca nassantu mā ca yāciṣma kañcana //
iti ca prārthayate /
(kha.ga.jha--atīrthīṃśca sabhadhvam /
yācitāraśca vassantu mā ca yācadhvaṃ vañcana /
ityadhikam ) 'annaṃ ca vo bahu bhavet'ityabahenaiva prativacanam /
anantaraṃ 'oṃ svādhā'ityāha /
'astu svadhā'iti prativacanam /

atha brāhmaṇānāṃ pitrādyarthānāṃ pūrva visarjanam /
viśveṣāṃ devānāṃ paścādvisarjanam /
pūrvokteṣu nivedanādiṣu sarveṣu padārtheṣu daivapūrvatvameva /
atha yajñopavītī bhuktavato 'nuvrajya pradakṣiṇīkṛtya, prācīnāvītī 'dvaidhaṃ dakṣiṇāgrān'ityādi, 'śeṣasya grāsavarārdhya prāśnīyāt'ityevamantaṃ yathāsūtraṃ karoti //


atra cedaṃ vaktavyam -brāhmaṇabhojanaṃ homaḥ piṇḍadānaṃ ca trīṇyapi māsiśrāddhe pradhānāni /
agnyādheye (ṅa ja-bhāṣyakereṇetyādhikam) /


dhūryasvāminoktatvāt , vaiśvadeve viśvedevā ityatra kapardisvāminīktatvācca /

kecit -iha brāhmaṇabhojanameva pradhānam, hemaḥ piṇḍadānaṃ ca tadaṅgam, anarthāvekṣo bhojayediti prakṛtya tayorvidhānāt iti /

athāsya mukhyakalpāsambhave āmaśrāddhavidhiranukalpatayocyate--

āpadyanagnau tīrthe ca candrasūryagrahe tathā /

āmaśrāddhaṃ dvijaiḥ kārya śūdraḥ kuryātsadaiva hi //
iti (cha-bṛhaspativacanāt bṛhatpracetovacanācca /
ja-vṛhaspatipracetasorvacanāt,) vṛhatpracetovacanāt /
atra vyāsaḥ--

āvāhanaṃ ca kartavyamardhyadānaṃ tathaiva ca /
eṣa eva vidhiryatra (ḍa-anna. cha-āma) yatra śrāddhaṃ vidīyate //


yadyaddadāti viprabhyaḥ śṛtaṃ vā yadi vāśṛtam /

tenāgnau karaṇaṃ kuryātpiṇḍāṃstenaiva nirvapet //
iti /
atra ṣaṭtriṃśanmatamāmaśrāddhaṃ yadā kūryāt piṇḍadānaṃ kathaṃ bhavet /

gṛhādāhṛtya pakvānnaṃ piṇḍān jadyāttilaissaha //
iti /

prayogasaṃkṣepastu-pūrvedyuraparedyurvā brāhmaṇānnimantrya, pūrvāhṇe snātvā brāhmaṇānāhūya, pādaprakṣālanādyarghyadānāntaṃ kṛtvā, yathāvibhavaṃ gandhavastrādibhiśca yathārhamabhyarcya, 'agnau kariṣyāmī'tyāmantrya āthāgnimukhānte taṇḍulādyamadravyeṇa homakaraṇam /
tatastantraśeṣaṃ samāpya, taṇḍulādyāmadravyaṃ śrāddhārtha dadāti /
carorabhāvāttaddharmāṇāmabhāvaḥ /
bhojanābhāvācca tatsambandhināmabyaṇāvaḥ /
tataḥ piṇḍadānamāmena, gṛhādāhṛtena pakkena veti /

atyantāpadi tu 'api ha vā hiraṇyena pradānamātraṃ', api ha vā hiraṇyena (kha.ga--ṅa-pradhānamātraṃ evamuttaratrāpi) /
pradānamātraṃ api vā mūlaphalaiḥ pradānamātram, ityādibodhāyanādivacanāddhiraṇyādervā pradānamātraṃ samastadharmarahitaṃ kuryāt /
evaṃ sarvathāpi śrāddhamavaśyaṃ kartavyam /
na tu kasyāṃcidapyavasthāyāṃ lopaḥ /
atra ca śrāddhaviṣaye yadyapi, vasavaḥ pitaro jñeyāḥ rudrāścaiva pitāmahāḥ /
prapitāmahāstadityāśśrutireṣā samātanī //


ityādiśāstrāntarasiddhaṃ bahu vaktavyamasti;tathāpi vistarabhayāduparamyate //9//


evaṃ prakṛtibhūtaṃ māsiśrāddhaṃ vyākhyāyedānīṃ tadvikṛtibhūtaṃ pratisaṃvatsaramanuṣṭheyaṃ aṣṭakākhyaṃ pākayajñāntaraṃ vyākhyāsyan, tasya kālavidhimāha--

23 aṣṭakāśrāddham
1 tasya krālaḥ /

yā māghyāḥ paurṇamāsyā uparidvyahyaṣṭakā tasyāmaṣṭamī jyeṣṭhayā sampadyate tāmekāṣṭaketyācakṣate // ĀpGs_21.10 //


(pa.8.,kha.21)

COMMENTARIES:

ĀpGs-Anā_21.10:
vyākhyātaḥ śraddhavidhiḥ /
athāṣṭakā nāma pākayajñaḥ pitryaḥ saṃvatsare saṃvatsare kartavyaḥ sa upadiśyate /
tasya kālavidhirayaṃ yā mādhī tasyāupariṣṭādvyāṣṭakākṛṣṇapakṣaḥ tasyāṃ yā aṣṭamītāmekāṣṭakā ityācakṣatesā yadijyeṣṭhayā sampadyatesaṅgacchate tāmapyekāṣṭaketyācakṣate iti dvāvimau yogau /
anyathā paurṇamāsyā upariṣṭādaṣṭamī jyeṣṭhayā sampadyate tāmekāṣṭaketyācakṣata ityetāvatā siddham /
kiṃ vyaṣṭakatvam /
dvyaṣṭakāgrahaṇasya prayojanaṃ mṛgyam /
kimartha jyeṣṭhayā sampadyata iti?yadā dvayorahnoraṣṭamī tadā jyeṣṭhāsaṃyuktāyāṃ kriyā yathā syādidi //10//

________________________


ĀpGs-Tāt_21.10:
mādhyāḥmāghamāsasya sambandhinyāḥpaurṇamāsyāḥ upasiṣṭādūrdhva yā vyaṣṭakākṛṣṇapakṣa ityarthaḥ /
tasyāṃvyaṣṭakāyāṃ yāaṣṭamī tithiḥjyeṣṭhayājyeṣṭhānakṣatreṇasampadyatesaṅgacchate tāmaṣṭamīme kāṣṭaketyācakṣatekathayanti brahmavādinaḥ /
tasyāmaṣṭakā kartavyeti śeṣaḥ /

ekāṣṭakāyāṃ vapāhomādi pradhānaṃ kartavyamityarthaḥ /
tāmekāṣṭaketyācakṣata iti vacanaṃ yānyanyānyapyekāṣṭakāyāṃ vihitāni, yathā gavāmayanadīkṣā yathā ca dīrghasatreṣu vijñānārthamapūpena kakṣasyopoṣaṇaṃ, yathāva cekhāsambharaṇaṃ, tāni ca sarvāṇi yathoktalakṣaṇāyāmevāṣṭamyāṃ kāryāmītyevamartham /

atrāyamabhiprāyaḥ- yadyapi māghamāsasya sarvā kṛṣṇapakṣāṣṭamī jyeṣṭhayā na sampadyate;tathāpi tasyāmekāṣṭakā kartavyaiva;pākayajñatvena nityatvāt, 'vyaṣṭakā tasyāṃ'ityadhikagrahaṇācceti /
jyeṣṭhayāsampadyataiti tu prāyikābhiprāyam /
tenāyuktāyāmapi gavāmayanadīkṣādīni labhyante //


kecit- yadā dvayorahnoraṣṭamī, yasminvā saṃvatsare dvau māghamāsau, tatra yā aṣṭamī jyeṣṭhayā sampadyate tasyāmeva nāsa mpannāyāmityevamabhiprāya iti //10//

tasyāssāyamaupakāryam // ĀpGs_21.11 //


(pa.8.kha.21)
COMMENTARIES:

ĀpGs-Anā_21.11:
upa samīpe kriyata ityupakāraḥ /
tatra bhavamaupakāryam /
tasyā aupakāryamityanvayaḥ /
tasyāḥekāṣṭakāyāḥ samīpe yatkarma kriyate pūrvedyussaptamyām, tatracatuśśarāvamapūpaṃ śrapayati /
sāyaṃ saptamyāmastamite āditye apūpahaviṣkaṃ karma kartavyamityarthaḥ /

tadevamaupakāryaśabdaḥ kālāvidhānārthaḥ /
tasyāssāyamityanvaye aṣṭamyāmastamite 'pūpaṃ prāpnoti, navamyāṃ paśuḥ, 'daśamyāmanvaṣṭakā', tacchāstreṣvaprasiddham /
aupakāryaśabdaścānarthakaḥ //11//
________________________


ĀpGs-Tāt_21.11:
tripadamidaṃ sūtram /
tasyā aṣṭakāyāaupakāryamupakārakam /
upakāraṃ karotīti kartari yatpratyayaḥ chāndasaḥ /
aṣṭakāyā aṅgabhūtaṃ karmetyarthaḥ /
sāyaṃ pūrvedyussaptamyāḥ /
somayāgasyāgnīṣomīyapaśuyāgavattasyā aṣṭakāyā aṅgabhūtaṃ karma pūrvedyussaptamyāssāyaṅkāle kartavyamiti

sūtrārthaḥ /
na tviha tasyā aṣṭakāyā iti sambandhaḥ navamyāṃ vapāhomādi pradhānaprasaṅgāt /
na caitadyuktam;yā mādhyāiti

kālavidhānasyaupakāryārtatvopapattau 'prakaraṇātpradhānasya'iti nyāyavirodhāt, śāstrāntareṣvaprasiddhatvācca //11//
athāsyaipakāryasya vidhimāha--

vrīhīṇāṃcatuśsarāvaṃtūṣṇīṃ nirupya pārvaṇāvat patnyavahantītyādividhināpūpaṃśrapayati /
apūpaḥ prathitāvayavaḥ prasiddhaḥ /

pratiṣṭhitābhighāraṇāntaṃ ca karoti // ĀpGs_21.12 //

2 apūpavākaḥ /

apūpaṃ catuśśarāvaṃ śrapayati //12//


aṣṭākapāla ityeke // ĀpGs_21.13 //


(pa.8.,kha.,21)
COMMENTARIES:

