Apastamba-Grhyasutra, with Haradatta's Anakula and Sudarsana's Grhyatatparyadarsana Input by members of the Sansknet project This GRETIL version has been converted from a custom Devanagari encoding with partly inconsistent segmentation of words and phrases. The text is not proof-read! STRUCTURE OF REFERENCES (added): âpGs_nn.nn = âpastamba-Gçhyasåtra_khaõóa.såtra (pañala-numbering ignored) âpGs-Anà_nn.nn = Haradatta's Anàkulàvçtti âpGs-Tàt_nn.nn = Sudar÷ana's Gçhyatàtparyadar÷anavyàkhyà ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha prathamaþ pañalaþ prathamaþ khaõóaþ 1. sàmànyaparibhàùàþ 1 pratij¤àsåtram / ## ## #<âpGs-Anà_1.1:># namo rudràya yadgçhyamàpastambena nirmitam / kriyate haradattena tasya vçttiranàkulà // dviprakàràõi karmàõi-÷rutilakùamàni àcàralakùamàni ca / tatra ÷rutilakùaõàni vyàkhyàtàni / athedànãü yàni karmàõi vivàhaprabhçtãni àcàràt prayogàt gçhyante j¤àyante, na pratyakùa÷ruteþ, tàni vyàkhyàsyàmaþ / kiü prayojanaü såtrasya?smàrtànàü karmaõàü adhikàraþ / tena udagayanàdiniyamaþ."sarvatra svayaü prajvalite 'gnà"(àpa.gç.8-5) vityevamàdãni ca gàrhyeùveva karmasu bhavanti, na ÷rauteùi / atràtha÷abdena ÷rautopade÷ànantaraü smàrtopade÷aü kariùyàmãti vadan tadapekùàmasya dar÷ayati / tatra yàþ paribhàùàþ"sa trayàõàü varmànàü'(àpa.pari1-2) "mantràntaiþ karmàdãn sannipàtayet"(àpa.pari.2-1.)"raudra, ràkùasa'(àpa.pari2-9)"tadidaü sa4vapràya÷citta'mityevamàdyàstà ihàpi bhavanti(idaükàryàõi) // ________________________ #<âpGs-Tàt_1.1:># yo varõairijyate nityaiþ karmabhi÷coditairnijaiþ / tebhyo '(1) pavargado ya÷ca taü namàmyadvayaü harim(2) //1// àpastambamuniü vande mandadhãhitakàmyayà / yo 'nuùñheyapadàrtànàü kramakalpayat //2// yatkçtaü vedavadbhàùyamàdriyante vipa÷citaþ / sa kapardã ciraü jãyàdvedavedàrthatattvavit //3// sudar÷anàryaþ(3)kurute gçhyatàtparyanirõayam(4) / kevalaü vaidika÷raddhàprerito mandadhãrapi //4// atha÷abda ànantaryàrthaþ / tadartha pårvavçttamucyate / iha hi yaj¤à ekaviü÷atibhedàþ / tatra ca sapta pàkayaj¤asaüsthàþ- aupàsanahomo, vai÷vadevaü, pàrvaõa, maùñakà, màsi÷ràddhaü, sarpabaliü, rã÷ànabaliriti / sapta ca haviryaj¤asaüsthàþ-agnihotraü, dar÷apårõamàsà, vàgrayaõaü, càturmàsyàni, niråóhapa÷ubandhas, sautràmaõiþ, piõóapitçyaj¤àdayo darvãhomà iti / (5)saptaiva ca somasaüsthàþ-agniùñomo,'tyàgniùñoma, ukthya, ùyoóa÷ã, vàjapeyo, 'tiràtro 'ptoryàma iti / ete ca nityàþ niyatapradikàlãnajãvananimittakà ityarthaþ / kuta ete ca nityàþ?'jàyamàno vai bràhmaõastribhiçõavà jàyate brahmacaryeõarùibhyo yaj¤ena'devebhyaþ prajayà pitçbhyaþ,(tai.saü.6-3-10) ityatra 'yaj¤ena'ityakavacanaü 'yaj¤aü vyàkhyàsyàmaþ'(àpa.pari.1-1) itivat jàtyabhipràyaü manyamànasya bhagavato vasiùñhasya 'naiyamikaühyetadçõatrayaü saüstutam'(va.saü.11-47) iti vacanena eùàmava÷yànuùñheyatvàvagamàt / tathà 'sàyaü pràtarata årdhvam'(àpa.gç.7-19.) 'yàvajjãvamagnihotraü juhoti,''vasante jyotiùñomena yajeta'(àpa.÷rau.10-2-5) ityevamàdibhiþ, 'aharahaþ pravçjyante'(tai.brà.2-1-3.), ardhamàser'dhamàse pravçjyate'(tai.bàra.3-2-8), 'punarbhakùyo 'sya somapãthobhavati' (tai.brà.3-2-3). ityevamàdibhiþ, (1) karmaõyorambhanyàyena ca prayogàbhyàsàvagamàt / tathaiva somasyeùañyàde÷càkaraõe aindràgna÷uvibhraùñeùñyàdi pràya÷cittavidhànena pratyavàyotpattyavagamàt / tathaiva 'sa etàü÷ñaturhoténàtmasparaõànapa÷yat'(tai.brà.2-3-7) iti agnihotràdisomàntànàmàtmaniùkrayaõàrthatvàvagamàt / na tu sauryàdivat(2) kovalaü kàmyàþ uktahetånàü sarveùàmanupapattaiþ / yata evaite nityàü ata eva 'anàhitàgnitàsteyam'(manu.11-65). ityanàhitàgnitàyà upapàtakagaõe pàñhaþ / ata eva nityàdhikàravidhiprayuktamàdhànam / kàmyasiddhistu nitayànuùñànenaiva guõaphalàdhikàravidhayà pràsaïgikã bhavatu / mãmàüsakamatyà tu yadyapi kàmyàdhikàravidhigrayuktamàdhànaü, kàmyànuùñhànaina ca nityasiddhiþ (3) prasaïgàt;tathàpi kalpasåtrakàraõàü prakriyayà sàdhikàratvena (4)prayuktisaktiyogyatayà anyato 'prayuktau nityàdhikàravidhiprayuktirapyupapannà / yathà(5) vivaraõamate svavidhiprayuktamadhyayanamiti / tasmàt mandamadhyamotkçùñabuddhibhi (6) ssarvairapi traivarõikairete 'va÷yaü kartavyàþ / te ca nànàsàdhanakà nànà÷àkhàntarasthàïgakà mãmàüsànyàyasahasranirdhàryavacanavyaktikà mandabuddhibhiridànãntanair(7) dur÷ànà- aj¤àne cànuùñhàtuma÷aktàþ katha¤cana pratyaveyuritu kçpàviùñacetaskatayà såtrakàreõa'yaj¤aü vyàkhyàsyàmaþ'(àpa.pari.1-1) iti paribhàùàyàmekaviü÷atiyaj¤àn sàmànyataþ (8) saükùepata÷ca vyàkhàyàya tàvanmàtreõànuùñhànànupayogàt 'athàto dar÷apårõamàsau'(àpa.÷rau.1-1) ityàrabhya ÷rautà haviryaj¤àssomasaüsthàþ (9) kùàmavatyàdayo naimittikàþ prasaïgàt kàmyà÷ca(10) vi÷eùato vyàkhyàtàþ // atha anantaram / %<àcàràt>%-àï ityupasargasya avicchedo vyàptirabhipretor'thaþ / càraþ caraõaü ka4masu pravartanam, 'piõóapitçyaj¤ena caranti'(àpa.÷rau.1-7-2) ityàdau dar÷anàt / tena yatsarveùu de÷eùu sarveùu koleùu ca sarvaistraividyavçddhai÷÷iùñairlaukikaprayojanàbhàve 'pyavicchinnamavi(1)gànenàdriyamàõaü, ataeva målàntaràsambhàvàt svamålabhåtavedànumàneliïgabhåtaü karmasu pravartanaü sa àcàraþ / tasmàdàcàràt anumitairvedaiþ yàni aupàsanahomàdãni pàkayaj¤a÷abdavàcyàni pàõigrahaõàdãni ca ya÷eùvadhikàriùyamàõadehasaüskàràrthàni%%j¤àyante kartavyatvena tàni vyàkhyàsyàma iti ÷eùaþ / yata eva àcàrànumeyavedàvagamyàni gàrhyaaõi karmàõi ata eva tebhyaþ prathamamanuùñheyebhyo 'pi pårva ÷rautànàü vyàkhàyànaü kçtam;pratya÷rutivihiteùu jij¤àsàyàþ prathamabhàvitvàt, anumitavedàrthajij¤àsàyà(2) ÷caramabhàvitvàt, jij¤àsà÷àntrthatvàcca vyàkhyànasyeti / atra ca àcàràdityàcàreõopalakùya gàrhyaaõi karmàõi vadannevaü j¤àpayati- iha sàkùàdanibaddhànàmapi yeùàü 'jamadagnãnàü tu pa¤càvattam' (àpa.÷rau.2-18-2) ityàdãnàü padàrthànàmàcàraþ kçtsnade÷àdivyàptassyàt te 'pi vedamålà evoti / kçtsnade÷àdivyàpti÷càdhikapaunaruktyàdibhi÷÷raute dar÷anena gçhyàntarairrdhama÷àstraiþ nyàyabalena sampradàyavidvàkhyàtçvacanairvà ni÷cetavyà / idaü càdhikàrasåtram / yànyaïgànyuttaratra'purastàdudagvopakramaþ'(àpa.gç1-5) ityàdãni vakùyante teùàü gàrhyakarmàrthatàü, ÷rautànàü sàrvatrikàõàmapi svato 'nidamarthatàü ca j¤àpayitum / etacca(3) samànopade÷àtide÷ayorabhàvàt // kecit-karmàõãtyetadgçhye vakùyamàõànyasmaccaraõàrthànyeva, na tudharma÷abdàdhikçtadharma÷àstroktavatsarvàrtàni / tathà ÷rautànantaraü gàrhyaadhikàraþ ÷rautoktasàrvatrikadharmàmàmiha pràptyartha iti // 2 udagayanàdikàlavidhiþ / ## ## #<âpGs-Anà_1.2:># udagayanàdividhànaü dakùiõàyanàdipratiùedhàrtham / samu¤caya÷codagayanàdãnàü na vikalpaþ / %%devanakùatràõi jyoti÷÷àstre prasiddhàni yamanakùatràõi ca tadvihitàni / ________________________ #<âpGs-Tàt_1.2:># udagayanàdayaþ prasiddhàþ / puõyàhàstvahno navadhà vibhaktasyàyu jo bhàgàþ- pràtassaïgava(1) madhyàhõasàyaü÷abdavàcyàþ puõyanakùatràparaparyàyàþ pa¤ca / 'samànasyàhnaþ pa¤ca puõyàni nakùatràõi'(tai,brà.2-5.6) 'mitrasya saïgavaþ / tatpuõyaü tejassvyahaþ' (tai.brà.1-5-6) ityàdi÷ruteþ / yugmàstva÷lãlàþ, 'catvàrya÷lãlàni'(tai.brà.1-5-6) iti ÷ruteþ / kecit-kçttikàdivi÷àkhàntàni devanakùatràõi puõyàhàþ, 'yànyeva devana÷ratràõi / teùu kurvãta yatkàrã syàt / puõyàha eva kurute' (tai.brà.1-5-2) iti ÷ruteþ / udagayanetyàdirayaü samàso dvandvaþ / teùu kàryàõi / gàrhyaaõãti ÷eùaþ / eùàü samuccayaþ na vikalpaþ / etacca sàmànyavidhànaü tatra tatra vi÷eùavidhànenàpodyate niyamyate ca / evamudagayanàdãnàü vidàne satyapi kvacidaniyamaþ pratibhàsate / 'sarva çtavo vivàhasya' (àpa.gç.2-12.) iti vacanàt yadà dakùiõàyane 'pi vivàhassyàttadà samàvartanaü tatkàlasamãpakàla eva / itarathà udagayanasamàvçttasya ÷aradi vivàhe sati bahukàlavyavadhàne, 'anà÷ramã na tiùñheta dinamekamapi dvijaþ' / (dakùasaü.a.1) iti niùedhàtikramaprasaïgàt / ki¤ca à÷valàyanagçhye 'udagayana àpåryamàõapakùe kalyàõe nakùatre caulakarmopanayanagodànavivàhàþ'(à÷va.gç.1-5) ityatra caulavikàratvàdeva godànasya udagayanapràptau punastatra tadvidhiþ tadvikàràntare samàvartane udagayananiyamànivçttyartha iti gamyate / tathà baudhàyanãye samàvartanasya caulavikàratvàdeva àpåryamàõapakùapràptau punastatra tadvidhi(2) rudagayanàniyamàrta iti gamyate / tathà gçhanirmàõaprave÷ayoþ jyoti÷÷àstre dakùiõàyanasyàpi vidhànàt avigãta÷iùñàcàràcca udagayanàniyamaþ / tathà aparapakùe 'pyàpa¤camyàþ jyoti÷÷àstràdannaprã÷ana(3)gçhanirmàmaprave÷àn ràtràvapyàcaranti / tathaiva yadà puõyàhàþ jyautiùoktadoùopahatàþ tadà a÷lãleùvapi / tathaiva yadà puõyàhà- jyotiùoktadoùopahatàþ tadà a÷lãleùvapi taduktaguõayukteùi(4) avigànena karmàõyàcaranti / jyot÷÷àstramapi (1) vedàïgatvàdagçhyamàõakàraõatvàt, ÷iùñaparigçhãtatvàcca kalpasåtràdivadàdaraõãyameva / nirõaye ti ÷iùñàþ pramàõaü sarvatra // 3 yaj¤opavãtapràdakùiõyàdividhiþ / ## ## #<âpGs-Anà_1.3:># kàryàõi ityanuvartate // ________________________ #<âpGs-Tàt_1.3:># kàryàõãti sambandhaþ / nanu yaj¤opavãtaü pàkayaj¤eùu 'pràgapavarmàõi'(àpa.pa.215) ityàdinà siddham / vivàhàdihomeùu japàdiùu ca 'home japyakarmaõi'(àpa.dha.1-151) ityàdinà / ato 'traitadvidhirrvyathaþ / satyam;yatràpràpti(2)rhemantapratyavarohaõàdiùu tatràyaü vidhissàrtha eva // ## ## #<âpGs-Anà_1.4:># pradakùiõaü ca tàni kartavyàni dakùinaü pàõiü pratigataü pradakùiõam / udàharaõaü paristaraõàdi / nanu-tadidamubhayamavidheyaü, pårvameva ÷rauteùu vihitatvàt 'daivànã'ti(àpa.pa.2-35) tatrocyate, iha mànuùeùu jàtakarmàdiùvapyetayoþ pravçttiriùyate93)tadarthamayamàrambhaþ / ________________________ #<âpGs-Tàt_1.4:># kàryàõãtyeva sambandhaþ / idaü tu pràdakùiõyaü pàkayaj¤eùu tatkoñiùu ca vivàhàdiùu paribhàùàsiddhamapi(4) tadvatiriktagàrhyaratha vidhãyate / 'tatàpavargaþ'(àpa..gç.1-6) iti cetthameva // ## ## #<âpGs-Anà_1.5:># aniyame niyamàrthamidaü vacanam / dakùiõataþ pa÷càdvopakràmo màbhåditi / paristaraõàdyevodàharaõam // ________________________ #<âpGs-Tàt_1.5:># kàrya iti ÷eùaþ / ayaü tu sarveùvapi yaj¤àyaj¤aråpagàrhyeùvapràptatvàdvidhãyate // ## ## #<âpGs-Anà_1.6:># teùàmapavargo 'pi tathà pratyetavyaþ / purastàdudagvetyarthaþ / apavargaþ parisamàptiþ / na càtra upakràmàpavargayoþ samànabhidaü niyamanaü kriyate-purastàdupakrànte tatraiva samàpyaü udagàrabhyaü ca tatraiveti / kiü tarhi yathàsaübhavaü pravçttiþ tadyathà paristaraõasya purastàdupakràntasya tatraivàpavargàsambavàdudagapavargaþ / tatràpavargavidherànarthakyaü, ÷rauteùveva paribhàùitatvàt"pràgapavargàõyudagapavargàõi ve"ti (àpa.pa.2-15) / ucyate / yadyapavargavidhiþ punariha nàrabhyate, apareõàgniü dve kuñã kçtve'(àpa.gç.19-14). tyatra dakùiõàpavargatà pràpnoti, atropakramasyodaggatatvaniyamàt / ato vipratiùedhe apavargabalãyastvaü yathà syàdityayamàrambhaþ / anyathà pradakùiõaparibhàùayà sàmànyaparibhàùà bàdhyate ki¤ciddaivàni karmàõãti tatra vi÷eùitam / atra mànuùeùu karmàdiùvapi pràpyartho 'pavarganiyamaþ // ________________________ #<âpGs-Tàt_1.6:># purastàdudagvà kriyàparisamàptiþ kàryetyartaþ / nanu-'purastàdudagvopakramaþ'iti vidhereva samantapariùekàdàvarthasiddhatvànnàrabdhavyaü 'tatàpavargaþ, iti / naþ anàrabhyamàõo 'smin såtre pràcãlekhotpavanàderudãcãlekhà(1) kuñãkaraõàde÷càpavargaþ pratyak dakùiõà ca syàt / atastadvàdhanàyedamàrabdhavyameva / kecit- pràcãnànàü lekhànàmudagupakramaþ, udãcãnànàü ca pràgapavargaþ, agniparistaraõavadubhayàvidhyasambhavàt (2) iti // 4 pitryàõàmaparapakùàdividhiþ / ## ## ## ## ## #<âpGs-Anà_1.10:># pitçdaivatyakarmàõyaparapakùe kàryàõi / "màsi÷ràddhasyàparapakùe"(à.pa.gç.21.1).'yà màdhyàþ paurõamàsyà upariùñàdyaùñaketi' (àpa.gç.21-10) tatràparapakùa upadiùñaþ / idaü tu niyamanaü yàni gayà÷ràddhàdãni de÷avi÷eùeõa pàtravi÷eùeõa kàmyànyupadiùñàni asmàbhi÷ca parigçhãtànipàrvaõe nàtonyànãtyatra teùavaparapakùapràptyartha ca / tena pårvapakùe mçtasyàparapakùa ekoddiùñaü kartavyaü na tvekàda÷e 'hani / anuùñhàna¤cai(tve) kàda÷e 'hani / màsi÷ràddhasyàparapakùavidheþ prayojanaü tatraiva vakùyàmaþ / ayaü càparapakùavidhiþ kçtsnasyodagayanàderapavàdo na pårvasmàdudagvà yathàyogam / udàharaõaü paristaraõàdi / tadidaü pràcãnàvãtyàditrayamavidheyam / ÷rauteùveva paribhàùitatvàt;ucyate-'yaj¤opavãtinà pradakùiõaü''tathàpavarga'ityetàþ paribhàùà avi÷eùeõàtra prakaraõe pañhitàþ sàmànyaparibhàùàyà bàdhitatvàt pitryeùvapi pràpnuvanti tadvàdhàrthamidam / atra ca yeùàü pitryàõàü svàtantryeõa svakole pravçttiþ teùàmevàyaü pràcãnàvãtavidhiþ natvanyatràïgatvena prayujyamànànàm / tena daiveùi mànuùeùu ca karmasu"pitaraþ pitàmahà"ityatra yaj¤opavãtameva bhavati / %%-"tasmàdabhyàtànà vai÷vadevà"(tai.saü.3-4-6). iti dar÷anàt"pitaraþ pitàmahà"ityasyàpi pitryatvàdeva pràcãnàvãtasyàprasaïgaþ iti / tathà"aparapakùe pitryàõã"tyasminnadhikàre (1) abhihitaü pràcãnàvãtamavi÷eùeõa pitrye karmàõi sàïge pravartate / tena pitrye àjyabhàgante karmaõi jayàdau ca pràcãnàvãtameva bhavati // ________________________ #<âpGs-Tàt_1.10:># kàryàõãtyeva / ayaü ca vidhissvatantrapitryodde÷ena / (2) aïgànàü tu sahaprayojyànàü mukhyakàlatvena kàlavidhyapekùàbhàvàt / eùa ca na pårvapakùamàtràpavàdaþ / kiü tarhi?sarvàpavàdàrtha vidhyantaram / àþ!kuta etadj¤àyate ? / 'na ca naktaü ÷ràddhaü kurvãta'(àpa.dha.2-17-23) iti j¤àpanàt / (3) yadi hyayaü pårvapakùamàtràpavàdassyàt, tata udagayanàdãnàü trayàõàmapavàdàbhàvàdràtràvaprasakteþ pratiùedho na syàt, (4) asti ca pratiùedhaþ, ityato j¤àyate vidhyantarameveti / prayojanaü tvavi÷eùeõa dakùiõàyane 'pyaparapakùe 'hni kàmya÷ràddhàni kartavyànãti / màsi÷ràddhaü tu 'màsi màsi kàryam'(àpa. dharma.2-16-4) iti (5) vãpsayà dakùiõàyane 'pi siddhameva / nanvasmin sati 'màsi÷ràddhasyàparapakùe'(àpa.gç.21-1.) iti vidhiþ kimarthaþ? / niyamàrthaþ / tathà hi-aparapakùa eva màsi÷ràddham, na punardaaivànmànuùàdvà(1) vighàtàdaparapakùe 'tikrànte"sarvo 'parapakùaþ pårõamàsasya"itayàdivat pårvapakùe 'pi kartavyam / kintu pràrabdhasmàrtanityakarmavyàpattau pràya÷cittameva / tacca 'bhårbhuvassuvassvàhà'ityeko homassarvapràya÷cittàkhyaþ / 'yadyavij¤àtà sarvavyàpadvà bhårbhuvassvariti sarvà anudrutyàhavanãya eva juhuyàt'(ai.brà 24-34). iti bahvçca÷ruteþ / ayaü càtraupàsane, naimittikaikavidhipara÷rutisthàhavanãya÷abdasya nyàyato nimittavatkarmàrtàgnimàtrapradar÷anàrtatvàt / upavàsa÷ca kàryaþ / vedoditànàü nityànàü karmaõàü samatikrame / snàtakavratalope ca pràya÷cittamabhojanam // (manu.11-203) iti manuvacanàt / (2) àtaminoþ pràõàyàma÷ca, 'niyamàtikrame cànyasmin'(àpa.dha.2-12-18.) iti vacanàt / etoùàü samuccayaü eva na vikalpaþ, 'ekasmin doùe ÷råyamàõàni pràya÷cittàni samabhyuccãyeran'(àpa.÷rau. 9-1-2) iti dar÷itatvàt / prasaïgàdanyeùàü lope 'pi pràya÷cittamucyate / evamanyeùàmapi pràrabdhànàü pràyascittaü pàkayaj¤ànàü vyàpattau, gaumakàle 'pyatikrànte / gauõakàle ti sa4vapràya÷cittapårvakaü te 'nuùñheyàþ / aupàsanahomasya tu bahukàlàtikrame aùñabhyo homakàlebhyaþ pårva pratyekaü sarvapràya÷cittapårvakaü (3) atàtà homàþ kartavyàþ / atropavàsapràõàyàmayoràcàrã na dç÷yate / årdhva tu dhàryamàõe 'pyagnau 'anugato manthyaþ'(àpa.gç.5-17) ityàdyagnyutpattipràya÷citte bhavataþ, 'caturàtramahåyamàno 'gnirlaukikassampadyate'iti vacanàt / yadi punaràlasyàdinotsannàgnireva cirakàlaü varteta tadà smçtyantaratastatkàlànuråpaü kçcchràdikaü homadravyadànaü ca veditavyam / svakàlaü anàrabdhànàü tu pàkayaj¤ànàü sarvapràya÷cittaü hutvà'rambhaþ kartavyaþ // (4) kecit- pàkayaj¤ànàü (5) svakàleùvanàrambhe àrabdhànàü càkaraõe gauõakàlàtikrame ca caturgçhãtenàjyena sagraheõa saptahotrà juhvati / yadyapi 'saptahotrà yaj¤avibhraùñaü yàjayeccaturgçhàtenàjyena'(àpa.÷rau.14-14-11) iti ÷rauto darvãhomaþ yaj¤avibhreùe yuktaþ, tathàpi 'eùà và anàhitàgneriùñiryaccaturhotàraþ'(àpa.÷rau.14-13-2.) ityupakramya 'àhitàgnestàn pratiyàdubhayoritaràn'(àpa.÷rau.14-15-5) ityupasaühàràt, gàrhye vibhreùe àhatya pràya÷cittavidhànenàpekùitatvàcca tadvibhreùe 'pi yukta evoti / tattu kapardisvàminoktam // jàtakarmàdãnàü tu (1) svakàlàtikrame sarvapràya÷cittapårvakaü tadanuùñhànam / karmàïgànàü tu lope sarvapràya÷cittaü pràõàyàma÷ca / anuùñhànaü càràdupakàrakàõàmàkarmasamàpteþ / dravyasaüskàràõàü tu dravyopayogàt pårvameva sambhavatàm / pàkayaj¤eùvàgnihotrika(2) vidhau copanayane càïgavyàpattau 'muvassvàhà'iti tatta(3) tkarmàïgàgnau homaþ / 'anàj¤àtam'iti tisçbhi÷ca homo japo và / bhuvaranàj¤àtavidhyarthayorvikalpo và, 'bràhmaõàvekùo vidhiþ '(àpa.gç.2-10) iti '÷rutitassaüskàraþ '(àpa.dharma.2-1-09) iti ÷rautapràya÷cittapràptyarthatvàt / nanu-'bhavaþ ' iti dakùiõàgnau 'anàj¤àtaü'iti càhavanãye / satyam, iha tayoragnyorabhàvàt naimittikànàmapyaïgatvenetaràïgavat pradhànàgnau homasya yuktatvàcca // (4) kecit sarveùu gàrhyakarmasu tadaïgeùu ca bhreùe'anuktamanyato gràhyam 'iti nyàyna gçhyàntaroktàni pràya÷cittànyàhuþ, taccintyam // alaü pràsaïgãkena / prakçtamucyate / yattu 'aparapakùasyàparàhõa÷÷reyàni'(àpa.dharma.2-16-50) iti, tadaparàhõavidhànàrthamanuvàdaþ, yathà pàtnãvate 'sarvatrànuvaùañkàro dvidaivatyartugrahàdityasàvitrapàtnãvatavarjam'(àpa.÷rau.12-14-2) ityanuvañkàràbhàve pràpte 'pi 'api vopàü÷vanuvaùañkuryàt"(àpa.÷rau.13-14-9,10) iti / 'sarveùvevàparapakùasyàhassu'(àpa.dharma.2-16-7) iti tvaharvi÷eùaõàrtham / aparapakùasyàhassveva màsi÷ràddhaü, na pårvapakùasyàhassu vikalapenàpyabhimatamiti / itarathà à÷aucàdatikrànte 'parapakùe- daivàt pitéõàü ÷ràddhe tu à÷aucaü jàyate yadi / à÷auce 'tha vyatãte vai tebhya÷÷ràddhaü pradãyate // iti smçtyantaràt kadàcit pårvapakùasyàhassvapi vikalpenedaü syàt / nitya÷ràddhaü tu 'evaü saüvatsaram'(àpa.dha.2-18-13) iti atyanta(4) saüyoge dvitãyàbalàt pårvapakùe 'pi //7// pitryàõi kàryàõãti ÷eùaþ / idaütu vàsovinyàsabhedavidhànaü svatantràsvatantrasarvapitryàrtham, 'pràcãnàvãtinà pitryàõi'ityanena vàkyena avi÷eùàvagamàt, udde÷ye pitryamàtre labdhe adhikàprakçta(1) svàtantryavivakùàyàü vàkyabhedàpatteþ, aïgeùvapi pràcãnàvãte vidheye 'aparapakùe pitryàõi'itivadanapekùitatvàbhàvàcca / tena yàni svatantràõi yathà pradhànàhutayaþ, yàni càsvatantràõi yathà dvitàyanimàrjanàdãni, tàni sarvàõyeva pràcãnàvãtinà kàryàõi / itthameva 'yaj¤opavãtinà'ityapi / tena pitryàïgànyapi daivànyàghàràdãni yaj¤opavãtinaiva / itaràïgànàü tu pàtraprayogàdãnàü tattatpradhànavadeva // kecit- aïgànàü pradhànadharmatà nyàyyeti pitryàïgàni daivànyapi pràcãnàvãtinà, daivàïgàni pitryàõyati yaj¤opavãtineti, taccintyaüme // 8 // tathaiva ÷eùaþ //9// pitryeùu kàrya iti ÷eùaþ / atra 'pràcãnàvãtã'(àpa.pari.2.16)ityàdiparibhàùayà eùàü trayàõàmapi siddhatvàt apàkayaj¤anityaùoóa÷a÷ràddhàdyartho vidhiþ //10// ## ## #<âpGs-Anà_1.11:># pràcãnàvãtinà prasavyaü dakùiõato 'pavarga iti pårvasåtreõa sambandhaþ / nimittàni yàni naimittikàni karmàni tàni nimittamavekùya tadanantarameva kartavyàni, na tatra udagayanàdyapekùà / "agàrasthåõàviroõa"(àpa.gç.23-9) ityudàharaõàni / tatràmàvàsyàyàü ni÷a÷àyàmiti vacanàt tàvànutkarùaþ / gçhaprave÷anaü naimittikamiti kecit / netyanye //8// ________________________ #<âpGs-Tàt_1.11:># naimittikànyàgrayaõàtithyasãmantàdãni nimittàvekùàõi / nimittàni vrãhipàkàdãnyevànuùñhàne 'vekùante nodagayanàdãnãtyarthaþ / atràpi sambhavata- pårvapakùàdernàpavàda- //11// evaü prayogànuvandhaü kàlàdikamukttvà idànãü sarvagàrhyapradhànahomànàü sàdhàraõatantranàmànaü pràcyodàcyàïgasamudàyaü prayojyabhedamàha-'agnimidhvà' ityàdi 'mantra sannàmaþ'(àpa.gç.2-8.) ityantena / 2. agnimukhaniråpaõam - 1 paristaraõàdi / ## ## ## #<âpGs-Anà_1.13:># uktàþ pàkayaj¤aparibhàùàþ atha teùàü sàdhàraõatantraü vakùyate-agnimidhveti / tadagnerupasamàdhànamityucyate / etacca karmàïgam / kiü punaratràgniþ? patnãsambandheùvaupàsanam / anya laukikaþ kecijjàtakarmaprabhçti"parigrahamagnericchanti / anye punaþ upanayanaprabhçti / apare"yatràntyàü samidhamàdadhyàt taü vàparigçhõãyà"diti / yatra tu psiddhau'gnirnàsti tatra ÷rautriyàgàràdàharaõaü mathanaü và / "yatra kvacãgni"mityayaü tu de÷asaüskàraþ sarvatra bhavati yadi syàdasskçto de÷aþ / agnimidhveti prakçte punaragnigrahaõaü yeùu tantraü na pravartate tatràpi paristaraõaü yathà syàditi-agniü-paristçõàti sarvaveti / upasamàdhànaü tu tatràrthasiddham / pràgudagagrairvà / atha và na sarvataþ pràgaggaireva paristaraõaü kiü tarhi pràgagrairudagagrai÷ca / tatrodagagràþ pa÷càtpurastàcca //9// ________________________ #<âpGs-Tàt_1.13:># atra ca agnipadàrthavi÷eùapratipattyartha smàrteùvagnirniråpyate / tatra yàj¤avalkyavacanam / karma smàrta vivàgàgnau kurvãta pratyahaü gçhã / (yà.smç.2-97) iti / asyàrtha---gçhã gçhasthaþ sapatnãkaþ smàrta karma vivàgàgnau aupàsanàgnau kårvãta / yasya karmaõàþ prayoge saükalpàvaghàtànvàrambhadravyatyàgànumatyàdipadàrthadvàrà patnyàssahatvaü tat karma svaupàsane kurvãta ityetat / atha và yasya agnisàdhyasya karmaõaþ phalaü sàkùàt karmàntarapraõàlyà và jàyàpatigàmyanyataragàmi và bhavati tatkarma gçhã svaupàsane kuryàt,'kurvãta'ityàtmanepada÷ravaõàditi / evaü ca smàrtàni pàkayaj¤asãmantàdãni aupàsanàgnau kartavyàni / gçhaprave÷o 'pi tatkarmajanyavàstu÷ànteþ jàyàpatyàyuràdyarthatvàdaupàsana eva / tathà pitràdermàtàmahàde÷ca sapiõóãkaraõamapyaupàsane / sapiõóãkaraõaphalasya pretatvanivçttyà pitçtvapràptiråpasyàbhyudayikamàsi÷ràddhàdau sampradànàrthatvàt, tatphalasya ca jàyàpatigàmitvàditi / ata eva sapiõóãkaraõaü sarvairapi putrairna kartavyam, ekenàpi kçtputçtayà sampradànatvasiddheþ / ato yatra patnyàssahatvaü kriyàphalaü và jàyàpatigàmi tatkarma (1-ña.ñha-svaipàsane.) aupàsana eva / yadi tu putro 'nagniranupanãtàdiþ saüvatsare pårõe 'va÷yaü kartavyatvàt sapiõóãkaraõaü karoti, tadà ÷rotriyàgàràdàhçte 'gnau;vodhàyanena 'atha và ÷rotriyàgàràdeva tamaupàsanam'(bau.gç.6-2) ityaupàsanasaüstavàt, àcàràcca / anupanåto 'pi putra÷÷ràddhàdhikàryeva, arhatyanupanãto 'pi vinàpyagniü vinà'padam // (manu. 2-172) iti vacanàt, ''na vabrahmàbhivyàhàrayodanyatra svadhàninayanàt'(gau.dha.2-5) iti gautamavacanasthasvadhà÷abdasya sakalãrdhvadaihikapradar÷anàrthatvàcca / bhràtà và bhràtçputro và sapiõóa÷÷aùya eva và / sapiõóãkaraõaü kçtvà kuryàdabhyudayaü tataþ // iti vacanàt yadà bhràtçputràdiþ karoti tadà yathoktasahatvaphalabhàgitvayorabhàvàt ÷rotriyàgaràdàhçtàgnàveva // anye tu-bhràtràdigatapitçtvapràptirapi putragatapåtatvàdiphalavat patigàmi phalamityaupàsane;tacchintyam // tathà jàtakarmacaulopàkaraõasamàpanagodànasamàvartanànyapi / tathomanayanamapi / àcàryakaraõasidhdyartha mupanayanamiti mate 'pi nàcàryasyaupàsane / tasya nityadhàryatvàt 'tryahametamàgniü dhàrayanti'(àpa.gç.11-19) iti såtravirodhàt / vivàhopyasmin, nirmanthye và, asabhbhavàdvivàhajanyaupàsanasya / sambhave 'pi prathamaupàsanasya, na tasmin dvitãyàdivivàhaþ ;'yàü kàmayeta ràùñramasyai prajà ,syàditi tasyà aupàsane'iti pratiõàryamaupàsanabhedàvagamàt, baudhàyanãye agnidvayasaüsargavidhànàt, àñàràñña / karmàrthasyaupàsanasya saüskçte de÷e, anupasamàhitasyànyasya vàgneþ, 'yatra kva ñàgnim'(àpa.dha.2-1-13.) iti dharma÷àstroktavidhinà agnipratiùñhàpanaü kartavyam // kecit- idaü nàgnyaïgaü, karmàïgameveti pratikarma kàryam, ukhàyàü càgnerdhàraõamiti // atha såtraü vyàkhyàyate / %%indhãtetyarthaþ / yadyapyarthapràptamagnerindhanaü tathàpyetadvacanàt iddhamapi punarindhãta / atra vidhyarthe liïgàdaugràhye ktvàgrahaõamindhanasya paristaraõapårvakàlatàniyamàrtham / tena indhanànantaraü paristaraõameva kàrya, na tu tayordhye 'va÷yakàryamapi måtranirasanàdi karmàrthasaübhàropakalpanaü ca // nanvekasmin såtre indhanaparistaraõayorvidhàne vàkyabhedassyàt;satyam, na tu såtre vàkyabhedo doùaþ ;såcanàt såtramiti mirvacanàt / ityameva vyàkhyànaü prayojanaü ca sarvatra tkàgrahaõeùu / %% / sarvàsu dikùu pràgagraiþ ku÷airagniü paristçõàti //12// atha và pràgagrairudaggrai÷ca darbhairagniü paristçõàti / dakùiõata uttara÷ca pràgagraiþ, pa÷càt purastàccodagagraiþ , 'udagagràþ pa÷càtpurastàcca'(àpa.÷rau.2-14-15) iti ÷raute dar÷anàt / etàn ku÷àn dakùiõànuttaràn karoti , uttarà÷càdharàn;baudhàyanabharadvàjagçhyàbhyà muktatvàt / dakùiõataþ pakùa upariùñàdbhavatyadhasyàduttaraþ'iti / atra 'agnimiddhvà'iti prakçte 'pyagnau, 'agnim'iti punarvacanaü niyamàrtham-agnimeva paristçõàti nànyadaïgapãti / tena uttareõa pårveõa và nihitamudakaü bahireva bhavati // kecit-itantrakeùvapi karmasvàgniþ paristãrya eveti niyamàrthamiti //13// ## ## ## #<âpGs-Anà_1.15:># tatra dakùiõàgràþ pa÷càt purastàcca //10// ________________________ #<âpGs-Tàt_1.15:># pitryeùu màsi÷ràddhàdiùu karmasu sarvàsu dikùu dakùiõàgraiþ paristçõàti // 14 // yajvà dakùiõàgraiþ pràgagrai÷ca darbhaiþ / pa÷càtpirastàcca dakùiõàgraiþ, uttarato dakùõata÷ca pràgagraiþ / uttarànuttaràn dakùiõàü÷càdhàràn kuryàt / tathà pràgupakramya prasavyaü paristçõàti //15// 2 pàtraprayogaþ / ## ## #<âpGs-Anà_1.16:># paristaraõànantaraü agneruttarataþ pàtraprayogàrta darbhàn pràgagràn saüstçõàti / prathitaü staraõam / %% sàdayati / %% nyagbhåtàni / sarvàõi ca dravyàõi prayojanavanti pàtragrahaõena gçhyante / tenopanayanàdau mokhalàdãnàmapi sàdanaü bhavati / tatra yàni devasaüyuktàni tàni dvandvaü prayunakti / dve dve ityarthaþ / pàrvaõàdãni devakarmàõi / agnigrahaõamanarthakamavikçtatvàt agnimidhveti / j¤àpakàrtha caitat j¤àpayati-agniparistaraõe vihito 'yaü pàtraprayoge nànuvartate iti / kadà punarasau ?darbhàgravi÷eùastantràbhàve pravçtti÷ca / tena pitryeùvapi pràgagràõàmeva saüstaraõaü agne÷cottarataþ tantràbhàve ca pàtraprayogàbhàvàt / adikàràttvàgnipratipattàveva / tadapyubhayaü pratittvyaü syàt adhikàràdevaþ //11// ________________________ #<âpGs-Tàt_1.16:># agneruttarato 'dåreõa darbhàn saüståõàti / ete ca pràgagràþ, baudhàyanagçhyàt / prathitaü ca staraõaü, samupasargàt / udakca staramàpavargaþ / pitryeùvapyagneruttarata eva pràgagraiþ, 'uttarata upacàro vihàraþ,(àpa.pa.2.10) iti siddhe 'pãhàpyuttareõeti vacanàt, prakçte 'pyagnau'agnim ityadhika÷abdasya adhikàrtaparatvasya yuktatvàt, paristaraõavadvi÷eùasyànukte÷ca / apavargastu dakùiõata eva / %%devakarmasaüyuktàni / %%darvyàdãni / %%dve dve / %% adhobilàni / %% sàdayati / nanu-uttaratra 'manuùyasaüyuktàni''pitçsaüyuktàni'iti vi÷eùaõenaiva siddhatvàt 'devasaüyuktàni'iti vyartham / na;daivàni hi karmàõi dvividhàni-puruùàrtharåpàõi manuùyasaüskàrakàõi ca / tatrobhayatràpi devapàtràõàü darvyàdãnàü dvandvatàsidhdyarthatvàt //16// tatra manuùyasskàrakarmàrtheùu keùucit pàtreùvapavàdamàha- ## ## #<âpGs-Anà_1.17:># yàni manuùyasaüyuktàni pàtràõi tàni sakçdeva prayunakti, na dvandvam / manuùyakarmàõi vivàhàdãni / evakàraþ ktiyàbhyàvçttipratiùedhàrthaþ / pàtra bàhulyàt dvàbhyàü bàhubhyàü sàdanà÷aktàvapyupàyena sakçdeva sàdanamiti / kecit mekhalàdãnàmeva manuùyasaüyuktànàü sakçt prayogamicchanti, na homàrthànàm / vayaü tu manuùyasaüyuktàni manuùyakarmasaüyuktànãtyavocàma //12// ________________________ #<âpGs-Tàt_1.17:># %% manuùyadvàrà saüyuktàni a÷mavàsomekhalàdãni sakçdeva kriyàbhyàvçttiparihàreõa prayunakti, pàtrabahutve 'pyupàyena / kecit-manuùyasaüskàrakarmasu darvyàdãnyapi sakçdeveti //17// ## ## #<âpGs-Anà_1.18:># yànipitçkarmasyuktàni tànyekaika÷aþ prayunakti ekamokamityarthaþ //13// ________________________ #<âpGs-Tàt_1.18:># pitçkarmàrthàni darvyàdãni svadhàpàtràdãni ca ekamokaü prayunakti //18// 3 pavitrasaüskàraþ / ## ## #<âpGs-Anà_1.19:># pavitrayossaümkàraþ tçõaü kàùñhaü ve tyevamàdiþ / tayoràyàmato yat parimàõaü dãrghapramàõaü pràde÷amàtrà (àpa.÷rau.1-11-9.) vityetat / prokùaõàsaüskàraþ"pavitràntarhitàyàmàgnihotrahavaõyà"(àpa.÷rau.1-11-9) mityàdi / tatràgnihotrahavaõyà ihàbhàvàt pàtràntaraü pràpayate / uttànàni pàtràõi ityàdi pàtraprokùaõam / tadetat padàrthacatuùñayaü dar÷ayati / dar÷apårmamàsayerivàtràpi kartavyam / tåùõãmiti mantrapratiùedhaþ / yathà prokùaõe pàtràõàmuktà kriyà visraüsana¤cedhmasyatadantarbhàvàdeva siddham / idaü tu vacanaü niyamàrtham-pavitrayorevàyàmata- parimàõaü yathà syàt idhmasya darbhàgrayo÷càjye pratyasyamànayor mà bhåditi / kathaü punastatra prasaïgaþ ?etadeva j¤àpayati-bhavatyatràpi dar÷apårõamàsavattåùõãü saüskàra iti / àyàmagrahaõamàyàmaparimàõasyaiva pavitrayorniyamena ya và saükhyàparãmàõaü dàr÷apårõamàsikamevedhmasya bhavati / tenàtràvidyamàneùvanåyàjeùu na ekaviü÷àtidàruridhmo bhavati / upahomàstvanåyàjàrthe bhavanti //14// ________________________ #<âpGs-Tàt_1.19:># pavitrayossaüskàro dar÷apårmamàsàbhyàü tulyaü mantravarja kàryaþ / samàvapracchinnàgrau darbhau pràde÷amàtrau pavitre kurute, tçõaü kàùñhaü vàntardhàya chinatti, na nakhena / tato.pa upaspç÷et / 'gaudraràkùasa'(àpa.pa.2-9) iti vacanàt / tatastayormålàdàrabhyà'gràdadbhirmàrjanam / tayo÷càyàmataþ parimàõaü dar÷apårõamàsavadeva / yadyapi 'pavitrayossaüskàro dar÷apårõamàsavat'iti vacanàdeva tadvadàyàmataþ parimàõaü pràptam, tathàpi yadàyàmataþ parmàmaü pràde÷amàtràviti tadeva tadvat, na tviha pçthutvenàpi sàmyamityevamartha 'àyàmataþ parimàõam'iti punarvacanam // kecit -pavitrayorevàyàmataþ parimàõaü dar÷apårõamàsavat, na tvidhmasya darbhàgrayo÷càjye pratyasyamànayoriti niyamàrtha punarvacanam / evaü bruvataiva såtrakàreõa dar÷apårõamàsavattåùõãmidhmasya darbhàgrayo÷ca saüskàra- prasiddha vadabhyanuj¤àtaþ / tathaiva càcàraþ / tena khàdiraþ pàlàso và ÷ulvasannaddha idhmo visrasya triþ prokùitavyaþ / pàrvaõe ca pårvadyussannaddhavyaþ / darbhàgre ca 'tçõaü kàùñaü và '(àpa.÷rau.1-11-7.) ityàdividhivà saüskçtyàjye pratyasitavye / atra ca yadyapyayamarthaþ 'àyàmataþ'iti và 'parimàõaü'iti vànyatareõa siddhaþ tathàpi niyamàntaràrthamevamuktam / àyàmata eva yatparimàõaü tadeva pavitrayoþ dar÷apårõamàsavat, na saükhyàtaþ parimàõam / tenedhmasya saükhyàparimàõaü dàr÷apårõamàsikameva 'ekaviü÷atidàrumidhmam' (àpa.1-5.6) iti àyàmasyaiva pavitrayorniyamitatvàt / yadyapyanåyàjàbhàvàdekaviü÷atyà na kàryam;tathàpyetadvalàttatsthàne jayàdayaþ kalpyàþ- ityàyuktaü bhåyiùñhaü ca pårvavyàkhyànenànyathàsiddhe 'pi såtre kalpayanti // prokùaõãsaüskàro 'pi dar÷apårõamàsavattåùõãm / udagagràbhyàü pavitràbhyàü antarhitàyàü vekaïkatyàü snucyapa ànãya tàbhyàü trirutpåya prokùet / pàtraperokùaõamapi tadvattåùõãm / uttànàni pàtràõi kçtvedhmaü ca visrasya tàbhissapavitreõa pàõinà triþ prokùet //19// 4 praõãtàpraõayanam / ## ## #<âpGs-Anà_1.20:># pàtraprokùaõànantaramapareõàgniü praõãtàrthepàno pavitraü nidhàya tasminnudagagre pavitre antardhàyàpa ànãyya pavitràbhyàü udagagràbhyàü trirutpunàti pràgapavargam / agnigrahaõaü pàtràdhikàràt / aïguùñhopakanãùñhobhyàmuttànàbhyàü pàõibhyàmiti kalpàntare dçùño vi÷eùaþ / utpåya tà apassamaü pràõairharati / mukhena tulyamityarthaþ / hçtvottareõàgniü darbheùu saüstãrõeùu sàdayati / agnigrahaõaü pàtrairvyavadhànaü mà bhåditi / sàdayitvà darbhaiþ pracchàdayati / sarva¤caitat pavitrahastaþ karoti //15// ________________________ #<âpGs-Tàt_1.20:># agneradåreõa pa÷càt pavitràntarhite kasmiü÷cit pàtre 'pa ànãyodagagràbhyàü pavitràbhyàü trirutpunàti / atra prakçtayorapi pavitrayoþ punargrahaõàt pàõyoþ pràgagratvamàcàrasiddhaü 'àïguùñhopakani÷ñhikàbhyàmuttànàbhyàü pàõibhyàm'(à÷va.gç.1-3-3.) ityà÷valàyanoktaü ca j¤àpitam / tatastà apassamaü pràõairhçtvà pràmasthànabhyàü mukanàsikàbhyàü samamudådhçtya uttareõàgniü punastãrõeùu darbheùu sàdayati, 'darbhàùu'iti vacanàt / anye pårvastãrõeùu / tato darbhaiþ pracchàdayetac / atra 'apareõàgnim'ityagnigrahaõaü pàtràõàmapareõa mà bhåditi / 'uttareõàgnim'iti tu pàtravyavadànanivçttyartam //20// 5 brahmavaraõam / ## ## #<âpGs-Anà_1.21:># prakçtatvàdagneþ dakùiõata- / tatràpareõàgniü dakùiõàtirkamya tåùõãü tçmaü nirasyopave÷anamicchanti / agreõàgniü parityànye / 'hautrabrahmatve svaü kurvan brahmàsanamupavi÷ya ci(cha)tramuttaràsaïgaü kamaõóaluü và tatra kçtvàdhànyat kuryà (khà0så01-1-26.) diti kalpàntaram / kçtàkçtamàjyahomeùu paristam / tathàjyabhàgau và brahmà vedà(tyà)÷valàyanaþ //13// ________________________ #<âpGs-Tàt_1.21:># agnimidhveti prakçtatvàt agnerdakùiõato darbheùu kaücidbrahmaõamupave÷ayet / na tu dar÷apårmamàsavadbrahmàõaü, samànavidhànavacanànàm codanàliïgàni vinàtra tadãyasya brahmamaþ pràptyabhàvàt, 'bràhmaõaü dakùiõato darbheùu niùàdya'iti kçtsnavidhànàcca / tenàtra brahmadharbhàvaraõatçõanirasanàdayo na kartavyàþ / pitçbhåtartvikpakùe 'pi yaþ piturbrahmà sa evàtra niùàdyata iti niyamo nàsti // anye tu-÷raute brahmà dakùiõenàgniü darbeùu niviùño dçùña- / tatheva bahvçcànàü chandogànàü ca gçhye brahmetyeva coditaþ / ato 'tràpi 'bràhmaõaü dakùiõata' iti lakùaõayà brahmaiva codyate / tena sambhavanto brahmadharmà ihàpãti / tanna, svagçhyasthasya bràhmaõa÷abdasya ÷rutyartatyàgena paragçhyàllakùaõà÷rayaõasyàyuktatvàt / na ca dakùiõato niùaditasya bràhmamamàtrasya brahmatvaü såtrakàrasyeùñam / yadi hi tathà syàt, 'yaü bràhmaõaü vidyàü vidvàüsaü ya÷o narcchet" (àpa.÷rau.14-13-7). ityatràlpairevà÷raraiþ 'brahmaõe varaü dadàti'iti bråyàt, na punastriguõaiþ 'yo dakùiõata àste tasmai varaü dadàti"(àpa.÷rau.14-13-9.) iti / sambhavatàü dharmàõàü pràptau mantràõàmapi pràptirdurvàrà / 'bràhmaõaü dakùiõato niùàdya' ityatrànuktànàü mantràdãnàü parisaükhyeyaü ceti vadatàü coktirãtyà svàrtaparatve sambhavati doùatrayayuktaparisaükhyà÷rayaõaü nirhetukam //21// 6 àjyasaüskàraþ / #<àjyaü vilàpyàpareõàgniü pavitràntarhitàyàmàjyasthàlyàmàjyaü niråpyodãco 'ïgàrànniråhya teùvadhi÷ritya jvalatàvadyutya dve darbhàgre pratyasya triþ paryagni kçtvodagudvàsyàïgàràn pratyåhyodagagràbhyàü pavitràbhyàü punaràhàraü trirutpåya paritre anuprahçtya // âpGs_1.22 //># ## #<âpGs-Anà_1.22:># athàjyasaüskàra- tatra vilàpanamàjyasya yasminkasmiü÷cidagnau bhavati uttaratràjyagrahaõàt / %%ànayanam / punaràjyagrahaõamanàghàre 'pi karmaõi saüskàraþ àjyasya yathà syàt / àjyaü sarvatra nirupya juhotãti / %%pçthakkaraõam / udagvacanaü putryeùvapi yathà syàt / etonodvàsanaü vyàkhyàtam / %%jvalatà tçõenàvadãpanam / tatra dve darbhàgre pavitravatsaüskçtyàjye pratyasyati prakùipati / dve grahaõamekaü ve tyasyàgnihotradçùñasya vikalpasya pratiùedhàrtham / tenàgnihotrike 'pi tantre dve eva darbhàgre bhavataþ / tatastadàjyaü triþ pradakùiõaü paryagni karoti àjyasya sarvato 'gniü triràvartayati tçõenolmukena và / tatra pitryeùvapi pradakùiõaü paryagnikaraõamicchanti / %% nirharaõam / %% màgnimà saüsajainam / %% punaràhçtyàhçtya / trãõyetàni utpavanàni pratyagapavargàõi / anupraharaõamagnaiþ prakaraõàt "visrasyàdbhissaüspç÷ye"ti kalpàntaràt // iti ÷rãharadattaviracitàyàü gçhyasåtravçttàvanàkulàyàü prathamaþ khaõóaþ // ________________________ #<âpGs-Tàt_1.22:># yadyapi 'sarpiràjyaü pratãyàt'(àpa.pa.2-25) iti paribhàùàsiddhaü vilàpanaü, tathàpi vilãnamapyàjyaü homàrthe 'gnau karmàrtha punarvilàpayet / tato 'gneþ pa÷càt sthàpitàyàü pavitràntarhitàyàmàjyasthàlyàü tadàjyamànayet / 'àjyaü vilàpya'iti prakçte 'pi punaràjyagrahaõamàjyasyaiva nirvàpàdayaþ na punaþ 'dadhna evà¤jalinà juhoti"(àpa.gç.22-10) ityatra(2) pa÷uprabhavasya homadravyatve 'pi yadãyatadãyanyàyàddadhno bhaveyurityevamartham // kecit-- atantrake 'pi karmaõyàjyaü nirvàpàdibhissaüskàryamityevamarthamiti // adrimityagnereva pa÷càt na bràhmaõasyeti / kecit-anyasminnagnau vilapanaü, homàrthàgnereva pa÷cànnirvàpa ityevamarthamiti // athàïràrànudãco %%nirrvatya, teùvaïgàreùu àjyadhi÷ritya, jvalatà tçõenàvadyutya adhogàminyà dãptyà dyotayitvà, dve darbhàgre aniyatàyàme tçõàdyantardhàya chitvàdbhissaüspç÷ya te yugapadàjye prakùipet 'dve'ityadhika÷abdàt, àcàràcca / atholmukamàdàyàjye pradakùiõaü triþ paryagni kçtvà samantato 'gnimàvartya tadudagavatàrayet / atra niråhaõodvàsanayorudagapavargasya 'tathàpavargaþ'(àpa.gç.1-6) iti siddhasya punarvidhànametayornityamudagevàpavargaþ na tu daive vikalpenàpi pràgapavargaþ, nàpi pitrye dakùiõato 'pavarga iti niyamàrtham / tathaiva pitryeùvetayormadhyasthaü paryagnikaraõamapi sandaü÷anyàyàddaivavatpradakùiõameva / itthameva ÷iùñàcàraþ / tato 'ïgàràn pårva niråóhàn%% punaràyatanasthàgninà saüyojya / atràjyasaüskàrakàõàü aïgàràõàü prayåhanavidhànàt 'apçvçtte karmaõi'(àpa.pari.4-21) iti na laukikatvam / avadeyotanaparyagnikaraõàgnayostu yadà àyatanasthàdupàdànaü tadà tayoragnayerapavçttakarmatvena laukikatvàt ttyàgaþ / yadà tu niråóhàt tadà tadà tasminneva kùepaþ / atha pårvavadudagagràbhyàü pavitràbhyàü%%punaràhçtyàhçtya trirutpåya / atra purastàdàrabhya pa÷cànnãtvà purastàt parisamàptiþ / kecit- àïo balàdviparãtamàhuþ // tataste %%ãcàrànukålaü prahçtya, yadi granthissyàt tadà visrasyàdbhisasaüspç÷ya pràgagre agnau praharedityarthaþ //22// iti÷rãsudar÷anàcàryakçte gçhyatàtparyadar÷ane prathamaþ khaõóaþ ityàpastambãye gçhyapra÷ne prathamaþ khaõóaþ // dvitãyaþ khaõóaþ 7 darvãsaüskàraþ / ## ## #<âpGs-Anà_2.1:># saümàrjanaü sugvat / %%nyagbhåtasya tapanam / agnigrahaõamanardhakam , anyatra pratitapanasyàsambhavàt / tatkriyate dar÷apårõamàsayossammàrjane ye dharmàsteùàmiha pràptyarthamàhavanãye gàrhapatye và coditaü yatpratitapanaü tadasminnagnau bhavatãti / agnimàtraü bhidyate / anyat samànaü"suvamagrairityàdi (àpa.÷rau.2-44) / agnau praharatãti punaragnigrahaõaü suksaümàrjanadharmà iha pravartanta iti / pàkayaj¤eùu ca darvyà homaþ, kalpàntare dçùñatvàddar÷anàcca / yajayaü samàvartane darvyàmàdàyàjyenàbhyànàyannityanyapare vàkye darvãü pràptàü dar÷ayati / yaccàyaü sakçdupahatyeti upaghàtaü sthàlãpàkàddar÷ayati tadapi nàdarvyàmupapadyate / tatràjyahomeùvekà darvã / sthàlãpàkeùu dve homàrtha càvadànàrtha ca / ubhayorapi sammàrjanam / avadànasya homàrthatvàt yathàgnihotre sruvasya / tatra darvãmagnau pratitapyeti vaktavyam / yena juhotãti kimucyate ? "madhyamenàntamena và palà÷aparõeme"tyatràpi yathà syàt, agnihotre àgnihotrike ca tantre yathà syàditi / yadyevama¤jalerapi prasaïgaþ / vivàhasarpayaj¤àdiùu j¤àpakàt siddham / yadayamaupakàrye pàrvaõavaditi yatnaü karoti tat j¤àpayati-a¤jalihomà adharmagràhakàþ yàvaduktadharmàõa iti / tena sàdanàdi trayama¤jalerna bhavati //1// ________________________ #<âpGs-Tàt_2.1:># yena pàtreõa darvyà sruveõà¤jalinà và juhoti tadagnau pratitapyetyàdi vyaktàrtham / darvyà÷ca homapàtratvaü 'darvyàmàdhàyàjyenàbhyànàyan'(àpa.gç.12-9) ityanyapare vàkye siddhavaddar÷anàt, àcàràcca / bodhàyanenatu 'niçtigçhãtà darvã'iti darvãnindà snuvavidhànàrthà, na tu darvyà niùedhàrthà / ato darvãsnuvayorvikalpaþ / tatra kevalàjyahomeùu ekaiva darvã sruvo và, upastaraõàdyabhàvàt / carvàdihomeùu tu dve darvyau sruvau và upastaraõàdyartha homàrtha ca / upastaraõàdyarthasyàpi saüskàraþ, upastaraõàdi pradànàntasya homapadàrthatvàt, ÷raute sruvasyàpi saüskàradar÷anàt, àcàràcca / darvyàdãnàü trayàõàü tantravaddhomeùveva saüskàraþ, atantrakeùu tantràntargatadharmànupapatte- / tena 'anugato 'pi vottarayà juhuyàt'(àpa.gç.5-20)'sarùapàn phalãkaraõami÷ràn'(àpa.gç.15-6) ityàdiùu na darvyàdãnàü saüskàra- / atràgnau pratitapyàgnau praharatãtyarthasddhàgnigrahaõamevanàmàyaü kçtsnavidhiriti j¤àpayitum / tena 'sruvamagre'(tai.brà.3.3-1) ityàdyaiùñikasruksaümàrjanadharmàõàmihànupapattiprasaïga eva / kecit-àgnau pratitapyàgnau praharatãti prayojanàntara÷ånyàdagnigrahaõàdaiùñikasruksammàrgadharmà ihàpi bhavantãti / pratitapanaü tvasminnevàgnau / iha ca sammàrgadarbhàõàmagnàveva praharaõam, na punarvaikalpikam / tathà 'yena juhotã'tyatra sàmànyavacanam 'madhyamenàntamena và palà÷aparõena'(àpa.gç.22-4) ityàdyatantrake 'pi karmaõi àgnihotrike ca vidhau homàrthapàtrasyàpi saüskàro yathà syàdityevamartham / a¤jalestvapåpahome avadànapràptyarthema 'pàrvaõavat"(àpa.gç.22-1) iti yantenà¤jalihomà apårvà yàvaduktadharmàõa iti j¤àpanànna saüskàra iti //1// #<÷amyàþ paridhyarthe vivàhopanayasamàvartanasãmantacaulagodànapràya÷citteùu // âpGs_2.2 //># ## #<âpGs-Anà_2.2:># atha paridhãn paridadhàti / dar÷apårõamàsavatsarva tåùõãü tata àdhàrasamidhau / kuta etat?prasiddhavadabhyànuj¤ànàcchamyàþ paridhyartha iti%%paridhikàrya ityartha- / %<÷amyàþ>%lokaprasiddhàþ yurapràntayoþ chidraiùu kãlaråpàþ kàùñhàvi÷eùà- / tàsàü sahedhmena sannahanam / %%adbhutotpàtapràya÷cittam / vivàhe ca hçdayasaüsargàrthe sarvatra ÷amyàþ / vivàhàdibhyo 'nyatra sarvatra pàrvaõàdiùu paridhaya eva / caulagrahaõamanarthakaü sãmantàtide÷àt siddham / j¤àpakàrthantu, etat j¤àpayati-vivàhàdiùviha saükãrtteùveva samyàþ, na tairatidiùñeùu iti / tena sãmantàdatidiùñe puüsavane paridhaya eva / pàrvaõàdiùu ca pakkahomeùu tathà"evamata årdhva"miti vaivàhikena sthàlãpàkàditi dar÷anàt prasaïgaþ // 2 // ________________________ #<âpGs-Tàt_2.2:># vivàhàdiùu karmasu%%paridhànàü kàrye paridhãnàü sthàna iti yàvat,%<÷amyàþ>% yugakãlakà bhavanti / tà÷ca palà÷àdãnàmanyatamena këptàþ paridhisthaulyàyàmàþ, tatsthànàpannatvàt / yuktaü caitat, yasmàdevaividheviùayai vàrtikakàrapàdairuktam-- 'sambhavantã khalevàlã khàdirã kinnu bdhyate / iti // atra vivàha÷abdena sthàlãpàkavarjitaþ sàïgo vivàho gçhyate / tadvarjanakàraõaü pàrvaõainetyatra vakùyàmaþ / sãmante ÷amyàvidhànàdeva tadvikàre caule caulavikàre ca godàne samyàpràptàvapi tayorgrahaõaü sãmantavikàre 'pi puüsavane tàsàü nivçttyartham / pràya÷cittaü ca 'agàrasthåõàvirohaõe'(àpa.gç.23-9) ityàdinà vihitam / atra ca 'palà÷akàrrùmaya'(àpa.÷rau1-5-8)ityàdisåtroktaguõayuktàüstrãn paridhãn saüspçùñàn / 'paridhãn paridadhàri'(tai.brà.3-3-7) ityàdi vidhànàt tåùõãü paridadhyàditi såtrakàrasyàbhipràya-, '÷amyà- paridhyarthe'iti siddhavatparidhãnaïgãkçtya tatsthàne samyàvidhànàt, àcàràcca //2// 8 agneþ pårva pariùecanam / ## ## #<âpGs-Anà_2.3:># pariùecanamudakena paryukùaõam / agnigrahaõaü paridhyadhikàràdbahãþparidhirmàbhåditi / pràcãnamudãcànamityucyate pràgudagvà(gcà) yataü pariùecanakarma yathà#aditi / tathàpavargastu paribhàùàsiddha eva / 'deva savitaþ prasuve't etàvàn mantraþ kalpàntareùu bhåyassu tathà dar÷anàt / bodhàyanãye ca vispaùñametat 'anvamaüsthàþ pràsàvãrit mantràntàn sannamayatã'(bau.gç.1-4.7) ti / chandogànàmeva tvayaü mantràdiþ / %% sama ityarthaþ / tatra purastàdupakramya pradakùiõaü sarvatra pratimantramudakadànam //3// ________________________ #<âpGs-Tàt_2.3:># agnimevodakena pariùi¤cati na paridhyàïgamapi / tadvidhimàha-%<àdite 'numanyasvetyàdinà / pràcãnaü>% pràgàyatam / %%sarvataþ / atra 'deva savitaþ prasuva'ityetàvàneva mantraþ, narca àdiprade÷aþ / tathà nottare pariùecane 'pràsàvã'riti prasuvapadasyohaþ / vai÷vadevakàõóe ekàgnividhàvevamovàmnàtànàü 'adite 'nimanyasva'ityàdànàmaùñànàü yajuùàü pårvottarapariùecanastheùvaùñasu vyàpàreùu ÷rutisthànàbhyàü viniyogàt, vàjapeyaprakaraõasthàyà çcaþ svato 'tràpi viniyogàyogyatvàt, àdiprade÷e samudàyalakùaõàpatteþ, yaju pràye mantràùñake çco 'pratãtatvàt, åhapakùe àrùapàñhabàdhaprasaïgàt, 'tasmàdçcaü nohet'iti bahvçca÷rutivipratiùiddhasya grahaõaprasaïgàt, asmadãyànàmàcàràcca / vispaùñaü caitat bodhàyanànàü, '÷ranvamaüsthàþ pràsàvãriti mantràntàn sannamayati'(bau.gç.1-4-37) iti / evaü cottarapariùecane 'anvamaüsthàþ pràsàvãþ 'iti pårvamantrebhyo vi÷eùamàtrasya pàñhaþ na punarabahaþ / yathàgnau 'etenaiva traiùñubhenachandasàhariùñakàmupadadhe' iti / sannàma÷abda÷càtra gauõaþ / ata evaite mantràþ vai÷vadevakàõóamupàkçtya pràgutsarjanàdadhyetavyàþ, bràhmayaj¤apàràyaõayo÷ca //3// ## ## #<âpGs-Anà_2.4:># akriyamàõa evakàre samantapariùecane mantrapratiùedhàrthametat syàt / evakàràttu dakùiõataþ pràcãnamityàde- trayasya nivçttiþ //4// ________________________ #<âpGs-Tàt_2.4:># paitçkeùu karmasu samantameva pariùi¤cati, na dakùiõata- pràcãnam'ityàdi / tacca tåùõãm //4// 9 idhmàdhànaü, àghàrahoma÷ca / ## ## #<âpGs-Anà_2.5:># idhma iti samudàyasyopade÷àt pa¤cada÷àdàrumidhmaü sakçdevàdadhàti / 'abhighàrye'ti kalpàntaraü dar÷apårõamàsavadittyuttaraü paridhisandhimanvavahçtya dakùiõaü paridhisandhimanvavahçtyetyevamàdità vidhàne tåùõãmiti mantroccàraõapratiùaidha- / tena"prajàpatiü manasà jhyàya"nnityaitadapi na bhavati / manasà mantroccàraõaü tatra vidhãyata iti kçtvà kàmyànàmàdhàrakalpànàmihàpravçttiþ prakçtiviùayatvàtteùàm / kecit sruveõa pårvamàghàramicchanti / anye punaþ ubhàvapi darvyaiva vedopabhçtorabhàvàt upayamanamapi na bhavati / àsãna eva cotaramapyàdhàraü juhoti / na càbhipràõiti / atra pramàõamupariùñàdvakùyàmaþ //4// ________________________ #<âpGs-Tàt_2.5:># idhmamagnàvàdadhàti / sa ca khàdiraþ pàlà÷o và pa¤cada÷asaïkhyàkor'thalakùaõasthaulyàyàmaþ, idhmanàmadheyàt, ÷raute dar÷anàcca / yugapaccàdhànam, 'idhmam'ityekavacanena samudàyasya vivakùitatvàt / tacca tåùõãm, mantrasyàvidhànàt // anye-'tåùõàm'ityàrabhyedamekaü såtraü ka-tvà hiraõyake÷inàü yomantraþ 'ayaü ta idhmaþ iti , saþ 'anuktamanyato gràhyam 'iti nyàyena nopasaühartavya iti vyàcakùate / teùàü paitçkeùu samantapariùecanaü samantrakaü syàt / kecit-gçhyàntaràt, idhmo 'bhidhàryàdheyaþ iti // %<àghàrau>%àghàranàmakau homau dvau / %<àghàrayati>% dãrghadhàrayà juhoti, dar÷apårõamàsavat / 'uttaraü paridhisandhimanvavahçtya... dakùiõàprà¤caü çjuü santataü jyotiùmatyàghàramàghàrayan sarvàõãdhmakàùñhàni saüspar÷ayakti (àpa.÷rau.2-12-7) 'dakùiõaü paridhisandhimanvavahçtya'(àpa.÷rau.2-13-11) 'prà¤camuda¤cam'(àpa.÷rau.2-14-1) ityàdi 'çjå prà¤cau hotavyau tirya¤cau và vyatiùaktàvavyàtiùaktau và '(àpa.÷rau.2-12-8) iti vaikalpikàstraya àghàrapakùà eva dar÷apårõamàsàbhyàü tulyaü kartavyàþ;na punardvitãyàghàrasya 'pårvordhe madhye pa÷càrdhe và juhuyàt' (àpa.÷rau.2-14-8) ityanàghàrapakùo 'pi / imau ca dvàvapyàsãnodarvyà tåùõãmàghàrayati, durvãhomànàmapårvatvenaiùñikàghàradharmàõàü mantràõàü càpràptauþ / tåùõãmiti 'tåùõãü pa¤càjyàhutãrhutvà'(àpa.gç.22-4) itivat svàhàkàrasyàpi nivçttyartham / ata ubhayorapyàghàrayoþ prajàpatirdevatà 'yattåùõãü / tatpràjàpatyam / (tai.brà.2-1-4) iti ÷rute- / kathaü punarimàvajuhoticodanau darvãhomau ?ucyate-yadyapi juhotãtyevaü na codanàsti. tathàpyàghàrayatãti dãrghadhà eguõakajuhoticodanàrthatvàt, yàj¤ikaprasiddhe÷ca darvãhomàveva / ki¤ca athàjyabhàgau juhoti'(àpa.gç.2-6) ityàjyabhàgau spaùñameva darvãhomau;tatsàhacaryàdàghàràvapi tathà / yathà aü÷oranàrabhyàdhãtasya viniyogasannidheraïàve 'pyadàbhyasàhacaryàt somaniyogasambandhaþ / evaü và vyàkhyànam-àdhàràvàghàrayati / 'purastàdudagvopakrama-'(àpa.ga.1-5) ityetasmàtparatvena prabalàü 'tathàpavargaþ'(àpa.gç.1-6) iti gàrhyaparibhàùàmanusçtya pràgapavargàbhyàmudagapavargàbhyàü và dãrghadhàràbhyàü juhoti, na tu koõadigapavargàbhyàm / nàpyaiùñikàghàradharmà mantrà÷ca, apårvatvàdeva / jevate tu dar÷apårõamàsavat prathamasya prajàpatiþ, dvitãyasyendra ityartha- / tåùõãmiti pårvavadeva / anye tu àghàràviti nàmadheyaü 'màsamàgnihotraü juhoti'itivat aiùñikàghàradharmàtide÷akam / atra sruveõa dhruvàyà àjyamàdàya àsãno 'nyamàghàramàghàrayan (àpa.÷rau.2-12-7) 'juhvehãti juhåmàdatte'(àpa.÷rau.2-13-2) ityàdiùu sarveùu àghàradharmeùu tanmantreùu ca pràpteùu 'àghàràvàghàrayati'iti parisaïkhyàtham / àghàrayatãti dãrghadhàràdharmakàveva homaukuryàt, nànyadharmakàviti / 'tåùõã'miti tudharmàvàntarabhedànàü mantràõàü nivçttyartham / dar÷apårõamàsavaditi tvanartakamevetyàhuþ / tanna;darvãhomayorapårvayoþ vi÷eùata÷càïgabhåtayoþ- dharmàtide÷ànapekùatvàt, svata÷ca nàmno dharmalakùaõàyà ayuktatvàt, àghàrayatãtyatra ca sati gatyantare parisaïkhyàyà anyàyyatvàt, àghàravyatiriktadharmaparisaïkhyàne càtide÷avaiphalyàt, parisaïkhyàyà÷ca mantraparisaïkhyàne 'pi sàmarthyàt tåùõãüpadasya vaiyarthyàpatteþ 'dar÷apårõamàsavad'iti padaü vyarthamiti svenaivoktatvàt, 'àghàràvàghàrayati'ti ca padayoratide÷aparisaïkhyàrthatve homavidhàyaka÷abdàbhàvàt, tadbhàvàya ca parisaïkhyàtyàge sarveùàmàghàradharmàõàü ÷ùñàcàraviruddhànuùñhànàpàtàt, àjyabhàgàdãnàmapãtthamatide÷e abhyupeye tatràpyaiùñikàjyabhàgàdidharmàõàü sarveùàmanuùñhànaprasaïgàcca / tasmàt pårve eva vyàkhyàne suùñhu / yato 'pårvàvevàghàrau, yata÷ca 'samidabhàva÷ca, agnihotravarjam (àpa.pa.3-8,9) iti paribhàùà, ata eva àghàrasamidho rnivçttiþ / anye kurvanti / tasmin pakùe paridhinidhànànantaram;÷raute tathà dçùñatvàt / anåyàjasamit anuyàdàbhàvàdeva nivçttà / tenedhmasannahanaü paridhibhissahàùñàda÷adhà, vi÷àtidhà và na punarekaviü÷atidhà //5// 10 àjyabhàgahomau / ## ## #<âpGs-Anà_2.6:># agreruttarabhàga uttaràrdhaþ, pårvabhàgaþ pårvàdhaþ tayorantaràlaü%% / samamitni de÷ataþ / samaü tau hotavyau na viùamàvityarthaþ / upade÷àdàghàrànantarye siddhe atheti vacanaü sambodhanàrtham / kiü siddhaü bhavati ?àghàrayoràjyabhàgayo÷ca sàdharmya siddhaü bhavati / tena jeyotiùmatyagnau homaþ / àghàrayoþ prasiddho dharmaþ / tasyàjyabhàgayorapi pravçttiþ / tathà àjvabhàgayoþ prasiddho dharmaþ àsãnahomo 'pyucchvàsàbhàva÷ca / tasyàghàrayorapi pravçttiþ / tena yaduktamuttarasminnapyàghàre sthànàbhipràõane na bhavata iti tadupapannaü bhavati / %<àjyabhàgà>%vitihomayossaüj¤à / prayojanamagnerupasamàdhànàdyàjyabhàgànta ityevamàdayaþ //6// ________________________ #<âpGs-Tàt_2.6:># itha àghàrànantaraü arthakçtyamapyakçtvà'jyabhàganàmakàvapårvau homau juhoti / tatra prathamamagnaye svàheti mantreõàgneru%% pràgudãjyàmitrtaþ / dvitãyaü somàya svàheti%%, dakùiõapårvasyàmityarthaþ / %% àghàrasambhedamavadhiü kçtvàkùõayà rajvà yàvatyantare pårvo hutaþ tàvatyantara evottaraü juhoti, na punassannikçùñaü viprakçùñaü và //6// 11 pradhànahomànantaraü jayàdãnàü vidhànam / ## ## #<âpGs-Anà_2.7:># %% / yasmin yasmin karmaõi yà- pradhànàhutaya ityupad÷yante, yathà"anvàrabdhàyàmuttarà àhutã" (àpa.gç.142)rititàstà ityartaþ / %% "citta¤ca citti÷ca"(tai.saü.3-4-4) ityevamàdayaþ / %% "agnirbhåtànàü (tai.saü.3-4-5) ityàdaya- / %% "çtàùàóçtadhàme"(tai.saü.3-4-7) tyàdayaþ / prajàpate na tvadetànãtyeùà%% / %% prasiddhàþ / vidçtavacanaü samastanivçttyartham / eteùàmanupade÷aþ siddhattvàt / sauviùñakçtã aprasiddhattvàt pañhità / nanveùàpi såtre pañhità -"yadasya karmaõo 'tyarãricaü yadvànyånamihàkaram / agniùñatsviùñakçdvidvàntsarva sviùñaü suhutaü karotu svàhe"ti sarvapràya÷citteùu, (àpa.÷rau.3-12-9) evaü tarhi etat j¤àpayati pàkayaj¤avidhirayaü anyeùàmapi keùà¤cit sàdhàraõa iti / dç÷yate ca kàlagireyàõàmanena pravçtti- vivàhàdiùu"karmasu"ye homà÷coditàþ teùvetasya pràptyartha teùàü kàlopade÷àrtamidam / jayàdãnàü purastàdàjyabhàgayo÷copariùñhàt pradhànàhutaya iti nàrthaþ / etadarthenànena tatraivobhayorapyupadiùñatvàt / 'agnerupasamàdhànàdyajyabhàgànta uttaràhutãrhutvà'iti"sthàlãpàkàjjuhoti"ityatide÷àt tatra pràptiþ / pàrvaõe tu tathà àgneyasthàlãpàkavidhau vakùyàmaþ / atha yeùvà 'jyabhàgànta'iti và 'jayàdi pratipadyata'iti và vacanaü nàsti yathà paõyaphalãkaraõahome tatra pràptyarthemidamucyate / vivàhàdiùu tatra vidhànamanarthakaü, àjyabhàgànte jayàdi pratipadyata iti vacanàt paõyahomàdayo 'pårvà yàvaduktadharmàõaþ / idaü tarhi prayodanaü kavyàntaroktàni nityàni naimittikànikàmyàni và yadyasmadàdibhiranuùñhãyante tadà teùvapi etasya tantrasya pravçttiryathà syàditi / nanvetadapi pàrvaõàtide÷adar÷anàt siddhamàcàràdyànigçhyante iti;satyaü pakvahomeùu siddhaü, na tvàjyahomeùu 'kå÷màõóairghçtami'tyàdiùu, tasyàpakvaviùayatvàt / vivàhàdiùu tantravidhànaniyamàrtha yasmin gçhamedhacoditàsteùu atràgnerupasamàdhànàdyàjyabhàgànta iti jayàdipratipadyata iti và vacanaü tatraiva tantrapravçttiþ iti / tena paõyahomàdayo yàvaduktadharmàõa iti siddham / pradhànàhutigrahaõaü jayàderàjyabhàgàntasya ca tatra prasidhdyartham / %% upa÷abda ànantaryàrthaþ / tena pradhànàhutyanantaramupahomàþ / tene÷ànayaj¤e pariùecanànte baliharaõaü bhavati / ÷ràddhe vànupade÷anaü sthàlãpàke ca bahirranupraharaõaü sauviùñakçtãmityucyate sviùñakçddevateti j¤àpanàrtham / tenàjyahomasviùñakçt pakvahomeùu bhavati //7// ________________________ #<âpGs-Tàt_2.7:># yathopade÷aü yena haviràdinà vivàhàdiùu pradhànàhutaya upadiùñàstena tena vidhànena tà hutvà / %%cittaü ca svàhe(tai.saü.#ra-4-4) ti trayoda÷a / agnirbhåtànàmadhipatissamàvatvasminniti(tai.saü.3-4-7)%% dvàviü÷atiþ / tatra çtàùàóityanudrutya 'tasmai svàhe'tyantena prathamàhutiü juhoti / 'tàbhyassvàhà'ityetàvataivottràm / evamuttre pa¤ca paryàyàþ / tatra 'nàma sa idaü brahmà'ityanuùaïgaþ / 'tàbhyaþ svàhà'iti ca / 'bhuvanasya pate... svastibhisvàhà'iti trayoda÷ã / 'parameùñhã'tyàdayaþ pårvavaccatvàraþ paryàyàþ / 'sano bhuvanasya pate..... yaccha svàhà'iti dvàviü÷ã / 'prajàpate na tvetàni'iti çkpràjàpatyà / pràjàpatyayarcà valmãkavapàyàmavanayet'(tai.brà.3-7-2) iti ÷ruteþ / såtrakàreõa'prajàpate na tvadetànã'ti pràjàpatyayarcà valmãkavapàyàmavanãya' (àpa.