ĀpGs-Anā_21.13:
sāyamapūpāṣṭākapālo haviḥ ityeke manyante /
aṣṭasu kapāleṣu saṃskṛto 'ṣṭākapālaḥ /
asmin pakṣe puroḍāśasyāvṛtā śrapaṇam /
pūrvasya tu laukikyāpūpasyāvṛtā /
dvayorapi pakṣayoḥ aupāsane śrapaṇam /
etacca pitryasyāṅgamapi karma svayaṃ pitryaṃ na bhavati, 'tena prācīnāvītādi na bhavati //12//


iti śrīhagadattamiśraviracitāyāṃ gṛhyasūtravṛttāvanākulāyāmekaviṃśaḥkhaṇḍaḥ //

________________________


ĀpGs-Tāt_21.13:
aṣṭasu kapoleṣu saṃskṛtaḥ puroḍāśo 'ṣṭakapālaḥ /
saḥ śrapayitavya ityeke /
puroḍāśa iti ca prasiddha ākṛtiviśeṣaḥ tena laukikena prakāreṇa pāka aupāsanaṃ eva //13//


iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane ekaviṃśaḥ khaṇḍaḥ //


dvāviṃśaḥ khaṇḍaḥ /
3 añjalināpūpahomaḥ /

pārvaṇavadājyabhāgānte 'ñjalinottarayāpūpājjuhoti // ĀpGs_22.1 //


(pa.8.kha.,22-1)
COMMENTARIES:

ĀpGs-Anā_22.1:
pratiṣṭhitābhidhāraṇānte kṛte agnerupasamādhājyabhāgāntaṃ kṛtvā pārvaṇavadavadānakalpenāpūpāduttarayarcā añjalinā juhoti 'yāṃ janāḥ pratinandantī'tyetayā /
sāmarthyādupastaraṇābhighāraṇayoravadānasya cānyaḥ kartā /
ājyabhāgāntavacanaṃ tantravidhānārtham /

etadeva jñāpakaṃ na pitryametatkarmeti /
anyathā yathā māsiśrāddhe 'ṣṭakāyāṃ ca yatnābhāve 'pi tantraṃ pravartate, pitryeṣu yatnābhāve 'pi tantraṃ pravartato ityuktatvāt, tathātrāpi siddhaṃ syāt /
pārvaṇavadvacanaṃ añjalihomānāmadharmagrāhakatvāt avadānakalpaprāptyartha añjalināpi juhvat pārvaṇavadavadānakalpena juhotīti /
sādanaprokṣaṇasaṃ mārjanānyañjalerna bhavanti //1//

________________________


ĀpGs-Tāt_22.1:
tataḥ pārvaṇavadagnerupasamādhānādyagnimukhānte, svakīyenāvadānadharmeṇāpūpātpuroḍāśādvāvadāya uttarayarcā 'yāṃ janāḥ pratinandanti'; ityetayā añjalinā juhoti /
añjalestu 'yena juhoti'ityādisaṃskāralepāñjanamupastaraṇābhigāraṇahaviravadānāni ca vipratiṣedhādanyaḥ kuryāt /

sviṣṭakṛtaṃ tu darvyaiva juhoti, nāñjalinā;vikṛtau codyamāno dharmaḥ pradhānārtho bhavatīti nyāyāt /
na ca vācyamaupakāryasyāṅgatvāt prādhānyameva nāstīti ;yato 'syāpi svāṅgāpekṣayā prādhānyamastyeva /
ata eva 'mandaṃ dīkṣaṇīyāyāmanuvrūyāt'(āpa.śrau / 10-4-11) iti vāṅniyamassomāṅgabhūtadīkṣaṇīyāpradhānamātrārthaḥ na tadaṅgaprayājādyartho 'pi /
tathā 'tatastūṣṇīmāgnihotraṃ juhoti'(āpa.śrau.5-17-6) iti tūṣṇīkatvamādhānāṅgabhūtasya naiyamikāgnihotravikṛteḥ pradhānasyaiva dharmaḥ na tadaṅgānāmapīti /
aupakāryasya cauṣadhihavuṣkatvādeva siddhasya tantrasya punarvacanaṃ etatsnāpannadadhihome 'pi prāptyarthamityuktameva //1//
thā
4 śeṣasyāṣṭadhā kṛtasya brāhmaṇebhya upaharaṇam /

siddhaśśeṣastamaṣṭadhā kṛtvā ābrahmaṇebhya upaharati // ĀpGs_22.2 //


(pa.8.,kha.,22-2)
COMMENTARIES:

ĀpGs-Anā_22.2:
tantrasya śeṣassiddho bhavati avikṛta ityarthaḥ /
añjalinā juhotītyubhayaṃ viśeṣaḥ sviṣṭakṛti na bhavatītiyarthaḥ /
tena sviṣṭakṛtamavadānakalpena darvyā hutvā samidhamekaviṃśatimādhāya jayādi pratipadyate //2//


'tena sarpiṣmatā brāhmaṇa'mityayekasya bhakṣaṇe prāpte 'ṣṭābhya ipahāro vidhāyate /
tatra ye brāhmaṇāḥ śvobhūte bhoktāraḥ tebhyo nivedyopavasati // 3 //

________________________


ĀpGs-Tāt_22.2:
apūpasyaśeṣassidadhaḥ upaharatiprāśanārthamiti cānuvādaḥ, taṃ śeṣaṃ sarpiṣmantamaṣṭadhā kṛtvā aṣṭaphyo brahmaṇebhyaiti vidhātum /

tenehabrāhmaṇaikatvabādhaḥ /

kecit-siddhaḥ śeṣaḥ iti sūtracchedaḥ /
siddho 'vikṛtastantrasya śeṣaḥ /
tena darvyā homassviṣṭakṛtaḥ, jayādi pratipadyata iti ca siddhamiti teṣāṃ tamaṣṭadhetyatra tamapūpamiti vyavahitasya parāmarśo bhavet /

evamaupakārya kṛtvā māsiśrādadhavadhbhoktṛbhyo brāhmaṇebhyo nivedayet /
śvo 'ṣṭakāśrāddhaṃ bhaviṣyatīti bhedaḥ //2//

5 gorupākaraṇam /

śvobhūte darbheṇa gāmupākaroti pitṛbhyastvā juṣṭāmupākaromīti // ĀpGs_22.3 //


(pa.8.kha.,22-3)
COMMENTARIES:

ĀpGs-Anā_22.3:
darbheṇetyekatvamavivakṣitam /
gāṃ striyaṃ, juṣṭāmitelṅgāt /
purastātpratīcīṃ tiṣṭhantīṃ, śraute tathā darśanāt /
pitryaṃ cā /
#ṭakākarma,pitṛbhyastvājuṣṭāmitidarśanāt /
pitryeṣu yatnamantareṇāpi tantraṃ pravartate iti purastāduktam /
tata ājyabhāgānte tantre kṛte upākaraṇādeḥ pravṛttiḥ /
atra pramāṇaṃ vakṣyāmaḥ /
'aparapakṣasyāparāhṇaḥ śreyāni'tyeṣa ca kālaḥ /
sarvatra prācīnāvītam //4//

________________________


ĀpGs-Tāt_22.3:
atha svobhūte aṣṭabhyām /
brāhmaṇān gṛhamānīyetyādyagnimukhāntaṃ sarva māsiśrīddhavatkṛtvā, atha darbheṇaikena gāṃ striyaṃ 'pitṛbhyastvā juṣṭāmupākaromi, ityanena mantreṇopākaroti //3//

6 vapāhomaḥ /

tūṣṇīṃ pañcājyāhutīrhutvā tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti // ĀpGs_22.4 //


(pa.8kh.,22-4)
COMMENTARIES:

ĀpGs-Anā_22.4:
tūṣṇīmityanucyamāne sampradānābhāve homānivṛtteḥ devatākalpanāyāṃ prāptāyāṃ yā aitāḥ pāśubandhikyaḥ paśvāhuyaḥ

'upākṛtya pañca juhotī'ti vihitāḥ tā etā iti vijñāyeta /
tataśca mantreṣvapi prāpteṣu tūṣṇīṃ ityuktam /
evaṃ brūvan etaddarśayati śrautasya paśerāvṛtāṣasyāpi paśossaṃskāra iti /
tena 'purastāt pratyañcaṃ tiṣṭavta'mityevamādayo viśeṣā ihāpi bhavanti /
tasyā iti vacanaṃ tasyā vapāyā evātra codito viśeṣo yathāsyāt śrapaṇādi, nāvadānamityevamartham, tena māṃsaudanādermāsiśrāddhavadanyasminnagnau saṃskāraḥ /

ājyagrahaṇamanarthakam /
apivottarayā juhotītivat siddham, tat kriyate jñāpakārtham, etat jñāpayati-ājyabhāgānte tantre kṛte paśorupākaraṇādīti /
kathaṃ kṛtvā jñāpakam?sarvatra pradhānāhutiṣu tāntrikasya haviṣassadharmakasyānekatve sati viśeṣaṇaṃ dṛśyate-sthālīpākādannādājyāhutiritu, tadihāpi dṛṣṭam /
tat jñāpayati-tāntrikeṇaivājyonāhutayohabayanta iti /
upākaraṇasya caitāsāṃ cānantarya dṛśyate

"upākṛtya pañca juhotī"(tai.saṃ.3-1-5)ti /
tasmādājyabhāgānte paśorupākaraṇamiti siddhaṃ bhavati /
evaṃ pañcājyāhutīrhutvā tūṣṇīṃ saṃjñapya vapāñca vapāśrapaṇībhyāṃ tūṣṇīmuddhṛtya aupāsane śrapayitvābhighārya barhiṣi pratiṣṭhāpya punarabhighārya tatastāmupastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇena juhoti uttarayarcā 'vaha vapā'mityetayā /
parmasya vapāśrapaṇyośca pātraissaha sādanādi bhavati //5//

________________________


ĀpGs-Tāt_22.4:
tūṣṇīṃ svāhākāreṇāpi vināpañcājyāhutīrjuhoti, mantraprāptyabhāvāt /
devatā cāsāṃ prajāpatireva /
tasyai vapāmityādi vyākhyātam /
uttarayāvahavapām' ityetayā //4//


7 māṃsaudanahomāḥ /

māṃsaudamuttarābhiḥ // ĀpGs_22.5 //


(pa.8.,kha.22-5)
COMMENTARIES:

ĀpGs-Anā_22.5:
(hutāyāṃ vapāyāṃ paśorviśasanaṃ kārayitvā anvaṣṭakārtha ...gṛheṣu śrapayitvā anyāni ca haviṣyaudanādīni tānyabhighārya barhiṣi pratiṣṭhāpya punarabhighārya darvyā juhotyavadānakalpena /
nātra sakṛdupaghātakalpaḥ /
sviṣṭakṛti vipratiṣedhāt /
ājye 'bhāvāt

māṃsapiṣṭaudanayośca bhāvāt /
tatra)māṃsaudanamuttarābhiḥ yāṃ janāḥ pratinandanti'ityetābhiḥ saptabhiḥ /
māṃsamiśra odano māṃsaudanaḥ /
homakāle ca miśraṇam /
na śrapaṇakāle /
paktivaiṣamyāt /
asmin karmaṇi aṣṭādaśahomamantrāḥ samāmnātāḥ /
ṛco daśa yajūṃṣyaṣṭau /
tatrādyā ṛgapūpārthā /
vapārthottarā /
uttarādibhiriti strīliṅganirdeśaḥ /
piṣṭānnamuttarayeti vakṣyati /
tena saptabhiṛgbhirmāsaudanasya homaḥ //6//

________________________


ĀpGs-Tāt_22.5:
māṃsamiśra odano māṃsaudanaḥ taṃ uttarābhiḥ 'yāṃ janāḥ pratinandanti'ityādibhissaptabhirjuhoti /
idaṃ ceha vaktavyam -

vapāhomānte gorviśasanaṃ kārayitvānvaṣṭakābrāhmaṇabhojanavyañjanārtha māṃsamavaśiṣya, itarat kṛtsnaṃ laukikaprakāreṇa śrapayitvā, tadekadeśaṃ māsiśrāddhavat brāhmaṇabhojanārthādannaddhomārthamuddhṛte 'nne saṃsṛjya, tenaiva māṃsamiśreṇaudanena juhotīti /
na ca māṃsaudanayossahapākaśśaṅkanīyaḥ, gorālambhāt prāgeva homārthānnasyoddhṛtatvāt, māṃsaudanayoḥ paktivaiṣamyācca //5//

8 piṣṭānnahomāḥ /

piṣṭānnamuttarayā // ĀpGs_22.6 //


COMMENTARIES:

ĀpGs-Anā_22.6:
piṣṭena kṛtamannaṃ tasya payasi śrapaṇamuttarayarcā 'ukthyaśce'tyetayā juhoti //7//

________________________


ĀpGs-Tāt_22.6:
piṣṭena kṛtamannaṃ piṣṭānnaṃ payasi śṛtaṃ prasiddham /
taduttarayā 'ukthyaśca'ityanayā juhoti /
iha brāhmaṇabhojanādyarthamavaśyaṃ piṣṭānnaṃ śrapayitavyam /
śṛtācca homārtha bhedena pūrvamevoddharaṇam /
māṃsaudanasya piṣṭānnasya ca pārvaṇavatsvakīyo 'vadānadharmaḥ /
palāśaparṇa ceha vapāhomamātre /
anyaddarvyaiva //6//

9 ājyāhutayaḥ /

ājyāhutīruttarāḥ // ĀpGs_22.7 //

COMMENTARIES:

ĀpGs-Anā_22.7:
uttarairmantraiḥ 'bhūḥ pṛthivyagninarce'tyādibhiḥ aṣṭābhirājyasya juhotītyarthaḥ //8//

________________________


ĀpGs-Tāt_22.7:
uttaramantrakaraṇikā ājyāhutīraṣṭau juhotītyarthaḥ /
te ca 'bhūḥ pṛthivyagninā'ityādayaḥ yajūrūpāḥ //7//

10 sviṣṭakṛdādi /

sviṣṭakṛtprabhṛti samānamāpiṇḍanidhānāt // ĀpGs_22.8 //

COMMENTARIES:

ĀpGs-Anā_22.8:
sviṣṭakṛtprabhṛti piṇḍanidhānāntaṃ karma kṛtsnaṃ māsiśrāddhavadihāpi kartavyamityarthaḥ /
atra māṃsaudanāt piṣṭācca sviṣṭakṛt, tato jayādi /
atha brāhmaṇānāmupaveśanaṃ hasteṣūdapātrānayanamalaṅkāraḥ /
tata'ssarvamuttarairabhimṛśe'dityādi grāsavarārdhya prāśnīyāt ityevamantam /

etadevāsminnahani bhojanaṃ, nānyat /
ārabdhe cābhojanamāsamāpanāditi /
pañcayajñāśca lupyante //9//

________________________


ĀpGs-Tāt_22.8:
sviṣṭakṛdādi tantraśeṣaṃ sarvābhimarśanādi ca pradakṣiṇīkṛtyetyevamantaṃ brāhmaṇabhojanaṃ, piṇḍanidhānaṃ, grāsavarārdhya prāśnīyādityevamantaṃ, sarva padārthajātaṃ māsiśrāddhavadihāpi kartavyamevetyarthaḥ /
tatra ca māṃsaudanāt piṣṭānnācca sviṣṭakṛte sahāvadānamiti bhedaḥ //8//


anvaṣṭakāyāmevaike piṇḍanidhānamupadiśanti // ĀpGs_22.9 //


COMMENTARIES:

ĀpGs-Anā_22.9:
na piṇḍanidhānamityucyamāne 'nvaṣṭakāyāmapi piṇḍanidhānaṃ na syāt /
aṣṭakā prakṛtā /
tatra kaḥ prasaṅgo yadanvaṣṭakāyāṃ na syāt /
evaṃ tarhi etat jñāpayati - vikalpo 'tra vidhirayam /
ataḥ kṛtsnasya karmaṇo viṣayo bhavati sāpūpasya sānvaṣṭakasyeti /
tena dadhyañjaliḥ kṛtsnaikāṣṭakākaraṇāt vikalpyate sāpūpena sānvaṣṭakeneti kecit /
vayaṃ tu brūmaḥ - aṣṭakāyāmakṛtāyāṃ bhojanamasya na bhavatītyetadarthameva vacanamanvaṣṭakāyāṃ yat piṇḍadānaṃ tadiha .... nāsmin karmaṇi pṛthak kartavyamiti //10//

________________________


ĀpGs-Tāt_22.9:
yā śvobhūto 'nvaṣṭaketi vidhāsyate tasyāmanvaṣṭakāyāmeva piṇḍanidhānaṃ piṇḍapradānaṃ nāṣṭakāyāmityeke ācāryā upadiśanti /

kecit - na piṇḍanidhānameke iti vaktavye anvaṣṭakāyāmevaika ityevaṃ vacanametat jñāpayati - vikalpo 'tra vidhīyamānaḥ kṛtsnasya karmaṇaḥ sāpūpahomasya sānvaṣṭakasya viṣaye bhavatīti /
tena dadhihomaḥ kṛtsnenānvaṣṭakāntenāṣṭakākarmaṇā vikalpyata iti /

kecittu - anvaṣṭakāyāṃ yat piṇḍanidhānaṃ, tadevāsya, na punastadasmin pradeśe pṛthak kartavyamiti vacanavyaktyāsya karmaṇo 'samāptatvasūcanam /
tenānvaṣṭakāyāmakṛtāyāṃ na karturbhojanaṃ, nāpi pañcamahāyajñā iti /

vastutastu - bhāṣyakāreṇātrārthaviśeṣasyānuktatvāt, 'anvaṣṭakobhayorapi pakṣayo'riti vakṣyamāṇatvāt, avāntaraprayogasya samāptesspaṣṭatvācca, 'anvaṣṭakāyāmevaika'ityeṣo 'nvaṣṭakāyāmeva piṇḍanidhānaṃ nāṣṭakāyāmiti phalābhiprāyo vyapadeśa iti mantavyam //


atha yajñopavītaprācīnavītayorvivekaḥ - aupakārye ca māṃsaudanahomeṣu cāditaścaturṣu, ṣaṣṭhe ca piṣṭānnahome ca, ājyahome cāditaṣ,ṭsu, dadhihome cāghārādiṣu ca (prāk teṣu ityadhikam /
eva pratiṣiddham) yajñopavītaṃ, mantrāṇāṃ denaliṅgatvāt /
anyatra prakṛtivat prācīnāvītameva /

nanu cātra kaliyuge dharmajñasamayādgorālambho niṣiddhaḥ /
tena yadyapi 'māṃsaudanamuttarābhiḥ'ityatra havirupasarjanībhūtamāṃsābhāve 'pi kevalaudanahaviṣkahomaiḥ pradhānāntarasahitaiḥ aṣṭakādhikārasiddherupapattiḥ;tathāpi vapāhome svarūpasyaivābhāvānna yujyate /
maivam, pramāṇabalena kasmiṃścit pradhāne niṣiddhe 'pi pradhānāntaraireva viṣayapratyabhijñānādadhikārasiddherupapannatvāt /
ata eva darśapūrṇamāsayoḥ 'nāsomayājī sannayet'; (tai.saṃ. 2-5-5), 'nāsomayājino brāhmaṇasyāgnīṣomīyaḥ puroḍāśo vidyate'(āpa.śrau. ) iti niṣiddhayorapi sānnāyyāgnīṣomayostadvyatiriktaireva pradhānairadhikārasiddhiḥ /
iyāṃstu bhedaḥ - kvacicchrutirniṣedhikā, kvaciddharmajñasamaya iti /
dharmajñasamayo 'pi vedavat pramāṇam /
athavā ājyameva vapāmāṃsayossthāne prayoktavyam /
'ājyena śeṣaṃ saṃsthāpayet'iti pātnīvate darśanāt 'ājyasya pratyākhyāmavadyet'(tai.saṃ.3-1-3) iti darśanācca /
prāptistu nityatvādevāṣṭakāyāḥ kṛtsnāyāḥ /

yadvā - gossthāne chāga evālabdhavyaḥ, prastutasamānayogakṣeme 'aindrāgnaṃ punarutsṛṣṭamālabheta'(tai.saṃ.2-1-5) ityatra goḥ punarutsṛṣṭasya sthāne 'punarutsṛṣṭaśchāgaḥ'iti bharadvājasūtradarśanāt /
api vātyantalaghurapi dadhihomapakṣaḥ kaliyuge vyavasthito draṣṭavyaḥ /
pramāṇaṃ tu traividyavṛddhāśśiṣṭā eva //9//

11 dadhyañjalihomaḥ /

athaitadaparaṃ dadhna evāñjalinā juhoti yayāpūpam // ĀpGs_22.10 //


COMMENTARIES:

ĀpGs-Anā_22.10:
evamaṣṭakāyāṃ mukhyaḥ kalpo darśitaḥ /
athānukalpaḥ yayā ṛcā juhoti 'yāṃ janā'ityetayā tayā dadhnaḥ pūrṇenāñjalinā juhoti /

tantrasya vidhānāt añjalinā homatvācca apūrvo dadhyañjaliḥ /
añjalineti vacanāt darvyā nivṛttiḥ /
(2 ka,kha, purastāttantramupariṣṭāttantraṃ ca kṛtsnaṃ na bhavati) /
tantradvayañca na bhavati /
kaḥ punarasya kālaḥ ?aṣṭamī /
pūrvāhṇe ca kriyā, daivatvāt /
prātarhomānantaraṃ aupāsanamupasamādhāya samparistīrya tūṣṇīṃ samantaṃ pariṣicya dadhnāñjaliṃ pūrayitvā 'yāṃ janā'iti juhoti /
na sviṣṭakṛt /
punarapi tūṣṇīṃ pariṣecanam /
anye tu purastāttantraṃ sviṣṭakṛccecchanti, na jayādīn /
atra mūlaṃ mṛgyam /
eṣa kālaḥ, ācāryapravṛttitvāt /
eṣā hyevānukalpeṣvācāryasya pravṛttiḥ /
tadyathā - samāvartane tūṣṇīmeva tīrthe snātveti /
dadhyañjaliścāyamaṣṭakāyāṃ ye homāsteṣāṃ nivartakaḥ, tadanantaramabhidhānāt, nāpūpahomasya /
nānvaṣṭakāyāḥ /
brāhmaṇabhojanapiṇḍanirvāpaṇe ca bhavataḥ /
homamātrasyaivāyaṃ dadhyañjalirnivartakaḥ /
evaṃ tarhyatra vacanaṃ vyajyate yajjuhoti taddadhna evāñjalineti /
(apara āha - apūpāṣṭakayordvayorapi nivartakam /
nānvaṣṭakāyāḥ /
yadi tasyā api pratyāmnāyaḥ syāt tāmabhidhāyāyamanukalpo vaktavyassyāditi) /
anye tu sāpūpasya sānvaṣṭakasya kṛtsnasyāṣṭakākarmaṇo nivartako dadhyañjaliriti // 10 //

________________________


ĀpGs-Tāt_22.10:
yayā 'yāṃ janā'ityetayā apūpaṃ juhoti, tayā ṛcā dadhnassvāvadānadharmeṇāvadāyāñjalinā juhoti /
pārvaṇavaccāgnimukhānte dadhihomaḥ, apūpahomavaccāvadānam /
'yena juhoti tadagnau pratitapya'ityādikaṃ lepāñjanaṃ cānyena kārayitavyam /
ayaṃ ca dadhihomo 'ṣṭamyāṃ pūrvāhṇe /

kecit - añjalihomāssarve apūrvāḥ, naiva tatra purastādupariṣṭāttantramiti /

ayaṃ cānukalpo 'pūpahomādyājyāhutīruttarā ityevamantānāmeva sthāne veditavyaḥ, nānvaṣṭakāyā api, ājyāhutyantaṃ karma vidhāyānvaṣṭakāyāḥ prāgevānukalpasya vidhānāt /
tenobhayorapi pakṣayornavamyāmanvaṣṭakā nityaiva /
tena dadhihomapakṣe 'nvaṣṭakā nāstīti nirmūlam /
ayaṃ ca dadhihomavidhirhomānāmeva sthāne;'dadhna evāñjalinā juhotī'ti juhotiśabdasya svārasyāt /
tenāsminnapi pakṣe brāhmaṇabhojana piṇḍa pradāna yorāvṛttiḥ /
tasmāt saptamyāṃ rātrau brāhmaṇānnimantryāṣṭabhyāṃ homasthāne dadhihomaḥ, tato 'parāhṇe bhojanādi sarvamavikṛtaṃ, navamyāmanvaṣṭakāpīti siddham //10//

12 anvaṣṭakā /

ata eva yathārtha māṃsaṃ śiṣṭvā śvobhūte 'nvaṣṭakām // ĀpGs_22.11 //


(pa.8.,kha.22-11)
COMMENTARIES:

ĀpGs-Anā_22.11:
ata evāsyā eva gorekāṣṭakāyāmālabdhāyāṃ māṃsaṃ yasya yathārtha yāvatprayojanaṃ śiṣṭvā śvobhūte navamyāmanvaṣṭakānāma karma kartavyam /
bhūyāṃsamato māhiṣeṇetyādīnāṃ nivṛttyartha evakāraḥ //11//

________________________


ĀpGs-Tāt_22.11:
śvobhūte mavamyāmanvaṣṭakākhyaṃ karma kartavyam /
ata eva goraṣṭakāyāmālabdhāyāḥ māṃsaṃ yathārtha yathāprayojanaṃ śiṣṭvā ityetatprathamapakṣaviṣayam //11//


tasyā māsiśrāddhena kalpo vyākhyātaḥ // ĀpGs_22.12 //


(pa.8.,kha.22-12)
COMMENTARIES:

ĀpGs-Anā_22.12:
māsiśrāddhavadanvaṣṭakā kartavyetyarthaḥ /
kalpātideśāt dravyadevatādi sarvamiha prāpyate /
'tatrānnasyottarābhirjuhotī'tyatra māṃsasaṃsṛṣṭasyānnasya homamicchanti /
aṣṭakāyāṃ darśanāt /
iha ca yathārtha māṃsamiti vacanāt /
anye māsiśrāddhātideśādannasyāva homamicchanti /
yatraiva tu kārye māsi śrāddhe māṃsaṃ ihāpi tatraiveti /

atra kecit-dadhyañjalipakṣe 'pyanvaṣṭakāmicchanti /
madhye tasya vidhānāt /
yadi hyasāvanvaṣṭatāyā api pratyāmnāyaḥ syāt tāmapyabhidhāya vaktavyaṃ syāditi /
ata eva yathārtha māṃsaṃ śiṣṭvā śvobhūte 'nvaṣṭakā tasyā māsi śrāddhena kalpo vyākhyātaḥ iti pūrvatra sambandhaḥ //


athaikoddiṣṭavidhiḥ śāstrāntarāt /
pretamekamuddisya yacchrāddhaṃ kriyate tadekoddiṣṭam /
ayugmā brāhmaṇāḥ ekaḥ trayaḥ pañceti /
vṛdhyā phalabhūyastvam /
tatra nāgnau karaṇaṃ, nābhiśrāvaṇaṃ, na pūrva nimantraṇaṃ, na daivaṃ, na dhūpo, na dīpo, na svadhā, na namaskāraḥ, udaṅmukhāḥ brāhmaṇāḥ /
sarvasmādannātsakṛtsakṛdavadāya dakṣiṇato bhasmamiśrānaṅgārānnirūhya teṣveva juhuyāt pretāyāmuṣmai yamāya ca svāheti /
pretāyeti vacanaṃ pretasya nāmanirdeśārtham yajñaśarmaṇe yamāya ca svāheti prayogamicchanti /
yajñaśarmaṇe pretāya yamāya cetyanye /
amuṣmai tṛptirastviti apāṃ pratigrahaṇaṃ visarjanaṃ cā asti tṛptiriti prativacanam /
amuṣmā upatiṣṭhatvityanudeśanaṃ, āśayeṣu ca piṃḍhadānaṃ bhojanasthāna ityarthaḥ /
tṛpyasveti saṃkṣālanam /
etadekoddiṣṭaṃ sarvavarṇānāṃ svāśaucānte prasiddham //


athānyāni navaśrāddhamāsikāni traipakṣikaṃ ṣāṇmāsikaṃ sāmvatsarikamiti /
yatprathamaṃ kriyate tannavaśrāddham /
navaṃ ca tacchrāddhañceti kṛtvā /

tasya varṇānupūrveṇa kālaḥ

caturthe pañcame caiva navamaikādaśe tathā /

yadatra dīyate jantoḥ tannavaśrāddhamucyate //
iti //


sarveṣāmapi varṇānāṃ catvāryapi navaśrāddhānītyanye /
toṣāṃ dvitīyādiṣu navaśabdo ghaṭate /
māsikāni dvādaśa pratimāsaṃ mṛtāhe kartavyāni /

ādyaṃ tu svāśocante /
antyaṃ ca sapiṇḍīkaraṇena saha mṛtāha eva trāpakṣikaṃ ṣāṇmāsikaṃ dvitīyādiṣu samvatsareṣu pratisamvatsaraṃ mṛtāha eva sāmvatsarikamiti ṣoḍaśaitānyekoddiṣṭāni /
sāmvatsarike ca kṣetrajajārajayoḥ ekoddiṣṭakalpasya ca vikalpaḥ /
itareṣāmekoddiṣṭameva /
ye navaśrāddhānāṃ samuccayamicchanti teṣāṃ ṣoḍaśaikoddiṣṭānītyeṣāpi prasiddhirdurupapādā /

atra paṭhanti--

nityaśrāddhaṃ māsi māsi aparyāptāvṛttuṃ prati /
dvādaśāhena vā bhojyā ekāhe dvādaśāpi vā //


atha sapiṇḍīkaraṇaṃ samvatsara ekādaśe caturthe tṛtīye vā māsi tripakṣe ardhamāse dvādaśe vāhani upanayanābhyudayaprāptau vā /
tatra ekoddiṣṭasya māsiśrāddhasya ca samuccayaḥ /
pretasyaikoddiṣṭaṃ tasya ye ptrādayaḥ tebhyo māsiśrāddhaṃ mantreṣu ca na kścidvikāraḥ /
yanme mātetyādiṣu yathaiva te pitrā pretena pūrva prayuktāstathāva putreṇāpi prayoktavyāḥ /
putrādanyasya ca sapiṇḍīkaraṇe nādhikāraḥ, māsiśrāddhābhāvāt /

sapiṇḍīkaraṇāsya ca māsiśrāddhaprayogavikāratvāt /
tasmādaputrasya pretasya bhāryā yāvajjīvamekoddiṣṭakalpenaiva patye māsiśrāddhaṃ dadāti /

putro 'pyakṛtavivāha evameva /
vivāhādūrdhva yadā māsiśrāddhamārabhate tadā pituḥ sapiṇḍīkaraṇena sahārabhate /

anye tvetadanuṣṭhānaṃ anyathāpi bhavati /
tatra pitre pretāya pūrvavadbhasmani homaḥ itarebhyo 'nnādājyācca māsiśrāddhavat /

piṇḍadāne-māsiśrāddhavatpiṇḍān datvā tatsamīpe pṛthak stīrṇeṣu darbheṣu pretāya piṇḍaḥ /
pūrvavadapo datvā tasyānte arghyārdha pitṛpātreṣu pretapātraṃ prasecayet 'ye samāmā'iti dvābhyāṃ piṇḍaṃ piṇḍeṣu saṃsṛjet /
etatsapiṇḍīkaraṇam /
etasminkṛte pretaḥ pitṛtvamāpadyate /
caturthaścānujñāpita utsṛṣṭo bhavati /