÷rau.9-2-4) iti vyàkhyàtatvàt / %% 'bhåþ svàhà, bhuvaþ svàhà suvaþ svàhà'iti / %% 'yadasya ' karmaõaþ iti çk / àtra càsyàþ sviùñakçddevatàktvaü liïgàdeva sugamam / devatàj¤ànasya karmàïgatvamapi"yo ha và aviditàrùeyacchandodevatàbràhmaõena mantreõa yàjayati vàdhyàpayati và sthàõumçcchati"ityàdi÷ruteþ, aviditvà éùiü chando daivataü yogameva ca / yo 'dhyàpayejjapedvàpi pàpãyàn jàyate tu saþ // iti smçte÷ca siddham / ato yatrarùe yàdij¤ànànàü naivaüvidhiþ tatra tàni pàkùikàõãti gamyate / evametà jayàdikà aùñapa¤cà÷adàhutãþ pradhànahomànantaramupajuhot / yatràpi sarpabalàyàdau pàrvaõàtidiùñaþ sviùñakçta tatràpi pradhànàhutyanantaramevaitàþ / tataþ sviùñakçt; ktvàpratyatyàt, upopasargàcca // kecit-sviùñakçto 'nantaraü jayàdayaþ 'agniþ sviùñakadvitãya- (àpa.gç.7-7) iti sviùñakçta- pradhànatulyadharmatvaj¤àpanàditi / nanu-yadyatyaiva sarvapradhànahomànantara sàdhàraõyena jayàdaya upadiùñàþ kimartha tatra tatra 'jayàdi pratipadyate'iti vacanam ? ucyate-yatraitadvacanaü nàsti pàrvaõàdau na tatra jayàdaya ityevamartham / evaü tarhyatra sàdhàraõavidhànamevànarthakam / na ;kevalaü jayàdivijhyarthatvàt / anyathà vivàhàdà veteùvanvàrambho 'pi syàt / ki¤ca asminnasatitatra tatra 'jayàbhyàtànàni'tyàdimantrasannàma ityante gururgranthaþ punaþ punaþ pañhitavyassyàt / tasmàdanvàrambhàdinivçttyarta granthalàghavàrtha cedaü sàdhàraõavidhànam / kecit- yatràjyabhàgàntaü purastàttantraü tatra sarvatra jayàdyuttaratantram / etayormadhye 'yathopade÷aü pradhànàhutãþ 'ityàdi÷eùeõa pradhànahomànàü vidhànàt / àgneye 'pi ca sthàlãpàke jayàdirvidyata eva, 'siddhamuttaram'(àpa.gç.7-14) iti padadvayasåtreõa jayàdyuttaratantropade÷àt màsi÷ràddhe ddhàdau ca 'pàrvaõena'(àpa.gç.7-23) ityàtide÷àt / àjyahomeùu jayàdyanantaraü ÷rautavat tåùõãü paridhãnagnau prahçtya tàn darvãsaüsràveõàbhijuhoti;paridhitatsaüskàràõàü ÷rautavadabhyanuj¤ànasyoktatvàt, kçtakàryàõàü pratipattyapekùatvàt àcàràcca / ÷amyà÷cet, asmin kàle apohyà;'atha ÷amyà upodya'(bau.gç.1-4-37) iti bodhàyanavacanàt, àcàràcca //7// 12 agneruttaraü pariùecanam / ## ## #<âpGs-Anà_2.8:># %% / paitçkeùu samantameva tåùõãm / anyatra mantravanti catvàri pariùecanàni //7// sannamanaü%%, åha ityarthaþ / 'anumanyasve'tyasyà 'nvamaüsthà'iti sannàmaþ / 'prasuve'tyasya 'pràsàvã'riti / pràk pariùecanàt tåùõãü paridhãnàü praharaõam / purastàdupahomànàmekaviü÷atyà samidho 'bhyàdhànam / barhiranupraharaõamàdyahomeùu nàsti, lepayorityasyà samidho 'bhyàdhànam / barhiranupraharaõamàjyahomeùu nàsti, lepayorityasya pakhvahomaviùayatvàt / pariùecanànte praõãtàvimokaþ / brahmà ca karmànte yathetaü pratiniùkàmati / mantrasannàma iti mantragrahaõaü mantràõàmayasåhavidhiryathàsvàt, anyathàgnerapi sannàmassambhàvyeta / sannàma÷abdasyànyatràpi dar÷anàt, yathà-sannamayatyanumàrùñi veti //9// ________________________ #<âpGs-Tàt_2.8:># agni %% / ayaü tu vi÷eùaþ, adite 'numanyasvetyàdiùu triùu anumanyasvetyasya sthàne 'anvamaüsthàþ'iti , devasavitarityatra 'prasuva'ityasya sthàne 'pràsàvãþ'iti / atra ÷rautavat praõãtà vimu¤cati tåùõãm;kçtakàryàõàmàsàü pratipattyapekùatvàt, praõãtàdbhyo di÷o 'bhyupanãya'(bau.gç.1-4-38) iti bodhàyanavacanàt, àcàràcca / bràhmaõa÷ca yathà÷akti dànamànàdinà satkçto gacchet // atreyaü sthitiþ- agnimidhvetyàdi mantrasannàma ityantaþ pràcyodãcyàïigasamudàyaþ sarvagàrhyapradhànahomànàü sàdhàraõaþ, 'yathopade÷aü pradhànàhutãrhutvà'iti pràcyodãcyapadàrthàpekùayà homànàü vi÷eùaõaü pràdhànyàbhidhànàt / eva¤càhomeùu nàmakaraõàdiùu tantrasyàprasahga eva / nanvevaü 'agnerupasamàdhànàdyàjyabhàgànte'iti kimarthastatra tatra punarupade÷aþ?utyate- yatra punaþ 'apivottarayà juhuyàt'(àpa.gç.5-20) 'kàmamanyubhyàü và juhuyàt'(àpa.dha.1-26-13) ityàdiùu nopade÷aþ naivatatredaü tantramiti niyamàrthaþ / kuta etat ? kevalàjyahaviùveva prayodanàntaramantareõàsya tantrasyopade÷àt / upàkaraõasamàpanàdãnàü tu tatra tantropade÷àbhàv'pi 'kå÷màõóairjuhuyàdghçtam'ityàderiva tantràrthitvàvagamàt anena sàdhàraõavidhànenaiva tantram / tantràrtitvàvagamastu gçhyàntareùu tantravatàmevopade÷àt / àpastambadar÷anànugatopade÷àt, avigãta÷iùñàcàràcca / yadyevamàjyauùadhahaviùke 'pi vivàhe kimarthastantropade÷aþ? / ucyatelàjahomànàü kçtsnavidhànena tantrànapekùatvàt / upanayanàdivadàjyahomàrta eva tantropado÷aþ / tatà 'tasminnupavi÷ata uttaro varaþ '(àpa.gç4-9) ityasyànantaramevagnerupasamàdhànàdi, na tu 'yathàsthànamupavi÷ya' (àpa.gç.5-10) ityasyànantaramiti kramàrtha÷ca / tatà kevalauùadhahaviùi sthàlãpàke 'pi kramàrtha eva / yadyapi ÷raute dar÷anàt pàtraprokùaõànantaramavaghàtàdi yuktam, tathàpyetadvacanabalàt tantràt purastàdeveti / ai÷àne 'pi sthàlãpàke sthaõóilakalpanànte ttram, natu pàrvaõavadgçha eva pratiùñhitàbhighàraõànantaramiti kramàrtha eva / kecit-kalpàntaravihiteùu apàrvaõàtide÷eùu àjyahomeùu tantràrthiùu 'kå÷màõóairjuhuyàdghçtam'ityàdiùvasya tantrasya pràptyarta yathopade÷amiti sàmànyavidhànam / atratyeùu tu vivàhàdiùu yeùveva punarvidhànaü tatraiva, nànyatra paõyahomàdiùviti niyamàrtha tatra tatra tantravidhànam / pitryeùu tu 'ekaika÷aþ pitçsaüyuktàni'(àpa.gç.1-18) ityàdivi÷eùavidhànàt tantrasiddhiriti //8// evaü sarvagàrhyahomànàü sàdhàraõaü smàrta vidhimuktvà, idànãü pàkayaj¤eùu vaikalpikaü ÷rautaü vidhimàha-- 13 pàkayaj¤a÷abdàrthaþ / ## ## #<âpGs-Anà_2.9:># loke bhavà%%lokasmçtilakùaõà ityarthaþ / loka÷abdena ÷iùñà ucyante / pàkayaj¤a iti vivàhàdãnàü saüj¤à vidhãyate / pàka÷abdo 'lpavacanaþ, yathà-kùipraü yajeta pàko deva (àpa.gç.20-15) iti / pàkaguõako yaj¤aþ pàkayaj¤a iti nirvacane àjyahomeùu saüj¤àna syàt / tatsaüj¤àprayojanaü"yaj¤aü vàyakhyàsyàmaþ"(àpa.pa.1-1) ityatra etoùàmantarbàvaþ / "niçtiü pàkayaj¤ena yajete"tyatra ca dharmapràptiþ // 10 // ________________________ #<âpGs-Tàt_2.9:># lokayanti vedairvedàrthàniti lokàþ traividyavçddhàþ ÷iùñàþ dvijanmànaþ / tairlokairàcaryante yàni karmaõi tàni%%teùàü madhye saptànàü aupàsanahomàdãnàü%% saüj¤àtvena prasiddhaþ, natu ÷rautànàü vivàhàdãnàü ca, tatra lokànàmaprayogàt / yadi lokaprayogàdevaiùàü pàkayaj¤anàmatà prasiddhaiva, tarhi 'pàkayaj¤eùu bràhmaõàvekùo vidhiþ'ityetàvatàlam, kimartha 'laukikànàü pàkayaj¤asabhdaþ, iti ?ucyate-pàkena pakvena caruõà sàdhyo yaj¤aþ pàkayaj¤aþ ityevaü vyutpannasaüj¤ànuvàdàt nàntarãyakàvagata÷carurevàgnihotrikavidhau haviþ, na punarvidhyantaravadàjyàdikamapãti niyamaj¤àpanàrtham / baudhàyanena tu atràjyaü havirupadiùñam / na tvàgnihotrikaü haviriha bhavati, agnihotradharmapràpakapramàõàbhàvàt / 'dvirjuhoti' (àpa.gç.2-11) ityevamàdayaþ punaþ pa¤ca padàrthàþ vacanabalàdbhavanti / devatàstu tattanmantrapratipàdyà eva //10// ## ## ## #<âpGs-Anà_2.11:># tatra teùu pàkayaj¤eùvaparo vidhirbrahmaõàvekùa ityàcakùate / bràhmaõamàtmani pramàõatvenàvekùata iti%% bràhmaõadçùña ityarthaþ / vidhiþ prayogaþ, pragukta àghàravàn dar÷apårõamàsaprakçtiþ / ayaü tvagnihotra prakçtiþ bràhmaõàvekùaþ / ubhayorvikalpastatretyucyate-yeùu pàkayaj¤eùu àghàravatastantrasya pravçttiþ tatràvàsya vikalpena pràptiriti dar÷anàrtham / tena paõyahomàdiùu asya vidherapravçttiþ / tatra '%%'tyanena agnihotràhutyorubhayordhamaþ pàkayaj¤eùu pradhànàhutiü sviùñakçtaü càdhikçtya vihito veditavyaþ / '%% %% càgnihotravallepanimàrjanam / '%%'tyuïguliprà÷anam / '%% %%ca yattatratçtãyaü prà÷anaü barhiùopayamyodaïïàvçtyotsçpyàcàmatãti taccoditam / %%yattatra 'dviþsrucaü nirlehya, iti ca taccoditam / yàvatà ca vidhànena homàdisaüsiddhistàvadamantravadagnihotràdeva pratyetavyam / tadyathà-sruveõonnayanaü, pàlà÷ãsamidàhutidhàraõàrthà, caturgçhãtaü pa¤cagçhãtaü iti / tatra prayogaþ agnimidhvà parisamåhya, paristãrya, paryukùya,àjyahomeùvàjyaü saüskçtya, pakvahomeùu sthàlãpàkaü sruksruvaü saümçjya yàvatpradhànàhuti caturgçhãtàni pa¤cagçhãtàni và samavadyati / yatrobhayaü havistatra tasyobhayasya, yathàmàsi÷ràddhe / tataþ pa÷càdagnerbarhiùyupasàdya pàlà÷ãü samidhamàdhàya sarvàneva mantràn samanudrutya sakçdeva pradhànàhutãrhutvà pràtaragnihotravallepamapamçjya barhiùi nimàrùñi yadyahani karma / atha ràtrau sàyamagnihotravat / tatassauviùñakçtãü dvitãyàmàhutiü uttaràhutivajjuhoti-agnaye sviùñakçte svàheti sthàlãpàkeùu / 'yadasya karmaõa' ityàjyahomeùu / i÷ànayaj¤e tu karma tatra coditena mantreõa / tataþ pårvavallepamavamçjya pràcãnàvãtã dakùiõato bhåmau nmàrùñi / tataþ srucaü sàdayitvà aïguliprà÷anàdinirlepanàntamagnihotravat / tato darbhaiþ sukprakùàlanaü, tataþ parisamåhanaparyukùaõe / etadàgnihotrikaü nàma tantraü sarvapàkayaj¤eùu àghàravatà tantreõa saha vikalpyate //11// ________________________ #<âpGs-Tàt_2.11:># tatra teùu pàkayaj¤eùu madhye pàrvaõàdiùu pa¤casu bràhmaõàvekùo vidhirbhavati / yo vidhiþ pratyakùameva bràhmaõamavekùate, nàgnimiddhvetyàdivallokàcàrànumeyam, so 'pyeùu vikalpena bhavatãtyartha- / nànayorvidhyormitha- saüsargaþ / nàpi smàrtasyànena bàdhaþ / pratyakùabràhmaõasyàpi smçtyanuvàde kalpasåtràdhikàraõanyàyena smçtitulyapramàõatvàt / ata eva 'sarva pàpmànaü tarati, tarati brahmahatyàü yo '÷vamedhena yajate'(tai.saü.5-3-12) iti ÷rutyà 'yajeta và÷vamedhena'(manu11-74) iti manusmçtyanuvàdenaca a÷vamedhadvàda÷avàrùikayorvikalpaþ / baudhàyanãye ca vyàkto 'yamarthaþ / tatrodàharanti-- àdhàraü prakçtiü pràha darvãhomasya bàdariþ / agnihotraü tathà'treyaþ kà÷akçtsnastvapårvatàm // iti (bau.gç.1-4-44) tàü na mithaþ saüsàdayedanàde÷àt' (bau.gç.1-5-1) iti / homamantràdayastu vidhyantarãyà arthàdàcàràccehàpi bhavanti / yadyasyàpi smçtitulyameva pràmàõyaü, kimartha 'bràhmaõàvekùaþ'iti ? / uktottaramevaitat / àgnihotrikavidhaubhreùe 'yadi yajuùña'(ai.brà.25-34) iti ÷rautaü pràya÷cittam / na tu smàrtanà÷e 'yadyavij¤àtà sarvavyàpadvà' (ai.brà.25-34.) iti //10// sarve pradhànahomàþ pradhànahomatvasàmànyàdeko homa ityabhipretya sviùñakçdapekùayà ÷rutiþ dvirjuhotãtyàha, na punardvireva juhotãti / 'saptada÷a pràjàpatyàn'(tai.brà.1-3-4) itivadiha sampratipannadevataikatvàbhàvàt / kecit-yàvantaþ pradhànahomàstàvanti caturgçhãtàni sruci sahàvadàya homamantràn sarvànanudrutya sakçdeva juhvati / dvirnimàrùñityàdi vyaktàrtham // prayogastu- na paristaraõadarvãsaüskàropastaraõàdãni, atrànupade÷àt / carupàkastvarthàdvidyata eva / tena caruõà pradhànàhutisviùñakçtprà÷anabhakùaõebhyaþ paryàptena darvãü pårayitvàparõàgniü darbheùu sàdayitvà'dàya tattanmantraiþ sarvàþ pradhànàhutãþ ktameõa hutvà darvyàstato lepamàdàya darbhairnimçjya ÷eùàtsviùñakçte hutvà pràcãnàvãtã punarlepamàdàyadakùiõato bhåmyàü nimçjyàya upasmç÷ya yaj¤opavãtã darvyà lepa maïgulyà'dàya prà÷ya ÷uddhyarthamàcamya punarapyevaü kçtvà udaïïàvatyotsçpya darvyà havi÷÷eùaü sarva bhakùayitvà tàü nirlehyàcamya tàü darbhairadbhiþ prakùalayediti / nanu-vai÷vadevaupàsanahomayoþ kasmànnàyaü vidhiþ ?ucyate / tatra 'ubhayataþ pariùecanam'(àpa.gç.7-22)iti ekakàryayoþ dvayorapi vidhyoþ parisaïkhyànàt ata eva barhirlepapratipattyorabhàvàcca // kecit-pàkayaj¤a ityatra pàka÷abdasyàlpavàcakatvàt vivàhàdayo 'pi somàdyapekùayà pàkayaj¤a iti teùvapyayaü vidhiriti / tanna;teùàü manuùyasaüskàràrthatvena apràdhànyàt pradhànavàciyaj¤a÷abdavàcyatvànupapatteþ //11// ekàgnividhikàõóe vivàhamantràõàü pårvamàmnànàt vivàhameva pårva vyàkhyàsyan tasyodagayanàdiniyamàpavàdena kàlamàha-- 3. vaivàhikaviùayàþ - 1.vivàhakàlaþ / ## ## #<âpGs-Anà_2.12:># atha vivàhavidhiþ pràgupanayanàt / ÷i÷iraü parihàpyoti vaktavye ÷ai÷irau màsàvityucyate 'uttama¤ca naidàgha'mityatra màsapratipattyartham / anyathà divaso 'pi pratãyeta / sarrvatuvidhànaü udagayanàpavàdaþ / pårvapakùàdayastu paribhàùàpràptàþ vivàhe 'vasthità eva yathopanayane vasantàdividhàna iti kecit / anye tu pårvapakùàderapyapavàdaü manyante / teùàmaparapakùe ràtrau ca na niùidhyate vivàhaþ //12// ________________________ #<âpGs-Tàt_2.12:># %% prateyokaü màsadvayaråpàþ vivàhasya kàlàþ / dàda÷àpi màsàþ sàparapakùàdikàþ kàrtsnye kàlà ityarthaþ / çtava ityanena lakùaõayà màsà eva vidhitsitàþ, nartava iti kuto 'vagamyate ?ucyate- ÷ai÷irau màsàviti màsaparyudàsàt / anyathà vidhiparyudàsayorekaviùayatvàt laghutvàcca ÷i÷iraü parihàpyeti bråyàt / prayojanaü tu vivàhasya pårvapakùàdiniyamàbhàvaþ / yatra punarupanayanàdàvevaüvidhahetvabhàvàdçtoteva vidhitsà, tatra dvavadànadvàrà puroóà÷asya yàgasàdhanatvavat sàmànyavidhyavaruddhapårvapakùàdidvàreõàpi çtoþ karmasàdhanatvàsiddheþ pårvapakùàdirniyata eva / ÷i÷irasyarto- yau dvau màsau màghaphàlgunau, nidàghasya grãùmasya ya÷cottamontya àùàóhaþ, tànetàüstrãn màsàn%% varjayitvà / atrottamamiti tamappratyayàt yassaurato 'ntyo naidàghaþ, ya÷càdhikamàsato dvitãya àùàóhaþ tàvapi paryudastau //12// ## ## #<âpGs-Anà_2.13:># sarrvatuvidhànasya sarvàpavàdatvàt puõyàhavidhànàrthamidam / tathà ca ràtryaparapakùayoþ vivàhapiratiùedhaþ / evamapyuktagrahaõamanarthakaü tat kriyate muhårtaparigrahàrtham -yàni puõyàni nakùatràõi yàni puõyoktàni muhårtàni tàni sarvàõi vivàhasya yathà syuriti / tatra nakùatràõi jyoti÷÷àstràdavagantavyàni / pràtassaïgavo madhyandino 'paràhõassàyàmityete muhårtàþ //13// ________________________ #<âpGs-Tàt_2.13:># yàni jyautiùe puõyoktàni ÷ubhaphalapradatvenoktàni nakùatràõi / nakùatragrahaõasya pradar÷anàrthatvàttithyàdãnyati / tatra puõyoktàni sarvàõyatropasaühartavyàni //13// 2. vivàhe maïgalànuùñhànam / ## ## #<âpGs-Anà_2.14:># "bràhmaõàn bhojayitvà÷iùovàcayitve"tyevamàdãni sva÷àstraprasiddhàni / maïgalàni snàto 'hatavàsà gandhànulipta-, sragvã bhuktavànityevamàdãni nàpitakarmàïkuràrpaõàdãni lokaprasiddhàni / tànyetàni sarvàõi pratyetavyàni //14// ________________________ #<âpGs-Tàt_2.14:># ÷aïkhadundubhivãõàvavàditrasampravàdanàni kulastrãgãtàni ke÷a÷ma÷tvàdiprakalpanàhatadhautàcchidravicitravàsodhàraõagandhànulepanasugandhasragdhàraõàpadàtigamanacchatradhvajàdãni ÷iùñàcàraprasiddhàni maïgalàni vivàhe upasaühartavyàni //14// 3. àcàràdapi vaivàhikakriyàgrahaõam / #<àvçta÷càstrãbhyaþ pratãyeran // âpGs_2.15 //># ## #<âpGs-Anà_2.15:># mantrarahitàþ kriyàþ%<àvçta>%ityucyante / yasmin janapade gràme kule và yà àvçtaþ prasiddhàþ tàstayaiva vyavasthitàþ yathà pratãyeran na sarvatraivamartam //15// ________________________ #<âpGs-Tàt_2.15:># %<àvçtaþ>%kriyàþ vaivàhukya- avi÷eùàt samantrakà amantrakà÷ca / tàssarvà àstrãbhya- sarvavarõebhyassakà÷àdavagamya pratãyeran kurvãran vivoóhàraþ / tatra samantrakà- grahapåjàïikuràropaõapratisarabandhàdyà àcàrasiddhàþ / amantrakàþ nàkabaliyakùabalãndràõãpåjàdayaþ / tà÷ca yathàjanapadaü yathàvarõa yathàkulaü yathàstrãpuüsaü vyavasthità eva / na tu sarvàssarvatra samuccitàþ //15// ## ## #<âpGs-Anà_2.16:># nakùatrapra÷aüsàrthà gàthà vivàhaprakaraõe varaprasaïgàrthamudàhçtà / yadi varàþ kanyàyà varayitàraþ kanyà varaõàrta invakàbhiprasçjyante // 16 // ________________________ #<âpGs-Tàt_2.16:># te varàstairduhitçmadbhiþ / %%siddhàrthà bhavanti / tasmàdvaraprasaïge pra÷astaminvakà nàma nakùatram / 'invakà÷abdo mçga÷irasã'ti svayameva vyàkhyàsyati / tasmàt j¤àyate-smçtyantaraprasiddhà laukikyevayaü gàthà, na såtrakàrasya kçtiriti //17// ________________________ #<âpGs-Tàt_2.16:># %% mçga÷irasi'nakùatre ca lupi'(pà.2-3-45) iti saptamyarthe tçtàyà / ye %%varayitàro mçga÷irasi prasçjyante kanyàvaraõàrtha preùyante, te duhitçmadbhiþ%%prakarùeõa påjitàþ, siddhàrthà bhavantãtyarthaþ //16// iti ÷rãsudar÷anàcàryakçte gçhyatàtparyadar÷ane dvitãyaþ khaõóaþ // tçtãyaþ khaõóaþ 4. maghàsu gavàü krayàdinà grahaõam / ## ## #<âpGs-Anà_3.1:># yadi maghàbhiþ gàvaþ krayàdinà gçhyante tà÷ca gàvaþ pratinantità bhavanti / tasmàt goparigrahe maghàþ pra÷astàþ //1// ________________________ #<âpGs-Tàt_3.1:># 'àrùe duhitçmate mithanau gàvau deyau'(àpa.gha.2-11-18) iti vacanàdàrùe vivàhe varairdãyamànà gàvo duhitçmadbhirmaghàsu gçhyante / etaduktaü bhavati-àrùa vivàhaü maghàsveva kuryàt , na bràhmàdivat nakùatràntare 'pãti //1// 5. phalgunãbhyàü yudvàrtha senàvyåhanam / ## ## #<âpGs-Anà_3.2:># yadi phalgunãbhyàü vyåhyate senà yuddhàkàle sàca pratinandità bhavati / tasmàt senàvyåhe pra÷aste phalgunyau / avi÷eùàt pårve uttare ca / sarvatra"nakùatre ca lupã"(pà.så.2-3-45) tyadhikaraõe tçtãyà //2// ________________________ #<âpGs-Tàt_3.2:># atra ca vadhåþ phalgunyoreva%%nãyate svagçhyàt, na tu 'tàü tataþ '(àpa.gç.5-13) iti vacanàt bràhmàdivattadànãmeva // kecit-'invakàbhi'rityàdi 'phalgunãbhyàü vyåhyate'ityantamuttaratrenvakà÷abdasya vyàkhyànàt ÷àkhàntarãyà gàtheti kalpayantaþ, maghàsu gavàü krayàdinà svãkàraþ, senàyà÷ca yuddhe vyåhaþ, avi÷eùàt pårvayoruttarayorvà phalgunyoriti prakçtànupayogitayà vyàcakùate //2// 6 yàü duhitaraü bhartuþ priyà syàditi kàmayate tàü svàtãnakùatre dadyàt ## ## #<âpGs-Anà_3.3:># %% duhitaraü pità priyàü%%bharturiyaü%%nakùatre dadyàt / evaü dattà sà bhavatyeva tasya%% / ayaü càparo 'sya nakùatrasya guõaþ sà ptçgçhàt punararthinã nàgacchati / patugçha eva tasyàssarve kàmàssampadyante / anye tu nindàmimàü manyante / brahmaõàvekùo vidhiriti vacanàt anye 'pi smçtyapekùà nakùatyapekùà nakùatravidhayo bhavanti / anyathà puüsavane tiùyavat vivàhe idameva nakùatraü syàt //3// ________________________ #<âpGs-Tàt_3.3:># iyaü bhartuþ%% pità kàmayeta tàü%% svàtau varàya dadyàt / sà tasya%% naiva ca rogadàridyàdinà pãóyamànà arthinã punaþ pitçgçhamàgacchati;svagçha eva tasyàssarve arthossampadyanta iti bràhmaõàvekùo vidhiþ / atràpi pårvavat smàrtapuõyoktanakùatrairvikalpaþ //3// ## ## #<âpGs-Anà_3.4:># chandasi prayuktatvàdetayorarthakathanam //4// ________________________ #<âpGs-Tàt_3.4:># ete såtre vyaktàrte //4// -5) ## 7 vivàhe gavàlambhanam / ## ## #<âpGs-Anà_3.6:># vivàhasthàne gauràlabdhavyà duhitçmatà //5// ________________________ #<âpGs-Tàt_3.6:># vivàhasthàne gaussannidhàpyà //6// ## ## #<âpGs-Anà_3.7:># gçheùu ca gauràlabdhavyà tenaiva duhitçmatà / tayaurviniyogaþ //6// ________________________ #<âpGs-Tàt_3.7:># tathà gçheùu ÷àlàyàü anyà gaussannidhàpyà //7// kimarthamityata àha-- 8 gavà arhaõãyaþ / ## ## #<âpGs-Anà_3.8:># yà vivàhe gauþ tayà varamatithivat påjayet / atithivaditi vacanàt madhuparkeõa ca / "gomadhuparkaraho vedàdhyàya"(àpa.dha.2-8-5) iti vacanàt //7// ________________________ #<âpGs-Tàt_3.8:># %% vivàhasthàne sannidhàpitayà gavà, na tvanantaroktayà,%% atithiü yathà tathà%% påjayet / %% havirutpattidvàreõotsargadvàreõa và ïgabhåtayà yuktena madhuparkeõa varamavodàdhyàyinamapi påjayedityarthaþ //8// ## ## #<âpGs-Anà_3.9:># %% varasyà%% påjyaþ tena sahàgata àcàryasta%%gçheùu yà gauràlabhyate tayà / kimivetyapokùàyàü%% dityeva / vivàhe varàya tatsaheyobhya÷cànyasminnagnau pçtagannasaüskàro bhavati / vapàhoma÷catatraiva / apacitaya tatsahoyebhya÷ca gçheùu pçthagannasaüskàraþ / go÷ca vapà÷rapaõaü homa÷caupàsana evotyanuùñhànaprakàra- //8// ________________________ #<âpGs-Tàt_3.9:># %% varasya pitràcàryatvàdinà sambandhã, loke%% vidyà bhijanàdisampattyà / yadvà, varasyàpacitaþ påjyaþ / %% gçheùu sannidhàpitayà atithivadarhayediti sambandhaþ / etanmadhuparkadvayamapi vivàhàïgaü, prakaraõàt / dàtçpuruùàrthatve tu 'àcàryàyartvije ÷va÷uràya ràj¤o varàyàpacitàya ca'iti bråyàt / pratyuta 'atithiþ pitaro vivàha÷ca'(àpa.gç.3-10) iti vivàhasambandhamevàha / nanu-varaü càpacitaü càtithivadarhayediti vaktavye 'vivàhe gauþ'ityàdi kimartham?ucyate-ubhayoþ påjyorbhinnade÷atvena bhinnatantratvaj¤àpanàrtham; itarathà sambhavatàü tantratà syàt / 'sarvebhyo vaikàmavibhavatvàt'iti kalpàntare sarvebhyaþ çtvigbhyo vikalpena gavaikatvadar÷anàdihàpi varàpacitayorvikalpena prasaktaü gavaikatvaü màbhåditi pratiùedhàrtha ca //9// 9 goràlambhasthànàni / ## ## #<âpGs-Anà_3.10:># etoùveva triùu sneùu goràlambhaþ nànyatra pàkayaj¤eùu / atithi÷abdenàtithyakarma vyapadi÷yate"yatràsmà apacitiü kurvantã" (àpa.gç.13-2) tyevamàdi / pitç÷abdenàùñakà karma"÷vobhåte darbheõa gà"(àpa.gç.22-3) mityàdi / vivàha÷abdenànantaroktasya grahaõam / kalpàntaroùvã÷ànayaj¤àdàvapi goràlambha àmnàtaþ, tatpratiùedhàrtho niyamaþ / evaü bruvatà kalpàntare dçùñà anye vi÷eùà abhyanuj¤àtà bhavanti // 9 // ________________________ #<âpGs-Tàt_3.10:># %%vedàdhyàyyàgataþ%%aùñakàkarma,%% yadetatttrayaü etàvat gavàlambàïgaka4manimittam / etaduktaü bhavati- yathàtithiþ pitara÷ca gavàlambhàïgakarmanimittabhåtàþ evaü vivàho 'pyasmàdeva vacanàdvi÷eùaõàntaranirapekùà iti / yadyetatsåtramevaü na vyàkhyàyeta tatà 'gauriti gàü pràha'(àpa.gç.13-15) '÷vobhåte darbeõa gàmupàkaroti'(àpa.gç.22-3) 'vivàhe gauþ'(àpa.gç.3-6) ityetaireva siddhatvàt vyarthameva syàt;tena avedàdhyàyibhyàmapi varàpacitàbhyàü dharmoktagorahito madhuparko deyaþ / vedàdhyàybhyàü tu tatsahita iti // kecit-etatttrayamevàsmàkaü goràlambasthànam, na punaranyeùàmiva vikalpenàpãj¤ànabasi÷÷ålagavàparanàmà / evaü vadannasmàkamapi kalpàntaroktànapi vi÷eùàn vikalpenànujànàtãti //10// atha vivàhe varjanãyàþ kanyà àha-- 10 varaõe varjanãyàþ kanyàþ / ## ## #<âpGs-Anà_3.11:># vareùu varaõàrtha pràpteùu yà kanyà svapiti roditi niùktàmati vàgçhàt, tasyà varaõaü na karttavyam / a÷ubhaliïgànyetànãti / pari÷abdo 'tyantapratiùedhàrthaþ mana÷cakùuùornibandhe satyapãti //10// ________________________ #<âpGs-Tàt_3.11:># yà vareùu varaõàrtha pràpteùu svapiti, yà roditi, yà và gçhànniùktàmati, tà età%%atyantaü varjayet, çddhau jyotiùàdibhirj¤àtàyàmapi;yatassvàpàdãnàmatrànçddhiliïgatvaü prabalatvaü ca vivakùitam //11// ## ## #<âpGs-Anà_3.12:># %%vàcànyasmai dattà / %%du÷÷ãlà và sà bhavati a÷ubhalakùaõà và / %%viùamadçùñiþ / %<çùabà>% çùabha÷ãlà / %<÷arabhà>%atidar÷anãyà / jàràstàü kàmayeran sà ca tàn / %% vinatagàtrà, kubjà và / %%vistãrõajaïghà / %%apanãtake÷à / %%maõóåkatvak a÷lakùõetyartaþ / vàmanetyanye / %%kulàntare jàtà kulàntarasyàpatyatvaü gatà và, yasyàü và garbhasthàyàü màtà asthisa¤citavatã / %% rati÷ãlà / %% vatsàdãnàü pàlayitrã / %% vamitravatã bahumitretyartaþ / svayaü và mitrabhåtà%< / svanujà>% yasyà svanujà ÷obhanà svayaüdar÷anãyà sà svanujà varajananàdårdhvamalpãyasi kàle jàtà tasminneva saüvatsare jàtetyanye / %% varùeõàdhikà varùakàrã svedana÷ãlà ityanye / varjayedityucyate varaõe parivarjayedityasyànuvartanaü màbhåditi / tena yoùu varaõaü nàsti bràhmàdiùu vivàheùu teùivapyàsàü pratiùedhaþ / ki¤ci tadanuvçktàvatyantapratiùedhaprasaïgaþ //11// ________________________ #<âpGs-Tàt_3.12:># dattàdyàþpa¤cada÷a kanyà varjayet / %%aneyasmai vàcà prati÷rutà, udakapårva và pratipàdità / %%adar÷anàrtha ka¤cukàdibhiràvçtà, prayatnasaürakùyamàõà và dau÷÷ãlyàdi÷aïkayà / %%piïgàkùã, babhruke÷ã và, viùamadçùñirvà / %<çùabhà>% pradhànà, çùabhasyeva ÷arãraü gatiþ ÷ãlaü và yasyàssà, kakudvàsti yasyàssà / %<÷arabhà>% ÷ãrõadãptiþ, sarvanãlalomnã và, aråpà và, niùprabhà và / kecit-dar÷anãyà, yatassà jàrakàmyà / %%kubjà / %%vikañajaïghà, vistãrõajaïghà và / %% apanãtake÷à, ajàtake÷à và / %% alpakàyà, aruõadatã và maõóåkatvagvà / apare-vàmanàïgà, dagdhàïgà và / %%garbhasthàyàü yasyàü satyàü màtà bharturasthisa¤cayanakàrikà, kulàntarasya duhitçtvaü gatà và / %%ramaõà÷ãlà kandukàdikrãóàpriyetyarthaþ, çtusnàtà và / kecit-rati÷ãlà viùayopabhoga÷ãletyarthaþ / %%vatsakùetràdipàlikà / %%bahumitrà, sakhã và / %%÷obhanànujà yasyàssà, na tu ÷obhano 'nujo yasyàþ ÷obhanàyàmanujàyàü kadàcit pramàdassyàditi / kecit-varajanmasaüvatsara eva pa÷càjjàteti / %%varàdvarùeõàdhikà / yàtyantaü sravati sà và / %%tyanu÷aïge satyapi varjayediti punarvacanaü bràhmàdiùu sarveùu vivàheùvàsàü pratiùedhàrtham;asati gatyantare çddhàvapi parãkùitàyàü dattetataràsàmaniùedhàrtha và //12// ## ## ## #<âpGs-Anà_3.14:># nakùatraü nàma yàsàü tà tathà%%rohiõã gaïgà karejotyàdayaþ / tà÷ca vivàhe%%tathà %%evaü bhåtaü nàma ityartaþ / karà kàlà suveletyàdayaþ / tàþ%%varaõamapyàsàü na kartavyamityarthaþ // 12 // ________________________ #<âpGs-Tàt_3.14:># nakùatrasya nàmeva nàma yàsàü%%ekasya nàma÷abdasya lepaþ, uùñramukhàdivat / evamikhàdivat vigrahaþ rohiõã citretyevamàdayo nakùatranàmàþ / gaïgetyàdayo %% / ÷iü÷upetyàdyà%% / %%varjanãyàþ //13// repho và lakàro và yàsàü nàmnaupànta upadhetyarthaþ yathà gaurã ÷àlãtyàdi / ÷eùaü vyaktam / atra cakàreõa garhità ityanukarùaõàt àsàü varjanãyatve siddhe 'sarvà varaõe parivarjayat'iti vyartham / na;sugrahàrthatvàt / atha và yà età rephalakàropàntà gaurã ÷àlãtyàdyà-, yà÷ca prakàràntareõàpi smçtyantaroktà rephalakàropàntàþ, yathà sagotrà samànapravarà puü÷calãti tàssarvà varaõe parirjayediti j¤àpanàrtham / idaü tvihavaktavyam- asatyapi gatyantare vyakte 'pyçddhiliïge sragotràdãnàü sarvathàniùedha eva / gauryàdãnàü tu na tathà guptàdãnàmiveti // kecit nakùatranàmetyàdikeyaü ÷àstràntaragãtà gàtà, tasyàþ pàdapåraramàni 'sarvà varaõe parivarjaye'diti padànãti parikalpayanto, yasmànnakùatràdinàmà rephalakàropàntà÷ca garhitàþ tasmàttàssarvo varaõe parivarjayediti vyàcakùate //14// 11 çdviparãkùà / #<÷aktiviùaye dravyàõi praticchannànyupanidhàya bråyàdupaspç÷eti // âpGs_3.15 //># ## ## #<âpGs-Anà_3.16:># 'lakùaõasampannàmupayacchete'ti vakùyati / tatra lakùaõànàmaj¤àtatvàt tatparãkùaõopàya upadi÷yate / nacàyaü nityo vidhiþ;'saktiviùaya'iti vacanàt / %<÷akti>%ssàmarthya yadi samphavaþ / yadi vadhåj¤àtayo 'numanyeran tadà kartavyaü nànyathetyarthaþ / tat kathaü kartavyam?ucyate-dravyàõi pa¤cavakùyamàõàni mçtpiõóeùu praticchannàni kçtvà upanidhàya kanyàsamãpe nidhàya tàü bråyàdvaraþ- eùàü piõóànàü ekatamupaspç÷eti / kàni punastàni dravyàõi?nànàbãjàni saüsçùñàni vrãhiyavàdãni / vedyàþ pàüsånàhçtàn, sasyasampannàt kùetràdàhçtaü loùñaü, sakçt gomayaü, ÷ma÷ànàdàhçtaü loùñamityetàni / bãjànàü dravyatvàvyabhicàre 'ri dravyàõãtyucyate-÷àstràntare dçùñànàmanyeùàmapi dravyàõàmiha vikalpena pràptyartha tadyathà-avidàsinohadàt sarvasampannà devanàt kitavã iriõàdadhanyeti(à÷va.gç.1-5-6) //13// ________________________ #<âpGs-Tàt_3.16:># ÷aktissamarthyam / %% 'vakà÷aþ / asyàmçddhiparãkùàyàü varatatpakùiõàü sàmarthyasyàvakà÷e sambhavati, yadi kanyà ca tadãyà÷cemàü parãkùàmabhyupagaccheyurityarthaþ / yata evàtra ÷aktiviùaya ityàha, ata evaiùà çddhiparãkùà jyotiùàdibhirvaikalpikã, na tu nityavadvivàhàïgam / %%vakùyamàõàni mçtpiõóeùu ca praticchannànyekasmin bhàjane nidhàya kanyàü samãpe ca kçtvà, tàü bråyàdeùàü piõóànàmekamupaspç÷eti // 15 // kàni tànãtyata àha-- %%vrãhiyavàdibãjàni / %%ekasmin piõóe kùiptàni / %% saumikyàþ àhçtàn pàüsån / %% sasyasampannàdàhçtaü loùñam / avi÷iùñe prasiddhe //16// ## ## ## #<âpGs-Anà_3.18:># tatra bãjaspar÷ane prajàbhissamçddhiþ / vedipurãùe yaj¤aiþ, kùetraloùñe dhanadhànyaiþ, gomaye pa÷ubhiþ, ÷ma÷ànaloùñe maraõamiti yathàliïgàrthaþ / uttamamantyaü dravyaü%%garhante varjayantãtyarthaþ //14// ________________________ #<âpGs-Tàt_3.18:># %% caturõàmupaspar÷ane %% nànàbãjànàmupaspar÷ane prajànàü samçddhiþ / vedyàþ pàüsånàü yaj¤ànàü, kùetràlloùañasya sasyànàü, ÷akçta÷ca pa÷ånàmiti / çddhini÷cayàdvivàhakartavyatàni÷caya ityartaþ //17// %% ÷ma÷ànaloùñaü%% garhante ÷iùñàü, jàyàpatyoranyatarasya và maraõaliïgatvàditi //18// udvàhyàmàha-- 12 udvàhyakanyàsampat / ## ## #<âpGs-Anà_3.19:># uktà varjanãyàþ kanyàþ / atha gràhyà ucyante / bandhu÷abdena kulamucyate / yaduktamà÷valàyanena"kulamagre parikùeta ye màtçtaþ pitçta÷ceti yathoktaü puratà"(à÷va.gç1-5-100 diti / %<÷ãlasampannà>% àrya÷ãlà / %%strãlakùaõairupetà rogaràhità kùayàpasmàràdirahità //15// ________________________ #<âpGs-Tàt_3.19:># atra%% pratyekaü sambadhyate / %%pra÷astàbhijanàm / %<÷ãlasampannà>%màstikyàdiguõànvitàm%< />% lakùaõasampannàü gåóhagulphatvàdistrãlakùaõayuktàm / %%kùayàpasmàrakuùñhàdyacikitsyarogarahitàm / upayaccheta udvahet //19// atha varaguõànàha- 13 varaguõàþ / ## ## #<âpGs-Anà_3.20:># ÷rutavàn ÷rutàdhyayanasampannaþ / varasampat varaguõàþ / evaüguõàya kanyakà deyotyarthaþ //16// ________________________ #<âpGs-Tàt_3.20:># %%iti pårvavadvyàkhyànam / %<÷rutavàn>%÷rutàdhyayanasampannaþ;aviduùa÷codutakarmànadhikàràt, dharmàdyarthatvàcca vivàhasya / %%iti pårvavat ;tasyàpyasamarthatvenànadikàràt / evaübhåtà varasampat / evaïguõàya varàya kanyàdeyetyarthaþ //20// atharddhini÷caye ekàyaü matamàha-- ## ## #<âpGs-Anà_3.21:># %%kanyàyàü varasya%% nibandhaþ tçptirutpadyate %%rdhruvà,%%na dattàdiguõadoùàdyanudar÷anamàdaraõãyamityeke ÷iùñà bruvate / atra pakùe sarvaguõàsampannàyàmapi yasyàü mana÷cakùuùã na nibadhyete sà varjanãyà / ÷àstràniùiddhàstatràpi pakùe varjyà eva, yathà savarõà sargotreti //17// ________________________ #<âpGs-Tàt_3.21:># %% kanyàyàü varasya%%nitaràü bandhanaü, yasyàmàsattyati÷ayena manascakùuùã nibaddhe ava tiùñhata ityarthaþ / %%jàyàyàü satyàü dharmàdãnàü samçddhiþ,%%guõadoùànudar÷ana%%bråvate / etaduktaü bhavati- atra mana÷cakùuùornibandha evàdaraõe kàraõam, na tu jyotiùàdinà j¤àtà guõàþ / tathà tadabhàva eva parivarjane kàraõam, na svàpàdayo doùà iti / ubhayorapi matayordattàdãnàü niùedhamàdriyetaiva;'sarrvaõàpårva÷àstravihitàyàm'(àpa.dha.2-13-1) 'asamànàrùagotrajàm''pa¤camàt saptamàdårdhvam'ityàdivacanajàtàt //21// itthaüsudar÷anàryeõa gçhyatàtparyadar÷anam // prathame pañale 'kàri yathàbhàùyaü yathàmati // iti ÷rãsudar÷anàcàryakçte gçhyatàtparyadar÷ane tçtãyaþ khaõóaþ // samàpta÷ca prathamaþ pañalaþ ==================================================================================== atha dvitãyaþ pañalaþ caturthaþ khaõóaþ 4 vivàhaprakaraõam - 1 varapreùaõam / ## ## #<âpGs-Anà_4.1:># atha kanyàvaraõavidhiþ / invakàbhiþ prasçjyanta ityuktam / tasminnanyasmin và puõyanakùatreva bràhmaõàn bhojayitvà÷iùo vàcayitvà,%% bandhån%% saïgatàn%%÷rutàdhyayanasampannàn%% kanyàvarayitén%%prasthàpayot-yåyamamuùmàt kulàt mahyaü kanyàü vçõãdhvamiti / yadyapyevaüvidhe kàrye suhçdàmeva sambhàvanà tathàpi suhçda ityucyate mantravatàmasambhave suhçtvamàtraparigrahàrtham / mantravata iti bràhmaõànomeva grahaõam / tena kùatriyavai÷yayorapi bràhmaõà eva varàþ //1// ________________________ #<âpGs-Tàt_4.1:># pårvatra 'invakàbhiþ prasçjyante'(àpa.gç2-16) iti vivàhopayogino varapreùaõasya kàlo 'bhihitaþ / idànãü tasya vidhimàha-- %%àtmano mitràõi / %%àtmànaü pratyekakàryàn / %%mantrabràhmaõavataþ, '÷ucãn mantravataþ'(àpa.dha.2-15-11) itivanmantragrahaõasya pradar÷anàrthatvàt / %%varayitén / varaþ%%preùayet / ete yugmà bràhmaõà÷ceti kecit //2// ## ## #<âpGs-Anà_4.2:># gacchatastàn varànanantaramàmnàtasya mantrasamàmnàyasyàdito dvàbhyàü çgbhyàü paprasugmantetyotàbhyàü abhimantrayeta / abhilakùya mantroccàraõamabhimantraõam / tataste kanyàkulaü gatvà-evaügotràyàmuùmai sahatvakarmabhyo yuùmadãyàü kanyàü vçõãmaha-iti bråyaþ / tataste pratibråyuþ-÷obhanaü tathà dàsyàma-iti / tatra bràhme vivàhe daive càrthalopàt varaõalopaþ kalpàntaradar÷anàcca-nàtra varàn prahiõuyàditi / tathà gàndharvaràkùasayo÷ca //2// ________________________ #<âpGs-Tàt_4.2:># %%prasthitàn / mantrasamàmnàya%% 'prasugmantà'iti dvàbhyàü çgbhyàü%% / abhimantraõaü àbhimukhyena mantrasyoccàraõam / anumantramapyevam'anumantrayitavyadravyagatacitteneti tu bhedaþ // atha såtrasyàpårõatvàt krama ucyate- kçtapràõàyàmo 'varàn preùayiùye'iti saïkalpya, 'prasugmamte'ti dvàbhyàü varànabhimantrya, 'yåyamamuùmàt kulàt mahyaü kanyàü vçõãdhvam 'iti preùayet / tataste duhitçmato gçhaü gatvà, kanyàü dattasagotratvàdidoùarahitàü bandhvàdiguõasampannàü ca yatnato 'vadhàrya, duhitçmantaü pitrãdikaü 'gautamagotràya viùõu÷armaõe varàya bhavadãyàü kanyàü prajàsahatvakarmabhyo vçõãmahe'iti bråyuþ / tatassa pitràdir'dàsyàmã'ti pratibråyàt / tataste pratyetya,'suddhàrtà vaya'miti varàyà vedayeyuþ / etacca varapreùaõàdyàsuràrùayoreva, nànyeùu arthalopàt / atha yasminnahani vivàhaþ tataþ pårvameva pa¤came tçtãya vàhani yathà÷iùñàcàramaïkuràropaõaü kuryàt / tathà ÷vo vivàha ityadya vivàha iti ca / 'tathà maïgalàni''àvçta÷càstrãbhyaþ pratãyerat'(àpa.gç.2-14,15) ityuktàni karmàõi varo vadhå÷ca yathàkàlaü yathàyogyaükurutaþ / kecit-pårvedyurnàndã÷ràddhaü kalpàntaràditi / tataþ pitràdirvadhåkulaü pràptàya varàya kanyàmudakapårva dadyàt-imàü vatsarotrajàü lakùmãdàyãü gautamagotràya viùõu÷armaõe tapabhyaü prajàsahatvakarmabhyaþ pratipàdayàmãti / gàndharvaràkùasayostu na pratipàdanam, dàtçvyàpàrà napekùatvàt / tatastàü varaþ pratigçhya vivàhasthàne 'yatra kvacàgnim'(àpa.dha.2-1-13) ityàdividhinàgniü pratiùñhàpya, tatraiva yasyàü ÷àlàyàü kanyà'ste tàü gatvà madhuparka pratigçhõàti yathàrha yathàvidhi / evameva varàpacito 'pi //2// anantaraü varaþ kiü kuryàdityatràha-- 2. kanyàyàþ samãkùaõam / ## ## #<âpGs-Anà_4.3:># tato vivàhe ni÷cite pårvedyurnàndã÷ràddhaü kçtvà paredyurbraahmaõàn bhojayitvà÷iùo vàcayitvà varo vadhåkulaü gacchati / tasmai kårcadànàdi bhojanàntaü madhuparka datvà kanyàü pratipàdayati-tubhyamimàü prajàsahatvakarmabhyaþ pratipàdayàmãti / tatastàü varaþ svayaü dçùñvà tçtãyàmçcaü japet abhràtçghnãmityetàm / svayamityanucyamàne varaü dçùñvetyarthaþ syàt prakçtatvàt / svayaü grahaõàttu kanyàü dçùñvatyartho bhavati / tatra bràhme vivàha udakapårva pratipàdanam / gàndharvaràkùasayostu naiva pratipàdanam //3// ________________________ #<âpGs-Tàt_4.3:># varaþ%%kanyàma dçùñvà 'abràtçghnãm'iti%% çcaü%% / dçùñvai vacakùuùã upasaüharati / japa÷ca sarvatra càtussvaryeõa;natu karaõamantràdivadeka÷rutyà / 'eka÷ruti dåràtsambuddhau'(pà.så.1-2-33) 'yaj¤akarmaõyajapanyåkhasàmasu'(pà.så.1-2-34) iti vacanàt / atra ca svayamiti vi÷eùamaü varayitémàü prakçtànàmayaü japo mà bhåditi / kecit- svayaü vadhåmeva dçùñvà japet ;na tu varàniti / svayaü dçùñvetyàdi ca sarvavivàhànàmavikçtam //3// ## ## #<âpGs-Anà_4.4:># avayava÷a ãkùaõaü%% / aghoracakùurityeùà caturthãü //4// ________________________ #<âpGs-Tàt_4.4:># 'aghoracakùuþ'ityanayà samãkùeta / vadhvà dçùñvo svadçùñiü nipàtayati, aghoracakùurapighnyedhãti mantràliïgàt / kecit-samãkùeta avayava÷o nirãkùeteti / atra varo vadhå÷ca darmeùvàsãnaudarbhàn dhàrayamàõau kçtapràõàyàmau saïkalpayete- àvàbhyàü karmàõi kartavyàni, prajà÷cotpàdayitavyàü-iti // 4 // 3. tasyàþ bhruvorantare sammàrjanam / ## ## #<âpGs-Anà_4.5:># madhyamàsamãpe va4tata ityupamadhyamà tayàïgulyà anàmikayetyarthaþ / %%madhya%%idamahamityanena / saümàrjanamantro 'yaü na nirasanamantraþ / %%pratyaggatam / uparyupari ÷iro nirasyet / tata udakopaspar÷anaü aïguùñhasàhacaryàdupamadhyamayeti vi÷eùaõàdeva siddhe aïgulyeti vi÷eùyanirde÷o vispaùñàrtham / yajuùeti vi÷eùaõaü uttareõeti digvàcità÷aïkà mà bhåditi //5// ________________________ #<âpGs-Tàt_4.5:># %%upakaniùñhikà, na tu prade÷inã, tasyà visraüsiketi vyapade÷àt / %%'idamahaü yà tvayi'ityanena / ÷eùaü vyaktam / darbha nirasyàpa upaspç÷et //5// ## ## #<âpGs-Anà_4.6:># vadhvà svabandhånàü ca rodanaü%%rudantãti liïgàt / uttaràmçcaü 'jãvàrudantã'tyetàm, sarvatra samàve÷anànte vivàhakarmaõyasminnimitte 'yaü japo bhavati / nimittàvçttau mantra àvartate //6// ________________________ #<âpGs-Tàt_4.6:># jãvàürudantã'ti mantraliïganuråpe nimitte pràpte màtràdibhiþ kanyakayà và anyonyaviyogacintayà rodane kçte imàmçcaü japet //6// 4. tasyàþ snànàrthajalàharaõàrtha yugmànàü bràhmaõànàü preùaõam / ## ## #<âpGs-Anà_4.7:># vadhåsnàpanàrthànàmapàmàharaõaü%%'vyukùatkråra'mi tyetayà / mantravataþ%% prasthàpayet / 'tathà maïgalànã'tyeva siddhe yugmavacanaü pa¤cabhirmantraiþ snàpanaü vakùyati, tatra pratimantraü snàpanàvçttiþ / tatra ca snàpanasyàyugmatvàt tadarthànàmudakumbhànàmapyayugmatvaü syàt / evamàhartéõàü bràhmaõànàmapi / ato yugmànityucyate / tena pratimantraü kubhbhabheda- pratikubhbhaü bràhmaõabheda÷ca siddho bhavati / tatra yadi catvàraþ kumbhàþ caturthena kubbhena caturthapa¤camàbhyàü mantràbhyàmabhiùekaþ / yadà tvaùñau tadà pratimantraü pa¤cabhiståùõãmitaraiþ / samavetavacanamudakàharaõe saha pravçttyartham / mantravata iti bràhmaõànàü grahaõam,"àsyai bràhmaõà"iti mantre dar÷anàt //7// ________________________ #<âpGs-Tàt_4.7:># %% samasaïkhyàkàn / %%iti pårvavat / %%'vyukùatkråram'ityetayà praiùatvàduccaiþ prayuktayàdbhyaþ p%%vadhåsnàpanàrthà upa àhartu preùayet / ete ca bràhmamà eva,'àsyai bràhmaõà'iti mantraliïgàt / te ca bràhmaõà yàsvapsu puruùàþ snànàdiùu pårva na mçtàþ tàbhyastçõàvakàdyapanãyàpa ànanyanti;'avãraghnãþ'iti mantraliïgàt //7// 5. tasyàþ snàpanam, ahatavasradhàraõaü, yoktrasannahanaü ca / ## ## #<âpGs-Anà_4.8:># tatastairapsvàhçtàsu%%vadhvà÷i÷arasi%%darbhaiþ parikalpitaü maõóalaü%%'aryamõo agni'mityanena%% tasminniõve ittarayà 'khe 'nasa'ityanayà dakùiõaü yugacchidraü dakùimasyà yugadhuro bàhyacchidraü%%ùñhàpya tasmin%%'÷aü te hiraõya'mityetayà%%tàbhiradbhistà%% %%'hiraõyavarõà'ityetàbhiþ pratimantraü snàpayati / kathaü punacchidrasyàntardhànena snàpanaü saübhavati | tathàntardhànaü kurute yathodakamavasravati / tatastàmuttarayarccà 'pari tvà girvaõo gira'ityetayàhatena vàsasà'cchàdayati / svayameva mantramuktvà paridhàpayati àcchàdyàcamayya uttarayarcà à÷àsànetyetayà yoktatreõa sannahyati / årdhvaj¤umàsãnà(àpa.÷rau.2-5-2) mityàdidàr÷apaurõamàsiko vi÷eùa iheùyate //8// ________________________ #<âpGs-Tàt_4.8:># %%darbhaiþ parikalpitamiõvaü nigalàkçtiü parimaõóalàkàramityarthaþ / %% 'aryamõo agniü'ityanena %% %%vara%%khe 'nasa'ityetayà%% yugasya dakùiõaü cdraü dakùimasyà dhuro bàrahyachidraü %%'÷aü te hiraõyam'ityeta%%'hiramyavarõà÷÷ucayaþ pàvakàþ pracakramurhitvà'ityàdibhiþ p%%çgbhiþ snàpayati / etacca pa¤cànàmante sakçdeva, 'vacanàdekaü karma bahumantram'(àpa.pa.1-47) ityuktatvàt / evaü sarvatra evaü vidheùvannaprà÷anàdiùu // kecit- pa¤cabhiriti vacanàt pratimantramiti / tanna;tisçbhyo ' va÷iùñayorvikalpanivçttyarthatvàdasya / itarathà kriyàbhyàvçttivàcaka pratyayà÷ruteþ guõàrtha pradhànasnànàbhyàvçttikalpanàpattiþ, prayuktigauravaü ca // uttarayà 'pari tvàr rvaõo giraþ'ityetayà / ahatena anivasitena vàsasà paridhàpya, dviràcamapya, uttarayà 'à÷àsànà saumanasam' ityetayà yoktreõa sannagyati / kçtsnavidhànaü / kecit-aiùñikasannahanavidhipradar÷anàrthamiti //8// ## ## #<âpGs-Anà_4.9:># atha sannahanànantaraü'yatra kvacàgni'mityàdikalpenàgniü prasàdhayati / mathitvà ÷rotriyàgàràdvàhçtya tato vadhåmagnimabhyànayati / uttarayarcà 'påùàtveta'ityetayà / ànayanamantro 'yam / hastagrahaõaü tu tåùõãmeva / udagagravacanaü dakùiõàgranivçttyartham //9// ________________________ #<âpGs-Tàt_4.9:># atha÷abda uktàrthaþ arthakçtyapratiùedhàrtha iti / %% vadhåü%%'påùà tveto nayatu'ityetayà %%gnyabhimukhamànayati;nayatviti mantraliïgàt / vyavahite 'pi nayane viniyogàt%%agneradåreõa'pascàdugagraü %%kañe yugapa%% yatottaro %% dakùiõà vadhåþ //9// 6. agnerupasamàdhànàdi karma / ## ## #<âpGs-Anà_4.10:># athaivamupavi÷yàgnerupasamàdhànàdi karma pratipadyate / agnimidhvà pràgagrairityàdi àjyabhàgànte karmaõi kçte athànantaramupotthàya enàmàsãnàü vajhåü tçtãyasyànuvàkasyàdito dvàbhyàmçgbhyàü 'somaþ prathama'ityetàbhyàmabhimantrayeta / agnerupasamàdhànàdi vacanaü tantrapràptyartham / àjyabhàgàntagrahaõamabhiman6õàderuttarasya karmaõa- kàlopade÷àrtham / atha÷abdo 'vasthàntarapradar÷anàrthaþ / àjyabhàgàntamàsãnaþ kçtvà atotthàyàbhimantraõàdi pratipadyata iti / tathà ca bodhàyanaþ-athàsyà upotthàya hçdayade÷a (bau.gç.1-4-1) miti / à÷valàyana÷ca-tiùñhan pràïmukhaþ pratyaïmukhyà àsãnàyà (à÷va.1-7-3) iti / enàmityucyate agnerabhimantraõaü mà ÷aïkãti / uttaràbhyàmiti vaktavye àdito dvàbhyàü ityucyate mantrasamàmnàye anuvàkavyavasthàpradar÷anàrtham / tena"÷eùaü samàve÷ane jape"dityàdàvanuvàka÷eùasya grahaõam //10// ________________________ #<âpGs-Tàt_4.10:># athaü tantropade÷aþ kramàrtha ityuktameva / yadi tu làjahomàstantra÷ånyà àgantukàþ, tadà sa kramatantravidhànàrtaþ / athoti pårvavat / kecit kalpàntarasiddho potthànànantaryapradar÷amàrthamiti // %%vajhåü varaþ%<àdita a>%nuvàkasya 'somaþ prathamaþ'ityasya 'somaþ prathamaþ 'iti%% çgbhyàmabhimantrayeta //10// 7. pàõigrahaõam / ## ## #<âpGs-Anà_4.11:># atha tathaivàvasthitaþ%% asyàþ tathaivàsãnàyà dakùiõamuttànaü hastaü gçhõãyàt / %%nyakbhåtena pastena / idaü pàõãgrahaõaü nàmakarma / dakùiõeneti na vaktavyam / ekapàõisàdhyeùu karmasu dakùiõasyaiva prasiddhatvàt / athàprasiddhaþ, anyatràniyamaþ pràpnoti / yathàtraiva purastàdupanayane ca / evaü ta4hi nàtra dakùimahasto vidhãyate / kiü tarhi?nyaktàvidànàrtamanådyate yo 'yaü dakùiõo hasta- sarvakarmasu prasiddhaþ tena nãcàpàõigrahaõamiha kartavyamiti / asmàdeva cànuvàdàt sarvatra dakùiõapàõiriti siddham //11// ________________________ #<âpGs-Tàt_4.11:># anena nityavidhinà 'so 'bhãvàïguùñham'ityetàvanmàtrasya vyavahitasyàpi sambandhaþ / itarathà sa iti na bråyàt / asmai asyà vadhvàþ;ùaùñhyarthe caturthã / %%varassvena%% nyagõåtena dakùimahastena / %%abhiruparyathaþ / ivetyavadhàrakaþ / uparyaïguùñhameva gçhõãyàt //11// atha kàmyaü vidhidivayamàha-- 8. tatra kàmanàyàü vi÷eùaþ / ## ## #<âpGs-Anà_4.12:># aïgulãreva nàïguùñhaü nàpi pàõitalam / pårvoktasyaivàyaü kàmasaüyukto vi÷eùavidhiþ / tenehàpi dakùiõena nãcà hastenetyevamàdayo vi÷eùà bhavanti //12// ________________________ #<âpGs-Tàt_4.12:># aïgulãreva nàïguùñham / ÷eùaü nityavat //12// ## ## #<âpGs-Anà_4.13:># gçhõãyàdityanuvartate //13// //14// ________________________ #<âpGs-Tàt_4.13:># %%, yathà varasyàïguùñhalomàni sarvàõyevopari bhavanti tathà gçhõàti / ÷eùaü nityavadeva / ato vadhvaïguùñhamapyuttànam // 13 // pårvoktasya nityasya kàmyayo÷ca mantrànàha-- ## ## #<âpGs-Anà_4.14:># yaþ màõigrahaõe kàmaü necchati sa pàõimabhãvàïguùñhamabhãva lomàni gçhõãyàdityeva / abhi÷abda uparibhàve / iva ÷abda- ãùadarthe / yathà lomàni hastajàtàni iùadabhispçùàñni bhavanti / %%tathà gçhõãyàdityarthaþ / "lomànte hastaü ÷àïguùñhamubhayakàma" (à÷va.gç1-7-5) ityà÷valàyanaþ //15// ________________________ #<âpGs-Tàt_4.14:># gçhõãtãti sambandhaþ / sarvàsàmanta eva //14// 9. saptapadãgamanam / ## ## #<âpGs-Anà_4.15:># athedànãmenàü vadhåmçttthàpyottareõàgniü yo de÷astasmàt prakramya pràcãü và di÷amabhi udãcãü và dakùiõena padà sapta padàni prakràmayati ekamiùa ityetairmantraiþ / pràggatànyudaggatàni và padàni nidhàpayatãtiyarthaþ / atra svayameva pàdaü gçhãtvà mantràü÷coktvà nidhàpayati / saübhàràkramaõavat / dakùiõena padeti mantràõàü dakùiõasambandhàrtha pårvapravçttyartha ca, tasmàttåùõãmitarasya pa÷càdanupravçttiþ / iha somàya janivide svàhetyetaiþ pratimantramityatra etaiþ pratimantramiti na vaktavyam / yathàcaitattathà tatraiva vakùyàmaþ / tasmàttayorihapakarùeõa saübandhaþ / ekamiùa ityetaiþ pratimantramiti / itarathà pratipadaü mantrasambandho na sidhyati / padànà¤ca saptasaükhyàniyamo 'tottaràbhistisçbhiþ pradakùiõa'mityatra tisçõàmante pariktamaõàrambhaþ tadvadihàpi syàt / 'viùõustvà nvetvi'ti sarvatrà nuùajan japati prathamottamayoþ pañhitatvàt // 16 // ________________________ #<âpGs-Tàt_4.15:># athàgneradåreõottarata àrabhyainàü%%pàdena%%pràgàyatànyudagàyatàni và sapta padàni prakramayati;'ekamiùe'ityàdibhissaptàbhióa- 'viùõustvànveùu'ityanuùaktaiþ pratimantram //15// ## ## #<âpGs-Anà_4.16:># uktaü saptapadàni pratimantraü prakramayatãti / tatra saptame pade nihite pàdamupasaügçhyaiva 'sakhàsaptapade'tyàpabhya japati homamantrebhyaþ pràk ye mantràþ tànityarthaþ / ta6 kalpàntare dç÷yate 'saptamaü padamupasaügçhyeti //17// pràgdhomàdityucyate japaparimàõàrtham //1// ________________________ #<âpGs-Tàt_4.16:># sa vara%% nihite 'sakhà saptadà'ityàdi 'sånçte'ityantaü japati, càtussvaryeõaiva //16// iti ÷rãsudar÷anàcàryakçte gçhyatàtparyadar÷ane caturthaþ khaõóaþ atha pa¤camaþ khaõóaþ 10 vaivàhikàþ pradhànahomàþ / ## ## #<âpGs-Anà_5.1:># samàpya japamathàgniü pradakùiõaü karoti tayà saha pradakùiõaü pariktàmatãtyarthaþ / sarvatra dakùiõe haste gçhãtvà parikramaõam / tato yatàsthànamupavi÷ataþ / yasya yat sthànamupadiùñaü 'uttaro vara'iti tasminnityarthaþ / %%vadhvà%%anvarabdhavatyàü %%ùùoóa÷a pradhànàhutãrjuhoti / homàya janividesvàhetyotaiþ pratimantram / darvãhomatvàdevopave÷ane siddhe upavi÷yetyucyate niyamàrtha-uttarà eva ùoóa÷opavi÷yajuhoti, anyàþ sthitvaiveti / tena làjàstiùñhatà hotavyàþ / tathà ca kalpàntareùu bahuùu dç÷yate bodhàyanànàü bahvçcànàü chandogànàü vàjasaneyinàmàtharvaõikànà¤ca / upahomoùu yathàpràptamàsanameva bhavati / etacca vakùyàmaþ-- / anye tvàsãnayoreva homamicchanti / 'somàya janivida'iti mantranirde÷o homamantràõàmadipratyayanàrthaþ tena pràgeva tasmàt japamantràþ / taduktaü purastàt pràgghomàditi / uttarà àhutã rityeva pratimantraü homassiddhaþ yathànyeùu homeùu / etaiþ pratimantramityetattu purastàdapakçùyata ityuktam / tatràdita÷catvàro mantràþ svàhàkàràntàþ pañhitàþ / tato dvàdasarcaþ, tàsvante svàhàkàraþ juhoticodanaþ-- svàhàkàrapradànaþ iti //2// ________________________ #<âpGs-Tàt_5.1:># sakheti japitvà,%% homàtpràk agnipradakùiõameva vadhvà sahakuryànnànyadarthakçtyamàva÷yakamapi;'pràgghomàdi'tyadhikagrahaõàt / tato %% 'uttaro varaþ ityuktasthànànatikrameõa, na tvaniyamena,%%vadhvà%%uttaramantrakaraõikà %<àhutã>%rhomàn juhoti / ke punasta uttare mantràþ?kathaü ca juhoti ?ityata àha- 'somàya janivide'ityàdayaùùoóa÷a mantràþ / teùàmadita÷catvàri yajåüùi, 'preto mu¤càti'ityàdayo dvàda÷arcaþ / etaiþ- pratimantraü pratisvàhàkàraü juhoti, na punaþ 'yaj¤aüsvàhà vàci svàhà vàtedhàssvàhà'(tai.saü.1-1-13) itivat 'avadãkùamadàstha svàhà'(ekà.1-4-4) ityetenaiva svàhàkàreõa homaþ / pårveùàmahomàrthatà ca / juho÷abdàrtha÷ca taddhitena caturthyà mantraliïgàdinà và pratipannà÷codità devatà÷coditenaiva caturthyanta÷abdenodi÷ya yajamànena tyaktasya haviùa÷coditàdhàre prakùepaþ / iha ca mantraliïgàt somàdayo devatàþ / tà÷ca na janivittvàdiviseùavi÷iùñàþ / homavidhyanupapattyà hi mantrapratipannànàü devatàtvaü kalpyam, sàca devatàmàtrakalpanayo ÷àmyati / na punarnirbãjàü gurvãü vi÷iùñakalpanàü prayuktigauravàpàdikàmayuktàmapekùate / na ca gràhakamantràmnànatayoranupapattyà vi÷iùñànàü devatàtvakalpanà / vi÷eùaõànàü 'mårdhà divaþ kakut' ityàdivat stuttyà devatàdhiùñhànànvaye 'pi tayo÷ca ritàrthatvàt / havi÷càjyamà'juhotãti codyamàne sarpiràjyaü pratãyàt'(àpa.pa.1-25) iti paribhàùàvacanàt / vivàdàderayaj¤atve 'pi yaj¤eùvadhikariùyamàõapuruùadehayogyatàpàdakatvena tatra yaj¤adharmà yuktà eva / anyathà àdhànapavamàneùñyàdiùvayaj¤eùu 'yaj¤opavãtã pradakùiõam'(àpa.pa.2-15) ityàdayo na pràpanuyuþ / homàdhàraståpasamàhito 'gnissthita eva //1// 11 vadhvàþ a÷mana uparyàsthàpanam / ## ## #<âpGs-Anà_5.2:># padaprakraõaõaü padàsthàpanam%% dçùatputraþ / sa ca pràgeva pàtraissaha pratiùñhàpito bhavati //3// ________________________ #<âpGs-Tàt_5.2:># vyaktàrtham //2// 12 làjahomàþ / ## ## ## #<âpGs-Anà_5.4:># atha÷abdaþ sthànasambandhàrthaþ / athotthita evàsyà÷cotthitàyà eveti / tenàvadànaprabhçtthànameva bhavati / tatra dàr÷apaurõamàsiko 'vadànakalpaþ pradar÷itaþ na kalpàntaram / tadihàpi pratyabhidhàgaõaü pa¤càvatta¤ca pa¤càvattinàü bhavati / làjànàü ca laukikaþ saüskàraþ / pàtrai÷ca saha sàdanaprokùaõe bhavataþ / a¤jalestu na sàdanàdi bhavatãtyuktam //4// sodaryo làjànàvapatãti vacanàt upastaraõàbhighàraõe varasyaiva bhavataþ / pakùàntare tu tasyaiva sarvam //5// ________________________ #<âpGs-Tàt_5.4:># ete api såtre vyaktàrthe / àcàràllàjànàü triràvàpo jamadagnãnàm / làjahomà÷càpårvàþ, 'asyà a¤jalàvustãya'ityàdi kçtsnavidhànàt pàrvaõàtide÷àbhàvàt pàkayaj¤adharmàgnimukhapratyabhighàraõasviùñakçlle pà¤janànàmapràptireva // kecit-kçtsnàvidhànàdeva sàdhàraõatantrasya pràptyabhàvàt làjakiü÷ukahomeùu tantramadhyasthaü yena juhotàtyàdya¤jalisaüskàramapi necchanti //3// ## ## #<âpGs-Anà_5.5:># varasyaiva juhotikriyà / pàtrasthànãyo vadhva¤jaliþ //6// ________________________ #<âpGs-Tàt_5.5:># vara eva 'iyaü nàrã'ityanayà çcàbhinnena vadhva¤jalinà devatãrthena làjàn juhoti / na pàr÷vena;upade÷àtide÷orabhàvàt / kecit-'pradakùiõamagniü kçtvà yathàsthànamupavi÷ya'ityeùa vidhiruttarato varo 'bhyantarato vadhårityevaüråpayathàsthànaniyamàrtho na yujyate / kutaþ? yato vivàhe vadhåpràdhànyena tasyà abhyantarãbhàvo nyàyasiddhaþ / vadhåpràdhànyaü ca strãõàü apunarvivàhàdeva veditavyamiti / etacca 'tasminnupavi÷ata uttaro varaþ'(àpa.gç.4-9) ityatra såtre vyàkhyàtam / ato yathàsthànànuvodena paribhàùàsiddhopave÷ananiyamàrtha evàyaü vidhiþ / uttaràùùoóa÷aivàhutàrupavi÷ya juhoti, na làjahomànapi / te tvasmàdeva niyamàt bahutaragçhyàntarànurodhàcca avigãtàsmadãyàcàramullïghayàpi tiùñhataiva hotavyà iti / tanna;yata aupàsanotpàdanadvàrà dehasaüskàrotpàdanadvàrà ca jàyàpatyubhayasàdhyayaj¤opakàrake vivàhe tayorsamameva svàmitvalakùaõaü pràdhànyam / api ca coditasarvakarmasu patiprayoge yastvayà dharmàþ kartavyasso 'nayà vadhvà saheti patnyàssahatvavacanàt pratyuta apràdhànyameva strãõàm / apunarvivàhastvàsàmapràdhànye 'pi 'tasmànnaikà dvau pati vindate'(tai.sa.6-6-4) iti niùedhabalàdevopapadhyate / tasmàt nyàyato 'bhyantarãbhàvasyàniyame viparyaye và pràpte, upave÷anànuvàdena yathàsthànamuttara eva vara ityetanniyamàrtha evàyaü vidhiþ tena làjahomà apyàsãnenaiva hotavyàþ / tasya 'àsãno darvãhomàn juhoti'(àpa.pa.3-10) iti sarvadarvãhomànàmavi÷eùeõàsmàkaü coditatvàt, svasåtroktaviùaye bahutaràõàmapi gçhyàntaràõàmanupasaühàryatvàcca //5// 13 agnipradakùiõàdi / ## ## #<âpGs-Anà_5.6:># %%tubhyamàgre paryavahannityàdibhuþ agniü pradakùiõaü karoti / tàü haste gçhãtvà tisçõàmante parikramaõàrambhaþ 'vacanàdekaü karma bahumantra'miti / uttaràbhiriti bahuvacanenaiva tritvaparigrahasiddhe tisçbhiriti vacanaü tisçbhirekameva parikramaõaü yathà syàt pratimantraü kriyàbhyàvçttirmà bhåditi //7// ________________________ #<âpGs-Tàt_5.6:># uttaràbhiþ 'tubhyamagre paryavahanaü'ityàdibhistisçbhiþ / pradakùiõamagniükçtvà / yathà purastàtà tathà àtiùñhemamityanayà //6// ## ## #<âpGs-Anà_5.7:># yathà purastàditi vartate / uttarayà 'aryamaõaü nu deva'mityetayà //8// ________________________ #<âpGs-Tàt_5.7:># làjahoma÷cottarayà 'aryamaõaü nu devam'ityetayà //7// ## #<àsthàpanam // âpGs_5.9 //># ## #<âpGs-Anà_5.9:># punarapi parikramamamagneþ kartavyaü àsthàpana¤cà÷manaþ / puna÷÷abdaþ kriyàbhyàvçttidyotanàrthaþ / tenottaràbhistisçbhirityàdirbhavati //9// ________________________ #<âpGs-Tàt_5.9:># agnipradakùiõam //8// àtmanaþ //9// ## ## #<âpGs-Anà_5.10:># %%'tvamaryame'tyetayà çcà //10// ________________________ #<âpGs-Tàt_5.10:># 'tvamaryamà bhavasi'ityetayà //10// ## ## #<âpGs-Anà_5.11:># punas÷abdaþ pårvavat //11// ________________________ #<âpGs-Tàt_5.11:># 'homa÷cottarayà'ityàdiùu pa¤casu såtreùu 'yathà purastàt'ityanuùaïgaþ / kàryaþ kàryamiti ca yathàliïgaü vàkya÷eùaþ //11// ## ## #<âpGs-Anà_5.12:># pårvamagnerupasamàdhànàdivacanena tantrapràptirdar÷ità / idaü tu vacanaü kolopade÷àrtha parikramaõàdårdhva jayàdayo yathà syuriti / itarathà jayàdãnupajuhotãti vacanàllàjahomànantaramupahomaþ syàt tatastçtãyaü parikramaõam //12// ________________________ #<âpGs-Tàt_5.12:># etaduktàbhipràyam-yatra vacanaü tatraiva jayàdayo, nànyatra;anvàrambha÷caiùu nàstãti //12// 14 yoktravimokànantaraü ÷ibikàdinà vadhvàþ svagçhaü prati nayanam / ## ## #<âpGs-Anà_5.13:># pariùecanànta grahaõaü tantra÷eùopalakùaõam / tena praõãtàvimokasyàpyante yoktravimokaþ / jayàdi pratipadyata ityeva siddhe pariùecàntagrahaõaü tadanantarameva yoktravimoko yathà syàt prasthànakàle mà bhåditi / %%'pra tvà mu¤càmã'tyetàbhyàm;vacanàdekaü karma bahumantramiti / dvimantro vimokaþ / tata iti vacanaü yoktravimokasya prasthànakàlaniyamo mà bhåt yathopapadyate ÷vo và sadyo và tadà pratiùñhetetyevamartham / %%rathàdibhirnayanaü,%%manuùyavàhyena ÷ibikàdinà nayanam / ubhayatra và÷abdaþ ubhayorapi pakùayostulyatvaj¤àpanàrthaþ / anyathà rathànayanasyeha pratyakùakalpopade÷àdanupadiùñakalpaü manuùyayànamàgnihotrikakalpavat såcitaü vij¤àyeta / ataþ ubhayatra và÷abdaþ, tena manuùyanayane 'pyàrohatãmuttaràbhiruttarayà ÷aüta uttaràbhi rityevamàdayo mantràþ sidhdhà bhavanti //13// ________________________ #<âpGs-Tàt_5.13:># %%sàmarthyàttantra÷eùaü samàpyetyarthaþ / tena ÷amyàpohanapraõãtàvimo kabràhmaõodvàsanànyapi karoti / %% %% tvà mu¤càmi'iti dvàbhyàü çgbhayàm / yoktraü vimu¤cati / tataþ anantaraü%%vadhåü hastinama÷vaü và%% / ÷ibikàmàndolikàü rathaü manuùyaü và%% / ubhayatra 'vyavàhità÷ca'(pà.så.1-4-28) iti và÷abdavyavadhànam / và÷abdadvayaü tu tulyàvimau vidhã, nànyataro 'nukalpa iti j¤àpayitum / atra 'vimucye'ti ktvàpratyaye satyapi 'tata'iti yadàha tajj¤àpayati, nàva÷yaü ktvàpratyayayuktaü vacanaü pårvakàlatàü samànakartçkatàü và vidadhàti / kadàcitkevalakriyàvidhànameva siddhavadanuvadati, yathà 'vedaü kçtvàgnãn paristãrya'(àpa.÷rau.11-2-15) iti / atra hi na vedakaraõasya paristaraõapårvakàlatà;vedaparivàsanavidhànàgnyàgàrasamåhanàyatanopalepanànàmapi madhye kartavyatvàt / tathàtràpi 'pariùecanàntaü kçtvottràbhyàü yoktraü vimucya'iti pramãtàmokùaõàdermadhye kartavyatvàt / tathà dadhigharme 'etasmin kàle ÷ràtaü haviriti pratyuktvà tamàdàyàhavanãyaü gatvà'(àpa.÷rau.13-3-4) iti / tatràpi pratiprasthàtà tadhigharmasaüskartà, homakartàdhvaryuþ tatassamànakartçtvàbhàvaþ / tathaivànyatràpya÷vamedhe 'dakùiõàpaplàvyàhaü ca tvaü ca vçtrahanniti brahma yajamànasya hastaü gçhõàti'(àpa.÷rau.) iti / tathaivàtra 'smçtaü ca ma ityetadvàcayitvà gurave varaü datvodàyuùetyutthàpya'(àpa.gç.11-17) iti //13// 15 vaivàgikàgnernityadhàraõam / ## ## #<âpGs-Anà_5.14:># etaü vaivàhikamagnimukhàyàü samopya dampatyorgacchatoranu pçùñhataþ%%tadãyàþ puraùàþ / samopyavacanaü ÷rauteùvagniùu dçùñasya samàropaõasya pratiùedhàrtham / evaü pratiùedaü kurvannetaddar÷ayati anugato manthya ityatra ÷rautavadavakùàõebhyo manthanamiti / anu÷abdaþ purastànnayanapratiùedhàrthaþ //14// ________________________ #<âpGs-Tàt_5.14:># etaü vivàhàgniü samopyokhàyàmanuharanti avyavàyena vadhvàþ pa÷cànnayanti parikarmiõaþ / etamitigrahaõaü vivàhàgneraupàsanàkhyasya saüskàra÷abdàbhivyaïgyasya prayàõe 'pi nityaü pratyakùanayanàrtham / agçhyamàõe tvetamityàsmin adçùñàrtha sarvàrthasya laukikàkàgneranuharaõaü syàt / aupàsanasya ca gçhyàntareõa prayàõe vihitaü samàropaõaü syàt //14// ## ## ## #<âpGs-Anà_5.16:># eùa vaivàhiko 'gnirnityaþ ÷à÷vatiko %%patnãsambandhànàü karmaõàmarthàya //15// ________________________ #<âpGs-Tàt_5.16:># pàõigrahaõàdàrabhya sarvàcàralakùaõakarmàrthamayamagnirnityaþ, yàvajjãvaü notsçjyate;'pàõigrahaõàdiragnistamaupàsanamityàcakùate, tasmin gàrhyàõi karmàõi'(hi.gç.26.1,2) iti hiraõyake÷ivacanàt / ataþ sàïge vivàhe samàpte 'pi 'apavçtte karmaõi laukikassampadyate' (àpa.pa.4-22) iti na bhavati //15// nitya iti siddhe dhàrya ityàrambhàt prayàõe 'pyasya samidhyàtmanyarapyorvà samàropaõaü gçhyàntaravihitaü vikalpenàpi na syàt / yathà 'juhvà sruveõa và sarvapràya÷cittàni juhoti'(÷rau.2-11-1) ityatra 'adhvaryu kartàram (àpa.pa.1-26) iti vacanàt adhvaryureva kartà, natu 'juhotijutãti pràya÷citte brahmàõam' (à÷va.÷rau.1-1-16) ityà÷valàyanasçtravihito brahmà vikalpenàpi / evaü ca 'samopyaitamagnimanuharanti'(àpa.gç.5-14) iti sarvasya dharmo 'yaü , na vaivàhikaprayàõasyaiva / yathà samopyaitàvagnã anvàropya' ityàgnikaprayàõe 'sya vihito dharmassarvàrthaþ / evaü vidheùu yadyapi yàj¤ikà vikalpaü neccanti, tathàpi vikalpo 'stãtyatra j¤àpakaü bhavati / 'savarõàpårva÷àstravihitàyàü yatartu gacchataþ putràsteùàü karmabhissambandhaþ''dàyenàvyatikrama÷cobhayoþ''pårvavatyàmasaüskçtàyàü varõàntare ca maithune doùaþ'(àpa.gha.2-13-1,2,3) ityasavarõadàrasaïgrahaõaü pratiùidhya svayamevàha såtrakàraþ- sa trayàõàü varõànàm'(àpa.pa.1-2) iti / trayàõàmityetasya padasyàrtho bhàùyakàreõa vyàkhyàtaþ-'tisro hi tasya bhàryàssmçtyantaravacanàdapratiùiddhàþ, tasya kathaü saha tàbhiradhikàrassyàdityevamarthà trisaïkhyà'iti / etatsåtrabhàùyàbhyàmasavarõadàrasaïgrahassmçtyantaravihito na sarvathaiva niùiddha iti gamyate / taccànyeùvapyevàüvidheùu vikalpasya j¤àpakameva // 13 // asyaupàsanasyo dvàtasyotpattimàha- 16 anugatau mathanam / ## ## #<âpGs-Anà_5.17:># %%udvàtaþ manthayaþ manthanenotpàdyaþ / asmin pakùe vivàhe 'pyasya yonireùaiva / dhàraõaü càrapyorvivàhaprabhçti bhavati / tatra vivàhe araõãbhyàü manthanam, anugate svebhya evàvakùàõebhya ityuktam / tadabhàve bhasmanà araõã saüspç÷ya manthanam //16// ________________________ #<âpGs-Tàt_5.17:># yadyayamagniranugataþ nirvàõassyàt tadà%%tebhya evàvakùaõebhyo 'dhi manthitavyaþ / yadi tani na syurasamarthàni và, tadàsaya bhalmanà araõã saüspç÷ya manthitavyaþ //17// 17 ÷rotriyàgàràdvà'haraõam / #<÷rotriyàgàràdvà'hàryaþ // âpGs_5.18 //># ## #<âpGs-Anà_5.18:># ÷rutavçttàdhyayanasampanno bràhmaõaþ%<÷rotriyaþ>%tasya gçhe yaþ pacanàgniþ tasmàdvàhàryaþ / asmin pakùe vivàhe 'pyasya yonireùaiva //17// ________________________ #<âpGs-Tàt_5.18:># athavàdhãtavedasya gçhàdàhàryaþ / ayaü ca vyavasthito vikalpaþ / yadi mathite 'gnau vivàhastadà manthyaþ / yadyàhçte 'gnau tadàhàryaþ / naùñeùapahçte vàgnàviyamevotpattiþ / anugata ityasya naùñàpahçtayoþ pradar÷anàrthatvàt //18// pràya÷cittmàha-- 18 tatra dampatyoranyatarasyopavàsaþ / ## ## #<âpGs-Anà_5.19:># atra vyavahitakalpanayà padànàü sambandhaþ / agnàvanugate bhàryàyàþ patyu÷ca ubhayorupavàso bhavati tayoranyatarasya veti / ca÷abda ubhayorupavàsasamuccayàrtaþ / bhàryàyàþ patyu÷ceti / và÷abdo 'nyatarasya vikalpàrthaþ / tayoranyatarasya veti / %%ubhayorapi kàlayorabhojanaü, prasiddheþ anugamanànantarameva càgniprakalpanaü sarvapràya÷cittahoma÷ca / nanvanugato manthya iti prakçtaü tatkimanugata iti nimittanirde÷ena ? ucyate-dampatyoþ prasthànamiha prakçtam / tàü tataþ pra và vàhayediti / pràsahgikastvagnidharmaþ / tata÷copavàsavidhirapi prasithàna÷eùa eva vij¤àyeta / tathà ca 'triràtramubhayoradha÷÷ayyà barahmacarya'mityàdãnàü pràsaïgikena saübandho na bhavati / kintu pràkaraõikenaiva / anugate ubhayorupavàso 'nyatarasya vetyeva siddhe bhàryàyàþ patyu÷ceti pçthaïnirde÷aþ kathamasyàgneratyantaü bhàryàsaübandhaþ pratij¤àpitasyàditi / ata eva bhàryàyàþ pårvavirde÷aþ tena yasmin karmaõi bhàryàyàssahatvaü nàsti yathopàkaraõasamàpanayostasyaitasminnagnàvapravçttiþ / sapatnãbàdhanàdau ca pattyussahatvàbhàve 'pi bhàryàsabandhàdevàsminnagnau pravçttiþ //18// ________________________ #<âpGs-Tàt_5.19:># anyatarasya kàlasya ahno và ràtrercà sambandhã upavàsaþ ana÷anaü bhàryàyàþ patyurvà bhavati / cakàrognyutpattipràyascittayoþ samuccayàrthaþ / yadyahani ràtrau và pràgbhojanàdanugatistadà mathitvà'hçtya và 'yatrakvace'ti vidhinepasamàdhàya 'yadyavij¤àtà sarvavyàpadvà' iti sarvapràya÷cittaü hutvà kàla÷eùamupavaset / yadi bhojanàdårdhva tadà tatkàla÷eùamàgàmikàlaü ca / sarvatà tu vij¤àtamàtra evànugamane utpàdanàdi kàryam, nimittànantaraü naimittikasyàva÷yakartavyatvàt // anye tu- bhàryàpatyorubhayorapyupavàso na vikalpaþ, svàmitvàvi÷eùàt, 'parvasu cobhayorupavàsaþ'(àpa. dha.2-1-4) iti smàrte samuccayasya dçùñatvàcca / và÷abdastu càrtha iti / teùàmupavàsa÷cànyatarasyetyetàvadevàlaü såtram / arthàdeva svàminorubhayorapyupavàso bhaviùyati // kecit -'upavàsa÷cànyatarasya bhàryàyàþ patyurvànugate'iti såtraü chitvà vyavahitànvayakalpanayà vyàcakùate- anugato 'gnau bàryàyàþ patyu÷copavàso 'nyatarasya veti / atra prakçte 'pi punaranugata iti grahaõamadhikayatnamantareõaivaüvidhànàü pràsaïgikàrthatà na syàt, kintu paramaprakçtàrthataiveti j¤àpayitumiti //19// ## ## #<âpGs-Anà_5.20:># uttarayarcà'ayà÷càgne'ityetayà juhuyàt àhutimekàü / iyamàhuti stantravati na bhavati / paristaraõàjyasaüskàradarvãsaümàrjanàni bhavanti / api veti vacanàdeva vaikalpikatve siddhe upavàsapratiùedha iyamàhutirupa vàsasyaiva pratyàmnàyà yathà syàditi / tenehàpi sarvapràya÷citthomasya samuccayo bhavati / tadidaü pràya÷cittamapyapaharaõàdinàgninà÷e 'pi draùñavyam / asyaivàgnerbuddhipårvotsarge dvàda÷àhàdårdhva vicchede ca smçtyantare pràya÷cittamuktam / tatràpyagnisaükàra etàvàneva //19// ________________________ #<âpGs-Tàt_5.20:># api và agnà%%'ayà÷càgne'ityetayà'jyaü juhuyànnopa vaset / anugata iti punarvacanànnùñàpahçtayornàyaü vikalpaþ, kintåpavàsa eva / api vetyenenaiva upavàsapakùe vyàvçtte, nopavasedityàrambhàdupavàsamàtreõaivàyaü vikalpaþ pràya÷cittaü tvatràpyastyeva //20// 19 rathena gamane vi÷eùàþ / ## ## #<âpGs-Anà_5.21:># atha dampatyoþ prasthàne vi÷eùadharmà upadi÷yante / uttarà satyenottabhite tyeùà / %%anayarcà rathasyottabhanaü kartavyamityarthaþ / kena?vareõa, adhikçtatvàt //20// ________________________ #<âpGs-Tàt_5.21:># %%'satyenottabhità'ityeùà%%uttambhane karaõamantraþ //21// ## ## #<âpGs-Anà_5.22:># yàbhyamåhyate rathaþ tau %%a÷vàvanaïvàhau và / %%'yu¤janti bradhnaü,'yoge, ityetàbhyàü%%yugadhureràbadhnàti / yu¤jantãti dakùiõaü, yoge yoge ityuttaram / kecidubhàbhyàmekaikasya yogamicchanti //21// arthàt pa÷càt savyam / pratyaïmukhatve ca na sidhyati vacanam / anyatra tathàpavarga ityeva siddham //22// ________________________ #<âpGs-Tàt_5.22:># %% 'yu¤janti bradhnaü''yoge yoge'iti dvàbhyàü a÷vàvanaóvàhau và yugadhuroràbadhnàti / tayo÷ca%% vàhaü pårva%% / dvàbhyàü dvàbhyàmekaikaü, naivaivayà / atra ca uttaràbhyàmiti dvandvàpavàdenaika÷eùeõa samabhivyàhçtayojanakriyàpekùayetaretarayogàbhihitayordvayorapi mantrayossahitayorviniyogàt 'ekamantràõi karmàõi'(àpa.pa.1-41) itvasyàpavàdaþ / nanvevaü dvitãyasya mantrasyàdçùñàrthatà syàt? satyam-tathàpi, dvàbhyàü dvàbhyàmekaikamiti paramàptabhàùyakàravacanàdekaikavàhayojane sahitamantradvayàcàraþ kçtsnade÷akàlakartçvyàpta ityanumãyate // 22 // #<àrohatãmuttaràbhirabhimantrayate // âpGs_5.23 //># ## #<âpGs-Anà_5.23:># atha taü rathaü yuktamàrohati vadhåþ / tàmàrohatãmàrohantãü uttaràbhi"ssukiü÷ukami"tyevamàdibhiþ abhimantrayate / iha bahuvacananirde÷àt triprabhçti aniyamaprasaïge mantraliïgàccatasçbhiriti niyamaþ / yàne tåttaübhanàdi sarva bhavati / a÷vapuruùàdiùu ca abhimantraõàdayaþ dampatãdharmà bhavantãttyuktam / 'sucakra'miti mantraliïgàt ratha eva mantrà ityeke / vadhåpratipàdanaparatvàt mantrasya rathàliïgatvamarthavàda ityanye //23// ________________________ #<âpGs-Tàt_5.23:># %%marohantã vadhåm / numabhàva÷chàndasaþ / 'sukiü÷ukam' ityàdibhi÷catasçbhirabhimantrayate / rathamevàrohantãü nà÷vàdim; sucakrimiti liïgavirodhàt / 'uduttaram'iti và tisçbhira÷vàdikamàrohantãmabhi mantrayate //23// 20 yugyayoþ yojanaprakàraþ / ## ## #<âpGs-Anà_5.24:># dve%%nãlalohite rathasya vartmanorubhayorþ / bhaviùyannirde÷o 'yaü yayorrvatãùyete rathacakre tayorrvatmanoþ / vartinyoriti yuktaü pañhitum / tathà ca dakùiõasyàmuttarasyàmityuttaratra srãliïgànirda÷o 'va kalpate / %% vi÷abdastiryagarthe,tiryagavastçõàti / %% nãlalohita ityetayà //24// %% yannãlaü dakùiõasyàü vartmanyàü%% //25// %%savyasya cakrasya vartmanyàmityarthaþ / såtre yugapat gçhãtvà sakçdeva mantrumaktavà vyavastçõàti / satyapi de÷abhede mantraliïgàt // %% àha-de÷abhedàt mantràbhyàvçttiriti / abhiyànaü tu sànnàyyakumbhãvat draùñavyam-aprasresàya yaj¤asyo 'khe upadadhàmyaha miti / såtravyavastaraõama÷vàdiùu nàsti rathasaüdhàt // 26 // ________________________ #<âpGs-Tàt_5.24:># vartmanoþ%% %% såtre vyavastçõàti%% %%rdakùiõasyàü%% nãlaü%%uttarasyàü%% lohitam%< // 24 // >%## ## #<âpGs-Anà_5.25:># te %% abhiyàti%% %% %% ________________________ #<âpGs-Tàt_5.25:># %% abhiyàti%% // 25 // 21 naimittiko japaþ / ## ## #<âpGs-Anà_5.26:># atãtya%% vyatikramaþ%%yathopàya evàbhpàya iti / %% tàmandasànetyetàm / %%ca ÷abdaþ pratyekaüjapasaübandhàrthaþ / %% %%na ca mantre tãrthàdayasståyante / kiütarhya÷vinau, tenaikàtikramaõe itarayoþ ÷ravaõaü vyartha syàditi na codanãyaü, tatpadoddhàro và ÷aïkanãyaþ // 28 // ________________________ #<âpGs-Tàt_5.26:># tãrtha puõyanadyàdi / %%kaõóåyanàrtha nikhàtaþ / %% prasiddhaþ / eteùàü vyatikrame 'tà mandasànà'ityetàü japet / tãrthàdãnàü cànyatamavyatikrame 'pi kçtsnàyà eva japaþ , na tvitarapadarahitàyàþ;yato liïgàcchutirbalãyasã, 'aindryà gàrhapatyamupatiùñhate' itivat / nanvatràcàràcchrutiranumeyeti na tayà liïgabàdho yuktaþ / maivam, liïgasyàtra ÷ruti vihita÷oùidiùayasàpokùatvàt / tatra hyanumeya÷ruterdaurbalyaü yatràsyàþ pratyukùu÷rutyaiva virodhaþ / ato 'numeyàpi ÷rutissàpekùaliïgabàdhikaiva / vçttibhedastu tãrthàdi÷abdànàü tattadvyatikrame mantraprayogabhedàdupapadyate / atastãrthavyatikrame 'pi sthàõupatha÷abdau durmatisthànasàmànyàttãrthamevàbhivadataþ / evaü sthàõumitarau / catuùpathamapãtarau / yathedhmasambharaõamantre upaveùamekùaõadhçùñi÷abdà agrisaüspar÷ikàùñhamayatvasàmànyàt idhmadàråõyevàbhivadanti / yathà và jàtakarmaõyuttaràbhyàmabhimantraõaü, mårdhanyavaghràõaü, dakùiõe karõe jàpaþ, (àpa.gç.15-1) ityabhimantraõàvaghràõajapànàü jàtasaüskàrakriyàsàmànyàdabhijighràmãtyabhivadanam / ki¤citrà÷vinoþ pràdhànyena ståyamànatvàttatsakà÷àttãrthàdivyatikramotthadoùopahateþ pràrthyamànatvàdavikçtàyà eva japaþ / api ca padàntaroddhàre jagatãtvabhaïgaprasaïgaþ / nyàyatastu japamantro nàrthaparaþ ato nàtra tãrthàdayo '÷vinau và tàtparyeõàbhidhãyante / tasmàt ÷åpapàdaþ kçtsnàyà eva japaþ / eùa eva nyàyo nadãnàü dhanvanàü ca vyatikrame //26// ùaùñhaþ khaõóaþ 22 màrgamadhye nàvà nadãtaraõe japaþ / ## ## #<âpGs-Anà_6.1:># atha yadi pathi nàvà tàryà nadã vàpã và syàt tatra%%muttarayarcà 'ayaü no mahyàþ pàraü svastã'tyetayà%% anumantrayetetyarthaþ / pçùñhataþ sthitvà anuvãkùya mantroccàraõamanumantraõam / kçte 'numantraõe varo vadhå÷ca tàmàrohataþ //1// ________________________ #<âpGs-Tàt_6.1:># yadi pathi nadã nàvà taritavyà syàt, tadà varaþ 'ayaü no mahyàþ pàram'ityetayà nàvamanumantrayate / tatastàmubhàvagninà sahàrohataþ // 1 // ## ## #<âpGs-Anà_6.2:># ye nàvaü nayanti(te) nàvi bhavà nàvyàþ kaivartàþ tàn%% tarantã taraõakàla ityarthaþ / strãliïganirde÷àdeva siddhe vadhågrahaõaü dar÷anapratiùedho vadhvà eva yathà syàditi / tena tãrtvottaràü japediti varasyaiva bhavati / ca÷abdo vadhvà varasya ca sahataraõapradar÷anàrthaþ / saühobhau tarataþ / vadhvàstvayaü càparo vi÷eùa iti / kecit nàvà tàr#a àpo nàvyà iti vyàcakùate / teùàü puüliïganirde÷o 'nupapannaþ // 2 // ________________________ #<âpGs-Tàt_6.2:># %%naunetén kaivartàn / %%chàndasaü råpam / tarantã taraõakàle / 'lakùaõahetvoþ kriyàyàþ '(pà.