atra vipratipttiḥ- kecitprapitāmahasya pātraṃ piṇḍaṃ cetareṣu saṃsṛjanti /
pretaśabdena sa evocyate prakarṣeṇa itaḥ preta iti /
sa hyatrānujñāto bhavati /
prasiddhastvācāraḥ yasya sapiṇḍīkaraṇaṃ sa pretaḥ, tasyaiva ca pātrapiṇḍayoritareṣu saṃsargaḥ /
evamapi prapitāmahasyaivānujñeti /

mātṛsapiṇḍīkaraṇe sā yadi putrikā, āsurādivivāhoḍhā vā tato mātāmahādīnāṃ piṇḍeṣu saṃsargaḥ /
tatpiṇḍasyetaratra śvaśtvādi piṇḍena ekācityārūḍhāyāstu bhartṛpiṇḍeneti kecidvyavasthāpayanti /
prayogastu pirasiddhācārānurodhena kartavyaḥ /
atra kecitpaṭhanti --

bhrātā vā bhrātṛputro vā sapiṇḍaḥ śṣya eva vā /

sahapiṇḍakriyāḥ kṛtvā kuryādabhyudayaṃ tataḥ //
iti //
tathā--

aputrāyāṃ mṛtāyāṃ tu patiḥ kuryātsapiṇḍatāmiti //


atha nāmdīśrāddham- tatra bodhāyanaḥ -athābhyudayikeṣu pradakṣiṇamupacāro yajñopavītaṃ prāgagrān darbhān, yugmān brāhmaṇān, yavaistilārthaḥ, pṛṣadājyaṃ haviḥ /
sopayāmena pātreṇa nāndīmukhāḥ pitaraḥ prīyantāmityapāṃ pratigrahaṇaṃ, saṃsarjanaṃ ca /
nāndīmukhebhyaḥ pitṛbhyaḥ svāhetyagnaukaraṇamanudeśanaṃ ca /
āśayeṣu parisamūḍheṣu darbheṣu pṛṣadājyenānupradānaṃ nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namaḥ iti sarva dvirdviriti (bau.gṛ.3-12-2....5)
tatraiva pradeśāntare"teṣu bhaktavatsu svadhāyai sthāne 'madhu maniṣye madhu janiṣya'ityetadyajurjapitvā nāndīmukhāḥ pitaraḥ prīyantāmityapo ninayati svadhaivaiṣoktā bhavati /
naikenāhnā daivaṃ pitryaṃ ca kurvanti yasyaikāhnā pitryaṃ daivaṃ ca kurvanti prajā hāsya pramāyukā bhavati, tasmāt pitṛbhyaḥ pūrvedyuḥ kriyate, paredyurdevānāmiti /
(bau.gṛ.pa.1-3-10-11) tathā puṣpaphalākṣatamiśrairyavaiḥ tilārtha upalipya dadhyodanaṃ samaprakīryeti /

tatra māsiśrāddhaṃ sarveṣāṃ pitryāṇāṃ prakṛtiḥ /
asmākaṃ viśeṣāstu śāstrāntarādāgamayitavyāḥ /
tena 'pūrvedyurnivedana'mityādi sarvamihāpi bhavati /
yugmā brāhmaṇāḥ aṣṭau ṣoḍaśa vā /
yadyuṣṭau dvau devebheyaḥ pitṛbhyo dvau dvau /
yadi ṣoḍaśa devebhyaścatvāro dvādaśa pitṛbhya ityādi /

yavaistilārthaḥ māsiśrāddho yat tilakṛtyamarghyādiṣu tadatra yavaiḥ kartavyaḥ /
puṣpādibhiśca miśraṇama, pradeśāntare vacanāt /
pṛṣadājyaṃ haviḥ /

rmāsaudanavatpṛṣadājyamiśramityeke, kevalamevetyanye /
sopayāmeneti yenārghya pradīyate tatpātramanyena pātreṇopayamyetyarthaḥ /
nāndīmukhāḥ prīyantāmiti devebhyastu viśvedevāḥ prīyantāmiti /
tatra pitṝṇāmekapātraṃ, na trīṇi;pitṛpitāmahaprapitāmahaviśeṣasyānupadeśāt, sarveṣu mantreṣu nāndīmukhāḥ pitara ityupadeśāt /
tasmādekameva pātraṃ pitṝṇāṃ, devānāṃ caikam /
tatra brāhmaṇānupaveśyāgneḥ pratiṣṭhāpanaṃ arghyapātrayośca /
agniścaupāsana eva /

vivāheṣvasaṃbhavāt /
arghya pradāya gandhādibhiścālaṅkṛtyānujñāto haviruddhṛtya pṛṣadājyena saṃsṛjyābhighāryājyabhāgānte nāndīmukhebhyaḥ pitṛbhyaḥ svāhetyekāṃ pradhānāhudīṃ juhoti kevalena pṛṣadājyena sauviṣṭakṛtaṃ dvitīyaṃ juhuyāditi /
tantraśeṣaṃ samāpya klaptānvā pratipūruṣamiti nyāyenānena nāndīmukhebhyaḥ pitṛbhyaḥ svāhetyanena mantreṇa pitṛbhyo 'nudiśati, devebhyastu vuśvebhyo devebhyaḥ svāheti /
māsiśrāddhe ye homamantrāḥ

anudeśanamantrāśca teṣāṃ nivṛttiḥ /
upasparśanaṃ tu bhavatyeva pratyāmnāyābhāvāt /
pṛthivīte pātramityāśayeṣu ca parisamūḍheṣviti āśayeṣu bhojanasthāneṣu parisamūḍheṣu parisamūhanena śodhiteṣu pṛṣadājyamiśreṇa baviṣā pṛṣadājyenaiva tāvatpiṇḍasyānupradānaṃ nāndīmukhebhyaḥ svadhānama ityanena /
evaṃ sarva dvirdviriti /
āsanapradānādiṣu dvirdviḥ prayatnaḥ karttavya ityarthaḥ /
upalipya dadhyodanaṃ samprakīrya tate 'ye agnidagdhā'ityasmin sthāne bhavati /
atha dakṣiṇāṃ datvā visarjanaṃ nāndīmukhāḥ pitaraḥ prīyantāmiti /
tata udapātrasamīpe madhu maniṣya iti yajurjapitvā visarjanamantrābhyāṃ barhiṣi pātre ninīyya nyubjamiti /
evametannāndīśrāddhaṃ tatra kartavyaṃ yatrāparedyurdevayajyānuṣṭhānam /

kecitvanyathā paṭhanti ca---

mātuśśrāddhaṃ tu pūrva syātpitṝṇāṃ tadanantaram /

tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ viduḥ //
iti //


asmin pakṣe mātrādīnāṃ dvau dvau /
evaṃ pitrādīnāṃ, evaṃ mātāmahādīnāṃ, devārthedvāveti viṃśatirdvijāḥ /
tathā ca manunānyapare vākye darśitam--

prativeśyānuveśyau ca kalyāṇe viṃśatidvije iti /
(ma.smṛ.8-392)

yātrābhyudayaśrāddhaṃ bhavati tadviṃśatidvijaṃ kalyāṇaṃ bhavati /

punaśca paṭhaṃti--

puṃsi jātānnacaulopasnānapāṇigraheṣu ca /

agnyādhāne tathā some daśasvabhyudayassmṛtaḥ //
iti //


prayegaśca-pārvaṇaśrāddhavadeva /
etāvadatra nānā yugmā brāhmaṇāḥ pradakṣiṇamupacāro yajñopavītaṃ yavāstilārta iti //12//

________________________


ĀpGs-Tāt_22.12:
tasyā anvaṣṭakāyāḥ kalpo māsiśrāddhavat kartavya ityarthaḥ /
kalpātideśāt sarvamiha dravyadevatādikaṃ prāpyate /
tasmānnimantraṇādi grāsaprāśanāntaṃ sarva māsiśrāddhavadavikṛtaṃ kartavyam //12//
athāvaśiṣṭānāṃ mantrāṇāṃ yeṣu viniyogastāni karmāṇi vyācaṣṭe--
1 yācñārtha gajchatā kartavyo japaḥ /

sanimitvottarān japitvār'tha brūyāt // ĀpGs_22.13 //


(pa.8.,kha.22-13)
COMMENTARIES:

ĀpGs-Anā_22.13:
sanyartha dātāraṃ gatvā /
bhikṣaṇalabhyaṃ dhanaṃ sanirityucyate /
sanimitvā uttarānmantrān 'annamiva te dṛśe bhūyāsa'mityādīn sapta japitvā /
tamartha prabrūyāt yadarthamāgata- /
saptame mantre asāvityatra pradāturnāmagrahaṇaṃ ,mbudhyā //13//

________________________


ĀpGs-Tāt_22.13:
saniryātñā bhikṣaṇam /
kecit-bhikṣaṇalabdhaṃ dhanamiti /
yā saniḥ'bhikṣaṇe nimttamācāryo vivāho yajñe mātāpitrorbubhūrṣārhataśca niyamavilopaḥ''tatra guṇān samīkṣya yathāśakti deyam'(āpa.dha.2-10-1,2) iti dharmaśāstre.vagatā, tāmuddiśya itvā gatvā /
uttarān mantrān 'annamiva te dṛśe bhūyāsaṃ'ityādīn sapta japitvā tamartha prayojanaṃ brūyāt, yaṃ bhikṣeta taṃ bodhayati 'ācāryārthaṃ bhikṣāmi bhavantam'iti /

evamuttareṣvapi bhikṣaṇanimitteṣu viśeṣaḥ vivāhārthamityādiḥ /
saptame ca mantre 'asā'vityatra samabuddhyā dāturnāmagrahaṇam //13//


idānīṃ yadi yācñayā rathādīni sabdhāni, tadā kena vidhinā svīkāraḥ?ityuttare vidhaye ārabhyante---
2 rathalābhe cakrābhimarśanam /

rathaṃ labdhvā yojayitvā prāñcamavasthāpyottarayā rathacakre abhimṛśati pakṣasī vā // ĀpGs_22.14 //


(pa.8.,kha.22-14)
COMMENTARIES:

ĀpGs-Anā_22.14:
yadi ratho labhyate tatastaṃ labdhvā yojayati karmakarairyugadhuroḥ karoti /
taṃ prāṅmukhamavasthāpya uttarayarcā 'aṅkau nyaṅkāvabhita'ityetayā /
rathacakre ubhe sahābhimṛśati /
pakṣasī rathasyeti śeṣaḥ pārśve phalake ityanye /
nemī ityapare /
sakṛdeva mantraḥ /

pāṇibhyāmubhābhyāmabhimarsanam /
tathā cāśvalāyanaḥ--'rathamārokṣyannānā pāṇibhyāṃ cakre abhmṛśet (āśva.gṛ.2-6-1) iti //14//