÷å.3-2-126) iti ÷atràde÷aþ / vadhårna pa÷yet / cakàràt vadhvàstaraõadar÷anapratiùedha÷ca, varasya kevalaü saha taraõamiti j¤àpayati //2// ## ## #<âpGs-Anà_6.3:># %%pàraü pràpya%%'asya pàra'ityetàü japedvaraþ / yadi nadã na bhavati tadà yà oùadhaya ityetàmapi japet / nadãnàü dhanyànà¤ca vyatikrame iti vakùyati //3// ________________________ #<âpGs-Tàt_6.3:># pàraü pràpya 'asya pàre'ityetàü vara eva japet //3// 23 ÷ma÷ànàdibyatikrame homaþ / #<÷ma÷ànàdhivyàtikrame bhàõóe rathe và riùñe 'gnerupasamàdhànàdyàjyabhàgànte 'nvàrabdhàyàmuttarà àhutãrhutvà jayàdi pratipadyate pariùecanàntaü karoti // âpGs_6.4 //># ## #<âpGs-Anà_6.4:># ÷ma÷ànabhåmeradhyupari vyatikrame bhàõóe bhàjanàdau rathe riùñe naùñe ratha iti pradar÷anamanyeùu caivaüprakàreùu darnimitteùu vakùyamàõahomaþ kàryaþ / tatràgnerupasamàdhànàdi tantraü pratipadyate / adhi÷abdaprayogàcchma÷ànabhåmerupari gamana evaitat bhavati / tãrthàdãnàü tu samàpenàtikrame 'pi bhavati //4// uttarà àhutãrjuhoti / 'yadçteci'dityàdyàssapta uttaramantrairaitairàhutãrjuhotãtyarthaþ / mantraliïgàt saptaniyamaþ / hutvà jayàditantra÷eùaü pratipadyate / sakçt pàtraprayogaþ / ÷amyàþ paridhyarthe / agnerupasamàdhànàdi vacanaü tantrapràptyartha, àjyabhàgàntavacanamanvàrambhakàlopade÷àrtham / 'jayàdi pratipadyata'ityetaccànvàrambhànivçttyartham / tathà jayàdi yathàsiddhaü pratipadyata iti //5// yadidamagnerupasamàdhànàdi pariùecanàntaü karma tadanantaraü naimittikamuktaü tat karoti / sakçdeva, na punaþ punarityarthaþ / anantaroktànàü nimittànàü de÷akàlabhedenàvçttàvapi sakçdovànte 'yaü homo bhavatãtyarthaþ //6// ________________________ #<âpGs-Tàt_6.4:># %<÷ma÷ànàdhivyatikrame>%÷ma÷ànabhåmerupari vyatikrame,%%vadhåbhåùaõàdau %%, agnerupasamàdhànàdi pariùecanàntaü karoti / kevalàjyahaviùùu na vacanàbhàve tantramityuktameva / àjyabhàgànta iti tvanbàrambhakàlavidhyartham / %%'yadçte vidabhi÷riùaþ'iti saptakaraõikà àhutãþ / ÷eùaü vyaktam //4// 24 kùãryàdivyatikrame kartavyo japaþ / ## ## #<âpGs-Anà_6.5:># %% nyagrodhàdãnàmalakùmaõyànàm, anyeùàmapi%%lakùaõayuktànàü prasiddhànàü sãmàvçkùaõàmityarthaþ / lakùmaõyànàmityapi pàñhe ayamevàrthaþ / %%sodakànàü anudakànà¤ca / %% nirjalànàmaraõyànà¤ca %% uttareçcau yathàliïga yasya liïga yasyàü dç÷yate tadvyatikrame tàü japet / tatra vçkùàtikrame ye gaõdharvà iti, nadyatikrame yà oùadhaya iti, dhanvàtikrame yàni dhanvànãti / yathàliïgavacanaü ubhayatrobhe mà bhåditi / nadyatikrame 'pi kçtsnà bhavati / tathà dhanvàtikrame 'pi //7// ________________________ #<âpGs-Tàt_6.5:># %%kùãravantaþ plakùanyagrodhàdayaþ lakùma cihnaü tatra bhavàþ%%durgà tintriõikà sãmàkadambà ityevamàdayaþ / %% prasiddhàþ%%dãrghàõyaraõyàni yeùu gràmyàþ pa÷avo na nivasanti / eteùàü cavyatikrame %% / 'ye gandharvàþ'iti vçkùàõàü vyatikrame, 'yà oùadhayaþ'iti nadãnàü dhanvanàm / yathàliïgamiti vacanaü jàtakarmavanmà bhåditi / kùãriõàmityàdi bahutvamavivakùitam, nimittagatatvàt, havirubhayatvavat //5// ## ## #<âpGs-Anà_6.6:># atha svaü gçhaü pràpya rathàdavaropya yaddhanaü tasyà vahatutvenàgataü tacca gçhàn prapàdya tatastayà tàn%%samyagãkùayati uttarayarcà saïkà÷ayàmãtyetayà / mantra÷càsminnarthe yathàkatha¤cit yojanãyaþ / saïkà÷ayàmi dar÷ayàmi vahatuü vadhvàþ pitçkulàdànãtaü dhanaü brahmàõà maitreõa aghoreõa cakùuùà na kevalamaghoreõa, kiü tarhi maitreõa gçhairmadãyaissàrdha gçhaü ca madãyamityarthaþ / asyàü paryàõaddhaü vi÷varåpàkhyaü yadàbharaõaü tatparibhyaþ ekasmin bahuvacanam / patyai mahyaü syonaü mukham / savità karotviti //8// ________________________ #<âpGs-Tàt_6.6:># varaþsvagçhàn j¤àtidhanasaüyuktàn vadhåü 'saïkà÷ayàmi'iti çcà%%dar÷ayati / nanu-yadyapi samityupasargaþ 'samavadàya dohàbhyàü'(àpa.÷rau.2-20-3) ityàdau sahàrthe dçùñaþ, tathàpi gçhàõàü j¤àtidhanasahitatvamevàtràbhipremiti kuto ni÷cãyate? ucyate-'saïkà÷ayàmivahatum'iti mantraliïgànusàràt / mantràrtha÷ca bhàùyoktaþ //7// ## ## #<âpGs-Anà_6.7:># uttaràbhyàü àvàmagan"ayaü no devassavite'tyetàbhyàm / yogavadekaikena mantreõa vimokaþ //9// arthàt savyaü pa÷càt //10// ________________________ #<âpGs-Tàt_6.7:># 'àvàmagan'iti dvàbhyàmekaikaü vàhaü vimu¤cati //7// 25 gçhaprave÷aþ / ## ## #<âpGs-Anà_6.8:># vimucya vàhau varaþ pårva gçhaü svayaü pravi÷ya yatra dampatyorvàsaþ tatràgàrasya madhye camãstçõàti uttarayarcà '÷armà varme'tyetayà taccànaóuhaü bhavati lohita¤ca varõena / pràcãnamuttaralometyàstaraõe prakàraþ / àstãrya tato dakùiõena padà gçhàn%%prave÷ayati / prapàdayaüstàmuttaràmçcaü%% 'gçhàni'ti prakçte punargçhànityucyate- hatarathà agàrasyàpi prakçtatvàt prave÷ane mantraþ ÷aükyeta / idameva j¤àpakamantaragàramadhye carmàstaraõamiti / prapàdayan vàcayatãti vacanànmantrakarmaõoradisaüyogaþ / na mantrànte pradànam //11// ________________________ #<âpGs-Tàt_6.8:># tato varaþ pårva svagçhàn pravi÷ya '÷arma varma'ityetayà yathàsåtraü carmàstãrya tato vadhåü%%gçhàn%%prave÷ayan' gçhàn bhadràn'ityetàü vàcayati //8// ## ## #<âpGs-Anà_6.9:># dehalãnàmadvàràdhastàddaru / paryantavediketyapare / tàü prapàdanakàle svayaü sà ca nàtikràmoditayarthaþ / tayoþ prapannayoragnimanuprapàdayati // 12 // prapadya gçhàn atha tatkàlama÷anama÷nãyàt tato yasminnagàre carmàtipadyate / sakçt pàtràõi ÷amyàþ paridhyarthe //13// ________________________ #<âpGs-Tàt_6.9:># sà ca pravi÷antã dehalàü nàbhiti÷ñhati / kecit-cakàràdvaro 'pi- iti //9// 26 prave÷ahomaþ / ## ## #<âpGs-Anà_6.10:># uttaràstrayoda÷apradhànàhutãþ 'àgangoùñha'mityàdyàþ liïgavirodhe satyapi vara eva juhoti, vidhervalãyastvàt / bhavati liïga¤càvivakùitam / devatàsmaraõàrthatvàt mantràõàm / uttaro vara ityayaü vi÷eùaþ sarveùu homeùu bhavatãtyuktam / uttarapårvade÷egàrasyeti vidhiragnessarvatra veditavyaþ //14// %%'iha gàvaþ prajàyadhva'mityetayà / tadupavi÷ataþ pariùecanàntavacanamànantaramevopave÷anaü kartavyaü nànyaditi / tena bhojanaü pràgevti siddham / tatropave÷ane mantra ubhayorapi bhavati / ihàgnisambandhàbhàvàt uttaro vara ityuktaü / pràïmukhau copavi÷ataþ //15// ________________________ #<âpGs-Tàt_6.10:># %% 'àgan ityàditrayoda÷àhutãþ / %%'iha gàvaþ prajàyadhvam'ityetayà / pårvemàstãrõe %% / pårvavaduttara eva varaþ //10// 27 jãvaputràyàþ putràya phaladànam / 28 dampatyorvàgyamaþ / ## ## #<âpGs-Anà_6.11:># ya pumàüsameva såte na striyaü sà puü÷åþ'tasyàþ puüsvo jãvaputràyà iti pàñhaþ / na rephaþ pàñhyaþ, pañhyamàno và chàndaso draùñavyaþ / jãvà eva putrà yasyà na bhçtàþ jãvaputràyàþ jãvapatyà iti ca draùñavyam / tathà maïgalànãti / evaü bhåtàyàstraivarõistriyàþ putramapattarayarcà 'somenàdityà'ityetayà asyà vadhvà aïka upave÷ya tasmai kumàràya phalànyuttareõa yajuùà 'prasvasthaþ preya'mityanena pradàya tata uttare çcau 'iha priyaü''simaïgalãþ'ityete japitvà tata ubhau tasminneva carmaõyàsãnau vàcaü yacchataþ / ànakùatrebhyàþ nakùatràõàmudayàdityarthaþ / kumàra÷ca phalàni gçhãtvà yathàrtha gacchati //16// ________________________ #<âpGs-Tàt_6.11:># puüsvoþ puüsvàþ ityarcapàñhaþ yà puüsa eva såte na strãrapi, yà ca såta eva na tu vandhyà satã krayàdinà putravatã, sà puüsåþ / jãvanta eva putràþ pumàüso yasyàssà jãvaputrà, na punaþ 'bhràtçputrau svasçduhitçbhyàm'(pà.1-2-68) ityeka÷eùavacanàdyasyà duhitaro 'pi jãvanti, putra÷caiko jãvati, sàpãha jãvaputrà vivakùitàþ puüsvoriti vi÷eùaõànupapatteþ / evaü bhåtàyàþ putraü 'somenàdityàþ'ityetayà vadhvà aïka upave÷ya 'pra svasthaþ'iti yajuùà putràya phalàni kadalyàdãni pradàya 'iha priyaü prajayà'iti çcau japitvà, ubhau vàcaü yacchataþ / ànakùatrebhyaþ nakùatràõàmodayàt //11// 29 vadhvai dhruvàrundhatãpradar÷anam / ## ## #<âpGs-Anà_6.12:># uditeùu nakùatreùviti vacanàttataþ pràkå tasminneva carmaõi vàgyatayoràsanaü pa÷càdupaniùkramaõam / uditeùvityeva siddhe nakùatragrahaõaü vispaùñàrtham / %% dhruvakùiti''saprarùayaþ'ityetàbhyàm / ubhayatra mantreõa dar÷anaü vadhvàþ karma, varastu pa÷yan dhruvamiti nirdir÷ya pårvà vàcayati vascàdarundhatãmittyuttaràm / tato vàgvisargaþ mantraliïgàdeva yathàliïgadar÷ane siddhe yathàliïgavacanaü vikalpàrtham / uttaràbhyàü dhruvamarundhatã¤ca dar÷ayati yathàliïgaü veti / tenottarasyàmçci sarveùàü saptarùãõàü kçttikàdinàmaråndhatyà÷ca sahadar÷anaü vadhvàþ karma pakùe bhavati, kevalamarundhatyà eva và //17// ________________________ #<âpGs-Tàt_6.12:># uttaràbhyàü 'dhruvakùitirdhruvayoniþ'ityetàbhyàü yathàliïgaü pårvayà sapraçùayà dhruvamuttarayàrundhatãü ca dar÷ayati vadhåm / yathàliïgamiti ca jàtakarmavaddvàbhyàü dvàbhyàmekaikaü mà bhåditi // kecit- yathàliïgamityatra nàsti, prayoktéõàü pramàdàt prade÷àntaradçùñamiha sa¤caritapañhitamiti // apare-uttaràbhyàü yathàkramaü dhruvamarundhatãü ca dar÷ayati;yathàliïgaü và iti bhitvà såtraü sàdhyàhàraü vyàcakùate / 'sapraçùayaþ prathamàm'ityetayà saptaçùãn kçttikà arundhatãü ca saha dar÷ayati / arunjhatãmeva veti vikalpàrtha yathàliïgavacanàmiti //12// dvitãye pañale siddhaü yathàbhàùyaü yathàmati / kçtaü sudar÷anàryeõa gçhyatàparyadar÷anam // iti ÷rãsudar÷anàcàryakçte gçhyatàtparyapadar÷ane ùaùñhaþ khaõóaþ // // dvitãyaþ pañala÷ca samàptaþ // ==================================================================================== atha tçtãyaþ pañalaþ saptamaþ khaõóaþ 30 àgneyasthàlãpàkaþ / (tasya dharmàþ) ## ## #<âpGs-Anà_7.1:># atheti vacanàdetasyàmava ràtryàü sthàlãpàko bhavati / sthàlyàü pacyata iti sthàlãpàkaþ / tasya devatàvidhànaü-àgneyoneti / nanu-vidhàsyate"agnirdevatà svàhàkàrapradàna"iti, satyam, aparamapi tatra bhavati-agnisviùñakçt dvitãya iti / tata÷ca sa eva yadi devatàvidhiþ syàt dvidevatyamidaü haviþ syàt / tata÷ca nirvapaõakàle tàbhyàmubhàbhyàü saïkalpaþ kriyeta / yadyapi vastuto giõabhåtaþ sviùñakçdyàgaþ tathàpi pradhànavat tatra codyate-'agnisviùñakçdvitãya'iti / tata÷ca tasmà api saïkalpaþ kriyeta / tasmàt kevalo 'yamàgneyasthàlãpàka iti / (vaktavyam evamàdreyasyaiva pradànasya)yadyaprattadaivatamityetat pràya÷cittaü bhavati / sviùñakçtastu prattadaivamityetadeva / 'enàü yàjayatã'ti vacanàt sahatvamubhayorasmin karmaõi nàsti / vadhvà evodaü karma, varasya tvàrtvijyameva / tena yadidaü sthàlãpàkariveùaõaü brãhyàdidakùiõà ca tat vadhådhanasyaiva bhavati / yatraidamucyate 'padrãhi pàrãõahyasye÷o'iti (tai.saü.6-2-1) // 1 // ________________________ #<âpGs-Tàt_7.1:># nanu-'atha patnyavahanti''÷rapayitvà'ityetàvadeva vaktavyam;yatauttaratra 'agnirdevatà'(àpa.gç.7-5) iti vidhànàdàgneyatvaü siddham' sthàlãpàkeneti tu ÷rapayitveti vidhànàt, enàü yàjayatãti cànvàrabdhàyàmiti vidhànàt;ataþ kimarthamidamadhikamàrabhyate 'athainàmàgneyena sthàlãpàkena yàjayati'iti ? ucyete såtraü tàvadçùipraõãtaü nànarthakaü bhavitumarhati / tena loke vyutpattisiddhàdhyàhàràdibhirapi yassåtrasyàrthassampàdyate so 'pi vedàrthonuùñheya ucyate-dhruvamarundhatãü ca dar÷ayitvà, anantaraü yatràgneyena sthàlãpàkena yàgaü karoti tatraivainàü patnãü yàjayati patnyàmanvàrabdhàyàü juhoti, na parvasu pàrvaõavikàreùu ca / evamatide÷eùàrthatayà såtramarthavadeva // anye-yàjayatãti vacanàt varàdanyo 'pyasya sthàlãpàkayàgasya karteti / tanna;prakaraõenàsya vivàhàïgatvàt 'sahïgaü pradhànam' (àpa.pa.2-39) iti sàïgasya pradhànasyaikakartçkatvàt // kecit- uttaratra na kevalamagnirdevateti vidhiþ, 'agnissviùñakçt dvitãyaþ ityapi / tena dvidaivatyo 'yaü sthàlãpàko mà bhåta, kintvekadaivatya evetyevamarthamàgneyeneti vidhànam / tenàgneya eva saïkalpitasya vrãhyàderarthàkùipto laukiko nirvàpaþ kàryaþ / 'enàü yàjayati'iti tu nàsmin karmaõyubhayoradhikàraþ, kintu vadhvà eva / varastu çtviksthànãyaþ / tena homàdau dravyatyàgasstrãdhanàdeveti / tanna;vadhvekàdhikàre hi prakaraõàvagatavivàhàïgatvabàdhaþ,adhikàrasàdhyabhedhena ÷àstratadarthayorbhedàt / àcàrasiddhavarakartçkatvabàdhàpatti÷ca;anyàrtvijye 'pyavirodhàt // 1 // ## ## #<âpGs-Anà_7.2:># arundhatãdar÷anànantaramagàraü pravi÷ya vrãhãn yavàn và navànagnaye saükalpitàn nirvapati yàvaddhomàya brahmaõabhojanàya ca paryàptaü manyate / prokùaõa¤ca tåùõãü saüskçtàbhiradbhiþ / tatastàn%% / 'enà patyà'ityàdivat sàvahantãti sarvanàmnà nirde÷e kartavye patnãgrahaõaü patnãkarmedaü yathà vij¤àyeta / itarathà yàjamànaü vij¤àyeta / vadhåriha yajamàneti kçtvà pàrvaõàdiùu patyuravahananaü pràpnoti //2// ________________________ #<âpGs-Tàt_7.2:># sthàlãpàkàrtha vrãhyàdikam / 'sàvahanti'iti vaktavye 'patnyavahanti'ityàdhikàkùaràt patnyavaghàtameva kuryàt, na tu ÷rapaõàdikamapi / tadàdikaü vara eva / kecit- patnãtyàrambhàdavahananaü patnãkarmaiva, na tu yajamànakarma / yajamànakarmatve hi sahàdhikàre pàrvaõàdau patyuravahananaü syàt, tasya tatra yajamànatvàt / ata eva pàrvaõàdau nànvàrambhaþ;patnyavahantãtivat patnyàmanvàrabdhàyàmityavacanàditi / maivam;vadhvekàdhikàrasyaiva nirastatvàt //2// 31 sthàlãpàkahomaþ, tasyàvadànasaükhyà / #<÷rapayitvàmighàrya pracãnamudãcãnaü vodvàsya pratiùñhitamabhighàryàgnerupasamàdhànàdyàjyabhàgànte 'nvàrabdhàyàü sthàlãpàkàjjahoti // âpGs_7.3 //># ## #<âpGs-Anà_7.3:># tatastànavahatàüstriùphalãkçtàn prakùàlya ÷rapayati varaþ / agrerupasamàdhànàdivacanaü tantravidhànàrtha kàlavidhànàrtha ca pratiùñhatàbhighàraõànte kathaü tantraü pratipadyeta, na pràgiti / tenàbhighàraõamasaüskçtenàjyena bhavati / atràpi sakçdeva pàtraprayogaþ / tathà ÷amyàþ vivàha÷eùatvàdasya / netyanye //3// àjyabhàgàntavacanaü anvàrambhakàlopade÷àrtham / sthàlãpàkàdityanarthakam, tasya homàrthatvàt / na ca vàcyaü bràhmaõabhojanàrtha sthàlãpàko, homastvàjyàdeva pràpnotãti / yàgavidhànàt devatàvidhànàcca / evaü tarhi ÷ailãyamàcàryasya-yatrobhayaü havirbhavatyàjya ¤cauùadhaya÷ca tatra pradhànàhutivi÷eùaõaü karoti sthàlãpàkàdannàdapåpàdàjyàhutiruti / tena yatra vi÷eùaõaü nàsti tatraikameva haviriti siddhaü bhavati / tenàgrayaõe àjyasyàbhàvaþ / tata÷ca sakçdupaghàtapakùa eva tatra bhavati, àjyàbhàvenopastaraõàbhighàraõayorasambhavàt / vivàhe ca 'yathà sthànamupavi÷ye'tyatra àjyàhutiriti vi÷eùaõàbhàvàdàjyameva tatra dharmavaddhàviþ, làjàstvadharmakà iti siddham //4// ________________________ #<âpGs-Tàt_7.3:># udvàsya saukaryàdapareõàgniü pratiùñhàpya / pratiùñhitamabhighàrayati / oùadhihaviùko 'pyatra tantravidhànaü kramàrthamityuktameva / 'àjyabhàgànte 'nvàrabdhàyàm' / upastaraõaprabhçtyanvàrambhaþ pradhànahomàntam //3// ## ## #<âpGs-Anà_7.4:># anena pauroóà÷iko 'vadànakalpa iha pradar÷ito vij¤eyaþ / 'tasmàdaïguùñhaparvamàtra'(àpa.÷rauya2-18-9) mityàdyapi bhavati / pa¤càvatta¤capa¤càvattinàm / pratyabhighàraõaü ca haviùaþ làjàvadànavat / upastãrya dviravadàya dvirabhighàrayatãti vaktavye sakçdvacanamupastaraõàbhighàraõayo÷caturavattasaüpàdanàrthatàü j¤àpayitum / tena caturavattàbhàve upastaraõàbhighàraõayorapyabhàvaþ / yathà 'sakçdupahatya juhuyàt'(àpa.gç. 7-7)"dadhna evà¤jaline"(àpa.gç.22-10) / tyàdau //5// ________________________ #<âpGs-Tàt_7.4:># homadarvyà sruveõa darvyantareõa và sakçdupastaraõaü kàryam / tata÷carordviravadànam / trirjamadagnãnàm, sakçccàbhighàraõam / tataþ sviùñakçdartha caroþ pratyabhighàraõam / asyaiùñikàvadànavidhipradar÷anàrthatvàdàcàràcca //4// devatàmàha-- 32 tasya devatàvidhànam / ## ## #<âpGs-Anà_7.5:># pradhànadvitvàduttaravivakùayà siddhànuvàdo 'yam / agnireva devatà pårvasya homasya yeyamàgneyeneti vihità / uttarasyànyà vidhãyata iti //6// svàhàkàreõa pradànaü prakùepo yasmin sa-%%sthàlãpàkasya homaþ / avi÷eùàt pårva÷cottara÷ca / tatra svàhàkàrasaüyogàddevatà÷abda÷caturthyanto bhavati -agneye svàhà, agnaye sviùñakçte svàheti / 'juhoticodanaþ svàhàkàrapradànaþ'(àpa.pa.3-4) ityeva siddhe vacanamidaü kalpàntareùu keùucit mantreõa pradàna¤codita"mamuùmai svàheti juhuyàt, çcà và taddevataye"ti 'puronuvàkyàmanåcya yàjyayà juhuyà'diti ca tatpratiùedhàrtham / evamapi 'sthàlãpàkàjjuhotyagnaye svàhetyeva vaktavyaü'sviùñakçti ca sviùñakçte svàheti / idaü tu vacanaü pàrvaõàtidiùñeùu yathopade÷aü devatà ityatra mantrapratiùedhàrtham / tena 'paurõamàsyàü paurõamàsã'(àpa.gç.7-28) ityevamàdiùu yatra sthàlãpàkasya devataiva codyate tatra devatà÷abdenaiva homaþ, na taddaivatyena mantreõeti siddham //7// ________________________ #<âpGs-Tàt_7.5:># agnirdevateti vihitàgnivi÷eùaõàrthamayaü paribhàùektànuvàdaþ / kathaü vi÷eùyate?iti cet, so 'gnissvàhàkàrapradàna÷ceddevatà, svàhàkàtayogyayà caturthyà vibhaktyà yukta÷cedityarthaþ / nanva nvàrabdhàyàmagnaye juhotã'ti vaktavye kimarthamadhikàkùaraü 'agnirdevatà svàhàkàrapradànaþ'ityupadi÷yateåucyate-÷abdo devatà, nàrtaþ artho 'pi yàge coditacaturthyantasvavàcakasabdenaivopakaroti, arthasyoddeùñuma÷akyatvàt;upàkàràntarasya ca durniråpatvàditi mãmàüsakamatamiha nàbhimatam;arta eva devateti svamataj¤àpanàrtham / kathamiti cet ?karmaõi prayogànarhasya prathamàntasyàgni÷abdasya prayogàt / nanvartasya devatàtve satyapyukàra÷÷abdenaiveti nànuùñhàne vi÷eùaþ / maivam;na kevalaü caturthyanta÷abdoccàraõamevànuùñheyam, kintvarthasya dhyànamapãti / atra tu j¤àtakaü 'àgneyà iti tu sthitiþ'(niru.8-3-7) ityàdi niruktakàravacanam // kecit- kalpàntareùu 'amuùmai svàheti juhuyàt çcà và taddaivatyayà'iti vikalpaþ coditaþ / sa màbhådasmàkam / pàrvaõeùu tadvikàreùu ca 'amuùmai svàhà'ityeva juhuyàdityevamarthamiti //5// 33 tatra sakçdupaghàtapakùaþ / ## ## #<âpGs-Anà_7.6:># yayà darvyà homastayaiva%%juhuyàt / atra pakùe upastaraõàbhighàraõayopyabhàva iti siddham / kecit kurvanti / juhuyàditi vacanaü sviùñakçtyapi pràpyatyartham //8// ________________________ #<âpGs-Tàt_7.6:># athavà darvyà sakçt sthàlãpàkàdgçhãtvà juhuyàt, na tu pårvavaccaturavattaü pa¤càvattaü và apårvatvàddarvihomànàm //6// ## ## #<âpGs-Anà_7.7:># %% bhavati devatàtvena / dvitãyavacanaü pårveõa tulyadharmatvaj¤àpanàrtham / tena 'yathopade÷aü pradhànàhutãrityàdau sviùñakçto 'pi grahaõaü bhavati / tathà 'sakçdupahatya juhuyàt''svàhàkàrapradàna'ityetayo÷ca pravçttiþ //9// ________________________ #<âpGs-Tàt_7.7:># devateti ÷eùaþ / sthàlãpàka÷eùàt dvitãyo homaþ kartavyaþ / tasmin agnissviùñakçddevateteyarthaþ / arthasiddhe 'pi dvitãye 'dvitãya' iti grahaõe prayojanaü 'sadasaspatirdvitãyaþ '(àpa.gç.8-2) ityatra vakùyate / kecit- pårvahomena tulyadharmatvaj¤àpanam / tathà ca sati 'yathopade÷aü pradhànàhutãþ'ityatra sviùñakçtamapi hutvà jayàdãtyevamàdi bhavediti // 7 // asya tvavadànavidhimàha- 34 tatra upastaraõàdividhànam / ## ## #<âpGs-Anà_7.8:># atràpi paugojà÷ikasviùñakçto 'vadànakalpaþ pradar÷ito vij¤eyaþ / "tena dviþ pa¤càvattinaþ uttaramuttaraü jyàyàüsam, na haviþ pratyabhidhàrayatã'(àpa.÷rau.2-21-3,4,5) ti vi÷eùàþ ihàpi draùñavyaþ //10// ________________________ #<âpGs-Tàt_7.8:># sakçdupastaraõamavadànaü ca dvirabhighàraõaü ca kàryam / jamadagnãnàü tu dviravadànam / avadànaü daivatàjjyàyaþ / nàpi haviþ pratyabhighàraõam;aiùñikasauviùñakçtàvadànavidhipradar÷anàrthatvàt, àcàràcca //8// ## ## #<âpGs-Anà_7.9:># %%pradhànahomasyetyarthaþ / upaghàtapakùàrtha vacanam / caturavattapakùe tu paurojà÷ikatvàt siddham, nanu tatràpi"pårvàr dhàdvitãyaü pa÷càrdhàt tçtãya"mityetayorde÷avi÷eùayoþ pratiùedhàrtha syàt / yadyevaü uttaravattarasyoti sviùñakçti nàrabdhavyaü, vi÷eùàbhàvàt / tasmàt caturavattapakùe pauroóà÷ika eva vidhiþ / idaü tu vacanamupaghàtapakùàrtham //11// ________________________ #<âpGs-Tàt_7.9:># haviùo madhyàt pårvasya daivatasyàvadànaü kàryam / upaghàtapakùàrtha evàyamàrambha- / caturavattapakùe tvaiùñikavidhipradar÷anabalànmadhyàdaïiguùñhaparvamàtràvadànam / 'tirachñãnamavadyati pårvàrdhàddvitãyamanåcãnaü catiravattinaþ pa÷càrdhàttçtãyaü pa¤càvattinaþ' (àpa.÷rau.2-18-9) ityavadànasthànasiddheþ etenopaghàtapakùe catiravattadharma upastaraõàdirna pravartate iti dar÷ayati //9// ## ## #<âpGs-Anà_7.10:># àghàrasambhedo %%atràpi paugoóà÷ika eva homade÷o dar÷ito vij¤eyaþ / tenàhutãnàmanekatve 'pårvà pårvà saühitàmi'(àpa.÷rau.2-19-9) tyevamàdayo vi÷eùà ihàpi bhavanti //12// ________________________ #<âpGs-Tàt_7.10:># %% prakùepaþ / daivatasya agne %%àghàrasamphede / pradhànàhutibahutve 'pårvà pårvà sàühitàm'(àpa.÷rau.2-19-9) iti ca bhavati / ayaü tåbhayapakùàrthaþ //10// ## ## #<âpGs-Anà_7.11:># ayamapyupaghàtapakùàrtha àrambhaþ //13// ________________________ #<âpGs-Tàt_7.11:># uttaràrdhàddhaviùa uttarasya sviùñakçta avadànaü kàryam / ayamapi pårvavadupaghàtapakùàrtha eva //11// ## ## #<âpGs-Anà_7.12:># atràpi pauroóà÷ikasya sviùñakçto dharmo vij¤eyaþ / tenàþ 'saüsaktàmitaràbhi'(àpa.÷rau.2-21-6)riti vi÷eùa ihàpi bhavati / homagrahaõe à÷riyamàõe uttaràrdhapårvàrdha ityasya lepayoþ prastaravadittyuttareõàpi sambandhassambhàvyeta //14// ________________________ #<âpGs-Tàt_7.12:># tasya sviùñakçto %% / asyàpi pradar÷anàrthatvàt 'asaüsaktàmitaràbhiràhutibhiþ'(àpa.÷rau.2-21)-6) ityapi bhavati //12// homopastaraõàdyarthadarvãdvapalepayoþ pàtraprayogàrtha saüstãrõasya ca varhiùaþ pratipattimàha-- ## ## #<âpGs-Anà_7.13:># yasmin barhiùi pratiùñhitaü haviràjyaü ca tasmàt ki¤cidupàdàya tadvarhirannasya càjyasya ca yau lepau tayoþ prastarava ttåùõãmaïtvà prastaravadeva tåùõàmagnau praharati / ata eva pratipattividhànàdapareõàgniü barhiùaþ staraõaü bhavati / haviùa÷ca tatràsàdanam / kalpàntare ca spaùñametat / ÷çtànihavãüùyabhidhàrya udagudàvàsya barhiùyàsàdyeti / kecidagniparistaraõàda¤janaü manyante / prastaravaditi vacanàt triùu sthàneùva¤janaü bhavati / tatra caturavattapakùe yayà homàþ tasyàmagrasya, yayopastaraõàbhighàraõe tasyàü madhyasya, àjyasthàlyàü målasya cà¤janaü bhavati / upaghàtapakùe tåpastaraõàübhighàraõàrthàyà darvyà abhàvàdàjyasthàlyàü madhyasya målasya carusthàlyàm / aktasya tçõamapàdàyetyetadapi bhavati / tathà yayà homastasyàü pratiùñhàpanaü ca àgnãdhrakarma ca svayameva karoti //15// ________________________ #<âpGs-Tàt_7.13:># %%darvãdvayalagnayoþ pàtràsàdanàrtha saüstãrõa%%prastaravattåùõã maïktvà tadvadevàgnau praharati / idamapi pradar÷anàrtham / tenà¤janàdisaüsràvàntaü ÷rautavattåùõãü karoti / nanu-prastaravaditãhànupapannam / barhiùo 'gramadhyamålànàü dvayordarvyoþ prastaravada¤janàsambhavàt / ucyate-homadarvyàmagramanaktiþ, itarasyàü madhyamåleþ 'anyàllopau vivçddhirvà'(àpa.pa.4.13) iti vacanàm / eva trirdvivã / 'a÷àparam'iti pakùe sakçdevopastaraõàdyarthàyàü målaü, homàrthàyàü madhyàgre / anye tu àjyasthàlãü dhruvàsthàne pakùatraye 'pi kurvanti, a¤janasyopayuktapàtralepapratipattyarthatvàt 'ióàntaü và'havanãye ÷aüyvantaü gàrhapatye' (àpa.÷rau.3-14-6) iti pakùe 'àjyasthàlyàü målam'(àpa.÷rau.3-14-7) iti dar÷anàcca / iha tu pakùe lepayoriti dvivacanamàjyauùadhalepàbhipràyam, na tu pårvavadàghàradvitvàbhipràyam // kecit-kalpàntaràdapareõàgniü yasmin barhiùi haviràjyaü ca pratiùñhitaü tasmàdvà, paristaraõàdvà ki¤cidupàdàyà¤janamiti / tanna; kalpàntaroktabarhiþ pratiùñhàpanopasaühàrasya pàkùikatvena nityadvaddhakramamapi pariùecanaü na nivartate, agnayaïgatvàdityàha-- ## (ànà)%%tantraü jayàdi yathàsiddhamatràpi kartavyamityarthaþ / kathaü ca siddham?upajuhotãtivacanàt / pradhànahomànantaraü tenopahomànàmupariùñàdvarhiùo 'nupraharaõaü bhavati / anyathà pradhànahomànantaramupade÷àdupahomànàü purastàdanupraharaõaü syàt //16// atra kçtvetyadhyàhartavyam / %%pariùecanàntaü kçtvetyarthaþ / kimarthamidam ?pariùecanànte bràhmaõabhojanàdyeva karma pratipàdyeta nànyadityevamartham / anye tu siddhamuttaraü pariùecanamitye kameva yogaü pañhanto vyàcakùate / teneha sthàlãpàke pradhànahomànantaraü tantra÷eùasya pràptasya parùecanameva siddhamanyadasiddhamiti / tenopahomànamiha lopa÷codyata iti / teùàmuttaramiti vyartham //17// ________________________ #<âpGs-Tàt_7.14:># spaùñemetat / tataþ praõãtàvimoko 'pi / kecit- siddhamuttaramiti padadvayamekaü vàkyam / siddhamàvikçtam / uttaraütantra÷eùaü jayàdi / etàccehotkçùya padhitamapi 'yathopade÷aü pradhànàdutãrhutvà jayàbhyàtànàn'(àpa.gç.2-7) iti ÷rautakramasya balãyastvàt pradhànatulyadharmakasviùñakçto 'nantarameva / tathà 'pariùecanam'ityapyànantaryavidhyartham / pariùecanàntaü kçtvà bràhmaõabhojanameveti / tanna; siddhamuttaraü pariùecanamiti pratãtàbhyarhitasàmànàdhikaraõyànvayabàdhena mahàdoùavàkyabhedakalpanàpekùatvàt / tathà vacanàbhàvàdiha jayàdyeva nàsti, dåre kramabalàbalakathà / tathà 'pariùecanam'ityasyàpi siddhamuttaramityetadanvayaniràkàïkùatvàt kçtvetyadhyàhàro nirbãjaþ / ànantarya tu pàñhapràptaü na vidheyameva / tasmàdvaraü yathokta÷aïkànivçtyarthamevedaü såtramiti //14// 35 sthàlãpàka÷eùàt bràhmaõabhojanam / ## ## #<âpGs-Anà_7.15:># %%vacanamati÷ayàrthamabhighàraõena pràgapi sarpiùmatvàt / laukikena sarpiùà prabhåtenopasicyetyarthaþ / yo dakùiõata àste sa iha bràhmaõaþ taü bhojayet vadhårvaro và //18// ________________________ #<âpGs-Tàt_7.15:># %%havi÷÷eùeõa / %%prabhåtasaukikàjyopasiktena / %%dakùiõato darbheùu niùàditaü%%tasyeha prakçtatvàt / iha tu sarpiùmateti matuvati÷ayàrtaþ / bhojayediti balàcca(vacanàt) homabràhmaõabhojanàyàlaü ca ru kàryaþ //15// 36 sthàlãpàkadakùiõàdànam / ## ## #<âpGs-Anà_7.16:># %%varasya%%påjyaþ àcàryaþ,%% sthàlãpàkasya dakùiõàü%%vadhåþ / svakulàdànãyartvije varàya dàtavyà satã dakùiõà jàyàpatyoþ anyonyadànapratigrahàbhàvàt tadàcàryàya codyate / tenàsau pariktãto bhavati / dç÷yate càyaü nyàyo dharma÷àstre-"na pità yàjayet putraü na putraþ pitçyàjanam"ityàdyuktvà ''càryàya dakùiõàü dadyurutu //19// ________________________ #<âpGs-Tàt_7.16:># nanvidaü såtramayuktamiva pratibhàti / 'yo 'syàpacitastamitarayà'(àpa.gç.3-9) iti vadvaràdanyasya dànakartçtvapratãteþ, iha cànyasyàbhàvàt / yadyapi patnã vidyate, tathàpi tasyà bharturapi pravàse sahàdhikàreùu karmasu madhyaga dhanatyàge 'numatidvàreõàva kartçtvàbhyupagamàt / atha atra 'enàü yàjayati'iti vacanàdvadhåryajamànà / sà strãdhanàdvarasyàpacitàya dadàti / tena ca çtvigbhåto vara ànato bhavati / na ca varàyaiva dànam, jàyàpakatyoranyonyadànàdyabhàvàdityucyate, naiva tat;vadhvekàdhikàre hyasyobhayato vivàhàïgasandaùñatvena pratipannavivàhàïgatvabàdhaþ / adhikàrasàdhyabhedena ÷àstratadarthayorbhedàt / atha ubhayàdhikàravivàhasidhyarthameva vadhåranena pradhànakarmaõàpi yàgena saüskriyate, tarhi vadhvekàdhikàramityuktimàtramiti vçthà strãdhanavyayaþ / tasmàt ÷åtraü yathopapannaü syàt tathà vyàkhyeyam / ________________________ #<âpGs-Tàt_7.16:># atrocyate-evaü tarhyadhyàhàreõa và vipariõàmena và vyàkhyàyate / yo 'syàtmane 'pacitaþ påjyaþ tasmà çùabhaü dadàti / yadvà ye 'sya ÷thàlãpàkayàgasya karturapacitastasmà etadyàgakartà çùabhaü dadàti, na tu sthàlãpàkayàgàntaràõàü kartà;teùàmapårvatvàt / athavà-asyeti ùaùñhyà ayamiti vipariõàmaþ / yo 'yaü loke vidyàbhijanàdisampattyà apacitaþ tasmà ayametatsthàlãpàkakartà çùabhaü dadàti / sarvathà tvetadvikçtiùvapi sthàlãpàkàntareùu çùabhadànaü nàstyeva //16// 37 pàrvaõasthàlãpàkaþ / ## ## #<âpGs-Anà_7.17:># %%sthàlãpàkà%%dakùiõàü varjayitvà%% 'parvasu cobhayorupavàsa,(àpa.dha.2-1-4) ityanena prakàreõa kçtopavàsàbhyàü gçhamedhibhyàü%% paurõamàsãùu càmàvàsyàsu ca evamevàgneyasthàlãpàkakalpena sthàlãpàkaþ kàryaþ / kalpàtide÷o 'yam-parvasu sthàlãpàkaþ kàryaþ, tasya ca"àgneyena sthàlãpàkena yàjayatã"tyevamàdiþ tasmà çùabhaü dadàtã'tyevamanàtaþ kalpa ityarthaþ / atropoùitàbhyà'miti dvivacananirde÷àdubhàvapyadhikàriõau tatra tu patnyeva / dakùiõà ceha nàstãtyetàvàn vi÷eùaþ / tatra pàrvaõe vivàhanimittà vi÷eùàþ sakçtpàtràõi ÷amyà ityàdayo na kartavyàþ / anvàrambho 'pi na kartavyaþ, yajamànakarmatvàt / atra cobhayoryajamànatvàt / astu tarhyanyo yàjayità, anvàrambha÷cobhayoþ / tadapi na, j¤àpakàt / yadayaü hçdayasaüsargànvàrambhaü vidadhàti tat j¤àpayati na pàrvaõàdiùvanvàrambho bhavatãti / anyathà pàrvaõàtide÷àdevànvàrambhaþ siddhassyàt / pàõigrahaõàdadhi gçhamedhinorvratam'ityàdau sàïgaü vivàdçkarma vivakùitam / tena saüve÷anànte vivàhikarmaõi niùñhite pa¤camahàyaj¤àdãnàü gçhasthadharmàõàü pravçttiþ / pàrvaõasthatvasya pràgapi saüve÷anàt syàt / pàkàdårdhva parvapràptau pravçtetirbhavati / tadarthamàha- ata årdhvamiti / tasya ca paurõamàsyàmupakramo nàmàvàsyàyàm / ÷rautayostathà dar÷anàt / tatsthànàpannatvàccànayoþ / chandogà÷càmananti -amàvàsyà cet pårvamàpadyate paurõamàseneùñvàtha tat kuryàt / akçtvà paurõamàsãmàkàïkùodityeke'(khà.ga.2-1-2) iti / 'parvasu cobhayorupavàsa'ityeva siddhe upoùitàbhyàmiti vacanamasmin karmaõi ubhayoravyàdhikàrapradar÷anàrtham / evamapyubhàbhyàmityeva vaktavyaü nopoùitàbhyàmiti / tasmàt parvasu cobhayorupavàsa iti pràptamupavàsaü prakçtyaü÷enànådya dvivacanena dvayoradhikàraþ pradar÷yate -upoùitàbhyàmiti / tena yajanãye 'hanyeva sthàlãpàkassiddho bhavati / pa¤cada÷yàü pårvedyuþ karma / tathà cà÷valàyanaþ"atha pàrvaõasthàlãpàkaþ / tasya dar÷apårõamàsàbhyàmupavàsaþ / idhmàbarhiùo÷ca sannahana"(à÷va.gç 1-10-1,2,3) miti / ubhàbhyàü parvasu kàrya ityucyamàne parvasveva sthàlãpàkassyàt, upavàsa÷ca, nirde÷atulyatvàt //20// ________________________ #<âpGs-Tàt_7.17:># %%sthàlãpàkà%% %%'parvasu cobhayorupavàsaþ'(àpa.dha.2-1-4) ityàdividhinà kçtopavàsàbhyàü jàyàpatibhyàü %% paurõamàsãùvamàvàsyàsu ca dvitãyàsu%% çùabhadànavarja%%vaüprakàra etatsthàlãpàkasadç÷o homaþ kartavya iti vidhiþ / dharma÷àstre tu '÷vobhåte sthàlãpàka'(àpa.dha.2-1-10) ityupavàsàdidharmasambandhàrtho 'nuvàdaþ / sàdç÷yaü càtra dravyadevatàdisamastadharmanibandhanam / yathà 'etasyaiva revatãùu'(tàõóya.brà.17-8-1) iti, yathà và 'màsamagnihotraü juhoti'iti / tatra tu 'etasya''agnihotram'iti padàbhyàü, iha tu evaüpadeneti bhedaþ / nanu-darvãhomeùvatide÷o nàsti, apårvatvàtteùàm / satyam, nàsti codanàliïgàt, vacanàttvatide÷aþ kena vàryate ? kecit-nàyaü dharmàtide÷aþ, sauryàdiùviva havirdaaivatasyànupade÷àt / ataþ kalpàtide÷a eva;'÷vobhåte 'nvaùñakàü, tasyà màsi÷ràddhena kalpo vyàkhyàtaþ 'itivaditi / naitat / havirdaaivatasyànupade÷e 'pi màsamagnihotraü juhoti'ityàdiùu dharmàtide÷asya dçùñatvàt // apare tu-ekasya tåbhayatve saüyogapçthaktvam (jai.så.4-3-5) iti nyàyena prakçtasyaiva sthàlãpàkasya 'evaü parvasu kàryaþ' ityàdhikàràntasambandhavidhiriti / etadapi na;evaü sati 'eùa kàrya'iti såtraü syàt, 'natvevaü kàrya iti / ki¤ci parvasvanvàrambho 'pi syàt; yatassamastadharmakasyaiva prakçtakarmaõo 'dhikàràntaravidhyupagamaþ / dharmàtide÷e tu yathà nànvàrambhastathoktameva 'athainàmàgneyema'iti såtramatide÷avi÷eùàrthamiti vadatà bhàùyakàreõa / atra ca 'ata årdhvam'iti vacanaü vivàhamadhye 'pi parvàrambhàrtham / yadyaùyata årdhvamityavi÷eùavacanaü, tathàpi paurõamàsyàmevàrambhaþ / kàlaikyena prayojanaikyàt, sthànàpattyà ca syàmevàrambhadar÷anàt / vyaktaü caitacchandogànàm / 'amàvàsyà cet pårvamàpadyeta paurõamàseneùñvàtha tatkuryàt, akurvan paurõamàsãmàkàïkùedityeka'iti / tasmàtsàthàlãpàkànantaraü paurõamàsã cet pårvamàgacchet,tadà vivàhamadhye 'pi parvàrambhaþ / màsi÷ràddhasya tvàrambha÷caturthàhomànte aparapakùe;siùñàcàràt, bodhàyanavacanàt, karmamadhye karmàntaràrambhasyàyuktatvàcca / tathà vai÷vadevasyàpi, 'teùàü mantràõàmupayoge dvàda÷àhamadha÷÷ayyà'(àpa.dha.2-3-13) ityàdivrataü sapatnãka÷càritvà pra÷aste 'hanyàrabhbhaþ //17// ## ## #<âpGs-Anà_7.18:># pàtra÷abda ubhayaliïgaþ / dhànyamuùñi÷atasya pårõa pàtraü%%mityàhuþ / dakùiõà ceyaü brahmaõe deyà //21// ________________________ #<âpGs-Tàt_7.18:># dhànyàdeþ pårõa yatkiücit pàtraü%% 'aùñamuùñi bhavet ki¤cit ki¤ciccatvàri puùkalam / puùkalàni ca catvàri pårõamàtraü pracakùate //' iti vacanàt dhànyamuùñãnàü aùñàviü÷atyàdhikaü ÷ataü pårõapàtram / pàtra÷abda÷cobhayaliïgaþ / tu÷abdàt parvasvayaü vikalpo, na vçùabhadàne // 18 // 38 aupàsanahomaþ / ## ## #<âpGs-Anà_7.19:># asmàt sthàlãpàkàdårdhva yà÷ca eto àhutã brãhitaõóulairyavairvàjuhuyàt / ata årdhvamityasya pàrvaõavadeva prayojanam / tena tasyàmeva ràtràvàrabbhaþ / tasmàdårdhva dampatyossàyama÷anam / ete àhutã ityucyate- ye agnihotràhutã àhitàgneste ete iti pratij¤àpanàrtham / tena taddharmàõàmatrapravçttiþ / yathà 'pàlà÷ã samit dvyaïgule målàt samidhaü'(àpa.÷rau.6-10-4) ityevamàdãnàü pràduùkaraõahomakàlayoùca / taccoktamà÷valàyanake-tasyàgnihotreõa pràduùkaraõahomakàlau vyàkhyàtau (à÷va.gç.1-9-5) ityàdi / hasteneti darvyà apavàdaþ / tantrasya cànupado÷àdapårvatvam / paristaraõ tu bhavatyeva / pariùecanaü tvihaiva vidhãyate //22// ________________________ #<âpGs-Tàt_7.19:># sàyaü pràtarityàgnihotrakàlànàü caturõàmupalakùaõam;agnihotrànukàritvàdaupàsanahomasya / %%sthàlãpàkàntàdvivàhà dårdhvam;vivàhasyaivàtra paramaprakçtatvàt,na kvanantaraprakçtatvàtparvaõa årdhvam, yato na pràsaïgikaprakçtaparàmar÷assvarasassarvanàmnàm / sthàlãpàkàntàditi ca sthàlãpàkaü vidhàya, 'ata årdhvam'iti vacanàt / asya càrabbho 'nantaraü ràtràveva yadi nava nàóyo nàtãtàþ / atãtà÷cedaparedyussàyamevàgnihotràrambhavelàyàm / atra hastenetyàdinà kçtnavidhànam / hasteneti vidhànàddarvyàdinivçttiþ / tamjulairyavàrveti vidhànàt pàkasya / ubhayataþ pariùecanamiti parisaïkhyànàt pàrvaõadharmàõàm / ve÷vadeve 'pãtthameva vyàkhyànam / 'ete'iti vi÷eùaõàdatràpi dvitãyàhutiþ sviùñakçtsthànãtyà aïgamityarthaþ tenetàü vismçtya karmasamàptau neùà punarhotavyà / kintu sarvapràyà÷cittameva //19// 39 tatra devatàvidhànam / ## ## #<âpGs-Anà_7.20:># devataiva daivatam / agnaye svàheti pårvàhutiþ / agnaye sviùñakçte svàhetyuttarà //23// ________________________ #<âpGs-Tàt_7.20:># ayaü 'ete àhutã'iti praptasyànuvàdaþ pårvàhutervikalpaü vudhàtum ;yathà-pàtnãvate 'nànuvaùañkàroti / api vopàü÷vanuvaùañ kuryàt'(àpa.÷rau.13-14-9,10) iti //20// ## ## #<âpGs-Anà_7.21:># %%såryadevatyà / såryàya svàheti và pårvàhutirbhavati / anyat samànam / tatra yathàkàmã prakrameta / prakramàttu niyamyate // 24 // ________________________ #<âpGs-Tàt_7.21:># %%såryadevatyà 'såryàya svàhà'iti pårvàhutiþ pràtarhome ityeke //21// ## ## #<âpGs-Anà_7.22:># asya homasya pariùecanaü%%purastàdupariùñàcca kartavyam, yathà purastàccoditam-agniü pariùi¤cati pårvavat pariùecamiti // 25 // ________________________ #<âpGs-Tàt_7.22:># %%etayoràhutyoþ purastàdupariùñàcca%%'agniü pariùi¤cati'(àpa.gç.2-3) 'pårvavatpariùecanamanvamaüsthàþ'(àpa.gç.2-8) iti / pàkayaj¤eùu saptasu na vidyudvçùñã / 'saiùà mãmàüsàgnihotra eva sampannà / atho àhuþ / sarveùu yaj¤akratuùviti'(tai.kà.3-10-9) iteyatra 'tadidaü sarvayaj¤epåpaspar÷anaü bhavati'(àpa.÷rau.4-1-7) ityatra ca sarva÷abedona prakçtaparàmar÷inà prakçta÷rautasarvayaj¤ànàmeva paràmar÷àt / asmàdeva hetoþ 'dvirjuhoti'(àpa.gç.2-11) ityàdinà parisaïkhyàya kçtsnavidhànàccàgnihetrikavidhàvapi naiva vidyudvçùñã //22// 40 pàrvaõabikçtayaþ / ## ## #<âpGs-Anà_7.23:># parvasu bhavaþ pàrvaõaþ / tena%%sthàlãpàkenàte 'smàtpàrvaõà%% j¤àyante tàni sarvàõi / ayamapi kalpàtide÷aþ / yo 'yaü pàrvaõasya kalpaþ 'evamata årdhva'ityàdiþ pårõapàtrastu dakùiõetyeka ityevamantaþ sa eva sarveùàü pàkayaj¤ànàü kalpa ityarthaþ / tatropavàsaþ pàrõàdanyatra na bhavati / parvasaüyogena prakaraõàntare vidhànàt upoùitàbhyàmityasya càvidhàyakatvàt / nanvismin vaivàhke dharmà àmnàtàþ pàrvaõasyàpi tata evàtidiùñàþ / tata÷cànyeùàmapi tata evàtide÷aþ kartavyaþ / 'dakùiõàvarja''pårõapàtrastudakùiõetyeke'ityasya vi÷eùasya parigrahrthastu pàrvaõenàtide÷aþ / 'ato 'nyàni'iti vacanaü samànajàtãyaparigrahàrtham / tena pakvaguõeùveva sthàlãpàkeùu pa÷uùu càyamatide÷o nàjyaguõakeùu / kecit tatràpãcchanti / karmàõãti vacanàt karmaõàmeva pàrvaõavyàkhyàtatvam / na kàlarartçdharmàõàm / tena niçtiü pàkayaj¤ene (àpa.dha.1-26) tyatraü patnãvatvaü parvaniyama÷ca na bhavati / hçdayasaüsargàdiùåpavàsa÷ca / vyàkhyàtànãti vacanàt vyàkhyànameva pàrvaõenànyeùàü karmaõàü, na prasçtivikçtibhàvaþ / tenànàrabdhapàrvaõasyàpi kàlagame sarpabalyàdauprakçttirbhavati / àcàràdyàni gçhyanta iti vacanàt asmin ÷àstre a'nupadiùñànàmapi ÷àstràntaradçùñànàü pakvaguõakànàmayamupade÷o bhavati / yathà-kàmyànàü sthàne kàmyà÷caravaþ 'ùaóàhuti÷caru'rityevamàdãnàm //26// ________________________ #<âpGs-Tàt_7.23:># %% vaivàhikena sthàlãpàkena / %%asmàdanyàni sarpabalyàdãni%%teùvetaddharmàtide÷a ityarthaþ // nanu-kathaü pàrvaõa÷abdavàcyatvaü vaivàhikasthàlãpàkasya?iti cetnityastàvat 'upoùitàbhyàü varvasu kàrya'(àpa.gç.7-17) iti parvasu bhavatvàt pàrvaõaþ / tasya ca pàrvaõasyàyaü prakçtitve sambandhãti'tasyedam'(pà.så.4-3-120) iti pàrvaõa÷abdàdaõpratyaye kçte pàrvama ityevaü råpaü bhavati / yadyapi karmàntaràõàmapyayaü prakçtiþ, tathàpyasya pàrvaõasambadhitayà vyapade÷yatvameva yuktam ;yatho 'tra karmaõi dravyadevatayorapyatide÷aþ / karmàntareùu tvitaradharmàõàmeveti / nanvevamapi ÷ãghràvagatasya nityasya pàrvaõasya prakçtitye sambhavati kimiti vilambitàvagamyasya vaivàhikasya prakçtitvamucyate ?iti cetna, vaivàhika eva dharmopade÷apauùkalyàt, itaratra tadabhàvàcca / prasiddha÷caiùa nyàyaþ-yasya puùkalo dharmopade÷asso 'nyeùàü prakçtiþ;na hi bhikùuko bhikùukàn yàcitumarhatãti / tasmàdyuktaü vaivàhikasyaiva prakçtitvam / asya ca vaivàhikasya pàrvaõa÷abdàvàcyatvaü dharmasàstre vyaktameva / 'parvasu cobhayorupavàsaþ / aupavastameva kàlàntare bhojanam / tçpti÷cànnasya / yaccainayoþ priyaü syàttadetasminnahani bhu¤jãyàtàm / adha÷ca ÷aryàyàtàm / maithunavarjanaü ca / ÷vobhåte sthàlãpàkaþ / tasyopacàraþ pàrvaõena vyàkhyàtaþ'(àpa.dha.2-1-4....11) iti nityasya pàrvaõena vyàkhyànàbhidhànàt, parvasambandhinaþ karmàntarasyàtràsambhavàt, nityasya ca nityenaiva vyàkhyàne àtmà÷rayadoùàt / nanvatra kecit- 'yaccainayoþ priyaü syàttadetasminnahami'ityetacchabdenaikavacanàntena 'parsu ca'iti bahivacanàntanirdiùñaparvàhaþ paràmar÷ànupapatteþ, 'pàõigrahaõàdadhi gçhamedhinorvratam'(àpa.dha.2-1-1)iti paramaprakçtaü pàõigrahaõanakùatraü paràmç÷yate / tena pratisaüvatsaraü pàõigrahaõanakùatre priyabhojanàdi kàryam / ÷vobhåte ca sthàlãpàkaþ kartavyaþ / tasya ca ka4màntarasyopacàraþ pàrvaõena nityena vyàkhyàta ityàhuþ tatkathaü dharma÷àstre vyaketaü vaivàhikasya pàrvaõa÷abdavàcyatvamiti / tanna;yato 'tra vratameva paramaprakçtam, pàõigrahaõasya tu tadavadhitayà kãrtanamàtram / nakùatraü tu gamyamànameva / gamyamànaü caitacchabdena paràmraùñuü priyabhojanàdinà vi÷eùayituü ca nàrham / tadàhuràcàryàþ "gamyamànasya càrthasya naiva dçùñaü vi÷eùaõam / ÷abdàntarairvibhaktyà và dhåmo 'yaü jvalatãtivat //" (tantra.và.1-1-7) iti / ata÷càtra 'parvasu ca'ityudde÷yagatabahutvasyàvivakùitatvàt ÷rutàvyavahitasya prakçtasyaparvàhasyaiva paràmar÷o vi÷eùaõaü ca yuktam / ataupavàsàderiva priyabhojanàderapi parvasambandhàt '÷vobhåte sthàlãpàkaþ'ityupavàsàdidharmavidhànàrthameva / 'upoùitàbhyàm parvasu kàryaþ'iti gçhyavihitasya sthàlãpàkasyànuvàda eva, na karmàntarasya vidhiþ / anuvàde ca tasyopacàra iti dårasyasya paràmar÷o ghañate / vidhau tvasyopacàra iti syàt / evaü ca yadyapi '÷vobhåte sthàlãpàkaþ'ityàpàtato 'nuvàdasvaråpaþ;tathàpi yasyeme vidhãyamànà upavàsapriyabhojanàdayo dharmàssambandhinastasyopacàraþ pàrvamena vyàkhyàta iti sàdhyàhàramevedaü såtraü vyàkhyeyam / tasmàddharma÷àstre 'pi vaivàhikasya pàrvaõa÷abdavyapade÷yasyaiva prakçtitvam, na nityasyeti siddham / nanvemapi ÷ãghrabodhakatvàt vaivàhikeneti vaktavye, kimarthamasya vivàhàïgasyàpi sato vivãhasambandhaü tiraskçtya 'pàrvaõena'ityàha ?ucyate-itaràïgavadasya na ÷amyàþ ;kintu ÷iùñàcàrasiddhàþ paridhayaevetyevamartham / atra ca ato 'nyànãtyàha-etatsadç÷ànyevauùadhapradhànahavãüùi sarpabalyàdãni karmàõyanena vyàkhyàtàni, na tvanena tatsadç÷àni pa÷uprabhavapradhànahavãüùi vapàhomàdãnãti vaktum / kuta etat? 'tatra sàmànyàdvikàro gamyeta'(àpa.pa.3-39) iti paribhàùàvacanàt / ki¤ca ato 'nyànãtyasya na¤samàsaprabhedavigrahavàkyatvàt 'na¤ivayuktamanyasadç÷àdhikaraõe tathàhyarthàvagatiþ'(vai.pa.74) iti na¤samàsabhedàrthanirõayàt, vàkyasamàsayorbhinnàrthatve càsamarthasamàsàpatteþ / auùadhàni havãmaùi pa÷uprabhavàni ca kàni katidhà ca ?iti cet-puroóà÷aþ, odano, yavàgåstaõóulàþ, pçthukàþ, làjàþ, saktavaþ, puùñàni, phalãkaraõàni, dhànaþ, karambhàþ, suretyauùadhàni dvàda÷àvidhàni / payo, dadhyà, jya, màmikùà, vàjina, bhavadànàni, pa÷urasa,÷÷oõitaü, tvak, vapeti, pa÷uprabhavàni dha÷avidhàni / 'atha karmàõyàcàràdyàni gçhyante'(àpa.gç.1-1).iti prakçte 'pyatra punarvacanaü gçhyapra÷ne 'nuktànàü mahàràjasthàlãpàka gaõahomàdãnàmetadvikçtitvaü vaktapam / nanu-yadyanenaiva såtreõa auùadhahaviùkeùu karmasu pàrvaõatantràtide÷aþ, kimartha 'astàmite sthàlãpàkaþ''pàrvaõavadàjyabhàgànte' (àpa.gç.18.5.6) iti sarpabalau punarvacanam ?ucyate-yadyapi ÷rautaàprayaõe vai÷vadevàdãnàü bhåyastvena paurõamàsatantrà÷aïkàyàü aindràgnasya mukhyatvàt 'mukhyaü và pårvacodanàllokavat'(jai.så.12-2-23) iti siddhàntanyàyena 'àmàvàsyaü tantram'(àpa.÷rau.6-29-5) iti dar÷itam, tathàpyatrànyeùàü haviùàü bahutve 'pyauùadhasya mukhyatvàt pàrvaõatantrataiveti mukhyanyàyaü mandabuddhihitàrtha dar÷ayitumeva puna÷coktaü 'pàrvaõavadàjyabhàgànte'iti / tena màsi÷ràddhe aùñakàkarmaõi ca pàrvaõameva tantram / yadyapyaùñakàyàü vapàhomasya mukhyasyàpårvatvaü, tathàpyanyeùàü kçtsnavidhànàbhàvàdauùadhatvàt 'sviùñakçtprabhçti samànamàpiõóanidhànàt'(àpa.gç.22-8) iti dar÷anàcca pàrvaõameva tantram / apåpahome tu 'pàrvaõavat'(àpa.gç.22-1) iti punarvacanamapåpamàüsaudanapiùñànnahomànàü sthàne anukalpena vihitasyauùadhahaviùkasyàpi dadhihomasya pàrvaõatantrapràptiü j¤àpayitum, na tvapåpahomàrtam;tasyauùadhahaviùñvàdeva pàrvaõatantrapràpteþ / tatsthànàpanneùu ca taddharmapràptirdçùñà / yathà 'yasya haviùevatsà apàkçtà dhayeyustatsthàne vàyavyàü yavàgåü nirvapet'(àpa.÷rau.9-1-23) iti sànnàyyasthàne vihitàyà yavàgvàssànnàyyadharmàþ // kecit-nityasya pàrvaõasya yaþ kalpassa eva sarveùàü yaj¤ànàü kalpaþ / yadyapi vàvàhikedharmàmnànaü, tathàpi nityasyaiva kalpàdideso 'dakùiõàvarja'ityasya parigrahàrthaþ / ato 'nyànãti vacanàdetatsadç÷ànàü pakvaguõànàmeva sthàlãpàkànàü pa÷ånàü càyaü vikalpo, na tvàjyaguõakànàm / karmàõãti vacanàt karmamàtrasyaiva vyàkhyànaü, na tu kartçtaddharmakàlàdãnàm / tena 'gardabhenàvakãrõã niçtiü pàkayaj¤ena yajeta, (àpa.dha.1-26-8) ityatra pa÷au na patnãvattvam nàpi hçdayasaüsargàdiùu parvaõo niyamaþ, vi÷eùata÷copavàsasya dharma÷àstre parvasambandhena vidhànàt / vyàkhyàtànãti vacanàdanyeùàü naitadvikçtitvam / tenànàrabdhapàrvaõo 'pi teùvadhikàrã / hçdayasaüsargàdiùu punastantravidhànaü àjyahomavanniyamàrtham / etadgçhyopadiùñeùu yatra vacanaü tatraiva tantraü, nànyatra / tenàgrayaõe tantralopa iti tanna;yata upadiùñadharmakasya vaivàhikasya dharmàtide÷e 'pi naiva doùaþ / pratyuta nityasya kalpàdide÷e parvàdãnàmapyatide÷àddoùaþ / karmàõãti vacanànneti cet-na;tasyodde÷yasamarpaõopakùãõatvàt / akhaõóagràhiõa÷codakasyocchñaïkhalatvàt / dakùiõàbhàvastu prayojanaü tasya 'yo 'syàpacitastasmà çùabhaü dadàti'(àpa.gç.7-16) iti siddham / tathà sadç÷eùvayamatide÷a ityuktimàtram, asadç÷eùvapi pa÷uùvabhyupagamàt / pakvatvàt sàdç÷ye dravyatvàdàjye 'pi syàt / na caivaü vyàkhyàta÷abdaþ prakçtivikçttvàbhàvàrthaþ / 'etena vai÷vasçjà jyo vyàkhyàtaþ (àpa.÷rau.19-15-1) ityàdau prakçtivikçtitvasya dçùñatvàt / tathà naikasminnàgrayaõe tantralopaphalàrtha niyamàrthàni bahåni såtràõyàrabdhavyàni / avikçtamàtithyamàgrayaõaü cecyetàvanmàtrasåtràdeva svàbhimatasiddheþ / atastàni tantrasåtràõi yathoktaprayojanàrthàni / àgrayaõamapi tantravadeva //23// 41 tatra homade÷avidhànam / ## ## ## #<âpGs-Anà_7.25:># pàrvaõenàtonyànãtyayaü kalpàtide÷aþ ityuktam / tena pàrvaõe ye devate yasca sthàlãpàkaþ teùàü sarveùu karmasu pravçttiþ / tatra tatrepadiùñàbhistu devatàbhiþ pàrvaõadevatayoþ bàdhe pràpte tannivçttyartha vacanaü tatra coditànàü devatànàü de÷avidhànàrtha¤ca-yo 'yamagniþ pàrvaõoya÷ca sviùñakçt, tàvantareõa tayormadhye tà devatà yaùñavyà iti / tatra pàrvaõasyàgneþ pàrvaõameva haviþ tatra tatra vihitànàü tatra tatra vihitam / sviùñakçtastu sarvohavi÷÷eùaþ, anyatra tathà dar÷anàt / anye tu tatra vihitàdeva haviùaþ pàrvaõadevatayorapãjyàmicchanti / apara ãha- nàtra pàrdevate anårdyate agni÷ca sviùñakçcca / kiü tarhi ?àgantuke ete anenaiva vacanena vidhãyete / tatra haviùo 'nupadiùñatvàt agneràjyaü haviþ / sviùñakçtastu sarvo havi÷÷eùa iti / sarvathà sarveùveva pàrvaõàtidiùñeùvagniþ pårva yaùñavyaþ / tathà ca ÷rauteùu 'yena yaj¤enetrset kuryàdeva tatràgneyamiti / yathà bhàùyaü vyàkhyàyate / pàrvaõavyàkhyàteùu sarveùveva karmasu yathopade÷aü devatà yajati agniü sviùñakçtaü ca yajati yoyamagnisviùñakçt pàrvaõe dvitãyo devatàvi÷eùaþ taü ca yajati tasmàdeva haviùaþ / yattatra tatropadiùñànàü haviriti / tatra yathopade÷aü devatà ityanuvàdaþ sviùñakçtassamuccayavidhànàrthaþ / asati samuccaye teùu tasya pravçttirna syàt / tatra tatropadiùñabhirdevatàbhirnivartitatvàt / agneriva sviùñakçto 'pi pradhànadevatàccoditatvàt- 'agnisviùñakçdvitãya iti / antareõa ityanena tu tasyaiva sviùñakçto de÷o niyamyate-pradhànàhutãùñopahomàü÷càntaraõogniü sviùñakçtaü yajatãti / tenayatràpyuttarà àhutãrhutvà jayàdi pratipadyate, 'àjyàhutãruttaràþ jayàdu pratipadyata'iti ca kramaparaü vacanaü tatràpi nityamagnisviùñakçdasminnantaràle yaùñavyo bhavatãti / prakaraõàcca pradhànàhutãrupahomà÷càntareõetyartho 'pi labhyate // ________________________ #<âpGs-Tàt_7.25:># atràsvapado vigrahaþ, avyayãbhàvasamàsatvàt / adhyàhàra÷ca, sàkàïkùatvàt / yathopade÷aü sarpavalyàdiùu yà÷ca yàvatya÷ca yena yena prakàreõa mantravidhànàdinopadùñàü devatàstà eva bhavanti, na pàrvaõadevatàþ na teùu pàrvaõaü pradhànaü samuccetavyà ityarthaþ / nanu vikçtàvupakàramukhena tajjanakànàü dharmàõàmatide÷a-, pradhànaü copakàrya, nopakàrajanakam / pàrvaõe ca sthàlãpàkahomayoþ prathamo homaþ pradhànam / atastasyàtide÷a eva nàsti / dåre tatsamuccayà÷aïkà, yanniràsàyedaü såtraü syàt / 'ùaóbhirdãkùayati'(tai.saü.5-1-9) ityatra tupràkçtãnàü dãkùàhutãnàü aïgatvàdatide÷aþ, adçùñàrthatvàcca samuccayaþ, yathopadiùñànàü prakçtikëptakramabàdhabhayàdante nive÷a÷ca yukta eva / satyamevam;kintu gàrhyakarmànuùñhàtéõàü madhye ye mandabuddhayo 'ïgapradhànayoratide÷yànatide÷yayo÷ca anabhij¤àste pàrvaõenetya vi÷eùeõàtide÷apràtibhàsàt 'ùaóibhirdãkùayati, ityàdau dar÷anamàtràcca pradhànàtide÷atatsamuccayàvupadiùñapradhànànàmante nive÷aü ca manyante / tanniràsàyedaü såtram //24// atha vaikçtapradhànahomànàü sthànamarthàdagnimukhasauviùñakçtayo÷ca vidadhàti-- 'yathopade÷aü devatàþ'(àpa.gç.7-24) ityanuvartate / yathopade÷aü devatàþ ye vikçtàvupadiùñàþ te %% àgneya sauviùñakçtayorhomayormadhye bhaveyuþ / atra ca sviùñakçtamitivadagnimityapi siddhànuvàdàt, anyata÷ca pràptyabhàvàt, yogavibhàge- nàgnimuddi÷ya juhuyàdityanyo 'pyartho vidhãyate / vibhaktasya såtrasya càyaü vivakùitor'thaþ- sarveùu tantravatsvauùadhahomeùu dadhihomeùu cepakaraõasamàpanayo÷ca ÷iùñàcàrà 'dagnaye svàhe'tyàjyena agnimukhàkhyamaïgahomaü sarvebhyo 'pi pradhànahomebhyaþ pårva juhuyàditi / nanvatra 'sviùñakçta'miti vyartham ;sarvatra sviùñakçta÷÷eùapratipattyarthatvàt svata evàsàvante eva bhavatãti / naivam-vikçtiùu dvividhàþ pradhànahomàþ-pàrvaõavikàrà apårvà÷ca;teùàmubhayoùàmapyanta eva sviùñakçdyathà syàdityevamarthatvàt / anyathà yaddhomàïgaü sviùñakçttadanta eva syàt / tathàgnimiti cobhayebhyaþ pradhànàhutibhiyaþ pårvamevàgnimukhamityevamartha sviùñakçdvanniyama iti // kecit- 'yathopade÷aü devatà agniü sviùñakçtaü ca'ityevamantamekaü såtram / tasyàrthaþ- 'agnissviùñakçt dvitãyaþ'(àpa.gç.7-70 ityatra sviùñakçtaþ pradhànahomatulyadharmatvaj¤àpanàt vikçtiùu ca pàrvaõapradhànalope sati tasyàpi lopassyàt, sa mà bhådityanena såtreõa 'yathàpade÷aü devatàþ'ityanådya, agniü sviùñakçtaü ca kuryàt iti tàsu tasya samuccayo vidhãyate / tathà 'antareõa'iti padamekaü såtraü 'antarà tvàùñreõa' ityàdivat / prakaraõàdvaikçtapradhànahomànàü jayàdãnàü ca madhye sarvàsvapi vikçtiùu sviùñakçnnitya evetyarthaþ / itarathà kvacittasya lepaþ syàt, 'sthàlãpàkàduttarà àhutãrhutvà jayàdi pratipadyate'(àpa.gç.9-4) ityàdi parisaïkhyeti kçtveti / tanna,-vibhàge sàkàïkùayordvitãyàntayoþ 'agniü sviùñakçtaü, ityetayoþ antareõetyanena sambandhàkàïkùeõa ekavàkyatve sambhavati vàkyabhedasyàyuktatvàt, 'agnissviùñakçddvitãyaþ'ityasya prayojanàntaraparatvàcca / tathàpi yadi sviùñakçtaþ pradhànatulyadharmakatvaü, tadà tallope 'pi pradhànalopapràya÷cittamevàpadyate / tathà 'antareõa'ityasya yathokta÷rutasambandhanyanvayasambhave aprakçtagamyamànànvayo na yuktaþ / vyartha caitat;svamate sviùñakçtassamuccayavidhànàdeva tridoùàyàþ parisaïkhyàyà api nirastatvàt, tasya sarvatra nityatvenàlopasiddheþ //25// ## ## #<âpGs-Anà_7.26:># yà gauratithaya àlabhyate 'gauriti gàü pràheti'tadàtithyaü nàmakarma%%mapårva pàrvaõadharmàstadvapàhome na kartavyà ityarthaþ / idameva j¤àpakaü na sthàlãpàkeùveva so 'tide÷aþ / kiü tarhi ?sarveùu pakvaguõeùu pa÷uùvapãti / tenàùñakàyàü kàmyapa÷uùu ca ÷àstràntaradçùñeùu pàrvaõàdharmasiddhiþ //28// ________________________ #<âpGs-Tàt_7.26:># atithiryasya karmaõo nimittaü ta%%, gavàlambha ityarthaþ / ta%%yathopadiùñameva syàt / nàtra 'agnimiddhvà' (àpa.gç.1-12)ityàdi sàmànyamapi tantram, pàrvaõaü tu dåre;'kçtsnavidhànàt yajaterapårvatvam'(jai.så.8-1-5) iti nyàyàt / 'kçtsnavidhànaü ca tasyai vapàü ÷rapayitvopastãrõàbhighàritàü madhyamekonnàtamena và palà÷aparõenottarayà juhoti'(àpa.gç.22-4) iti / etacca pradar÷anàrtham / tena vapàhomànantaraü kuü÷ukahomasarùapahomaphalãkaraõahomàdayo 'pyapårvà eva;kçtsnavidhànasya tulyatvàt / nanu-'nànagnau pradhànam'iti yàj¤ikavacanàt vai÷vadevabaliharaõàni tàvadaïgàni / agnau homeùu ca àgneyasauviùñakçtàvantareõa ye homàsta eva pradhànàþ / tau tu sarpabalyàdisàmànyàdaïgamityà÷aïkyàha- 42 vai÷vadevaþ / ## ## #<âpGs-Anà_7.27:># 'àryàþ prayatà vai÷vadeva'iti codite vai÷vadevàkhye karmaõi devatopade÷o 'yaü nirvàpakàle saïkalpàrtham / yàstu tatra devatàþ ùaóbhiràdyaiþ pratimantraü (apà.dha-2-3-16) ityevamàdyàþ tàþ pradànakàle devatàþ, tena vi÷vebhyo devebhyaþ iti saïkalpya gçhasthena svagçhe pàkaþ kàryaþ / tathà pakvàdevànnàt homà balaya÷ca tasyai tasyai devatàyai / 'aharaharbhåtabãla'rityevamàdyàþ pa¤camahàyaj¤ànàmutpattividhayaþ / 'àryàþ prayatà'ityàdikastu teùàmeva prayogavidhiþ / tasmàt na pçthak pa¤camahàyaj¤àþ kartavyàþ tatraiva vai÷vadevam yadagnau kriyate sa devayaj¤aþ / yat baliharaõaü sa bhåtayaj¤aþ / yaddakùiõataþ pitçliïgeneti sa pitçyaj¤aþ / yadagraü ca deyamityàdi sa manuùyayaj¤aþ / tatra vai÷vadeve somàya svàheti dvitãyàhutiriti mantravyàkhyàkàreõoktam / na ca ùaóebhiràdyairiti virodhaþ / tasya pradhànadevatàviùayatvàt, sviùñakçta÷ca tàntrikatvàt / atha kasmàdihaiva vai÷vadevasya kçtsnakalpo nopadi÷yate?ucyate-ihopade÷e tasya kalpasya sarvacaraõàrthatà na syàt, iùyate ca / tasmàt sarvacaraõasàdhàraõeùu sàmayàcàrikeùåpade÷aþ / atha taühi devatopade÷aþ tatraiva kasmànna kçtaþ ?ihopade÷aprayojanamasmin gçhye tadapi vai÷vadevaü karmopadiùñaü yathà syàditi / tenàsmadãyànàü sa eva vai÷vadevakalpo nànyeùu dharma÷àstreùu coditaþ / yaj¤opavãtinà pradakùiõamityàdi paribhàùàpravçtti÷ca bhavati //29// ________________________ #<âpGs-Tàt_7.27:># vai÷vadevamiti karmanàmadheyam / pravçttinimittaü ca, vi÷ve sarve devà atrejyanta iti / iha ca mantravarõasiddhànàü devatàtvasyàvidheyatvàt, àgneyàdayaùùaóapi homàþ baliharaõàni cànagnide÷yànyapi sarvàõyeva pradhànàni;na tu ki¤cidapi ÷eùàparanàmàïgam, ityevaü såtràrthaþ / ayaü bhàvaþ-yàdinànagnau pradhànam, kintu ÷eùa eveti tarhye taccheùalakùaõe tçtãyàdhyàye dç÷yeta / na tu dçùñam, nàpi såtrakàrektaü dç÷yate / kintu puõóapitçyaj¤e tàvadàpastambena hemaþ piõóadànaü cobhayaü pradhànamuktam, piõóadànaü prakçtyaryadi jãvapità, na dadyàt, àhomàtkçtvà viramet'(àpa.÷rau.1-9-8) iti / yadi hi piõóadànasyàïgatà, tadà pradhànabhåtahomànuùñhàne sati, tasyàpyanuùñhànaü syàt, na viràmaþ / tasmàdatra pradhànasyaiva piõóadànasya 'nàsomayàjã sammayet'(tai.saü.2-5-5) ityàdivadanàrabhbhalakùaõa eva viràmaþ / kàtyàyanastu-pratyuta pakùe piõóadànameva pradhànaü, homastadaïgamityàha'jãvapitçkasya homàntam, anàrambho và'(kà.÷rau.4-1-24,25) iti // tathà sarpe÷ànabalyorapi homà balaya÷ca pradhànam / avabhçthe tvanagnàveva pradhànam / somàïgatve 'pyasya pradhànyaü svàïgàpekùayà / tathaiva ràkùase gardabhapa÷au anagnàveva pradhànam ;'apyasvavadànai÷careyuþ'(àpa.÷rau.9-15-3) iti vacanàt / vapàyàståpade÷amatàdagnau homaþ / 'yadi vapà haviravadànaü và skandet'(àpa.÷rau.9-18-15) iti vapàyàþ pçthaggrahaõàt / evamanagnàvapyanyàni bahåni pradhànam;'aupàsane pacane và ùaóbhiràdyaiþ pratimantraü hastena juhuyàt'(àpa.dha.2-3-17) iti parisaïkhyayà càsya vai÷vadevasyàpàrvaõà- vikàratvàt / sarpabalyàdiùu tu pàrvaõavikàratvàttàvadaïgam / ki¤ca vai÷vadevamantreùvapi 'agnaye svàhà, agnaye sviùñakçte svàhà'ityetayorapyàmnànàt pràdhànyam / nanu-vai÷vadevamantràõàmapi na pratyakùassamàmnàyaþ, sa kathamavagamyate?icyate-'ùaóbhiràdyaiþ pratimantram''apareõàgniü saptamàùñamàbhyàm' (àpa.dha.2-3-16,20) ityàdisåtraiþ krameõa viniyogàt kvacidàmnànamastãtyavagamyate / taccàmnànaü pràgvivàhamantrebhyaþ, bhàùyakàra vacanàt / tata÷ca brahmayaj¤apàràyaõayorapyeteùàmevaükrameõàdhyayanaü veditavyam / sarvapràdhànye ca prayojanam-eùàmekataramapyakçtvà prayoge samàpite 'pi tat pràgbhojanàt sapràya÷cittaü sàïgamanuùñheyam;kçte tu bhojane pàkayaj¤alopapràya÷cittameveti / kecit-vai÷vadeve vi÷ve devà devatà vidhãyante nirvàpakàle saïkalpàrtham, ã÷ànayaj¤avat / yàstu dharma÷àstre mantraviniyogàt kalpitàstàþ pradànakàle devatàþ / iha ca devatopade÷o vai÷vadevasya gàrhyaparibhàùàpràptyarthaþ / tatra tasyopade÷astu sarvacaraõàrthaþ / idaü ca vai÷vadevaü na pa¤camahàyaj¤ebhyaþ pçthagbhåtam / 'aharaharbhåtabaliþ'(àpa.dha.1-12-15) ityàdaya÷ca pa¤camahàyaj¤ànàmutpattividhayaþ / 'àryàþ prayatà vai÷vadeve' (àpa.dha.2-3-1) ityàdistu prayogavidhiþ / tatra yadagnau kriyate sa devayaj¤aþ, yat baliharaõaü sa bhåtayaj¤aþ, yaddàkùiõataþ pitçliïgeneti sa pitçyaj¤aþ, yaccàgradànaü sa manuùyayaj¤aþ, iti / tanna, svamate ÷rutyà coditàn vi÷vàn devàn vacanaü vinàpanãya, tebhyassaïkalpitasya haviùo devatàntarebhyo mantravarõàt kalpitebhyo dàtumayuktatvàt / ã÷ànabalau tu bhava÷arvàdi÷abdànàmã÷ànàbhidhànatvàt, arthasya devatàtvamiti såtrakàramatàcca, yuktaü bhavàyetyàdibhirmantrairdànam / yattu mãóhuùyai jayantàya càsmàt sthàlãpàkàddànaü tadapyabhyudayeùñyàdivat savanãyapuroóà÷avacca 'trãnodanàn kalpayitvottarairupaspar÷ayitvottarairyathàsvamodanebhyo hutvà'(àpa.gç.20-4) iti vacanaiþ sthàlãpàkàü÷advaye pårvadevatàpanayena devatàntara vidhànàdyuktam / pa¤camahàyaj¤ebhyo na pçthagvai÷vadevamityapi na;prakaraõàntaràt saüj¤àbhedàcca karmabhedàvagateþ / naca karmabhede teùàü prayogo durupapàda iti pramitabhedàpahnavo yuktaþ, yato bhàùye vai÷vadevasya teùàü ca prayogaþ pçthagevopapàditaþ // atha prayogabhàùyamãùadbhedaü sikhyate-vai÷vadevasya karmocyate'prasaïgàt pa¤camahàyaj¤ànàü ca / samàve÷anajapànte vivàhe samàpte vai÷vadevamantraõàmupayoge yadvrataü 'dvàda÷àhamadha÷÷ayyà'(àpa.dha.2-3-13) ityàdi tatsvàmitvàvi÷eùàt sapatnãka÷caritvà pra÷aste '- hanyàrabhya 'àryàþ prayatà vai÷vadeve 'nnasaüskartàrassyuþ'ityàdividhinà siddhe 'nne tiùñhannannasaüskartà bhàryàdiþ 'bhåtam'iti svàmine prabråyàt / tat 'subhåtaü sàviràóannaü tanmàkùàyi'iti svàmã pratibråyàt / tato yadi prayàõe gçhevà vai÷vadevasya homasya sthàne 'gnirupasamàdhàtavyaþ, tatra dharmasàstroktavidhinà upasamàdadhàti / evamanyatràpyaupàsanahomàdiùu / atha gçhamedhino yada÷anãyamannaü tato homàrtha haviùyamannaü pàtre kalpayati / ahaviùyaü ÷ràralavaõàvarànnasaüsçùñaü dvitãye / haviùyamannaü devayaj¤àrtha tçtãye / sarvatassamavadàya agràrtha caturthe / sarvata eva samavadàya manuùyayaj¤àrya pa¤came yadi bràhmaõatarpaõaü nàvakalpate / 'manuùyebhyo yathà÷akti dànam' (àpa.dha.1-12-15) iti vacanàt / tataþ pariùecanaü kçtvà prathamakalpitàdannàdyathàhutimàtraü aïguùñhaparvamàtraü 'agnaye svàhe'tyàdibhiþ ùaóaihutãrhutvà uttaraü pariùecanam / atha udãcãnamuùõaü bhasmàpohya tasmin ahaviùyaü svàhàkàreõa juhoti;'yasyàgnau na kriyate yasyacàgraü na dàyate na tadbhoktavyam (àpa.dha.2-15-13) iti vacanàt / atha ùaóàhutihoma÷eùamahaviùyahoma÷eùeõa saüsçjyànnena såpa saüsçùñena dharma÷àstroktena vidhinà raudràntaü baliü hçtvàgraü bràhmaõàya datvà, bràhmaõoktatvà dapàrvaõa vyàkhyàtaü sannipàtãtikartavyatàkaü devayaj¤aü kurvãta / devayaj¤ena yakùya ityàgårya, vidyudasi / aupàsane pacane và kalpitàdannàt, tadabhàve haviùyamannaü vrãhiyavàdi, àkàùñhàt, devebhyassvàheti hastena juhuyàte;sannipàtãtikartavyatayoraupàsanahomavai÷vadevayorhastena homasya dçùñatvàt / mantravaccobhayataþ pariùecanam, tayordçùñatvàdeva / vçùñirasi / vaùañkàrahomeùu vidyudvçùñã ityupade÷aþ / atha pràcãnàvãtã pitçyaj¤ena yakùye ityuktvà vidyudàsi / ÷ucaubhåmau kalpitàdodanàt hastena aïguùñhaprade÷inyàvantareõa pitçbhyaþ svadhàstu, iti dadyàt àhutimàtram / vçùñirasi / pitryaü baliharaõavidhinetyupade÷aþ / atha baliharaõasya homatulyatvàt yaj¤opavãtã bhåtayaj¤ena yakùya ityuktvà, vudyut / ÷ucau bhåmàveva hastena 'idaü bhåtebhyo 'stu'iti dadyàt / vçùñiþ baliharaõavidhinetyupade÷aþ / atha dànasya homatulyatvàt yaj¤opavãtã manuùyayaj¤ena yakùya ityuktvà, vidhyuta / bràhmaõatarpaõaü, saïkalpitasya và dànam / vçùñiþ dànamàj¤amityupade÷aþ / brahmayaj¤aü tu pårvameva kurvãta agnihotramaupàsanaü và hutvà;'utita àditye'(tai.à.2-11) iti vacananàt / tasya karmocyate-'brahmayaj¤ena yakùyamàõaþ'(tai.à.2-11) ityàdi bràhmaõoktade÷e yathàvidhyàcàmet / asmiüstvàcamane vi÷eùaþ- 'dakùiõata upavãya'ityàrabhya 'sakçdupaspç÷ya'(tai.à.2-11) ityevamante viguõe kçte 'yadi yajuùña'iti 'bhuvasvàhà'iti homaþ pràya÷cittm / 'dàkùiõena pàõinà savyaü prokùya'ityàrabhya ÷eùe viguõe kçte 'yadyavij¤àtà'iti pràya÷cittam / atha krama ucyate- brahmayaj¤ena yakùye ityuktvà, vidyuta / àcamanam / àsanakalpanàdi sàvitrãjapàntaü kçtvà vedasyàdita àrabhya yathàdhyàyamadhyayanamadhyàyaþ kçtsnasya vedasyàsamàpteþ;'÷ràvaõyàü paurõamàsyàmadhyàyamupàkçtya'(àpa.dha.1-9-1) iti vacanàt yena prakàreõàdhyàyo yena ca krameõà dhãryate'vinà càmnànaiþ àdipradi÷ñànuùaïgaprakhyàdibhiþ, utsçjan utsçjyotsçjya, vàcà manasà ca yàvattarasaü yàvacchakyamadhãyãta / paridhànãyàü kçtvà, vçùñirasi / evamaharahaþ kçtàntàdàrabhya yàvatsamàpto vedaþ sahaikàgni vidhikàõóena / samastamadhãtya vai÷vadeva mantrànadhãtya tataþ prasugmanteti pra÷nadvayadhãyãta / evaü viniyogadar÷anàt, 'aikàgniko vidhiþ kàõóaü vai÷vadevamiti sthitiþ, // iti vacanàcca / yadyaneka÷àkhàdhyàyã tato 'nenaiva vidhinà dvitãyaü punaradhãyãta çgyajussàmnàü krameõa adhyayane yadyanadhyàyassyàt, tadaikàü varcamekaü và yajurekaü và sàma kçtàütàdevàrabhyàbhivyàharet / yadà bràhmaõasya krameõa tadà 'bhårbhuvassuvassatyaü tapa÷÷raddhàyàü juhomã'tyabhivyàharet / evaü yàvajjãvaü brahmayaj¤aü kurvãta / manuùyayaj¤ànte 'sarvàn vai÷vadevebhàginaþ kurvãta, (àpa.dha.2-9-5) ityàdividhànena sarveùu patnyanteùu bhuktvatsu, pàkapariveùaõapàtrebhyo lepàn saïkçùyottarataþ ÷ucau de÷e rudràya sampadànabhåtàya ninayet, 'rudràyasvàhà'iti / nityavaccaninayanam;pratipattikarmatvàt / 'evaü vàstu ÷ivaü bhavati'(àpa.dha.2-4-23) ityarthavàdaþ / 'dravyasaüskàrakarmasu paràrthatvàt' (på.mã.4-3-1) iti nyàyàt / phalaü và, såtrakàreõopadiùñatvàt 'yaetànavyagro yathopade÷aü kurute nityaþ svargaþ puùñi÷ca'(àpa.dha.2-4-9) iti / evamçte mahàyatrebhyaþ sàyaü raudràntaü kçtvà vaihàyasamàkà÷e bhåtabaliü kurvãta // anya àhuþ-'naktamevottamena'(àpa.2-4-8) ityevakàrasya vyavahitànvayàdvaihàyasameva sàyamiti // idànãü prasaïgàt sarpavalestadutsargasya ca devatàmupadi÷ati- ## ## #<âpGs-Anà_7.28:># "÷ràvaõyàü 'paurõamàsyàmastamite sthàlãpàka"ityàdi paurõamàsyàü yat karma coditaü tatra paurõamàsãdevatà / kà sà ?yasyàü tat karma kriyate ÷ràvaõyai paurõamàsyai svàheti / evaü sthàlãpàkàddhomaþ / tato yathopade÷aü kiü÷ukàni samidha àjyàhutaya÷ca, tataþ sthàlãpàkàt sviùñakçt / tato jayàdi / 'yasyàü kriyata'ityanucyamàne paurõamàsyai svàhetyeva homaþ syàt //30// ________________________ #<âpGs-Tàt_7.28:># yasyàü paurõamàsyàü ÷ràvaõyàü màrga÷ãrùyà ca nimittabhåtàyàü sthàlãpàkaþ kriyate, tasya saiva paurõamàsã devatà / ayamarthaþ sarpabalau '÷ràvaõyai paurmàsyai svàhà'iti sthàlãpàkasya homaþ / utsasarjane tu 'màrga÷ãrùyai paurõamàsyai svàhà'iti //28// iti ÷rãsudar÷anàcàryakçte gçhyatàtparyadar÷ane saptamaþ khaõóaþ // aùñamaþ khaõóaþ 43 upàkaraõam / ## ## ## #<âpGs-Anà_8.2:># dvividhamupàkaraõam-kàõóopakaraõamadhyàyopàkaraõa¤ceti / tathà samàpanam / tathà cànyapare vàkye dar÷anaü"kàõóopàkaraõe càmàtçkasya kàõóasamàpane càpitçkasye"ti (àpa.dha.1-11-1-2) adhyàyopàkaraõaü tu prasiddhaü-÷ràvaõyàü paurõamàsyàmadhyàyamupàkçtyeti / (àpa.dha.1-9-10) / tathà samàpanaü taiùyàü paurõamàsyàü rohiõyàü và viramet,iti / (àpa.dha. 1-9-20) tatra dvividhe '%% %% kàõóànukramaõyàü kàõyaçùitvena sa tatra devatà / tatra sadasaspatirdvitãyaþ / kàõóaçùaye hutvà sadasaspataye hotavyamityarthaþ / tatra pràjàpatyaü saumyaü àgneyaü vai÷vadevamiti kàõóàni / prajàpatiþ somo 'gnirvi÷vedevà iti kàõóarùayaþ / sàrasvataü nàma saïkãrõàni kàõóàni / yatàha baudhàyanaþ-pauroóà÷ikaü yàjamànaü hotàro hautraü pitçmedha iti sabràhõaõàni sànubràhmaõàni pràjàpatyàni / àrdhvayavaü grahàþ dàkùiõàni samiùñayajåüùyavabhçthayajåüùi vàjapeya÷÷ukriyàõi savà iti sabràhmaõàni sànubràhmaõàni saumyàni / agnyàdheyaü punaràdheyaü agnihotramagnupasthànamagnicayanaü sàvitra nàciketacàturhotriyavai÷vasçjàruõà iti sabràhmaõàni sànubràhmamànyàgyeyàni / ràjasåyaþ pa÷ubandhaþ iùñayo nakùatreùñayo diva÷yenayo 'pàghàþ satràyaõamupahemàþ såktànyupànuvàkyaü yàjyà a÷vamedhaþ puruùamedhassautràmaõyacchidràõi pa÷uhautramupaniùada iti sabràhmaõàni sànubràhmaõàni vai÷vadevànãti (bau.gç.3-1-21-24) asmàka¤ca gçhyamantrapra÷nadvayamapyekàgnikàõóaü nàma vai÷vadevakàõóe draùñavyam / tatra kàõóopàkaraõe tasya kàõóasya çùiryaþ tasmai homaþ prajàpataye kàõóaçùaye svàheti / tatassadasaspatimadbhutamiti mantreõa kramapràptena sahitamantrasvàdhyàmàrtha vivàhaprakaraõe pañhita- / tasyaiva viniyogapradar÷anàrtha idaü såtramasmin prade÷e pachitam / anyathopanayanànantarameva vaktavyaü syàt / evaü tasya tasya samàpane tasmai tasmai kàõóarùaye homaþ / sadasaspataye dvitãyaþ / na jayàdayaþ, pràpakàbhàvàt / såtràntarà÷rayaõena kecijjuhvati / tànãmàni catvàri vedavratàni yàni pratikàõóamupàkaraõàni / yàni samàpanàni tàni vratavisarjanàni / adhyàyopakàraõe tu sarveùàü kàõóarùãõàü homaþ tatassadasaspateþ / jayàdaya÷ca bhavanti và, na và / tatra kàõóopàkaraõasamàpanayoru- dagayanàdipràpterupanayanànantaraü tadànãmeva pràjàpatyaü kàõóamupàkçtya ÷ràvaõyàü paurõamàsyàmupàkçtya pràjàpatyasya kàõóasyàdhyayanam / taiùyàmutsargaþ / tatraitàvatà kàlena pràjàptayakàõóasya samàptau tenotsargaþ / atha saumyasyopàkàraõam / atha yàvadadhyàyopàkaõaü tàvat pràjàpatyasya kàõóasya dhàraõàdhyayanaü ÷uklapakùeùu / kçùõapakùeùvaïgàdhyayanam / ÷ràvaõyàmupàkarma / atha saumyakàõóasyàdhyayanam / taiùyàmutsargaþ / kàõóasamàpanam / evamitarayoþ / sarvatra utsarjanàdårdhva pårvagçhãtasyàü÷asya dàraõàdhyayana- maïgàdhyayana¤ca homaþ prathamaþkalpaþ / atha ye sàrasvataü pàñhamadhãyate teùàmupanayanànantaraü tadànãmeva catvàri vedabratàni krameõa kçtvà kàle 'dhyàyamupàkçtya yathàpàñhamadhyayanaü taiùyàmutsargaþ / pårvavaddhàraõàdhyayanamaïgàdhyayanaü ca punarupàkaraõamityàdi / àdyakalpe tu kecidutsarjanaü na kurvate / opàkaraõàdadhãtya punarupàkurvate / anye tåtsçjya punaradhãyate / vedavratàni ca yadà kadàcit kurvate / teùàü målaü mçgyam / sarveùvapi pakùeùu ÷ukriyàõàü pçthagupàkaraõamutsarjana¤ca / tatra prayogaþ-parvaõyudayagayana ityàrabhyàjyabhàgante somàya kàõóarùaye svàheti sadasaspatimiti ca hutvà jayàdipariùcanànte madantãrupaspç÷yetyevamàdi pratipadyate / evameva pårvavat visçjyetyatràpi prayegaþ //1// ________________________ #<âpGs-Tàt_8.2:># atra viùaya÷udhyarthamadhyàyasya ca pràjàpatyasaumyàgneyavai÷vadevàkhyànàü kàõóànàü ca tattatkàõóàkhyavratànàü copàkaraõa samàpa- nayo÷ca svaråpamucyate-tatràdhyàyasyopàkaraõaü, ÷ràvaõyàü paurõamàsyàü vihitahomapårvaka madhyàyànàmàrambhaþ / samàpanaü ca, tasya taiùyàü paurõamàsyàmityàdiùu homapårvakamevàdhyayanotsargaþ / kàõóànàmupàkaraõaü tukramapràpte kàle homapårvakameva tattatkàõóànàmadhyayanopakramaþ / samàpanaü caiùàü tattatkàõóàdhyayane samàpte homapårvakamevotsargaþ / ye ete kàõóànàmupàkaraõasamàpane te eva vratànàmiti, na bhedoma, adhyayanàïgatvàt sarveùàü brahmacàrivratànàm / sàrasvatapàñhàdhyayane tu kàõóànàü saïkãrõatvena yathàkàõóamadhyayanàsambhavàt, vratànyevodagayane kàõóavadekaika÷aþ upàkçtya saüvatsaraü caritvà vidhivadutsçjet / catvàryeva ca vedavratàni, na tu gçhyàntarokte sàvitrasammitàkhye vedavrate, savitrasammitàkhyakàõóayorabhàvàt / 'caulopanayanaü, catvàri vedavratàni, (gau.dha.8-15) iti gautama vacanàcca // tathà viùaya÷udhyarthameva prayogabhàùyamalpabhedameva likhyate / àpastambadar÷anànugatepade÷enàdhyàyopàkaraõàdãnàü karmocyate / tatra tàvadadhyàyopàkaraõasya ÷ràvaõyàü paurõamàsyàü àcàrya÷÷iùyaissaha kçtapràõàyàmo 'dhyàyamupàkariùya'iti saïkalpya mahànadyàü vidhivat snàtvà pavitrapàõiþ nava çùãn tarpayet- 'prajàpatiü kàõóaçùiü tarpayàmi / somaü kàõóaçùiü tarpayàmi / agniü kàõóaçùiü tarpayàmi / vi÷vàndevàn kàõóaçùiü tarpayàmi / sàühitãrdevatà upaniùadastarpayàmi / yàj¤ikãrdevatà upaniùadastarpayàmi / vàruõãrdevatà upaniùadastarpayàmi / brahmàõaü svayaübhuvaü tarpayàmi / sadasaspatiü tarpayàmi-iti / tato 'gnerupasamàdànàdyagnimukhànte anvàrabdheùvantevàsiùu navàjyàhutãrjuhoti 'prajàpataye kàõóaçùaye svàhà / somàya kàõóaçùaye svàhà / agnaye kàõóaçùaye svàhà / vi÷vebhyo devebhyaþ kàõóaçùibhyaþ svàhà / sàühitãbhyo devatàbhya upaniùadbhyaþ svàhà / yàj¤ikãbhyo devatàbhya upaniùadbhyaþ svàhà / vàruõãbhyo devatàbhya upaniùadbhyassvàhà / brahmaõe svayaübhuve svàhà' / sadasaspatimityetayarcà navamãmàdutiü juhoti / tata àcàryapramukhàþ darbhevàsãnà darbhàn dhàrayamàõà vedasyàdita÷caturo 'varàrdhyànanuvàkànadhãyãran / atha jayàdi pariùecanànte bràhmaõatarpaõam / evamevotsarge, na tato 'dhikaüsmçtyantaropasaühàreõàpi,kintu yathàpastambãyaü såtram / tathà nàdito vedasyànuvàkànàmadhyayanam / jayàdayastu bhavanti / saumyàdçte kàõóopàkaraõasamàpanayo÷ca na såktopahomadevatopasthànajayàdayaþ / saumyasyaiva såktajayàdayaþ / evamàpastambamata evàvasthitàþ kecit kurvate yathoktam // atha pràjàpatye vrate pårvavat snàtvà somàgnivi÷vedevavarjyànàü tarpaõam / agnimukhànte cànvàrabdhe vratini juhoti-prajàpataye kàõóaçùaye svàhà / 'prajàpate na tvadetànyanyaþ'(tai.brà.2-8-1-2) iti såktena pratyçcaü ùaóàhutãþ, catasra upahomàhutãþ sàühitãbhya ityàdibhireva, sadasaspatimityetayaiva sadasaspatiü ca / 'agne vratapate kàõóaçùibhyaþ pràjàpatyaü vrataü cariùyàmi, tacchakeyaü tanme ràdhyatàm / càyo vratapate, àditya vratapate, vratànàü vratapate kàõóaçùibhyaþ, pràjàpatyaü vrataü cariùyàmi tacchakeyaü tanme ràdhyatàm ,' / (tai.à.7-41-3) ityetai÷caturbhiþ yathàdevatam / tato jayàdi, bràhmaõatarpaõaü ca / evameva samàpane prayogaþ saüvatsare saüvatsare paryavete / tatropasthànamantreùu acàriùama÷akamaràdhãti vi÷eùaþ / kecit-saumye ke÷a÷ma÷ruvàpanasya dçùñatvàt pràjàpatyàdiùvapãcchanti // evamevàgneye và÷vadeve ca / agnaye kàõóaçùaye svàhà;'agne naye'(tai.brà.2-8-2)tiùaóçcaü såktam,;'agne vratapate kàõóaçùibyaþ àgneyaü vrataü cariùyàmã'tyàgneye vi÷eùaþ / vi÷vebhyo devebhyaþ kàõóaçùibhyaþ svàhà;'à no vi÷ve askràgamantu'(tai.brà.2-8-6-3) iti ùaóçcaü såktam / vai÷avadevaü vrataü cariùyàmã'ti vai÷vadevavrate vi÷ùaþ // somasya kàõóopàkaraõasamàpane ÷ukriyakalpokte / atràpyuktaü yattaducyate pårvavadupàkçtyàgnerupasamàdhànàdyagnimukhànte, somàya kàõeóaçùaye svàhà / 'somo dhenu'(tai.brà.2-8-3-1) miti ùaóçcaü såktam / upahomàn sadasaspatiü ca hutvà, evaü purvavadupàkçtya, madantãmupaspç÷ya prathamenànuvàkena ÷àntiü kçtvà catasna audumbarãssamidho ghçtànvaktà abhyàdadhàti 'pçthivã samit'(tai.à.7-42-1) ityàdibhiþ / atha devatopasthànam 'agne vratapate kàõóaçùibhyaþ saubyaü vrataü cariùyàmi'ityàdibhiþ / tataþ prabhçti ÷ukriyamantrabràhmaõànuvàkànàü prathamapadàni yu¤jate'(tai.à.7-2) 'savità'(tai.à.8-12) iti vàbhivyàhàrya vàcayitvà jayàdi prati padyate / pariùecanàntaü kçtvà madantãmupaspçsya, uttamenànuvàkena ÷àntiü kçtvà tatassammãlanàdi yathà÷åtram / ÷vobhåte 'vayaþ suparõàþ (tai.à.7-42-3) ityàdityopasthànànte bràhmaõabhojanam / athàsya svàdhyàyavidhiþ ÷ukriyakalpa evoktaþ / evaü samàpane / vi÷eùastu 'dyaussamidàditya vratapate'ityàdyàvçttàþ samidàdhànopasthànamantràþ / uttamenànuvàkena ÷àntiü kçtvà gurave varaü datvà ke÷a÷ma÷ru vàpayitvà bràhmaõabhojanam / (natra prabhçtivyàharaõaü) atha såtramàkùipyate- nanu- 'upàkaraõe samàpane ca çùiryaþ praj¤àyate'iti yaþ prajàpatyàdãnàmanyatamaþ kàõóànukramaõyàü kàõóaçùitvena samàmnàyate sa çùiþ devateti vyarthamevedaü såtram / kàõóopakaraõeùvetàn purastàtsadasaspateþ / juhuyàt kàõóasamàptau ca ÷rutireùà sanàtanã // (kàõóà.2-11) iti kàõóànukramaõyàü kàõóarùidevatàtvasya siddhatvàt / satyam, ata eva prajàpatyàdaya÷catvàraþ pradhànahomadevatàþ; sàühityàdayassvayambhuparyantà÷catvàra upahomadevatàþ / tenaite catvàrassarvakàõóànàmupàkaraõasamàpanayoranuvartante pradhànànuvartitvàdaïgànàmityevaü paraü såtram, na devatàtvavidhiparam //1// nanu-sadasaspatiradhyàyopàkaraõasamàpanayernavamaþ / kàõóepakàraõasamàpanayeùùaùñhaþ / evamayamadvitãyo 'pi kimartha dvitãya ityucyate? / dvatãyasya sviùñakçtaþ sthàne 'yaü sadasaspatirbhavedityevamartham / idamarthameva ca pårvatra 'agnistiùñakçddvitãyaþ'(àpa.gç.7-7) ityuktam / upàkaraõasamàpanayoràjyahaviùkayoþ sviùñakçdeva nàsti, kathaü tatsthàne sadasaspatividhiþ?iticetanenaiva vacanenàsya prasaïgo vidhãyate, yathà agnihotre dvitãyasyà àhute÷÷àtapathena bràhmaõena / tenàgneruttaràrdhapårvàrdhe 'smai homaþ / etadvismaraõe sviùñakçllopapràya÷cittaü ca / homo liïgakramàbhyàü 'sadasaspatimadbhutam'ityetayà hotavya iti spaùñatvàt såtrakàrasyànàdaraþ kecit--'upàkaraõe samàpane ca yaþ kàõóaçùiþ praj¤àyate tasya dvitãyassadasaspatiþ / kàõóaçùeruparuùñàdayaü mantrassadasaspatirviniyujyate, na tu vivàhe, uddãpyasveti çgdvayamiva / vivàhamadhye pàñhastvadhyayanavidhyarthaþ'ityevaü sadasaspatimantrasya viùayaj¤àpana- vyàjena etayoþ karmaõoþ prayogakalpasyànyatra prasiddhasyàtràprasiddhatvàt ava÷yà÷rayaõãyasya iha ÷àstre 'bhyantarãbhàvo 'sya såtrasya prayojanam, tata÷ca kriyàpravçttiriti / tanna;såtrasthasya sadasaspati÷abdasya mukhyàrthadevatàparatvasambhave 'pi mantrapratãkaü lakùayitvà tena lakùitena mantralakùaõàyà ayuktatvàt, uktavidhayànayorihaiva prayogasya prasiddhatvàt, anyatraprasiddhasyàbhyantarãbhàvavaimarthyàcca //2// 'yasyàgnau na kriyate na tadbhoktavyam'(àpa.dha.2-15-13) iti dharma÷àstravacanàt ÷arãrasthityarthamapi bhojanaü dvijasya vai÷vadeva÷eùeõaiva bhavitavyam / catåràtramahåyamàno 'gnirlaukikassampadyate'iti vacanàdahute 'gnihotre sarvakratvartho 'gnirlaukikassyàt / tata÷ca jvaràdibhirupadrave satyapi vai÷vadevàgnihotràdeþ tatpràya÷cittànàü và homànàmava÷yakàryatvàdçtvigantaràlàbhe satyapi dvayorapi stryanupetayoþ yena kenacit prakàreõa mantra aïgalopenàpi tatra prasaktiþ / tathà vai÷vadevasya ÷ràddhàdiùu 'atha gçhamedhinoyada÷anãyasya homà balaya÷ca' (àpa.dha.2-3-12) iti vacanàt, suvarcakà yavakùàràbhyàü lavaõena càvarànnena ca ko÷adhànyàparanàmnà màùàdinà tilavyatiriktena saüsçùñasyàpi bhavati haviùo home prasaktiþ / tadubhayaniùedhàrthamàha- 44 vai÷vadeve niùiddhaþ kartà niùiddhàni ca dravyàõi / ## ## #<âpGs-Anà_8.3:># pàkayaj¤àdhikàre sarvatràyaü pratiùedhaþ ÷raddhàdiùvapyavarànnàni ko÷ãdhànyàni màùàdãni kçùõadhànyàni caõakakodravàdãni / %% varjayanti siùñàþ / "na strã juhuyàt / nànupetaþ / na kùàralavaõahomo vidyate"iti pratiùedhenaiva siddhe uttaràrtho 'yaü pratiùedhaþ / ki¤ca "pàõigrahaõàdi gçhyaü paricaret svayaü pantyapi và putraþ kumàryantevàsãve"(à÷va.gç.1-9-1)ti à÷valàyanavacanena pantyàdãnàmaupàsanahomapràptyà÷aïkàyàü pratiùedhaþ //2// ________________________ #<âpGs-Tàt_8.3:># setriyà%% anupanãtena ca%% homamàtraü ÷rautaü smàrta ca ÷iùñàþ%%varjayanti yasmàt tasmàdeva tàbhyàü na hotavyamiti vàkya÷eùaþ / homamiti ca sàmànyàbhidhànena ÷rautahome 'pi stryanupanãtau ÷iùñàþ varjayantãti j¤àpanàt gàrhyaadhikàràpavàdaþ / kùàretyàdi vàyàkhyàtapràyameva / yattu dharma÷àstre 'na kùàralavaõahomo vidyate / tathàvarànnasaüsçùñasya ca'(àpa.dha.2-15-14,15) iti tat 'udãcãnamuùõaü bhasmàpohya tasmin juhuyàt'(àpa.dha.2-15-16) iti vidhànàrtho 'nuvàdaþ / yadapi tatreva 'na strã juhuyàt nànupetaþ' (àpa.dha.2-15-17,18)iti tat kùàràdi yathoùõabhasmani håyate, tathà tasminnàpi stryanupanãtàbhyàü na hotavyamiti niùeddhum //3// asya pratiùedhasya pratiprasavamàha-- ## ## #<âpGs-Anà_8.4:># yo 'yaü stryàdãnàü pratiùedhaþ sa kàmyeùu karmasu nàdaraõãyaþ%%tàni kartavyàni / tathà%%yathopade÷ameva kartavyàþ / sidhyarthe yadasya gçhe paõyaü syàditi kàmyodàharaõam / evamataårdhva yada÷anãyasyetyàdi balãnàü home coditasya stryàdipratiùedhasya baliùu prasaïgàbhàvàt j¤àpakamidaü-homadharmo baliùu pravartata iti / tena apareõàgniü dakùiõaü jànvàcyetyevamàdi baliùvapi bhavati / 'na kàmyeùu baliùu ca'ityova siddhe yathopade÷amiti vacanamupade÷àdevaiùàü pravçttiþ sva÷àstreõa ÷àstràntareõa và na pratinidhitvena //3// ________________________ #<âpGs-Tàt_8.4:># yàni%%yena prakàreõopadiùñàni tàni tathaiva bhavanti, naiva tatra kùàràdivarjanam, 'yadasya gçhe paõyaü syàt'(àpa.gç. 23-5) ityupade÷asya gçha÷abdena vi÷eùitatvàt / yadi tatra kùàràdivarjanamiùñaü syàt, tadà 'yadasya paõyaü syà'dityotàvadeva bråyàt / tathà balaya÷ca yathopade÷ameva / na tu kùàràdiniùedhaþ, 'sati såpasaüsçùñena kàryàþ'(àpa.da.2-3-19) ityàrambhasàmarthyàt / anyathà 'gçhamedhino yada÷anãyasya homà balaya÷ca'iti vacanàdeva kùàràdivyatirikta÷àkamàüsàdisåpasaüsçùñenànnena kàryàssyuþ / atra ca 'yada÷anã yasya homà bala÷ca'iti homasàhacaryàt baliùvapi yà kùàràdiniùedha÷aïkà sàvàryate / kecit-yathopade÷aü kàmyàni balaya÷cetyasmàdevaj¤àpanàddhomadharmàõàü baliùvapi prasaktiriti / teùàü sarpabalau saktunirvàpe svàhàkàro durvàraþ // 4 // 45 honàrthamupàttasyàgneþ svayaü prajvalane prayà÷cittam / ## ## #<âpGs-Anà_8.5:># %%sarveùu pàkayaj¤eùu agnau svayaü prajvalite dhamanàdi puruùaprayatnamantareõetyarthaþ / etasmin nimitte saüpràpte uttaràbhyà- mçgbhyàü dve samidhàvagnàvàdadhyàt 'uddãpyasva''mà no hiüsãriti / àdadhàticoditatvàt svàhàkàro nàsti / sarvatra gçhaõàt sarva pàkayaj¤eùvayaü vidhirbhavati / anyathà prakaraõàdvivàha eva syàt / sarvatra laukike vaidikegàrhye vàgnàviti / ekakarmakàleùvityanye / ________________________ #<âpGs-Tàt_8.5:># %% sarvàcàralakùaõeùu karmasu / anye-sarvadà akarmakàleùvapãti / svayaüprajvalite 'gnau prayatnamantareõaupàsane prajvalite / uttaràbhyàü çgbhyàü 'uddãpyasva jàtavedaþ'ityetàbhyàü samidàvàdadhyàt / pratyçcamekaikàü samidhamàdadyàt, svatassadhanabhede kriyàbhedàt / àdadhàtipraharatãtyàdyajuhoticoditeùu na svàhàkàro vihitaþ / prastarapraharaõe 'pi 'na svàhàkaroti'(àpa.÷rau.3-6-7) ityetat, àdadhàtãtyàdiùvapi pratiùedhadar÷anàrtham / anye tu- 'na svàhàkaroti'itteùa pratiùedhaþ ajuhoticoditeùvapyàdadàtãtyàdiùu svàhàkàgaü j¤àpayatãti //5// #<àpanmà÷rãþ ÷rãrmàgàditi và // âpGs_8.6 //># ## #<âpGs-Anà_8.6:># etàbhyàü yajurbhyà ete samidàvàdadhyàditi mantravikalpaþ //5// ________________________ #<âpGs-Tàt_8.6:># 'uddãpyasve'ti çgdvayena àpanmetyetadyajurdvayaü vikalpyate //6// 46 vivàhadinàvismaraõam / ## ## #<âpGs-Anà_8.7:># %%etannakùatram / %%na vismaret / %%yasminnakùatre bhàryà%<àvahate>%tatkulàdànayati / yasminnakùatre pàõigrahaõaü kçtaü tat na vismartavyamityarthaþ / àvahata ityanenàdipàõigrahaõaü vivakùitam / avismaraõopade÷e prayojanaü saüvatsare saüvatsare tasminnakùatre karmavi÷eùaþ / kaþ punarasau ?'yaccainayoþ priyaü syà'di (àpa.dha.2-1-7) tyàdi sàmayàcàrikeùåpadiùñaþ / na càsau vidhiþ / pàrvaõavi÷eùo yadi syàt tasyopacàraþ pàrvaõena vyàkhyàta ityetadasamjasaü syàt / atha sa vidhireveha kasmànnopadi÷yate?ucyate- ihopade÷e prakaraõàdvivàhàïgatvaü vij¤àyeta / tata÷ca ÷amyàdayo 'pi vivàhadharmàþ syuþ ki¤ci sarvacaraõàrthaþ tatropade÷aþ //6// ________________________ #<âpGs-Tàt_8.7:># yasminnahani gçhaprave÷anàdi sthàlãpàkàntaü karma karoti ta%%vijànãyàt tata àrabhya triràtramubhayoradha÷÷ayyotyàdikartum / kecit-yasminnakùatre vvàhe 'bhåt tasya na vismaret / dharma÷àstre '÷vobhåte sthàlãpàkaþ'(àpa.dha.2-1-10) ipyupadiùñakarma pratisaüvatsaraü kartum / tasyacehopadiùñasya tatropade÷aþ kathaü vivàhàïgatvaü ÷amyà÷ca mà bhåvan, sarvacaraõàrthatà ca kathaü syàditi / prakçtatvàdeva ca sthàlãpàkàdàrabhya triràtramubhayoradha÷÷ayyetyàdi bhaviùyatãti / tanna;yathoktakarmàntare vidhereva nirastatvàt 'pàrvaõena'(àpa.gç.7-2-3) ityatra //7// 47 vivàhe dampatyorbrahmacaryavidhiþ / ## ## #<âpGs-Anà_8.8:># sthàlãpàkàdàrabhya%%dampatyoþ%%nopari khañvàdau / %% maithunavarjanaü,%%bhojane / tatra kùàralavaõavarjanaü sthàlãpàkàt pràgadhvani na bhavati / brahmacarya tu tatràpi bhavati / caturthyà samàve÷anavidhànàt idaü tu brahmacarya vacanaü dàróhyaratham / yadyapi saha÷ayanamubhayoþ, tathàpi maithunavarjane yatnaþ kàrya iti //7// ________________________ #<âpGs-Tàt_8.8:># %%rdampatyoþ sthàlãpàkàdàrabhya triràtrama%%syàt, na tu khñvàdau / nàpi pçthak÷ayyà, ubhayoriti grahaõàt / tathàùñàïgamaithunavarjanalakùaõaü%%syàt / maithunasyàùñàïgatvamapi bçhaspatinoktam-- 'smaraõaü kãrtanaü keliþ prekùaõaü guhyabhàùaõam / saïkalpo 'dhyavasàya÷ca kriyànirvçtireva ca // etanmaithunamaùñàïgaü pravadanti manãùiõaþ' // iti / etacca sthàlãpàkàt pràgapyadhvani, '÷eùaü samàve÷ane japet'(àpa.gç.8-10) ityuttaratra kramavidhànàt / ata evàtra såtre ÷ayyaikyàt durvàramapi maithunamatiprayatnena varjanãyamityevamarthastànniùedhaþ / tathaiva%%syàt / cakàrànmadhumàüsadantadhàvanà¤janàbhya¤janànulepanasnagdhàraõànàü varjanamapi / yadvà brahmacaryapadenaiva madhvàdi saptakamapi niùiddham / cakàraståktasamuccayàrtha eva / sarvatra triràtramityeva //8// 48 svapatoþ tayormadhye daõdanidhànam / ## ## #<âpGs-Anà_8.9:># %% dampatyoþ%<÷ayyàmanatareõa>%÷ayanasya madhye %%kùãrivçkùodbhavaþ%%surabhiõà%%puùpai÷càlaïkçtaþ%% %%sthàpayitavyaþ / anyonyasaüspar÷o mà bhåditi //8// ________________________ #<âpGs-Tàt_8.9:># %%vratasthayordampatyoryàvattriràtramabhinnà ÷ayyà tà%%tasyà eva madhye, na tu triràtràdårdhva nànà÷ayyà- mekà÷ayyàü càntareõàpãti;tayoriri prakçtaparàma÷àt / daõóo gandhaliptaþ candanànuliptaþ / gandhasya pradar÷anàrthatvàtpuùpairapyalaïkçtaþ / %%sthàpayitavyaþ / asmiü÷ca daõóe gandharvo vi÷vàvasurbhàvayitavyaþ, 'udãrùvàto vi÷vàvaso'iti mantraliïgàt / ata evàyaü daõóo naiyagrodha audumbara à÷vatthaþ plàkùo và, 'ete vai gandharvàpsarasàü gçhàþ'(tai.saü.3-4-8) ityarthavàdàt //9// 49 vivàha÷eùahomaþ, samàve÷anaü ca / ## ## #<âpGs-Anà_8.10:># %%ràtrestçtãyo bhàgaþ%%mudãrùvàta ityetàbhyàm / atra pràptasya nidhànasya vidhànaü punastasmin ÷ayane daõóasya nidhànaü mà bhåditi //9// %%sapta pradhànàhutãrjuhoti-'agne pràya÷citte'ityevamàdyàþ / tatràdita÷caturùu mantreùu 'tvaü devànàü pràya÷citti'rityayamanuùaïgaþ / uttare mantràstrayaþ / àjyabhàga ityanvàrambhakàlopade÷aþ / jayàdi pratipadyata iti ca tannivçttiþ //10// tantra÷eùaü samàpya tataþ%%agneþ pa÷càt%%pràïmukhãü%% yo huyasyàjyasya ÷eùaþ tasmàdavadàya darvyà%% vadhvà%<÷÷irasi vyàhçtibhiroïkàracaturthàbhiþ>% svàhàkàràntàbhiþ pratimantramànayati / tataþ%%'apa÷yaü tve'tyetàbhyàü%%anyo 'nyaü yugapat%% pårvayà vadhåþ uttarayà varaþ / tato vara %%'sama¤jantvi'tyetayà vadhåvarayorubhayorhçdayade÷au samanakti tenaivàjya÷eùeõa sakçt gçhãtenàjyena sakçdeva mantre coktvà / tataþ %%'prajàpate tanva'mityàdyàþ / tataþ%<÷eùa>%manuvàka÷eùaü 'àrohoru'mityàdi%%samàgamanakàle %% / samàve÷anaü ca tasminnevàpararàtre niyamena bhavati / idameva samàve÷anaü mantravat nànyàni / pariùecanàntavacanamànantaryàrtham / pariùecanànte etadova karma yathà syàt / tena bhojanaü pràgeva bhavati //11// ________________________ #<âpGs-Tàt_8.10:># caturthyà apararàtre iti vivçtyàrthapàñhaþ / caturthyà ràtreþcaturthasyàhoràtrasyàpararàtre ràtreraparatra tçtãyabhàge taü daõóaü%% 'udãrùvàta'ityetàbhyàü%% ÷ayanàdanyatra%%tantraü pratipadyate / %<àjyabhàgànte>% kçte %%'agne pràya÷citte'ityàdyàssaptàhutãrjuhoti / tatra dvitãyatçtãyayorapi 'tvaü devànàü'ityàdyanuùaïgaþ / tato 'nvàrambhavarja jayàdau praõãtà mocanànte kçte %% vadhåü%%pràïmukhãmupave÷ya huta÷eùàdàjyamàdàya%% %%roïkàracaturthàbhisvàhàkàràntàbhissarveùàmante sakçdànayati / kecit-pratimantramiti / athottaràbhyàü 'apa÷yaü tvà manasà'ityetàbhyàü%%, pårvayà vadhå ruttarayà varaþ,%%anyayonyaü yugapat%%ityetayà%<àjya÷eùeõa hçdayade÷au>%yugapadaïguùñhavisaürasinãbhyàü samanakti, 'samàpo hçdayàni nau'iti dvivacanaliïgàt / atha %%prajàpate tanvaü me'ityàdyà japitvà ÷eùamanuvàka÷eùaü 'àrohorum'ityàdikaü%% samàve÷anakàle japet / samàve÷anaü ca vadhvà saha maithunàrtha ÷ayanam, 'çtusamàve÷ane'(àpa.gç.8-13) ityutuliïgàt / etacca ràgapràptasamàve÷anà÷ritaü vivàhakarmàrtha kramajapayorvidànam, yathà bhojanaparyàyavratà÷ritaü payaàdividhànam / kecit- asatyapi ràge karmàrthamasmin krame samavi÷anaü niyatameveti / samàve÷anàntareùu tu akarmàrthatvàdeva nàyaü japaþ / baudhàyanena tu vikalpo 'bhihitaþ (bau.gç.2-7-12) iti / asminneva krame yadi daivàdçtugamanamapi kartavyaü syàt tadà pårva 'àrohorum'ityàdijapaþ / tato 'viùõuryonim'ityàdibhirabhimantraõam //10// ## ## #<âpGs-Anà_8.11:># %%bhimantrayeta / na svayaü varo japet / tatra yat vadhåvàsaþ pràganena paridhàpitaü tat vratànte vimucyànyat vàsaþ paridhàya saüspç÷ati vadhåþ / tena hastaspar÷ane doùadar÷anàt paràdehi ÷àbalyamityetàsu / vratacaryàyàü tu daõóenàntarhitatvàdasespar÷aþ / tadvàsaþ ÷vobhåte paràdehi ÷àvalyamityetàbhi÷catasçbhiþ çgbhissåryàvide bràhmaõàya varo dadyàt / yathà vakùyati-'vadhåvàsa uttaràbhiretadvide dadyàt'(àpa.gç.9-11) iti à÷valàyanenàpyuktaü- 'såryàvide vadhåvastraü dadyàt / annaü bràhmaõebhyaþ'(à÷va.gç.1-8-13,14) iti //12// ________________________ #<âpGs-Tàt_8.11:># vyaktàrtham / idaü ca 'ahaü garbhamadadhàm'ityàdi liïgavirodhe 'pi ÷ruterbalãyastvàt //11// 50 rajasvalàyàþ striyàþ prathamartàvupade÷aþ / ## ## #<âpGs-Anà_8.12:># %%iti rajasvalàyà abhidhànam / yadetivacanaü vivàhàdårdhvamapipràpyartham / anyathà vivàhamadhya eva syàt;prakaraõàt / saü÷àsanaü ca prathamartau sakçt bhavati / tadeva sarvàrtha bhavati / yathà brahmatàriõa upanayane / enàmityanucyamàne anya enau saü÷àstãtyevaü vij¤àyeta / 'anyo vainà'viti prakçtatvàt / bràhmaõapratiùiddhànãtyucyate lokaparatiùiddhànyupari÷ayyàsanàdãni lokata eva pratyetavyànãti j¤àpanàrtham / karmàõãti vacanàt karmaõàmeva ÷abdàntarairavabodhanam, na bràhmaõavàkyena saüpraiùaþ / 'etànã'tivacanaü 'yàü malavadvàsa'samityàdãnàü pratiùiddhànàü vihitànàü ca saü÷àsanaü yathà syàt / tena 'tistro ràtrãrvrataü careda¤jalinà và pibet"(tai.saü.2-5-1) iti vihitayorapi saü÷àsanaü bhavati / eva¤ca 'bràhmaõapratiùiddhànã'ti pratiùiddhagrahaõamupalakùaõam / tatra 'yàü malavadvàsasa'miti vàkye snànàt pràk samàgamapratiùedhaþ / 'yàmaraõya'iti de÷apratiùedhaþ / snàtàyàmapi 'yàü paràcã'miti paràïmukhyà gamanapratiùedhaþ / 'yà snàtã'ti triràtramadhye snànasya pratiùedhaþ / 'yàbhyaïte'ityabhya¤janasya / 'yà pralikhata'iti ÷irasi pralekhanasya kaïkatàdi nà / 'yà'ïte'iti cakùuùora¤janasya / 'yà dataþ'iti dantadhàvanasya / 'yà nakhànã'ti nakhanikçntanasya / 'yà kçõattã'ti kàrpàsàdestantukarmaõaþ / 'yà rajju'miti rajjukriyàyàþ / 'yà parõene'ti parõenà÷anasya / 'yà kharveõe'ti kharveõa pàtreõa / ekade÷aviluptaü karvam / 'tisroràtrã'rityeteùàü pratiùedhànàü kàlaniyamaþ / 'a¤jalinà và pibe'dityàdirbhojane pàtràvidhiþ ________________________ #<âpGs-Tàt_8.12:># %%kàlanirgatena ÷oõitena malinaü vàso vasanaü yasyàssà;rajasvaletyarthaþ / råóha÷abdatvàdyadçcchayà nirmalavàsà api yadeyaü rajasvalà syàt, tadà patirevainàü%%laukikabhàùayà ÷kùayati / kàni tàni bràhmaõapratiùiddhànãtyata àha- '%% %% 'yàü malavadvàsasaü saübhavanti'(tai. saü.2-5-1-6) ityetadbràhmaõacoditàni, tànyetànyapi sarvàõãtyarthaþ / atha tàni sugrahàrtha krameõocyanate-na snànàtpårva maithunam / tadeva na snànàdårdhvamapyaraõye / tadeva na snàtayàpi paràïmukhyà anicchantyà và / apårõe triràtre na snànam / na tailàbhya¤janam / na kaïkatàdinà ÷irasi lekhanam / na cakùuùora¤janam / na dantadhàvanam / na nakhanikçntanam / na kàrpàsàdinà tantukaraõam / na rajjukriyà / ityetànyekàda÷a / athà÷anapàtrama¤jalirakharvo và / kharvaþ alpaþ, khaõóo và dagdho 'pi và / tato 'nyo 'kharvaþ / atra càmã maithunàdiniùedhà amaithunàdisaïkalapa vidhayo veti bhàùye na viviktam / nyàyatastu 'tistro ràtrãrvrataü caret'(tai.saü.2-5-1) iti vacanàt 'nekùetodyantamastaüyantamàdityam'ityàdi pràjàpatyavidhivat saïkalpavidhaya eva //12// 5 çtusamàve÷anam / ## ## #<âpGs-Anà_8.13:># %%lohikasya / %<çtau>% yat%%tatra kartavye,%%'viùõuryoni'mityàdibhiþ trayoda÷abhira%%rajasaþ pràdurbhàve 'bhimantraõaü bavati / na saü÷àsanavat prathama evartau / 'snàtà'mityetat bràhmaõapratiùiddhànàü sarveùàü pratiprasavàrtham / %%kçtamaïgalàmityartaþ / tenà¤janàbhya¤janànyapi bhavati //14// iti ÷rãharaharadattaviracitàyàü gçhyasåtravçttàvanàkulàyàmaùñamaþ khaõóaþ // ________________________ #<âpGs-Tàt_8.13:># rajasaþ ÷oõitasya / %%kàle nirgamàtkàraõàt, na màlinyàdeþ / %% pårõe triràtre snàtàü bhàryàm / %<çtusamàve÷ane>%çtukàlãnasamàve÷anakàle / 'çtu÷ca strãõàü ràtrayaùùoóa÷a smçtàþ'(ma.smç.3-46) iti manuvacanàt / uttaràbhiþ 'viùõuryoniü kalpayatu'ityàdibhistrayoda÷abhira%% / atra rajasaþ pràdurbhàvàt snàtàmitivacanàccaturtha'hani pràyatyàrthamanayà snàtavyameva //13// navamaþ khaõóaþ 2. çtugamanakàlaþ / ## ## #<âpGs-Anà_9.1:># %<ùoóa÷ãmiti>%pa¤camyarthe dvitãyà / àùoóa÷yà ityarthaþ / àïcàbhividhau / rajasaþ pràdurbàvàdàrabhya caturthãùoóa ÷yau gçhyete, prakaraõàt / caturthãprabhçtyàùoóa÷yàþ sarvà ràtraya çtugamanakàlàþ / tatràpi%% ràtriü%%vidyàditi / çtugamana iti vacanàt vaivàhike prathamagamane satyapi çtunimittenàyamupade÷aþ pravartate / caturthyà apàraràtre niyamena gamanaü bhavati / tatra ca ÷eùaü samàve÷ane japet / uttaràbhirabhimantrayata iti ca gamanamantràõàü samuccayo bhavati / tatra pårvamçtugamanamantràþ / pa÷càt samàve÷anamantràþ / viparãtamanye //1// ________________________ #<âpGs-Tàt_9.1:># caturthãprabhçtãti dãrghemàrthapàñhaþ / %%ràtrimàrabhyàùeóa÷ã;aï abividhau, dvitãyà ca pa¤camyarthe;àùoóa÷yà iti yàvat / %%ràtriü prati çtugamane çtau maithune kçte,%%prajàþ putràþ teùàü ni÷÷reyasaü àyuràdãpsitaguõasampattirbhavatã%%manvàdayaþ / etaduktaü bhavati-trayoda÷asu ràtriùu çtugamane ÷uklàdhikye sati putrà jàyante / uttarottaràsu ca yugmàsu yathàkramaü taratamabhàvena te sadguõàdhikà bhavanti //1// saüskàrakàõóe karmàntaravyàkhyànamasaïgatamapi mantràmnànakrameõaiva kàryamityuttarasåtrajàtaü yàvatpañalàntaramàrabhyate-- 1. dhanàdipràptyartha prasthitasya madhye parikùavàdau durnimitte jàte kartavyo japaþ / ## ## #<âpGs-Anà_9.2:># adhvànaü prasthitaþ pràdhvaþ / arthaþ prayojanam / yatki¤cit prayojanamuddi÷ya yo 'dhvànaü prasthitaþ, tasya%% %%và durnimitte pràpte pràya÷cittaü apa upaspçsyottare çcau %% 'anuhavaü parihavaü' ityete / paritaþ kùavaþ%%sarvataþ sthitairjanaiþkçtakùavathuþ / tathà parikàsanam / upaspar÷anaü pàõinà saüspar÷aþ, snànamàcamanaü và / tatra yasmin kçte prayato manyate tatra tat kuryàt / yathàliïgamityanupapannam / parikùavaparikàsaliïgabhàvàt / atha pårvasyàmçci parikùava÷abda ekato÷a- vikçto liïgamityucyate tathàpyuttarasyàü parikàsanaliïgaü nàstyeva / tasmàdevaü vyàkhyeyam-etayornimittayerekasminnapi sati mantrayoretayorjapaþ kàryaþ / anyeùu ca mantraliïgapratãteùvanuhavàdiùu durnimitteùviti / tatra pçùñhata àhvàna%% / sarvata àhvànaü%% / parivàdo 'bhi÷aüsanam / %%uktaþ / %%prasiddhaþ / duruditam%% %% ÷akunera÷obhanà vàgucyate / %%animittabhåtam / %% sçgàlàdeþ / %%tiryyaggamanamapasavyàdi / eteùàmekasminnapi nimitte dvayorapi mantrayorjapaþ kàryaþ / parikùavaparikàsanayo÷ca liïgàbhàve 'pi / parikùava÷abdastu kùavadhuliïgaü na bhavati, råpabhedàt / ekado÷avikàrastu parikùavasyàpi saübhavati / tannimitte tu anyasmin prakaraõe etadvaktavyam / iha ca vacanaprayojanaü vivàhàrtha gaccha to 'pi eteùu nimtteùu pràya÷cittametat yathà syàditi / prakaraõàntare tu ÷rutànàü vivàhàdårdhvameva pravçttiþ / idaü tu arthapràdhvasyeti vacanàt sarvàrtha ca bhavati / prakaraõàt vivàhe 'pi svàdhyàyasthànaniyamàrtha ca mantrayoretayoriha pàñhaþ //2// ________________________ #<âpGs-Tàt_9.2:># %%prayojanaü, dharmàrtha tadupakàrakàõi / arthamuddi÷ya yaþ prasiddhamadhvànaü prasthitaþ sor'thapràdhvaþ, na tu snàna, brahmayaj¤odaka yagyaghàsàdi kamuddi÷ya samãpado÷aü prati nirgataþ / tasya%%kùavadhau %%kàse ca durnimitte jàte %% upaspar÷anamàcamanaü spar÷anamàtraü và yathàtuùñi kçtvottare 'anuhavaü parihavam'ityete %%parikùave pårvà, parikàsane cottaràü%% / japatvàccànayo÷càtussvaryameva / atra ca yathàliïgamityanenaitat j¤àpayati-pårvayà varõavyatyayona parikùava eva prakà÷yaþ, uttarayà tvadhyàhçtaü parikàsanameva / yathà caite çcau kùavadhukàsàveva tàtparyeõa prakà÷ayataþ, tathà vyàkhyàte bhàùyakàreõa / kecit-yathàliïgamiti na kevalaü parikùave parikàsane cànayorjapaþ anyeùu ca mantraliïgapratãteùvanuhavàdiùu durnimitteùvapãti //2// 2 tatraiva citriyavçkùàdidar÷ane japaþ / ## ## #<âpGs-Anà_9.3:># evamityanena 'arthapràdhve'ti ca, apa upaspç÷yeti ca, 'japedi'ticàpekùyate / eva¤ca yathàliïgavacanaü vispaùñàrtham / %%prasiddhaþ tatràrtapràdhvaþ citriyaü vçkùamàsàdyàpa upaspç÷ya 'agnirastvi'ti etayarcànumantrayate / 'naya÷sakçtsade'iti%<÷akçdrãti>%mupatiùñheta / 'sigasã'ti%%anyakçtam / àtmasaüspçùño vàsasà kçto vàtaþ sigvàtaþ / sigasi nàsãti dãrghànte pràpte chàndaso hrasvaþ / %<÷akuniü>% ÷ubhàü vàca manumantrayeta udgàteva ÷akune''katyetayarcà a÷ubhavacane tu pràgukto japaþ / kecididamapi tatraivecchanti //3// ________________________ #<âpGs-Tàt_9.3:># evamityanena arthapràdhvo'pa upaspç÷yetyàkçùyate / ihottarairiti karamavibhaktidar÷anàdvanaspatyàdãni yathàliïgamabhimantrayate / na tu pårvavajjapet / %%lokaprasiddham,cayanamålaü và / %% puùpairvinà phalavantam / asya pradar÷anàrthatvàt vçkùamapyevàvidhaü 'àràtte agniþ'ityetayàbhimantrayate / 'nama÷÷akçtsade'iti%%sakçtsantatim / 'sigasinasi'%% / sico vastrasya vàtassigvàtaþ / sa cànyakçtaþ svadehasaüspçùña÷codamaïgalaþ / 'udgàteva ÷akune'ityetayà%<÷akuni>%ma÷obhana vàcam,'prati nassumanà bhava'iti mantraliïgàt // kecit-÷ubhavàcaü, a÷ubhadar÷ane tu pårvasåtreõokto japa iti //3// 3 dampatyoþ parasparaü prãtijanakaü karma / ## ## #<âpGs-Anà_9.4:># yadi varasya mano vardhvà na tuùyet atha tassiddhikàmena vadhvàþ pitràdinà tapoyuktenedaü karma kartavyamaj¤àtaü varasya / va÷ãkaraõàrthatvàt / aupàsane ca kartavyam / taduktaü purastàt brahmacaryavidhànasya dçùñàrthatvàt yàvatà tapasàrthasiddhiü manyate tàvat kartavyam / punarvasvo÷cedaü karma bhavati / '÷vastityeõa'(àpa.gç.9-5) iti vacanàt / kiü punastat karma?sthàlãpàkaþ,pàñhàrcanaü ca / sarva karma pàrvaõavat / vivàhaprakaraõe tåpade÷àt sakçt pàtraprayogaþ ÷amyà÷ca / kàlasya càniyamaþ / vivàhaprakaraõe càsyàssamàptiþ taccheùabhåtasya vàsodànasyopariùñàdupade÷àdavagantavyà / evamarthameva ca tasyopariùñàdupade÷aþ //4// sapta pradhànàhutayaþ pràtaragnimityevamàdyàþ / tataþ sviùñakçt, tato jayàdi //5// pàrvaõàtide÷àt ekasyaiva bràhmaõasya bhojane pràpte bahutvaü vidhãyate / tena sthàlãpàko mahàn kartavyaþ / sarpiùmadvacanaü niyamàrtha pariùecanàdårdhva pàrvaõadharmàõàü sarpiùmatvameva bhavatãti / tena 'pårõapàtrastu dakùiõetyekaü'ityetanna bhavatati / %% %%tairbhuktavadbhiþ saïkalpasiddhirastitvati vàcanam / pariùecanàntavacanaü kartçniyamàrtham / katham?yo homasya kartà sa eva vràhmaõabhojanaü siddhivàcanaü ca kuryàditi tena yaduttaraü karma parikiraõàdi tasya vadhåþ kartrãti //6// ________________________ #<âpGs-Tàt_9.4:># %%rjàyàpatyoþ 'triràtramubhayoradha÷÷ayyà'ityadhikàràt, iha anvàrabdhàyàmiti strãliïganirde÷àcca / %% manasossamprãtimãpsuþ vadhvà hitaiùã pitçbhràtràdirapàpo 'pi triràtràdanånaü yàvanmanastoùaü%%tasyaupàsana eva sthàlãpàka÷rapaõàdyagnimukhàntaü kçtvà tasyàman%%'pràtaragnim'ityàdibhissaptabhirmantraiþ pratyçcaü pradhànàhutãrhutvà jayàdi pratipadyate / tadanantaraü sviùñakçdàdi tantra÷eùaü pàrvaõavat samàpya,%%huta÷eùeõa%% %%dvàvavarau saükhyàto yeùàü tàn%%yathàlàbhaü%%taireva bhuktavadbhiþ karmaphalasiddhirastviti%% / tena sarpiùmateti ca pàrvaõasiddhànuvàdo yugimàniti vidhàtum //4// 4 pativa÷yakaraü karma (pàñhàkhyàyàþ oùadhyàþ yavaiþ prakiraõam, tàü svahastayoràbadhya tàbhyàü patyussamàliïganaü ca) #<÷vastiùyeõeti trissaptairyavaiþ pàñhàü parikirati"yadi vàruõyasi varuõàttvà niùkrãõàmi yadi saumyasi somàttvà niùkrãõàmi"iti // âpGs_9.5 //># ## #<âpGs-Anà_9.5:># %<÷vo>%yat karaõãyaü karma%% nakùatreõasampàdyata iti kçtvà pårvedyussiddhivàcanànte karmaõi kçte pitràdinà çtvijà yajamànabhåtà vadhåþ yatra prade÷e pàñhà tiùñhati tatra gatvà tàü%%ekaviü÷atyà%% 'vàruõyasã'tyetàbhyàm / trissaptairiti chàndaso nirde÷aþ pàñhà oùadhivi÷eùaþ / àtharviõikàstu pà÷etyadhãyate //7// ________________________ #<âpGs-Tàt_9.5:># pàñhotthàpanàdi bhartçparigrahaõàntaü karma ÷vobhåte paridyustiùyo bhavatãti kçtvà pårvedyuþ%<÷vastiùyaþ>%punarvaså ityarthaþ / tasmin nakùatre pitràdinà siddhivàcanànte karmaõi kçte, anantaraü vadhåryatra bhåmau pàñhàsti tatra gatvà tàü%%ekaviü÷atyà yavaiþ 'yadi vàruõyasi' ityetàbhyàü%%parito vapati / trissaptairiti chàndasaü råpam //5// #<÷vobhåte uttarayotthàpyottaràbhistisçbhirabhimantryottarayà praticchannàü hastayoràbadhya ÷ayyàkàle bàhubhyàü bhartàraü parigçhõãyàdupadhànaliïgayà // âpGs_9.6 //># ## #<âpGs-Anà_9.6:># kçtvà parikiraõamupoùya tataþ%<÷vobåte>%tàü pàñhàü itthàpayati khanitreõa khàtvotkhidati%% "imàü khanãmã"tyetayã / tatastàmuttaràbhiþ stisçbhiþ çgbhiþ abhimnatrayeta 'uttànaparõe 'ityetàbhiþ / tasyà målaü dvedhà pracchidya hastayoràvadhnàti uttarayarcà'ahamasmã'tyetayà / praticchannàü yathà bhartà na pa÷yati tathetyarthaþ / ubhayatra mantrasyàvçttiþ àbadhya tato ràtrau ÷ayyàkàle bhartàraü parigçhõãyàt / %%çcà 'upate 'dhà'mityetayà uttarayeti vaktavye upadhànaliïgayeti vacanaü parigrahe vi÷eùavidhànàrtham / yathà målayoþ anyataradadhastàdupadhànaü bhavati itaraccopariùñàdapidhànaü tathà parigrahaþ kartavyaþ //8// ________________________ #<âpGs-Tàt_9.6:># paredyurvadhåreva tàü pàñhàü 'imàü khanàmi'ityetayà khamitreõotkhàya 'uttànaparõe'ityàdibhi%%tasyàþ målaü dvidhà chitvà upàyena bharturadç÷ye kçtvà 'ahamasmi sahamànà'ityetayàbhyastayà sva%% ràtrau %<÷ayyàkàle>% 'upate 'dhàm'%% %% / upadhànaliïgayeti j¤àpanaü ca karmàïgam // kecit-àbadhya pàñhàmålayorhastayorupadhànameko 'nya÷càpidhànaü yathà syàt tathà parigçhõãyàditi //6// ## ## #<âpGs-Anà_9.7:># yadi bhàryà bhartari na ramate tadà naivaitatkarma bhavatãti pradar÷anàrthamidaü%%þ patirbhavati bhàryàyàþ na bhàryà bharturiti //9// idaü spaùñam (tàsarthadar÷anam ) va÷ya iti pulliïganirde÷àt vadhåriha yajamànà //7// asya adhikàràntarasaüyogamàha-- 5 sapatnãbàdhanaü karma / ## ## #<âpGs-Anà_9.8:># na kevalamubhayorhçdayasaüsargasàdhanamevaitatkarma, kiü tarhi?%%sapatnyapyanena bàdhituü ÷akyetyarthaþ / asminnapi pakùe aupàsana evàgniþ yo 'syà vivàhena sampàditaþ yà saptanãü bàdhate / vivàhabhedàdhdyagnissaüsçjyate / tathà ca ràjasåya ityuktaü-"tasyà aupàsane pratinihitam"(àpa.÷rau.18-16-14) iti / tathà-agnisaüsargo baudhàyanãye 'bhihitaþ saüsargàdårdhvamapi tasminneva bhavati / yathà bàdhyamànà sapatnã na jànàti / kecit pårvasminnevàgnau dvitãyaü vivàhamicchanti / teùàmapi tasminneva karma //10// ________________________ #<âpGs-Tàt_9.8:># sapatnã bàdhyate yena tat%%etatkarma sapatnãbàdhanamapi bhavati / adhikàràntaraü ca yuktam;ya ekayà saüsçùñahçdayo 'pyanyàü tatsapatnãü bhàryà tadadhãnadharmàdàvapi lobhànna bàdhate so 'pi kathaü nu nàma tadadhãnadharmà dyupekùayàpi tàü bàdhetaivetyevamarthatvàdasya karmaõaþ //8// athànyadapi sapatnãbàdhanamàha- 6 kùayarogagrastàyàü bhàryàdau tannivçttikaraü karma / ## ## #<âpGs-Anà_9.9:># %%sapatnãbàdhanena%%"udasau såryo agàt"ityanena%%aharahaþ%<àdityamupatiùñhate />% sadàrthakaevakàraþ paunarvàcanikaþ //11// ________________________ #<âpGs-Tàt_9.9:># etàsminneva kàme vadhåþ 'udasau såryo agàt'ityanuvàkena pràgbhojanàdaharaharàdityamupatiùñhate / sadeti vacanaü ca siddhe 'pi sapatnãbàdhanakàme karmàntaraü veti //9// ## ## #<âpGs-Anà_9.10:># %%ràjayakùmàkùayarogaþ / tena gçhãtàü%% svàü striyaü màtçprabhçtiü j¤àtvà bhaiùajyamidaü kartavyam / kiü tat? utyate-brahmacaryeõa yuktaþ%%parimaõóalàkàraiþ målaiþ / saüvartamålai÷cetyanye / saüvartikà navadalamiti naighaõñukàþ / %%"akùãbhyàü te nàsikàbhyàü"ityàdibhiþ / %%tasyà akùyàdãnyaïgàni samç÷ya%%yathà tathà%% yathàliïgavacanàt pratimantraü sammar÷anaü nirasanaü ca / ekaikena målena sammarkhanam,bahuvacanasya sarvàpekùatvàt / àntràdãnàmantargatatvàt bahistatprade÷e sammàrjanam //12// ________________________ #<âpGs-Tàt_9.10:># %% ràjayakùmaõo 'nyaiþ kuùñhàdibhirgçhãtàü và vadhåü taddhitaiùã uktalakùaõabrahmacaryayuktaþ%%padmasya %%rdalairmålai÷ca 'akùãbyàü te'ityàdyçgråpaiùùaóbhirmantraiþ%%mantraliïgapratipannàni bhàùye vyàkhyàtànyakùyàdãnyaïgàni%% pratimantraü tàni%% / etena bhaiùajyenàgadà syàditi tàtparyam // kecit yakùmagçhãtàü bhàryà anyàü và màtràdiü puùkarasya saüvartaiþ parimaõóalàkàraiþ målairiti //10// 7 vadhåvàsaso dànam / ## ## #<âpGs-Anà_9.11:># vivàhakàle yat%%paridhàpitaü, tat%%bràhmaõàya dadyàt, yo 'smin pra÷ne pañhitàn mantràn sàrthàn veda tasmai / kecit-bhaiùajya÷eùamidaü manyante / ànantaryàt / teùàü vadhåvàsa iti vi÷eùaõamanyasyàþ striyàþ yakùmagçhãtàyàþ vàsaso dànanivçttyartham / etadvida iti ca bhaiùajyakarmakçta ityarthaþ mantreùu tu paràdehi ityàdiùu vivàhakàle parihitasya vadhåvàsasaþ spar÷anindà / såryàvide bràhmaõàya taddànaü ca dç÷yate / kalpàntare ca tadvyaktam -"caritavrataþ såryàvide vadhåvastraü dadyàt"(à÷va.gç. 1.8.13) iti / tasmàt bhaiùajya÷eùatvamanupapannam / yatpunaruktaü ànantaryàditi, tatra kàraõamuktameva / katham?evamantaü vivàhaprakaraõaü syàditi //13// ________________________ #<âpGs-Tàt_9.11:># yasyà%%idaü bhaiùajyaü kriyate tasyà%% / %%etatkarma samantràrtha yo vetti tasmai 'parà dehi'ityàdibhi÷cata bhrda tasçbhirdadyàt / kecit-vivàhakàle vadhvà yadàcchàditaü vàsastadrimucyàsaüspç÷anneva pa¤camyàü 'parà dehi'ityàdibhi÷caritavratàya%%såryàvide, ya etàn mantràn sàrthàn veda tasmai dadyàt / asaüspar÷asca 'krårametat kañukametat'iti lihghàt / asya ca samàve÷anànantaramupadeùña vyasya ihopade÷o hçdayasaüsargàrthe karmaõi ÷amyàj¤àpanàrthamiti / nedaü yuktam, sannihitakarmaparityàgena vàsodànasya ativyavahitavivàha arthaj¤ànànudayàt, asmadãyànàmàcàràbhàvàcca //11// inthaü sudar÷anàryeõa sàhasaikaplavà÷rayàt / kçcchràttãrõo 'tigåóhàrthastçtãyapañalodadhiþ //1// atrànuktaü duruktaü và matermàndyàcchrutasya và / sanmàrga pravaõatvena tat kùamadhvaü vipa÷citaþ //2// iti ÷rãsudar÷anàcàryakçte gçhyatàtparyadar÷ane navamaþ khaõóaþ // tçtãya÷ca pañalaþ samàptaþ // ==================================================================================== atha caturthaþ pañalaþ atha da÷amaþ khaõóaþ / 6 upanayanaprakaraõam - 1 upanayanasya kàlaþ / ## ## #<âpGs-Anà_10.1:># yena àcàryakusamupanãyate kumàraþ%% nàma karma ÷rautaþ puruùasaüskàraþ / 'garbhàùañameùu bràhmaõamupanayãta'iti vakùyamàõenaivopanayanàdhikàre siddhe pratij¤àkaraõaü pràdhànyakhyàpanàrtham / yathà"agnyàdheyaü vyàkhyàsyàma"(àpa.÷rau.5.1.1) ityàdau / kathaü punarupanayanasya pràdhànyam?yasmàdanupanãtasya ÷rautasmàrteùu sarveùu karmasvanadhikàraþ / upanayane tu garbhàdhànadibhirasaüskçtasyànaüdhikàraþ / yatra brahmacàridharmàþ sàmayàcàrikeùu tatraivopanayane 'pyucyamàne sarvacaraõàrthatà syàt / iùyate càsmadãyànàmevàyaü kalpaþ / tasmàdatropade÷aþ //1// ________________________ #<âpGs-Tàt_10.1:># upanayanamiti karmanàmadheyam / kumàrasyàcàryasamãpanayanamasmin karmaõãti, païkajàdivat / virvistaràrthaþ / àïba lava- darthaþ / cakùiïo 'tra vyaktavàgarthasya khyà¤àde÷àt%%iti råpam / tathà càyamarthaþ- upanayanàkhyaü karma vaikalpikakalpoktyà vistçtaü balavatpramàõopapannaü asàdhàraõai÷÷abdairvakùyàma iti / iyaü ca pratij¤à ÷rotçjanamano 'vadhàraõàrthà / kecit-daivàdervighnàt pårvairniùekàdibhirasaüskçtasyàpyupanayanaü bhavatyeva / na tåpanayanàsaüskçtasya uttaràõi ÷rautasmàrtànãtyevamupanayanapràdhànyaj¤àpanàrthà pratij¤à / ki¤ci gçhyopadiùñakarmasu gçhasthasyaivàdhikàro na brahmatàriõa ityevaüråpaü vi÷eùaü j¤àpayitumapratij¤aü vivàhamupadi÷ya upanayanakalpopade÷aþ sapratij¤aþ kriyate / asya ca kalpasya dharma÷àstre 'upanayanaü vidyàrtasya'(àpa.dha.1-1-9) itya trànupade÷aþ sarvacaraõàrthatàü nivartayitumiti //1// ## ## #<âpGs-Anà_10.2:># yasmin varùe garbho bhåtvà ÷ete tadvarùa garbha÷abdenocyate tadaùñamaü yeùàü tànãmàni%%varùàõi / bahuvacanaü sauràdibhedena varùàõaü bhinnatvàt / apara àha-janmaprabhçti saptànàü varùàõàü garbhamaùñamaü bhavati / tena saptasvapi varùeùåpanayanaü codyate / tatra caturùu varùeùvayogyatvàt caulàdisaüskàràntaravirodhàcca pa¤camàdiùu triùupanayanamiti / atra ùaùñhasaptamayoþ kàmyamupanayanaùñame nityamityayaü viseùo na syàt / sarvatra nityameva syàt / kiüca pa¤came ùaùñhe và varùe vartamàne kathaü garbhavarùamaùñamaü bhavati / nahyasatyapåraõãyeùu påraõatvamupapadyate / tasmàt saptame vartamàna eva garbhavarùamaùñamaü bhavati / tasmàdavivakùitaü bahuvacanam / pårvokto và nirvàhaþ / kàmyaü tåpanayanaü vidhyantaralabhyam / upanayãteti pàñhaþ ÷rutyanusàreõa ÷abvikaraõastu dhàtuþ / ràjanyavai÷yayoþ vi÷eùopade÷à deva garbhàùñamavidheþ bràhmaõaviùayatve siddhe bràhmaõavidhiþ ÷rutyanuvàda eva / punarupanayãtetyanucyamàne pårvamupanayanagrahaõamadhikàràrthameva syàt, tamartha na sàjhayet yastatra sàdhyaþ //2// ________________________ #<âpGs-Tàt_10.2:># %%varùeùviti ÷eùaþ / 'garbhàdissaïkhyà varùàõàm'(gau.dha.2-7) iti gautamavacanàt / garbha÷abdena yasmin garbho vardhete, tallakùyate / tadaùñamaü yeùàü janmàdãnàü saptànàü tàni garbhàùñamàni varùàõi / teùu%% / evaü yadyati janmàdisaptasvapyupanayanaü pràptaü,tathàpi janmàdiùu triùu caulàntaiþ garbhasaüskàrairavaruddhatvànna kriyate / caturthe 'pi naiva;kumàrasya vratãcaraõà sàmarthyàt ato 'tropàdeyagatà bahutvasaïkhyà kapi¤jalanyàyena garbhàdàrabhya ùaùñhasaptamàùñameùu triùvevàvatiùñhate, sàmarthyàt prayogabhedena / nanåttaratra 'ràjanyaü''vai÷ya'miti vi÷eùopàdànàdeva garbhàùñamavidhirbraahmaõa syaivetyarthasiddhatvàt bràhmaõamiti na vaktavyam / tathopanayanaü vyàkhyàsyàma iti makçtatvàdupanayãtetyapi / maivam;upanayanaü ÷rautamiti j¤àpayitum / 'aùñavarùa bràhmaõamupanayãta'ityeta cchrutyanukàritvàt / kecit-garbhàùñama eva varùe, na tu ùaùñhasaptamayoþ tayorrgabhàùñamatvàbhàvàditi / tanna;bahuvacanànarthakyàt //2// ## ## ## #<âpGs-Anà_10.4:># udagayane vasantaniyamaþ bràhmaõasya / kùatriyasyàpavàdo niyamo và / vai÷yàpavàdaþ pårvapakùàdayastu sthità eva / varùàõyçtana÷ca vidhãyante iha sàmayàcàrikeùu ca / tatra sàmayàcàrikeùu vidhànaü sarvacaraõàrtham / iha vidhànaü varõaniyamàrtham / ÷àstràntaradçùñànàü kàlàntaràõàmihapravçttirmà bhådityevaü bruvannetat j¤àpayati-caulàdiùu ÷àstràntaradçùño 'pi kàlaþ pakùe bhavatãti //3// ________________________ #<âpGs-Tàt_10.4:># ubhayatràpi kapi¤jalanyàyena bahuvacanasya tritvamevàrthaþ //3// çtavo vasantàdayastrayo bràhmaõàdivarõakrameõopanayanasya kàlà bhavanti / ayaü cartuvidhissàmànàyàvidhipràptodagayanasya yathàrha niyamàpavàdàrthaþ / pårvapakùàdistu bhavatyeva / dharma÷àstre tu 'vasante bràhmaõam'(àpa.gha.1-1-19) ityàdiþ '÷i÷ire ca và sarvàn'iti bharadvàjagçhyokta÷i÷irapratiùedhàrthaþ / 'garbhàùñameùu bràhmaõam'ityàdistu 'atha kàmyàni'(àpa.dha.1-1-20) ityàdi vidhàtumanuvàdaþ //4// 2 upanayane digvapanam / ## ## #<âpGs-Anà_10.5:># athopanayanavidhiþ-pårvedyurnàndã÷ràddham / tataþ ÷vobhåte bràhmaõàn bhojayitvà tairà÷iùo vàcayati-piõyàhaü svasyçddhaü iti / tataþ kumàraü bhojayet / evamantaü pitràdeþ karma / athàcàryaþ uùõà÷÷ãtà÷càpaþ saüsçjati / %%ttarasya%% 'uùõenavàya' vityetena / saüsçjaü÷coùõà÷÷ãtàsvànayati, na ÷ãtà uùõàsu / tatastàbhiradbhiþ kumàrasya%<÷ira unatti>%kledayati-%%'àpa undantvi'tyetayà / uttareõa yajuùetyeva siddhe anuvàkasya prathamena yajuùetyuktaü saüj¤àkaraõàrtham / tena uùõena vàyavudakenetyeùa ityatrànuvàkasya grahaõaü bhavati / anyathà saü÷ayaþ syàt- anuvàko mantrà veti / uùõà÷÷ãtàsvànãyetyeva siddhe saüsçjyetivacanaü sarvàrthatvapradar÷anàrtham / atmana÷ca nàpitasya ca yà undanàrthàstàþ saüsçjati taccànyeùàü vyaktam-nàpitaü ÷iùyàt-÷ãto ùõàbhirahbhirabartha kurvàõo 'kùaõvan ku÷alãkurviti // (à÷va.gç.1-17-16) //4// ________________________ #<âpGs-Tàt_10.5:># bràhmaõàn bhojayitvetyanena yacchràddhaü dharma÷àstre '÷ucãn mantravatassarvakçtyeùu bhojayet'(àpa.dha.2-15-11) iti vihitaü, yadeva nàndã÷ràddhamabhyudaya÷ràddhamiti prasiddhaü, tadevocyate / tacca smçtyantaraprasiddhavidhinà kartavyam / tasya tviha punaþ pàñhaþ pàñhakrameõànuùñhànàrthaþ / anyathà padàrthànàü baddhakramatvàdvivàhàdiùvivànta eva syàt / a÷ãrvacane 'pi dharma÷àstravihite 'yameva nyàyaþ à÷ãrvacanavidhi÷ca bhàùyoktaþ / kecit-pårvedyurnàndã÷ràddham, àcàràt smçtyantaràcca / ÷vobhåte ca bràhmaõànàü bhojanaü, bhuktavadbhirevà÷iùàü vàcanàrtham / sarvakarmaõàü cànte '÷ucãt mantravatassarvakçtyeùu bhojayet'iti vacanàditi / atra ca kumàrasya snavabhojanàtpràk 'yaj¤opavãtaü paramaü pavitram'ityàdimantreõa yaj¤opavãtadhàraõam / 'bhojana àcamane svàdhyàye ca yaj¤opavãtã syàt'iti dharma÷àstravacanàt // 'kecit-samidàdhànàtpràgeveti ' // kumàrabhojanaü ca vinà kùàralavaõàdibhiþ / àdyantayo÷ca dviràcamanam / kecit-evamantaü màtàpitarau kurutaþ, ata årdhvamàcàrya iti // %%'uùõena vàyo'ityanena%%uùõà÷÷ãtà÷ca%% / saüsçjaü÷co %<ùõà÷÷ãtàsvànayati,>%na tada tviniyamena / atra cànuvàkagrahaõaü gçhyamantràssamàmnàtà eva na kalpasåtrasthà iti j¤àpanàrtham / tatprayojanaü caite brahmayaj¤àdiùvadhyetavyà ityuktam / tatastàbhiradbhiþ 'àpa undantu'ityetayà kumàrasya%<÷ira unatti>% / pràgarabhya pradakùiõa%%kledayati // ## ## #<âpGs-Anà_10.6:># %%prathamaü vapati vapanaü pràrabhata ityarthaþ / tena pårva mantravadvapanaü karotyàcàryaþ pa÷cànnàpita ityuktaü bhavati / tatràyaü prayogaþ kumàrasya ÷irasi pràcyàü di÷i trãn darbhànantardhàya 'yenàvapa'dityetayà pracchinatti kùureõa / asàvityabya sthàne tasya nàma pthamayà vibhaktyà gçhõàti / yathà asàvayaü yaj¤adatta÷armà / evaü sarvatràdasaþ prayoge nàma nirdeùñavyam / pracchidyà%% yavamati ke÷àn prakùipati / athàpa upaspç÷ya tathaiva dakùiõyàü di÷i 'yena påùe'ti / pratãcyàü 'yena bhåyaþ'iti / udãcyàü 'yena påùe'ti / atra saübudhyà nàmagrahaõaü-tena te vapàmi yaj¤adatta÷armmannàyuùeti //5// ________________________ #<âpGs-Tàt_10.6:># tato 'yenàvapat'ityàdibhi÷catasçbhiþ pratimantraü pratidi÷aü trãüstrãn darbhànantardhàya ke÷àn pravapati / pra÷abdàt ku÷alãkaraõamapyàcàryasyaiva / tatra prathame mantre asàvityasya sthàne viùõu÷armeti kumàrasya nàmagrahaõam / caturthe tu sambudhdyà //6// ## ## #<âpGs-Anà_10.7:># evamàryeõa pratidi÷aü pravapane kçte nàpitastasya ke÷àn vapati saüsçùñàbhirevàdbhirabartha kurvàõaþ / taü nàpitaü%%'yat kùureõetyetayà%%àcàryaþ //6// ________________________ #<âpGs-Tàt_10.7:># dakùiõata upavi÷ya kumàrasya%% ka÷cit 'yat kùureõa'ityetayà%%màcàryamanumantrayate / kasmàdevaü såtracchedaþ? ucyate / asya kumàrasyàyurmà pramoùãriti madhyamapuruùaliïgake 'numantraõe vapanavyàtçtàcàryakartçkatvavirodhàt / màtçbrahma càrivyatiriktasya prakçtasyàbhàvàt //7// 3 uptànàü ke÷ànàmudumbaramåle nidhànam / #<ànaóuhe ÷akçtpiõóe yavànnidhàya tasmin ke÷ànupayamyottarayodumbaramåle darbhastambe và nidadhàti // âpGs_10.8 //># ## #<âpGs-Anà_10.8:># atha kumàrasya%% ka÷cit tasya dakùiõata upavi÷ya kasmi÷cit pàtre ànaóuhaü ÷akçtpiõóaü kçtvà yavà÷ca tasmin piõóaü nidhàya tasmin ke÷ànupayacchati upagçhõàti yathà bhåmau na patanti tathà sarvànupayamya tatastàn ke÷ànudumbarasya vçkùasya måle darbhastambe và nidadhàti / %%'uptvàya ke÷à'nityetayà / yadi màtà tàmanto mantraü vàcayati //7// ________________________ #<âpGs-Tàt_10.8:># upanayanasya prakçtatvànmàtà brahmacàrã và 'uptvàya ke÷àn'ityetayà%<ànaóuhe ÷akçtpiõóe>%ityàdi yathopade÷aü karoti / kecit-àcàryaþ pårva vapanamàrabhate / tato nàpitassaüsçùñàbhirevàdbhiravartha kurvan ke÷àn pravapati / taü ca vapantamuttarayà àcàryo 'numantrayate / dakùiõato màtetyuktàrthameveti / tannaitadvapanaü nàpitassamàpayatãtyatra vacanàbhàvàt, tatkalpanàyàü cànupattyabhàvàt / pra÷abdasya vipàtasya pmàõàntaràvagatàrtadyotakatvàt, uktasåtrabhedena svavàkyoktasyaiva màtràderanumantraõakartçtvopapatte÷ca //8// 4 snàtasya kumàrasyà÷manyàsthàpanam / ## ## #<âpGs-Anà_10.9:># "snàtaü kumàraü ÷ucivàsasaübaddha÷ikhaü yaj¤opavãtamàsa¤jati-yaj¤opavãtaü paramaü pavitramiti / tatastaü yaj¤opavãtinaü devayajanamudànayatã" (baugç.2-5)ti baudhàyanaþ / tasya sarvasyopalakùaõaü snàtavacanam / tato 'vagnerupasamàdhànàdi%% pratipadyata àcàryaþ / vivàhavadagnyutpattiþ / ÷amyàþ paridhyarthe / sakçt pàtraprayogaþ / vàsomekhalàdãnàmapi saha sàdanam / tata%<àjyabhàgànte>%kumàraü%%samidhamàdàpayati %%'àyurdà deva'ityetayà / kumàro mantreõa samidhamàdadhàti / tamàcàryaþ prayuïkte mantraü ca vàcayati, yamidhaü càdhàpayati / devatàyà abhidheyatvànna mantraliïgavirodhaþ / anye tvàcàryasyaiva mantraprayogamicchanti / àdhàpya samidha%%pratiùñhitamanenà%%àtiùñhema'miti mantreõa / ayaü mantra àñàryasyaiva, kumàrasyàbhidheyatvàt / tenàcàryo mantramuktatvà dhatriõaü pàdaü hastàbhyàü gçhãtvà÷mani nidhàpayati //8// ________________________ #<âpGs-Tàt_10.9:># athàg%%tantraü pratipadyate / pàtrasàdanakàle a÷mavàsomekhalàjinadaõóaku÷akårcà÷ca sahaiva sàdayati / kecit-darvyàdãnyapi sahaiveti / %<àjyabhàgànte kçte snàtaü>%kumàraü 'àyurdà deva'ityetayà%%haste gçhãtvà'dà- payati / mantrànte càdhehãti bråyàt / àdhàpanamantra÷càyam / kecit-àdhànamanatraü vàcayãtàcàrya iti / teùàü 'jarase nayemam'iti mantràliïgavirodhaþ / athàdhàpanàrthe mantre a÷màsthàpanamantravat kumàràbhidhànàrthamuccàraõaü syàt, na devatàbhidhànàryam;sakçduccaritasyobhayàbhidhànà÷aktiriti cet, na;'ghçtapçùño agne'itãha devatàyà evàbhidheyatvàt / ata evoktaü 'mantramuktvà'dhehi juhudhãti bråyàt'iti / ÷eùaü vyaktam //9// 5 kumàrasya vàsaþ paridhàpanam / ## ## #<âpGs-Anà_10.10:># ekasminnevàhani tantukriyà vayanàkriyà ca yasya tat%% / evaü bhåtaü%% çgbhyàü 'revatãstve'tyetàbhyàü abhimantrayeta / tatasta%%'yà akçnta'nnityetàbhiþ paridhàpayati / àcàryasyaiva mantràþ / vacanàdekamiti tisçõàmante paridhàpanam / tataþ taü parihitavantaü kumàraü àcàryaþ%% %% vàsa'ityetayàanumantrayate //9// ________________________ #<âpGs-Tàt_10.10:># %% yacchàõyàdi dharma÷àstre vihitaü%%sadya eva chinnotaü, nànyasminnahani prasaste 'pi / kecit-ekasminne vàhani tantukriyà vayanakriyà ca yasya, tat sadyaþkçttotamiti / evaübhåtaü 'revatãstvà'iti dvàbhyàmabhimantrya 'yà akçntan'ityetàbhistisçbhiþ p%%kumàraü 'parãdaü vàsaþ'ityanayà%% //10// 6 mau¤jyajinadhàraõam / ## ## #<âpGs-Anà_10.11:># atha%%muttaràbhyàmçgbhyàü 'iyaü duruktà'dityetàbhyàü triþ pradakùiõaü parivyayati kumàram / svayameva mantramuktvà taü vàcayatyàcàryaþ / mantraliïgàt trivçt mekhalà%%mu¤jatçõaiþ kalpità / %%triguõà / trivçtàmiti chàndaso dãrghapàñhaþ / tato '%%vàsa- karoti%% mitrasya cakùurityetayà svayameva mantramuktvà / sàmayàcàrikeùu varõavi÷iùñà mekhalàvi÷eùà ÷coditàþ / idaü tu sarvavarõànàü mau¤jãpràptyartha vacanam / ajinavi÷eùàstu sàmayàcãrikà ihàpi pratyetavyàþ 'kçùõaü bràhmaõasye'tyàdayaþ ________________________ #<âpGs-Tàt_10.11:># %%mu¤jaiþ kalpitàm / trivçtàü trivçtam / dãrgha÷chàndasaþ / %% %% %%tàbhyàü%% trivçtàmiti ca '÷aktiviùaye dakùiõàvçttànàm / jyà ràjanyasya'(àpa.dha.1-2-33,34) ityàdãnàü pradar÷anàrtham / %%'kçùõaü bràhmaõasya'(àpa.dha.1-3-3) ityàdi dharma÷àstre vihitamuttaraü vàsaþ karoti 'mitrasya cakùuþ'ityetayà //11// 7 kumàrasya devatàbhyaþ paridànam, upanayana¤ca / ## ## #<âpGs-Anà_10.12:># athàcàryaþ%%kumàraü%%'àgantrà samaganmahã'tyetayàvasthàpayati / kumàrasya mantraþ àcàryo vàcayati / %%svayaü pa÷càt bhåmàvavasthàya svama¤jalimudakena pårayitvà tamjalimasmai kumàràya pratimukhaü darbheùvavasthitàya prokùaõàrthamànayati tasyà¤jalau / asmà iti caturthãnirde÷àt kumàràrtho 'yamudakà¤jaliþ / tena prokùaõasya kumàraþ kartà bhavati / ànãya tataþ prokùaõaü prayojayatyà càryaþ / u%%'samudràdårmi'rityetayà / kumàrasya mantraþ / àcàryo vàcayati / '(triþ prokùayati / sakçt mantreõa dviståùõãm / savyena