________________________


ĀpGs-Tāt_22.14:
rathaścellabdhaḥ taṃ karmakarairvāhābhyāṃyojayitvātha taṃ prāñcaṃprāṅamukhamavasthāpya uttarayā 'aṅkau nyaṅkau 'ityetayā rathacakre ubhe pāṇibhyāṃ yugapadabhimṛśati /
api vā pakṣasī īrṣe /
anyathāpi padārthamāhuḥ //14//

3 rathārohṛamantraḥ /

uttareṇa yajuṣādhīruhyottarayā prācīmudīcīṃ vā diśamabhiprayāya yathārtha yāyāt // ĀpGs_22.15 //


(pa.8.,kha.22-15)
COMMENTARIES:

ĀpGs-Anā_22.15:
tataḥuttaraṇa yajuṣā'adhvanāmadhvayat'ityena /
rathaṃ svamadhirohati /
tataḥ uttarayarcā 'ayaṃ vāmaśvimā ratha'ityetayā /
pracīmudīcīṃ vā diśamabhiprapādya yathārtha yāyāt yatra prayojanaṃ tatra gacchet /
adhīruhyeti dīrghapāṭhaśchāndasaḥ /
etādvidhānaṃ krayādilabdhasyāpi rathasya prathamārohaṇe bhavati /
dvitīyādiṣu tu na bhavati /
labdhveti vacanāt //15//

________________________


ĀpGs-Tāt_22.15:
tena(tataḥ)uttareṇa'adhvanāmadhvapate'ityanena yajuṣā rathaṃ svayamadhiruhya /
dīrghaśchāndasaḥ /
uttarayā'ayaṃ vāmaśvinau'ityetayā /

prācīmudīcāṃ vā diśamabhptayāyaprasthāyādṛṣṭārtha, tato yathārthaprayojanānusāreṇayāyāngacchet //15//


kecit-labdhvetivacanāt krayādilabdhasyāpi rathādeḥ prathamārohaṇe vidhirayaṃ bhavatīti /
naitat;prakṛtayācñādinā labdharathādiviṣayatvenaivāsya vākyasyārthavattvopapatteḥ, 'yācñayā rathādīni labdhvā'iti bhāṣyavirodhācca //15//

4 aśvārohaṇamantraḥ /

aśvamuttarairārohet // ĀpGs_22.16 //


(pa.8.,kha.22-16)
COMMENTARIES:

ĀpGs-Anā_22.16:
labdhve tyanuvartate /
uttairekādaśabhiḥ 'aśvo 'si hayo 'si'ityādibhiḥ /
rathalābhavadaśvalābho vyākhyātaḥ // 16 //

________________________


ĀpGs-Tāt_22.16:
aśvaścedyācñayā labdhaḥ tamuttarairmantraiḥ 'aśvo 'si'; ityādibhirārohet //16//

5 hastyārohaṇamantraḥ /

hastinamuttarayā // ĀpGs_22.17 //


(pa.8.kha.,22-17)
COMMENTARIES:

ĀpGs-Anā_22.17:
labdhvā'gohoditi vartate /
uttarayā 'hastiyaśasamasī'tyetayā /
tatrāsāviti hastino nāmagrahaṇam /

abhinidadhāmi nāgendreti /
āruhya tūṣṇīmaṅkuśābhidhānam /
mantre cābhinidadhāmīti draṣṭavyaḥ /
tena mantre liṅgasyāvirodhaḥ //17//

________________________


ĀpGs-Tāt_22.17:
pūrvavadvyākhyānam /
uttarayā'hastiyaśasaṃ'ityetayā /
asāvityatra ca sambuddhyā airāvateti gajanāmagrahaṇam /
atra yadyapi 'vajreṇābhinidadhāmyasau'itiliṅgādaṅkuśābhidhānārthatā mantrasya;tathāpi 'hastinamuttarayā'rohet'iti vācanikaviniyogasya balavattvāttadanu sāryeva mantro vyākhyātavyaḥ //17//


tābhyāṃ reṣaṇe pūrvavat pṛthivīmabhimṛśet // ĀpGs_22.18 //


(pa.8.kha.,22-18)
COMMENTARIES:

ĀpGs-Anā_22.18:
tābhyāṃ asvahastibhyāṃ.reṣaṇeśarīropamarde jāte pūrvavathemantapratyavarohaṇavatpṛthivīmabhimṛśet /
'syonā pṛthivi''baḍitthe'tyetābhyām /
pūrvavaditi na jātakarma gṛhyate, vyavadhānāt //18//

________________________


ĀpGs-Tāt_22.18:
tābhyāṃ tayoraśvahastinoḥ /
reṣaṇe maraṇe sati /
pūrvavat hemantapratyavarohaṇavat 'syonā pṛthivī'ityetābhyāṃpṛthivīmabhimṛśet /

kecit-tābhyāṃ aśvahastibhyām /
pramādādbhūmau patitasya reṣaṇe śarīropamarde jāte iti //18//

1 chatradaṇḍayorādānam /

saṃvādameṣyan savyena pāṇinā chatraṃ daṇḍañcā'datte // ĀpGs_22.19 //


(pa.8.kha.,22-19)
COMMENTARIES:

ĀpGs-Anā_22.19:
yatra sthāner'thādinimitte pratyarthibhiḥ samvadate sasamvādaḥ /
tameṣyan
tatrāparājayāyasavyena pāṇinā chatraṃ daṇḍañcādatte /
pāṇigrahaṇamuttarārtham /
iha tu ādānaparatvādeva siddham /
tena khalīkaraṇahomaḥ pāṇinaiva kartavyaḥ, na pātreṇa anyathā muṣṭiśabdasya parimāṇavācitvasyāpi daraśanādasyāprasaṅgaḥ //19//


iti śrīharadattamiśraviracitāyāṃ gṛhyavṛttāvanākulāyāṃ dvāviṃśaḥ khaṇḍaḥ //

________________________


ĀpGs-Tāt_22.19:
samvādaḥṛṇādānādivyavahāraḥ /
kecit-yatra sthāne prayarthibhissaṃvadata iti /
ṛṇādānādivyavahāraṃ kartumeṣyan vyavahāre jayamicchannityarthaḥ śeṣaṃ vyaktam //19//


iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane dvāviṃśaḥ khaṇḍassamāptaḥ //


atha trayoviṃśa khaṇḍaḥ //

2 phalīkaraṇamuṣṭihomamantraḥ /

dakṣiṇena phalīkaraṇamuṣṭimuttarayā hutvā gatvottarāṃ japet // ĀpGs_23.1 //
[etadādisūtratrayamekasūtratayā parigaṇitaṃ haradattamate iti kha.ḍa. pustakayoḥ]

(pa.7.kha.,23-1)
COMMENTARIES:

ĀpGs-Anā_23.1:
chatradaṇḍau savyena pāṇinā dhārayannevadakṣiṇenapāṇinā phalīkaraṇānāṃ muṣṭiṃ juhoti /
uttarayarccā(1- ga.gha. avajihvaketi liṅgadarśanāt) 'ava jihvake'tyetayā /
tatrāsāviti pratyarthino nāmanirdheśaḥ prathamayā /
homaścāyamapūrvaḥ /
upasamādhānaṃ paristaraṇaṃ tūṣṇīmubhayataḥ paryukṣaṇamityetāvat /
tatassaṃvādaṃ gatvā pratyarthinaṃ dṛṣṭvājapet /
uttarāmṛcaṃ 'ā te vācamāsyāṃ'ityetām /

atrāpyasāviti pratyarthino nāmanirdeśaḥ sambudhyā /
avācīnena muṣṭinā homaḥ /
'avayaja iti'liṅgāt /
dakṣiṇeneti vacanaṃ homakāle chatradaṇḍayoḥ savyena dhāraṇārtham - savyasya vyāpṛtatvāt dakṣiṇenaiva homaḥ iti //1//
________________________


ĀpGs-Tāt_23.1:
savyapāṇidhṛtacchatradaṇḍa evadakṣiṇenapāṇināphalīkaraṇamuṣṭimuttarayā'ava jihvaka'ityetayā svāgnau juhoti /
'asā'vityatra somaśarmeti prathamayā pratyarthino nāmagrahaṇam /
yāvadukta (2- dharmā cāyaṃ) dharmaścāyaṃ homa iti pūrvamevoktam /

kecit - paristaraṇamubhayatastūṣṇīṃ paryukṣaṇaṃ ca kartavyam, muṣṭinā cāvācīnena homa iti /

tatassaṃvādadeśaṃgatvāpratyarthinaṃ paśyannuttarāṃ 'ā te vācaṃ'ityetāṃ japet /
iha ca sambudhyā nāmanirdeśaḥ pratyarthina eva //1//

3 kruddhābhimantraṇam /

kruddhamuttarābhyāmabhimantrayeta vikrodho bhavati // ĀpGs_23.2 //


COMMENTARIES:

ĀpGs-Anā_23.2:
uttarābhyāṃ'yā ta eṣā rarāṭyā'ityetābhyām /
tatra mantrayorliṅge viśeṣābhāvāt kuddhamiti liṅgamavivakṣitam /
tena striyāmapi bhavati /
śūdrādiṣvapi bhavati /
netyanye /
kruddhasya darśane naimittikamidaṃ niyamena kartavyamiti prāpta āha - vikrodho bhavatīti /
yasya krodhavigamaṃ cikīrṣati tatra kartavyamityarthaḥ /
krodhaścātmaviṣayaḥ /
paraviṣayo vā //2//

________________________


ĀpGs-Tāt_23.2:
yadi kruddhaḥ pratyarthī vā vyavahāradraṣṭā vā, tatkrodhaśāntiṃ cāsāvicchati, tadāuttarābhyāṃ'yā ta eṣā'ityetābhyāṃkruddhamitaraṃ vābhimantrayeta /
anena cābhimantraṇena kruddho vikrodhovigatakrodho bhavati /
phalavidhiścāyam /
nārthavādamātraṃ, sūtrakāreṇa baddhatvāt //2//

4 svabhāryāyāṃ parapuruṣasambandhapratirodhakaṃ karma /

asaṃbhavepsuḥ pareṣāṃ sthūlāḍhārikājīvacūrṇāni kārayitvottarayā suptāyāssambādha upavapet // ĀpGs_23.3 //


COMMENTARIES:

ĀpGs-Anā_23.3:
(asaṃbhavepsuḥamaithunepsuḥ) /
sambhavo maithunam /
śrūyate ca - kāmamāvijanitoḥ sambhavāmeti (tai.saṃ.2-5-5) /
tadabhāvo 'sambhavaḥ /
pareṣāṃ puruṣāṇāṃ asambhavamicchanāḍhārikāsarīsṛpaviśeṣaḥ /
śatacaraṇā vā /
sā ca dvividhā sthūlā tanvī ca /
araṇyeṣu sthūlā anyatra tanvī /
tatra sthūlāyāṃ jīvantyāṃcūrṇānikārayati, karmakartaiva /
kārayitvātāni yadā bhāryā svapiti tadā tasyāssambādheupasthe upavapet /
uttarayā'ava jyāmiva dhanvana'ityetayā /
evaṃ kṛte saṃbādha upabhogayogyo na bhavati vyabhicāraśaṅkāyāmidam /
veśyāviṣayaṃ vā // 3 //

________________________


ĀpGs-Tāt_23.3:
yaḥ pravatsyan gṛhe vā prajātantuṃ rakṣituṃ svabhāryāyāṃ parapuruṣaśuklasyāsambhavamicchati sapareṣāmasambhavepsuḥ /
tasyopāyopadeśaḥ -

sthūlāḍhārikāyā jīvantyāścūrṇānyanyena kārayati /
āḍhārikā gaulikā sarīsṛpaviśeṣaḥ, yā śatacaraṇā nāma /
sā ca dvividhā, grāmyā āraṇyā ca /
tayorāraṇyā sthūlā, grāmyā tanvī /
jīvacūrṇānicāśmādinā mahatā prahāreṇa māryamāṇāyāṃ bhavanti /
tatastāni cūrṇānyuttarayā'ava jyāmiva dhanvana'ityetayāsuptāyāḥ sambādheyonāvupavapet /
evaṃ kṛte sambādha upabhogayogyo na bhavati //3//

5 punaḥ sambhavecchāyāṃ kartavyam /

siddhyarthe babhrumūtreṇa prakṣālayīta // ĀpGs_23.4 //


(itaḥ prabhṛti sūtrapañcakaṃ sūtradvayarūpeṇa parigaṇitaṃ haradattamate iti ka,kha pustakayoḥ /
vibhāgaprakāraścettham - sidhyarthe babhru..palāyeran /
tasminniṇvāni .. prakṣālayanti //
iti) //



COMMENTARIES:

ĀpGs-Anā_23.4:
sidhyarthekāryasiddheḥ prārthanāyāṃ upabhogyayogyatve cikīrṣite ityarthaḥ /
tadābabhrumūtreṇasambādhasyaprakṣālanaṃkartavyam /
idamatra bhaiṣajyamityarthaḥ /
babhrūḥ kapilavarṇā gauḥ //4//

________________________


ĀpGs-Tāt_23.4:
atha yadā parapuruṣaśaṅkāpaiti tadā svaśuklasambhavasidhyarthe bhaiṣajyamucyate - kapilāyāḥ gomūtreṇa prakṣālayīta sambādham //4//

6 paṇyānāṃ sidhyartha homaḥ /

siddhyarthe yadasya gṛhe paṇyaṃ syāttata uttarayā juhuyāt // ĀpGs_23.5 //


COMMENTARIES:

ĀpGs-Anā_23.5:
asyakuṭumbino gṛheyat dravyaṃpaṇyaṃkrayyaṃ tasya sidyarthe ardhāpakarṣādinā siddhissyādityevamartham /
tasmāt dravyāt kiñcidādāya uttarayarcā'yadahaṃ dhanene'tyetayā juhuyāt /
siddhirbhavati /
atra kṣāralavaṇādīnāmapi homo bhavati /
uktāni yathopadeśaṃ kāmyāni /
tatra dravadravyeṣu darvī /
itareṣu hastaḥ /
phalīkaraṇahomavaccāpūrvārtham /
asyeti vacanaṃ asya gṛhe yat paṇyaṃ tasyānyenāpi taddhitaiṣiṇā homo yathā syāditi /
na ca mantre 'hamityasya virodhaḥ;sa eva bhūtvā sa karotīti /
gṛhe paṇyamiti vacanāt kṣetrādiviṣaye na bhavati /
punaḥ sidhyarthavacanaṃ esya karmāntaratvajñāpanārtham /
anyathā pūrvasyaiva vikalpavidhissambhāvyeta //5//

________________________


ĀpGs-Tāt_23.5:
krayyadravyānu sāreṇājyabhāgāntamagnimukhāntaṃ vā kṛtvā, tasmātpaṇyādādāyottarayā 'yadahaṃ dhanena'ityetayājuhuyāt /
atra tata iti vacanānna prāṇidravyāddhomaḥ, tato 'vadāne 'ṅgavaikalyāpatteḥ /

kecit-asyeti vacanādanyena taddhitaiṣiṇā hotavyam /
mantre cāhamityasya na virodhaḥ, sa eva bhūtvā sa juhotīti //5//

7 bhṛtyaprītijanikā kriyā /

yaṃ kāmayeta nāyaṃ macchidyeteti jīvaviṣāṇe svaṃ mūtramānīya suptamuttarābhyāṃ triḥ prasavyaṃ pariṣiñcet // ĀpGs_23.6 //


COMMENTARIES:

ĀpGs-Anā_23.6:
yaṃbhṛtyaṃ matto 'yaṃ na jhidyetotikāmayetanāpagacchediti yāvajjīvaṃ madadhīna eva syāditi jīvato gorviṣāṇaṃ svayaṃ patitamādāya svaṃ mūtramānīya tena taṃ bhṛtyaṃ suptaṃuttarābhyāṃ 'pari tvā girera'mityetābhyāṃ triḥ prasavyaṃ pariṣiñcet /
jīvavacanaṃ mṛtasya nivṛtyartham /
gaurityupadeśaḥ /
ānīyeti vacanāt pūrvamanyasmin pātre mūtrayitvā śaucañca kṛtvā tato viṣāṇopanayanam /
pariṣīto 'si iti mantraliṅgāt strīṣvidaṃ na bhavati
________________________


ĀpGs-Tāt_23.6:
yaṃbhartāraṃ sapatnyāmanyasyāṃ vā indriyadaurbalyādanuraktaṃ yā strīkāmayetaayaṃ bhartāmat matto na cchidyetaasya mayyavicchedena snehassyāditi sā strījīvaviṣāṇe jīvantyā gorviṣāṇe balātpātite svaṃmūtramānīyatena bhartāraṃsuptaṃ uttarābhyāṃ 'pari tvā gireramihaṃ'; ityetābhyāṃtriḥ prasavyaṃ pariṣiñcet /
atra cīnīyeti vacanātapūrvamanyasminpātre mūtrayitvā śaucaṃ ca kṛtvā tato viṣāṇe 'vanayanam //6//


kecit-bhṛtyaviṣayametat svāminaḥ karmeti /
atha bhṛtyādīnāṃ palāyitānāṃ punarāgamanakāmasya karmāha--
8 palāyitānāṃ dāsādīnāṃ pratinivṛtyartha karma /

yena pathā dāsakarmakarāḥ palāyeran tasminniṇvānyupasamādhāyottarā āhutījuhuyāt // ĀpGs_23.7 //


COMMENTARIES:

ĀpGs-Anā_23.7:
atha bhṛtyānāṃ palāyitānāṃ nivṛttimicchataḥ karma ye kurvanti dāsā anye vā te dāsakarmakārāḥyena yathā palāyerantasmin pathi iṇvānidārumayāni nigalāniupasamādhāyaprajvālya tasminnagnāvuttarāścatasra āhutīrjuhuyāt 'āvartana vartaye'tyetāḥ /
tatra caturṇāmiṇvānāṃ mārge, krameṇa bhedenopasamādhānaṃ mantrāśca krameṇeti kecit /
anye sakṛdeva bahūnāmiṇvānāmipasamādhānaṃ homaśca tatraiveti /
ekasya dvayośca palāyane 'pi bhavatyevāyaṃ homo na bahūnāmeva /
ekaśoṣanirdeśāt dāsakarmakaraśca dāsakarmakarau ca dāsakarmarāśca dāsakarmakarā iti /
aniścite cārthe bahuvacanaṃ prayujyate, yathā-kati bhavataḥ putrā /
iti /
aniścite cārthe bahuvacanaṃ prayujyate, yathā-kati bhavata- putrā iti /
mantreṣu ca 'parikrośova'ityādibahuvacanamavivakṣitam, devatādhānaparatvāt /
ayamapyapūrvo homaḥ /
sarveṣveteṣu yathā sambhavamagniraupāsana eva //7//

________________________


ĀpGs-Tāt_23.7:
dāsāśca bhṛtikarmakarāścadāsakarmakarāḥ /
te yena pathā palayeran tasminpathi bhūmāvevaiṇvānilekaprasiddhāni dārumayānyupasamādhāyanidhāya teṣvevānagnau 'pade juhoti'itivat uttarāḥ 'āvartanavartaya'atyādyuttaramantrakarīṇakāścatasra ājyāhutīrjuhuyāt

apūrva cedaṃ karma /
atra yadyapi dāsakarmakarā iti bahuvacanaṃ, tathāpyekasya dvayorvā palāyane 'pi bhavatyevedaṃ karma /

kecit-pathīṇvānyagnau prajvālya, tatrāgnāveva homa iti // 7 //

9 naimittikāni /

yadyenaṃ vṛkṣāt phalamabhinipatedvayo vābhivikṣipedavarṣatarkye vā bindurabhinipatettaduttarairyathāliṅgaṃ prakṣālayīta // ĀpGs_23.8 //


COMMENTARIES:

ĀpGs-Anā_23.8:
enaṃsnātakaṃvṛkṣātpracyutaphalaṃyadyabhiniyatetśirasi pradeśāntare vā /
vayaḥpakṣī kākādiḥ enamabhivikṣipet śirasi pradeśāntare vā /
yadi vā avarṣatarkye varṣa yatra na tarkyeta tasmin kāle deśe vābinduḥapāṃ stekaḥ abhinipatet tadaṅgaṃuttaraiḥ 'yadi vṛkṣādi'tyādibhiḥ yathāliṅgaṃ adbhiḥ prakṣālayet /
'yadi vṛkṣā'jiti phalasya /
'ye pakṣiṇaṃ'iti vayasaḥ /
"divo nu mā bṛhata'iti bindoḥ /

yathāliṅgavacanaṃ traye 'pi mantrāḥ ekasminnimitte mā bhūvanniti /
tīrthādyatikramavat syāt prasaṅgaḥ, vidhervalīyastvāt //8//