dhàraõamudakasya, dakùiõena prokùõam / prokùyetyatra õico lopo draùñavyaüþ) atha kumàrasya hastaü gçhõàti %%agniùñe hastamagramã'dityàdibhiþ / pratimantraü grahaõàvçttiþ / tata%% rekàda÷abhiþ 'agnaye tvà paridadàmã'tyàdibhiþ taü devatàbhyaþ%% / sarveùvasau÷abdeùu nàmagrahaõaü saübudhyà / paridàya%%'devasya tvà savituþ'%%tyetenaupanayate vidyànuùñhànàrtha àcàryaþ svakulaü pràpayatãtyarthaþ / yajuruccàraõameva tatra vyàpàraþ, nànyaþ ka÷cit / nàmagrahaõaü ca saübudhyà / kecit-asàvityantodàtasya pàñhàt àcàryasya nàma prathamayà nirde÷yaü manyante / etatsambandhàt samastameva karmopanayanaü, yathà pa÷ubandha iti / upanãya%% 'supoùaþ poùai'rityevamanto japaþ //11// ________________________ #<âpGs-Tàt_10.12:># %%'àgantrà samaganmahi'ityetayà / asmà iti caturthã ùaùùañhyarthe / %%'samudràdårmiþ'ityetayà triþ%% / sakçnmantreõa, dviståùõãm / %%'agniùñe hastamagrabhãt'ityàdibhirda÷abhirmantraiþ / sarveùàü cànte sakçddhastagrahaõam / %% %% paridadàmi'ityekàda÷abhiþ pratimantraü%%man6liïgapratãtàbhyaþ%%rakùaõàrtham / tata÷ca yadi sakçtparidànaü syàt tadà vidhyaparàdhàt sarvapràya÷cittaü hotavyam / asau÷abdeùu ca sarveùu sambuddhyà nàmagrahaõam / %%'devasya tvà savituþ'ityanena %%àtmanassamãpaü nayati / nàmagrahaõaü ca sambuddhyaiva / kecit kumàrassvà¤jalàvàcàryeõànãtamudakaü savye haste dhàrayan, dakùiõena hastenàtmànaü triþ prokùati / àcàryastu prokùayati / õica÷ca lopo draùñavyaþ / hastagrahaõaü ca pratiman6mityanekakalpanàsàpekùaü vyàcakùate //12// iti ÷rãsudar÷anàcàryaviracite gçhyatàtparyadar÷ane da÷amaþ khaõóaþ // ekàda÷aþ khaõóaþ / 8 àcàryakumàrayoþ pra÷naprativacane / #<'brahmacaryamàgà'miti kumàra àha // âpGs_11.1 //># ## #<âpGs-Anà_11.1:># savitrà prasåta ityevamanto mantraþ àheti vacanaü uccaiþ prayogàrtham //1// ________________________ #<âpGs-Tàt_11.1:># vyaktam //1// ## ## #<âpGs-Anà_11.2:># 'ko nàmàsã'tyevamàdayaþ catvàro mantràþ pçùñaprativacanàrthàþ / tatra yatra pçùñaü tata àrabhya karmcàrsyetyarthaþ / praùñamiti saüprasà raõàbhàva÷chàndasaþ, apapàñho và / yat prativacanaü tat kumàrasya / asau÷abdeùu nàma nirdi÷ati kumàraþ prathamayà / àcàryaþ saübudhyà kumàrasya nàma / tatra ko nàmàsãtyàcàryaþ / yaj¤a÷armanàmàsmãti kumàraþ / kasya brahmacàryasi ÷rãyaj¤a÷arman ityàcàryaþ, pràõasya brahmacàryasmi yaj¤a÷armeti kumàraþ / àhetyanuvçtteruccaiþ prayogaþ //2// ________________________ #<âpGs-Tàt_11.2:># %% pra÷na ityarthaþ / råpaü tu chàndasam / 'ko nàmàsã'tyàdiùu pra÷naprativacanàrtheùu caturùu mantreùu praùñaü parasyàcàryasya, prativacanaü tu kumàrasya / tata÷caivaü prayogaþ -'ko nàmàsi?ityàcàryaþ pçcchati / viùõu÷armà nàmàsi'iti kumàraþ pratibråyàt / tathà 'kasya brahmacàryasi viùõu÷arman?'ityàcàryaþ / 'pràõasya brahmacàryasmi'iti kumàraþ //2// #<÷eùaü paro japati // âpGs_11.3 //># ## #<âpGs-Anà_11.3:># pçùñaprativacanàdårdhva anuvàkasya%%taü 'eùa te dva sårye'tyàdikaü para àcàryo japati //3// ________________________ #<âpGs-Tàt_11.3:># ÷eùamanuvàka÷eùaikade÷aü 'viùõu÷armaiùa te deva'ityàdi 'anusa¤cara viùõu÷arman'ityevamantamàcàryo japati / 'adhvanàmadhva pate'ityasya pratyagà÷iùo vàcanavidhànàt //3// 9 pratyagà÷iùàü mantràõàü kumàreõa vàcanam / ## ## #<âpGs-Anà_11.4:># tatraiva ÷eùe yà%%'adhvanàmadhvapata''ityevamàdyà'tàmenaü kumàraüvàcayati //4// ________________________ #<âpGs-Tàt_11.4:># àtmagàmyà÷ãþphalaü yasmin mantre sa%% / jàtyabhipràyamekavacanam / adhvanàmityàrabhya à upanayanasamàpterye pratyagà÷iùo mantràþ 'yoge'ityàdayaþ, tàn sarvàn kumàraü%% //4// 10 upanayanapradhànahomàþ jayàdaya÷ca / ## ## ## #<âpGs-Anà_11.6:># %<àjyabhàgàntaü>%tantraü pràgevoktam / atredànãmenaü kumàraü%%ekàda÷a pradhànàhutã%%'yoge yoge'ityevamàdyàþ / uttarairmantraiþ kumàro juhoti / tamàcàryaþ prayuïke mantravàcanena / dvitãyacaturthayorapi mantrayoþ kumàra eva vaktà, devatàbhidhànàrtatvàt / apara àha-liïgavirodhàdàcàryo vaktà kumàrastu hoteti / pradhànahomeùu hàvayitveti vacanàt upahomeùvàcàrya eva kartà //5// ________________________ #<âpGs-Tàt_11.6:># idamanuvàdamàtraü mà bhåditi sàdhyàhàraü vyàkhyàyate / na kevalamadhvanàmityàrabhya pratyagà÷iùo mantràn vàcayati / àjyabhà gàntamuktvà ye pa÷càt pratyagà÷iùo mantràþ mekhalàparivyayaõàdiùåktàþ 'iyaü duruktàt'ityàdyàstànapi svayamuktavà vàcayati / uktamiti jàtyabhipràyam / idaü tviha vaktavyam yàsu mekhalàparivyayaõàdiùu kumàrapradhànàsu saüskàrakriyàsu ye pratyagà÷iùo mantràþ, taccodakairàkhyàtaiþ karaõatvena coditàþ kriyàþ tairmantraiþ kçtvà pa÷càdvàcayati / svataþ karaõamantràõàü kriyàguõabhåtaiþ kartabhirevoccaryatvàt / kumàrasya càtra saüskàryatvena pràdhànyàt / yatra punarhomàdiùu guõabhàva eva, na saüskàryatvaü, tatra tàn pratyagà÷iùo vàcayatyeva / kecit--parivyayaõàdiùvapi kumàrasyaiva mantraþ, parastu vàcayatyeveti //5// atra asmin krame, na tu 'yathopade÷aü pradhànàhutãþ'iti sàmànyavacanàdàjyabhàgànantarameva / %%kumàram / %%'yoge yoge' ityekàdar÷acaþ pratyagà÷iùo vàcayan haste gçhãtvà pratimantraü%% / tatra dvitãyacaturthau 'imamagna àyuùe''agniùña àyuþ prataràm'iti liïgavirodhàt 'àyurdà deva jarasam'itivat svayameva bråyàt, nainaü vàcayati / kecit---etayorapi dvatàbhidhànàrthatvàt kumàrasyaivoccàraõamiti / tato 'jayàbhyàtànàn ràùñrabhçta'iti sàmànyavidhiprasiddhamevàcàryo %% / tata÷ca agnirbhåtànàmadhiparissamàvatu'ityàdãnàü pratyagà÷iùàmapi vàcanaü na bhavati / naiva ca hàvanam //6// 11 upanetuþ kårca upave÷aþ / ## ## #<âpGs-Anà_11.7:># %%ràùñrabhçdasãtyena / pariùecanàntavacanamànantaryàrtham / kecit sàvitraü nàma vratamasmin kàla upàkurvanti kecit triràtrànte sàvitrãmanubruvate / tadubhayamapyaniùñamàcàryasya / nidhàyeti vacanàdàcàrya eva nidhàne kartà, na màõavakaþ / adhikàràdeva siddhe upaneteti vacanamuttaràrtham / purastàt pratyaïïàsãna ityatra upanetuþ purastàt yathà syàt agneþ pirastàt mà bhåt iti / tathà dakùiõena pàõinà dakùiõaü pàdamityatropanetuþ pàdo na màõavakasya //6// ________________________ #<âpGs-Tàt_11.7:># %%darbhamayàmàsanam / uttareõa yajuùà 'ràùñrabhçdasi'ityanena / %%àcàryaþ / ÷eùaü vyaktam //7// 12 gàyatryupade÷àrtha kumàreõàcàryapràrthanam / ## ## #<âpGs-Anà_11.8:># darbheùvàsãna iti gçhmàntare / dakùiõeneti vacanamubhàbhyàmevobhàvityayaü pakùo 'tra mà bhåditi / tena sakuùñhikamupasaügçhõãyà dityayaü vi÷eùaþ pravartate //7// ________________________ #<âpGs-Tàt_11.8:># upanetuþ%% %<àsãnaþ kumàro dakùiõena pàõinà>%upaneturdakùiõaü%%upasaügçhya '%% %%iti pràrthayate //8// 13 gàyatryupade÷aþ ## ## ## #<âpGs-Anà_11.10:># %%iti vacanàt kumàrasya grahaõàrthamanuvacanam / tena triùvapi vacaneùu kumàrasyànugrahaõaü bhavati / anu÷abdo 'nugraha- dyotanàrthaþ / anugraheõàha%% / tena yadyasamarthaþ kumàraþ tàvat vaktuü tato yathà÷akti vàcayati / svayaü vidhivat pårvamuktvà prathamaü pacchaþ pàdepàde 'vasànam / dvitãyamarrdhaca÷aþ, tatassarvàmanvàheti / uttaramiti vaktavyaü tatsavituriti nirde÷aþ sàvitrãprade÷oùu sàvitryà samitsahasramàdadhyà(àpa.dha.1-27-1)dityàdiùu asyà eva grahaõaü yathà syàt / yasyàþ kasyà÷cit savitçdevatyàyà mà bhådityevamartham / tata iti vacanàdetàvadevàsminnahanyanuvacanam / etairvacanairagrahaõe kàlàntare 'dhyàpanam //8// ________________________ #<âpGs-Tàt_11.10:># %%kumàràya grahaõàrtha 'tatsaviturvareõyam'ityetàmçcamàcàryo 'nvàha / tatraca savitçdevatyàmçcamanubråhãtyavi÷eùeõa pràrthanà yàü kçtàyàmapi yoyaü 'tatsaviturityanvàha'iti niyamaþ sa j¤àpayati-dhenupaïkajàdi÷abdavat sàvitrã÷abdasya yaugikasyàpi 'tatsaviturvareõyam' ityasyàmeva prayogo niyataþ, na tu 'àsatyena rajasà'ityàdiùvapãti / tata÷ca dharma÷àstre 'sàvitrãü pràõàyàma÷aþ'(àpa.gha.1-26-15) sàvitryà samitsahasramàdadhyàt'(àpa.dha.1-27-1) ityàdiùvasyà evarcassampratyayo nànyasyà apãti //9// khathamanvàha? ityatràha-- %%pàde pàde avasàya / %%arrdhace avasàya / tataþ sarvà samastàü anavasànàmityarthaþ / atra ca sarvànuvacanasyàdçùñàrthatvàt, grahãtumasamarthasyàmi kumàrasya sarvà nigadyate //10// atha tasminnevànuvacane vi÷eùamàha- ## ## #<âpGs-Anà_11.11:># tatràvànuvacane vi÷eùaþ prathame vacane pàdànàü trayàõàü àdiùvanteùu và tistro vyàhçtayaþ krameõa vaktavyàþ //9// dvitãya vacane arrdhacayoràditaþ antato và dve vyàhçtã krameõa vaktavye / tata uttamà ÷iùyate suvariti / tà%% vacane 'nubråyàditi / tatra prayogaþ -praõavo 'gre vaktavyaþ / "oükàraþ svagãdvàram, tasmàt brahmàdhyeùyamàõaþ'(àpa-dha-1-13-6) iti vacanàt / oübhåþ tatsaviturvareõyam / oübhuvaþ bhargo devasya dhãmahi / oüsuvaþ dhiyo yo naþ pracodayàt / oübhåþ tatsaviturvareõyaü bhargo devasya dhãmahi / oübhuvaþ dhiyo yo naþ pracodayàt / oüsivaþ tatsaviturveõyaü bhargo devasya dhàmahi dhiyo yo naþ pracodayàt // ________________________ #<âpGs-Tàt_11.11:># %%triùvapi pàdàdiùvekaikàmanvàha / athavà pàdànàmanteùu / tathàrrdhace 'vasàya prayoge 'pi pratyarrdhacamàdàvante vaivaikàmanvàha / avi÷iùñàü%%vyàhçtiü kçtsnàyà màdàvantevà / %%ùaùñhyàrthapàñhaþ / prayogastu-prathamaü praõavamanvàha;omiti bràhmaõaþ pravakùyannàha (tai.u-1-8) iti ÷ruteþ, 'oükàrassvargadvàraü tasmàdbrahmàdhyeùyamàõa etadàdi pratipadyeta'(1.136) iti dharma÷àstravacanàcca / oü bhåþ tatsaviturvareõyam / oü bhåþ bhargo devasya dhãmahi / oüsuvaþ dhiyo yo naþ pracodayàt // oübhuvaþ tatsavidurvareõyaü bhargo devasya dhãmahi / oübhuvaþ dhiyo yo naþ pracodayàt // oüsuvaþ tatsaviturvareõyaü bhargodevasya dhãmahi dhiyo yo naþ pracodayàt ' / anteùu veti pakùe prayogaþ-'oü tatsaviturvareõyaü bhåþ / oü bhargo devasya dhãmahi bhuvaþ / oü dhiyo yo naþ pracodayàt suvaþ // oü tatsaviturvareõyaü bhargo devasya dhãmahi bhåþ / oüdhiyo yo naþ pracodayàt bhuvaþ // oütatsaviturvareõyaü bhargo devasya dhãmahi dhiyo yo naþ pracodayàt suvaþ 'iti //11// ## ## #<âpGs-Anà_11.12:># atha tatraivàsãnaþ%%uttareõa mantreõa 'vçdhamasau sobhye'tyanena svaya%%apa upaspç÷ati / oùñhayo rdvitvàt uttaramiti vi÷eùaõam / mantragrahaõamuttara÷abdasya digvàcità÷aïkà mà bhådityevamartham / mantre asàvityanena pràõo 'bhidhãyate nàcàryo nàpi màõavakaþ / tena nàmanirde÷o na karttavyaþ //11// ________________________ #<âpGs-Tàt_11.12:># àcàryavàcitena 'avçdhamasau saumya'ityanena%%mupaspç÷ati / chàndasamàtmanepadam / asàvi- tyatra ca nàsti nàmagrahaõam, pràõàbhidhànatvàt / '÷yàvàntaparyantàvoùñhàvupaspç÷yàcàmet '(àpa.dha.1-16-10.) iti vacanàt àcamanaü tu kartavyam //12// ## ## #<âpGs-Anà_11.13:># %%mantreõa"brahmaõa àõã stha"ityanena / sakçnmantraþ / karõàviti dvivacanayogàt krameõopaspar÷anam //12// ________________________ #<âpGs-Tàt_11.13:># sa eva yugapaddhastadvayena svãyau %%spç÷ati / %%'brahmaõa àõã sthaþ'iti dvivacanaliïgena //13// 14 daõóagrahaõam / ## ## #<âpGs-Anà_11.14:># %% mantreõa 'su÷ravassu÷ravasa'mityanena //13// ________________________ #<âpGs-Tàt_11.14:># %% 'su÷ravaþ'ityanena //14// atha varõakrameõa tribhissåtrairdaõóànàü guõavidhimàha-- 15 varõavi÷eùapuraskàreõa daõóavi÷eùavidhànam / ## ## #<âpGs-Anà_11.15:># ràjanyavai÷yayoþ vi÷eùavidhànàdeva siddhe bràhmaõagrahaõaü ayamapi vidhirrvaõasaüyuktau yathà syàditi / tena 'vàrkùo daõóa'ityayaü vikalpo bràhmaõasyàpi bhavati / itarathà ràjanyavai÷yayoreva syàt tayoreva varõasaüyuktaü vidhànamiti kçtvà //14// nyagrodhasya vikàro %%skandhe jàtaþ%% / avàcãnàgraþ%% / ïkàrapàñha÷chàndasaþ //15// badaryà vikàro %%vçkùaprakaramàt udumbaro vçkùaþ, na tàmram //16// ________________________ #<âpGs-Tàt_11.15:># %%palà÷avçkùasya vikàraþ / evamuttareùvapi vigrahaþ / skandhe jàtaþ%%avàcãnamagraü yasya daõóasya //15// ## ## #<âpGs-Anà_11.16:># vçkùasya vikàro %% yaj¤iyasya vçkùasya iti kalpàntare / pårvo vidhirrvaõasaüyuktaþ, ayaü tu sarvasàdhàraõo na kenacit varõavi÷eùeõa saüyujyate / atra ca sàmayàcàrika eva daõóavidhissarvacaraõàrthaþ sannihànådyate naiyyagrodhàdiùu mantrapràpaõàrtham / anyathà pàlà÷asyaiva mantreõàdànaü syàt tåùõãmanyeùàm / 'su÷ravaþ'ityasya pàlà÷àbhidhànatvàt / "devà vai brahmannavadanta tat parõa upà÷çõot su÷ravà vai nàmeti"(tai.saü.35-7) vàrkùo daõóa itvetàvataiva siddhe avarõasaüyogeneti vacane kalpàntarayorasaübhedadar÷anàrtham-yadi varõasaüyuktaþ kalpaþ prakràntaþ sa evàsamàvartanàt kartavya iti //17// ________________________ #<âpGs-Tàt_11.16:># %%vçkùasya màj¤iyasya vikàraþ, na tu veõuvetràdeþ / %%sarvavarõànàmavi÷eùeõetyoka%% / atra yadyapi 'tat parõa upà÷rçõotsu÷ravà vai nàma'(tai.saü.3-5-7) ityarthavàdena mantrasthasu÷rava÷÷abdasya pàlà÷àbhidhànaliïgatvàt anena mantreõa naiyyagrodhàdidaõóànàmapyupàdane liïgavirodhaþ tathàpi 'daõóamuttareõàdatte'iti ÷rutipràbalyàt liïgaü bàdhitvànenaiva sarvadaõóànàmupàdànam / dharma÷àstre 'pàlàso daõóo bràhmaõasya'(àpa.dha.1.2.38)ityàdi punarvidhànaü ca 'traividyakaü brahmacarya caret' (àpa.dha.1.1.28) ityupanayanakàlàtipattipràya÷cittànuùñhàne 'pi tattadvarõena tattaddaõóadhàraõàrtham / kecit -tatraiva sarvacaraõàrtha vihitànàü daõóànàü gçhye 'nuvàdaþ sarveùàmupàdàne 'pi ÷rutyaitanmantravidhànàrtha iti //16// 16 smçtavàcanàdi, àdityopasthànaü ca / ## ## #<âpGs-Anà_11.17:># atha daõóamàdàya tatraivàsãnaþ kumàraþ%%vratasaükãrtanamàha / tato %% dadàti / tata%% mantreõottiùñhet%%tacchakùu'rityàdibhiþ 'sårya dç÷e'ityavamantaiþ / vratasaükãrtanàdi padàrthacatuùñayasya kumàra eva kartà / hetvabhidhànaü tåbhayatràvivakùitaü-vàcayitvotthàpyeti ca / vivakùite tu tasmin varadàne upasthàne cà'càrya eva kartà syàt / tasmàdarthapràptasya hetuvyàpàrasyànuvàdaþ //18// ________________________ #<âpGs-Tàt_11.17:># athàcàryaþ 'smataü ca me'ityetanmantrajàtaü kumàraü vàcayati / tatràùñau mantràssamànodarkaa÷÷eùo navamaþ / teùàü pratyagà÷iùñvàdeva vàcane pràpte vàcayitveti punarvacanaü vàcanavaradànayoþ nairantaryàrtham / atha%% àcàryàya kumàro varaü gàü 'guro!varaü te dadàmi'iti dadàti / agnyàdhàne 'gaurvai varaþ'(àpa.÷rau.4-11-4) ityuktatvàt / àcàryastu saptada÷akçtvo 'pànya hotéõàü da÷amànuvàkasya 'devasya và' ityàdita àrabhya 'devi dakùiõe'ityevamantamuktvà 'rudràya gàü tenàmçtatvama÷yàm'ityàdi sandhàya 'uttànastvàïgãrasaþ pratigçhõàtu'(tai.à.3-10) ityevamantena ÷rautavat pratigçhõàti;upanayanaü vidyàrthasya ÷rutitassaüskàraþ'(àpa.dha.1-1 -9) iti dharma÷àstravacanàt / tataþ kumàraü 'udàyuùà'ityutthàpya idaü ca vàcayati / atha kumàraþ 'taccakùurdeva hitam'ityàdibhiràcàryavàcitairda÷abhirmantrairàdityamupatiùñhate / atra vàcayitvetyàdeþ ktvàpratyayasya, kriyàvidhànamàtre tàtparya, na tu samànakartçkatve 'pi / j¤àpitaü cait 'yoktraü vimucya tàü tataþ pra và vàhayet'(àpa.gç.5-13) ityatra athavà vyavadhànena sambandhaþ;àcàryassmçtàdi vàcayitvà 'udàyuùà'ityutthàpya 'yaü kàmayeta'ityàdi kuryàt / kumàrastu gurave varaü datvottarairàdityamupatiùñhate / kecit-smçtasaïkãrtanàdi padàrthacatuùñayamapi kumàrakartçkam / vàcayitvotthàpyeti tu õijartho he turavivakùitaþ'anyathà tvasamànakartçkatvàt varadànamupasthànaü càcàryakartçkaü syàt tathà gurugrahaõaü caulàdau brahmaõe varadànàrthamiti //17// atha kàmyamàha-- 17 upanayane kàmyavidhiþ / ## ## #<âpGs-Anà_11.18:># %%kimàraü upanetã%%guruþ, kimiti?ayaü matto %% na viyujyeta madadhãna eva sàyàdàsamàvarthanàditi tametasmin kàle dakùiõe haste gçhõãyàt%%'yasmin bhåtami'tyetayà / nàmanirde÷aþ sabudhyà / kàmyo 'yaü vidhiþ na nityaþ / etadeva j¤àpakamàsamàvartanàt nopanetureva samãpe vartitavyamiti //19// ________________________ #<âpGs-Tàt_11.18:># %% kumàraü ayamàsamàvartanànmatto na cchidyena na viyucyeteti%% 'yasmim bhåtam'ityanayarcà sambudhdyà ca nàma gçhãtvà%%yadyamàcàrya÷caturvedã sarva÷àstravit adhyàpayituü vyàkhyàtuü ca ÷aknoti //18// ## ## #<âpGs-Anà_11.19:># etamupanayanàgniü vyahaü dhàrayanti avinà÷inaü kurvanti pitràdayaþ //20// ________________________ #<âpGs-Tàt_11.19:># spaùñametat //19// 18 brahmacaryaniyamavidhiþ / ## ## #<âpGs-Anà_11.20:># kùàralavaõayorrvajanaü bhavati bhojane tryaham / asya brahmacàriõaþ sàmayàcàrikaþ pratiùedhaþ sàrvakàlikaþ / ayaü tu tryahasambandhaþ / tayorvikalpaþ / madhvàdipratiùedhastu sàmayàcàriko nityameva bhavati //21// ________________________ #<âpGs-Tàt_11.20:># tryahaü kùàralavaõayorrvajanaü ca bhavati / atra ca tryahamiti niyamàddharma÷àstre 'yathà kùàralavaõamadhumàüsàni'(àpa.1-4-6) 'ityanena kùàralavaõayordvayorniùedhaþ / tryahàdårdhva pàkùikaþ madhvàdestu nityaeva //20// 19 samidàdhànam / ## ## #<âpGs-Anà_11.21:># tamupanayanàgniü 'pari tve 'tyanena mantreõa%% sarvato màrjamudakena kçtvà%% 'agnaye samidha'mityàdibhiþ dvàda÷abhiþ pratimantraü samidho nityamàdadhyàt brahmacàrã / 'sàyaü pràta'(àpa.dha.14-16) riti vi÷eùaþ sàmayàcàrikaþ pratyetavyaþ / 'sàyamevàgnipåjetyeke'(àpa.dha.1-4-17) iti ca / ayaü tåpade÷o 'smin kàle pràrambhàrthaþ / tena pràtarupakramaü samidàdhànaü sàyamapavargam pakùàntare sàyamevopakramaþ, nànyasmin kàle / tatra yathàkàmã prakrameta / adhikàràdeva siddhe tasminniti vacanaü tryahàdårdvamapi tasminupanayanàgnàveva samidàdhànaü yathà syàditi / tena nityadhàraõamapyasya vikalpena sàdhitaü bhavati / vyàhçtibhirapyante catasrassamidha àdadhàti / tattpràya÷cittatvena draùñavyam, kalpàntaradar÷anàcca / 'yatte agne tejaþ'ityàdibhirupasthànaü samàcàràdbhasita dàraõam //22// ________________________ #<âpGs-Tàt_11.21:># 'paritvàgne'ityagniü %%parisamåhya, tasmin upanayanàgnau yàvaddhàraõa%%rdvaada÷abhiþla 'agnaye samidhamàhàrùa'ityàdibhiþ pratimantramekaikàü samidhamàdadhyàt / puna÷cànte tåùõãü parisamåhanam / anantaramubhayastårùõãü samantaü pariùecanaü, smçtyantaràt àcàràcca / etacca samidàdhànaü pårva kàùñhairagnimiddhvà kàryam;dharma÷àstre 'agnimiddhvà parisamåhya samidha àdadhyàt'(àpa.dha.1-4 -16) iti vacanàt / parisamabahanasya 'paritveti parimçjya'iti vidhiþ / tathà dharma÷àstre tu 'samiddhamagniü pàõinà parisamåhenna samåhanyà' (àpa.dha.1-4-18) iti guõàrtho 'nuvàdaþ //21// evamagnipåjàpara÷abdaü samidàdhànaü savidhikamabhidhàya, idànãü taseyaivàdhikàrasambandhaü guõàntaraü càha-- ## ## #<âpGs-Anà_11.22:># yathàsyopanayanàgneþ nityadhàraõapakùe samidhàdànaü nityatvena ceditaü, evaü tryahaü dhàraõapakùe tryahàdårdhva%%gnàvidaü karma kartavyamityarthaþ //23// araõyagrahaõàt gràmyàõàü phalavatàü vçkùàõàü pratiùdhaþ / àhçtyeti vacanàt inyairàhçtànàü pratiùedhaþ / %%kàùñhàni / edhagrahaõam agneràharaõa÷aïkànivçtyartham / sàmayàcàrikeùu vidhiþ gurrvatha brahmacàriõassamidàhararaõaü vidhatte / idaü tvàtmàrtham //24// ________________________ #<âpGs-Tàt_11.22:># evamuktena vidhinà sadà upanayanaprabhçtyàsamàvartanàt aharahassàyaü pràtaþ, sàyameva và samidàdhànaü kartavyam / etacca tryahà dårdhvamanyasminnapi laukike 'gnau bhavati / na tåpanayanàgnirnaùña iti nityasya samidàdhànasya lopaþ / samidha÷càraõyàdevàhçtyàdhàyàþ / yacca dharma÷àstre 'sàyaü pràtaryathopade÷am'iti 'sàyamevàgnipåjetyeke'(àpa.dha.1-4-16,17) iti sa vikalpavidhyartho 'nuvàdaþ / kecit-nityasya samassamidàdhànasya atropade÷o 'smin kàle pràrambhàrthaþ / tata÷cedaü pràtarupakramaü sàyamapavargam / sàyameveti pakùe tu sàyamevopakramo nànyatra / tatra yathàkàmã prakrameta / tathà tasminnanyasminnapãtyàrambhàt upanayanàgnestryahàdårdhvamapi vikalpena dhàraõaü, tatraiva samidàdhànaü ceti //22// ## ## #<âpGs-Anà_11.23:># athaü taü%%'brahmacàryasã'tyetayà%%guruþ saü÷kùayatãtyarthaþ yathàpàñhàmçcà saü÷àsanaü arta ca kathayati / %% brahmacaryà÷ramaü pràpto 'si / tasmàt kàmacàravàdabhakùo mà bhåþ / bàóhamiti prativacanam / %%mayànanuj¤àtaþ apa evà÷àna, nànyate / pårvavat prativacanaü sarvatrà karma kuru guru÷u÷råùaõàdi / %%divà svàpapratiùedhaþ / "divà mà svàpsã (à÷va.gç.1-22-2) tiryevà÷valàyanaþ / apara àha-atha yaþ pårvotthàyã jaghanyasaüve÷ã tamàhurna svapitãti / evaü vidho 'tra svàpàbhàva iti / %%careti niyamena bhaikùavidhiþ / %<àcàryàdhãno>% %%màtàpitrorapi va÷aü tyaktvà àcàryava÷e vartasvetyarthaþ / saü÷àsanànantaraü bhikùàcaraõam / atra bodhàyanaþ-"athàsmà ariktaü pàtraü prayacchàtràha màtaramevàgre bhikùasveti" / (bhau.gç.2-7) à÷valàyanastu-"apratyàkhyàyinamagre bhikùetàpratyàkhyàyinãü và"(à÷va.gç.1-22-7) iti //25// ________________________ #<âpGs-Tàt_11.23:># 'brahmacàryasi'ityanayà kumàraü%%÷ikùayati / atha sa÷àsanàrthaj¤àpanàya mantràrtha utyate / %%kàmacàravà- dabhakùo màbhåþ / %%mayànuj¤àto 'pa eva piba, vabhukùàü tu dhàraya / %%asmadartha karma mayànukto 'pi kuru, mà suùupthàþ pårvotthàyã jaghanyasaüve÷ã bhåyàþ, 'tàmàhurna svapiti'(àpa.1-4-28) ityuktatvàt, mà divà svàùsãriti và / %%nimantraõàdinà bhu¤jàno 'pyasmadartha bhaikùamàcara / %<àcàryàdhãno bhava,>%mayànanuj¤àto yàjanàdikarma mà kàrùãriti / atra càsãtichàndaso lakàraþ, suùupthà iti råpa ca / saü÷àsaneùu ca sarveùu kumàro %% 'evaü karomi'iti prativacanaü dàpyaþ / saü÷àsanànte ca bhikùàcaraõam / athàsmà ariktaü pàtraü prayacchannàha-màtaramevàgre bhikùasveti (bau.gç.2-5-40) iti baudhàyanagçhyàt / 20 pàlà÷akarma / ## ## #<âpGs-Anà_11.24:># atha triràtre nivçtte %%ràtriü saptamyarthedvitãyà / caturthyàmityarthaþ / tatra kim?%%kumàrasya dhàrya sadyaþkçttotaü paridhàpitaü tadàcàrya àdatte %%"yasya te prathamavàsya"mityetayà / %%paridhàya / tryahe tu tasminniyamena sadyaþkçttotameva / caturthãmityatra na ràtrirvivakùità / kiü tarhi?ahoràtrasamudàyaþ / tatràhanyavàdànaü vàsasaþ 'udagayanapårvapakùàhaþ'iti niyamàt / mekhalàmajinaü daõóamupavãtaü kamaõóalum / apsu pràsya vinaùñàni dhàryàõyanyàni mantravat //26// ________________________ #<âpGs-Tàt_11.24:># chaturthãmiti saptamyarthe dvitãyà / caturthyà ràtrau caturthàhoràtre ahanyeva 'udagayanapårvapakùàhaþ'(àpa.gç.1-2) iti niyamàt / %% upanayanakàle yatparidhàpitaü tadàcàryaþ sapta÷akçtvo 'pànya 'yasya te prathamavàsyam'ityanayaiva svãkaroti, na tu sàvitreõa;atra vi÷eùavidherbalãyastvàt / upade÷amataü tu 'devà vai varuõamayàjayan, (tai.brà.2-2-5) iti liïgàdayaj¤eùu na pratigrahavidhiriti / etaccànyadvàsaþ kumàraü%%kartavyam / sa tu 'guro vàsaste dadàmi, iti dadyàt / etaccatryahaü mantravatparihitameva vàsaþ paridheyam / àpastambamatyà etadantamupanayanam //25// atha pàlà÷akarmabhàùyaü likhyate- kecit smçtyantaropasaühàreõa palà÷avçkùasamãpe pàlà÷aü karma kurvate samànam / anyeùàü ca ÷raddhadhànànàü hitàrtha pàlà÷akarmaõo vidhirucyate-trãõyahàni pratyahamàmamaikùamàcaret / caturtha'hanyannasaüskàreõa saüskçtyàcàryeõa saha pràcãmådãcãü và di÷amupaniùkramya pårveõottareõa và palà÷avçkùaü trãõyudagapavargàõi sthaõóilàni kalpayitvà teùu yathàkramaü pratyaïmukhaþ praõava÷raddhàmedhàbhyor'ghyapàdyàcamanasnànavastragandhamàlyadhåpadãpabalãü÷ca datvàthopatiùñhate / 'ya÷chandadasàm'ityanena '÷rutaü me gopàya'(tai.u.1-4) ityantena praõavam / '÷raddhayàgniþ samidhyate'(tai.brà.2-8-8) iti såktena ÷raddhàm / 'medhà devã'(tai.u.4-41) ityanuvàkena medhàm / tataþ palà÷amåle daõóaü visçjya anyadaõóamàdàya sahàcàryo gçhamàgacchatãti // caturthe pañalepãtthaü yathàbhàùyaü yathàmati / kçtaü sudar÷anàryeõa gçhyatàtaparyadar÷anam // subaddhaü durlabhaü bhàùyaü bhàùyàrtha÷ca sudurgrahaþ / ato 'nukambyà vidvadbhiþ mandabuddhi÷rutà vayam // iti ÷råsudar÷anàcàryakçtau gçhyasåtratàtparyadar÷ane ekàda÷aþ khaõóaþ // samàpta÷caturthaþ pañalaþ // ==================================================================================== athopàkarmotsarjanapañalaþ 7 upàkarmotsarjanaprakaraõam - 1 upàkarmakàlavidhànam / athàta upàkaraõotsarjane vyàkhyàsyàmaþ //1// atha ÷abdaþ àdau maïgalàrthaþ prakaraõàntaratvàt / ata÷÷abdau hetau / yasmàdetayorvyàkhyànamantareõa prayogo na ÷akyate kartu ata eto vyàkhyàsyàmaþ iti //1// ÷ravaõàpakùa oùadhãùu jàtàsu hastena paurõamàsyàü vàdhyàyopàkarma //2// %<÷ravaõàpakùe>%÷ravaõasya màsasya pårvapakùa ityarthaþ / %%pravarùaõàdråóhàsu%% và ÷ràvaõasya kartavyamityarthaþ / adhyàyasyopàkaraõaü%%ityarthaþ / oùadhãùu jàtàsviti vacanàdàjàtàsvoùadhãùu proùñhapadyàü bhavati / tathà ca kalpàntaraü-÷ràvaõyàü paurõamàsyàü proùñhapadyàmàùàóhyàü veti //2// 2 kàõóaçùyàdibhyo homaþ / agnerupasamàdhànàdyàjyabhàgànte 'vàrabdheùu kàõóaçùibhyo juhoti sadasaspataye sàvitryà çgvedàya yajurvedàya sàmavedàyàtharvaõavedàyeti hutvà upahome vedàhutãnàmupariùñàtsadasaspatimityeke //3// ## #<âpGs-Anà_11.24:># evamupàkaraõasya kàla uktaþ / atha prayogaþ-agnerupasamàdhànàdi tantraü pratipadyate / agni÷ca ÷rotriyàgàràdvàhàryaþ, manthyo và, na tvaupàsano bahånàmatra sahatvàbhàvàt / bhàryàyà÷ca sahatvàbhàvàt vacanamatraprayoga? / vidyàsaüskàrà4thamidaü karma vedasaüyuktam / tatràjyabhàgànte 'nvàrabdheùu ÷iùyeùu pradhànàhutãrjuhoti / kàõóaçùibhyaþ prajàpatissomo 'gnirvi÷vadevà brahmà svayaübhå- iti pa¤ca kàõóaçùayaþ / tatra prajàpataye svàheti homaþ / prajàpataye kàõóaçùaye svàhetyanye / 'sadasaspatimadbhuta'mityanena sadasaspataye juhoti / 'tatsavitu'rityetayà sàvitrye, kalpàntare tathà dar÷anàt / çgvedàya yajurvedàya sàmavedàyàtharvaõavedàyeti catasro vedàhutayaþ tata upahomàþ / jayàdi pratipadyate ityarthaþ / eka àcàryà vedàhutãnàmupariùñàt sadasaspatiü hotavyaü manyante //3// 3 àditastrayàõàmanuvàkànàü prathamottamayorvàdhyayanam / pariùecanàntaü kçtvà trãnanuvakànàdito 'dhãyãran //4// tantra÷eùaü samàpya vedasyà%%'iùe tvorjetvà''àpa undantu''uddhanyànaü''anumatyai puroóà÷amaùñàkapàlaü- nirvapati dhenurdakùiõà' / ete pràjàpatyasaumyàgneyavai÷vadevànàmàdita÷catvàro 'nuvàkàþ / 'saha vai devànàü càsuràõàü ce'ti svayaübhuvaþ / eteùàü và pa¤cànàü anuvàkànàü adhyayanam //4// prathamottamàvanuvàkau và //5// yadi và vedasya prathamottamau anuvàkàvadhãyãran 'iùe tvà''bhçgurvaivàruõi'riti //5// tryahamekàhaü và kùamyàdhãyãran //6// yasminnahannyupàkaraõaü kçtaü tata àraõya%%viramyàdhãryãran / upàkçte tryahamekàhaü vànadhyàya ityarthaþ / tatra kàõóopakaraõe ekàha- pàràyaõopàkaraõe tryahaþ / adhãyãranniti vacanaü upàkçtyatryahàdårdhva niyamenàdhyayanaü yathà syàditi //6// yathopàkaraõamadhyàyaþ //7// yena prakereõopàkaraõaü kçtaü tathàdhyayanaü kartavyam / yadi sarvebhyaþ kàõóaçùibhyo hutvà vedàdau trayàõàmanuvàkànàmàrambhaþ kçtaþ prathamottamayorvà tathà sati yathàdhyàyamadhyayanaü kartavyam / yadi tu kàõóàdãnàü sarveùàmàrambhaþ tathà sati yathàkàõóamadhyetavyam / yastu kçtsnaü vedamaraõye 'nuvàkyàni parihàpya pràgutsarjanàdadhyetuü na ÷aknoti tasya pçthakvàmóopàkaraõam / tatra tasyaiva kàõóasyaika çùiþ sadasaspatiþ sàvitrã vedàhutaya upahomàþ pariùcanànte tasyaiva kàõóasyànuvàkaü ekàhamanadhyàyaþ tasyaiva kàõóasyàdhyayanam // 4 utsargakàlaþ / taiùãpakùasya rohiõyàü paurõamàsyàü votsargaþ //8// evamupàkçtyànadhyàyavarja vedaü kàõóaü vàraõye 'nuvàkyàni parihàpyàdhãyànasya%%kartavyaþ / paurõamàsyàü và taiùãpakùasyaiva / tatràsminkarmaõi homo 'pi bhavati / kathaü bhavati ?upàkaraõavat samànavidhànàdupàkaraõavadgçhe hutvaiva kùamyamàõaü karma pratipadyate / hiraõyake÷inàü tu tarpaõàdårdhva udakànte homaþ //8// 5 tatra tarpaõãyebhya çùibhya àsanaparikalpanam / pràcãmudãcãü và sagaõo di÷amupaniùkramya yatràpaþ purastàt sukhàþ sukhàvagàhà avakinyaþ ÷aïkhinyaþ tàsàmantaü gatvàbhiùekàn kçtvà surabhimatyàbliïgàbhirvàruõãbhirhiraõyavarõàbhiþ pàvamànãbhiriti màrjayitvàntarjalagato 'ghamarùaõena trãn pràõàyàmàn dhàràyitvottãryà'camyopotthàya darbhànanyonyasmai sampradàya ÷ucau de÷e pràkkålairdarbhairàsanàni kalpayanti //9// %%sa÷iùyaþ%% pårvasyàü di÷i apaþpa÷yatãtyarthaþ / %%sukhaspar÷àþ / %%sutãrthàþ yàsvavakà bhavanti tàþ%% tathà ÷aükhinyaþ tàsàmantaü%% gatvà%% surabhimatyà%% %%tayàbliïgàbhiþ 'àpohi ùñhà mayo bhuva'iti tisçbhiþ%% avate heóa uduttamamimaü me varuõa tatvàyãmãtyetàbhiþ %% %% %% catasçbhiþ pàvamànãbhiþ pavamànaþ suvarjana, ityetenànuvàkena%% abhyukùya pratimtraü kriyàbhyàvçttiþ pratipàdamityanye / tato 'ntarjalagataþ jalasyàntarnimagno 'ghamarùaõena tçcena 'çtaü ca satyaü ce'tyaghamarùaõadçùñena%% apsu nimaóyaitamanuvàkaü sakçjjapati sa ekaþ pràõàyàmaþ / evaü trirdhàrayitvottãrya gçhyàntaradar÷anàt prakùàlitopadàtànyàkliùñàni vàsàüsi paridhàyàcamyotthàya dvau saübhåya%%tataþ ÷ucau de÷e udakànta eva sthaõóilàni pçthakkçtvà darbhaiþ pràgagraiþ%<àsanàni kalpayanti>% //9// kebhyaþ?devebhyaþ pitçbhyaþ çùibhya÷ca / brahmaõe prajàpataye bçhaspataye 'gnaye vàyave såryàya candramase nakùatrebhyaþ çtubhyassaüvatsaràya indràya ràj¤e somàya ràj¤e yamàya ràj¤e vai÷ravaõàya ràj¤e vasubhyo rudrebhya àdityebhyo vi÷vebhyo devebhyassàdhyebhyo marudbhya çbhubhyo bhçgubhyo 'ïgirobhya iti devagaõànàm //10// %% devànàü ca tadgaõànàü cetyarthaþ / atra brahmàdi da÷a devatàþ / indràdayaþ pa¤ca ràjànaþ / vasvàdayaþ da÷a devagaõàþ / sarvànte kalpayantãti vacanàt sarvatra kalpayàmãtyasya sambandhaþ / brahmaõe kalpayàmi prajàpataye kalpayàmãti / etàni pa¤caviü÷atiràsanànyudagapavargàõi / tarpaõaü caiùàü devena tãrthena bhavati //10// 6 tarpayitavyàþ devagaõàþ çùigaõà÷ca / atharùayaþ -- vi÷vàmitro jamadagnirbharadvàjo gautamo 'trirvasiùñhaþ ka÷yapa ityete saptarùayaþ, saptarùibhyaþ kalpayitvà dakùiõato 'gastyàya kalpayanti //11// devànàmuttarataþ saptarùãõàmàsanàni, dakùiõato 'gastyàya, ka÷yapàdårdhvamarundhatyàþ, gçhyàntaradar÷anàt //11// tato yàvadekavaidyantaiþ kalpayanti //12// %%anantaraü yàvantaþ ekavedyantà samànavedyantàþ?saptarùibhiþ, tebhyaþ kalpayanti / ke punaste?kçùõadvaipàyanàdaya çùayaþ / etaduktaü bhavati-kçùõadvaipàyanàya jãtåkarõyàya tarukùàya tçõãbindave soma÷uùmiõe soma÷uùkàya varmiõe sanadvàjàya bçhadukthàya vàmadevàya vàcaratnàya haritayajvanaþ udamayàya gautamàya çõa¤jayàya kçtjayàya babhrave tryaruõàya tridhàtave trivarùàya ÷ibintàya parà÷aràya vasiùñàyendràya mçtyave kartre tvaùñre dhàtre savitre bhçta÷ravase sàvitryai vedebhya÷ceti pçthak / ete kçùõadvaipàyanàdayaü÷catustriü÷adçùayaþ / vedà÷catvàra ityaùñàtriü÷adekavedyantàþ saptarùibhiþ / kecidatharvàïgirasa itihàsapuràõàni sa4padevajanàn sarvabhåtànãtyeteùàmapi vedagrahaõena grahaõamicchanti; kalpàntare tathà dar÷anàt //12// pràcãnàvãtàni kçtvà dakùiõato vai÷ampàyanàya paiïgaye tittiraye ukhàyàtreyàya padàkàràya,kauõóinyàya vçttikàràya,baudhàyanàya pravacanakàràya, àpastambàya såtrakàràya, bharadvàjàya såtrakàràya, satyàùàóhàya hiraõyake÷àya, àcàryebhya årdhvaretobhya, ekapatnãbhyo vànaprasthebhyaþ kalpayàmãti //13// tataþ sarve %%vai÷ampàyanàdibhyo dvàda÷abhya àsànàni kalpayanta dakùiõato devànàmagastyasya ta / tatra dakùiõàpravaõade÷e dakùiõàgraiþ pratyagapavarga(sagç.2-19-7) miti kalpàntaram //13// 7tarpaõãyànàü pitéõàmàsanaparikalpanam / atha yathàsvaü pitçbhyaþ kalpayanti màtàmahebhya÷ca pçthak //14// %%yasya ye pitaraþ pitàmàhàþ prapitàmahà màtàmahà÷ca màturye pitçpitàmahaprapitàmahàþ sarvebhya ubhayebhyaþkalpayantãtyarthaþ / pràcãnàvãtàni kçtvà dakùiõata iti cànuvartate / tatra yathàsvaü pitràdãnàü nàmabhiþ kalpanaü-rudra÷armaõe viùõu÷armaõa iti / anye pitçbhya ityeva kalpayanti / kimartha tarhi yathàsvamiti?jãvapitçkàõàmihàpi piõóadànavadupàyavi÷eùapratãtyarthaþ //14// yaj¤opavãtàni kçtvà teùveva de÷eùu tayaivànupårvyà taireva nàmàbhirdevànçùãü÷ca tarpayanti vai÷ampàyanaprabhçtãüstu màtuþ prapitàmahaparyantàn pràcãnàvãtinastarpayanti - amuü tarpayàmyamuü tarpayàmyamuü tarpayàmãti //15// atha kalpàntare dçùño vi÷eùaþ-amuùmai namo 'muùmai nama iti gandhapuùpadhåpadãpaiþ, amuùmai svàhàmuùmai svàhetyannena, amuü tarpayàõyamuü tarpayàmãti phalodakeneti(bhà.gç.3-11) (sa.gç.2-10-5,6,7) //15// abhipyante vànyonyam //16// àpnoteretadråpam / abhipyà pràrthanà / ihotsarjane karmaõi ÷iùyàõàmupàdhyàyasya ca snànàdiùu karmasu saha pravçtti÷codità / sarvatra vahuvacananirde÷àt-abhiùekàn kçtvà'sanàni kalpayantãti / tatràyaü vi÷eùo vaikalpika upadi÷yate anyonyamabhipyante và dvau dvau sambhåyànyo 'nyaü pràrthayante vàsaþ pravçtyartha na sarve saheti / adhãtsanta iti pàñhe çdhyateretadrãpam / upasargava÷àcca sa evàrthaþ / ye tvadhi÷abdàt paraü takàramevàdhãyate na rarephamapi teùàü dhàturma-gyàrtha eva //16// 8 teùàü krama÷astarpaõam / 9 pårvavaddhyayanam / yaj¤oparvàtàni kçtvà trãnàdito 'nuvàkànadhãyãran //17// adhyayanaprakàra upàkaraõena vyàkhyàtaþ //17// kàõóàdãn prathamottamau và //18// ayamapi vikalpa upàkaraõe vyàkhyàtaþ //18// 10 jalasamãpe dårvàropaõam / 'kàõóàt kàõóàt prarohantã'ti dvàbhyàmupodake dårvà ropayanti //19// atha samålaü dårvàstambamàhçtya tamudakasya samãpe %%yathà dårvà prarohati tathà nikhananti 'kàõóàt kàõóàt prarohantã'ti dvàbhyàmçgbhyàmà / tatra dårvà ityekavacana÷ravaõàt eka eva mukhyo nikhanati tamitare 'nvàrabheran / anye pratipåruùamucchanti // 19 // 11 jalasya kùobhaõam, jalàduttãryà'jidhàvanam / apaþ pragàhyodadhiü kurvanti //20// %%pravi÷ya%%udadhiþ samudraþ tamiva kùobhayantãtyarthaþ //20// kathaü tadityàha-- sarvataþ parivàryormimantaþ kurvanti //21// bahubhiþ%%ssannirudhya yathormayastatrotpadyante tathà kårvantãtyartaþ / evaü triþ kurvanti //21// udgàhyà'tamitoràjiü dhàvanti //22// %%uttãrya%<àtamito->%à÷ramajananàt%<àjiü>%dhàvanti / pràcãmudãcãü và di÷amabhidhàvanti / tathàpavargaþ //22// 12 bràhmaõabhojanam / pratyetyàbhidànàdi saktubhirodaneneti bràhmaõàn bhojayitvà vàcayati //23// %%gçhàn pravi÷yetyarthaþ / %<ã÷iùaþ>%puõyàhàdyàþ puõyàhaü svastyçdhyatàmiti vàcayitveti //23// evaü pàràyaõasamàptau ca kàõóàdi dårvàropaõodadhidhàvanavarjam //24// yathàsmin vàrùike 'pyadhyàye samàpte utsarga÷coditaþ evameva pàràyaõasamàptàvapi kartavyam / tatra varjyàõi-kàõóàdanimadhyayanaü, dårvàropaõamudhikaraõamàjijhàvanaü ceti //24// pratyetya bràhmaõabhojanàdi karma pratipadyate //25// kàõóàdigrahaõàt pàràyaõàdhyayane yathàkàõóamevàdhyayanam, na tu sambhinnasya pàñhasyeti kecit / anye tu kàõóàdigrahaõasyopalakùaõatvàt sarvaprakàrasyànuvàkàdhyayanasya pratiùedhaþ / pàràyaõe ca yathàrucyadhyayanàmityàhuþ //25// evamevàdbhiraharahardevànçùãn pitéü÷ca tarpayet //26// adbhiriti vacanàt aharahastarpaõamàdbhireva / tenotsargakarmaõi pårvoktànàü gandhàdãnàmapi pravçttiþ / aharahastarpaõaü brahmaj¤ànantaram, kalpàntare dar÷anàt //26// iti gçhyasåtràvçttàvanàkulàyàü upàkarmotsarjanapañalaþ // ==================================================================================== atha pa¤camaþ pañalaþ dvàda÷aþ khaõóaþ / 8 samàvartanam - pårvatropanayanaü vyàkhyàtam / upanãtasya ca dharma÷àstre 'atha brahmacaryavidhiþ'(àpa.dha.1-2-18) ityàrabhya dharmà upadiùñàþ / adhyàyakàõóavratànàmupàkaraõasamàpanaryorvidh÷ca 'upàkaraõe samàpane ca çùiryaþ praj¤àyate'(àpa.gç.8-1) ityatra sampårõameva vyàkhyàtaþ athojànãü vedaü vratàni và pàraü nãtvà hayubhayameva và // (yàj¤a.smç.1-51) ityàdivacanàrthànuùñhànena kçtakçtyasya gurukulàt samàvçttasyànuùñheyaü samàvartanàparaparyàyaü snànàkhyaü karma vyàkhyàyate / kecit-'upàkaraõe samàpane ca '(àpa.gç.8-1) ityatraitayoþ kalpasyàprasidhdhatvàt, ava÷yamanyatra prasiddha à÷rayitavya iti vadantaþ 'athàta upàkaraõotsarjane vyàkhyàsyàmaþ, ityàdikaü vratapañalaü nàma upanayanànantaraü vyàcakùate / naitat;'upàkaraõe samàpane ca' (àpa.gç.8-1) ityatraivànayorvidhyorbhàùyakàreõa sampårõameva vyàkhyàtatvàt, vratapañalàdhyayanasya ca vipratipannatvàt, bhàùye prasaïgabhàvàcca // 1 udayàtpårva goùñhaprave÷avidhànam / ## ## #<âpGs-Anà_12.1:># evamupanãta÷cartabrahmacaryo 'dhãtavedaùaóaïgo yadyàcàryakulàdanyamà÷ramaü prepsurbhavati tasya snànaü vidhivat bhavati tadetat snànamityucyate / snànaü samàvartanaü tat kariùyànnityarthaþ / %%dityodayo gçhyate / %%iti dar÷anàt / %%antaþ abhyantaraü%% yasya tena%%yasya kasyacit mçgasya / àsanavacanaü niùkramaõapratiùedhàrtham / vedamityavivakùitamekavacanam / vedaü vedau vedàn và%%pàñhata÷càrthata÷càdhigamyetyarthaþ / snàsyanniti vacanaü naiùñhikasya uttaraü karma mà bhåditi //1// ________________________ #<âpGs-Tàt_12.1:># vedaü mantrabràhmaõalakùaõam / ekavacanaü jàtyabhipràyam;'vedànadhãtya vedau và vedaü vàpi yathàkramam' // (ma.smç.3-2) iti manuvacanàt / adhãtya pàñhata÷càrthata÷càdhigamya, saùaóaïgaü samãmàüsaü veda madhãtyetyarthaþ / adhãtyeti ca vidhiþ / 'vedaü vratàni và pàraü nãtvà hyabhayameva và / ityasya pradar÷anàrthaþ / snàsyan snànàkhyaü karma kariùyamàõaþ%%pràgàdityodayàt / %%go÷àlàü pari÷ritàü%%ttyàdi vyaktàrtham //1// ## ## #<âpGs-Anà_12.2:># %%etatkarma kurvàõam / %%etasminnahani kadàcidapi%% / tena måtrapurãùàdikamapi tatraiva vraje chàyàyàmapi kartavyam / àdityagrahaõàdagnitàpasya na pratiùedhaþ //2// ________________________ #<âpGs-Tàt_12.2:># asminnahani yàvadastamayaü måtrapurãùotsarjanàrthamapyasau maõóapàdbahirna nirgacchet ityarthaþ //2// 2 vapanamupanayanavat / ## ## #<âpGs-Anà_12.3:># atha tasminnahani madhyandine karma pratipadyate / agnerupasamàdhànàdi / ÷amyàþ / sakçtpàbhàõi kùuràdibhissaha / svayameva kartà nàcàryaþ / àjyabhàgàntavacanaü samidàdhànàderuttarasya karmaõaþ kàlopade÷àrtham / anenaiva tantrapràptàvapi siddhàyàü aghnerupasamàdhànàdivacanaü tantràrambhaseyaiva madhyandinaniyamaþ, na kçtsnasya karmaõaþ / %%'imaü stoma'mityetayà / na svàhàkàraþ, juhoticodanàbhàvàt / %% prasiddhaþ%%tatprakçtibhåtaü tçõam / ka÷ipvityanye / %%tryàyuùa'mityetayà / %%÷ivo nàmàsã'tyanena / %% nàpitaþ nàcàryaþ / tasmai kùuraü pradàya tataþ 'uùõàþ ÷ãtàsvànãye'tyàdi %%karma%% samànam / %% %%yatãtyadhàyàhàraþ / kena kàrayati?àcàryeõa yadyapyàcàryakulàdayaü nivçttaþ, tathàpi snàna kàle vivàhakàle ca samavaityàcàryaþ / samànavacanasàmarthyàt / yo 'syàpacitastamitarayà (àpa.gç.3-9) iti ca dar÷anàt / spaùñaü cà÷valàyanake-athaitànyupakalpayati samàvartamànarþ (tyamàne) (à÷va.gç.3-7-1) ityàdi / anye tvàcàryakula eva samàvartamicchanti / tatràcàryassaüsarjanondane kçtvà kùuraü nàpitàdapàdàya pratidi÷aü pravàpya punastasmai pradàya taü ca vapantamuttarayànumantrayate / evamantamàcàryakarma //3// ________________________ #<âpGs-Tàt_12.3:># yathà madhyandine pradhànahemà bhavanti tathà karma kuryàt / atra tu tantropade÷o 'syàjyapradhàna haviùñvàt / 'àjyabhàgànte'iti ca kramàrtham / àjyabhàgànte kçte samidàdhànameva, na punararthakçtyamapãti / atra ca pàtraprayege darvyàdãni dvandvam, kùurakañàdãni sakçdeva, ÷amyà÷ca paridhyarthe / kecit-darvyàdãnyapi sakçdeveti / %%÷avçkùàvayavabhåtàm%%'imaü stomam'ityetayà / %%prasiddhastçõamayaþ / %% kañaprakçtibhåtaü païktikañàkhyaü tçõam / kecit-ka÷ipviti / %%ityetayà%%yajuùà '÷ivo nàmàsi'ityanena / vaptre vapanakartre kasmaicinmantravide bràhmaõàya tat kùuraü prayacchati / kecit- ihàpyàcàryo vapanaü pràrabhate, nàpitastu vaptà asmai prayacchatãti / tadayuktam;ihàcàryasyaivàbhàvàt, nàpitasyàmantraj¤atvàcca / athànuvàkasya prathamena yajuùà'ityàrabhya 'tasmin ke÷ànupayamyottarayodumbaramåle darbhastambe và nidadhàti'(àpa.gç.10-8) ityevamantamupanayanena samànaü, bhavatãti ÷eùaþ //3// 3 mekhalàyà brahmacàriõe dànam / ## ## #<âpGs-Anà_12.4:># athoptake÷a÷ma÷runakho vrajasya jaghanàrdhe pa÷càrdhe upavi÷ya mekhalà visrasya vimucya, kasmaicitbrahmacàriõe prayacchati //4// ________________________ #<âpGs-Tàt_12.4:># athoptake÷àdiko %%pa÷càrdhe %%karoti //4// 4 tena tasyàþ darbhastambe nidhànam / ## ## #<âpGs-Anà_12.5:># %%'idamahamamuùyàmuùye'tyàdinà tatràda÷sabdeùu nàmagrahaõam-idamahaü yaj¤a÷armaõo gàrgyasya pàpmànamapagåhàmyuttaro yaj¤a÷armà dviùadbhya iti / atha yadi và syàt yaj¤a÷armaõo gàrgyàyaõeti / daõóàjinayorapyasmin kàle tyàgaþ / ________________________ #<âpGs-Tàt_12.5:># sa tu brahmacàrã tàü mekhalàü såtroktade÷e upagåhati aprakà÷àü karoti 'idamahaü viùõu÷armaõo gautamasya pàpmànamupagåhàmyuttaro viùõu÷armà dviùadbhyaþ'ityanena yajuùà / atra ca snàturnàmagotre gràhye //5// 5 snànaü udumbarakàùñhena dantadhàvanaü ca / ## ## #<âpGs-Anà_12.6:># %%pårvavatsaüsçùñàbhiþ ÷ãtoùõàbhirityarthaþ / tatra saüsarjane mantrasya lopaþ çgbhiþ àpohiùñhãyàbhiþ hiraõyavarõã yàbhi÷ca / tatra 'yàsu jàta'ityàsàü grahaõam / pratimantraü càbhiùekaþ / %%dantebhyo malamapanayati / %%'annàdyàya vyåhadhva'mityetayà //6// ________________________ #<âpGs-Tàt_12.6:># %%toùõàbhiradbhiþ / 'ke÷àn vapatu'iti mantraliïgavirodhàt evakàràcca na mi÷raõamantraþ / %%'àpo hi ùñhà iti tisçbhi÷ca / snàti abhiùi¤cati / etacca ùaõõàmante sakçdeva / kecit-pratyçcamiti / tanna ;guõàrtha pradhànàbhyàsakalpanamayuktamityuktvàt / athodimbareõa kàùñhena dantebhyo malaü 'annàdyàya vyåhadhvam'ityanayà apanayati //6// 6 snànãyadravyairàcchàdya punaþ snànaü, ahatasyàntarasya vàsasaþ paridhànaü, candanànulepanaü, grãvàsu maõeràbandhanaü, bàdaramaõessavyapàõàvàbandhanaü, uttarasya vàsasaþ paridhàna¤ca / ## ## ## #<âpGs-Anà_12.8:># tataþ%%snànàrhaaiþ klãtakàdibhiþ%%udvartitaþ apakçùñamalaþ punarapi tabhirevàdbhiþ%%'somasya tanårasi'ityanena%%yena kañiþ pracchadyate tadantaramityucyate / yena bahirnãvi pracchàdanaü upavãtaü và kriyate tadittaramiti / tayorantaraü vàsaþ paridhàya caturthyànulepanaü karoti / kena?candanena / kãdç÷ena ? / %%sarvàõi surabhi- dravyàõi yatra bhavanti tat sarvasurabhi / %%pàñhe råpasiddhirmçgyà / tatra pårvamuttarairmantraistribhirdevatàbhyaþ prayacchati 'namo grahàya'cetyevamàdibhiþ / tata uttarayà 'apsarassuyo gandhaþ'ityetayà àtmano 'nulepanam / 'mukhamagre bràhmaõo 'nulimpet bàhå ràjanya-, udaraüvai÷yaþ, (à÷va.gç.3-7-10-12) ityà÷valàyanaþ / atha maõimàbadhnàti%%pratimu¤cati / sa ca maõiþ sauvarõo bhavati / upadànena ca vaióåryàdinopahitaþ / %%såtreõotaþ / sapà÷a ityarthaþ / taü maõiü uttarayarcà 'iyamoùadhe''tyetayà udapàtre triþ pariplàvayati / sakçdeva mantraþ / atha taü uttarayarcà 'apà÷o 'syura'ityetayà grãvàsvàbadhnàti / grãvà÷abdo 'yaü dhamanivacanaþ bahuvacàntaþ tadhyogàt kaõñhe prayujyate / asyàmçci pçthivã ståyate / tasmàdiyamoùadhistràyamàõeti bhavitavyam / sakàralopacchàndasaþ / atha%%badurãbãjena kalpitamevameva såtrotamudapàtre triþ pradakùiõaü pariplàvya savye pàõàvàbadhnàti / tåùõàmeva pariplàvane ca bandhane ca mantrapratiùedhaþ / punarmaõigrahaõàdupadhànamasya na bhavati / såtrotastu bhavati / àbadhya maõiü tata uttaraü vàsaþ karoti àhatameva / tatra revatãstvetyevamàdi karma samànamupanayanenaiva pratyetavyam / revatãstvetyetàbhiriti và uttaràbhirityeva và siddhe samànavacanamupanayanavate prayogàrtham / tena uttaràbhyàmabhimantreyotyàdi parihitànumantraõàntaü guroþ karma //7// ________________________ #<âpGs-Tàt_12.8:># snànopakaraõaiþ klãtakamadhåkacårõàdibhiþ udvartitadehaþ àmala kapiùñàdibhiþ snànãyaissnàta÷ca bhavati //7// 'somasya tanårasi'ityanena%%antarvàso 'ntarãyamityarthaþ / tat paridadhàti / anena såtreõàta årdhva snàtakasya nityamantarvàso vidhãyate / yajuþ punaþ karmàrthameva, makàraõàmnànàt / tatassàrvasurabhiõà sarvaiþ kastårikàdibhirgamdhadravyairvàsitena%% anulimpatãti vyavahitena sambandhaþ / kathamanulimpati ?ityatràha-uttarairityàdi / 'namo grahàya ca' ityàdibhistribhirmantraiþ devatàbhya÷candanaü pårva%% pa÷càt 'apsarassu yo gandhaþ'ityanayà àtmàna manulimpati / mukhasya càgre 'nulepaþ, 'mukhamagre bràhmaõo limpet'(à÷va.gç.3-7-10) ityà÷valàyanagçhyàt . devatàbhyaþ pradànaü ca nama÷sabdena, na tu mantràntena;namaskàrasyàpi pradànàrthatvàt / %%kãdç÷aü?%%suvarõavikàram / %%vajravaióåryàdinà ubhayataþ parigçhãtam / %% såtraprotam 'iyamoùadhe tràyamàõà'ityetayà sakçduccaritayà%%mavirataü triþ%% 'apà÷o 'syuro me'ityàdikayà 'puõyàya'ityantayà tryavasànayà taü maõiü%% badarãbãjamayaü%% såtrotameva maõimevamevodapàtre %% pradakùiõaü tåùõãü pariplàvya, tåùõãmeva%% %% paridhànãyameva, na tu uttarãyam / tadupanayanena samànam / svayaü paridadhàti, ihàcàryàbhàvàt / tata÷ca 'revatãstvà' iti dvàbhyàü paridhànãyaü vàso 'bhimantrya 'yà akçntan'iti tisçbhiþ paridhàya 'parãdaü vàsaþ'ityanumantrayate / 'revatãstve ti samànam'iti vacanabalàcca mantrasthayuùmadarthaliïgabàdha eva / yadvà anyo vidvàn bràhmaõaþ revatãstveti samànaü karoti / kutaþ punaþ 'ahatamuttaraü vàsaþ'ityanenàpi paridhànamevocyate nottarãyam?ucyate-rovatãstveti samànamupanayaneneti vacanàt upanayane ca 'tisçbhiþ paridhàpya parihtamuttarayà, (àpa.gç.10-10)iti paridhànàrthavàso 'vagamàt / pårvasya 'ahatamantaraü vàsaþ'iti coditatvàcca / uttarãyaü tu 'nityamuttaraü kàryam (àpa.dha.2-4-21) ityàdidharma÷àstravacanàdatràpi siddhameva vàsaþ / kecit ihottarãyaü vidhãyate naiva paridhànãyam;uttaramiti vacanàt / tathà àcàrya eva 'revatàstvà ityàdyupanayanena samànaü karotãti / tanna;paridhàpya,parihitam'ityanupapattereva / tathà àcàryakulànnivçttenedaü snànaü kriyate / tatràcàryakartçkatvà prasaktireva //8// 7 vàsaso 'nte kuõóale badhvà tadvi÷iùñayà darvyà pradhànahomàþ, jayàdaya÷ca / ## ## #<âpGs-Anà_12.9:># %%ttarasya vàsaso %% karõàlaïkàrau sauvarõau %%uttarà aùñau pradhànàhutiþ juhoti / %%pravartayoruparyàjyenànayanaü kàrayannityarthaþ / abhyànayan iti và pàñhaþ / asmin pakùe savyena pàõinàbhyà- nayanam / abhyànàyamiti õamulantasya yuktaþ / abyànãyàbhyànãyetyarthaþ / sarvathà pravartayoruparyàsiktenàjyena pradhànahomaþ / jayàdinacanaü pravartàvapanãya yatàsiddhaü pratipadyetetyevamartham //8// ________________________ #<âpGs-Tàt_12.9:># %%kuõóale sauvarõe %%tàvupàyena darvyà agre sthàpayitvà / %<àjyene- ti>% paribhàùàpràptànuvàdobhyànayanàvidhànàrthaþ / abhyànàyamiti õamulantor'thapàñhaþ / tata÷ca svayameva savyena hastena sthàpitayoþ pravartayorupari àjyamànãya tenaivàjyena uttaràþ 'àyuùyaü varcasyam'ityàdyà aùñau pràdhànàhutãrhutvà, tato darvyà agràttàvapanãya yathàprasiddhaü%% %% / såcanàtsåtramiti nirvacanàcca såtre sarvatrànekàrthavidhinibandhano / vàkyabhedo 'pi naiva doùa ityuktam 'agnimidhvà'(àpa.gç.1-12) ityatra / kecit savyena hastena abhyànàyannanyena vàbhyànàyanniti pàñhena bhavitavyamityàcakùate //9// 8 tayoþ karõayoràbandhanam / ## ## #<âpGs-Anà_12.10:># pariùecanàntavacanamànantaryàrtham / tenàsyàhani bhojanaü na bhavati / etàbhirevàhutibhiþ àhutyarthairmantrairityarthaþ / vacanàdekaü karma bahumantraü svàhàkàravàü÷ca mantraþ prayojyaþ / savye cetyucmàne mnatràõàü vibhajya viniyogaþ syàt / tasmàt punaretàbhirittyuktam //9// ________________________ #<âpGs-Tàt_12.10:># pariùecanàntarameva%%'àyuùyaü varcasyam'ityaùñàbhireva%% pravartayorekaü%<àbadhrãta>%pratimu¤cet / tathànya- %%karõe / atra ca homamantràõàmeva àbandhanakaraõatvena såtravàkyasàdç÷yànumitayà ÷rutyaiva coditatvàttairàbandhanamapi gauõyà vçttyà prakà÷ya maindrãvat / tathaitàbhiriti strãliïganirde÷o bahutvàdçcàü bràhmaõagràmavat / na càtra homàrthànàmeva àbandhanàrthatvenàpi viniyoge devadattãyeyaü gauryaj¤adattãyetivadvirodha- / 'puroóà÷akapàlena tuùànupavapati'ityàdivadadhiùñhànalakùaõayà viniyuktàkàramatirodhàyàpi viniyogopapatteþ, çïmantraviùaye tvanekàrthatvamapi nàyuktamityàgneyyadhikaraõe uktatvàcca / kecit-etàbhirityanena prakçtàhutiparàmar÷àdàhutyarthà mantrà lakùyante 'pitéõàü yàjyànuvàkyàbhirupatiùñhate'itivaditi / maivam;yataþ pårvatrottaràhutãriti lakùaõayà prakçtànàü mantràõàmapi paràmar÷o varam;natvihàpi vàkye lakùaõà //10// 9 ÷irasi srajo dhàraõaü, akùõora¤janaü, àdar÷àvekùaõaü, upànahorupamu¤canaü, chatradaõyordhàraõaü ca / ## ## #<âpGs-Anà_12.11:># evamuttarairapi mantrairyathàliïgaü snàgàdãni ùañ dravyàõyupayu¤jãta yathàrham / tatra '÷ubhike ÷ira'iti dvàbhyàü sraja÷÷irasi bandhanam / yathàliïgavacanàt dvàbhyàmimàü tàmapinahye'iti)sraja iti ùaùñhyekavacanam, na prathamàyà dvitãyàyà và bahuvacanam / imàü tàmityakevacanàt / ÷irasãti vacanàt asayorna bhavati / "na màloktàm / màle cet bråyuþ, sragityabhidhàpayãta"(à÷va.gç.3.8-12) ityà÷valàyanaþ / atha 'yadà¤janaü traikakuda'miti dvàbhyàma¤janaü akùõorupayu¤jãta / tatra dvàbhyàmapi mantràbhyàü pårva dakùiõasyà¤janam / atha tàbhyàmeva savyasya / yadyapi 'tena vàmà¤je'iti mantre dvivacanaü bhavati / tathàpi evamityatide÷asàmarthyàt pravartayoràbandhanavat kriyàbhyàvçttiþ mantràbhyàvçtti÷ca bhavati / tatra sànnàyyakumabhãvat dvivacanaü, yathà"aprasnasaüsàyayaj¤asyokhe upadadhàmyaha"miti / athàdar÷asyàvekùaõaü 'yanme varca'ityetayà / avekùaõamityanucyamàne àdànameva syàdasmin kàle;'idaü tatpunaràdada' itiliïgàt tasmàdavekùaõagrahaõam / tataþ upànahàvupamu¤cate 'pratiùñe stha'iti yajuùà / à¤janavat kriyàvçttirmantrasyàvçtti÷ca bhavati / tata÷chatramàdàyàtmànamàcchàdayati 'prajàpate÷÷araõamasã'ti%% / devasya tveti yajuùà daõóamàdatte / vaiõavamityà÷valàyanaþ // (à÷va.gç.3-7-15) //10// ________________________ #<âpGs-Tàt_12.11:># yathà karmamadhye samantrakaü pravartau hi baddhau,%%mantraliïgànusàreõa sragàdiùañkaü àbadhnãta kartavyam ityàdi yathàrha vàkya÷eùaþ / tatra '÷ubhike ÷iraþ'ityanayaikayaiva ÷irasi srajamàbadhnãta / 'yàmàharat'ityeùà vikalpàrthà;'ekamantraõi karmàõi' / 'ava÷iùñà vikalpàrthàþ'(àpa.pa.1-41;4-12) iti paribhàùàvacanàt / sraja iti dvitãyaikavacanàrthe;'÷ubhike ÷ira àroha' 'yàmàharat' ityàdyekavacanaliïgàt / ùaùñhyekavacanaü và / tathà sati, sraja àbandhanaü kartavyamiti ÷eùaþ / tathà 'yadà¤janaü traikakudam'ityekayaiva sakçduccaritayà trikakutpavartajàtà¤janena yugapadakùõora¤janaü kartavyam / atràpi 'mayi parvata'ityàdãni catvàri yajåùi vikalpàrthànyeva / na càkùõoþ paryàyeõà¤janam;'tena vàm'iti dvivacanaliïgavirodhàt / tathaiva 'yanme varcaþ paràgatam'ityetayà àdar÷àvekùaõaü kartavyam / tathaiva 'pratiùñhe sthaþ'ityanena yajuùopànahau yugapadupamu¤cate;'pratiùñhe sthaþ'iti dvivacanaliïgàt / tathaiva tåùõãü chatramàdàya 'prajàpateþ ÷araõamasi'iti yajuùà àtmànamabhicchàdayati / tathaiva daõóaü vaiõavaü 'devasya tvà'ityàdiyajuùà àdatte / iti etàni ùañdravyàõãtyarthaþ / kecit-'÷ubhike ÷ira àroha''yàmàharat'iti dvàbhyàmapi sraja àbandhanam / tathà 'yadà¤janaü''mayi parvata påruùam'iti dvàbhyàm apyàvçttàbhyàü dakùiõasavyayorakùaõoþ krameõà¤janam;'evamuttarairyathàliïgam'iti vacanabalàt / tata÷ca 'tena vàm'iti liïgamapi vidhibalàdvàdhyameva / yathaikasyàü sànnàyyakumbhyàü 'ukhe upadhàmyaham'iti dvivacanaliïgam / upànahorupamocane 'pya¤janavadeva vyàkhyeti / tadasat, 'ekamantràõi'(àpa.pa.1-41) ityàdiparibhàùàviruddhatvàt / 'evamuttarairyathàliïgam'ityasya ca pårvavyàkhyàne 'pyupapatteþ / 'mayi parvata påruùam'ityatra pàñhe pra÷liùñe 'pi vibhàge niràkàïkùatvàt, vàkyabhedàvagate÷ca //11// 10 vàgyamaþ, digupasthànaü, nakùatràõàü candramasa÷copasthànam / ## ## ## #<âpGs-Anà_12.13:># tataþ uttareõàrdarcena 'devãùùaóurvã'rityanena pràïmukha- prà¤jaliþ sarvà di÷o manasi kçtvà mantràntena pradakùiõamàvçtya samanuvãkùate / ùaóeva di÷aþ ,óurvãriti liïgàt / pràcyàdyà÷catasraþ årdhvà adharà ceti / tata%<óattareõàrrdhacena>%'mà hàsmahã'tyanena%%ca sahopatiùñhate //11// ________________________ #<âpGs-Tàt_12.13:># idaü ca vyàkhyàtam //12// u%% 'devàùùaóurvãþ ityanena%%avàcãùaùñhà upasthàya, uttareõa 'mà hàsmahi'ityarrdhacena%%copatiùñhate / ÷rutibalàcca 'mà hàsmahi'ityatra nakùatràõãtyadhyàhçtya tàni prakà÷yànyeva //13// 11 mitreõa sambhàùaõaü, yatheùñagamanaü ca / ## ## #<âpGs-Anà_12.14:># %%bandhunà%%kiü mayà kartavyam?ka à÷ramaþ pratipattavyaþ?iti saübhàùaõaü kçtvà tena ràtinà saha%% anadhçtamà÷ramaü pratinadyata ityartha- / 'budhvà karmàõi yat kàmayeta tadàrabhete'(àpa.dha.2-21-5) tyanenaiva siddhe punarvacanaü pravrajate 'pi saübhàùaõàntaü snànakarma yathà syàditi //12// ________________________ #<âpGs-Tàt_12.14:># %%mitraü ramayatãti vyutpatyà / tena saha visrabdhassambhàùya àtma÷aktyàdyanuråpaü dharmàdikaü vicàrya ni÷citya / yathàrtha gacchati tena ràtinà saha yor'tho dharmo mokùo và sàdhyatvenàvadhçta-, tadanuråpamà÷ramaü gàrhasthayaü maunaü và pratipadyate / evaü ca brahmacaryàdeva pravrajato 'pi sambhàùaõàntaü snànaü kçtvaiva pravrajyàt //14// iti ÷rãsudar÷anàcàryàviracite gçhyatàtparyadar÷ane dvàda÷aþ khaõóaþ samàptaþ // trayoda÷aþ khaõóaþ / 9 madhuparkaþ - 1 påjyena kårce upave÷aþ / ## ## #<âpGs-Anà_13.1:># vyàkhyàtaü snànakarma garãya÷ca mukhyaü ca / athedànãmetadaparaü snànavidhànaü laghãya÷ca gauõaü ca vyàkhyàyate / kiü tat?tåùõàmeva tãrthe bhåmiùñhe jale snàti / noddhçtàbhi÷÷ãtàbhiþ / tåùõãüca samidhamàdadhàti / na mnatreõa / pàlà÷ã samit / etàvadeva- asmin vidhau kàryam / nànyat ki¤cit 'pràgudayàt vraja mityàdikam / vapanàdi tu laukika madharmakaü bhavati / tatra prayogaþ-ke÷a÷ma÷runakhalomàni vàpayitvà me khalàdaõóamajinamityapanãya tåùõãmeva tãrthe snàtvà dantajhàvanamaudumbareõa kàùñhena kçtvà snànãyocchàditaþ punaþ snàtvà ahate vàsasã paridhàyàcamyàgnimupasamàdhàya saüparistãrya pàlà÷ãü samidhamagniü manasà dhyàyannàdhàya maõiprabhçtãnyalaïkaraõàni yathopapàdamupàdatte tåùõãmeva sarvam // 1 // ________________________ #<âpGs-Tàt_13.1:># athàparametadvidhànaü / ucyate iti ÷eùaþ / tãrthe puõyanadyàdau / samidhaü pàlà÷ãü, avirodhàt / evakàràccàsmin vidhau nànyatki¤cidanuùñheyam / nanu-pårvasminneva vidhau snànasamidàdhànayoranya- prakàro vai kalpika iti kimiti nàsthãyate ?ucyate-evakàravaiyarthyaprasaïgàt,snàna samidàdhànayoriha vyutkrameõàbhidhànàt, asya såtrasya bahvakùaratvàcca / yadi hyayaü pårvasminneva vidhau vaikalpiko 'bhipreto 'bhaviùyat, tadà tatraiva 'pàlà÷ãü'samidhamuttarayàdhàya tåùõãü và''evaüvihitàbhirevàdbhiruttaràbhiþ ùaóbhiþ snàtvà tãrthe và tåùõãm'ityalpairevàkùarai- rasåtrayiùyat / ki¤ca såtrakàràõàü naiveyaü sailã dçùñacarã-yaduta sàïgaü pradhànamuktvà pa÷càdathàdinà såtreõa vaikalpikànàü prakàrabhedànàma- bhidhànamiti / eva meva 'athaitadaparaü daghna evà¤jalinà juhoti (àpa.gç.22-10) ityasyàpi vyàkhyànam / prayogastu-brahmacàriliïgàni mekhalàdãni tyaktvà tãrthe tåùõãü snàtvà, vàso 'ntaraparidhànàdi kçtvà, ÷rotriyàgàràdagnimàhçtya'yatra kva càgnim'iti vidhinopasamàdhàya, tatra prajàpatiü manasà dhyàyan tåùõãmeva samidhamàdadhàti / kecit-ke÷a÷ma÷ru vapanàdikamanyadapyavirodhi tåùõãmeva karotãti //1// ## ## #<âpGs-Anà_13.2:># uktayoranyatareõa snàtako bhavati / tasyàsmin kàle bandhubhirapacitiþ kàryà;gomadhuparkaraho vedàdhyàya iti vacanàt / àvedyàrghya dadyà(bau.gç.1-2-1)diti kalpàntaram / sàdhu vratasnàta marghayiùyàmo bhavantamiti nigadenàvedanaü kauùãtakinassamàmananti / "viùñaraü pàdyamarghyamàcamanãyaü madhuparko gaurityeteùàü tristrirekaikaü vedayante"(à÷va.gç.1-21-6) ityà÷valàyanaþ / tatra yatra de÷e 'smai %% %% bàndhavàþ, tatra tairdatte %%àcàryaþ / kårca prattamupàdàyodagagraü nidhàya tasmin 'ràùñrabhçdasã'tyanenopavi÷atãtyarthaþ //2// ________________________ #<âpGs-Tàt_13.2:># yatra yasmin svadharmayuktasya kuñumbino gçhe àtithyàrthamàgatàyàsmai snàtakàyàpacitiü påjàü madhuparkaakhyàü kurvate kuñumbinaþ / bahuvacanaü cànupàdeyagatatvàdavivakùitam / ata evottaratra pràhaityekavacanam / tat tatra gçhe tairdatte kårca upavi÷ati / %% upanayane àcàryaþ 'ràùñrabhçdasi'iti yajuùà upavi÷ati tathà upavi÷edityarthaþ //2// 2 ràjasthapatyorupave÷anamantraþ / ## ## #<âpGs-Anà_13.3:># %% yathà bràhmaõaþ snàtakaþ kårce upavi÷ati / yathàliïgamàcàryàsandãti / evaü ràjà sthapati÷ca påjya mànau %%yajurbhyà yathàliïgamupavi÷ataþ / tatra kùatriyo ràùñhràdhipatirabhiùkto ràjyàya sàmràjyaü tasya liïgam / sa eva janàdhipatiþ / sthàpattyàyàbhiùiktaþ%% àdhipatyaü tasya liïgam / uttaràbhyàü ràjà sthapati÷cetyeva siddhe 'evaü''yathàliïga' mityucyate-yathà prathamasya mantrasya liïgàt viniyogaþ evamuttarayorapi praj¤àpanàrtham / tena prathamo mantro bràhmaõasyaiva bhavati / àcàryà sandãti liïgàt / bràhmaõa àcàryaþ smaryata iticoktatvàt / tena kùatriyavai÷yayoþ tåùõãmupave÷anam / tatrà"càryàyartvije ÷va÷uràya ràj¤a"iti raj¤o 'pacitiþ / adhipatestu ÷va÷uratvenàpacitiþ //3// ________________________ #<âpGs-Tàt_13.3:># yathà bràhmaõaþ påjyo mantreõopaviùñaþ,%%yathàliïgaü 'ràùñrabhçdasi samràóàsandã'iti ràjà, ' ràùñrabhçdasyàdhipatnyàsandã'iti sthapati÷copavi÷edityarthaþ / ràjà ca kùatriya eva, na tu prajàpàlanakartànyavarõo 'pi / nanu kùatriye ràja÷abdaprayoga àndhràõàü, bhàryàõàü tu prajàpàlanàdikarrtayeva, tatkathaü balavadàryaprayogabàdhena ràjà kùatriya eveti?maivam / àryavarasya bhagavataþ pàõineþ gaõapàñhe 'ràjàse'iti vi÷eùasmaraõasyàndhraprayogamålatvameva yuktamiti aveùñyadhikaraõe sàdhitatvàt / sthapati÷ca mahadàdhipatyaü pràpto 'nyavarõo 'pi / anye-vai÷yaþ sthapatiriti / kecittu-kùatriya eva ràjyàbhiùikta iti //3// 3 padyanivedanam / #<àpaþ pàdyà 'iti pràha // âpGs_13.4 //># ## #<âpGs-Anà_13.4:># atha madhuparkapradàtà pàdaprakùàlanàrtha apa upasaügçhya '%<àpaþ pàdyà'>%iti pràha //4// ________________________ #<âpGs-Tàt_13.4:># atha apacetà pàdaprakùàlanàrthà apa upasaïgçhya 'àpaþ pàdyàþ'iti pràha / etacca samvàdavacanaü anantaraü yatkartavyaü tatkurvityevamartham / evameva prayojanaü 'arhaõãyà àpaþ'ityàdiùvapi //4// 4 prakùàlayitre pàdaprasàraõam / ## ## #<âpGs-Anà_13.5:># atha påjyamànastà apaþ uttarayarcà"àpaþ pàdàvanejanã"ritye tayàbhimantrya prakùàlayitre '%% dakùõaü pàdaü %% prasàrayet / %%kùatriyavai÷yàbhyàmaniyamaþ / puüliïgasyàvivakùitatvàt / strãùvapyevam / 'strã prakùàlayati pumànabhiùi¤cati / viparãtameke'(bau.gç-1-2)iti kalpàntaram / patnãyajamànau jaïghe dhàvata iti yaj¤e vi÷eùaþ / àpaþ pàdyà iti prakaraõàdeva siddhe pàdagrahaõamuttaratra pàdapratyayo màbhådityevamartham / tena prakùàlayitrupaspar÷ana pàde na bhavati //5// ________________________ #<âpGs-Tàt_13.5:># atha påjyastà apaþ 'àpaþ pàdàvanejanãþ'ityetayàbhimantrya prathamaü%%prakùàlayitre %% / ÷ådràya tu pårva savyam / atra bràhmaõa÷ådràveva prakùàlayitàrau, na tu ràjanyavai÷yau;tayoranabhidhànàt / anye tu-kùatriyavai÷yàbhyàü aniyamena pårva pàdaü prayacchediti //5// 5 prakùàlayiturupaspar÷a àtmàbhimar÷a÷ca / ## ## #<âpGs-Anà_13.6:># tathà svena hastenàvanektuþ pàõã saüspç÷e (bau.gç-1-2)diti kalpàntaram / %%'mayi mahaþ'ityanena pratãcãna mabhimar÷anam / tacca hçdayade÷e bhavati / àtmanaþ sthànaü hi tat //6// ________________________ #<âpGs-Tàt_13.6:># tataþ prakùàlitapàdastaü prakùàlayitàraü pàõàvupaspç÷ya 'mayi mahaþ'iti yajuùà àtmànaü hçdayade÷e pratyabhimç÷et pratilomena pàõinà spç÷et / tato 'pàmupaspar÷anam //6// 6 ardhyanivedanam / ## ## #<âpGs-Anà_13.7:># tataþ pradàtà mçõmaye pàtre upanãtà apaþ%%madhastàdupariùñàcca