________________________


ĀpGs-Tāt_23.8:
yadyenaṃdvijaṃvṛkṣātphalaṃ abhi upari nīcairakasmātpatet, yadi vā vayaḥ pakṣī pakṣābhyāmenamabhivikṣipetupari pakṣavātena dhunuyāt, yadivā avarṣatarkye abhraśūnye nabhasi tasmāddindurapāṃ stokaḥ abhinipatot, vyākhyātam /
tatphalanipātādibhirupahataṃ śarīrāṅgamuttarairmantrairyathāliṅgaṃ prakṣālayīta /
tatra 'yadi vṛkṣāt'iti phalābhipāte, 'ye pakṣiṇaḥ'iti vayo 'bhivikṣepe, 'divo nu mā bṛhataḥ'iti bindvabhinipāte /
yathāliṅgamiti tu vacanamekaikasminnimitte tribhistribhiḥ prakṣālanaṃ mā bhūditi //9//
athādibhutaprāyaścittam--
10 adbhutaprāyaścittam /

āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣvamāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāttadagnerupasamādhānādyājyabhāgānta uttarā āhutīrhutvā jayādi pratipadyate // ĀpGs_23.9 //


COMMENTARIES:

ĀpGs-Anā_23.9:
athādibhutotpātaprāyaścittam /
adbhutamapūrvamadṛṣṭacaram /
tasya (adbhutasyādṛṣṭacarasya) utpāta upajanaḥ yadvā ūrdhvabhavā

adbhutāviśeṣā evotpātāḥ divyā āntarikṣyāśca /
rātrāvindradhanurlohinī dyaurāditye kīladarśanamityādayaḥ /
tasmin pakṣe 'dbhutaśabdena bhaumānyucyante govalīvardanyāyena /
dvandvaśca samāsaḥ /
tatrodāharaṇarūpeṇa kānicidadbhutāni darśayati-agārasthūṇeti /
virehaṇaṃ
aṅkuropajananam /
agāragrahaṇāt ātmīyeṣvapi śūdrarṛhādiṣu na bhavati /
madhuna upaveśaneagāre ityeva /
kuptuḥcullībhrāṣṭramityanarthāntaram /
kapotasya pakṣiṇa āraṇyasyapadadarśane pacanāgāre tasmin praviṣṭa ityarthaḥ /
amātyāḥ putrādayaḥ /
teṣāṃ bahūnāṃ yugapat śarīrareṣaṇe /

vyādhaumaraṇe ca /
anyeṣu caivaṃprakāreṣu valmīkādiṣu indradhanurādiṣu ca /
anyeṣvitivacanāt amātyānāṃ śarīreṣaṇamapyadbhutarūpameva gṛhyate /

naikasya dvayorvā reṣaṇe kālabhede ca na bhavati /
atra prāyaścittam-amāvāsyāthāṃ niśāyāṃ caturdhāvibhaktāyāṃ rātreḥ dvatīyo bhāgo nśā /
yatra pradeśe apāṃ kumbhairudadhāneṣvānīyamānānāṃ śabdaṃ na śṛṇuyāt tatra pradeśe 'gnerupasamādhānādyuttarā āhutaya ekādaśa imaṃ me varuṇa ityādayaḥ /

prajāpata iti 'prajāpate na tvadetānī'tyeṣā gṛhyate /
prasiddheḥ, na 'prajāpate tvaṃ nidhipā'ityeṣā /
prajāpate natvaditi cahutvā pradhānahurtārjuhuyāt iti tantraśeṣaṃ pratipadyate /
ājyabhāgānta ityevaṃ tantrasamāptau siddhāyāṃ agnerupamādhānādivacanaṃ agnimātrasyopasamādhānārtham /
tena aupāsanābhāve laukike 'pi bhavati /
evaṃprakārāṇāmeteṣāṃ naimittikānāṃ dṛṣṭaphalānāṃ ca paṇyahomādīnāṃ anyasminnapyagnau pravṛttipradarśanārtha sarvānte agnividhānārtho yatnaḥ kṛtaḥ /
dayādi vacanamānantaryārtham /
pradhānāhutyanantaraṃ jayādyeva prati patyate, na sūtrāntaradṛśṭā āhutayo 'smin tantre hotavyāḥ iti /
kāḥ punastāḥ?kapotaścedagāramupahanyādanupatedvā devāḥ kapotaḥ iti pratyṛcaṃ juhuyāt japedvā /
(āśva3-7-7)

ityāśvalāyanaḥ /
jayadivacanenaiva tantrasamuccayapretiṣedhaḥ /
tadapi prāyaścittaṃ vikalpena bhavati pṛthaktantra iti /
tatrāpi śamyāḥ paridhyarthe /

asyāpi prāyaścittasyāsminneva śāstra upadiṣṭatvāt //9//

________________________


ĀpGs-Tāt_23.9:
tatrādubhatāḥ svabhāvataḥ pūrvamabhūtāssanto bhavantīti /
utpātā iti tu ūrdhva bhavanti anyaktāvasthāyāṃ prāpnunuvanti /

adbhutāścotpātāśceti dvandvasamāsa /
śabdabhedastu bhaumadivyabhedābhiprāyaḥ /
tatra divyā utpātā rātrāvindradhanu rādityakīla ityādayaḥ bhaumāṃstvadbhutānagārasthūṇetyādinā svayamevodāharati /
agārasya sthūṇāḥagārasthūṇāḥ, tāsāṃ virohaṇe aṅkuropajanane /
sthūṇāgrahaṇaṃ cānyasyāpi gṛhasambandhino vaṃśādranikhātasyāpi pradarśanārtham, nimittagataviśeṣaṇatvāt .madhuna upaveśanaityagāra eva /
upasarjanasyāpyagāraśabdasya yogyatvena buddhyā vibhajya sambandhaḥ;ārāmādiṣvanadbhutatvāt /
kuptuḥcullī bhrāṣṭramambarīṣamityanarthāntaram /
tasyāṃ kuptvāṃ pacanāgāra ityarthaḥ /

kapotasyāpyāraṇyasya pakṣiviśeṣasyapadadarśane /
kuptvāmityati pradarśanārtham;antargṛhe 'pyasyādubhutatvāt /
amā saha vasantītyamātyāḥ

ekapātrabhojanāḥ putrabhrātrādayaḥ teṣāṃ bahūnāṃ santataṃśarīrareṣaṇeśarīranāśane maraṇa ityarthaḥ /

kecit-amātyānāṃ yugapadvyādhāvapīti /
anyeṣu cādubhutotpāteṣuuktebhyo 'nyeṣu gṛhamadhye valmīkajananādiṣvadibhuteṣu usāteṣu ca dṛṣeṣu satsu tatsūcitaduritaśāntyādikāmo 'māvāsyāyāṃniśāyāṃ rātryāṃmuhūrtadvayādūrdhvam /
kecit-dvitīye yāma iti /
yatrāpāṃvahantīnāṃśabdaṃ na śṛṇuyātkecit-kumbhairudadhāneṣvānīyamānāsviti /

tathābūte deśe agnerupasamādhānāditantraṃ pratipadyate /
tantravidhānaṃ cāsya ājyahaviṣṭvāt . ājyabāgānte iti tvarthakṛtyapratiṣedhārtham /

uttarā āhutīḥ 'imaṃ me varuṇa, tatvāyāmi'ityekādaśāhutīrhutvā vacanabalājjayādi pratipadyate /
atra prajāpati iti pratīkena 'prājāpatyā vyāhṛtīḥ'itivat 'prajāpate na tvadetāni'ityeṣaiva gṛhyate //9//


pariṣecanāntaṃ kṛtvābhimṛtebhya uttarayā dakṣiṇato 'śmānaṃ paridhiṃ dadhāti dadhāti // ĀpGs_23.10 //


COMMENTARIES:

ĀpGs-Anā_23.10:
ata amātyānāṃ śarīrareṣaṇe ityasminnadbhute kaścidviśeṣaḥ yeṣāṃ pūrvāparā anvañcaḥ pramīyante te abhimṛtāstebhyastadartha teṣāṃ mṛtyuśamanārtha uttaraṃ karma homamimaṃ kṛtvā pariṣecanānte 'śmānaṃ paridhi antardhānaṃ mṛttyunivāraṇārtha pratiṣṭhāpayatiuttarayarcā 'imaṃ jīvebhya'; ityetayā /
abhyāsaḥ praśvasamāptidyotakaḥ /
paridhimiti vacanāt tasyāśmanaḥ pracyāvanaṃ na kāryam, tatraiva pratiṣṭhito bhavati //10//


iti śrīharadattamiśraviracitāyāṃ gṛhyavṛttāvanākulāyāṃ trayorviṃśaḥ khaṇḍaḥ //
samāptaścottamo 'ṣṭamaḥ paṭalaḥ //

====================================================================================

// saṃpūrṇānākulā vṛttiḥ //


________________________


ĀpGs-Tāt_23.10:
tataḥ pariṣecanāntaṃ tantraśṣaṃ karoti /
śamyāḥ paridhyarthe iti pūrvamevoktam /
kecit-ājyabhāgānta ityanena tantraprāptau siddhāyāmagnerupasamādhānādivacanamagnimātrasyopasamādhānārtham /
tenaupāsanaśūnyasyedaṃ karma laukike 'pi bhavati /
anyāni cevaṃprakārāṇi dṛṣṭaphalāni naimittikāni paṇyahomādīni, asya sarvānte 'gnividhānasya sarvārthatvāvagamāditi /

abhimṛtebhyaityādinā 'amātyānāṃ śarīrareṣaṇe'ityasminnadbhute kaścidviśeṣo 'bhidhīyate /
abhimṛtāabhimukhyena mṛtā yogyatayā jīvanta eva amātyānāṃ santatamaraṇadarśanena svayamapi maraṇādbhītā ityarthaḥ /
tebhyastadartha santatamaraṇabhayanivṛttyartauttarayā'imaṃ jīvebhyaḥ'; ityanayāparidhiṃ mṛtyorantardhānabhūtaṃaśmānaṃ dakṣiṇato nidadhāti /
etacca tantraśeṣānte, kṛtveti ktvāpratyayabalāt /
kecit-nidadhāti pratiṣṭhāpayati /
paridhivacanācca tasyāśmanaḥ pracyāvanaṃ na kartavyamiti /
dadhāti dadātītigviruktiḥ praśnasamāptisūcanārtā //10//


itthaṃ sudarśanāryeṇa gṛhyatātparyadarśanam /
kṛtaṃ bhāṣyānusāreṇa yathāmati yathāśrutam //

atrānuktaṃ duruktaṃ vā matermāndyācchutasya vā /
sanmārgapravaṇānāṃ naḥ kṣantumarhanti paṇḍitāḥ //


iti śrīsudarśanācāryaviracite gṛhyatātparyadarśane trayoviṃśaḥ khamḍaḥ asṭamaśca paṭalassamāptaḥ //


// samāpteyaṃ gṛhyasūtravyākhyā //