parigçhya 'arhaõãyà àpa'iti pràha nivedayati / puùpàkùataissaüyuktà iti kalpàntaram //7// ________________________ #<âpGs-Tàt_13.7:># athàrhayità mçnmaye pàtra arhaõàrthàþ puùpàkùatasaüyuktàþ apa ànãya, kårcàbhyàmadhastàdupariùñàcca parigçhya 'arhaõãyà àpaþ'iti pràha // 7 // 7 tadekade÷asya påjyà¤jalàvànayam / ## ## #<âpGs-Anà_13.8:># arhaõãyà apaþ nivedità%%'àmàga'nnityetayà abhimantrayate / påjyamànastato '¤jaliü kçtvà hastena tatastasyà¤jalau etàsàmekade÷amànayati pradàtà / tasminnà%%'viràjo doho 'sã'tyetat%%påjyamànaþ //8// ________________________ #<âpGs-Tàt_13.8:># atha påjyastà apaþ 'àmàgan'ityetayàbhimantrya tàsàmekade÷e stoke svà¤jalau dàtrà%<ànãyamàne>%'viràjo dohã'si'iti yajurjapet //8// #<÷eùaü purastànninãyamànamuttarayànumantrayate // âpGs_13.9 //># ## #<âpGs-Anà_13.9:># atha tàsàmapàü ÷eùaü pçrvasyàü di÷i nayati pradàtà / tat nãyamànaü%% samudraü va'ityetayàbhimantrayate påjyamànaþ mànaþ / etasminkàle vastrayugalaü kuõóalayugaü gàü srajaü yaccànyadalaïkaraõàrtha tatsarva dadyàt / bhojanànta ityanye / tatsarvamapaciti-÷abdena coditaü draùñavyam //9// ________________________ #<âpGs-Tàt_13.9:># atha tàsàü ÷eùaü dàtrà purastàt nãyamànaü påjyaþ 'samudraü vaþ'ityetayà anumantrayate / kecit-asmin kàle bhojanànte và påjyàya vastrakuõóalayugàdyàlaïkaraõaü dàtavyam;anyathàyaü påjita eva na bhavati / etaccàpa- citi ÷abdenàsmàkamapi ceditameveti //9// 8 madhuparkadànam / ## ## #<âpGs-Anà_13.10:># %% bçhatà kàüsyena pàtreõa madhuparka pràha / kàüsyena varùãyasà pidhàyetyevamapi sambandhaþ / tenobhayoþ pàtrayoþ kàümya niyamaþ siddho bhavati / iti÷abdaþ prakàre-dadhi madhviti và payo madhviti veti //10// ________________________ #<âpGs-Tàt_13.10:># dadhi madhvityetaddvayaü niyamavidhànàt kasmi÷citpàtre saüsçjya, tato varùãyasà bçhatà kàüsyena pàtreõa pidhàya / ÷eùaü vyaktam / anye tu apidhànaü kàüsyaü pradar÷anàrtham, tenetaradapi kàüsyameveti //10// 9 madhuparkadravyàõi / ## ## #<âpGs-Anà_13.11:># trayàõàü dravyàõàü samudàyaþ%% / pårvokte dve dadhi madhviti và payo madhviti và,ghçta¤ca tçtãyam //11// ________________________ #<âpGs-Tàt_13.11:># trayàõàü dravyàõàü samàhàrastrivçcchabdenocyate / tasmin pakùe pårvokte dadhimadhunã ghçtaü ca saüsarjanãyàni //11// ## ## #<âpGs-Anà_13.12:># pa¤cànàü dravyàõàü samudàyaþ%%dadhi madhu ghçtaü dhànàssaktavaþ iti //12// ________________________ #<âpGs-Tàt_13.12:># ihàpi pa¤cànàü samudàyaþ pàïktaþ / ÷eùaü pårvavat //12// 10 madhuparkaprà÷anam / ## ## #<âpGs-Anà_13.13:># atha taü madhuparkamuttaràbhyàmçgbhyàü 'trayyai vidyàyai, 'àmàganni'tyetàbhyàmabhimantrya påjyamànaþ pratigçhõàti / pàdyàdãnàm- abhimantrya pratigrahadar÷anàt madhuparkasyàbhimantrya pratigrahaþ, na pratigçhyàbhimantraõam / tatastaü 'yanmadhuna'ityetayà triþ prà÷nàti / sakçnmantreõa dviståùõãm / tataþ prà÷anasya purastàdupariùñàcca yajurbhyàmanantarapañhitàbhyà"mamçtopastaraõamasyamçtopidhànamasã'tyetàbhyàü yathàkramaü apa àcàmati / tatra prayogaþ amçtopastaraõasãtyupastaraõãyà apa àcamya madhuparka mantreõa prà÷yàcamya evaü dviståùõãü prà÷yàpidhànãyà apa àcàmati / pa÷càt ÷aucàrthamàcamanam / %<÷eùaü>% madhuparkaprà÷ana÷eùaü%%anugràhyàya putràya bhràtre và samàvçttàyaiva prayacchet / so 'pi taü prà÷nàti / somabhakùaõe madhuparkaprà÷ane bhojane ca madhye nocchiùñateti ÷iùñàþ smaranti //13// ________________________ #<âpGs-Tàt_13.13:># atha påjyastaü madhuparka pratigçhyàpidhànapàtramapanãya 'trayyai vidyàyai''àmàgan ya÷a÷à'iti dvàbhyàmabhimnatrya / 'amçtopastara-õamasi' iti yajuùà%%÷anàdapaþ pibati / tata àcamya 'yanmadhuno madhavyam'ityanayà triþ prà÷nàti / dviståùõãm / tataþ 'amçtàpidhànamasi' iti yajuùà%%pibet / atàcamya ÷eùamanukampyàya anugràhyàya putrà÷iùyàdaye samàvçttàyaiva prà÷ituü%% na tu brahmacàriõe, 'na càsmai ÷rutivipratiùiddhamucchiùñaü dadyàt'(àpa.dha.1-4-5) iti niùedhàt / nanviha madhye ÷uddhyarthamupastaraõànantaramàcamanaü na kartavyam;asmàkaü vacanàbhàvàt / nyàyate 'pi naiva;bhojanavadapidhànàntameka- karmatvàt / aparathà bhojame 'pi pratigràsamàcamanaü prasajyeta / atha sarvade÷akàlakartçvyàptàcàrabalàttatkartavyamiti cet, na;ayamàcàra uktalakùaõo na vetyarvàcãnànàü durni÷ceyatvàt / atrocyate-nàyamàkùepaþ bodhàyanàdigçhyeùåpastaraõànantaramàcamanavidhidar÷anenàsmàkamapyàcàraþ sarvade÷àdivyàpãti ni÷cetuü su÷akatvàt / uktaü caitat"atha karmàõyàcàràdyàni'(apa.gç.1-1) ityatra gàrhyaaõãti sva÷abdaü vihàya, àcàràdityupalakùaõato vyàkhyeyagàrhyakarmanirde÷àt, gçhyàntaràdyupadiùñaviùayo 'pyasmadãyànàmàcàro vedamåla eveti / bhojane tu na pratigràsamàcamanaprasaktiþ;kvacidapi vacanàbhàvàt, àcàràbhàvàcca / somapàne punaþ 'na somenocchiùñà bhavanti'iti vacanàdante 'pi naivàcamanam / api caitadàcamanam ÷ikàbandhanàdivat kartuþ saüskàrakam, sannipàti ca anuktamapyapekùitamanyato gràhyamiti nyàyavidaþ / tasmàdihopastaraõànantamàcamanaü kàryameva / kecit-baudhàyanàdibhirupastaraõàpidhànayostadarthànàü càpàü nivedanasya pçthagupade÷àt upastaraõàdårdhvamàcamanavidhànàcca upastaraõàdeþ bahiraïgatvena karmàntaratvàvagateryuktaü teùàü prà÷anàttpràgapyàcamanam / asmàkaü tu tathàvidhopade÷àbhàvàt, antaraïgatvena upastaraõàdya- pidhànàntaü bhojanavadekaü karmeti madhye suddhyarthamàcamanaü na yuktamiti / maivam;yato 'smàkamapi 'yajurbhyàmapa ààcàmati'iti ÷abdàntareõàcamanayoþ pçthagovopade÷aþ / asmàdeva pçthagupade÷àttadarthànàmapàmàvedanaü càkùepyam / ato 'smàkaü teùàü copade÷e vaiùamya- bhàvàttulyayogakùemamevàcamanam // 13 // 11 madhuparkapratigrahãtà ràjà sthapatirvà cet tena tasya purohitàya dànam / ## ## #<âpGs-Anà_13.14:># evakàràt prà÷anamakçtvà purohitàya pradànam / sa vidhivat prà÷nàti //14// ________________________ #<âpGs-Tàt_13.14:># %%madhuparka%% prayacchet / evakàràdabhimantraõamakçtvà / abhimantraõàdi tu pra÷anàntaü purohitasyaiva / prà÷anàntaü purohitasyaiva / puna÷cottaraü karma ràjàdereva //14// 12 gonivedanam / ## ## #<âpGs-Anà_13.15:># athàcàmyopaviùñàya gàü nivedayate-gauriti / strã ca gaurbhavati, gaurdhanubhavyeti dar÷anàt / yadvà pumànapi bhavati / ÷råyatohi -"tadyathaivàdo manuùyaràja àgate 'nyasmin vàr'hati ukùàõaü vehataü và kùadante"iti / (ai.brà.1-3-4) evamarthamevàtra gàmityuktaü gojàtimàtrasya nvedanaü yathà syàt . anyathà gauriti prahetyetàvatà siddhaü yathà pàdyadiùu //15// ________________________ #<âpGs-Tàt_13.15:># prà÷ane kçte dàtà 'gauþ'%%kathayati / gai÷ca strã, 'gaurdhenubhavyà'iti strãliïganirde÷àt / etacca kathanaü, kimiyaü gaussaüj¤apyatàmutsçjyatàü và?iti påjyàbhipràyani÷cayàrtham / sa ca svàbhipràyaü dãturbråyàt //15// 13 gorvapàü ÷rapayitvà tasyàþ palà÷aparõena homaþ / ## ## #<âpGs-Anà_13.16:># anujànãyadityadhyàhàraþ / kalpàntare tathà dar÷anàt / oükurutti kàrayiùyan anujànãyàditi / proktàyàü gavi tàü%% 'gaurasyapahatapàpme'tyetayà påjyamàno 'bhimantrya / yadyasya àlambhanamicchan anujànãyàt / yadyapyeka evàrrdhacassamàmnàyate tathàpi strãliïganirde÷àdçgevaiùàgàyatrã / tatràmuùyetyasya sthàne pradàturnàmanirde÷aþ mama ca yaj¤a÷armaõa÷ceti //16// tataþ pradàtà tenàsambhane 'nuj¤àte laukikyà'vçtà tasyà goràlambhaü kçtvà vapàmutkhidya vapà÷rapaõãbhyàü parigçhya aupàsane pacane và %<÷rapayitvà tàmupastãrõàbhighàritàü madhyamenàntamena và palà÷aparõenottarayarcà '>% %%÷nàtvi'tyetayà tasminnevàgnau %% %%upastaraõàbhighàraõe kçtvetyarthaþ / hutvà tato màüsaü saüskçtyànnena saha tasmà upaharanti / 'avikçtamàtithya'miti vacanàt upastaraõàbhighàraõayoraprasaïge vacanam / palà÷aparõenetyeva siddhe madhyamenàntamenetivacanaü dviparõasya palà÷avçntasya parõena homo mà bhåditi / abhàvavikalpàrtha và pårva madhyamena tadabhàve antameneti //17// ________________________ #<âpGs-Tàt_13.16:># yadi pratihãtà saüj¤apanamicchet, tadà 'gaurasyapahatapàpmà'ityetayànavasànayà gàmabhimantrayate / amuùyetyasya sthàne càrhayiturnàma viùõu÷armaõa iti gçhõàti / tatassukamàsãta / dàtureva vapàhomàntaü karma / abhimantryeti ca ktavàpratyayaþ kriyàvidhàna màtràrtha eva, na tu samànakartçkatvàrthaþ / %%tasyàþ saüj¤apanaü kçtvà, vapàmutthidya,%<÷rapayitvà, madhyamenàntamena và palà÷aparõena>% laukikenàjyenopastãrya kçtsnàü vapàü sakçdevàvadàyàbhighàrya 'agniþ prà÷anàtu'ityetayà tena parõena svàgenau %% tatra ca madhyamenàntamena veti vacanaü dviparõapratiùedhàrthamabhàvavikalpàrtha và / ÷iùñai÷càvadànaissaüskçtaissahànnaü bhojayet / ayaü ca saüj¤apanapakùaþ kaliyugànàcàreùu pañhitatvàdidànãü tyàjya eva //16// 14 gorutsargapakùe kartavyaþ prakàraþ / ## ## #<âpGs-Anà_13.17:># atha yadi gàmutsçjatyayaü påjyamànaþ sa gauriti prokte mantràn uttaràü÷caturo 'yaj¤e vardhatà'mityupàü÷u japati / japitvà 'omutsçjate'%%prasauti / pradàtà ca tàmuttsçjyànyat màüsaü kalpayati, 'nàmàüso madhuparko bhavatã'(à÷va.gç.19-28) tu kalpàntaràt / tatra puïgavàlambhe gaurdhanubhavyàmàtàrudràõàmetayorlopaþ liïgavirodàt, netyanye / japatvàdeva siddhe upàü÷uvacanaü niyamàrtham-uttare catvàra eva mantràþ upàü÷u vaktatavyàþ / na praõava iti / ÷àstràntaradar÷anàt prasaïgaþ / praõavadyuccaiþ, årdva và praõavàt iti / tena brahmaõaþ evaiùa vikalpaþ siddho bhavati / ihaprasavàüvidhrabhàve 'pi utyairiti vacanàdeva prasautirdraùñavyaþ //18// ________________________ #<âpGs-Tàt_13.17:># yadi påjeyo gàmutsçjyamànàmicchet / ayaü ca kàmapravedane liï / tadottaràn trãn mantràn 'yaj¤o vardhatàm'ityàdikànu%% %% %% %%prabråyàditi ÷eùaþ / kecit-yaj¤a ityàdikà÷catvàro mantrà iti / iyaü ca gaurutsarjanapakùe 'pi bhoktureva // 17 // 15 annanivedanam / ## ## #<âpGs-Anà_13.18:># athànnaü sàmiùaü samàhçtya tasme pràha-bhåtamiti / siddhe 'nne bhåtamiti pràha (bau.gç1-2-55) iti kalpàntaram / asmàkaü ca vai÷vadeve / tasmàt bhåtamityeva nivedanam / tadannaü peroktamuttaraiþ pa¤cabhirmantrairbhåtamityàdibhiþ bhoktopàü÷vabhimantrya oükalpayatetyuccaiþ prasauti / prasåtàþ pariveùñàraþ pariveùanti caturo nànàgotràn bràhmaõàn bhojayateti bråyettoùu bhuktavàtsvannamasmà upàharantãti (bau.gç.1-2) kalpàntaram //19// ________________________ #<âpGs-Tàt_13.18:># atha dàtà siddhamannaü 'bhåtaü'iti mantreõa påjyàya prabråyànnivedet / kuta etat ?'sijjhe 'nne tiùñhan bhåtamiti svàmine prabråyàt' (àpa.dha.2-3-10) iti vai÷vadeve dar÷anàt / madhuparkaprakaraõa eva 'siddhenne tiùñhan bhåtamiti pràha'iti kalpàntaràcca / evaü proktamannaü bhoktà uttarairmantraiþ 'subhåtam'ityàdibhiþ pa¤cabhirupàü÷vabhimantrya,%% atràpyanujànãyàüditi ÷eùa- / tato bhojanaü ;annanivedanasya dçùñàrthatvàt, àcàràcca //18// 16 madhuparkarahaaþ / #<àcàryàyartvije ÷va÷uràya ràj¤a iti parisaüvatsaràdupatiùñhadbhya etatkàryam // âpGs_13.19 //># ## #<âpGs-Anà_13.19:># àcàryàdayaþ prasiddhàþ / tebhya÷caturbhyaþ parisaüvatsaraü vipreùyopatiùñhadbhyaþ gçhamàti÷yenàgatebhyaþ etadapacitkarma kårcàdi bhojanàntaü kartavyam / kena?gçhasthena / nive÷e hi vçtte naiyamikàni?÷råyante agnihotramatithayaþ iti vacanàt / atra kecidàhuþ- àcàryàyartvije ÷va÷uràya ràj¤a ityetat kàryam / ityeko yogaþ / atha parisaüvatsaràdupatiùñhadbhya÷càyaü kàryaþ iti / tena vivàhàda- nantaraü àcàrya÷va÷uràbhyàü nimantryàpacitiþ kartavyà / çtvije ca karmaõi, ràj¤e càbhiùekànantaram / atha tebhya eva saüvatsaraü vipro ùyopagatebhya÷ca kartavyamiti //20// ________________________ #<âpGs-Tàt_13.19:># yadetadarhaõaü kårcàdi bhojanàntaü gçhasthena snàtakàya snànadivasa evàgatàya kartavyamiti vihitaü, tadàcàryàdibhyaþpari%%saüvatsaràdårdhva gçhamupatiùñhadbhyaþ upàgatebhyaþ punaþ punaþ kàrya;na tu snàtakavat sakçt / na càpyarvàksaüvatsaràt / atra ceti÷anda÷càrthaþ / nanu dharma÷àstre 'gomadhuparkaraho vedàdhyàyaþ / àcàrya çtvik snàtako ràjà vàdharmayuktaþ / àcàryàyartvije ÷va÷uràya ràj¤a iti parisaüvatsaràdupatiùñhadbhyo gaurmadhupa4ka÷ca / dadhimadhusaüsçùñaü madhuparkaþ payo và madhusaüsçùñam / abhàva udakam, (àpa.dha.2-8-5...9) iti snàtakàyàcàryàyartvije upàdhyàyàya ÷va÷uràya ràj¤e ca dakùiõàrthagavà saha madhuparko vihitaþ / kimarthamiha punarvidhãyate?utyate- iha vikalpena vihitasya trivçtaþ pàïktasya ca tasmin gomadhuparke avedàdhyàyàya ÷va÷uràya ca dãyamàne ca pràptyartham / yattu tatraiva 'gaurmadhuparka÷ca'iti punarvacanaü, tadàcàryartvidàdhyàya÷va÷uraràjabhya eva parisaüvatsaràdupatiùñhadbhyaþ punaþ punaþ kàryam, snàtakavedàdhyàyatithibhyastu sakçdevetyevamartham //19// ## ## #<âpGs-Anà_13.20:># sakçt na prativatasaraü kalau goràlambhsya nùedhàdraurityuttkà yaj¤o vardhatàmityàdi japet madhyamantralopaþ)pravaktre vedasya vedàrthasya ca citràya prasiddhàya bhinnasaü÷ayàyetyarthaþ / evaü bhåtàyopasthitàya sakçdetadapacitikarma kartavyaü, na pratisaüvatsaramiti //21//________________________ #<âpGs-Tàt_13.20:># pravaktà yaþ padavàkyapramàõàbhyàü prakarùeõa vakti sàdhu÷abdànàmuccàrayità, pramàõopaüpannaü vyàkhyàtà cetyarthaþ / citraþ prakà÷aþ loke prasiddha ityarthaþ . idaü pravaktureva vi÷eùaõam / tasmai sakçdevaitat gàrhya gerahitaü kàryam / ayaü ca pravaktà na vedàdhyàyaþ / sa hi gomadhiparkarahaþ / yassaùaóaïgaü vedamadhãte, arthà÷ca jànàti sa vedàdhyàyaþ / nanu-sàmayàcàrike gomadhuparke dharmà nopadiùñàþ, sa kathaü kartavyaþ?ucyate-nàmadheyaü dharmagràhakamti mãmàüsakàþ / tena gçhye yàj¤ikaprasiddhyà madhuparkasaü÷ike karmaõi upadiùñà eva dharmàþ 'gomadhiparkarahaþ'ityatra madhuparkanàmnà atidi÷yante, 'màsamagnihetraü juhoti'itivat / 'dadhimantho madhumanthaþ'(madhuparkaþ)(àpa. ÷rau.6-32-5) ityatra tu dakùiõàdravyasya karmavaddhamàrkaaïkùà bhàvànnàtide÷aþ / atra ca vedàdhyàyàtithipåjàyàm ayaü vi÷eùaþ, 'dadhimadhusaüsçùñaü madhuparkaþ'iti pratyakùavidhànàdatide÷apràptaü trivçttvaü pàïktatvaü ca bàdhyata(àpa.÷rau.2-8-8) iti / ayamatra ni÷citor'thaþ àcàryàyartvije vedàdhyàyàya ÷va÷uràya ràj¤e ca dakùiõàrthàdhikagavà vinà gàrhyaþ sàmayàcàriko và madhiparkaþ kàryaþ / parisaüvatsaràdipàgatebhyaþ punaþ punaþ kàryaþ / avedàdhyàyàya ÷va÷uràyàdhikagavà vinà gàrhyaþ atithivaràpacitebhyo vedàdhyàyebhyaþ saha gavà dharmoktaþ / avedàdhyàyàbhyàü tu varàpacitàbhyàü snàtakàya ca snànadina evàgatàya gavà vinà gçhyokto dharmokto và / prakà÷àya ca pravaktre vinà gavà gàrhyaþ / àcàryàdibhya÷caturbhyo 'nyeùàü sakçdeveti / kecit atra yogavibhàgamàhuþ / àcàryàdibhya;caturbhya etatkàryamityeko yogaþ / tena vivàhànantaramàcàrya÷va÷uràbhyàü nimantryàpi påjà kàryà / anyathà saüvatsaramapi proùitàbhyàü sakçdapi na sidhyet / çtvije ca karmaõi karmaõi påjà kàryà / ràj¤e càbhiùiktàya niyamenaiva / tathà 'parisaüvatsaràdupatiùñhadbhyaþ punaþ punaþ'ityanyo yogaþ / spaùña÷càyaü sàmayàcàrikeùu vibhàgaþ, 'gomadhuparkarahaþ'iti pårva vidhàya, pa÷càt'àcàryàya'ityàdinà punarvidhànàt / pårvayoge ca ÷va÷ura÷abdo nipàtayitavyaþ / na càtrànya- taravidhyàrambho vyarthaþ / sàmayàcàrikeùu sarvàcaraõàrthena vihitàyàü påjàyàü, gàrhyasyàsmadãyànàü dharmàtide÷àrthatvàt / na ca nàmnà dharmàtide÷aþ, gomadhuparka÷abdayoþ 'madhumantho madhuparkaþ' itivat dravyàbhidhàyakatvàt / ator'thabhedàt gçhye dharme ca vidhyàrambhorthavàn / tathà vedasya vedàrthasya ca pravaktre ctràya etatsakçtkàryamiti / taccintyam //20// iti ÷rãsudar÷anàcàryakçte gçhyatàtparyadar÷ane trayoda÷aþ khaõóaþ // pa¤cama÷ca pañalassamàptaþ // ==================================================================================== atha ùaùñhaþ pañalaþ // caturda÷aþ khaõóaþ / mantràmnànakrameõa vivàhàdayassaüskàrà vyàkhyàtàþ / anantaraü tatkrameõaiva sãmantàdayo vyàkhyàyante- 10 sãmantonnayanam - 1 sãmantonnayanakàlaþ / ## ## #<âpGs-Anà_14.1:># sãmanto nàma ke÷amadhyer khàvi÷eùaþ / sa unnãyate yasmin karmaõi tat%%karma garbhasaüskàraþ / taccaturthe màsi kartavyam / prathamaniyamàdàdhàrasaüskàro 'yam / àdhàre ca saüskçte tatràhitàþ sarva eva garbhàþ saüskçtà bhavanti //1// ________________________ #<âpGs-Tàt_14.1:># %%karmanàmadheyam, yasmin karmaõi garbhiõyàssãmanta unnãyate tat vyàkhyàsyàma iti ÷eùa- / tacca%%na tu garbhe garbhe / garbhàrthamevàdhàrastråsaüskàraþ / strãsaüskàratvàt sakçdeva kçtassãmantassarvàneva garbàn saüskaroti / %%caturthe màse / allopa÷chàndasaþ, 'chandovatsåtràõi bhavanti'iti smçteþ //1// 2 tatra pradhànahomà, jayàdaya÷ca / ## ## #<âpGs-Anà_14.2:># tatra pårvedyurnàndã÷ràddham / atha tasminnahani%%tairbhuktavadbhiþ%<à÷iùo vàcayitvà>%agnerupasamàdhànàdi pratipadyate sakçtpàtràõi ÷alalyàdaya÷ca saha ÷amyaþ //2// aùñau pradhànàhutayo 'dhàtà dadàtu no rayi'miti catasro 'yastvàhçdà kãriõe'ti catasraþ //3// ________________________ #<âpGs-Tàt_14.2:># iha bràhmaõabhojanà÷ãrvacanayorvidhànaü upanayanavat kramàrtham / pàtràsàdanakàle tu yathàrtha ÷alalyàdãni sakçdevàsàdyàni / ÷amyà÷ca paridhyarthe / %% 'dhàtà dadàtu no rayim'iti catasro 'yastvà hçdà kãriõà'iti catasra ityaùñau / ÷eùaü sugamam //2// 3 treõyà ÷alalyà sãmantonnayanam / ## ## #<âpGs-Anà_14.3:># %%pràïmukhãü svayaü pratyaïmukhaþ / triùu prade÷eùu enã ÷vetã%% / ikàralopa÷chànda÷aþ / õatvaü ca / %<÷alalã>%÷alyakasya romasåcã / savi÷àkhà nàóã%%mityucyate / darbhasya pu¤jãlàni trãõi bhavanti / udumbarasya phalasaïghàtavi÷eùastaruõaþ %<÷alàluglapsa>%ityucyate / pi÷àcodumbarasyetyanye / etàni dravyàõi yugapadgçhãtvà%%rdhvamudåhati bhårbhuvassuvaritye- tàbhiþ %% 'ràkàmahaü, 'yàsteràka'ityetàbhyàm / trayàõàmante sakçdunnayanam / iha mantrasamàmnàye vyàhçtãnàü pàñho na kartavyaþ / vyàhçtibhirityetenaiva siddhassampratyayaþ / yathà vyàhçtã÷ca japitvà, vyàhçtãrvihçtàþ, ityàdau / evaü siddhe vyàhçtãnàü pàñhaþ samàmnàyàrtham / ki¤càsati pàñhe vyàhçtibhiruttaràbhyà¤cetyucyamàne yàjamànasamàmnàyàt grahaõaü pràpnoti-vyàhçtibhiruttaràbhyà¤ca mantràbhyàü 'ucchuùmo agna' ityetàbhyàmiti / tatra pàñhasya prasiddhatvàt / 'ràkàmahaü''yàste ràke'ityetayo÷ca pradhànàhutitvaü vij¤àyeta, vi÷eùàbhàvàt / tasmàdasmàdeva samàmnàyadgrahaõaü yathà syàditi vyàhçtãnàmiha pàñhaþ //4// ________________________ #<âpGs-Tàt_14.3:># pràcãü%% svayaü tu pratyaïmukhaþ / %%trãõyetàni ÷uklàni yasyàssà / yadvà triùu prade÷eùu enã ÷vetà / treõãti ca råpaü chàndasam / %<÷allã>%såcyàkàraü ÷alyaloma / treõãti ÷alalyà vi÷eùaõam / %%savi÷àkhà nàóã / %<÷alàlurgo>%ùñhodumbaraþ, karapatrodumbaraþ, pi÷àcodumbaraityanarthàntaram / %%stabakaþ;pi÷àcodumbarasya taruõaphalasaïghàtavi÷eùa ityarthaþ / ityetairdravyairyugapadgçhãtairårdhva%%÷irasi madhye rekhàmudåhati / kairmantraiþ?'bhårbhuvassuvaþ''ràkàmahaü suhavàm''yàste ràke sumatayaþ' ityetairmantraiþ / cakàro bahumantraj¤àpanàrthaþ //3// 4 vãõàgàthibhyàü vãõàgànàrtha saü÷àsanam / ## ## #<âpGs-Anà_14.4:># vãõayà yo gàthàü gàyati sa%% / tàvubhau pràgevànãtau bhavataþ / tau %% saüpreùyeti-%% / tau gàyataþ / tatraçïniyamaþ //5// ________________________ #<âpGs-Tàt_14.4:># vãõayà gàthàü gàyata iti%% / %%saüpreùyati //4// ## ## #<âpGs-Anà_14.5:># %%çcoþ yà%%'yaugandhari'tyeùà / sà%%sãmantakarmaõi gàthà sàlvade÷anivàsinàü asyàmçci gànaü kartavyamityarthaþ / sa de÷o yamunàtãre bhavati / vai÷yà÷ca tatra bhåyiùñhaü bhavanti / teùàmeva ràjà yaugandhariþ //6// itarà 'soma eva no ràje'tyeùà / na sarveùàü bràhmaõànàmapi tu sàlvànàm //7// ________________________ #<âpGs-Tàt_14.5:># %%çcoþ vãõàgàthinau gàyetàm / keùàü katarà gàthà?ityata àha-%%'yaugandhariþ"ityeùà / sàlvade÷ãyànàü trayàõàü varõànàmapi gàthà;'sàlavãþ'ityavi÷eùaliïgàt / anyade÷avàsinàü%%'soma eva no ràjà'ityeùà / kùatriyavai÷yànàü tu 'somomaeva no ràjàvatu mànuùãþ prajàþ (à÷va.gç.1-12-7) ityà÷valàyanãye dçùñàyàü sàrvavarõãkyà- mçci gànaü kartavyam / na tu gànàbhàvaþ / gàyatamityavi÷eùeõa saü÷àsanavidhànàt / kecit-sàlvànàmapi bràhmaõànàmitareti //5// 5 gàne nikañavartinyà nadyà nàmanirde÷aþ / ## ## #<âpGs-Anà_14.6:># dvitãye mantre asau ÷abdasya sthàne nadyà nàma saübudhyà nirdeùñavyam / yasyàü vasanti yàmupajãvantãtya4thaþ / yathà-tãreõa kàveri taveti / kùatriyàõàü tu sarveùàü kalpàntaradçùñàyàü sàrvavarõikyàmçci gànaü bhavati / "soma eva no ràjetyàhurmànuùãþ prajàþ / vivçttacakrà àsãnà" iti / atràpi nadãnirde÷assambudhyà //8// ________________________ #<âpGs-Tàt_14.6:># 'soma eva no ràjà'ityasvàü asàvityasya sthàne 'kàveri''vegavati'iti sambudhyà%%bhavati / kasyà nadyàþ?iti cet '%% samãpasaptamã ceyam / yasyàssamãpe vasanti tasyà nirde÷a ityarthaþ //6// 6 yavàïkaràbandhanam, tato vàgyama÷ca / ## ## #<âpGs-Anà_14.7:># %%aïkuritàn såtrabaddhànàbadhnàti ÷irasi vadhvàþ / saiva vàcaü yacchati / evamupade÷o bhojana¤càsyàsminnahani necchanti / yavà÷ca pràgeva vaptavyàþ yathàsmin kàle viråóhà bhavanti //9// ________________________ #<âpGs-Tàt_14.7:># aïkuritàn såtragrathitàn%%vadhvà÷i÷arasyàbadhnàti / ÷irasãti kutaþ?àcàràt //7// 7 nakùatrodayànantaraü vaksànvàrambhaõaü, vàgvisarga÷ca / ## ## #<âpGs-Anà_14.8:># %%pumàn gau÷ca bhavati / vyàhçtayassamastàþ yàjamànasamàmnàyàt pratyetavyàþ //10// ________________________ #<âpGs-Tàt_14.8:># vispaùñàrtham / iha kecidadhyetàro 'yacchato''visçjata'iti dvivacane pañhanti / tasmin pakùe vàgyamanàdipadàrthapa¤cakamubhau jàyàpatã kurutaþ / kecit yavàbandhanàdi sarva vadhåreva;na patiriti //8// 11 puüsuvanam - 1 tasya kàlaþ / ## ## #<âpGs-Anà_14.9:># pumàn yena såyate %%nàma karma / uvaïàde÷a÷chàndasaþ / mantradar÷anàt puüsuvanamasãti / à÷valàyanastu guõameva pràyuïkta / tat,%%kartavyam / garbhavyakti÷ca tçtãye caturthe và màsi / yadàpi caturthe tadà sãmantàt pårvameva puüsavanam / nimittasya pårvatvàt / pa÷càdupade÷asya tu prayojanaü vakùyàmaþ / %%tacca tiùye kartavyam / 'nakùatre ca lupã'ti adhikaraõe tçtãyà //11// ________________________ #<âpGs-Tàt_14.9:># %%karmanàmadheyam, yena karmaõà nimittena garbhiõi pumàüsameva såte %% / vyàkhyàyata iti ÷eùaþ / atra covaïàde÷a÷chàndasaþ / à÷valàyanastu 'puüsavanam'iti saguõameva pràyuïkta / %%asti garbha iti ni÷cite / vyakti÷ca tçtãye caturthe và màse;bahucàdiùu smçtyantareùåbhayathà dar÷anàt . yadi puüsavanaü caturthe syàttadà pårva sãmantaü kçtvaiva / kuta etat? puüsavane pa÷càtkriyamàõe 'pi coditakàlànatikramàt, pa÷cànmantràmnànasåtropade÷ayorevaükramàrthatvàcca / kecit-tçtãyavaccaturthe 'pi sãmantàtpårva nimittasya pårvatvàditi / idamapi sãmantavatprathamagarbha eva, na tu pratigarbham;piùñapeùaõanyà- yadeva / etacca pumàüsaü janayatãtyatra vivecayiùyate / %%vanaü kartavyayamiti vyavàhitena sambandhaþ;'prakaraõàt pradhànasya'iti nyayàt / ÷uïgàharaõe tvaniyamaþ // 2 nyagrodhavçkùàt phalavi÷iùñàgràïkurànayanam, sãmantavatpradhànàhutayo jayàdaya÷ca / ## ## #<âpGs-Anà_14.10:># %%vçkùasya%% tasyàþ%<÷uïgàmagràïkuraü>% %%phalaü vçùaõamiti vyapadi÷yate sàdç÷yàdeva / tadvatãü ÷uïgàmàhçtya sãmantavadagnerupasamàdhànàdi pariùecanàntaü karma pratipadyate / agnerupasamàdhànàdivacanàt tataþ pårva bràhmaõabhojanamà÷ãrvacanaü ca na bhavati / ante tu bhavati"÷ucãnmantravatassarvakçtyeùu bhojaye"diti / tathà yat pariùecanàdãrdhva saü÷àsanàdi tadapi na bhavati / apareõàgniü pràcãmiti punarihopade÷àt / tatraprayogaþ-pårvadyurnàndã÷ràddham / aparejyuragnerupasamàdhànàdi sakçtpàtraprayogaþ / ÷uïgayà saha paridhaya eva, na ÷amyàþ / àjyabhàgànte 'nvàrabdhàyàü dhàtà dadàtu no rayi'miti catasro yastvà hçdà kãriõeti catasraþ jayàdi pratipadyate / pariùecanànte tato vakùyamàõaü karma // 12 // ________________________ #<âpGs-Tàt_14.10:># %%vçùaõàkçtikena phaladvaryena saüyuktàü,%<÷uïgàü>% agraïkuram / vyaktamanyat / atra ca sãmantavadagnerupasamàdhànàdãtyatide÷àt bràhmaõabhojanamà÷ãrvacanaü ca tantràt purastànnivartate / karmànte tu bhavata eva / ÷ucãn mantravatarssavakçtyeùu bhojayena / (àpa.dha.2-15-11) iti sàmànyavacanàt,'loke ca bhåtikarmasvetadàdãnyeva vàkyàni syuryathàpuõyàhaü svastiçdvimiti vàcayitvà (àpa.dha.1-13-9) iti vacanàcca / pàtraprayege ca ÷uïgàdãnàü karmopayuktànàü sakçdeva sàdanam / tathàtra paridhaya eva, na tu ÷amyàþ '÷amyàþ paridhyarthe'iti atra caulagodànagrahaõàt / tathaiva 'sãmantavadagnerupasamàdhànàdi'ityàdinà pariùecanàntakalpàtide÷asya vivakùitatvàdihàpi ta evàùñau pradhànahomàþ //10// atha samàpte tantra÷eùe kartavyamàha-- 3 tànaïkurànançtumatyà kumàryà peùayitvottànaü ÷àyitàyà garbhiõyà dakùiõanàsàyàü niùecanam / ## ## #<âpGs-Anà_14.11:># yasyàþ pràdurbhãtaü rajaþ sà avasnàtà / tadviparãtà%% / evaübhåtà kanyà kartrã peùaõasya / prayojakaþ patiþ / upalodçùatputraþ / dçùadarthe 'pi dçùatputra eva / tatra ÷uïgàü peùayitvà vastreõa pariplàvya apareõàgniü %% pràïmukhãü%% nipàtya ÷àyayitvà%%'puüsuvanamasã'tyanena taü rasaü aïguùñhena tasyà nàsikàcchidre dakùiõe %%apigamayati / pràïmukha eva / (pidhàya nayanaü svayaü ca pràïmukhaþ) //13// ________________________ #<âpGs-Tàt_14.11:># snànanimittasya rajaso 'nutpannatvàt yà na snàtà tayà%%kanyayà dçùadarthàpanne %%÷uïgàü nidhàpya%% peùayitvà tadrasaüvastreõa plàvayitvà tato jàyàmapareõàgniü %%pràkchirasaü%%nàmårdhvamåkhãü,%%÷àyayitvà / 'puüsuvanamasi'iti yajuùà %%karaõabhåtena tadrasamapinayati garbha pràpayati / sà rasaü na niùñhãvedityarthaþ //11// 4 tatphalakathanam / ## ## #<âpGs-Anà_14.12:># evamanena karmaõà saüskçtà strã%% kecidarthavàdamidaü manyante / phalavidhau kàmasaüyogena kriyàyà anityatvaprasaïgàt / yadyarthavàdaþ pratigarbhamàvçttiprasaïgaþ / evaü tarhi prathame garbhe ityanuvartate / evamarthameva càsya pa÷càdupade÷aþ / vyaktaü caitat chandogànàü-prathame garbhe tçtãya màsi puüsavanamiti / anye phalavidhiü manyante / tatra ca"eùavà ançõo yaþ putrã"ti (tai.saü-6-3-10) vacanàt putrasya sakçdutpàdanaü nityamiti yàvadekaþ putra utpadyeta tàvadågarbheùu bhavati / årdhva tu putrecchàyàü satyàü bhavati duhiturãpsàyàü na bhavati / prathamagrahaõaü ca nànuvartate, punarrgabhagrahaõàt / puüsuvanasya tu pa÷càdupade÷o yathà caturthe màsi tatkriyate tasya pa÷càt prayogàrtha iti //14// ________________________ #<âpGs-Tàt_14.12:># karmaõãnena saüskçtà antarvatnã%%rthavàdaþ nityatvàtpuüsuvanasya / ethavà phalam; såtrakàreõopadiùñatvàt;yathà 'sahasraü tena kàmadugho 'varundhe'iti / phalamakùe 'pi 'eùa và ançõo yaþ putrã'ityàdiva canaissakçdapi putrotpàdanasya ava÷yaka- rtavyatvàt tadaïgaü puüsuvanaü prathame garbhe kartavyameva / tata årdhva tu yatra yatra garbhe putrepsà tatra tatra kartavyaü nànyatra / yastvatikrànta- codanaþ strãreva janayeyamiti kàmayate tasya sakçdapi na bhavati / anye tu-pumàüsaü janayatãtyetadvacanaü garbhe garbhe 'sya kartavyatàparamiti //12// 5 kùiprasuvanaü karma / ## ## #<âpGs-Anà_14.13:># yena karmaõà kùipraü såyate tat%%nàma karmocyate //15// ________________________ #<âpGs-Tàt_14.13:># yena%%÷ãghraü såte 'ntarvatnã na ciraü kàlaü pãóyate tat%%nàma iti karmopadi÷yate //13// ## ## #<âpGs-Anà_14.14:># %%spçùñodakenànusrotasaü udakasya prasnavato na pratãpaü / %%pàdayoradhastàt yasyàþ ÷vetopamàni patràõi pãtopa- màni puùpàõi yà ca madhyàïõe puùyati sà tãryantã vaneùu jàyate / veõupatropamàni ca yasyàþ patrãõi raktopamàni ca puùpàõi yàü càgni÷ikhetyàhuþ / sà ÷oùyantã tat oùadhidvayaü samålapatramàdàya suùliùñaü nidadhàti / %%murdhanãtyarthaþ / apare piùñivà àlimpanti / atha%%àbhiùñvàhaü da÷abhirabhimç÷àmi'ityanenàbhimç÷ati / da÷abhiriti liïgàdubhàbhyàü pàõibhyàmabhimar÷anam anulomaü mukhàdàrabhya tata etàbhiràhçtàbhirevàdbhistàmavokùet / uttaràbhistisçbhiþ çgbhiþ'yathaiva somaþ pavata'ityetàbhiþ pratimantra mavokùaõam //16// ________________________ #<âpGs-Tàt_14.14:># %% anudakaliptena aspçùñodakenetyarthaþ / tathàbhåtena%<÷aràveõa />% %%srotoùanulobhaü na pratãpaü gçhãtamudamàhçtya / pattastasyàþ pàdayoþ%%adhaþpuùpitàkhyàmoùadhiü nidhàya / %<÷oùyantãü>%prasavapãóayà ÷uùyamàõàü striyaü 'àbhiùñvàhaü da÷abhirabhibhåmç÷àmi'iti yajuùobhàbhyàü hastàbhyàm / vamårdhan%%'yathaiva somaþ pavate' ityàdibhistisçbhistàü%% kecit pratimantram;dçùñopakàratvàditi / tatra prathamàyà çcaþ 'pratitiùñhatu'ityavasànam / dvitãyàyàþ 'tà kçtam'iti / tçtãyàyàþ 'sarasvatãþ'iti / anye tu-÷oùyantãti cauùadhiþ / tàü mårdhniü nidhàya striyaü yatra kvacàbhimç÷editi / tanna;÷oùyantãsaüj¤àyà oùadheraprasiddhatvàt / kecit-÷oùyantãnàmauùadhiþ yà vaneùu jàyate, veõupatropamàni ca yasyàþ patràõi, puùpàõi ca raktopamàni, yàü càgni÷ikhetyàhuriti / tanna;yato vàcyavàcakabhàvo nepad÷agamyaþ, yathàdurvàrtikakàrapàdàþ- 'vàcyavàcakabhàvo hi nàcàryairupadi÷yate / anyathànupapattyà tu vyavahàràtsa gamyate // (taü.và.1-3-9) iti / iha tu vyavahàràbhàvàdeva vipratipattiþ / sà bhàùyakàràdapyàptatamapraõãtàbhidhànako÷eùu ÷oùyantã÷abdasyàgni÷ikhàparaparyàyatayà pàñhàcchàmyati / na ca tathà dç÷yate / tasmàdvaraü pårvoktameva vyàkhyànamiti //14// athànyadbhaiùajyamàha- 6 jaràyupatanàrtha karma / ## ## #<âpGs-Anà_14.15:># %% garbhàveùñhanaü,%% tata uttaro vidhiþ kartavyaþ / kaþ punarasau?kùipraüsuvane yo vidhi÷coditaþ 'anàprãtena ÷aràveõe'tyàdi (%%mantràbhyàü"tisadeva padyasva, nirai tu pç÷ni ÷evala'mityetàbhyàü pratimantramavokùet / ete ca karmaõã svabhàryàviùayau)yakùmagçhãtàmanyàü veti karmàntare yatnakaraõàt / anye punaravi÷eùeõecchanti //17// ________________________ #<âpGs-Tàt_14.15:># %% prasåtàyàstasyà%%garbhapràvaraõaü%%'anàprãtena ÷aràveõa'ityàdividhinà'hçtàbhiradbhiþ aitu garbhau akùitaþ' ityetàbhyàmçgbhyàü tàmavokùet / kecit-pratimantram / tathà pårvasminnavokùaõe ùaóavasànàstisra çcaþ / iha tu 'tiladeva padyadeva padyasva'ityekà çk;'niraitu pç÷ni'ityaparaü yajuriti //15// iti ÷rãsudar÷anàcàryaviracite gçhyatàtparyadar÷ane caturda÷aþ khaõóaþ samàptaþ // pa¤cada÷aþ khaõóaþ / 12 jàtakarma - 1 jàtasya kumàrasya vàtsapreõàbhimantraõam, mårdhanyavaghràõam, dakùiõakarõajapa÷ca / ## ## #<âpGs-Anà_15.1:># jàtamiti pulliïgasya vivakùitatvàt puüsa evàyaü jàtakarmàkhyaþ saüskàraþ / na striyàþ / vatsaprãrnàma çùiþ / tena dçùñaü vàtsapraü divasparãtyeùo 'nuvàkaþ / pratyçcamabhimar÷anam / sarvànta ityanye / %%'asminnaha'mityanena / uttaratra màturiti vi÷eùaõàdiha sva upastha àdadhàti / uttaràbhiriti pàñhaþ uttaràbhiþ tisçbhiþ çgbhiþ abhimantraõàdãni trãõi kartavyàni / 'aïgàdaïgà'dityabhimnatraõam / 'a÷mà bhave'timårdhanyavaghràõam / 'medhàü ta'iti dakùiõe karõe jàpaþ / japa ityarthaþ / kecittu uttaràbhyàmiti dvivacanàntapàñhamà÷ritya dvayormantrayoþ triùvapi karmasu viniyogaü manyante / teùàmavaghràõaliïgenàbhimantraõaü karõayorjapa÷ca pràpnoti / à÷valàyana÷càha-karõayorupanidhàya medhàjananaü japati medhàü te devassaviteti (à÷va.÷rau.1-13-2) //1// ________________________ #<âpGs-Tàt_15.1:># jàtaü jàtamàtram, pràïnàbhivardhanàt puüso jàtakarma vidhãyate // (manu.2-29) iti vacanàt / etaccopari÷odhyate / jàta kumàraü pità vàtsapreõa 'divaspari'(tai.saü4-2-2) ityanuvàkena ante sakçdabhimç÷ya 'asminnaham'ityanena yajuùà svasyopasthe tamàdhàya, uttaràbhyàü 'aïgàdaïgàt''a÷mà bhava'iti dvàbhyàü tasyàbhimantraõaü kartavyam, tathaiva tàbhyàmeva mårdhanyavaghràõam, etayorevarcoþ dakùiõe karõe jàpo japa ityarthaþ / vacanabalàcca japàbhimantraõayoravaghràõaliïgabàdhaþ / abhidhànaü tu jàtasaüskàrakriyàsàmànyàt / etacca 'tardhisthàõucatuùpathavyatikrame' (àpa.gç.5-16) ityatropapàditam / kecit-uttaràbhiriti pàñho, nottaràbhyàmiti / tena 'aïgàdaïgàt'ityabhimantraõam / 'a÷mà bhava'ityavaghràõam / 'medhàü te devaþ'iti japaþ / ata evà÷valàyanaþ -"karõayorupanidhàya me dhàjananaü japati'medhàü te devassavità'iti" / madhughçtaprà÷anaü tu 'tvayi medhàm' iti yajurbhireva tribhiriti / tanna;anadhãyamànapàñhàïgãkàre atiprasaïgàt //1// 2 nakùatranàmanirde÷aþ / ## ## #<âpGs-Anà_15.2:># abhijighràmyasau ityatràsau÷abdasya sthàne nakùatranàmanirde÷aþ / tatsaübudhyà nirdi÷et-pa÷ånàü tvà hiükàreõàbhijhighràmyà÷vayujetyàdi / tatra nakùatra÷abdeùu jàtàrthe råpanirõayàrthaþ ÷lokaþ -- ________________________ #<âpGs-Tàt_15.2:># roremamçjyeciùu vçddhiràdauùñhàtpe ca vàntya÷rava÷à÷vayukùu / ÷eùeùu nàmvoþ kaprassvaroùantyaþ svàpvoradãrghassàvisarga iùñaþ // asyàrthaþ-rohiõã revatã maghà mçga÷ãrùà jyeùñhà titrà-ityeteùu àdyakùaranirdiùñeùu àdau vçddhirbavati, 'nakùatrebhyo bahulam, (pà.så.4-3-37)iti bahulagrahaõàjjàtàrthapratyayasya ca lugabhàvaþ / råpaü ca rauhiõaþ raivataþ màghaþ màrga÷ãrùaþ jyaiùñhaþ caitraþ iti / ùñhàtpe ca, proùñhapadetyatra ùñhakàràtpare pakàre ca vçddhiþ / "je proùñhapadànàm'(pà.su.7-3-18)ityuttarapadavçddhirityarthaþ / pårvavacca lugabhàvaþ proùñhapàdaþ / vàntya÷rava÷à÷vayukùu / antyamàmnànataþ apabharaõãrityarthaþ / ÷ravaþ ÷ravaõaü ÷a-÷atabhiùak a÷vayuk ityeteùu caturùu và vikalpena vçddhiþ / atra ca ÷ravaõàpabharaõyoþ bahulagrahaõàdeva luko vikalpaþ / a÷vayukchatabhiùajostu 'vatsa÷àlàbhijida÷vayukcha- tabhiùajo và'(pà.så.4-3-36) iti såtreõa / apabharaõaþ àpabharaõaþ / ÷ravaõaþ ÷ràvaõaþ / ÷atabhiùak ÷àtabhiùajaþ / a÷vayuk à÷vayujaþ / ÷eùeùu na uktàdanyeùu nakùatreùu na vçddhiþ yato 'tra '÷raviùñhàphalgunyanåràdhàsvàtitiùyapunarvasuhasta vi÷àkhàùàóhàbahulàlluk' (pà.så.4-3-34) ityanena, nakùatrebhyo bahulam'ityanena ca lugva bhavati / 'luktaddhitaluki'(pà.så1-2-49) iti strãpratyayanivçttiþ kçttikaþ tiùyaþ à÷reùaþ phàlgunaþ hastaþ vi÷àkhaþ anåràdhaþ àùàóhaþ ÷raviùñhaþ / àmvoþ kaparaþ svaro 'ntyaþ, àrdramålayorantyaþ svaraþ ka÷abdaparo bhavati / pårvàïõàparohõàrdraamålà'ityàdinà vunpratyaya ityarthaþ / àrdrakaþ målakaþ / svàpvoradãrghassàvisarga iùñaþ, svàpvoþ svàtãpunarvasvorantyasvaro 'dãrghassavisarga÷ceùñaþ / '÷raviùñhàphalgunã'ityàdinà luk / savisargatvaü ca pårvasya strãpratyayasyanivçttau halïyàdilopàbhàvàt / uttarasyatu tanuvadukàràntatvàt / svàtiþ punarvasuþ / evaü sarveùàü nakùatranàmnàü prathamayà nirde÷aþ såktavàke / jàtakarmaõi punassambuddhyà //2// ## ## #<âpGs-Anà_15.3:># nakùatranàma rahasyaü bhavati / yathà pare na jànanti tathà vaktavyamityarthaþ såktavàkàdiùvapyevameva //3// ________________________ #<âpGs-Tàt_15.3:># nakùatranàma ca rahasyaü nirdi÷atãti såtre praõetavye såtràntarakaraõàt yat nàmanakùatranibandhanaü, yacca da÷amyàü kçtaü tadubhayaü jàtakarma såktavàkànnaprà÷anàbhivàdanàdiùu nityaü rahasyameva nirde÷yaü bhavati //3// 3 kumàrasya madhughçtaprà÷anam, dadhighçtaprà÷anaü ca / ## ## #<âpGs-Anà_15.4:># madhughçtamityetadvayaü viùamaparimàõaü kàsyapàtre saüsçjya tasmin hiraõyaü darbheõa, niùñarkya badhvà'dadhàti / niùñarkyamiti bandhanavi÷eùo lokaprasiddhaþ / tathà baddhena hiraõyena tadrasadvayamàdàya tenaiva kumàraü prà÷ayet / %% 'tvayi medhà'mityàdibhiþ pratimantraü prà÷anam / tata%%çgbhiþ 'kùetriyai tve'tyàdibhiþ pratimantraü snà#uyati / tato 'nyasmin kàüsyapàtre dadhi ghçta¤ca saüsçóya tatpçùadàóyaü tenaiva kàüsyena prà÷ayati / %%bhåþ svàhetyàdibhiþ pratimantram / tata÷%<÷eùadvayamadbhissaüsçóya geùñhe ninayet>% / kumàragrahaõaü asamarthasyàpi kumàrasyaiva prà÷anamupàyena yathà syàditi / tena yatnàbhàve"dhànàþ kumàràn prà÷ayanti""kùaitrapattyaü ca prà÷ayanti"ityàdau prà÷anamasamarthànàü na bhavati //4// ________________________ #<âpGs-Tàt_15.4:># %% ÷ikhàbandhanavat sarandhreõa granthinà niùñarkya badhnàti;prajànàü praóananàya'iti liïgàt / %%'medhàü te devassavità'ityçcà, 'tvayi medhàn'iti trabhiryajurbhiþ / prà÷anaü caturõàmante sakçdeva hiraõyena gçhàtvà / "mantravatprà÷anaü càsya hiraõyamadhusarpiùàm' / (manu.2-29) iti manuvacanàt / %% pa¤cabhiþ 'kùetriyai tvà niçtyai tvà'ityàdibhiþ / snàpanamapi pa¤cànàmante sakçdeva / %% %%jyaü / tacca yasmin kàüsye saüsçjyate tenaiva prà÷ayenna hastena / vyàhçtã%%'bhåþ svàhà' ityàdibhiþ / atràpyante sakçtprà÷anam / prà÷ita%<÷eùamadbhissaüsçjya geùñhe>% adhikaraõe 'nyo %% kecit-madhçghçtasaüsargo 'pi kàsye niyataþ / prà÷anadvayaü snàpanaü ca pritimantramiti //4// 4 dakùiõastanadàpanam / ## ## #<âpGs-Anà_15.5:># atha taü kumàraü 'mà te kumàra'mityetayà%%àdadhàti / etàvantaü kàlaü svopasthe / tasmàt ÷eùaninayanama- pyanyena kàràyitavyam / tata%%'ayaü kumàra'ityetayà%% tata u%%'yadbhåmerhçdaya'mityetàbhyàü pratimantraü pçthivãmabhimç÷ati / tataþ taü kumàraü abhimçùàñàyàü bhåmau saüve÷ayati màtà / taü saüviùñamuttareõa yajuùà 'nàmayati na rudatã'tyanenàbhimç÷ati //5// ________________________ #<âpGs-Tàt_15.5:># %%'mà te kumàram'ityetayà kumàraü%% àdadhàti / iha ca màtçgrahaõàditaþ pårva svopastha eva / ata eva ca ÷eùaninayanamanyakartçkam / %%'ayaü kamàraþ ityetayà%%pàyayati / idaü ca mantrastana- niyamayorvidhànaü prathamastanapànaviùayam, prathamàtikrame kàraõàbhàvàt / tata÷ca jàtoùñiþ, 'vai÷vànaraü dvàda÷akapàlaü nirvapet putre jàte yadaùñakapàlo bhavati gàyatriyaivainaü brahmavarcasena punàti'(tai.saü.2-2-5) ityàdinà yadyapi putrajanmàkhyànimittasaüyogena ÷rutà tathàpi kùàmavatyàdivanna nimittàdanantaraü kartavyà / kuta etat?ràtrisatranyàyena àrthavàdikaputragatabrahmavarcasàdikàmanàsaüvalitasyaiva janmano 'dhikàrahetutvàbhyupagamàt jàteùñhipravçtte÷cotkañajãvatputragatapåtatàdiphalaràgàdhãnatvàt dãrghakàlasamàpyàyàü ceùñau kçtàyàü pa÷càdvaidhastanamàne sati kumàra eva ÷eùã ÷iùkaõñhatayà na jãvet / tata÷ceùñeyàü ràgàdhãnàyàü pravçttireva na syàt / tasmàt jananànantarameva saü÷àsanàntaü jàtakarmaiva kartavyam / iùñiståktena nyàyena nimittasvàrasyabhaïgasya durnivàratvàt codakànugrahàccà÷auce 'pagate parvaõyeva kartavyà / %%'yadbhåmerhçdayaü'ityetàbhyàü%%sakçda%%yatra kumàra÷÷ataü%% %<'>%nàmayati na rudati'iti%% bhimç÷ati //5// 5 phalãkaraõahomàþ / ## ## #<âpGs-Anà_15.6:># tatastasya ÷irassamãpe %%'àpassupteùvi'tyanena udakumbhaü nidadhàti / tatassarùapàn phalãkaraõami÷ràna¤jali- nà juhoti%%aùñàbhiþ 'ayaü kali'mityàdibhiþ / tatra ca pratisvàhàkàraü trirhomaþ / sakçnmantreõa dviståùõãm / dravyaü ca punaþ punaràdeyam / kecittu sakçdupàttenaiva trirjuhvati / uttarayo÷ca homayoþ svàhàkàramàtramàvartayanti / homa÷càyamapårvaþ tantrasyàvidhà- nàt paristaraõaü tu bhavati / pariùeñanaü samantamubhayataþ / hutvà tatassaü÷àsti / kàn !ye såtikàgàraü pravi÷anti / tatra saü÷àsane evakàraþ evamityasyàrthe / etaduktaü bhavati-asya såtikàgàrasya yadà yadà prave÷o yuùmàbhiþ kriyate tadà tadà sarùapàn phalãkaraõa- mi÷ranasminnagnàvevaü tåùõãmàvapata yathà mayoptàþ a¤jalinà triltri÷ceti / tatra tåùõãmityatide÷apràptasya mantrasya pratiùedhaþ / yathàsaüpraiùaü te kurvanti / homa÷càyaü kumàrasya rakùàrthaþ saüskàraþ, na màtuþ, prakaraõàt / tena yadyapi'yasyai vijàtàyàü mana'iti màturapi rakùà pratãyate tathàpi tadartho homo na bhavati / tata÷ca strãprasave da÷àhamadhye putramçtau ca na bhavati // 6 // ________________________ #<âpGs-Tàt_15.6:># %% 'àpassupteùu'ityanena%% kumàrasya ÷irassamãpe udakasya pårõakumbhaü nidhàya atha 'yatra kva tàgnim' (àya.dha.2-1-23) ityàdividhinà ÷rotriyàgàràdagnimàhçtya tamupanidhàya%%'ayaü kalim'ityàdibhiraùñabhirmantraiþ a¤jalinà pratimantraü%% / tatra tu dviståùõãm / tåùõãkeùvapi svàhàkàro bhavati, pratimantramiti siddhe pratisvàhàkàramityadhikàkùaràt / atha såtikàgçhapàlàn%% / sampraiùasya càyaü vivakùitor'thaþ-- pratiprave÷aü tadanantarameva sarùapàn phalãkaraõami÷ràn a¤jalinà asminnevàgnau tåùõãü vàgyatà eva àvapateti / eva kàràcca prave÷àvàpayormadhye truñimàtrasyàpi kàlasya na kùepaþ / sarùapàõàmevà¤jalinà àvàpaþ;prakçtatvàt / kecit- evakàra evamityarthe / tåùõãmiti càtide÷apràptamantrapratiùedhàrthamiti //6// (pa.6.,khaü.15-7) ## ## #<âpGs-Anà_15.7:># vijananaprabhçti yàvat da÷àhàni na nirgacchanti tàvadeva homaþ kartavyaþ saü÷àna¤cetyarthaþ / sakçccahomàþ, na ÷àyam / yadyapi saü÷àsanamanantaraü tathàpi tàvanmàtrasyàyamatide÷o na bhavati / tasya homà÷eùatvàt / nàpi vàtsapràdeþ / kçtsnasya kalpàntareùu sarveùvaprasiddhatvàt //7// ________________________ #<âpGs-Tàt_15.7:># yathaitadanankaroktaü tåùõãmàvapanaü evamaharahaþ anirda÷atàyàssåtikàgçhapàlaiþ kartavyam / àïmaryàdàyàm / %%nirgatà da÷abhyo 'horàtrebhyo yà ràtrissà / àda÷amyà ràtrerityartaþ //7// evaü jàtakarmottkvà kramapràptaü nàmakaraõamàha-- 13 nàmakaraõam - 6 tasya kàlaþ / (pa.6.,khaü.15-8) ## ## #<âpGs-Anà_15.8:># utthànaü nàma såtikàliïgànàmagnyudakumbhàdãnàmapanayanam / bhartu÷ca nàpitakarma / yaccanyat striyo viduþ tacca sarvavarmànàü da÷ame 'hani bhavati / da÷amã÷abdena na ràtrirucyate kiü tarhi ?ahoràtrasamudàyaþ yathà"tasmàt sadç÷ãnàü ràtrãõà"miti / tatra paribhàùàva÷àdahanyeva karma snànaü ca sati sambhave tasminnevàhani niyamena bhavati / prakàraõàdeva siddhe putrasyeti vacanaü vakùyamàõo 'nàmno lakùaõavi÷eùaþ'tasyaiva yathà syàt / tena kumàryàþ 'ayujàkùaraü kumàryàþ'(àpa.gç.15-11) ityetàvadeva bhavati / na 'nàma- pårvamàkhyàtottara'mityàdi / %% tà ca dadaturyadagre"(tai.saü.1-5-10) iti / tatra prayogaþ ÷ucãn mantravatassarvakçtyeùu bhojaye (àpa.gha.2-15-11) diti bràhmaõàn bhojayitvà pitàmàtà ca nàmàgre 'bhivyàhçtyà÷ãrvacanaü bràhmaõairabhivyàhàrayetàm / amuùmai svastãti kalpàntare dar÷anàt / kecit nàma kariùyàva saïkalpamicchanti //8// ________________________ #<âpGs-Tàt_15.8:># %%ràtrau da÷ame 'hani / %%såtikàgçhànniùkràntàyàü prasåtikàyàü snàtàyàü ca satyàm / evaü vadatà da÷ame 'hani niùkramya snàtavyamityuktaü bhavati / %% vyàvasthàpayati;na tu karoti;÷abdàrthayossambandhasya nityatvàt / %% %% iti÷abda÷càrthe, màtàpitarau sahitau nàma dhatta iti / imamartha mantravarõe 'pyàha"mama nàma prathamaü jàtavedaþ pità màtà ca dadhaturyadagre" (tai.saü.1-5-100 iti //8// 7 nàmani puüso 'kùarasaükhyà / (pa.6.,khaü.15-9) ## ## #<âpGs-Anà_15.9:># atha nàmno lakùaõavi÷eùaþ / savya¤jano nirvya¤jano và svaro 'kùaraü%%dravyapradhànaü, tatpårvapadaü yatra tat%% kriyànimittamàkhyàtaü, taduttarapadaü yatra tat%<àkhyàtottaraü>% dãrghàtparo 'bhiniùñhàno visarjanãyo 'nte yasya tat%% tathà ghoùavadvyà¤janamàdibhåtaü yasya tat%%antarmadhye antasthà yasya tat%%vargàõàü tçtãyacaturthau ikàra÷ca ghoùavantaþ / yaralavà antasthàþ / divaü nayatãti dyutiþ / gàþ ÷rayate iti go÷riþ / gàü prãõatãti goptãþ / hiraõyaþ dadàtãti hiraõyadàþ bhåridàþ haradatta ityàdãnyudàharaõàni / "çùyaõåkaü devàtàõåkaü và yathà vaiùàü pårvapuruùàõàü nàmàni syu"riti (bau.gç.2 -2-28,29) baudhàyanaþ / %<çùyaõåkaü>% çùyabhidhãyi vasiùñho jamadagniriti / %%devatàbhidhàyi rudro viùõuriti / %% pitràdayaþ //9// ________________________ #<âpGs-Tàt_15.9:># atha vyavasthàpanãyasya nàmno lakùaõamucyate-%%veti samàse 'bhipretaþ, na tu råóhiþ 'nàmapårvamàkhyàtettaram'iti pårvottarakhaõóavyavasthàpanàt / nàpi vàkyam;tasya dravyavàcakatvàbhàvàt / kutaþ punarvàkyasamàsayorartavatsamudàyatvàvi÷eùe'pi samàsa eva dravyavàcako na vàkyam?iti cet;'kçttaddhitamàsà÷ca'(pà,så.1-2-46) iti samàsagrahaõasya niyamàrthatvàt / %% dravyavàcakaü subantaü padaü nàma, tatpårva yasya tannàmapårvam / tathà àkhyàtamuttaraü padaü yasya nàmnastadàkhyàtottaram / ________________________ #<âpGs-Tàt_15.9:># nanu-'supsupà'iti samàsaniyamàt àkhyàtena tiïantena naiva samàsaþ?satyam;ata evàtra àkhyàta÷abdena àkhyàta sadç÷aü kvibantaü subantameva vivakùitam / sàdç÷yaü ca kriyàpràdhànyàbhàve 'pi kriyàvàcitvamàtràt, 'kvibanto dhàtutvaü na jahàti'iti dhàtusaüj¤atvàcca / %%dãrgha÷càbhiniùñhàna÷cànte yasya nàmnastattathoktam / abhiniùñhàna iti visarjanãyasya pårvàcàryàõàü saüj¤à / ghoùavàn varõa àdiryasya nàmnastat%% gheùavarõà÷ca pràtisàkhyasåtre prasiddàþ, 'åùmavisarjanãyaprathamadvitãyà aghoùàþ na hakàraþ / vya¤jana÷eùo ghoùavàn'iti / %%antaþ madhye yasya nàmno 'ntasthàþ yaralavàstattathoktam / dvyakùarasyodà- haraõaü-vàrdàþ vàþ udakaü dadàtãti vàrdàþ, giraü dadàtãti gãrdàþ ityàdi / caturakùarasya tu bhàùyoktaü 'draviõodàþ varivodàþ'iti / etaddvayamapi chàndasam / anyadapi hiraõyadà yuvatidàityàdi //9// 8 'su '÷abdaghañitasya nàmnaþ prà÷astyam / (pa.6.,khaü.15-10) ## ## #<âpGs-Anà_15.10:># api và ayamapi pakùaþyasminnàmni 'su'ityayamupasargaþ syàt devatatra lakùaõam / nànyadvyakùaratvàdi / taddhi pratiùñitàm / hi ÷abdo 'ti÷aye / pårvasmàdapyati÷ayena pratiùñhitaü, tena pårvamapi dvyakùaràdi pratiùñhitam / tathàca pårvàsminneva lakùaõe sthitvà bharadvàja àha-dvyakùaraü caturakùaraü và ghoùavadàdyantarantasthaü dãrghàbhiniùñhànàntaü taddhi prasiddhamiti vij¤àyate iti / %% / dhruvamavinà÷yà yuùyamityarthaþ / subhadrassumukha ityàdyudàharaõam / upasarga iti vacanàtsomasudityàdi pratiùñhitaü na bhavati //10// ________________________ #<âpGs-Tàt_15.10:># api và yasminnàmni 'su'ityayumupasargassyàt tannàma%%àyuùmadyaj¤àdikriyàcca bhavati;yathà-sujàtaþ sudar÷ana ityàdi / iha bràhmaõagrahaõàt dvyakùaràdivi÷eùaõaiþ sviti vi÷eùaõaü vikalpyate / hi÷abdo 'narthako nipàtaþ, anarthako mitàkùareùu'iti vacanàt / upasargagrahaõamusargapratiråpakàõàü supasometyàdãnàü vyudàsàrtham / atra bodhàyano vikalpàntaràõyàha-'çùyaõåkaü devatàõåkaü và yathà vaiùàü pårvapuruùàõàü nàmàni syuþ'iti / aõåkamabhidhàyakaü, prakaraõàt / çùyaõåkaü vasiùñhaþ nàradaþ ityàdi / devatàõåkaü viùõuþ ÷ivaþ iti / pårvapuruùàõàü pitçpitàmahàdãnàü và nàmàni yaj¤a÷armà, soma÷armà ityàdimi //10// 9 kumàryà nàmakaraõam / ## (pa.6,khaü.15-11) ## #<âpGs-Anà_15.11:># yà skhyà arthavimituü na ÷akyate sà ayuk saükhyà / ayu¤ji akùaràõi yatra tat ayujàkùaram-ekàkùaraü tryakùaramityàdi / etàvadeva kumàryà nàmalaõam-gauþ, vàk, pçthivi, pàrvatãti //11// ________________________ #<âpGs-Tàt_15.11:># %% viùamàkùaraü%% nàma bhavati / ayujàkùaramiti chàndasaþ / ayugakùaratvamekamevàtra vi÷eùaõam, dvyakùaràdãnàmanena nirvatitatvàt / tadvyathà-÷rãþ, gauþ, bhàratã, kamalà, pativallabhà, kamalekùaõà, ityàdi / kumàryà api jàtakàdaya÷caulàntàþ dehaüsaskàràrthàþ kriyàståùõãü kartavyà eva / "amantrikà tu kàryeyaü strãõàmàvçda÷eùataþ // saüskàràrtha ÷arãrasya yathàkàlaü yathàkramam" // (ma.smç.2-66) iti manuvacanàt / iha ca dravyaniùñhà bhàvàrthàþ prà÷anavapanàdaya eva niùkçùya kartavyàþ, na tu homàþ;evameva ÷iùñàcàràt, smçtyartasàre dçùñatvàcca //11// 10 pravàsàdetya pitrà putrasya mårdhàvaghràõàdi / ## (pa.6.,khaü.15-12) ## #<âpGs-Anà_15.12:># %%tu%% krameõa kartavyam / aïgàdaïgàdityabhimantraõaü, 'a÷mà bhave'tyavaghràõam / nàmanirde÷a÷cà'bhijighràmi yaj¤a÷arma'nniti / mantraliïgàt kumàryà abhimantraõàntaropade÷àcca siddhe putragrahaõaü mårdhanyavaghràõaü dakùiõaü karõe jàpa÷ca kumàryà mà bhåt / anyathà liïgavirodhàbhàvàt ubhayaü kumàryà api syàt / tasyà api prakçtatvàt / kumàrãmuttareõetyayaü ca abhimantraõasyaiva pratyàmnàyaþ syàt, netarayoþ / uttare mantràþ 'agniràyuùmàniti pa¤ce'tyàdiùñàþ tàn putrasya%% %% / mantragrahaõaü kriyate 'agniràyuùmàniti pa¤ce'tyasya pa¤ca÷abdasya mantreùu vçttiriti praj¤àpanàrtham //12// ________________________ #<âpGs-Tàt_15.12:># %%'aïgàdaïgàt'a÷mà bhava'ityetàbhyàü%% kartavyam / tathaitàbhyàmeva%% / asàvityasya sthàne da÷amyàü kçtaü nàma sambuddhyà gçhõàti / kecit-'aïgàdaïgàdityabhimantraõam / ''a÷mà bhave'tyavaghràõamiti / tathà sati evaü vibhajyaiva viniyu¤jãta, krameõeti và bråyàt / tataþ putrasya%%'agniràyuùmàn sa vanaspatibhiþ'ityàdikàn sànuùaïgàn pa¤ca%% / etacca trayaü pratiputramàvartate // 12 // 11 evaü kumàryà api / ## (pa.6.,khaü.15-13) ## #<âpGs-Anà_15.13:># pravàsàdetya%%strãprajàü%%'sarvasmàdàtmanaþ sambhåtàsã'tyanena%% / duhitaramiti kartavye kumàrãmiti vacanaü pradànàdårdhva màbhåditi / putrasya tu yàvajjãvaü bhavati putre 'pi proùitàgate abhimantraõàditrayaü bhavati nyàyasya tulyasya tulyatvàt //13// ________________________ #<âpGs-Tàt_15.13:># pravàsàdetyetyanuvartate / %%'sarvasmàdàtmanaþ'ityanena%%kumàrãü kanyàmaprattà%% / kumàryastvetàvadeva, na tvavaghràõajapau;avacanàt, tatra putrasyeti grahaõànmantrasthapulliïgavirodhàcca //13// iti ÷rãsudarùanàryaviracite gçhyatàtparyapadar÷ane pa¤cada÷aþ khaõóaþ // ùoóa÷aþ khaõóaþ / 14 annaprà÷anam - 1 tatra kumàrasya dadhyàdiprà÷anam / ## (pa.6.,khaü.16-1) ## #<âpGs-Anà_16.1:># atha kumàrasyànnaprà÷anam / tat%%jananaditvasàdàrabhya ùaùñhe màsi kartavyam / màsà÷ca sauracàndàmàsàdayaþ / tatkariùyan bràhmaõàn bhojayitvà yugmàn tairà÷iùo vàcayati-puõyàhaü svasti çddhimiti / nàtra pårvedyurabhyudaya÷ràddhaü, devejyàbhàvàt / yatràpagedyuþ devejyà tatra pårvedyuþ pitçbhyaþ kriyate / 'tasmàt pitçbhyaþ pårvedyuþ kriyate / uttaramahardevàn yajate, iti vacanàt / vàcayitvà'÷iùaþ dadhyàdi catuùñayaü saüsçjya tena kumàraü prà÷ayet / %% 'bhårapàütve'tyàdibhiþ / tvauùadhãnàmiti madhyamayoranuùajati / apàmityasya tu pàñho mantracatuùñayapraj¤àpanàrthaþ / asàvityatra mànagrahaõaü sambudhyà-'oùajhayassantu yaj¤a÷arma'nniti / pratimantraü prà÷anam / sarvànta ityanye / kumàraü iti canàt kumàryà vidhivadannaprà÷anaü na bhavati-àvçtaiva kumàryà (à÷va.gç.1-14-7) ityà÷valàyanavacanàt //1// ________________________ #<âpGs-Tàt_16.1:># %%janmana àrabhya, divasagaõanayà ùaùñhe màsi / tena màrga÷ãrùa ÷ukle dvitãyàyàü jàtasya na màrga÷ãrùo màsaþ pårõo gaõyate / ata eva jyotiùe bçhaspatiþ -- 'pa¤cà÷addivasàt trighnàtpa÷càttrihataùaùñikàt // arvàgevottamà bhuktiþ"...... iti / %% à÷ãrvacanànantaraü dadhyàdicatuùñayaü saüsçjya%% %%tvauùadhãnàü'ityàdibhi÷caturbhiþ kumàraü sakçdeva prà÷ayot / sambuddhyà ca nàmagrahaõam / dvitãyatçtàyayorapi 'tvauùadhãnàm'ityàderanuùaïgaþ //1// 2 dadhyàdisthàne taittirãyamàüsavidhànam / ## (pa.6.,khaü.16-2) ## #<âpGs-Anà_16.2:># tittireþ pakùiõaþ%%tadannaprà÷anaü kartavyamityeke àcàryà manyante / màüsaü vya¤janamodasya / anye tu màüsameva mantravat prà÷yaü manyante / màüsagrahaõaü ÷oõitàdeþ pratiùedhàrtham //2// ________________________ #<âpGs-Tàt_16.2:># vyaktàrthametat //2// 15 caulam- 1 tasya kàlaþ / ## (pa.6.,khaü.16-3) ## #<âpGs-Anà_16.3:># atha causavidhiþ -yasmin karmaõi ke÷àþ prathamaü khaõóyate tat caulaü / cåóà prayojanamasyeti / óalayoravi÷eùaþ / tat janmanaþ prabhçti tçtãye varùe punarvasevornakùatre kartavyam / kumàraü prà÷ayediti vihitatvàt puüsa evedaü vidhivaccaulam / kumàryàstvàvçtaiva / eva¤cetkçtvà apareõàgniü prà¤camiti puüliïgamupapadyate / janmagrahaõaü garbhàdàrabhya tçtãye varùe mà bhåditi //3// ________________________ #<âpGs-Tàt_16.3:># %%pårvavat / tata÷ca 'garbhàdissaïkhayà varùàõàü'iti garbhavarùa na gaõyate / %%karmanàmadheyam / yasmin karmaõi cåóàsannidhànaü taccaulaü;%%kartavyamiti ÷eùaþ //3// 2 upanayanavannàndã÷ràdvam / ## (pa.6,khaü.16-4) ## #<âpGs-Anà_16.4:># upanayane bràhmaõabhojane vi÷eùàbhàvàt àdipadalopo 'tra draùñavyaþ / bràhmaõabhojanàdãti bràhmaõàn bhojayitvà'÷iùo vàcayitvà kumàraü bhojayitvetyetàvadiha draùñavyam / anuvàkasya prathamenetyàdiparastàdatidekùyate //4// ________________________ #<âpGs-Tàt_16.4:># atra ca '%%iti grahaõamà÷ãrvacanakumàrabhojanayorapi pradar÷anàrtham / bhojanàdãtyàdi÷abdo và draùñavyaþ; upàyanavaditi vacanàt / upanayanamevopàyanam //4// ## (pa.6.,khaü.16-5) ## #<âpGs-Anà_16.5:># agnerupasamàdhànàdipariùecanàntaü sãmantavat kartavyam / pårvedyurnàndã÷ràddhaü, sakçtpàtràõi, ÷alalyàdibhissaha ÷amyàþ / anvàrabdhàyàü ityatra ca kumàrasyànvàrambhaþ / pariùecanàntasya càdide÷aþ / yattu 'gàyatamiti vãõàthinau'ityàdi na tasyàtràtide÷aþ / apareõàgniü prà¤camiti vidhànàt punarupave÷asya //5// ________________________ #<âpGs-Tàt_16.5:># %%tantraü sapradhànahomaü pariùecanàntamiha%% / tata÷cànvàrabdhe kumàre pradhànahomàþ / pàtraprayoga kàle ÷alalalyàdãnàü sakçdeva sàdanam //5// 3 kumàrasya ke÷ànàü vinayanam, ÷ikhànidhànaü ca / ## (pa.6.,khaü.16-6) ## #<âpGs-Anà_16.6:># %%pçthakkaraõaü vaptavyànàü ÷ikhàrthànà¤ca / %%vàgyamanàrtha na mantrapratiùedhàrtham, pràptyabhàvàt / %%yàvanta çùayo yasya pravare tàvatã÷÷ikhàþ karoti-tryàrùeyasya tisnaþ pa¤càrùeyasya pa¤ceti //6// ________________________ #<âpGs-Tàt_16.6:># %%pràïmukham / vatåùõãü vàgyataþ / %%vividhaü nãtvà;vaptavyàn ÷ikhàrthà÷ca pçthakpçthakkçtvetyarthaþ // yathàrùiyàvanta çùayasspravare tàvatã%<÷÷ikhà nidadhàti>% / ekàrùeyasyaikà ÷ikhà dvyàrùeyasya dve ityàdi //6// ## (pa.6.,khaü16-7) ## #<âpGs-Anà_16.7:># athavà%%yena prakàreõa%%kumàrasya kulajànàü%%pravartate tathà ÷ikhàü karoti / eùàü iti vacanaü kartuþ kuladharmo mà bhåditi / tenàsmin karmaõi pitaiva karteti niyamo nàsti / anyatra tu sati sambhave kumàrakarmasu tasyaiva niyamaþ //7// ________________________ #<âpGs-Tàt_16.7:># athavà-yathà yena prakàreõa eùàü kulajànàü kuladharmaþ pravartate, tathà ÷ikhà kartavyà / kecit eùàmiti vacanàt pituranyo 'pi caulakarteti //7// (pa.6.,khaü.16-8) ## #<âpGs-Anà_16.7:># 'uùõà÷÷ãtàsvànãye'tyàdi 'darbhastambe và nidadhàtã'tyevamantaü upanayanavat kartavyamityarthaþ //8// 4 upanayanavat digvapanàdi / ## ________________________ #<âpGs-Tàt_16.8:># vyàkhyàtamevaitatsamàvartane //8// ## (pa.6.,khaü.16-9) ## #<âpGs-Anà_16.9:># kùurasya prakùàlanaüvidhãyate / nidhànamarthapràptam / yadà nidadhàti tadà prakùàlyeti //9// ________________________ #<âpGs-Tàt_16.9:># atra prakùàlanameva vidhãyat;nidhànaü tvarthapràptam //9// 5 vapane upayuktena kùureõa triràtraparyantaü karmàkaraõam / ## (pa.6,khaü.13-10) ## #<âpGs-Anà_16.10:># tena kùureõa triùvahoràtreùu nàpitakarma na kartavyam //10// ________________________ #<âpGs-Tàt_16.10:># tena kùureõa tryahaü nàpitakarmaniùñavçttissyàt //10// ## (pa.6.,khaü.16-11) ## #<âpGs-Anà_16.11:># asminkarmaõi samàpte kumàrasya pità brahmaõe varaü dadàti / 'gaurvai vara'ittyuktam //11// ________________________ #<âpGs-Tàt_16.11:># varaü gàü pità dadàti dakùiõata asãnàya bràhmaõàya / yadyanya÷caulakartà tadà tasmai //11// 1 godànavrataü, tatkàla÷ca / ## (pa.6khaü.,16-12) ## #<âpGs-Anà_16.12:># yathà caulaü evamasya godànàkhyamapi karma kartavyam / tatra tçtãyasya varùasyàpavàdaþ%<ùoóa÷e>% %%iti / %%puõyàha eva / punarvasu niyamasyàpavàdaþ //12// ________________________ #<âpGs-Tàt_16.12:># %%karmanàmadheyam;yasminkarmaõyaïgabhåtaü godànayo÷÷iraþprade÷àvi÷eùayorvapanam / yatràpi pakùe ÷ikhàvarjita sarvake÷avapanaü, yatharùi ca ÷ikhàþ;tatràpi godànayorvapanaü karmanàmadheyapravçttinimittaü vidyata eva / tadgodànàkhyaü karma / %% yathàcaulam bràhmaõabhojanàdi varadànàntaü kartavyam / taccanya%% rohiõyàdau,%% bhavati //12// atra pakùàntaramàha-- ## (pa.6.,khaü.16-13) ## #<âpGs-Anà_16.13:># agnirdevatà yatra godàne tadagnigodànaü yasya vaso 'gnigodànaþ / (agni÷abdena taddaivatyaü godànaü lakùyate / agnirgodànamasyeti vigrahaþ) / ekasya godàna÷abdasya lopaþ, uùñramukhavat / tatra baudhàyanaþ-ùoóa÷e varùe godànam / tasya caulavat tåùõãü pratipattiravasànaü ca / .....agni godàno và bhavati / tasya kàõóopàkarakàõóasamàpanàbhyàü pratipattirava÷ànaü ca / (bau.gç.3-2-52-58) iti / kimuktaü bhavati?àgneyànàü kàõóànàü upàkaraõasamàpanayoryaþ kalpaþ tatra cauladharmàþ pravartanta iti / ùoóa÷e varùe bhavati / sakçt pàtràõi na ÷amayàþ / asyàsmin gçhye 'nupadiùñatvàt yat godànamupadiùñaü tatraiva ÷amyàvidhiþ / tatra prayogaþ bràhmaõàn bhojayitvà'÷iùo vàcayitvà tåùõãü ke÷a÷ma÷ru vàpayitvàgnerupasamàdhànàdi pariùecanàntàni àgniyakàõóopàkaraõavat kçtvà ÷ukriyavaddevatopasthànaü 'agne vratapate vrataü cariùyàmi"iti / anye saüvatsare vratacaryà / ante visargaþ / evamevàcàriùamityàdi vikàraþ ÷ukriyavat daivatam / ke÷a÷ma÷ruvapanam / ante bràhmaõabhojanam / ubhayatra nàndãmukha÷ràddhaü kecit kurvanti / apare na // 13 // ________________________ #<âpGs-Tàt_16.13:># agnaye godànaü yasya%% / pulliïganirde÷àccaivaü vigrahaþ / asmin pakùe àjyabhàgànte kçte 'agnaye kàõóarùaye svàhà'ityàjyenaivaikà pradhànàhutiþ / tato jayàdi kùuraprakùàlanàntam //13// ## (pa.6khaü.,16-14) ## #<âpGs-Anà_16.14:># kçtagodànasyàpi taccheùatayà%% vratacaraõamekaü àcàryà%% / caulagodàne 'yaü vikalpaþ / agnigodàne tu kàõóopàkaraõàtide÷àt nityameva yadà vratacaryà tadà varadànàdårdhva devatopasthànaü pårvavadante, visarga÷ca pårvavadeva //14// ________________________ #<âpGs-Tàt_16.14:># adhãte 'pi vede, ava÷yaü%%brahmacarya caritavyamityeka upadi÷anti;vaikalpikamityarthaþ //14// ubhayorapi godànayo÷caulàdvi÷eùamàha- 2 tatra vapane vi÷eùaþ / ## (pa.6khaü.,16-15) ## #<âpGs-Anà_16.15:># asmin caulagodàne tu%%pçthagbhàva÷caulàt / atra%%sa÷ikhàn / caule tu yatharùi ÷ikhà nidadhàt / anye ÷ma÷tvàdãnàü pràptyartha sarvagrahaõaü varõayanti / teùàü ke÷a÷abda- upalaõàrthaþ / tathà cà÷valàyanaþ-ke÷a÷ma÷rulomanakhànyudakasaüsthàni saüpreùyati / (à÷va.gç.1-18-6) iti //15// ________________________ #<âpGs-Tàt_16.15:># %%etàvàn bhedaþ / yadapidhànàrthayàpi ÷ikhayà sada%%iti / tatasceha vinayanàbhàvàcchalalyàdãnàü nivçttiþ / atra ca vàpayata iti õijantanirde÷àdàcàrya eva godànakarmaõaþ kartà / varadàna¤càcàryàyaiva / tathàtra ÷ikhàyà api vapanaü 'etàvannànà sarvàn ke÷ànvàpayate'ityasmàdeva vacanàt ;satravat / anya àhuþ 'rikto và eùo 'napihito yanmuóastasyaitadapidhànaü yacchikheti / satreùu tu vacanàt vapanaü ÷ikhàyàþ'(àpa.dha.1-10- -8.9) iti satrebhyo 'nyatra ÷ikhàyà vapanagratiùedhàt ihàpi naiva ÷khàyà vapanamiti //15// ## (pa.3.,khaü.16-16) ## #<âpGs-Anà_16.16:># asmin godànavrate %%kartavyamiti%% upadi÷anti / triùavaõamiti kecit // 16 // iti ÷rãharadattaviracitàyàmanàkulàyàü gçhyasåtravçttau ùoóa÷aþ khamóaþ // ________________________ #<âpGs-Tàt_16.16:># sàüvatsarikagodànavratapakùe %%upadi÷anti;vikalpa ityarthaþ //16// iti ÷rãsudar÷anàcàryaviracite gçhyatàtparyadar÷ane ùoóa÷aþ khaõóaþ // ùaùñhaþ pañalassamàptaþ // ==================================================================================== atha saptamaþ pañalaþ // saptada÷aþ khaõóaþ / 16 gçhanirmàõam- 1 tatra khanitreõoddhananodåhane / ## yaj¤eùvadhikariùyamàõasya puruùasya dehasaüskàrà vyàkhyàtàþ / te ca '÷àlãnasyodavasàya'iti vacanàbhàve gçha eva kartavyàþ / vidhivacca nirmite gçhe / vidhivat prave÷àdapekùitàyuryaj¤adhanàdi phalasiddhiþ / ato mantràmnànakramapràpto gçhanirmàõaprave÷ayorvidhirvyàkhyàyate- (pa6.,khaü.17-1) ## #<âpGs-Anà_17.1:># atha gçhasammànavidhiþ / gçhasammànaü ca na sarvayaj¤àdivannityam / nàpyadbhutakarmapràya÷cittàdivannaimittikam / kiü tarhi?kàmyam / ato 'kriyàyàü na doùaþ / kriyàyàü codagayanàdiniyamaþ / tatra yasmin prade÷e 'gàraü cikãrùitaü so 'gàràvakà÷aþ sa %%bhavati / dakùiõà pratãcyorantaràle nimnà bhavati / evaüvidhe de÷e agàraü kartavyamityarthaþ / %% khanitreõa khanati yathà pàüsava utpadyante / uddhatya tàn pàsån pàlà÷ena samãyena vodåhena etàmeva di÷aü prati uttarayarcà'yadbhåmeþ kråra'mityetayà%%unnatàt prade÷àt avanate pràpayati / udåhyate 'nenetyudåhaþ //1// ________________________ #<âpGs-Tàt_17.1:># yo 'gàràrthatvenàbhipareto 'vakà÷o bhåmibhàgo %%dakùiõàpratãcyàü naitçtyàü di÷i nimnastamuddhatya khanitràdinà pàüsånutkhàdya %% udåhyante de÷àntaraü pràpyante pàüsavo 'nenetyudåhaþ;vàdulåka ityarthaþ tenaitàmeva koõadi÷aü%% 'yadbhåmeþ kråram'ityetayodåhati //1// ## (pa.7.,khaü.17-2) ## #<âpGs-Anà_17.2:># evaü triruddhatya udhåhati //2// ________________________ #<âpGs-Tàt_17.2:># udåhatãti sambandhaþ / atra dvitãyatçtãyayorapyudåhayoþ mantràvçttiþ, evamiti vacanàt / anyathà uttarayà trirudåhatãtyeva bråyàt, 'evaü triþ'iti såtràntaraü nàrabheta //2// 2 sthåõàgartakhananam, sthåõànikhananaü ca / ## (pa.7.,khaü.17-3) ## #<âpGs-Anà_17.3:># evamudåhya tatastaü bhåmibàgaü kalpayanti yathà sarvatassamaü sampadyate / tataþ taü këptaü uttarayarcà 'syonà pçthivã'tyetayàbhimç÷ati / tataþ%% khànayati nakàraschàndasaþ / %% bahiràrabhya madhye yathà samàpyate tathetyarthaþ / tatra madyasthåõàsu vaü÷adhàraõàrthàsu pradakùiõamiticàbhyantaramiti ca vi÷eùaõasyàsambhavàt paryantàsveva bhavati / tatra pràgdvàre 'gàre dakùiõadvàrasthåõàgartamàrabhya pradakùiõamottarasmàt dvàrasthåõàgartàt khànayitvà tato yàvatyo madhyamamasthåõàþ tàvatãnàü dakùiõàdàrabhyodagapavargaþ / evamanyathàdvàre 'pyagàre yathàsambhavaü pradakùiõamabhyantaratvaü ca sampàdyam / evaü%% gartebhyaþ pàsånudåpya uddhatya tata%% çgbhyàü 'ihaiva tiùñhe'tyetàbhyàü dakùiõàdvàrasthåõàü garte avadadhàti //3// ________________________ #<âpGs-Tàt_17.3:># këptamudåhena pràgudakpravaõaü kçtaü%%'syonà pçthivi'ityanayà%%sthåõànàü vibhàgàrthàn gartàn karmakaraiþ pradakùiõaü%%bhyantaramàrabhya, na bahiþ,%%'ihaiva tiùñha'ityetàbhyàü%%niùkràmata eva, na pravi÷ataþ, dvàrasthåõàmavañe a%% atra pràdakùiõyasya càbhyantaratvasya ca vidhànaü pa4yantãyàsveva sthåõàsu;na tu madhyamàsu //3// ## (pa.7.,khaü.17-4) ## #<âpGs-Anà_17.4:># etàbhyàmeva dvàbhyàmçgbhyàü%% uttarà¤ca dvàrasthåõàü avadadhàtãtya4thaþ / ahadakùiõàmitaràmitiniùkramataþ savyadakùiõe pratyetavye;na pravi÷ataþ //4// ________________________ #<âpGs-Tàt_17.4:># %%savyàü dvàrasthåõàü%%'ihaiva tiùñha'ityetàbhyàmevàvadadhàti //4// ## (pa.7khaü.,17-5) ## #<âpGs-Anà_17.5:># dvàrasthåõayoþ yathàkhàtaü avadhànaü mantravacca / itaràsaü tu%% yena krameõa gartàþ khàtàþ tenàvadhànaü tåùõãm / evaü sarvàsvavahitàsu madhyamasthåõàsu vaü÷amàdadhati karmakartàraþ / %% %<çtena sthåõà>%" %%bhimantrayate / vaü÷agrahaõena ca pçùñhavaü÷o gçhyate, mukhyatvàt / vyakta¤caitat bhàradvàjake"çtena sthåõe'ti pçùñhavaü÷a- madhiropayatã'ti / tatra mantre sthåõàviti chàndaso lïgavyatyayaþ / dvivacana¤ca yathàsambhavaü draùñavyam //5// ________________________ #<âpGs-Tàt_17.5:># %% khananakrameõa%%sthåõàþ tåùõã%%vaü÷aü samatåpaü samathåõàsvàdhãyamànaü%%'çtena sthåõà vadhiroha' ityanenàbhimantrayate //5// ## (pa.7khaü.,17-6) ## #<âpGs-Anà_17.6:># tatastadagàraü%%saükëptaü%%'brahma ca te kùatra'mityàdibhiùùaóbhiþ / kim?abhimantrayate ityeva / %%yasyàgàràïgasya liïgaü yasmin mantre dç÷yate tena tadabhimukho 'gàramabhimantrayata ityarthaþ / yadàpi pårvasthåõà baddhà tadàpi dve evàbhisandhàyàbhimantraõam / agàrasya dvivacanasaüyogàt / evaü sarvatra agàramadhye yaþ sthåõàràjaþ ståpaþ / pçùñhavaü÷aþ atraike sthåõàliïgeùu caturùu mantreùu 'sthåõe abhirakùatu'ityevamanuùaïgàmcchanti / yaj¤a÷ca dakùiõà÷ca dakùiõe sthåõe abhirakùatu iti / anye 'te'÷abdasyàpi-yaj¤a÷ca te dakùiõà÷ceti / sàkàükùatvànmantràõàm, neti vayam / dhakùiõà iùa÷corja÷cetibahuvacanàntaiþ abhirakùatvityekavacanàntasya sambandhànupapatteþ, åhasya càvidhànàt abhyàtànavat pàñhàbhàvacca sarvànuùaïgeùu dçùñasyànte punaþ pàñhasyàbhàvàcca / yattu sàkàükùatvamuktaü tadapi nànuùaïgahetuþ sannidhimàtreõàkàïkùàyà nivartanàt / yadi và dharmaste sthåõàràja ÷rãste ityatràbhirakùatvityasya nàpekùà , dvayorapi prathamàntatvàt / evaü dakùiõà ityàdikaü prathamàntaü draùñavyam / tasmàdàkàïkùaiva nàsti / sannidhànàcca sthåõàpratipattiþ //6// ________________________ #<âpGs-Tàt_17.6:># %%nirmitamagàraü%%'brahma ca te kùatraü ca'ityàdibhiþ pa¤cabhirmantraiþ%%mantraliïgàvagatadiïmukho 'bhimantrayate tatra pa¤camena madhyamàbhimukhaþ, ananvitatvàt / kecit-ùaóbhiþ / tatra 'dharmaste sthåõàràjaþ'iti madhyama÷ca '÷rãste ståpaþ'iti pçùñhavaü÷amiti / atra yadyapi mantrairagàràvayavàssthåõàþ ståyante;tathàpyebhiþ sthåõàvadagàrameva ståyate, yathà pàdavandanena pàdavàneva vandyate / atra kecit-dvitãyàdiùu triùu mantreùu vàkyasamàptyartha 'sthåõe abhirakùatu'ityàdyanuïgaü manyante / anye 'te'÷abdasyàpi / tathà 'dharmaste'ityàdau abhirakùatvityasya ca / apare tu-naiveha kasyàcitkvacidapyanuùaïgaþ;anuùajyamànasya vairåpyàt, ante 'pi ca pàñhàbhàvàcca / vàkyasamàptistu prakçtatayà buddhisthapadàrthànvayàtsidhyati, yathà 'iùe tvà'(tai.saü.1-1-1)iti mantrasya buddhisthacchedanànvayàt chinadbhãti vàkyasamàptiriti //6// atha gçhaprave÷avidhimàha-- 17 gçhaprave÷avidhiþ- 1 gçhasye÷ànadigbhàge 'gnipratiùñhàpanam / ## (pa.7,khaü.,17-7) ## #<âpGs-Anà_17.7:># atha prave÷anavidhiþ / anyathà sammitasyàpyagàrasya prave÷e vidhirayaü bhavati / udagayanàdyapekùimiti kecit / netyanye / bãjavato gçhàn pratipadyate (à÷va.gç.2-10-2)ityà÷valàyanaþ / bãjagrahaõaü sarveùàmeva gçhopakaraõànàmupalakùa- õam / tatra pravekùyan%%agnàvàdãpayati / idhma÷càtràrthalakùaõo na niyataparimàõaþ / àdãpya tamagnipàtraü uddharacyu%% 'uddhriyamàõa'ityetayà pa¤capàdayà / yadyahani prave÷o ràtriliïgo 'vivàdaþ prayoktavyaþ / tathà ràtràvaharliïgo nirvivàdaþ prayoktavyaþ / vibhajyaviniyogàbhàvàt / yeùàü tådagayanàpekùà te ràtrau prave÷aü necchanti / ahaþkçtasya ràtrikçtasya ca pàpmano viniyogaþ prapàdyata ityarthaþ / virodho 'pi nàsti / yathà 'yadàpo naktaü duritaü caràme'ti / tamuddhçtamagniü %% 'indra sya gçhà vasumanto varåthinaþ'ityanena%%prapàdayati / %%agàrasya%% tamagniü %% 'amçtàhuti'mityanayà / atràgarasyeti na vaktavyaü, agnimiti ca / kasmàt?ubhayoraùyatraiva vàkye ÷rutatvàt / evaü tarhi nàyamagàra÷abdo de÷avi÷eùaõàrthaþ / kiü tarhi?agnivi÷eùaõàrthaþ agàrasyàgniü pratiùñhàpayatãti / kaþ punaragàrasyàgniþ?yaþ pacanàgniþ / tasmàdaupàsanàdudvaraõaümasyàgnerna bhavati / laukikàdeva bhavatãti kecit / apare tu homasaüyogàdaupàsana evàyamagniriti sthitàþ / teùàmagàrasyetyagnimiti ca padadvayaü vyartham / homà÷ca pacane 'pi dçùñà vai÷vadeve / tasmàt pacanàdrirevàyam / yayapyevaü tathàpi de÷asaüskàro bhavatyeva / homasaüyogàt . athaupàsanasya vaihàrikàõàü ca tadaiva prave÷anaü pratiùñhàpanaü ca sve sthàne / bhàryàdãnàü ca tadaiva prave÷aþ //7// ________________________ #<âpGs-Tàt_17.7:># %%kàùñhabaupàsane 'gnàvàdãpayati / idhmamiti ca 'agniùu mahata idhmànàdadhàti'itivadaniyataü saükhyàdikaü vivakùitam / %%'uddhriyamàõaþ'ityetayà / tatastamagnimuddharati / atra ca sànuùaïge catuùpade triùñubhau dve çcau pa¤cabhiþ pàdairàmnàte / tayorekaivoddharaõàrthà / anyà tu vikalpàrthà / uttarayà ityekavacanena viniyogàt / vyavasthita÷càyaü vikalpo 'bhipretaþagnihotravat / yadyahani prave÷astadà ràtriliïgayà, ràtrau cedaharliïgayà / ràtrau ca prave÷a÷÷iùñàcàraprasiddha iti pårvamevoktaþ / %%'indrasya gçhàþ'iti %% / uddhçtamagnimagàraü prapàdya anantaraü vidhivatsaüskçte uttarapårvade÷e 'gàrasya%%amçtàhutim'ityetayà%% / tathà ÷rautàgnãnapi vidhivadànãtànasminneva kàle agàraü prapàdyàgnyagàre yathàvidhi pratiùñhàpayati / kecit-ihàgnimuddhçtya agàraü prapàdyeti prakçte 'pi punaruktayoretayorarthavattvàya agàrasyàgnimityanvayàdàdãpanàdipratiùñhàpanàntaü pacanàrtha sya laukikàgnereva, naupàsanasyeti / teùàmetattulyasåtre vivàhàïge pravi÷ya home pacanàgnerevopasamàdhànàdi syàt / athàgàra÷abdasya ÷ayanasthànavàcitvàt gçha÷abdasya càtathàtvàt na tatra tulyasåtrateti cet-na;gçhàgàra÷abdayorekàrthatve vivàdàbhàvàt / iha ca 'indrasya gçhà vasumantaþ'iti mantrasthagçha÷abdenàgàràbhidhànàt,pratyuta dharma÷àstre 'madhye 'gàrasya da÷amaikàda÷àbhyàü pràgapavargam / uttara pårvade÷e 'gàrasyottarai÷caturbhiþ / ÷ayyàde÷e kàmaliïgena'(àpa.dha.2-3-22,23;2-4-1) iti ÷ayanasthànasyàgàràdanyatvàbhidhànàcca / pinaruktiþ sphucàrthatayàpi nirvàhyà / ki¤càgàrasyàgnimityanvayo 'pi agàràgniþ ÷àlàgniþ,gçhyàgnipàsanàgnirityekàrthatayà yàj¤ikànàü prayogàdaupàsalana eva pratiùñhàpyaþ, na pacanàgniþ //7// 2 agnerdakùiõata udadhànàyatanakaraõam / ## (pa.7.khaü.,17-8) ## #<âpGs-Anà_17.8:># evaü pratiùñhatasyàgneþ%%kartavyam / udakaü dhãyate yatra tat udadhànaü maõikàkhyam / ________________________ #<âpGs-Tàt_17.8:># %% pratiùñhitàgnerdakùiõa%%maõikasyàyatanaü bhavati //8// 3 tatràyatane udadhànapratiùñhàpanam / ## (pa.7.khaü.,17-9) ## #<âpGs-Anà_17.9:># tasminnàyatane %%sarvatodikkàn%% %%darbheùu%%saüyuktàn%% %%'annapata'ityetayà tatastasminnàyatane %%yathà ni÷calaü bhavati tathà sthàpayati //9// ________________________ #<âpGs-Tàt_17.9:># %% udadhànasthàne %%nànàdigagràn%%darbheùu%%'annapate 'nnasya'ityotayà%% saüyuktàn%%teùudadhànaüpratiùñhàpayati //9// 4 udadhànasya jalena påraõam / ## (pa.7.khaü.,17-10) ## #<âpGs-Anà_17.10:># %% 'ariùñà asmàka'mityanena / pratikuübhaü mantràvçttiþ / tatra caturbhirvà kumbhaiþ pçthagànayanamekenaiva vàtha punaþ pårayitvà, yathà-'tisraþ sru ca utsicye'ti //10// ________________________ #<âpGs-Tàt_17.10:># %%'ariùñà asmàkaü'ityanena%% pratikumbhaü mantràvçttiþ, dravya bhedena prakà÷yakriyàbhedàt / yatra punarmadhuparkaprà÷anàdau àvçttividhistasyà eva kriyàyàþ, tatra sakçdeva mantraþ //10// 5 tasya bhedane 'numantraõam / ## (pa.7.khaü.,17-11) ## #<âpGs-Anà_17.11:># atha yadi tadudadhànàü bhidyate tat%% bhåmirbhåmi'mityetayà%% / kàlàntare dãrõa etadbhavati udadhànàntare 'pi tatsthànàpanne //11// ________________________ #<âpGs-Tàt_17.11:># yadi%%maõikaü syàttadà%%'bhåmirbhåmimagàt'ityetayà%% / etacca prakaraõàtkarmàïgameva //11// 6 pradhànàhutayaþ / ## (pa.7khaü.,17-12) ## #<âpGs-Anà_17.12:># catasraþ%% pradhànàhutayaþ"vàstoùpate pratijànãhi, vàstoùpate ÷agmayà, vàstoùpate prataraõo na edhi, amãvahà vàstoùpata"iti / tatràjyabhàgàntavacanenaiva tantrapràptissiddhà, yathà 'pàrvaõavadàjyabhàgànte'ityatra / kimagnerupasamàdhànàdivacanena?agniniyamàrta tu-yo 'gàre pacanàrtha pratiùñhàpito 'gniþ tasyaiva homàrthamupasamàdhànaü yathà syàditi / anyathà sarvapàkayaj¤àrthe aupàsana eva homaþ syàt / jayàdivacanaü sthàlãpàkapratiùedhàrtham / kà punaþ pràptiþ sthàlãpàkasya?kaspàntare dar÷anàt / kathaü punaþ jayàdivacanena sthàlãpàkasya pratiùedhaþ?utyate-sviùñakçtpratiùedhastàvat gamyate-uttarà àhutãrhutvà jayàdi pratipadyate na sviùñakçtpratiùedhastàvat gamyate-uttarà àhutãrhutvà jayàdi pratipadyate na sviùñakçtamiti / sa ca sthàlãpàkeùu bhavati / atasyatatpratiùedhadvàreõa sthàlãpàkapratiùedha evàyaü sampadyate //12// ________________________ #<âpGs-Tàt_17.12:># %%÷catasraþ pradhànàhutãþ tà÷ca 'vàstoùpate pratijànãhi'(tai.saü.3-4-10) iti dve, 'vàstoùpate prataraõo naþ'iti dve / àjyahaviùñvàcca tantravidhànam / àjyabhàgànta iti vacanaü tvàjyabhàgànantarameva pradhànahomàþ, nànyadarthakçtyamapãti kramàrtham / kecit-'pàrvaõavadàjyabhàgànte'(àpa.gç.18-6) itivadàjyabhàgànta ityanenaiva tantrapràptau siddhàyàü 'agnerupasamàdhànàdi'iti vacanaü svamatena pratiùñhitaþ pacanàgnireveha homàrtha ityevamarthamiti / tadayuktam , 'karmasmàrta vivàhàgnau kurvãta pratyahaü gçhã' / (yà-smç.1-97) iti sarvasmàrtahomànàmavi÷eùeõa aupàsanavidhànàt, asya såtrasyoktavidhayànyàrthatvàt, asmàdãyànàü gçhyàntarãyàõàü caupàsana eva vàstuhomàcàràcca //12// 7 gçgasya pariùecanam / ## (pa.7.kha.,17-13) ## #<âpGs-Anà_17.13:># pariùecanàntavacanaü ànantaryàrtham / tantra÷eùaü samàpyàgàrasya pariùecanameva kartavyam / nànyadvai÷vadevàdikamiti / %%'÷ivaü ÷iva'mityanena / %%na hastena / paribhàùayaiva siddhe pradakùiõamiti vacanàt pariùecanamidamekameva pradakùiõaü triguõãbhåtaü sakçdupàttenaivodakumbhena saütatamavicchinnaü kartavyam / mekhalayà parivyàõavat trãõi pariùecananãti siddhaü bhavati / %%iti vacanamagàràt bahiþ pariùecanaü mà bhåt / abyantarameva yathà syàditi / %%gçhaü,%%÷ayanade÷aþ / %% yugmàn bhojayedapåpàdibhiþ / iti÷abdaþ samuccayàrthaþ //13// iti hagadattaviracitàyàü gçhyasåtravçttàvanàkulàyàü saptada÷aþ khaõóaþ // ________________________ #<âpGs-Tàt_17.13:># pariùecanànta%%'÷ivaü ÷ivam'ityanena%%udakumbhena sakçdupàttena%% na bahiþ%% %% / iti÷abdassamuccayàrthaþ / saktånàü tu bhojanàtpràgeva upayogaþ, na madhye loka- prasiddhyabhàvàt / '÷ucãn mantravataþ sarvakçtyeùu bhojayet'(àpa.dha.2-15-11) iti siddhasya bhojanasya punarvacanamapåpàdiguõaviddhyartham //13// iti ÷rãsudar÷anàcàryaviracite gçhyatàtparyadar÷ane saptada÷aþ khaõóaþ / aùñàda÷aþ khaõóaþ / 1 bàlagrahagçhãtasya kumàrasya tannivartakaü karma / #<÷vagrahahãtaü kumàraü tapoyukto jàlena pracchàdya kaüsaü kiïkiõiü và hràdayannadvàreõa sabhàü prapàdya sabhàyà madhye 'dhidevanamuddhatyàvokùyàkùànnyupyàkùeùåttànaü nipàtya dadhnà lavaõami÷reõà¤jalinottarairavokùetpràtarmadhyandine sàyam // âpGs_18.1 //># (pa.8.khaü.18-1) ## #<âpGs-Anà_18.1:># bahavo bàlagrahàþ divasamàsasasamàdikàþ / tatra yena gçhãtaþ ÷vavacceùñate sa%<÷vagrahaþ>% / tena vagçhàtaü kumàraü, pulliïganirde÷àt kumàryàna bhavatãtyeke / %%kartà pitetyeke / yaþ ka÷cidityanye / tapo brahmacaryàdi / yàvatà tapasà siddhaü manyate tàvat kçtvetyarthaþ%%matsyagrahaõaü tena%% / %%prasiddhaü / %% ghaõñàvi÷eùaþ / tayoranyataraü hràdayan anyatarasya dhvaniü kàrayan kenacidanyena / svayaü kumàraü gçhãtvà%%chadãrapohyamàrga kçtvà tenetyarthaþ / kiü tat sthànam?sabhà, tasyà madhye '%%yatra kitavà dãvyanti taü prade÷aü%%tatràkùànnivapati / akùà÷÷àràþ / vibhãtakà ityanye / tàn pçthu prathayitvàpvenamuttànaü%%÷àyayati / tato %%rmantraiþ 'kårkurassukårkura'ityàdibhiþ '÷vànamicchvàdanna puruùaü chat'ityantaiþ / pratimantramavokùaõam / tatràditastisra çcaþ, tato yajuùã dve 'tatsatyaü, vigçhyabàhå'iti tataþ pa¤carco 'vibhranniùka¤ce'tyàdyàþ, tato yajurekaü '÷vàna'miti, evamekàda÷aite mantràþ / yàvat karma samàpyate tàvat saüsakiïkaõyoranyatarasya hràdanam / evametatkarma jàlapracchàdanàdavokùaõàntaü trisandhyaü kartavyam //1// ________________________ #<âpGs-Tàt_18.1:># yena gçhãtaþ kumàraþ ÷veva nadati, ÷vavadvà ceùñate sa ÷vagrahaþ / tena gçhãtaþ%<÷vagrahagçhãtaþ>%, pi÷àci÷unà và daùñaþ / %% yàvanmanastoùamana÷anàdiyuktaþ pitrãdiþ kartà / %%matsyagrahaõasàdhanam / %% lohaghaõñàü%%puruùàntareõa dhvànay%%kuóyàdyapohya màrga kçtvà / adhidevanaü yatra dãvyanti kitavàþ / akùàn vibhãtakaphalàni / kecit-÷àrà iti / %%'kårkurassukårkuraþ'ityàdibhiryajurda÷amaiþ / yadvaikàda÷abhiþ / tasmin pakùe àditastisra çcaþ tataþ 'tatsatyaü yattvendraþ'vigçhya bàhå iti dve yajuùà tato 'bibhranniùkam'iti pa¤carcaþ / tataþ '÷vànam'ityekàda÷aü yajureveti vibhàgaþ / avokùaõaü ca sarveùàü mantràõàmante sakçdeva / kecit-dvaùñopakàrakatvàt pratimantramiti / evametajjàlapracchàdanàdyavokùaõàntaü pràtaràdiùu triùu puõyàhavi÷eùeùu kartavyam / avokùaõaparyantaü ca hràdanam //1// ## (pa.8.khaü.,18-2) ## #<âpGs-Anà_18.2:># %%arogaþ, roganivçttirasya prayojanamityarthaþ / kiü siddhaü bhavati?yadi bhaiùajyena kumàro 'gadaþ syàt na tatredaü kartavyamiti / anyathà kumàra syàsmin roge piturnaimittikamidamava÷yaü kartavyaü vij¤àyeta gçhadàheùñyàdivat . evaü bruvatàü doùaþ yakùmagçhãtàmanyàü vetyetatprakàràntareõa roga÷àntàvapi kartavyaü syàt . tasmàdidamanyate prayojanam / evametasmin karmaõi triùu kàseùu kçte kumàro 'gado bhavati / yadi na bhavati punarapi tapoyuktena kartavyamiti //2// ________________________ #<âpGs-Tàt_18.2:># iha ca '÷aïkhinam'ityatra phalavacanaü, sarvatra ÷rutitor'thato vàvagatasya kàminaþ karmopade÷aþ sàmarthyàtphalasiddhyavagamaparyanta iti pradar÷ayitum / tena 'yakùmagçhãtàm'(àpa.gç.9-10) ityàdau phalavacanàbhove 'pyupado÷aþ kàmyasiddhiparyanta eva / kecit- evametasmin karmaõi trisandhyaü kçte, agado bhavati / yadi na bhavati tadà punarapyetatkarma kartavyaü, yàvadagado bhavati iti / naitat, svàbhimatàbhyàsabodhaka÷abdàbhàvàt //2// #<÷aïkhinaü kumàraü tapoyukta uttaràbhyàmabhimantryottarayodakumbhena ÷irasto 'vanayetpràtarmadhyandine sàyam // âpGs_18.3 //># (pa.7.khaü.,17-3) ## #<âpGs-Anà_18.3:># ÷aïkho nàma grahaþ kumàràõàü bhayaïkaraþ, yena gçhãtaþ ÷ahkhavannadatãti / tena gçhãtaü%<÷aïkhinamuttaràbhyàü>%ete te pratidva÷yete ityetàmyàmçgbhyàü%% udakuübhena%<÷irasto 'vanayet>%, abhiùi¤ceduttarayarcà 'çùirbodhaþ prabodha'ityetayà evametadabhãmantraõàdi triùu kàleùu kartavyam //3// ________________________ #<âpGs-Tàt_18.3:># ÷ahkho 'pi grahaþ yena gçhãtaþ ÷aïkhavannadati tadgçhãta%<÷÷aïkhã / uttaràbhyàü>%'ete te pratidç÷yete'ityetàbhyàü%% 'çùirbodhaþ prabodhaþ'itye tayà%<÷irasto 'vanayet>%÷irasyabhiùi¤cet,%%trisandhyam //3// ## (pa.8.khaü.,18-4) ## #<âpGs-Anà_18.4:># pårvavadasya prayojanam //4// ________________________ #<âpGs-Tàt_18.4:># uktartham //4// atha sarpabaleryasmin kàle yena vidhinopakramastamàha-- 18 sarpabaliþ - 1 tadupakrame sthàlãpàkaþ / #<÷ràvaõyàü paurõamàsyàmastamite sthàlãpàkaþ // âpGs_18.5 //># (pa.7.khaü18-5) ## #<âpGs-Anà_18.5:># atha sarpavalirnàma karma nityaü saüvatsare saüvatsare kartavyamupadi÷yatetasya ÷ràvaõyàü paurõamàsyàmàrambhaþ màrga÷ãrùyàmutsargaþ / tasyopakrame %<÷ràvaõyàü paurõamàsyàü astamite>% àditye %%bhavati / asatyapi nakùatrayoge ÷ràvaõasya màsasya paurõamàsã ÷ràvaõãtyucyate lakùaõayà / tatra ÷lokaumeùàdisthe savitari yoyo dar÷aþ pravartate / càndramàsàstadantà÷ca caitràdayà dvàda÷a smçtàþ // teùu yà yà paurõamàsã sà sà caitryàdikà smçtà / kàdàcitkena yogena nakùatrasyeti nirõayaþ // iti // tatra sàyamàhutiü hutvà sthàlãpàkakarma pratipadyate pàrvaõenàto 'nyànãtyuktaü, paurõamàsyàü paurõamàsãti ca / ÷ràvaõyai paurõamàsyai saïkalpitàn vrãhin yavàn và nirupya pratiùñhitàbhidhàraõàntaü kçtvàgnerupasamàdhànàdi dvandvaü nya¤ci pàtràõi kiü÷ukapuùpairàragvadhamayasamidbhi÷ca saha //5// ________________________ #<âpGs-Tàt_18.5:># ÷ravaõena nakùatreõa yuktà paurõamàsã%<÷ràvaõã>% / ayuktàpãha vivakùità, nityatvàtsarpabaleþ / ÷ràvaõamàsasya paurõamàsãtyarthaþ / na tu ÷ràvaõamàsasya ÷ravaõanakùatram, ÷ràvaõasya paurõamàsãvi÷eùaõàrthatvàt, 'paurõamàsyàü (àpa.pa.2-20) iti vacanàcca / atha càndramasamàsànàü caitràdãnàü, paurõamàsãnàü ca caitryàdãnàü nirõayàrthau ÷lokau-- "meùàdisthe savitari ye ye dar÷aþ pravartate / càndrà màsàstattadantà÷caitràdyà dvàda÷a smçtàþ // teùu yà yà paurõamàsã sà sà caitryàdikà smatà / kàdàcitkena yogena nakùa6syeti nirõayaþ" // iti / tasyàü%<÷ràvaõyàü>%paurõamàsyàü,%%àditye, sàyaü homànte 'patnyavahanti'(àpa.gç.7-2) iti vidhità pratiùñhitàbhighàraõàntara %%kartavyaþ //5// 2 tatra kiü÷ukahomaþ / ## (pa.7.khaü.,18-6) ## #<âpGs-Anà_18.6:># sarva pàrvaõavadittyucyate-sthàlãpàkàdeva pàrvaõavajjuhoti, na kiü÷ukànãti / tena teùvavadànakalpo na bhavati / sviùñakçta÷càvadànaü tebhyo na bhavati / kiü÷ukaiþ samidho vyàkhyàtàþ / àjyabhàgàntavacanaü tantrapràpyartham / ÷ràvaõyai paurõamàsyai svàheti sthàlãpàkàdedhomaþ / %%'jagdho ma÷ka'ityàdibhistribhiþ / %% / palà÷apuùpàõi / palà÷ànàü kaõñakinàü puùpàõãtyanye / pratimantramittyucyate pratimantraü kiü÷ukànàü bahutvaü yathà syàditi / anyathà ekaikasya kiü÷ukasya homaþ pràpnoti, yathà samidhàm //6// ________________________ #<âpGs-Tàt_18.6:># tataþ%%vadagnerupasamàdhànà%%agnimukhànta ityarthaþ;sarveùvauùadhahaviùkeùu tantravatsu karmasu agnimukhasya vihitatvàt / %<÷thàlãpàkàdvi>%dhivadavadàya '÷ràvaõyai paurmamàsyai svàhà'iti hutvà 'jagdho ma÷akaþ'ityàdibhistribhiþ%% palà÷asya puùpàõi juhoti / kecit-palà÷asådç÷asya kaõñakinaþ puùpàõãti // etàni ca vasanta eva saïgçhãtavyàni / atra cà¤jalessaüskàraþ upastaraõàdiravadànadharmaþ,kiü÷uka÷eùàdapi sviùñakçte samavadànam / a¤jalerapi darvyà saha lepà¤janaü ca bhavatyeva;mukhyena dharmapravçtteruktatvàt / vipratiùiddhaü tvanyaþ kuryàt / kecita-a¤jalihomà làjahomavadyàvaduktadharmàõa eveti //6// 3 àragvadhasamiddhomaþ / ## (pa.7.,khaü.18-7) ## #<âpGs-Anà_18.7:># %<àragvadho>%ràjavçkùaþ / yasya suvarõavarõàni puùpàõi aratnimàtràõi phalàni / uttaràbhistisçbhiþ çgbhiþ 'indra iti jahi danda÷åka'mityàdibhiþ / samidha àdadhàti juhoti và / sarvathà svàhàkàràntà mantràü //7// ________________________ #<âpGs-Tàt_18.7:># atho %%'indra jahi danda÷åka'ityàdibhiþ pratyçcam / %<àragvadhamayyassamidhaþ,>%àragvadhavikàràssamidhaþ / kim? juhotãti sambandha- / tenàtra samidhàü màntravarõikadevatodde÷ena tyàgaþ kartavya eva //7// 4 àjyàhutayaþ / #<àjyàhutãruttaràþ // âpGs_18.8 //># (pa.7khaü.,18-8) ## #<âpGs-Anà_18.8:># %%÷catasra%<àjyàhutã>%rjuhoti tatsatyaü yatte 'màvàsyàyàü, 'namo astu sarpebhya'iti tisraþ //8// ________________________ #<âpGs-Tàt_18.8:># %%÷catasraþ 'tatsatyaü yatte 'bhàvàsyàyàm'ityekà, 'namo astu sarpebhyaþ'iti tsra÷ca //8// ## (pha.7khaü.,18-9) ## #<âpGs-Anà_18.9:># evametà ekàda÷a pradhànàhutãrhutvà sauviùñakçtaü ca sthàlãpàkàdeva hutvà tato jayàdi pratipadyate kiü÷ukaprabhçtãnàmapyàhutãnàü pràdhànyaj¤àpanàrthamidaü nacanam / anyathà paurõamàsyàmastamite sthàlãpàka iti vihitatvàt paurmamàsyàü paurõamàsãti ca tasya devatàbhidhànàdar÷akarmakatvàcca kiü÷ukànàü pradhànatvaü na gamyeta / tata÷ca pàrõavadupahomàntaü kçtvà tataþ kiü÷ukàdãnàü hemaþ pràpnoti //9// ________________________ #<âpGs-Tàt_18.9:># etacca vacanaü jayàdipràpyartham, sthàlãpàkakiü÷ukasamidàjyàhutãnàmekada÷ànàü pràdhànyatràpanàrtha ca / jayàdyanantaraü sviùñakçdityuktameva // 9 // 5 gçhàdã÷ànyàü di÷i sthaõóilaü kalpayitvà tatra saktunivàpaþ / ## (pa.7khaü.,18-10) ## #<âpGs-Anà_18.10:># pariùecanàntavacanamànantaryàrtham / pariùecanànte upaniùkramaõameva nànditi kiü siddhaü bhavati ?tena sarpiùmatà bràhmaõaü bhojayet'ityàderutkarùassiddho bhavati / %%÷abdamakurvan%% dapàtramiti saübhàràþ / upalipto bhåmibhàgaþ sthaõóilam / kalpayitveti vacanàt svayameva kalpanaü nànyaiþ kalpitasya parigrahaþ / tatreti vacanàt sthaõóilasya madhye baleràyatanaü bhavati / ÷loka÷ca bhavati-- pràcãþ pårvamudaksaüsthaü dakùiõàrambhamàlikhet / athodãcãþ purassaüsthaü pa÷cimàraübhamàlikhet // apare tu pràcãnànàü dakùiõata àrambhamicchanti / (pràcãþ pràgàyataþ evamudãcãþ udagàyatàþ kramasya vivakùitatvàt) / prathamaü pràcãstata idãcãþ / ekaü cedaü lekhàkaraõaü nàma karma 'purastàdidagvopakramastathàpavargaþ'ityuktam / tatreha pràgupakramasyàsaübhavàt udagupakramaþ pràgapavargaþ / etena 'yatra kvacàgni'miti etallekhàraõaü vyàkhyàtam / evaü lokhà likhitvàdbhirupaninayati tàsàü samãpe apo ninayati sarvadevajanebhyo dadàti yathàpitçbhyaþ piõóadàne / tatastàsu lekhàsåttarayarcà 'namo 'stu sarpebhyo ye pàrthivà'ityetayà saktånnivapati hastena darvyà và, à÷valàyanake dar÷anàt / tàsviti vacanaü tàþ sarvà lekhàþ yathà balirvyàpnuyàdityevamartham //10// ________________________ #<âpGs-Tàt_18.10:># atha tantra÷eùaü samàpya,%%ttaratropayokùyamàõàn saktavàdãnàdàya,%% %% pãñhe dakùiõasyà àrabhya%%pratãcyà àrabhya%%paninãya tàsu ùacisu lekhàsu lekhanakpameõottarayà 'namo astu sarpebhyo ye pàrthivàþ'ityàdikayà 'baliü hariùyàmi'ityantayàü%% / sakçdeva mantraþ / na ca svàhàkàraþ;ajuhoticeditatvàt, namaskàrasyàpi pradãnàrtatvàdityuktatvàcca / kecit-sarvàsu rekhàsu yathà yugapatyàpnuyàdvaliþ tathà nivapati //10// 6 tatràkùatàdãnàü nivapanam / ## (pa.7khaü.,18-11) ## #<âpGs-Anà_18.11:># %%akùatà akhaõóitàstaõóulaiþ kçtàþ sthagara¤co÷ãra¤ca gandhadravye etàni ùañ dravyàõi tàsu nivapati / iti ÷abdaþ samuccayàrthaþ tena sarvatra pårveõa mantreõaiva nivapane pràpte tåùõãmiti mantrapratiùdhaþ //11// ________________________ #<âpGs-Tàt_18.11:># %%sampuùñà iti dhànàvi÷e,õaü akhaõóitataõóulaiþ kçtà%%ityarthaþ / %%màpaõasthaü gandhagadravyam / anyàni prasiddhàni / iti ÷abdassamuccayàrtaþ / etàni ùañ dravyàõi tåùõã rekhasveva nivapati //11// 7 upasthànàntaraü gçhamàgatya tatpariùicya tato bràhmaõabhojanam / ## (pa.7.,khaü.18-12) ## #<âpGs-Anà_18.12:># evamevaitaü baliü saptabhirdravyairdatvà tatastàü balidevatàmupatiùñhate / uttarairmantraiþ"takùaka ve÷àleye"tyàdibhiþ aùñàda÷abhiþ / tebhya imaü balimahàrùamiti pårvasyà evottarasya pàdasya sannàmaþ na mantràntaram / vakùyati ña 'balimantrasya sannàmaþ'iti / evamupasthàya apaþ%%sarvatassi¤cati / nyuptasya baleþ prakçtatvàt / tato 'pratãkùaþ pçùñataþ apratãkùamàõaståùõãü vàgyataþ%% / pratyetya 'apa÷veta padà'ityetàbhyàü çgbhyàü udakuübhena u%% nive÷anaü vàpariùicya%% sthàlãpàka÷ùàdibhiþ //12// iti ÷rãharadattaviracitàyàü gçhyavçttàvanàkulàyàmaùñàda÷aþ khaõóaþ //17// ________________________ #<âpGs-Tàt_18.12:># atha uttarairmantraiþ 'takùaka ve÷àleya'ityàdibiraùñàda÷abhiþ màntravarõikãü balidevatàmupatiùñhate / tatra ca 'ojasvinã nàmàsi' ityàdiùu caturùu paryàyeùu da÷abhyaþ padebhya årdhva 'rakùità ya÷càdhipatiþ'ityàderanuùaïgaþ / tathà 'hetayo nàma stha'ityàdiùvapi pa¤casvekàda÷abhya urdhva 'vàtanàmaü tebhyo vo namaþ'iti àdeþ / yattumadhye-tebhya imaübalimahàrùamiti tatpårvasyà eva baliharaõàrthàyà çcaþ uttarabhàgasyotsarjanàrthaþ sannàmaþ / vakùyati hi tatra 'ahàrùamiti balimantrasya sannàmaþ'(àpa.gç.19-4)iti / atha nyaptaü balimadbhiþ pariùicya tamapratãkùamàõaþ tåùõãü vàgyato gçhànpratyetya 'apa ÷veta padà'ityetàbhyàmityàdi yathàsåtraü karoti / tatràti bràhmaõabhojanavacanaü kramàrtham / upanayanavadbhuktavadbhirà÷ãrvacanam //12// iti ÷rãsudar÷anàcàryaviracite gçhyatàtparyadar÷ane aùñàda÷aþ khaõóaþ // ekonaviü÷aþ khaõóaþ / 8 kumàràõàü bali÷iùñadhànàprà÷anam / ## (pa.7.,khaü.18-1) ## #<âpGs-Anà_19.1:># baliharaõa÷iùñàþ%%ye prà÷ane samarthàþ / kumàrãõàmapi prà÷anameka÷eùa nirde÷àt // 1 // 9 màrga÷ãrùãparyantaü pratidinaü baliharaõam / ## ________________________ #<âpGs-Tàt_19.2:># %%yà baliharaõa÷iùñàþ%% / ke?÷iùñàssàmarthyàt //1// 10 màrga÷ãrùyà sthàlãpàkavidhànam / ## (pa.7khaü.,18-2) ## #<âpGs-Anà_19.3:># yadidaü baliharaõaü vàgyatassaübhàrànàdàyetyàdyapratãkùamàõaståùõãmityetadantaü (àpa.gç.18-10-12) tadasmàt karmaõa%<årdhvamàmàrga÷ãrùyàþ parvaõa÷caturùu màseùu yadasãyasyà>%nnavi÷eùasya%%kartavyam / yadyadannama÷anàrtha gçhe kriyate tada÷anãyam / agàrapariùñanàdistu sthàlãpàkasyaiva ÷eùaþ, na baleþ / tenaitadiha vidhãyat / yadyapyà¤janàdãnyalaïkaraõàrthani nàbhyavahàryàõi tathàpi"tàsåttarayà saktån nivapati / tåùõãü saüpuùkàþ dhànà"ityàdi sarveùàü tulyà cedanà / mantre ca tulyavadabhidhànaü tebhya imaü baliü hariùyàmi iti / tasmàt saptàpi balidravyàõi / teùàü sarveùàmayaü pratyàmnàyo nàditastrayàõàmeva / apàü tu na bhavati, codanàbhedàt / upaninãya pariùicyeti / evaü÷abdaþ kàlavidhànàrtaþ / yathàtràstamite baliharaõaü, evaümata årdhvamapyastamite kartavyamiti / etaüsabhdastu dharmavidhànàrtaþ / etaü balimevaüdharmakamiti / nacànyatareõaivobhayasiddhiþ / yadi hyeva÷abda ubhayàrthassyàt ràtrau pàrvaõaþ pràpnoti / katham?ràtràvàgneyasthàlãpàka utpannaþ evamataårdhvamiti pàrvaõaþ / tathà yadyetacchabda ubhayàrthassyàt "parisaüvatsaràdupatiùñhadbhyaþ etatkàrya"miti ràtràvapacitiþ pràpnoti;samàvartane ràtràvutpannatvàdapaciteþ / tasmàdubhayàrta- mubhayaü vaktayam / evaü tàvat ràtrau sakçdvaliharaõamiti / apara àha-ubhayoþ kàlayoþ baliharaõamiti / katham?yada÷anãyasyeti vacanàt yada÷anãyasyeti vacanàt yadyadannama÷anàrtha yadà kriyate tasya tasya tadà kartavyamiti hi tasyàrthaþ / dvayo÷ca kàlayora÷anam;kàlayorbhojanamiti vacanàt / tata÷ca yadà gçhamedhino yada÷anãyasya homà balaya÷cettyutpannasya vai÷vadevasya dvayoþ kàlayoþ pravçttiþ evamasyàpi / spaùña¤caitadà÷valàyanake"sarpadevajenabhyassvà- heti sàyaü pràtarbaliü haredà pratyavarohaõàt (à÷va.2-1-14) iti / asmin pakùa evaü÷abda uttaràrthaþ / %%vacanama- smin prathame baliharaõe dravyavikalpomà vij¤àyãti / àmàrga÷ãrùyà iti baliharaõasyàvasànakàlopade÷aþ / yadyevaü nàrtha etena / atrainamutsçjatãti (àpa.gç.19-5) vakùyati / prayojanamasya tatraiva vakùyàmaþþ2// ________________________ #<âpGs-Tàt_19.3:># %%asmàcchràvaõyàü kçtàtkarmaõa årdhvam / %<àmàrga÷ãrùyàþ>%yàvanmàrga÷ãrùã yàvadutsarjanaü tàvadityarthaþ / etamanantaracoditaü saktånàü sambandhinaü balim / evaü 'sambhàrànàdàya vàgyataþ pràcãmudãcãü và'ityàdi 'apratãkùaståùõãmetya' (àpa.gç.18-10....12) ityevamantetikartavyatàkamaharahaþ sàyaïkàle baliü haret / %% sambandhinamiti và÷abdasya vyavahitena sambandhaþ, yada÷anãyasyetyasya padasya dhànàdãnàü nivçttyarthatvàt / agàrapariùecanàdikaü tu sthàlãpàkasyaiva ÷eùo na baliharaõasya, bhinnade÷atvàt / kecit-ubhayoþ kàlayorbaliharaõam, yada÷anãyasyeti vacanàt, vai÷vadevavat a÷anasya ca 'kàlayorbojanam'(àpa.dha.2-1-20 itivacanenobhayakàlikatvàt, 'sàyaü pràtarbaliü haredà pratyavarohaõàt'(à÷va2-1-14) ityà÷valàyanavacanàcca / tathà etamiti÷abdasyaiva apekùitakçtsnadharmapràpakatvàt evamiti ÷abda uttarasåtràrtha iti / tanna;samabhivyàhçtasakalapadànàü sambhåyaikàrtha pratyayavirodhàt màrga÷ãrùyà baurõamàsyàmastamite sthàlãpàkaþ //3// (pa.7khaü.,18-3) ## #<âpGs-Anà_19.3:># ÷ràvaõyàü paurõamàsyàmityanenaitat vyàkhyàtam / evaü÷abda÷càtrànuvartate / yathedaü ÷ràvaõyàü karma kataü evaü màrga÷ãrùyàmapãti / tena 'pàrvaõavadàjyabhàgànta'ityàdeþ dhànàþ kumàràn prà÷ayantã'tyantasya kçtsnasya kalpasyàtra pravçttiþ / etàvannànàmàrga÷ãrùyai paurõamàsyai svàheti sthàlãpàkasya homaþ / ÷ràvaõyàü paurõamàsyàü iti prakçte punaþ paurõamàsyàmityucyate j¤àpanàrtham tatpaurõamàsãgrahaõamasmin prakaraõe nànuvartate iti / tena pårvasåtre àmàrga÷ãrùyà iti karmàvadhitvena na gçhyate / yattatra coditamanena såtreõa na kàlaþ / tena màrga÷ãrùyà paurõamàsyàmahani yada÷anãyasya baliharaõaü bhavati / kàlavàcitve tu na pràpnoti yadi ca maryàdàyàmàkàraþ / atha tbhividhau, astamite 'piyada÷anãyaü tasyaiva pràpnoti / iùyate càstamite sthàlãpàkakarmaõi saptarbhirdravyairba- liharaõamahani ca yada÷anãyasya / tasmàt pårvatra karmaõyapade÷o yathà syàt, kàlasya vyapade÷o mà bhåditi paurõamàsyàmiti vi÷eùaõam / eva¤ca yada÷anãyavacanenobhayoþ kàlayorbaliharaõamiti yaduktaü tadeva sthitaü bhavati / astamita ittyucyate-ahanimà bhåditi / evamityasya dharmapràpaõe kàlavidhau cobhayatra ÷aktirnàstãtyuktam //3// ________________________ #<âpGs-Tàt_19.3:># ÷àkàïkùatvàdevaü÷abdo 'nuvartate / yathà ÷ràvaõàyàü%%kçtaþ evaü%%kartavyaþ / patnyavahantãtyàdi dhànàprà÷anàntaü kçtsnaü karmànuùñheyamityarthaþ . sthàlãpàkahome tu'màrga÷ãrùyaipaurõamàsyai svàhe'ti vi÷eùaþ //3// ## ## #<âpGs-Anà_19.4:># %% åhaþ-hariùyàmãtyasya sthàne ahàrùamiti / yadyapyayaü sannàmastasminneva mantre pañhitaþ tathàpyasatyasmin vacane baliharaõamantre caturthapàdasya pçthagviniyogàbhàvàt catuùpàdà sà vij¤àyeta / tasmàt sannàmavidhiràrabhyate / tripadaiva sà tasyà eva tçtãyasya pàdasya sannàmo 'yamuttamaþ pañhitaþ tasyaiva viniyogakàlo na pràgiti / ki¤ca kçtsnamevaitat karma dhànàprà÷anàntaü sthàlãpàka÷abdena gçhyate etacca dar÷itaü bhavati / baliharaõasyottarasåtre prayojanam //4// ________________________ #<âpGs-Tàt_19.4:># uktàrthametat //4// 11 sarpabalerutsargaþ / ## (pa.7.khaü.,18-5) ## #<âpGs-Anà_19.5:># atra màrga÷ãrùasaüj¤ake karmaõyenaü balimutsçjati / evamityanena vacanena ÷ràvaõãvidhànasya kçtsnasyàtidiùñatvàdasyàpi sthàlãpàkasya ÷eùatvena baliharaõapràptiþ / tatra ÷ràvaõyàmityavadhiþ kalpeta / tasmàt màrga÷ãrùa÷eùasya ahàrùamityeva vidhiþ / ÷iùñasya baleþ pratiùedhàrthamidam / àmàrga÷ãrùyà ityetattu ÷ràvaõa÷eùasya balekhasànavidhànàrtham //5// ________________________ #<âpGs-Tàt_19.5:># atràsminnutsarjane kçte, enamaharagaþ kriyamàõaü balimutsçjati / na càyamàtyantika utsargaþ,nityatvena sarpabalessaüvatsare samvatsare kartavyatvàt //5// ## (pa.7.khaü.,18-6) ## #<âpGs-Anà_19.6:># etiratra prà÷anàrthaþ / agre prathamaü ayanaü yatra tat%<àgrayaõam>% / agràyaõamiti pràpte chàndaso dãrghavyatyayaþ / tat karma vakùyate-tatra anàhitàgnigrahaõamàhitàgneraupàsanavataþ ÷rautenàgrayaõena saha samuccayapratiùedhàrtham / tena pàrvaõàdiùu samuccayo bhavati / tatra smàrtasya karaõe 'bhyudayaþ / akaraõe na pratyavàyaþ / àgrayaõamiti nàmnà ÷rautàgrayaõasya dharmàþ pràpyante / nàniùñvàgrayaõenàhitàgnirnavasyà÷nãyàditi / (àpa.÷rau.6-29-2) varùàsu ÷yàmàkairyajeta, ÷aradi vrãhibhiþ, vasante yavaiþ, yathurtu%%yavairiti ca //6// ________________________ #<âpGs-Tàt_19.6:># upadi÷yata iti ÷eùaþ / atrànàhitàgnergrahaõaü sa÷eùàdhànino 'pyàhitàgnernedaü smàrtamàgrayaõaü ÷raitena samuccetavyamityartham / aupàsanahomàdestu agnihotrahomàdinà samuccaya eva / piõóapitçyaj¤o màsi÷ràddhaü ca àhitàgnyanàhitàgnyorubhayorapi samuccetavye / 'so 'yamevaüvihita evànàhitàgneraupàsane'(àpa.÷rau.6-28) iti vacanàt, pitçyaj¤e tu nirrvatya vipra÷candakùaye 'gnimàn / piõóànvàhàryakaü ÷ràddhaü kuryànmàsànumàsikam // (ma.smç.3-122) iti manuvacanàcca / sarvàdhãnino 'pi màsi÷ràddhaü homavarja kartavyameva upad÷amataü tu-sa÷eùàdhànina÷càhitàgne / pàrvaõayoraupàsanahomasya ca nivçttiþ;dar÷apårõamàsàbhyàmagnihotreõa ca kçtàrthatvàt, kàlaikyena virodhàcceti / àgrayaõamiti karmanàmadheyam, yena karmaõà agre navadravyaü devàn pràpayatãti / yatkarmakçtveva vàgrayaõaü prathamàyanaü navànnaprà÷anapràptirbhavatãti //6// 19 àgrayaõasthàlãpàkaþ - 1 navavrãhyàditaõóulaiþ pakvairàgrayaõànuùñhànaü, tata odanapiõóasyàgàraståpa udvedhanavidhiþ / ## (pa.7.khaü.,18-7) ## #<âpGs-Anà_19.7:># navànàü vrãhãõàü yavànàü và aupàsane ÷rapayitvà pratiùñhitamabhighàryàgnimupasamàdhàya saüparistãya tåùõãü samantaü pariùicya durvã saümçcya sthàlãpàkàdupaghàtaü catasra àhutãrjuhotyàgrayaõadevatàbhyaþ sviùñakçccaturthàbhyaþ-indràgnibhyàü svàhà / agnãmdràbhyàmiti và / tato v÷vebhyo devebhyaþ, tato dyàvàpçthivãbhyàü, agnaye sviùñakçta iti / pårvavat pariùecanam / etàvadeva karma nànyat ki¤cit, pàrpakàbhàvàt / kecit sarva kurvanti / tataþ taõóulànàü mukhaü pårayati / atra taõóula÷abdaþ odanàvayaveùu pulàkeùu vartate / yathà mekùaõe taõóulà ityatra / tena haviùa÷÷eùàdavadàya påraõam / anye ÷uddhàneva taõóulànicchanti / tàn gãrtvà bhakùayitvà'camya tata odanapiõóaü saüvartayàti prayatnena sampàdayati / yathà ståpe udvidhyamàno na saü÷ãryati tathà saüvartya tamagàraståpe udvidhyet-%%'parameùñhyasã'tyanena årdhva vidhyet yathà ståpe nipatatati / ståpaþ pçùñavaü÷aþ / viddhedityapapàñhaþ, chàndaso và / àgrayaõavacanàdeva siddhe navànàmiti vacanamanàhitàgnernavànàü sthàlãpàka eva yathà syàt / anye kalpà ÷rautadçùñà mà bhåvanniti / sviùñakçccaturthavacanaü somanivçtyartham / tena ÷yàmàkànàü veõukànàü veõuyavànàü càgrayaõaü anàhitàgnerbhavati //7// ________________________ #<âpGs-Tàt_19.7:># navànàü vrãhãõàü yavànàü và sambandhinàü patnyavahantãtyàdividhinà%%÷rapayitvàgnerupasamàdhànàdyagnimukhànte kçte àgrayaõapradhànadevatàbhyaþ ÷raute coditàbhyaþ%%sviùñakçccaturtho yàsàü tàbhyo juhoti / tatra prathamamindràgnibhyàü agnãndràbhyàü và svàheti juhoti / tato vi÷vebhyo devebhyassvàheti / tata÷ca dyàvàpçthivãbhyàü svàheti tana ÷cànyayesviùñakçtesvàheti / sarvatra ca svenaivàvadànadharmeõa / atha lepayorityàditantra÷eùasamàptiþ / nanu-÷raute 'àgneyamaùñàkapàlaü nirvapati puràõànàü vrãhãõàü'ityagniþ prathamadevatà / tatkathamihendràgnibhyàmagnãndràbhyàü và prathamàhutiþ?satyaü; sa tu tatràgniràïgadevatà, na pradhànadevatà;àgrayaõadevatàbhya iti ca pradhànadevatànàmeva sampratyayaþ;anyathà atiprasaïgàt / apradhànyaü càgneþ 'àgrayaõaü bhavati hutàdyàya'ityatrendràgnyàdadãnàmevopade÷àt aindràgnasya mukhyapradhànatve càmàvàsyàtantramiti tantrani- yamasyopapatteþ,da÷ahuviùàü dve sviùñakçtaþ'ityatràgneyayorjyànuvàkyayorabhàvàcca / atra ca sviùñakçccaturthàbhya iti vacanaü ÷rautavadiha vrãhyàgrayaõena ÷yàmàkàgrayaõasya pàkùikã samànatantratà mà bhådityàvamartham / tenànàhitagnãnàü nànàtantrameva / varùàsu parvaõi somàya ÷yàmàkàgrayaõaü kartavyam, dravyadevatàkàlànàmanuktànàmapyàgrayaõanàmadheyàdavagatànàü àkàïkùitànàü svãkàre virodhàbhàvàt / ata eva nyàyàccharadi vrãhãõàmàgrayaõaü, vasante ca yavànàü parvaõyeva / kecit-sviùñakçccaturthavacanàhitàgneþ syàmàkàdãnàü veõuyavànàü càgrayaõameva na bhavatãti / tanna;akçtàgrayaõasya nava÷yàmàkàdya÷anàbhyupagame 'tiprasaïgàt, sviùñakçccaturthavacanasyoktàrtatvàcca // tatastantra÷eùe samàpte taõóulànàü mukhamàsyaü pårayati / taõóulà÷cà÷çtàþ, prasiddhatvàt / ÷çtà ityapare / 'ye mekùaõe taõóulà-'iti dar÷anàt / ÷çtapakùe huta÷eùàtpratipattyapekùàdupàdàya mukhapåraõam / tato nigãrya taõóulànàcàmati apassakçt pibatãtyarthaþ / karmàïgatayà cedamàcamanavidhànaü, prakaraõàt / suddhvàrthàcamanamapi 'àsãnastriràcàmet'(àpa.dha.1-16-2) ityàdyanekapadàrthànvitaü ÷àstràntarapràptaü kartavyameva / tata odanena huta÷eùeõa piõóaü saüvartayati yathà udvidyamàno na ÷ãryati tathà sudçóhaü karoti / tatastaü piõóamuttareõa yajuùà 'parameùñhyasi'ityanena udviddhet årdhva vikùipet / yathàgàraståpe pçùñhavaü÷e patati tathà viddhet / yakàralopa÷chàndasaþ //7// 20 hemantapratyavarohaõam - ## 1 pratyavaruhya navasvastare saüve÷anam / ## (pa.7.khaü.,19-8,9) ## #<âpGs-Anà_19.9:># hemantapratyavarohaõaü nàma karma nityaü saüvatsare saüvatsare kartavyam, tadupadi÷yate-hemante pràpte khañvàü vihàya palà÷asvastare ÷ete / hemantaü çtuü prati khañvàyà avarohaõaü%%,%%kartavyaü 'pratyavaråóho no hemanta'ityanena / kaþ punarasya kàlaþ? yasyàü vyuùñàyàü hemantaþ pravartate ÷arannivartate, sà ràtrirasya kàlaþ / (apara àha-màrga÷ãrùyà paurõamàsyàmastamite sthàlãpàkànte pratyavarohaõaü sarvaùàü prasiddhatvàditi / aneyo-màrga÷ãrùyà paurõamàsyàmityanuvartayanti) / tatra pratyavaruhya tata%%'pratikùatra'ityàdibhiþ pa¤cabhiþ%%navaiþ palà÷aiþ kaspite ÷ayanãye %%dakùiõàni pàr÷vànyadhaþ kçtvà%%÷erate / gçhamedhinaþ amàtyà÷ca putràdayaþ kumàrya÷càprattàþ / nityaseyaiva saüve÷anasya niyama- vidhirayam-ni÷àyàü yatsaüve÷anaü saüvapnàrtha tadasyàü ni÷àyàmeva kartavyamiti / pratyavarohaõantro 'pi tasminneva kàle vaktavyaþ //8// ________________________ #<âpGs-Tàt_19.9:># yasmin karmàõi hemante svaùñvàtaþ pratyavarohaõaü taddhemantapratyavarohaõaü nàma karmopadi÷yata iti ÷eùaþ / asmàdeva ca yaugikànnàmadheyàt 'pratyavaråóo no hemantaþ'iti mantraliïgàccedaü karma hemante prathamàyàü ràtrau kartavyamiti vidhiþ kalpyate / kecit màrga÷ãrùyà paurõamàsyàmastamite'(àpa.gç.19-3) ityanuvartanàttatredaü kartavyamiti //8// uttareõa yajuùà 'pratyavaråóho no hemantaþ'ityanena gçhasthaþ patnyàdaya÷ca navasvastare àruhya svaùñvàto hemante pratyavarohanti yàvaddhemantastàvatkhaùñvàü ÷ayyàü vimucya navasvastara eva ÷ayamihãti buddhiü kurvantãtyarthaþ / na punaþ pårvamadçùñàrtha khaùñvàmàruhya mantreõa svastaraü pratyavarohantãti / anantaramuttarairmantraiþ 'pratikùatre'ityàdibhiþ prathamaiþ pa¤cabhiþ / navasvastare navaiþ palà÷aiþ kalpite ÷ayanãye %% dakùiõàni pàr÷vànyadhaþ kçtvà prakchirasassaüvi÷anti //9// punarapi såtradvayena saüve÷anameva vi÷inaùñi-- 2 saüve÷anaprakàraþ / ## (pa.7.khaü19-10) ## #<âpGs-Anà_19.10:># teùàü saüvi÷atàü yaþ pità sa dakùiõa÷÷ete yà màtà sottarà / tayoranyonyàpekùa dakùiõottaratvaü"sàmàtyaþ pràk÷irà udaïmukhaþ"(à÷va-ga.2-3-6) ikatyà÷valàyanaþ / "mantravido mantràn japeyuþ'(a÷va.gç.2-3-9) iti ca //9// ava÷iùñà amàtyàsteùàü yo yo jyeùñaþ kumàraþ kumàrã và sa piturdakùiõataþ tadanantaro màturuttarataþ / tçtãyaþ prathamasya dakùiõataþ caturtho dvitãyasyottarata ityàdi / aneyo màturevottarato 'nujyeùñhaü saüve÷anamicchanti / sarve pràk÷rasaþ udaïmukhàþ mantravida÷ca mantràn japeyuþ / anantaravacanaü saü÷leùàrtham //10// ________________________ #<âpGs-Tàt_19.10:># %%dakùiõottaratvamanyonyàpekùam / %%putràdãnàü madhye yo yo jyeùñhaþ putro duhità và sa sa dakùiõo 'nantara÷ca, yo yaþ kanãyàn sa sa uttaro 'nantara÷ca;evamityatide÷àt / etaduktaü bhavati-yassarvajyoùñhassa màturuttaro 'nantaraþ,yo dvitãyo jyeùñhassa sarvajyeùñhasya uttaro 'nantara ityàdi / kecit-sarvajyeùñhaþ piturdakùiõastadanantarajyeùñho màturuttara ityàdãti //10// 3 utthàya pçthivyabhimar÷anam / ## (pa.7.khaü.,19-11) ## #<âpGs-Anà_19.11:># evaü saüvi÷ya ki¤cit suptvà saühàya sampårvo jahatiþ ÷ayanàduttthàyàsane dçùñaþ 'kali÷÷ayàno bhavati saüjihànastu dvàpara"iti / (aitareya bra.paü.7)uttthàyàcamyottaràbhyàü çgbhyàü 'syonà pçthivi''baóitthe'tyetàbhyàü syonàpçthivãdhyettàbhyàü pçthivãmabhimç÷anti / atra ca mantroccàraõaryogyànàmova, na tvamantravatàmapi vàcanam //11// ## (pa.7khaü.,19-12) ## #<âpGs-Anà_19.12:># evaü saüve÷anaü saühàyàbhimar÷anaü ca mantravat triràvartanãyamityarthaþ / pratyavarohaõaü tu sakçdeva / "udita àditye sauryàõi svastyayanàni ca japitvànnaü saüskçtya bràhmaõàn bhojayitvà svastyayanaü vàcayitve"(à÷va.gç.4-6-18) tyà÷va làyanaþ //12// ________________________ #<âpGs-Tàt_19.12:># evametatsaüve÷anàdi samantrakameva triràvartanãyam / kathaü punaþ udagayanapårvapakùàhaþpuõyàheùu kàryàõi (àpa.gç.1-2) ityahaþ puõyàhavidhàne sati, tadviruddhaüràtràvidaü kartavyamityupadi÷yate ?ucyate-naivàtra saüve÷enaü vidhãyate, yenedamahni puõyàhe syàt / kiü tarhi?yadeva ràgapràptaü ràtrau saüve÷anaü tadà÷ratya mantrà niyamà÷ca vidhãyante;yathà ràgapràptaü bhojanamà÷ritya upastaraõapràõàgnihotràdayaþ / yathà và 'payasvatãroùadhayaþ iti purà barhiùa àhartorjàyàpatã a÷nãtaþ '(àpa.÷rau.4-2-3) ityàdi / tena ràtràvevedaü karmetyupapannam / ante ca bràhmaõabhojanam-'÷ucãn mantravatassarvakçtyeùu bhojayet'(àpa.dha.2-15-11) iti vacanàt //12// athe÷ànabalirnàma nityaþ pàkayaj¤o mantràmnànakramapràpto vyàkhyàyate tasya ca sàmànyavidhisiddhodagayanàdireva kàlaþ;iha sarpabalivatkàlavi÷eùasyànupade÷àt / tata÷ca pratisaüvatsaramidaü karma nàvartanãyam;sakçtkçte kçta÷÷àstràrthaþ iti nyàyàt / kecit-÷àstràntaràt pratisaüvattsaramàvçttiþ sakçtprayoga÷ca vikalpyate / tathà ÷àstràntaràdeva gavàü ÷àntyarthaþ putràdikàmàrtha÷ca prayogaþ pratyetavya iti / 21 ã÷ànabaliþ - 1 sthàlãpàka÷rapaõam, gràmàdvahiþ gatvà sthaõóilakaraõaü ca / #<ã÷ànàya sthàlãpàkaü ÷rapayitvà kùaitrapatyaü ca pràcãmudãcãü và di÷amupaniùkramya sthaõóilaü kalpayitvàgnerupasamàdhànàdi // âpGs_19.13 //># (pa.7khaü.,19-13) ## #<âpGs-Anà_19.13:># atha ã÷ànabalirnàma pàkayaj¤o vakùyate ÷ålagava iti yasya prasiddhiþ gavàlambhanaü ca tatra ÷àstràntare coditama÷màkaü tu sthàlãpàkaeva / etàvat goràlambhasthànamiti niyamàt / nitya÷càyaü puruùasaü skàraþ na kàmyonaimittiko và / kàmanimittayore÷rutatvàt / sakçcca kartavyaþ kàlasaüyogàbhàvàt / kàlasaüyoge hyabhyàvçttirbavati / tasya kàlasya punaþ punassambandhàt / kaþ punarasya kàlaþ?÷aradi vasante veti ÷àstràntaram / àrdrayà kartavyamiti ca / udagayanàdiniyama÷càsmàkam / tatra phalgune màsi pårvapakùe aùñamyàrdrayàsampadyate so 'sya mukhyaþ kàlaþ / tena yakùyamàõo gçhe sthàlãpàkaü ÷rapayati aupàsane %<ã÷ànàya>%devàya saïkalpitamekaü,%% càparam / taissaha%% gràmàt bahi%%yatra yakùyamàõo bhavati tatra devayajanàya devagçhayo÷ca paryàptamekaü %%tasya pårvàrdhe aganyàyatanamullikhyàgniü pratiùñhàpyopasamàdhànàdi tantraü pratipadyate / dvandva pàtràõi, paridhayaþ //13// ________________________ #<âpGs-Tàt_19.13:># ã÷a ai÷varye"iti dhàtvathesmçteþ nirati÷ayamai÷varya yasya sa%<ã÷ànaþ>%praõavopàsanàdibhirupàsyo mahe÷vara ityarthaþ / tasmai %<ã÷ànàya>% %%homàdibhyaþ paryàptaü pàrvaõavadaupàsane %<÷rapayitvà,>% pratiùñhitàbhighàraõàntaü karoti / kecit-trãnodànàn kalpayitvàgnimabhyànãya tato bahiþ pratiùñhàpya trayàõàmabhighàraõamiti / tena%%ca sthàlãpàkaü laukikàgnau ÷rapayati, tasyànagnau pradeyatvàt / atha yathàrtha sambhàrànàdàya gràmàt%% %%gnikuñyàdibhyo 'laü%%, tasmin 'yatra kvacàgni'(à.dha.2-1-23) miti vidhinàgniü pratiùñhàpya,%%tantraü pratipadyate / tantravidhànaü ca kramàrthamityuktameva //13// 2 agneþ pa÷càt kuñãdvayakaraõam / ## (pa.7khaü.,19-14) ## #<âpGs-Anà_19.14:># tata agneþ pa÷càt dve kuñã karoti devàya devyai ca / pratyagdvàre pràgdvàre và / dakùiõottare udagapavargaþ / tayordevasya devyà÷ca pratikçtã kçtvà //14// iti ÷rãharadattami÷raviracitàyàü gçhyasåtravçttàvanàkulàyàü ekonaviü÷aþ khaõóaþ // ________________________ #<âpGs-Tàt_19.14:># agnimukhànte kçte apareõàgniü dve kuñã pràgdvàro udagaparge kçtvà //14// iti ÷rãsudar÷anàcàryaviracite gçhyatàtparyadar÷ane ekonaviü÷aþ khaõóassamàptaþ // viü÷aþ khaõóaþ / 3 dakùiõasyàü kuñyàmã÷ànàvàhanam / ## (pa.7khaü.,20-1) ## #<âpGs-Anà_20.1:># madhye jayaütasya pratikçtimàkà÷a eva kçtvà dakùimasyàmã÷ànamàvàhayati uttarayarcà 'à tvà vahanti'tyetayà / agnerupasamàdhànàdãttyuktatvàt pradhànàhutãnàü ca vakùyamàõatvàt àjyabhàgànte kuñãkaraõameva bhavati //1// ________________________ #<âpGs-Tàt_20.1:># athottarayà 'à tvà vahantu'ityetayà%%kuñyà%% / mårtimànihàgaccheti dhyàyet //1// 4 uttarasyàü devyàþ madhye ca jayantasya / ## ## (pa.7khaü.,20-2,3) ## #<âpGs-Anà_20.3:># %% devãü àvàhayati / madhye jayantamàvàhayati / laukikyà vàcà-àyàhi jayanta, jayantamàvàhayàmãti và / jayantaþ skandaþ / laukikyetyanucyamàne pårveõa mantreõàvàhanaü pràpnoti //2// ________________________ #<âpGs-Tàt_20.3:># tathottarasyàü kuñyàü%% 'àyàhi mãóhuùi'iti mãóhuùãmã÷ànasya patnãü àvàhayatãtyeva jaya karmàõamindraü //2// kuñyormadhye àkà÷e jayantamindrasånuü skandaü và 'àyàhi jayanta'ityàvàhayati / atra såtre anukktamapyaucityàdàvàhitebhya àsànàni dadàti //3// 5 àvàhitebhyor'dhyàdidànam, pradhànahomàþ, sviùñakçcca / ## (pa.7khaü.,20-4) ## #<âpGs-Anà_20.4:># (yena ÷abdena yeùu sthàneùu yena krameõàvàhanaü coditaü taddevatàkànyardhyàõi prayacchati) / pçthakpàtraiþ kalpitàni àrdhyatvàt puùpàkùataissaüyuktàni / ãsànedaü te arghyam, jayantedaü te arghyamiti / tato gandhapuùpaghåpadãpairabhyarcya tataþ sthàlãpàkàduddhçtya trãnodanàn kalpayati triùu pàtreùu devyai skandàya ca devàya homàrtha upahàràrtha ca / sthàlyàü ca bhåyàüsamodanama- va÷inaùñi bràhmaõabhojanàrtham / tatastànodanànagnisamãpamànãyyàpageõàgniü barhiùi pratiùñhàpayati dakùiõata uttaratomadhye ca / atra pratiùñhi- tàbhighàraõamå / tata uttarairmantraistribhiryathoóhaü trãnodanànupaspar÷ayati / svasvàmisambandhaü kàrayati / uttarairmantraiþ 'upaspç÷atu mãóhvàn'ityàdibhiþ / yathàdevatamabhimç÷ati 'idamagnerityàgneya'mitivat / evamupaspar÷ayitvà tata uttarairmantraissaptada÷abhiþ pradhànàhutãrjuhoti%% yenaudanena yasyai devatàyai tvatvasambandha upaspar÷anenopalakùitaþ tasmàt tasya juhotãtyarthaþ / tatra bhavàya devàye'tyàdibhiraùñàbhiþ devasyaudanàt / 'bhavasya devasya patnyai svàhe'tyaùñàbhiþ mãóhuùyàþ / 'jayantàya svàhe'ti jayanàtasya / evaü pradhànàhutãrhutvà tatas%% %%agnaye sviùñakçte suhuta'ityanenàgniü %%yajati / %%ttyucyate yathà svamodanebhyaþ pçthakpçthak sviùñakçnmàbhåditi / yadyapi sviùñakçto 'nantaramidamuktamupasthànàdi, tathàpi 'jayàdãnupajuhoti'ityatropa÷abda÷ravaõàt pradhànahomànantaraü jayàdayaþ / pariùecanànte upasthànàdi //3// ________________________ #<âpGs-Tàt_20.4:># atha%%pàdyàdãni pratyekaü svaissvairnàmabhirnamontaiþ%%prakarùeõa bhaktipurassaraü dadàti / udakagrahaõasya pradar÷anàrthatvàt dãpàntaü pradadàtãtyupade÷aþ / athe÷ànasthàlãpàkàduddhçtya%%triùu pàtreùu %% ã÷ànamãóhuùãjayantebhyo homàrtham balyarthaóhca / sthàlyàü ca bràhmaõànàü bhojanànàrtha bhåyàüsamodanamava÷inaùñi / tatastànodanànagnessamãpamànãya apareõàgniü pratiùñhàpayati / athaitànuttaraistribhirmantraiþ 'upaspç÷atu mãóhvàn'ityàdibhiryathàsaïkhyaü yathàdevatamupaspar÷ayati / asya copaspar÷anavidherdvitãyatçtãyayorodanayorapanãte÷ànadevatàkayormãóhuùãjayantàkhyadevatàntarasambandhavij¤àne tàtparyam, abyudayeùñyàdivat / prathame tvã÷ànasambandhasthàpane mãóhvacchabdasye÷ànavàcakatvàt / athottarairmantraiþ 'bhavàya devàya' ityàdibhissaptada÷abhiþ%%yo ya odano yasyà yasyà devatàyàssvabhåtastasmàttasmàdyathàliïgaü pàrvaõavadànadharmeõàvadà- ya pradhànàhutãrjuhoti / tatra 'bhavàye'tyaùñabhirã÷ànasyaudanàt / yuktaü caitat bhava÷arvàdi÷abdànàü ãsànavàcakatvàditi / 'bhavasya devasye'tyaùñàbhistu mãóhuùyàssvàt / 'jayantàye'ti jayantasya svàt / tatassarvatassarvebhyastribhya odanebhyaþ sviùñakçto 'vadànadharmeõa%% sahvadàya%%'agnaye sviùñakçte suhuta huta'ityanenàgniü %%juhoti / ataþ%% vacanaü àgrayaõamàsi÷ràddhàdivat sakçdevàvadàya sviùñakçditi ÷ahkàniràsàrtham //4// 6 devatàbhyaþ sahaudanànàü parõànàü dànam / ## (pa.7khaü.,20-5) ## #<âpGs-Anà_20.5:># %%'svastinaþ pårõamukha'ityanena upasthànaü ca mahàdevasya, tatpradhànatvàtka4maõaþ / 'pårõamukha' ityapi tasyaiva nirde÷aþ / pårmàhutibhiþ pårmamukhaþ / upasthàyatatauttarairmantraiþ"gçhapopaspç÷e, tyàdibhiþ aùñàda÷abhiþ%%parõàni mantrapratãtàbhyo devatàbhyo dadàti / tatra càditassaptabhiþ pratimantraü dve dve parõedadàti / aùñamena da÷adevasenàbhya iti vadan mantrapratãtà devatà dar÷ayati / tatra gçhapa iti mahàdevàbhidhànaü manyate gçhàn pàtãti / 'namo rudràya vàstoùpataya'iti ca mantràntaram / tasmàdanena devàya parõadvayaü tasyaivaudanàt / gçbapã devã, tasmàdanena mantreõa devyai dàtavyaü tasyà evaudanàt / %%ityàdayaþ, sarvagaõà devasyànucaràþ / tebhyo 'pi devakuñãsamãpe tasyàvodanàt parõadvayàni / %% bhåtagaõàþ / tebhyo 'pi sarpagaõavat / %% "yà àkhyàtà" ityasminnuttare mantre pratãtà uttarà devatàþ / tàbhyo dha÷a parmàni tenaiva mantreõa devasyaivaudanàt //4// ________________________ #<âpGs-Tàt_20.5:># %%'svasti naþ pårõamukha'ityanena agnimã÷ànaü vo pariùñhate / idaü ca yathàpàñhaü sviùñakçto 'nantaram / tato lepayorityàditantra÷eùasamàptiþ 'pariùecanàntaü kçtvà parõadànam'iti bhàùyakàravacanàt / kecit-upasthànàdi tantra÷eùasamàptiriti / tato yathàsvamodanebhya eva yàj¤iyeùu%%'gçhapopaspç÷a'ityàdibhissaptabhirdadàtãti sàmànyena vidhàya vi÷inaùñi%%mantreõa%%parõe iti / atha dve dve ityetadapavadati-da÷etyàdinà / devasye÷ànasya senàþ%%, tàbhyo da÷a parõàni dakùiõasyàü kuñyàü devasyaivaudanàdavadàya dadàti / tathà%%parõànyuttaràbhyo devasenàbhyaþ / uttarasmin mantre 'yà àkyàtà yà÷cànàkhyàtà'iti guõadvayavatyastà uttarà devasenàþ //5// ## (pa.7khaü.,20-5) ## #<âpGs-Anà_20.6:># pårvavaduttarairmantraiþ 'dvàràpospç÷e'tyàdibhiþ caturbhiþ parmàni deyàni%%kaikena dve dve ityarthaþ / atra%% devaþ dvàrapàlaþ / %%devã ca dvàràpàlà / %% 'pi devyà anucaràþ / %%jayantasyàbhidhànam / tebhyo yathà svamodanaistatra tatra dànam //5// ________________________ #<âpGs-Tàt_20.6:># pårva yathà 'gçhapopaspç÷a'ityàdibhirdakùiõettarakuñyormadhye ca svebhya evaudanebhyo dve dve parõe pratimantraü datte, evaü%%'dvàràpopaspç÷a' ityàdibhiscaturbhirdadyàt // atha prayogaþ-pariùecanànte kçte 'gçhapopaspç÷a'iti dakùiõasyàm / 'gçhapyupaspç÷e'tyuttarasyàm / 'ghoùiõaþ'iti madye / tata÷ca '÷vàsinaþ' iti dakùiõasyàm / 'vicinvantaþ'ityuttarasyàm / 'prapunvantaþ'iti madhye / tataþ 'sama÷nantaþ'iti dakùiõasyàm / etadantaü dve dve parõe / tato dakùiõasyàmeva 'devasenàþ'iti da÷a parõàni / tathaiva 'yà àkyàtàþ'iti da÷a parõàni / tasyàmeva tataþ punarapi tatraiva 'dvàràpopaspç÷a'iti dve parõe / 'dvàràpi'ityuttarasyàm dve 'anvàsàriõaþ'iti madhye dve / 'niùaïgin'iti dakùiõasyàü dve iti / atra yadyapi kecana mantrà avyaktaliïgakà bahuvacanaliïgakà÷ca, tathàpã÷ànamãóhuùãjayantà eva devatàþ / pramàõaü ca 'gçhapi''dvàràpi' 'niùaïgin'iti mantraliïgadar÷anam / 'da÷a devasenàbhyo da÷ottaràbhya, ityatra tu såtrakàravacanàddevasye÷ànasya senà devasenà eva devatàþ / mamakàràspadãbhåtasya ca putrabhçtyàdeþ påjàpi pitçsvàmyàdipåjaiva, putràdipåjàyàü satyàü pitràderahameva påjita iti mànasapratyakùodayàt / ata eva ca jàteùñessaüvalitàdhikàratvam / tasmàdiha devasyaudanàddevasenàbhyo dànaü na virudhyate / kecit-màntravarõikya eva devatàþ / tena gçhapeti devàya; 'rudraþ khalu vai vàstoùpatiþ'(tai.saü.3-4-10) iti ÷ruteþ / 'gçhapã'ti devyai / 'ghoùiõa'iti tu pa¤cabhirdevasyànucarbhyaþ sarùagamebhyaþ / à÷valàyanãyespaùñatvàt / tato 'devasenàþ'iti dvàbhyàü devasonàbhyaþ / 'dvàràpe'ti devasya dvàrapàlàya / dvàrapã'ti devyai dvàrapàlàyai / 'anvàsàriõa'iti devyà vasyà evànucarebhyaþ / 'niùaïgin'iti jayantàya, tasyàpyàvàhitasya balinà bhàvyatvàditi //6// 7 vçkùàgre parõapuñasthaudanasyà'sa¤janam / ## (pa.7.khaü.,20-7) ## #<âpGs-Anà_20.7:># atha tasyaivodanàt piõóaü ubhàbyàü hastàbyàü%%dçóhaü kçtvà parõaissyåtaiþ kçte %%taü ÷ikye kçtvottareõa yajuùà 'namo niùaïgiõa iùudhimate, ityanena vçkùa%<àsajati>%avasambayati //6// ________________________ #<âpGs-Tàt_20.7:># atha homabali÷eùebhyaþ tribhyaþ odanebhya upàdàya%%saüvartayati sudçóhaü karoti / ÷eùàõàü pratipattyapekùatvàt / kecit-jayantasyodanàditi / tatastaü piõóaü parmapuñe 'vadhàyottareõa yajuùà 'namo niùaïgiõa iùudhimate'ityetàvataiva mantrasamàmnàyagatena vçkùe kasmi÷cidàsajati ÷ikye kçtvàvalambayati //7// 8 atra rudrajapaþ / ## (pa.7.khaü.,8) ## #<âpGs-Anà_20.8:># atra asminkàle rudràn 'namaste rudra manyava"ityàdãnekàda÷ànuvàkàn japet / etaireva devamupatiùñhetetyarthaþ / (tatrottamasyànuvàkasyàdito da÷asvçkùu 'teùàü sahasrayojana'ityanu,ïgaþ / antatastrayo mantràþ 'namorudrebhyo ye pçthivyàü yeùàmannamiùavaþ''namo rudrebhyo ye 'ntarikùe yeùàü vàtaþ''namo rudrebhyo ye divi yeùàü varùamiùavastebhyaþ'ityàdi sarvatrànuùaïgaþ //7// //)// ________________________ #<âpGs-Tàt_20.8:># atràsminkàle / anye tu-atra vçkùasamãpa iti / rudran 'namaste rudra manyave'(tai.saü.4-5--1.) ityekàda÷ànuvàkàn japet càtussvaryeõa tatrottamànuvàke 'asmin mahati'ityàdiùvaùñasu 'teùàü sahasrayojane'(tai.saü.8-5-11)ityàdyanuùahgaþ / tathà 'namo rudrebhyo ye pçthivyàü yeùàmannamiùavastebhyaþ''namo rudrebhyo ye 'ntarikùe yeùàü vàta iùavastebhyaþ'namo rudrebhyo ye divi yeùàü varùamiùavastebhyo da÷a pràcãrda÷a dakùiõà'ityàdyanuùaïgaþ / 8 / ## (pa.7.khaü.,20-9) ## #<âpGs-Anà_20.9:># atha và prathamottamàbhyàmevànuvàkàbhyàmupasthànaü kartavyam //8// ________________________ #<âpGs-Tàt_20.9:># atha và rudràõàü%%vànuvàkau japet //9// atha pradhànahomakàla eva yatkartavyaü tadàha-- 9 agnerabhito gavàü sthàpanam / ## (pa.7.khaü.,20-10) ## #<âpGs-Anà_20.10:># %%håyamànamagnimabhito %%àtmãyàþ yathà%%sthàpane %% / anuvàtaü samãpa ityarthaþ / pradhànahomakàle ca... tadarthamevaitamityuktaü etaü håyamànamagnimiti //9// ________________________ #<âpGs-Tàt_20.10:># %% homàrta%%homàgnessamãpa ityarthaþ / %%svakãyàssthàpayatyanuvàtaü,%% gà homadhåmaþ%% / kecit-go÷àntyarthamapãdaü karmetyatraitat j¤àpakamiti //10// 10 gavàmavokùaõam / ## (pa.7.khaü.,20-11) ## #<âpGs-Anà_20.11:># tà gandhaissurabhicandanàdibhiravokùati darbhagrumuùñinà, na hastena / gurumuùñiþ grumuùñiþ chàndasa ukàralepaþ / sannakhena darbhamuùñinetyarthaþ / tatra homa kàlavacanaü prokùaõaü tasmin kàle //10// vçùàõaü vçùabhaü tamevàgre prokùati / yadyapyasàvupakrame na tiùñhet tathàpi ahgatvàt tasyaivàvokùaõam / agre tadartha eva kàlaþ / 11 / ________________________ #<âpGs-Tàt_20.11:># tà gandhai÷càndanàdinà yuktaiþ / %% darbhàõàü gurumuùñirdarbhagrumuùñiþ / ukàralopa÷chàndasaþ / sannakho dçóhamuùñirityarthaþ / tenàvokùati / tatra vi÷eùaþ-%%, vçùabhame %%evakàràttasminnavokùyamàõe 'nyà kàcidraurnàvokùyate / tato gocaràya gàþ prasthàpayati //11// 11 gavàü màrge kùetrapatiyàgaþ / ## (pa.7.khaü.,20-12) ## #<âpGs-Anà_20.12:># atha kùaitrapatyasthàlãpàkasya vidhiþ-%%màrge chàndaso hasvaþ / %%bhåmàveva / gavàmapagacchantãnàü kasyà÷cit goþ pathi yàgavidhànàt agnau pràpte pratiùedhaþ //12// ________________________ #<âpGs-Tàt_20.12:># tataþ prasithitànàü%% / chàndaso hasvaþ / anagnau bhåmàveva%%// (pa.7.khaü.,20-13) ## #<âpGs-Anà_20.12:># tasya kùetrapateràvàhanaü ã÷ànavat kartavyam / 'à tvà vahantvi'tyanayarcetyarthaþ / ÷arva÷abdo 'pi tasya paryàyanàma draùñavyam //13// #<ã÷ànavadàvàhanam // âpGs_20.13 //># ________________________ #<âpGs-Tàt_20.13:># kùetrasya pate %%, 'à tvà vahantu'ityetayetyarthaþ //13// 12 tasmai parõadànam / ## (pa.7.khaü.,20-14) ## #<âpGs-Anà_20.14:># àvàhyàrghya datvà gandhàdibhirabhyarcya sthàlãpàkamàsàdyàbhighàrya catvàri sapta và parõàni devasya samãpe kçtvà teùu%%nàmàdi÷yaidanapiõóaü dadhàti sthàlãpàkàt / tatra pårveùu parmadànamantreùu svàhàkàràntatvaniyamàt ihàpi kùetrasya pataye svàheti parõadànam / eùa evàsya yàgaþ //14// ________________________ #<âpGs-Tàt_20.14:># catvàri sapta và parmàni bhåmau sthàpayitvà teùu kùaitrapatyàt sthàlãpàkàdodanamàdàya%%nàma caturthyantamàdi÷ya 'kùetrasya pataye tvàü dadàmi, iti%% / 'óudhà¤å dhàraõapoùaõayoþ'iti smaraõàt / kecit-kùetrasya pataye svàheti dadàti / pårvatra balimantreùu svàhàkàrasya dçùñatvàditi / atra tu na sahaudanàni parmàni deyàni;parõeùviti saptamãnirde÷àt //14// 13 tasya ÷ãghrakaraõavidhiþ / ## (pa.7.khaü.,20-15) ## #<âpGs-Anà_20.15:># pàko bàlastadvat gamana÷ãlo 'yaü devaþ tasmàcchãghraü yajetetyarthaþ //15// ________________________ #<âpGs-Tàt_20.15:># ayaü caudanadànàtmako yàgaþ kùipramàvàhanànantaramudakameva pradàya kartavyaþ / gandhàdipradànaü tu yàgottarakàlameva;yataþ pàkaü alpo devaþ / etaduktaü bhavati-anityadarsanatvàt kùetrasya pateþ ÷agrimeva balirdeya iti / kecit-pàkaþ bàlaþ bàlavadgamana÷ãlaþ / tathà gandhàdi datvaivàtràpi baliriti //15// 14 tasyopasthànam / ## (pa.7.khaü.,20-16) ## #<âpGs-Anà_20.16:># %%'kùetrasya patinà vaya'miti dvàbhyàm //16// ________________________ #<âpGs-Tàt_20.16:># 'kùetrasya patinà vayam'iti dvàbhyàmçgbhyàmupatiùñhate //16// 'odanapiõóaü saüvçtya'ityàdinà homabali÷eùàõàü pratipattiruktà / idànãmã÷ànasthàlãpàka÷eùasya pratipattimàha-- 15 sthàlãpàka÷eùàt bràhmaõànàü bhojanam / ## (pa.7.khaü.20-17) ## #<âpGs-Anà_20.17:># 'tena sarpiùmatà'iti pàrvaõàtide÷enaiva siddhe bahutvavidhànàrtha vacanam //17// ________________________ #<âpGs-Tàt_20.17:># ayaü ca pràkçtapratipattyanuvàdo bràhmaõabahutvaü vidhàtum, sarpiùmattvaü nivartayituü và //17// kùaitrapatyasya pratipattimàha-- 16 kùaitrapatyacaroþ bandhubhissaha bhojanam / ## (pa.7.khaü.,20-18) ## #<âpGs-Anà_20.18:># %%ssamànayonayaþ putràþ bhràtara÷ca / sanàbhaya ityeva siddhe%% iti vacanaü dauhitràdãnàmapi sambandhinàü pratigrahàrtham //18// ________________________ #<âpGs-Tàt_20.18:># %% //18// ## (pa.7.khaü.,20-19) ## #<âpGs-Anà_20.19:># eùàü yajamànakulajàtànàü yathà%%tathà và prà÷anam-yadi putràõàmeva, tathà prà÷anam / atha sarveùàü svakulajàtànàü, tathà prà÷anam / atha svasrãyàdãnàmapi, tathà prà÷anamiti //19// ityanàkulàyàü haradattami÷raviracitàyàü gçhyavçttau viü÷aþ khaõóaþ saptama÷ca pañalaþ // ________________________ #<âpGs-Tàt_20.19:># yadyeùàmanuùñhàtéõàü asapiõóakartçkaprà÷anamapi kuladharmastarhi tathà và syàt //19// saptame pañale 'pyevaü kçtaü bhàùyànusàrataþ / ÷rãmatsudar÷anàryeõa gçhyatàtparyadar÷anam //1// atrànuktaü duruktaü và yatpramàdàdihetukam / vedamàrgànuvartitvà ttatkùantavyaü manãùibhiþ //3// iti ÷rãsudar÷anàcàryaviracite gçhyatàtparyadar÷ane viü÷aþ khaõóaþ // samàptassaptama÷ca pañalaþ // ==================================================================================== athàùñamaþ pañalaþ // ekaviü÷aþ khaõóaþ / punarapi pàkayaj¤àntaraü puruùatrayasampradànakaü tàdç÷ànàmaùñakàdãnàü prakçtibhåtaü màsi÷ràddhasaüj¤ikaü pitryaü karmopadi÷yate-- 22 màsi÷ràddhaprakaraõam - 1 màsi ÷ràddhakàlaþ / ## (pa.8.khaü.,21-1) ## #<âpGs-Anà_21.1:># %%nàma pitryaü karma màsi màsi kartavyam / tatra ye 'parapakùe kàlavi÷eùàþ sàmayàcàrikeùåpaùñàþ"prathame 'hanikriyamàõe (àpa.dha.2-16-8) ityàdayaþ aparapakùasyàparàhõaþ ÷reyà"(àpa.÷rau.2-16-4)niti ca te sarve %%yathà tatropadiùñàþ tathaiva màsi màsi pratyetavyàþ / yadyapi te vi÷eùàþ tasmàdeva vacanàt siddhàþ tathàpi tasya karmaõaþ prayogavidhànamita uttaraü kriyata iti j¤àpanàrthamidaü vacanam / anyathà j¤àpayeta ÷ucãn mantravataþ ityàdi kasmin karmaõi vidhãyata iti / evaü tarhi màsi÷ràddhasyaitadevàdhikàràrthamastu / tasmàdidamasya prayojanam-màsaparimàõamanapekùyàparapakùava÷aena parvakàlà yathepade÷aü yathà syuriti / tena pårvasmin pakùe pa¤cada÷yàmakçta÷ràddhasyàparasmin pakùe prathamàdiùu sarvàsu tithiùu kriyàbhavati tattatkà-masya //1// ________________________ #<âpGs-Tàt_21.1:># %%màse màse ÷raddhayà kartavyasya / %%kçùõapakùe / %%'sarveùvevàparapakùasyàhassu kriyamàõe pitén prãõàti / kartustu kàlàbhiniyamàt phalavi÷eùaþ'(àpa.dha.2-16-7) ityàdidharõa÷àstrasiddhopade÷ànusàreõa kàlà bhavanti / 'aparapakùe yathopade÷aü kàlàþ, iti punarvacanasya prayejanaü 'aparapakùe pitryàõi'(àpa.gç.1-7) ityatroktam / kecit-yasyàü tithau prathamamupakramastasyàmevottare prayoga iti niyamo nàsti;kunti pårõe 'pi màse aparapakùa eva yathopade÷aü tithyantare 'pi nityaþ kàmya÷ca prayoga iti //1// 2 bhojanãyà bràhmaõàþ / #<÷ucãn mantravato yonigotramantràsambandhànayugmàüstryavarànanarthàvekùo bhojayet // âpGs_21.2 //># (pa.8.,khaü.21-2) ## #<âpGs-Anà_21.2:># %<÷ucãn>%suddhàn%%÷rutàdhyayanasampannàn '÷ucãnmantravatassarvakçtyeùu bhojayet'(àpa.dha.2-15-11) ityeva siddhe punarvacanamàdaràrtham / bràhmaõàn%%÷va÷uramàtulàdayaþ,%%samànagotràþ%%çtvigàcàryàntovàsina÷ca / guõahànyàü tu pareùàmiti vakùyati / ayugmàniti yugmapratiùedhàrtham / %% ekapratiùedhàrtham / "natvevaikaü sarveùàm / kàmamanàdye"(à÷va.gç4-7-3) itiyà÷valàyanaþ / anàdye àma÷ràddhe durbhikùe và kule ekamapi bhojaye- dityarthaþ / yadyapi strãbhyo 'pi piõóadànaü dç÷yate tathàpi bràhmaõabhojanamiha tabhyo na bhavati / homàbhimar÷anayoradar÷anàt / vipratiùe- dhàcca yugmavacanasya / tasmàt pitçpitàmahaprapitàmahebhya eva tribhyo bràhmaõabhojanam / ekaikasmai trayaþ pa¤ca và, kalpàntare dharma÷àstreùu ca dar÷anàt / vi÷vebhyo devebhyo bràhmaõabhojanaü yugmasaükhyayà / "màtàmahànàmapyevaü tantraü và vai÷vadaivika"(yà.smç.1-228 miti yà5valkyaþ //2// ________________________ #<âpGs-Tàt_21.2:># ÷ucitvàdiguõayuktàn bràhmaõàn, anartàvekùaþ pratyupakàràdidçùñaprayojanànavekùo, bhojayediti vàkyàrthaþ / padàrthastu ÷ucayo vàïmanaþ kàya÷uddhàþ / na ca vàcyaü dharma÷àstre '÷ucãnmantravatassarvakçtyeùu bhojayet'(àpa.dha.2-15-11) iti sarvàrthamuktatvàdiha puna÷÷ucitvavacanamanarthakamiti;yato 'lpàvidyànapi ÷ucãneva bhojayet, tadabhàve varaü kriyàlopo, na tva÷ucãnityevaü ÷ucãtvàdaràrtam / mantravato mantrabràhmaõavataþ%%'dvandvàtparaü ÷råyamàõaþ pratyekamabhisambandhyate'iti nyàyena, yonyà asambandhàþ, gotreõàsambaüdhàþ yàjyayàjakàdhyetradhyàpayitàraþ / yattu dharma÷àstre 'mantràntevàsyasambandhàn'(àpa.dha.2-17-4) iti mantrasambandhavyàtirekeõàntevàsyasambandhànityuktaü tadaïgàdhyetç÷rotçlakùaõamantrasambandhaniùedhàbhipràyam / nanu-sàmayàcàrikeùveva brahmaõànàü mantravattvaü yonigotramantràsambandhatvaü va siddham;tadihaü kimartha punaruktam ?ucyate-nitye màsi÷ràddhe gçhyoktaguõànapi bhojayet nàva÷yaü dharmoktàn brahmavidontevàsyasambandhànityevamartham / %%viùamasaïkhyàkàþ / %%tritvamavaraü saïkhyà yeùàü te %% / etacca pitçpitàmahaprapitàmahaviùayam / tata÷ca pitràdãnàü trayàõàü pratyakaü trãn pa¤ca và na punassaptàdãn, dvo daive pitçkàrye trãnekaikamubhayatra và / bhojayetsusamçddho 'pi na prasajyeta vistare // (ma.smç.3-135) iti manuvacanàt / nanvasmin manuvacane 'pitçkàrye trãn'ityuktvà 'na prasajyeta vistare'ityuktaü, tatkimiti 'pca và'ityuktam?ucyate-ayugmàüstryavaràniti såtrakàravacanàt / evaü tarhi 'ekaikamubhayatra và'iti viruddhaþ / na;tasyànu kalpatvàt / atra yadyapi màtràdibhyaþ pçthageva piõóadànadar÷anaü, tathàpi tàsàü pçthagbràhmaõabhojanaü na bhavati, hemàbhimarsanayoþ pçthaktvàdar÷anàt, pitçmàtrarthabràhmaõasaïkhyàsaïkalane satyayugmatvavirodhàt, àcàràbàvàcca / api ca-- aùñakàsu ca vçddhau ca gayàyàü ca mçte 'hani / màtu÷÷ràddhaü pçthakkuryàdanyatra patinà saha // iti manuvacanàdaùñakàdibhyo 'nyatra màsi÷ràddhàdau pçthaktvàbhàvasspaùña evàvagamyate / iha ca såtrakàrabhàùyakàràbyàmanuktamapi vi÷vadevàrtha yugmànàü bhojanaü kartavyam 'dvau daive'iti manuyàj¤avaklyàbhyàmuktatvàt, pi÷àcà ràkùasà yakùà bhåtà nànàvidhàstathà / vipralumpanti sahasà ÷ràddhamàrakùavarjitam / tatpàlanàya vihità vi÷vedevàssvayambhuvà // ityàdi jhàgaleyavacanàt, avigãta÷iùñàcàràcca / yadà tveka eva bràhmaõo labhyate, tadà taü pitràdyarthameva bhojayet, pradhànatvàt / aïgabhåtasya tu vai÷vadevasya yadyekaü bhojayecchràddhe daivaü tatra kathaü bhavet / annaü pàtre samuddhçtya sarvasya prakçtasya ca // devatàyatane kçtvà tatra ÷ràddhaü prakalpayet / pràsyedagnau tadannaü tu dadyàddvà brahmacàriõe // (va.11-30,31) iti vasiùñhoktavidhinànuùñhànam / nanu ca-- màtàmahànàmapyevaü tantraü và vai÷vadaivikam / (yà.smç.1-2280), tathà-- màtàmahanàmapyevaü ÷ràddhaü kuryàdvicakùaõaþ / mantrohena yathànyàyaü ÷eùaü mantravivarjitam // (vi.smç.750) tathaiva-- pçthaïmàtàmahànàü ca vai÷vadevasamanvitam / kurvãta bhaktisampannaü tantraü và vai÷vadaivikam // (vi.pu.3-15-16) iti yàj¤avalkyaviùõusmçtyoþ viùõupuràõe ca vidhidar÷anàt màtàmaha÷ràddhamapi nityamevàvagamyate / tatkimiti såtrakàrabhàùyakàrau na bråtaþ? ucyate-naiva tatràpi smçtyantareùu pitryavatsarvasyaiva jãvato dvijasyàva÷yaü màtàmaha÷ràddhamapi niyamena kartavyamiti vidhitsitam / kçte abhyudayaþ, #karaõe na pratyavàya iti / kasya tarhi niyamena kartavyamiti vidhiriti cet;yaþ putrikàkçtàyà àsuràdivivàho- óhàyà và putro màtàmahena saha màtussàpiõóyaü karoti, tasya màtàmaha÷ràddhaü niyatameva, akarame ca pratyavàyaþ / màsi÷ràddhe tu màtuþ pçthak ÷ràddhàbhàvànmàtàmaha÷ràddhàü÷abhàgitvopapatteþ / atha và yo dauhitro 'putrasya màtàmahasyàkhilàrtahàrã tasyaitacchràddhaü niyatam / yathàha laugàkùiþ-- ÷ràddhaü màtàmahànàü ca ava÷yaü dhanahàriõà / dauhitreõa vidhij¤ena kartavyaü vidhivatsadà // iti / imamevàrtha bàrucirapyàha- 'yasmin pakùe aputro màtàmahaþ, putrikàsuta÷càkhiladravyahàrã, tasmin pakùe tasya piõóadànaniyamaþ'ityàdinà granthena / màtàmaha÷ràddhaprayoga÷ca smçtyantarebhyo nyàyatasca pratyetavyaþ / tasmàt sarvasya dhauhitrasya pitryavat kartavyameveti niyamàbhàvatsåtrakàrabhàùyakàrau na bråtaþ // 2 // 3 annahomàþ / ## (pa.8.khaü.,21-3) ## #<âpGs-Anà_21.3:># uttaràbhiþ 'yanme màte'tyàdibhiþ strãliïganirde÷àdçgbissaptabhiþ annasyaikade÷aü juhoti / bràhmaõabhojanàrta kalpitàdannàduddhçtya juhotãtyarthaþ / tatra 'amuùmà'ityasya sthàne àdito dvayoþ piturnàmanirde÷aþ / madhyamayoþ pitàmahasya / antyayoþ prapitàmahasya / "yadi dvipità syàdekaikasmin piõóe dvau dvàvupalakùaye"(àpa.÷rau.1-27)diti nyàyena dvipiturdvayorupalakùaõam-amuùmà amuùmà iti / ante svàhàkàraþ / kecit 'pitarau vç¤jetà'mityåhaü ku4vanti / (çgvikalpaü kurvanti và)etena pitàmahaprapitàmahau vyàkhyàtau / tathà 'svàhà pitra'ityatràpi kecidåhaü kurvanti / apare na-pitçtvamatra vivakùitaü ekatvamavivakùitamiti / kecit màtàmahànàmapyåhana homaü kurvanti-'yanme màtàmahã, yanme màtuþ pitàmahã, yanme màtuþ prapitàmahã, tanme roto màtàmaho vçïktàü ityàdi //3// ________________________ #<âpGs-Tàt_21.3:># atrànna÷abdena brahmaõabhojanàrthamannaü vivakùitam, ùaùñhyà càpàdànàpàdeyabhàvaþ / tenàyamarthaþ-bràhmaõabhojanàrthàtsarvasmàddhaviùyajàtàdodanàpåpàderhomàrthamekasminpàtre sahoddhçtya, tasmàt pàrvaõavadavadànadharmeõàvadàyottaràbhiþ 'yanme màtà'ityàdibhissaptabhiþ pratyçcaü pradhànãhutãrjuhoti / na tu bahumantraka eko homaþ, 'etadvà viparãtam'(àpa.gç.21-5) iti bahutvaliïgàt / liïgaü ca 'etadve'ti såtravyàkhyàne vyaktaü bhaviùyati / atra prathamadvitãyayormantrayoramiùmà ityasya sthàne viùõu÷armaõa iti caturthyà piturnàmagrahaõam / evaü tçtãyacaturthayoþ pitàmahasya pa¤camaùaùñhayoþ prapitàmahasya / saptame tvada÷÷abdàbhàvànnàsti nàmagrahaõam / anåha÷càtra dvipitràdikasyàpi, 'tasmàdçcaü nohet' (à÷va.÷rau.) iti çgåhapratiùedhàcca / tasmàt 'pità vçïktàmà'ityàdyekavacanaü pitràdi÷àmànyaparam / ata eva prakçtau dar÷apårõamàsayoranekapatnãkasyàpi 'patnã sannahya'ityekavacanenaiva sampraiùaþ / åha ityupade÷aþ / prakçtàveva dvàda÷àhe"adya sutyàmityàlekhanaþ"ityåhadar÷anàt / eùaþ te tata madhumàne'ityàdiùveùa nyàyaþ / jãvapitràdikastu pitràdeþ pitràdãnàü trayàõàü mçtànàü nàmàni gçhõàti / yastu pramãtapitçko 'yaü dhriyamàõapitàmahassyàt, sa svapitu÷ca tatpitàmahaprapitàmahayo÷ca nàmàni gçhõãyàt / tathà manveùu pratiyogibhede 'pi pitçpitàmahaprapitàmaha÷abdànàmeva prayogaþ / åhapakùe tu, tattatpratiyopinirde÷apårvakaþ 'pituþ pità vçhktàm'pituþ pitàmaho vçïktàm'ityàdikaþ prayogaþ / na ca jãvapitràdikasya màsi÷rãddhaü nàstãtyà÷aïkanãyam, dhriyamàõe tu pitari pårvaùàmeva ni4vapet / pårveùu triùu dàtavyaü jãveccettritayaü yadi // (ma.smç.3-220) ityàdivacanajàtàt / nanvemapi vyutkramàcca pramãtapitràdikasya naiva ghañate, 'vyutkramàcca pramãtànàü naiva kàryà sapiõóatà / 'iti vyutkramamçtànàü sapiõóãkaraõaniùedhena sapiõóãkçtapitçsampradànake ÷ràddhe tatputràdãnàmadhikàràbhàvàt / maivam; pità yasya tu vçttassyàjjãveccàpi pitàmahaþ / pitussa nàma saïkãrtya kãrtayetprapitàmaham // pitàmaho và tcchràddhaü bhujjãtetyabravãnmanuþ // (ma.smç.3-221,222) iti manuvacanena vyutkramapramãtapitràdikasayàpi ÷ràddhavidhànàt / tata÷ca vyutkramàcceti niùedhaþ pàkùika iti ni÷cayàdadhikàro 'pi pàkùiko 'vigamyate //3// 4 àjyahomàþ / #<àjyàhutãruttaràþ // âpGs_21.4 //># (pa.8.khaü.,21-4) ## #<âpGs-Anà_21.4:># ùaóàjyàhatãrjuhoti-svàhà pitra ityàdyàþ / tatra 'svàhà pitra' iti purastàt svàhàkàratvànnànte svàhàkàraþ / atràhuþ màsi÷ràddhe bràhmaõabhojanaü pradhànakarmatadaïgamagnau karaõaü piõóa÷ca / tona jãvapitç÷ràddhakriyà na bhavati / 'yadi jãvapità na dadyàt'iti niùedhàt / àhomàt kçtvà viramet'ityayamapi vidirna bhavati / homasya bhojanàïgatvàt piõóapitçyaj¤e tu homasya pradhànatvàditi / anye tu yebhya eva pità dadhyàt tebhya eva putro 'pãtyàhuþ / apara àha trãõi ÷ràddhe pradhànàni-agnau karaõaü bhojanaü piõóadànamiti tenà 'homàt kçtvà virame'dityasyàpi vidherayaü viùaya iti ________________________ #<âpGs-Tàt_21.4:># evamannahomàt dutvà,%%'svàhà pitre'ityàdyàùùaóàjyàhutãrjuhoti //4// ## (pa.7.khaü.,21-5) ## #<âpGs-Anà_21.5:># pårvàssaptàjyàhutayaþ uttaràùùaóannàhutaya ityarthaþ / mantràstu yathàmnàtameva / prayogaþ-pårvadyurnivedanaü sàyaü bhojanànantaraü ÷vaþ ÷ràddhaü bhaviùyatãti / tata àgabhyavratacaryà sarveùàm / (vayaü tu bråmaþ pårvedyuþ sàyaü bhojanaü na bhavati / 'yadanà÷vànupavaset pitçdevatyassyà"diti liïgàditi) / athàparedyuþ pràtaþ dvatãyaü nivedanam-adya kriyata iti / athàbyaïgastato 'paràhõe snàtàn ka-tapacchaucàn tànamantrayate / pårva vi÷vebhyo devebhyo yaj¤opavãtã yugmàn dvau caturo và 'màsi ÷ràddhe vi÷vebhyo devebhyaþ kùaõaþ kartavya'iti / 'oü tathe'ti prativacanam / 'pràpnotu bhavà'niti yathàsanaü pràpaõam / 'pràpnavànã'ti prativacaname / devebhyaþ pràïmukhàþ bràhmaõàþ pràïmçleùu darmeùu / pitçbhya udaïmukhàþ dviguõabhugneùu dakùiõàgreùu yuvànaþ pitre / vçddhàþ pitàmahàya / vçddhatamàþ prapitàmahàya / ekaikasya trayastrayo và / ÷ucaude÷e dakùiõàpravaõe ÷ràddhàgàraü sarvataþ pari÷ritamudagavàdvàraü tasya pårvottare de÷e agniraupàsanaþ / tasyà dhakùiõataþ piõóadànàrtha sthaõóilam / tasya dakùiõataþ udaïmukhàþ pitràrthàþ pa÷càt pràïmukhàþ devàrthàþ / tasminneva sthaõóile yathàvakà÷aü triùu pàtreùu pitçbhya udakànyarghyàõi dakùiõàpavargàõi tilavanti / devebhya ekasminyavamati / tàni puùpairavakãryadarbheùu sàdayitvà darbhaiþ pracchàdya àsanagatànàü baràhmaõànàü hasteùu svasmàtsvasmàt udapàtràt pàtràntaremàpa àdàya 'visve devà idaü vor'ghya' 'pitaþ idaü ter'ghya, pitàmaha idaü ter'ghya, prapitàmaha idaü ter'ghya, ityargyàõi dadàti tåùõãü và / purastàdupariùñàcca ÷uddhodakam tato gandhàdibhiþ vàsobhi÷ca dvijànabhyarcya / 'uddhriyatàmagnau ca kriyatà'mityàmantrayate / 'kàmamuddhriyatàü kàmamagnau ca kriyatàü'iti prativacanam / tato bràhmaõàrtha saüskçtàdannàduddhçtyàpareõàgniü bahirùi pratiùñhàpyàbhighàryàgnerupasamàdhànàdyajyabhàgànte trayoda÷a pradhànàhutãrjuhoti //5// ________________________ #<âpGs-Tàt_21.5:># yadvà-%%, 'yanme màtà'ityàdyàþ pårvàssaptàjyàhutayaþ, 'svàhà pitre'ityàdyà uttaràùùaóannàhutaya iti //5// 5 annàbhimar÷anam / ## (pa.8.khaü.,21-6) ## #<âpGs-Anà_21.6:># evaü pradhànàhutãrhutvà sauviùñakçtaü hutvà jayàdi pratipadyate / sàïge pradhàne sarvatra pràcãnàvãtam / na dàyàdaya ityanye / pariùecanàntaü kçtvà praõãtà÷ca vimucya tatassarvamannaü hoùyaü ca samupanidhàya huta÷eùaü ca tasman utsçjya tamuttairastribhiþ abhimç÷et 'eùa te tata madhumàni'tyetaiþ / atràpyåhaþ 'eùa te màtàmaha madhumà'nityàdi // tra // ________________________ #<âpGs-Tàt_21.6:># atha bràhmaõabhojanàrthahaviùyamahaviùayaü ca sarvamannaü uttaraiþ 'eùa te tata madhumàn'ityetaistribhirmantraiþ abhimç÷et / ekayatnena sarvasyàbhimar÷anàsambhave mantràvçttiþ ;÷eùiparatantratvàccheùàõàm //6// ## (pa.8.khaü.,21-7) ## #<âpGs-Anà_21.7:># atha và bhojanapàtreùu këptànodanavi÷eùàn pratipuruùaü pçthagabhimç÷et yathàliïgam / tatra yàvantaþ pitrarthe bhojayante tàvatsu prathamasya mantrasyàvçttiþ 'evamuttarayoþ- / tataþ pàtreùu kaspitànanna÷eùàn //7// ________________________ #<âpGs-Tàt_21.7:># athavà -pitràdyarthebhyo bràhmaõebhyaþ pratiråråùaü bhojanapàtreùu këptàn prakaspitàn bhojayapadàrthàn ekaikena mantreõa yathàliïga mabhimç÷et / atràpi pitràderekaikasya bràhmaõabahutve yugapadabhimar÷anàsambhave ca tattanmantràvçttiþ //7// 6 bhoktçbhirannopaspar÷anam / ## (pa.8.khaü.,21-8) ## #<âpGs-Anà_21.8:># uttareõa yajuùà 'pçthivã te pàtra'mityanena bràhmaõaiþ spar÷ayitvà bhojayediti ÷eùaþ / tatra ca 'bràhmaõànàü tvà, 'maiùàü kùeùñhàþ'iti bahutvaü dç÷yate tathàpi pratipuruùaü mantràvçttiþ uparavamantravat , vatsàpàkaraõamantravacca / tatra pårva devànàmupaspar÷anaü 'vi÷ve devàsa' ityanayarcà, smçtyantare dar÷anàt / vaiùõavyetyapare / idaü viùõurityante viùõo havyaü rakùasveti / tathà pitryeùvapyante viùõo kavyaü rakùasveti / bhu¤jàneùu paràïàvartate / rakùoghnàn pitryàn vaiùõavyànanyàü÷ca pavitràn dharmyàn mantràn dharma÷àstra mitihàsapuràõàü÷càbhi÷ràvayati / tatastçptàni j¤àtvà madhumatãþ ÷ràvayet akùannamãmadanteti ca / atha bhåmàvannaü vikarati-'ye agnidagdhà ye 'nagnigdhà ye và jàtàþ kule mama / bhåmau dattena piõaóena tçptà yàntu paràü gati'miti / athàcànteùu punarapo datvà 'svadita'miti pitrartàn vàcayati 'rocata'iti và÷vadevàrtàn / tato yathà÷raddhaü dakùiõàü datvà sarvebhyo 'nna÷eùebhyaþ piõóàrtha prà÷anàrtha¤coddhçtya ÷eùaü nivedayot-anna÷eùaiþ kiü kriyatàü iti / iùñaissahopabhujyatàmiti prativacanam / 'dàtàro no 'bhivardantàü vedàssantatireva naþ / ÷raddhà ca no mà vyapagàt bahudeyaü ca no 'stu' // iti pràrthayate / 'dàtàro vo 'bhivardhantà'mityåhena prativacanam / %% pradakùiõãkçtya, namaskàraþ / oü svadheti pitçbhyaþ / vi÷vedevàþ prãyantàmiti vi÷veùàü devànàm / tatra sarvakarmaõàü vai÷vadeveùu pårva pravçttiþ pa÷càt pitryeùu / visarjane viparyayaþ / abhi÷ravaõàdi yaj¤opavãtã pràkpiõóebhyaþ kalpàntaradar÷anàt //8// ________________________ #<âpGs-Tàt_21.8:># uttareõa 'pçthivã te pàtram'ityanena yajuùà, këptànannàvi÷eùàn bràhmaõàn, haste gçhãtvopaspar÷ayitvà, taü bhojayediti ÷eùaþ / atra ca mantre yadyapi bràhmaõànàmiti bahuvacanaü tatàpi yugapat sparsàyituma÷akyatvàt pratipåruùaü mantràvçttiþ, yathà-'vàyavasstha'(tai. saü-1-1-1) iti mantraþ prativatsam / evaüvidheùu bahuvacanaü prayogasàdhutvàrtha, ekaprayogavacanaprayojyànekavyaktyobhipràyaü và //8// 7 bhuktavatàmanuvrajanam, piõóadànam, ÷eùabhakùaõaü ca / ## (pa.8.khaü.,21-9) ## #<âpGs-Anà_21.9:># tatastàn%%pratyàvçtya pràcãnàvãtã piõóapradànade÷e %% saüstçõàti%%dvayoþ sthànayorasaübhinnànityarthaþ / tatra pitçbhyaþ purastàt stçmàti, màtçbhyaþ pa÷càt / tathà cà÷valàyanaþ -karùåùveke dvayoùùañsu và, pårvàsu pitçbyo dadyàt, aparàsu strãbhyaþ (à÷va.gç.1-56,7,8) iti / 'dakùiõàgraiþ pitryeùu'(àpa.gç.14) ityasya paristaraõãvaùayatvàdiha dakùiõãnãtyuktam / saüstãrya teùåttarairmantraiþ 'màrjayantàü mama pitara'ityàdibhirapo dadàti / pårvavaditi vakùyamàõamantràpyapakçùyante / piõóaü pårvavat dadàti piõóapitçyaj¤e yat piõóadànaü tadityarthaþ / tena trãnudakà¤jalãnityevamàdayovi÷eùà ihàpi bhavanti / tatra pitçliïgaiþ pitçbhyastãrõeùu, màtçliïgairmàtçbhyastãrõeùu / evamapo datvà tata uttarairmantraiþ 'etatte tatàsà'vityàdibhisteùu darbheùåbhayeùu%% piõóàn dadàti yathàliïgaü pitçbhya÷ca màtçbhya÷ca / asàvityatra sarvatra nàmagrahaõaü yathàliïgam / atràpi pårvavadityasya sabandhàt savyaü jànvàcyàvàcãnapàõirityàdi vidhànamihàpi bhavati / anekapitçkasyoha iti paiïgisåtram / 'etadvàü tatau yaj¤a÷armaviùõu÷armàõau ye ca yuvàmanu, 'etadvàü pitàmahà'- vityàdi / etadvàü màtaràvasau yà÷ca yuvàmanu'ityàdidakùiõàpavargànityucyate-ubhayeùàü piõóànàü pçthak dakùiõàpavargatà yathà syàditi / tena pitçpiõóànàü dakùiõato màtçpiõóà na bhavanti / kiü tarhi ?pa÷càt / evaü piõóàn datvà pårvavaduttarairapo dadàti pitçbhya÷ca màtçbhya÷ca / mantrasamàmnàye'màrjantàü mama pitara ityete'iti mantràõàü punaràdiùñatvàt 'uttarairapo datvà'ityeva siddhe pårvavadityatid÷aþ piõóapitçyaj¤apratyavamar÷anàrthaþ -piõóeùu codakà¤jaliùu ca / tata uttarairmantraiþ tànupatiùñhate yathàliïgaü 'ye ca vo 'treti pitén, yà÷ca ve 'treti màté;te ca vahantàmiti pitçn, tà÷ca vahantàniti màtéþ, tçpyaütu bhavta iti pitén, tçpyaütu bhavatyaþ iti màtéþ, tçpyata tçpyata tçpyata ityubhayàn / tata uttarayarcà 'putràn pautrànityetayàtriþ prasavyamudapàtreõa pimóàn pariùi¤cati . ubhayàstaparyantviti lïgàt piõóànàü sahapariùecanam / udapàtravacanaü hastena mà bhåditi / prasavyavacanamanuvàdaþ prasavyaü triguõãbhåtamekameva pariùecanaü santataü yathà syàt, na piõóapitçyaj¤avat trãõi pariùecanàni pçthagiti / evaü pariùicya tataþ pàtràõi yànyatra prakçtàni trãõyarghyapàtràõi pariùecanapàtràmudakumbhaþ yasmin piõóàrthamannamuddhçtaü tacceti tàni%%nyà¤ci kçtvà tata uttaraü yajuþ 'tçpyata tçpyata tçpyate'tyetat%% màvartayati trirabhyàvçttiþ avarà màtrà yasyàvartanasya tat%% yajurgrahaõaü 'tçpyate'tyasya triràvçttasya pañhitasyaikayajuùñvj¤àpanàrtham / tasya triràvçttau navakçtvo 'bhyàvçttirbhavati / evamàvçtya nyakkçtàni pàtràni prokùya%%udànayati / abhãti vacanàt uttaraü karma pratyudàharatãtyarthaþ / tenottarasminnapi ÷ràddhakarmaõi tànyeva pàtràõãtyeke / netyanye / evamabhyudàhçtya ÷eùasyànnasya%%so 'varàrdhyo avamà màtrà yasya tat%%chàndaso hrasvaþ / %%'pràõe niviùño 'mçtaü juhomi'ityanena%% ÷ràddha÷eùebhya anna÷eùebhya ityarthaþ / ÷ràddhàïgamidaü prà÷anaü, na nityasyà÷anasya niyamavidhiþ / tasmàt tatràpi pràcãnàvãtameva / àcamane tu yaj¤opavãtamanaïgatvàt / tataþ pa¤camahàyaj¤ànàü pravçttiþ / ________________________ #<âpGs-Tàt_21.9:># ata%% vrajato bràhmaõànàgçhasãmànta%%pradakùiõãkaroti / etayo÷ca yaj¤opavãtam / katham?pradakùiõe tàvat 'yaj¤opavãtinà pradakùiõam'iti sàhacaryàt / anuvrajane 'pyanuvrajya pradakùiõãkçtyeti pradakùiõasàhacaryàt / tantreõa caitadubhayaü, sambhavàt / yadi tu kàraõava÷àttantràbhàvaþ, tadà pçthakpçthak / atha pratyetya pràcãnàvãtã piõóadànade÷e %%dveghà saüstçõàti / tatra purastàtpitràdyartha, pa÷cànmàtràdyartham;à÷valàyane dar÷anàt, àcàràcca / tatasteùu darbeùåttaraiþ 'màrjayantàü mama màtaraþ'ityàdibhi÷ca yathàrha dakùiõàpavargamapo datvà anantaramuttaraiþ 'etatte tatàsau'ityàdibhiþ 'etatte màtasau'ityàdibhi÷ca yathàliïgaü trãüstrãn %% / piõóà÷ca huta÷eùàt bhukta÷eùàcca samavadàya kartavyàþ / atra pårveùu triùu mantreùvasàvi- tyasya sthàne pitçpitàmahaprapitàmahànàü nàmàni sambuddyà yathàkramaü gçhõàti / uttareùu tu triùu màthçpitàmahàprapitàmahànàm / 'dakùiõato 'pavargaþ'(àpa.gç.1-20) iti sàmànyavidhisiddhasyeha punarvacanaü, piõóadàna eva dakùiõàpavargaþ'dvaidhaü darbàstaraõeùu tu pa÷cimàpavarga iti j¤àpanàrtham, tathobhayeùàü piõóànàü pratyekaü dakùiõàpavargasiddhyartha ca / atha pårvavat 'màrjayantàm'ityàdibhirevàpo dadàti / kecit-'teùåttarairapo datvà uttarairdakùiõàpavargàn piõóàn datvà'ityetayorapi 'pårvavat'iti padamapakçùya triùvapi såtreùu codyamànaü pårvavat piõóapitçyaj¤avatkartavyamiti vyàcakùate / prayojanaü tu"trãnudakà¤jalãnninayati"(àpa.÷rau.1-8-10) 'savyaü jànvàcyàvàcãnapàõiþ '(àpa.÷rau.1-9-1) ityàdividhànàmihàpi bhavatãti / tanna;apakarùasyaivàyuktatvàt, pårvavadityasya piõóapitçyaj¤avadityevaübuddhyanudayàcca / yadi tvàcàrabalàt 'savyaü jànvàcya'ityàdãhàpi kartavyamevetyucyeta, tadà na ka÷ciddoùaþ athottaraiþ 'ye ca vo 'tra'ityàdibhiùùarórbhimantrairyathà kramaü yathàliïgaü pitén tristrirupatiùñhate / tçpyatetyanena triràvçttena ubhayàüstantreõa / kecit catvàro mantràþ na ùañ / tatra prathamo mantro 'ye ca vo 'tra'ityàdiþ 'tà÷ca vahantàm'ityantaþ ubhayoùàmupasthànàrthaþ / 'tçpyantu bhavantaþ' iti pitéõàm / 'tçpyantu bhavatyaþ'iti màtéõàm / 'tçpyata tçpyata tçpyata'ityubhayeùàmiti // tata%%'putrànpautràn'ityetayà ubhayeùàü piõóànyugapadudapàtreõa triþ prasavyamavicchinnaü%% / sàmànyavidhisiddhasya prasavyasyeha punarvacanaü pårvatra"pradakùiõãkçtya"iti vacanàdihàpi pràdakùiõyaü syàditi ÷aïkàniràsàrtham / anantaraü pàtràõi homàrthàni piõóadànàrthàni ca / kecit-bhojanàrthàni vodadànàrthàni ca, na tu homàrthànãti / %%adhobilàni kçtvà / tata%%'tçpyata tçpyata tçpyata'ityàmnànata evaü trirabhyastam / %%anucchvasan / %% trirabhyàvçttiravarà màtrà yasyàvartanasya tatttryavaràrdhyam yathà bhavati tathàvartayati / tata÷càvamàyàmapi màtràyàü tçpyateti navakçtvo 'bhyàsitavyaü bhavati / evamanavànaü yàvacchattyàvartya, tataþ%% nyagabhåtàni vaprokùya, dvandvamabhyudàharati / atràbhyupasargàduttaraü karma pratyudàharati / teùàü pàtràõàü niriùñikadoùo nàstãti bhàvaþ atha%<÷eùasyànnasya>%gràsavaràrdhya gràsàvaràrdhyam / chàndasatvàdghrasvaþ / %%'pràõe niviùñaþ' ityanena prà÷nãyàt / etacca sarvatassarvebhyo 'nna÷eùebhyassamavadàya kàryam / idaü ca prà÷anaü bhojanecchàyàmasatyàmapi gràsavaràrdhyamava÷yaü prà÷yaü; karmàïgatvàt / evaü prà÷ya, tata÷÷uddhyartha yaj¤opavãtyàcàmet // athàtra såtràõàmapårõatvàdanyatassiddhànapi padàrthànupasaühçtya yathàpratibhàsaü prayoga utyate-pårvedyussàyamaupàsanahomaü hutvà pràcãnàvãtã kçtapràõàyàmaþ ÷vo màsi÷ràddhaü kartàsmãti saïkalpya ÷ucitvàdiguõasampannebhyaþ ÷vitràdidoùavarjitebhyaþ kçtasàyamàhnikebhyo bràhmaõebhyo nivedayet / tatra prathamaü yaj¤opavãtã bhåtvà '÷vo màsi÷ràddhaü bhavità, tatra bhavadbhirvi÷vadevàrthe kùaõaþ kartavyaþ'iti vi÷vadevàrthebhyo bràhmaõebhyo nivedayet / tataþpràcãnàmãtã 'pitrarthe kùaõaþ kartavyaþ'iti pitrarthebhyaþ / 'pitàmahàrthe kùaõaþ kartavyaþ'iti pitàmahàrthebhyaþ / prapitàmahàrthe kùaõaþ kartavyaþ 'iti prapitàmahàrthebhyaþ / ekabrahmaõapakùe tu 'pitçpitàmahaprapitàmahàrthe kùaõaþ kartavyaþ'iti màtàmaha÷ràddhakàrã cet, åhena 'màtàmahàrthe kùaõaþ'ityàdinà nivedayet / tatra càdhàrayostadartasamidhoràjyabhàgayoragnimukhàhutau svaviùñakçti pràya÷cittàhutau ca yaj¤opavãtã tathà vi÷vadevàrtheùu sarveùu padàrtheùu ca pradakùiõànuvrajanayo÷ca yaj¤opavãtameva / ebhyo 'nyatràsamàptessarvatra pràcãnàvãtameva / etacca pràgevopapàditam / kartu÷càtra saïkalpàdàrabhya àsamàpterbrahmacaryàdivratacaryà ana÷anaü ca bhavati / bhoktéõàmapi manåkto 'krodhatvàdiþ / athàparedyuþ pràtastàn bràhmaõàn gçhamànãya àcàntànàsaneùåpave÷ya pårvavaddvitàyamàmantraõam / atra tvadya ÷ràddhaü bhaviùyatãti bhedaþ / 'pårvedyurnivedanaü aparedyurdvitãyaü tçtàyaü càmantraõam'itivacanàt / atha teùàü pàdàn kuõóeùu sakårcatileùvavanijyàcamayya, kçsaratàmbålàdãni datvà abhyajya snànàrtha prasthàpayet / te ca snàyuþ / tatassvayaü ca snàto bràhmaõa bhojanàrthàdannàdanyenànnena vai÷vadevaü pa¤camahàyaj¤àü÷ca kuryàt / kecit-samàpte ÷ràddhe iti / tato 'paràhõepràcãnàvãtã bràhmaõàn prakùàlitapàõipàdànàcàntànàsaneùåpave÷ayati / tatra vi÷vadevàrthàn pràïmukhàn pràkkåleùu darbheùu pitràdyarthànudaïmukhàn dviguõabhugneùu dakùiõàgreùu darbheùu / ÷ràddhàgàraü ca sucau de÷e dakùiõàpravaõe sarvataþ pari÷ritamudagdvàraü ca bhavati / tasyottarapårvade÷e 'gniraupàsanaóa- / agnedakùiõataþ piõóapradànàrtha sthaõaóilam / tasya dakùiõataþ ptràdyarthànàmàsanam / pa÷càttu vi÷vedevàrthànàmàsanam / sthaõóileùu yathàvakà÷aü pitràdibhyasriùu pàtreùu ekasmin và ÷àstràntaroktavidhinàrghyàrthamudakagrahaõam / vi÷vebhyo devebhya÷ca yathàvidhi pàtràntare / tàni gandhàdibhirabhyarcya, darbheùu sàdayitvà darbhaiþ pracchàdyàthàsanagatànàü bràhmaõànàü hasteùu svasmàtsvasmàdudapàtràtpàtràntareõàpa àdàya 'vi÷va devàþ idaü vo arghya''pitçpitàmahaprapitàmahàidaü vo arghya 'iti vàrghyàõi dadàti / idamevàrghyadànaü ÷ràddhe svadhàninayanamudapàtrànayanamiti cocyate / purastàdupariùñàccarghyadànàddhasteùu ÷uddhodakadànam / tato gandhàdibhirvàsobhiraïgulãyakàdibhi÷ca yathàvibhavaü bràhmaõànàmabhyarcanam / tatastàn 'uddhriyatàmagnau ca griyatàm'iti pratibråyuþ / 'udãcyavçttistvàsanagatànàü hasteùådapàtrànayanam / uddhriyatàmagnau ca kriyatà mityàmantrayate / kàmamuddhiyatàkàmamagnau ca kriyatàmityatisçùña uddharejjuhuyàcca'(àpa.dha.2-17-17,18,19) iti dharma÷àstravacanàt / etacchodapàtrànayanaü uddhriyatàmityàmantraõaü ca pàkùikam, bhàùyakàreõànuktatvàt, udhãcyavçttirityasya samàsasya udhãcyànàü vçttirudãcye÷u vçttirityubhayathàpi vigrahàbhyupagamàcca / atha bràhmaõabhojanàrthàdannàt haviùyamodanàpåpàdikaü ekasmin pàtre samuddhçtya ahaviùyaü kùàràdisaüsçùñamanyasmin pàtre uddhçtyàtha haviùyaü pratiùñhatamabhighàr agnerupasamàdhànàdyagnimukhàntaü kçtvà 'yanme màtà'ityàdibhistrayoda÷a pradhànàhutãrhutvà sviùñakçtaü ca tata udãcãnamuùõaü bhasmàpohya ahaviùyaü svàhàkàreõa hutvàtha 'lepayoþ'ityàdi tantra÷eùaü samàpya tataþ 'eùa te tata'ityàdibhissarvamannamabhimç÷ya atha pçthakpçthaktçtãyamàmantraõaü pårvavadeva kçtvà triùvapi càmantraõeùu 'oü tathà'iti prativacanaü bràhmaõànàm / tataþ kartuþ pràrthan'iti / tataþ 'pràpnavàni'ityaïgãkàro bhoktéõàm / apare kramàntaramàhuþ- vai÷vadevapa¤camahàyaj¤ànantaraü aparàhõe pràcãnàvãtã agnerupasamàdhànàdi karoti / tatra svadhàninayanapakùe pàtrasaüsàdanakàle svadhàpàtràõàmapi sàdanam / praõãtàþ praõãya vidhivat svadhàgrahaõam / tato 'bràhmaõaü dakùiõato niùàdya' ityàdyagnimukhànte kçtepàdaprakùàlanàdi / uddhiyatàmityàmantrya, annamuddhtya pradhànahomàdaya iti / ihàpi pakùe svadhàninayanaü pàkùikameva anye tu- màsi÷ràddhe ÷àstràntarànusàrànmantravanniyamavadbhojanade÷asaüskàraü, vi÷veùàü devànàü càvàhanaü, bhojayitvodvàsanaü cecchanti / atra ca padàrtheùu krame ca ÷iùñàcàràdeva nirõayaþ, såtrakàrabhàùyakàràbhyàmanuktatvàt // atha prakçtamucyate-bhojanapàtrakëptànannavi÷eùàn yathàsvaü bràhmaõànupaspar÷ayati 'pçthivã te pàtraü, ityetayà 'idaü viùõurvicakrame'ityetayà ca / tasyà÷cànte 'viùõo bavyaü rakùasva'iti vi÷veùàü devànàü, 'viùõo kavyaü rakùasva'iti pitràdãnàm / evaü spar÷ayitvàtha bhojayet / vibhave sati sarpirmàsàdãni vi÷iùñàni dadyàt;abhàve tailaü ÷àkamiti / bhu¤jànàn bràhmaõànàhavanãyàrthena dhyàyet, pitràdãn devatàtvena, annaü càmçtatvena, àtmànaü brahmatvena / bhu¤janeùu ca paràïàvçttya ràkùodhnàn pitryàn vaiùõavànanyàü÷ca (kha.ga.pavitràn) pàvamànamantràn dharma÷àstramitihàsapuràõàni càmi÷ràvayati / tçptàü÷ca j¤àtvà madhumatã÷÷ràvayati, 'akùannamãmadanta'iti ca / atha bhåmàvannaü (kha.ga---prakirati) parikirati-- ye agnidagdhà ye 'nagnidagdhà ye và jàtàþ kule mama / bhåmau dattena piõóena tçptà yàntu paràü gatim // iti / athàcànteùu punarapo datvà 'svaditam'iti pitràdyarthàn vàcayati, 'rocayate'iti vi÷vedevàrthàn / tato yathà÷akti dakùiõàü datvàtha sarvebhyo 'nnaseùebhyaþ piõóàrtha prà÷anàrtha codghçtya (anna÷eùaiþ) anna÷eùaþ kiü kriyatàm'?iti ÷eùaü nivedayet / te ca 'iùñaissaha bhujyatàü'iti pratibråyuþ / atha kartà-- dàtàro no 'bhivardhantàü vedàssantatireva naþ / (kha.ga.-ùaiþ) ÷raddhà ca no mà vyapagàdbahu deyaü ca no 'stu // iti prarthayate / dàtàro vo 'bhivardhantàü vedàssantatireva vaþ / (kha.ga-ca) ÷raddhà ca vo mà vyagamadbahu deyaü ca vo 'stu // iti teùàü prativacanam / atha, annaü ca no bahu bhavedatithãü÷ca labhemahi / yàcitàra÷ca nassantu mà ca yàciùma ka¤cana // iti ca pràrthayate / (kha.ga.jha--atãrthãü÷ca sabhadhvam / yàcitàra÷ca vassantu mà ca yàcadhvaü va¤cana / ityadhikam ) 'annaü ca vo bahu bhavet'ityabahenaiva prativacanam / anantaraü 'oü svàdhà'ityàha / 'astu svadhà'iti prativacanam / atha bràhmaõànàü pitràdyarthànàü pårva visarjanam / vi÷veùàü devànàü pa÷càdvisarjanam / pårvokteùu nivedanàdiùu sarveùu padàrtheùu daivapårvatvameva / atha yaj¤opavãtã bhuktavato 'nuvrajya pradakùiõãkçtya, pràcãnàvãtã 'dvaidhaü dakùiõàgràn'ityàdi, '÷eùasya gràsavaràrdhya prà÷nãyàt'ityevamantaü yathàsåtraü karoti // atra cedaü vaktavyam -bràhmaõabhojanaü homaþ piõóadànaü ca trãõyapi màsi÷ràddhe pradhànàni / agnyàdheye (ïa ja-bhàùyakereõetyàdhikam) / dhåryasvàminoktatvàt , vai÷vadeve vi÷vedevà ityatra kapardisvàminãktatvàcca / kecit -iha bràhmaõabhojanameva pradhànam, hemaþ piõóadànaü ca tadaïgam, anarthàvekùo bhojayediti prakçtya tayorvidhànàt iti / athàsya mukhyakalpàsambhave àma÷ràddhavidhiranukalpatayocyate-- àpadyanagnau tãrthe ca candrasåryagrahe tathà / àma÷ràddhaü dvijaiþ kàrya ÷ådraþ kuryàtsadaiva hi // iti (cha-bçhaspativacanàt bçhatpracetovacanàcca / ja-vçhaspatipracetasorvacanàt,) vçhatpracetovacanàt / atra vyàsaþ-- àvàhanaü ca kartavyamardhyadànaü tathaiva ca / eùa eva vidhiryatra (óa-anna. cha-àma) yatra ÷ràddhaü vidãyate // yadyaddadàti viprabhyaþ ÷çtaü và yadi và÷çtam / tenàgnau karaõaü kuryàtpiõóàüstenaiva nirvapet // iti / atra ùañtriü÷anmatamàma÷ràddhaü yadà kåryàt piõóadànaü kathaü bhavet / gçhàdàhçtya pakvànnaü piõóàn jadyàttilaissaha // iti / prayogasaükùepastu-pårvedyuraparedyurvà bràhmaõànnimantrya, pårvàhõe snàtvà bràhmaõànàhåya, pàdaprakùàlanàdyarghyadànàntaü kçtvà, yathàvibhavaü gandhavastràdibhi÷ca yathàrhamabhyarcya, 'agnau kariùyàmã'tyàmantrya àthàgnimukhànte taõóulàdyamadravyeõa homakaraõam / tatastantra÷eùaü samàpya, taõóulàdyàmadravyaü ÷ràddhàrtha dadàti / carorabhàvàttaddharmàõàmabhàvaþ / bhojanàbhàvàcca tatsambandhinàmabyaõàvaþ / tataþ piõóadànamàmena, gçhàdàhçtena pakkena veti / atyantàpadi tu 'api ha và hiraõyena pradànamàtraü', api ha và hiraõyena (kha.ga--ïa-pradhànamàtraü evamuttaratràpi) / pradànamàtraü api và målaphalaiþ pradànamàtram, ityàdibodhàyanàdivacanàddhiraõyàdervà pradànamàtraü samastadharmarahitaü kuryàt / evaü sarvathàpi ÷ràddhamava÷yaü kartavyam / na tu kasyàücidapyavasthàyàü lopaþ / atra ca ÷ràddhaviùaye yadyapi, vasavaþ pitaro j¤eyàþ rudrà÷caiva pitàmahàþ / prapitàmahàstadityà÷÷rutireùà samàtanã // ityàdi÷àstràntarasiddhaü bahu vaktavyamasti;tathàpi vistarabhayàduparamyate //9// evaü prakçtibhåtaü màsi÷ràddhaü vyàkhyàyedànãü tadvikçtibhåtaü pratisaüvatsaramanuùñheyaü aùñakàkhyaü pàkayaj¤àntaraü vyàkhyàsyan, tasya kàlavidhimàha-- 23 aùñakà÷ràddham 1 tasya kràlaþ / ## (pa.8.,kha.21) ## #<âpGs-Anà_21.10:># vyàkhyàtaþ ÷raddhavidhiþ / athàùñakà nàma pàkayaj¤aþ pitryaþ saüvatsare saüvatsare kartavyaþ sa upadi÷yate / tasya kàlavidhirayaü yà màdhã tasyà%%kçùõapakùaþ tasyàü yà aùñamã%%sà yadi%% %%saïgacchate tàmapyekàùñaketyàcakùate iti dvàvimau yogau / anyathà paurõamàsyà upariùñàdaùñamã jyeùñhayà sampadyate tàmekàùñaketyàcakùata ityetàvatà siddham / kiü vyaùñakatvam / %%grahaõasya prayojanaü mçgyam / kimartha jyeùñhayà sampadyata iti?yadà dvayorahnoraùñamã tadà jyeùñhàsaüyuktàyàü kriyà yathà syàdidi //10// ________________________ #<âpGs-Tàt_21.10:># %%màghamàsasya sambandhinyàþ%%kçùõapakùa ityarthaþ / %%vyaùñakàyàü yà%% tithiþ%%jyeùñhànakùatreõa%%saïgacchate tàmaùñamãme %%kathayanti brahmavàdinaþ / tasyàmaùñakà kartavyeti ÷eùaþ / ekàùñakàyàü vapàhomàdi pradhànaü kartavyamityarthaþ / tàmekàùñaketyàcakùata iti vacanaü yànyanyànyapyekàùñakàyàü vihitàni, yathà gavàmayanadãkùà yathà ca dãrghasatreùu vij¤ànàrthamapåpena kakùasyopoùaõaü, yathàva cekhàsambharaõaü, tàni ca sarvàõi yathoktalakùaõàyàmevàùñamyàü kàryàmãtyevamartham / atràyamabhipràyaþ- yadyapi màghamàsasya sarvà kçùõapakùàùñamã jyeùñhayà na sampadyate;tathàpi tasyàmekàùñakà kartavyaiva;pàkayaj¤atvena nityatvàt, 'vyaùñakà tasyàü'ityadhikagrahaõàcceti / jyeùñhayà%%iti tu pràyikàbhipràyam / tenàyuktàyàmapi gavàmayanadãkùàdãni labhyante // kecit- yadà dvayorahnoraùñamã, yasminvà saüvatsare dvau màghamàsau, tatra yà aùñamã jyeùñhayà sampadyate tasyàmeva nàsa mpannàyàmityevamabhipràya iti //10// ## (pa.8.kha.21) ## #<âpGs-Anà_21.11:># upa samãpe kriyata ityupakàraþ / tatra bhavamaupakàryam / tasyà aupakàryamityanvayaþ / %%ekàùñakàyàþ samãpe yatkarma kriyate pårvedyussaptamyàm, tatra%% ÷rapayati / sàyaü saptamyàmastamite àditye apåpahaviùkaü karma kartavyamityarthaþ / tadevamaupakàrya÷abdaþ kàlàvidhànàrthaþ / tasyàssàyamityanvaye aùñamyàmastamite 'påpaü pràpnoti, navamyàü pa÷uþ, 'da÷amyàmanvaùñakà', tacchàstreùvaprasiddham / aupakàrya÷abda÷cànarthakaþ //11// ________________________ #<âpGs-Tàt_21.11:># tripadamidaü såtram / tasyà aùñakàyà%% / upakàraü karotãti kartari yatpratyayaþ chàndasaþ / aùñakàyà aïgabhåtaü karmetyarthaþ / sàyaü pårvedyussaptamyàþ / somayàgasyàgnãùomãyapa÷uyàgavattasyà aùñakàyà aïgabhåtaü karma pårvedyussaptamyàssàyaïkàle kartavyamiti såtràrthaþ / na tviha tasyà aùñakàyà iti sambandhaþ navamyàü vapàhomàdi pradhànaprasaïgàt / na caitadyuktam;%%iti kàlavidhànasyaupakàryàrtatvopapattau 'prakaraõàtpradhànasya'iti nyàyavirodhàt, ÷àstràntareùvaprasiddhatvàcca //11// athàsyaipakàryasya vidhimàha-- vrãhãõàü%%tåùõãü nirupya pàrvaõàvat patnyavahantãtyàdividhinàpåpaü%<÷rapayati>% / apåpaþ prathitàvayavaþ prasiddhaþ / ## 2 apåpavàkaþ / apåpaü catu÷÷aràvaü ÷rapayati //12// ## (pa.8.,kha.,21) ## #<âpGs-Anà_21.13:># sàyamapåpàùñàkapàlo haviþ ityeke manyante / aùñasu kapàleùu saüskçto 'ùñàkapàlaþ / asmin pakùe puroóà÷asyàvçtà ÷rapaõam / pårvasya tu laukikyàpåpasyàvçtà / dvayorapi pakùayoþ aupàsane ÷rapaõam / etacca pitryasyàïgamapi karma svayaü pitryaü na bhavati, 'tena pràcãnàvãtàdi na bhavati //12// iti ÷rãhagadattami÷raviracitàyàü gçhyasåtravçttàvanàkulàyàmekaviü÷aþkhaõóaþ // ________________________ #<âpGs-Tàt_21.13:># aùñasu kapoleùu saüskçtaþ puroóà÷o 'ùñakapàlaþ / saþ ÷rapayitavya ityeke / puroóà÷a iti ca prasiddha àkçtivi÷eùaþ tena laukikena prakàreõa pàka aupàsanaü eva //13// iti ÷rãsudar÷anàcàryaviracite gçhyatàtparyadar÷ane ekaviü÷aþ khaõóaþ // dvàviü÷aþ khaõóaþ / 3 a¤jalinàpåpahomaþ / ## (pa.8.kha.,22-1) ## #<âpGs-Anà_22.1:># pratiùñhitàbhidhàraõànte kçte agnerupasamàdhàjyabhàgàntaü kçtvà pàrvaõavadavadànakalpenàpåpàduttarayarcà a¤jalinà juhoti 'yàü janàþ pratinandantã'tyetayà / sàmarthyàdupastaraõàbhighàraõayoravadànasya cànyaþ kartà / àjyabhàgàntavacanaü tantravidhànàrtham / etadeva j¤àpakaü na pitryametatkarmeti / anyathà yathà màsi÷ràddhe 'ùñakàyàü ca yatnàbhàve 'pi tantraü pravartate, pitryeùu yatnàbhàve 'pi tantraü pravartato ityuktatvàt, tathàtràpi siddhaü syàt / pàrvaõavadvacanaü a¤jalihomànàmadharmagràhakatvàt avadànakalpapràptyartha a¤jalinàpi juhvat pàrvaõavadavadànakalpena juhotãti / sàdanaprokùaõasaü màrjanànya¤jalerna bhavanti //1// ________________________ #<âpGs-Tàt_22.1:># tataþ pàrvaõavadagnerupasamàdhànàdyagnimukhànte, svakãyenàvadànadharmeõàpåpàtpuroóà÷àdvàvadàya uttarayarcà 'yàü janàþ pratinandanti' ityetayà a¤jalinà juhoti / a¤jalestu 'yena juhoti'ityàdisaüskàralepà¤janamupastaraõàbhigàraõahaviravadànàni ca vipratiùedhàdanyaþ kuryàt / sviùñakçtaü tu darvyaiva juhoti, nà¤jalinà;vikçtau codyamàno dharmaþ pradhànàrtho bhavatãti nyàyàt / na ca vàcyamaupakàryasyàïgatvàt pràdhànyameva nàstãti ;yato 'syàpi svàïgàpekùayà pràdhànyamastyeva / ata eva 'mandaü dãkùaõãyàyàmanuvråyàt'(àpa.÷rau / 10-4-11) iti vàïniyamassomàïgabhåtadãkùaõãyàpradhànamàtràrthaþ na tadaïgaprayàjàdyartho 'pi / tathà 'tataståùõãmàgnihotraü juhoti'(àpa.÷rau.5-17-6) iti tåùõãkatvamàdhànàïgabhåtasya naiyamikàgnihotravikçteþ pradhànasyaiva dharmaþ na tadaïgànàmapãti / aupakàryasya cauùadhihavuùkatvàdeva siddhasya tantrasya punarvacanaü etatsnàpannadadhihome 'pi pràptyarthamityuktameva //1// thà 4 ÷eùasyàùñadhà kçtasya bràhmaõebhya upaharaõam / ## (pa.8.,kha.,22-2) ## #<âpGs-Anà_22.2:># tantrasya ÷eùassiddho bhavati avikçta ityarthaþ / a¤jalinà juhotãtyubhayaü vi÷eùaþ sviùñakçti na bhavatãtiyarthaþ / tena sviùñakçtamavadànakalpena darvyà hutvà samidhamekaviü÷atimàdhàya jayàdi pratipadyate //2// 'tena sarpiùmatà bràhmaõa'mityayekasya bhakùaõe pràpte 'ùñàbhya ipahàro vidhàyate / tatra ye bràhmaõàþ ÷vobhåte bhoktàraþ tebhyo nivedyopavasati // 3 // ________________________ #<âpGs-Tàt_22.2:># apåpasya%<÷eùassidadhaþ upaharati>%prà÷anàrthamiti cànuvàdaþ, taü ÷eùaü sarpiùmantamaùñadhà kçtvà aùñaphyo %%iti vidhàtum / tenehabràhmaõaikatvabàdhaþ / kecit-siddhaþ ÷eùaþ iti såtracchedaþ / siddho 'vikçtastantrasya ÷eùaþ / tena darvyà homassviùñakçtaþ, jayàdi pratipadyata iti ca siddhamiti teùàü tamaùñadhetyatra tamapåpamiti vyavahitasya paràmar÷o bhavet / evamaupakàrya kçtvà màsi÷ràdadhavadhbhoktçbhyo bràhmaõebhyo nivedayet / ÷vo 'ùñakà÷ràddhaü bhaviùyatãti bhedaþ //2// 5 gorupàkaraõam / #<÷vobhåte darbheõa gàmupàkaroti pitçbhyastvà juùñàmupàkaromãti // âpGs_22.3 //># (pa.8.kha.,22-3) ## #<âpGs-Anà_22.3:># darbheõetyekatvamavivakùitam / gàü striyaü, juùñàmitelïgàt / purastàtpratãcãü tiùñhantãü, ÷raute tathà dar÷anàt / pitryaü cà / #ñakàkarma,%%mitidar÷anàt / pitryeùu yatnamantareõàpi tantraü pravartate iti purastàduktam / tata àjyabhàgànte tantre kçte upàkaraõàdeþ pravçttiþ / atra pramàõaü vakùyàmaþ / 'aparapakùasyàparàhõaþ ÷reyàni'tyeùa ca kàlaþ / sarvatra pràcãnàvãtam //4// ________________________ #<âpGs-Tàt_22.3:># atha svobhåte aùñabhyàm / bràhmaõàn gçhamànãyetyàdyagnimukhàntaü sarva màsi÷rãddhavatkçtvà, atha darbheõaikena gàü striyaü 'pitçbhyastvà juùñàmupàkaromi, ityanena mantreõopàkaroti //3// 6 vapàhomaþ / ## (pa.8kh.,22-4) ## #<âpGs-Anà_22.4:># tåùõãmityanucyamàne sampradànàbhàve homànivçtteþ devatàkalpanàyàü pràptàyàü yà aitàþ pà÷ubandhikyaþ pa÷vàhuyaþ 'upàkçtya pa¤ca juhotã'ti vihitàþ tà età iti vij¤àyeta / tata÷ca mantreùvapi pràpteùu tåùõãü ityuktam / evaü bråvan etaddar÷ayati ÷rautasya pa÷eràvçtàùasyàpi pa÷ossaüskàra iti / tena 'purastàt pratya¤caü tiùñavta'mityevamàdayo vi÷eùà ihàpi bhavanti / tasyà iti vacanaü tasyà vapàyà evàtra codito vi÷eùo yathàsyàt ÷rapaõàdi, nàvadànamityevamartham, tena màüsaudanàdermàsi÷ràddhavadanyasminnagnau saüskàraþ / àjyagrahaõamanarthakam / apivottarayà juhotãtivat siddham, tat kriyate j¤àpakàrtham, etat j¤àpayati-àjyabhàgànte tantre kçte pa÷orupàkaraõàdãti / kathaü kçtvà j¤àpakam?sarvatra pradhànàhutiùu tàntrikasya haviùassadharmakasyànekatve sati vi÷eùaõaü dç÷yate-sthàlãpàkàdannàdàjyàhutiritu, tadihàpi dçùñam / tat j¤àpayati-tàntrikeõaivàjyonàhutayohabayanta iti / upàkaraõasya caitàsàü cànantarya dç÷yate "upàkçtya pa¤ca juhotã"(tai.saü.3-1-5)ti / tasmàdàjyabhàgànte pa÷orupàkaraõamiti siddhaü bhavati / evaü pa¤càjyàhutãrhutvà tåùõãü saüj¤apya vapà¤ca vapà÷rapaõãbhyàü tåùõãmuddhçtya aupàsane ÷rapayitvàbhighàrya barhiùi pratiùñhàpya punarabhighàrya tatastàmupastãrõàbhighàritàü madhyamenàntamena và palà÷aparõena juhoti uttarayarcà 'vaha vapà'mityetayà / parmasya vapà÷rapaõyo÷ca pàtraissaha sàdanàdi bhavati //5// ________________________ #<âpGs-Tàt_22.4:># tåùõãü svàhàkàreõàpi vinà%%, mantrapràptyabhàvàt / devatà càsàü prajàpatireva / tasyai vapàmityàdi vyàkhyàtam / %%vaha%% ityetayà //4// 7 màüsaudanahomàþ / ## (pa.8.,kha.22-5) ## #<âpGs-Anà_22.5:># (hutàyàü vapàyàü pa÷orvi÷asanaü kàrayitvà anvaùñakàrtha ...gçheùu ÷rapayitvà anyàni ca haviùyaudanàdãni tànyabhighàrya barhiùi pratiùñhàpya punarabhighàrya darvyà juhotyavadànakalpena / nàtra sakçdupaghàtakalpaþ / sviùñakçti vipratiùedhàt / àjye 'bhàvàt màüsapiùñaudanayo÷ca bhàvàt / tatra)màüsaudanamuttaràbhiþ yàü janàþ pratinandanti'ityetàbhiþ saptabhiþ / màüsami÷ra odano màüsaudanaþ / homakàle ca mi÷raõam / na ÷rapaõakàle / paktivaiùamyàt / asmin karmaõi aùñàda÷ahomamantràþ samàmnàtàþ / çco da÷a yajåüùyaùñau / tatràdyà çgapåpàrthà / vapàrthottarà / uttaràdibhiriti strãliïganirde÷aþ / piùñànnamuttarayeti vakùyati / tena saptabhiçgbhirmàsaudanasya homaþ //6// ________________________ #<âpGs-Tàt_22.5:># màüsami÷ra odano %% taü uttaràbhiþ 'yàü janàþ pratinandanti'ityàdibhissaptabhirjuhoti / idaü ceha vaktavyam - vapàhomànte gorvi÷asanaü kàrayitvànvaùñakàbràhmaõabhojanavya¤janàrtha màüsamava÷iùya, itarat kçtsnaü laukikaprakàreõa ÷rapayitvà, tadekade÷aü màsi÷ràddhavat bràhmaõabhojanàrthàdannaddhomàrthamuddhçte 'nne saüsçjya, tenaiva màüsami÷reõaudanena juhotãti / na ca màüsaudanayossahapàka÷÷aïkanãyaþ, goràlambhàt pràgeva homàrthànnasyoddhçtatvàt, màüsaudanayoþ paktivaiùamyàcca //5// 8 piùñànnahomàþ / ## ## #<âpGs-Anà_22.6:># piùñena kçtamannaü tasya payasi ÷rapaõamuttarayarcà 'ukthya÷ce'tyetayà juhoti //7// ________________________ #<âpGs-Tàt_22.6:># piùñena kçtamannaü piùñànnaü payasi ÷çtaü prasiddham / taduttarayà 'ukthya÷ca'ityanayà juhoti / iha bràhmaõabhojanàdyarthamava÷yaü piùñànnaü ÷rapayitavyam / ÷çtàcca homàrtha bhedena pårvamevoddharaõam / màüsaudanasya piùñànnasya ca pàrvaõavatsvakãyo 'vadànadharmaþ / palà÷aparõa ceha vapàhomamàtre / anyaddarvyaiva //6// 9 àjyàhutayaþ / #<àjyàhutãruttaràþ // âpGs_22.7 //># ## #<âpGs-Anà_22.7:># uttarairmantraiþ 'bhåþ pçthivyagninarce'tyàdibhiþ aùñàbhiràjyasya juhotãtyarthaþ //8// ________________________ #<âpGs-Tàt_22.7:># uttaramantrakaraõikà àjyàhutãraùñau juhotãtyarthaþ / te ca 'bhåþ pçthivyagninà'ityàdayaþ yajåråpàþ //7// 10 sviùñakçdàdi / ## ## #<âpGs-Anà_22.8:># sviùñakçtprabhçti piõóanidhànàntaü karma kçtsnaü màsi÷ràddhavadihàpi kartavyamityarthaþ / atra màüsaudanàt piùñàcca sviùñakçt, tato jayàdi / atha bràhmaõànàmupave÷anaü hasteùådapàtrànayanamalaïkàraþ / tata'ssarvamuttarairabhimç÷e'dityàdi gràsavaràrdhya prà÷nãyàt ityevamantam / etadevàsminnahani bhojanaü, nànyat / àrabdhe càbhojanamàsamàpanàditi / pa¤cayaj¤à÷ca lupyante //9// ________________________ #<âpGs-Tàt_22.8:># sviùñakçdàdi tantra÷eùaü sarvàbhimar÷anàdi ca pradakùiõãkçtyetyevamantaü bràhmaõabhojanaü, piõóanidhànaü, gràsavaràrdhya prà÷nãyàdityevamantaü, sarva padàrthajàtaü màsi÷ràddhavadihàpi kartavyamevetyarthaþ / tatra ca màüsaudanàt piùñànnàcca sviùñakçte sahàvadànamiti bhedaþ //8// ## ## #<âpGs-Anà_22.9:># na piõóanidhànamityucyamàne 'nvaùñakàyàmapi piõóanidhànaü na syàt / aùñakà prakçtà / tatra kaþ prasaïgo yadanvaùñakàyàü na syàt / evaü tarhi etat j¤àpayati - vikalpo 'tra vidhirayam / ataþ kçtsnasya karmaõo viùayo bhavati sàpåpasya sànvaùñakasyeti / tena dadhya¤jaliþ kçtsnaikàùñakàkaraõàt vikalpyate sàpåpena sànvaùñakeneti kecit / vayaü tu bråmaþ - aùñakàyàmakçtàyàü bhojanamasya na bhavatãtyetadarthameva vacanamanvaùñakàyàü yat piõóadànaü tadiha .... nàsmin karmaõi pçthak kartavyamiti //10// ________________________ #<âpGs-Tàt_22.9:># yà ÷vobhåto 'nvaùñaketi vidhàsyate tasyàmanvaùñakàyàmeva piõóanidhànaü piõóapradànaü nàùñakàyàmityeke àcàryà upadi÷anti / kecit - na piõóanidhànameke iti vaktavye anvaùñakàyàmevaika ityevaü vacanametat j¤àpayati - vikalpo 'tra vidhãyamànaþ kçtsnasya karmaõaþ sàpåpahomasya sànvaùñakasya viùaye bhavatãti / tena dadhihomaþ kçtsnenànvaùñakàntenàùñakàkarmaõà vikalpyata iti / kecittu - anvaùñakàyàü yat piõóanidhànaü, tadevàsya, na punastadasmin prade÷e pçthak kartavyamiti vacanavyaktyàsya karmaõo 'samàptatvasåcanam / tenànvaùñakàyàmakçtàyàü na karturbhojanaü, nàpi pa¤camahàyaj¤à iti / vastutastu - bhàùyakàreõàtràrthavi÷eùasyànuktatvàt, 'anvaùñakobhayorapi pakùayo'riti vakùyamàõatvàt, avàntaraprayogasya samàptesspaùñatvàcca, 'anvaùñakàyàmevaika'ityeùo 'nvaùñakàyàmeva piõóanidhànaü nàùñakàyàmiti phalàbhipràyo vyapade÷a iti mantavyam // atha yaj¤opavãtapràcãnavãtayorvivekaþ - aupakàrye ca màüsaudanahomeùu càdita÷caturùu, ùaùñhe ca piùñànnahome ca, àjyahome càditaù,ñsu, dadhihome càghàràdiùu ca (pràk teùu ityadhikam / eva pratiùiddham) yaj¤opavãtaü, mantràõàü denaliïgatvàt / anyatra prakçtivat pràcãnàvãtameva / nanu càtra kaliyuge dharmaj¤asamayàdgoràlambho niùiddhaþ / tena yadyapi 'màüsaudanamuttaràbhiþ'ityatra havirupasarjanãbhåtamàüsàbhàve 'pi kevalaudanahaviùkahomaiþ pradhànàntarasahitaiþ aùñakàdhikàrasiddherupapattiþ;tathàpi vapàhome svaråpasyaivàbhàvànna yujyate / maivam, pramàõabalena kasmiü÷cit pradhàne niùiddhe 'pi pradhànàntaraireva viùayapratyabhij¤ànàdadhikàrasiddherupapannatvàt / ata eva dar÷apårõamàsayoþ 'nàsomayàjã sannayet' (tai.saü. 2-5-5), 'nàsomayàjino bràhmaõasyàgnãùomãyaþ puroóà÷o vidyate'(àpa.÷rau. ) iti niùiddhayorapi sànnàyyàgnãùomayostadvyatiriktaireva pradhànairadhikàrasiddhiþ / iyàüstu bhedaþ - kvacicchrutirniùedhikà, kvaciddharmaj¤asamaya iti / dharmaj¤asamayo 'pi vedavat pramàõam / athavà àjyameva vapàmàüsayossthàne prayoktavyam / 'àjyena ÷eùaü saüsthàpayet'iti pàtnãvate dar÷anàt 'àjyasya pratyàkhyàmavadyet'(tai.saü.3-1-3) iti dar÷anàcca / pràptistu nityatvàdevàùñakàyàþ kçtsnàyàþ / yadvà - gossthàne chàga evàlabdhavyaþ, prastutasamànayogakùeme 'aindràgnaü punarutsçùñamàlabheta'(tai.saü.2-1-5) ityatra goþ punarutsçùñasya sthàne 'punarutsçùña÷chàgaþ'iti bharadvàjasåtradar÷anàt / api vàtyantalaghurapi dadhihomapakùaþ kaliyuge vyavasthito draùñavyaþ / pramàõaü tu traividyavçddhà÷÷iùñà eva //9// 11 dadhya¤jalihomaþ / ## ## #<âpGs-Anà_22.10:># evamaùñakàyàü mukhyaþ kalpo dar÷itaþ / athànukalpaþ yayà çcà juhoti 'yàü janà'ityetayà tayà dadhnaþ pårõenà¤jalinà juhoti / tantrasya vidhànàt a¤jalinà homatvàcca apårvo dadhya¤jaliþ / a¤jalineti vacanàt darvyà nivçttiþ / (2 ka,kha, purastàttantramupariùñàttantraü ca kçtsnaü na bhavati) / tantradvaya¤ca na bhavati / kaþ punarasya kàlaþ ?aùñamã / pårvàhõe ca kriyà, daivatvàt / pràtarhomànantaraü aupàsanamupasamàdhàya samparistãrya tåùõãü samantaü pariùicya dadhnà¤jaliü pårayitvà 'yàü janà'iti juhoti / na sviùñakçt / punarapi tåùõãü pariùecanam / anye tu purastàttantraü sviùñakçccecchanti, na jayàdãn / atra målaü mçgyam / eùa kàlaþ, àcàryapravçttitvàt / eùà hyevànukalpeùvàcàryasya pravçttiþ / tadyathà - samàvartane tåùõãmeva tãrthe snàtveti / dadhya¤jali÷càyamaùñakàyàü ye homàsteùàü nivartakaþ, tadanantaramabhidhànàt, nàpåpahomasya / nànvaùñakàyàþ / bràhmaõabhojanapiõóanirvàpaõe ca bhavataþ / homamàtrasyaivàyaü dadhya¤jalirnivartakaþ / evaü tarhyatra vacanaü vyajyate yajjuhoti taddadhna evà¤jalineti / (apara àha - apåpàùñakayordvayorapi nivartakam / nànvaùñakàyàþ / yadi tasyà api pratyàmnàyaþ syàt tàmabhidhàyàyamanukalpo vaktavyassyàditi) / anye tu sàpåpasya sànvaùñakasya kçtsnasyàùñakàkarmaõo nivartako dadhya¤jaliriti // 10 // ________________________ #<âpGs-Tàt_22.10:># yayà 'yàü janà'ityetayà apåpaü juhoti, tayà çcà dadhnassvàvadànadharmeõàvadàyà¤jalinà juhoti / pàrvaõavaccàgnimukhànte dadhihomaþ, apåpahomavaccàvadànam / 'yena juhoti tadagnau pratitapya'ityàdikaü lepà¤janaü cànyena kàrayitavyam / ayaü ca dadhihomo 'ùñamyàü pårvàhõe / kecit - a¤jalihomàssarve apårvàþ, naiva tatra purastàdupariùñàttantramiti / ayaü cànukalpo 'påpahomàdyàjyàhutãruttarà ityevamantànàmeva sthàne veditavyaþ, nànvaùñakàyà api, àjyàhutyantaü karma vidhàyànvaùñakàyàþ pràgevànukalpasya vidhànàt / tenobhayorapi pakùayornavamyàmanvaùñakà nityaiva / tena dadhihomapakùe 'nvaùñakà nàstãti nirmålam / ayaü ca dadhihomavidhirhomànàmeva sthàne;'dadhna evà¤jalinà juhotã'ti juhoti÷abdasya svàrasyàt / tenàsminnapi pakùe bràhmaõabhojana piõóa pradàna yoràvçttiþ / tasmàt saptamyàü ràtrau bràhmaõànnimantryàùñabhyàü homasthàne dadhihomaþ, tato 'paràhõe bhojanàdi sarvamavikçtaü, navamyàmanvaùñakàpãti siddham //10// 12 anvaùñakà / ## (pa.8.,kha.22-11) ## #<âpGs-Anà_22.11:># ata evàsyà eva gorekàùñakàyàmàlabdhàyàü màüsaü yasya yathàrtha yàvatprayojanaü ÷iùñvà ÷vobhåte navamyàmanvaùñakànàma karma kartavyam / bhåyàüsamato màhiùeõetyàdãnàü nivçttyartha evakàraþ //11// ________________________ #<âpGs-Tàt_22.11:># ÷vobhåte mavamyàmanvaùñakàkhyaü karma kartavyam / ata eva goraùñakàyàmàlabdhàyàþ màüsaü yathàrtha yathàprayojanaü ÷iùñvà ityetatprathamapakùaviùayam //11// ## (pa.8.,kha.22-12) ## #<âpGs-Anà_22.12:># màsi÷ràddhavadanvaùñakà kartavyetyarthaþ / kalpàtide÷àt dravyadevatàdi sarvamiha pràpyate / 'tatrànnasyottaràbhirjuhotã'tyatra màüsasaüsçùñasyànnasya homamicchanti / aùñakàyàü dar÷anàt / iha ca yathàrtha màüsamiti vacanàt / anye màsi÷ràddhàtide÷àdannasyàva homamicchanti / yatraiva tu kàrye màsi ÷ràddhe màüsaü ihàpi tatraiveti / atra kecit-dadhya¤jalipakùe 'pyanvaùñakàmicchanti / madhye tasya vidhànàt / yadi hyasàvanvaùñatàyà api pratyàmnàyaþ syàt tàmapyabhidhàya vaktavyaü syàditi / ata eva yathàrtha màüsaü ÷iùñvà ÷vobhåte 'nvaùñakà tasyà màsi ÷ràddhena kalpo vyàkhyàtaþ iti pårvatra sambandhaþ // athaikoddiùñavidhiþ ÷àstràntaràt / pretamekamuddisya yacchràddhaü kriyate tadekoddiùñam / ayugmà bràhmaõàþ ekaþ trayaþ pa¤ceti / vçdhyà phalabhåyastvam / tatra nàgnau karaõaü, nàbhi÷ràvaõaü, na pårva nimantraõaü, na daivaü, na dhåpo, na dãpo, na svadhà, na namaskàraþ, udaïmukhàþ bràhmaõàþ / sarvasmàdannàtsakçtsakçdavadàya dakùiõato bhasmami÷rànaïgàrànniråhya teùveva juhuyàt pretàyàmuùmai yamàya ca svàheti / pretàyeti vacanaü pretasya nàmanirde÷àrtham yaj¤a÷armaõe yamàya ca svàheti prayogamicchanti / yaj¤a÷armaõe pretàya yamàya cetyanye / amuùmai tçptirastviti apàü pratigrahaõaü visarjanaü cà asti tçptiriti prativacanam / amuùmà upatiùñhatvityanude÷anaü, à÷ayeùu ca piüóhadànaü bhojanasthàna ityarthaþ / tçpyasveti saükùàlanam / etadekoddiùñaü sarvavarõànàü svà÷aucànte prasiddham // athànyàni nava÷ràddhamàsikàni traipakùikaü ùàõmàsikaü sàmvatsarikamiti / yatprathamaü kriyate tannava÷ràddham / navaü ca tacchràddha¤ceti kçtvà / tasya varõànupårveõa kàlaþ caturthe pa¤came caiva navamaikàda÷e tathà / yadatra dãyate jantoþ tannava÷ràddhamucyate // iti // sarveùàmapi varõànàü catvàryapi nava÷ràddhànãtyanye / toùàü dvitãyàdiùu nava÷abdo ghañate / màsikàni dvàda÷a pratimàsaü mçtàhe kartavyàni / àdyaü tu svà÷ocante / antyaü ca sapiõóãkaraõena saha mçtàha eva tràpakùikaü ùàõmàsikaü dvitãyàdiùu samvatsareùu pratisamvatsaraü mçtàha eva sàmvatsarikamiti ùoóa÷aitànyekoddiùñàni / sàmvatsarike ca kùetrajajàrajayoþ ekoddiùñakalpasya ca vikalpaþ / itareùàmekoddiùñameva / ye nava÷ràddhànàü samuccayamicchanti teùàü ùoóa÷aikoddiùñànãtyeùàpi prasiddhirdurupapàdà / atra pañhanti-- nitya÷ràddhaü màsi màsi aparyàptàvçttuü prati / dvàda÷àhena và bhojyà ekàhe dvàda÷àpi và // atha sapiõóãkaraõaü samvatsara ekàda÷e caturthe tçtãye và màsi tripakùe ardhamàse dvàda÷e vàhani upanayanàbhyudayapràptau và / tatra ekoddiùñasya màsi÷ràddhasya ca samuccayaþ / pretasyaikoddiùñaü tasya ye ptràdayaþ tebhyo màsi÷ràddhaü mantreùu ca na k÷cidvikàraþ / yanme màtetyàdiùu yathaiva te pitrà pretena pårva prayuktàstathàva putreõàpi prayoktavyàþ / putràdanyasya ca sapiõóãkaraõe nàdhikàraþ, màsi÷ràddhàbhàvàt / sapiõóãkaraõàsya ca màsi÷ràddhaprayogavikàratvàt / tasmàdaputrasya pretasya bhàryà yàvajjãvamekoddiùñakalpenaiva patye màsi÷ràddhaü dadàti / putro 'pyakçtavivàha evameva / vivàhàdårdhva yadà màsi÷ràddhamàrabhate tadà pituþ sapiõóãkaraõena sahàrabhate / anye tvetadanuùñhànaü anyathàpi bhavati / tatra pitre pretàya pårvavadbhasmani homaþ itarebhyo 'nnàdàjyàcca màsi÷ràddhavat / piõóadàne-màsi÷ràddhavatpiõóàn datvà tatsamãpe pçthak stãrõeùu darbheùu pretàya piõóaþ / pårvavadapo datvà tasyànte arghyàrdha pitçpàtreùu pretapàtraü prasecayet 'ye samàmà'iti dvàbhyàü piõóaü piõóeùu saüsçjet / etatsapiõóãkaraõam / etasminkçte pretaþ pitçtvamàpadyate / caturtha÷cànuj¤àpita utsçùño bhavati / atra vipratipttiþ- kecitprapitàmahasya pàtraü piõóaü cetareùu saüsçjanti / preta÷abdena sa evocyate prakarùeõa itaþ preta iti / sa hyatrànuj¤àto bhavati / prasiddhastvàcàraþ yasya sapiõóãkaraõaü sa pretaþ, tasyaiva ca pàtrapiõóayoritareùu saüsargaþ / evamapi prapitàmahasyaivànuj¤eti / màtçsapiõóãkaraõe sà yadi putrikà, àsuràdivivàhoóhà và tato màtàmahàdãnàü piõóeùu saüsargaþ / tatpiõóasyetaratra ÷va÷tvàdi piõóena ekàcityàråóhàyàstu bhartçpiõóeneti kecidvyavasthàpayanti / prayogastu pirasiddhàcàrànurodhena kartavyaþ / atra kecitpañhanti -- bhràtà và bhràtçputro và sapiõóaþ ÷ùya eva và / sahapiõóakriyàþ kçtvà kuryàdabhyudayaü tataþ // iti // tathà-- aputràyàü mçtàyàü tu patiþ kuryàtsapiõóatàmiti // atha nàmdã÷ràddham- tatra bodhàyanaþ -athàbhyudayikeùu pradakùiõamupacàro yaj¤opavãtaü pràgagràn darbhàn, yugmàn bràhmaõàn, yavaistilàrthaþ, pçùadàjyaü haviþ / sopayàmena pàtreõa nàndãmukhàþ pitaraþ prãyantàmityapàü pratigrahaõaü, saüsarjanaü ca / nàndãmukhebhyaþ pitçbhyaþ svàhetyagnaukaraõamanude÷anaü ca / à÷ayeùu parisamåóheùu darbheùu pçùadàjyenànupradànaü nàndãmukhebhyaþ pitçbhyaþ svadhà namaþ iti sarva dvirdviriti (bau.gç.3-12-2....5) tatraiva prade÷àntare"teùu bhaktavatsu svadhàyai sthàne 'madhu maniùye madhu janiùya'ityetadyajurjapitvà nàndãmukhàþ pitaraþ prãyantàmityapo ninayati svadhaivaiùoktà bhavati / naikenàhnà daivaü pitryaü ca kurvanti yasyaikàhnà pitryaü daivaü ca kurvanti prajà hàsya pramàyukà bhavati, tasmàt pitçbhyaþ pårvedyuþ kriyate, paredyurdevànàmiti / (bau.gç.pa.1-3-10-11) tathà puùpaphalàkùatami÷rairyavaiþ tilàrtha upalipya dadhyodanaü samaprakãryeti / tatra màsi÷ràddhaü sarveùàü pitryàõàü prakçtiþ / asmàkaü vi÷eùàstu ÷àstràntaràdàgamayitavyàþ / tena 'pårvedyurnivedana'mityàdi sarvamihàpi bhavati / yugmà bràhmaõàþ aùñau ùoóa÷a và / yadyuùñau dvau devebheyaþ pitçbhyo dvau dvau / yadi ùoóa÷a devebhya÷catvàro dvàda÷a pitçbhya ityàdi / yavaistilàrthaþ màsi÷ràddho yat tilakçtyamarghyàdiùu tadatra yavaiþ kartavyaþ / puùpàdibhi÷ca mi÷raõama, prade÷àntare vacanàt / pçùadàjyaü haviþ / rmàsaudanavatpçùadàjyami÷ramityeke, kevalamevetyanye / sopayàmeneti yenàrghya pradãyate tatpàtramanyena pàtreõopayamyetyarthaþ / nàndãmukhàþ prãyantàmiti devebhyastu vi÷vedevàþ prãyantàmiti / tatra pitéõàmekapàtraü, na trãõi;pitçpitàmahaprapitàmahavi÷eùasyànupade÷àt, sarveùu mantreùu nàndãmukhàþ pitara ityupade÷àt / tasmàdekameva pàtraü pitéõàü, devànàü caikam / tatra bràhmaõànupave÷yàgneþ pratiùñhàpanaü arghyapàtrayo÷ca / agni÷caupàsana eva / vivàheùvasaübhavàt / arghya pradàya gandhàdibhi÷càlaïkçtyànuj¤àto haviruddhçtya pçùadàjyena saüsçjyàbhighàryàjyabhàgànte nàndãmukhebhyaþ pitçbhyaþ svàhetyekàü pradhànàhudãü juhoti kevalena pçùadàjyena sauviùñakçtaü dvitãyaü juhuyàditi / tantra÷eùaü samàpya klaptànvà pratipåruùamiti nyàyenànena nàndãmukhebhyaþ pitçbhyaþ svàhetyanena mantreõa pitçbhyo 'nudi÷ati, devebhyastu vu÷vebhyo devebhyaþ svàheti / màsi÷ràddhe ye homamantràþ anude÷anamantrà÷ca teùàü nivçttiþ / upaspar÷anaü tu bhavatyeva pratyàmnàyàbhàvàt / pçthivãte pàtramityà÷ayeùu ca parisamåóheùviti à÷ayeùu bhojanasthàneùu parisamåóheùu parisamåhanena ÷odhiteùu pçùadàjyami÷reõa baviùà pçùadàjyenaiva tàvatpiõóasyànupradànaü nàndãmukhebhyaþ svadhànama ityanena / evaü sarva dvirdviriti / àsanapradànàdiùu dvirdviþ prayatnaþ karttavya ityarthaþ / upalipya dadhyodanaü samprakãrya tate 'ye agnidagdhà'ityasmin sthàne bhavati / atha dakùiõàü datvà visarjanaü nàndãmukhàþ pitaraþ prãyantàmiti / tata udapàtrasamãpe madhu maniùya iti yajurjapitvà visarjanamantràbhyàü barhiùi pàtre ninãyya nyubjamiti / evametannàndã÷ràddhaü tatra kartavyaü yatràparedyurdevayajyànuùñhànam / kecitvanyathà pañhanti ca--- màtu÷÷ràddhaü tu pårva syàtpitéõàü tadanantaram / tato màtàmahànàü tu vçddhau ÷ràddhatrayaü viduþ // iti // asmin pakùe màtràdãnàü dvau dvau / evaü pitràdãnàü, evaü màtàmahàdãnàü, devàrthedvàveti viü÷atirdvijàþ / tathà ca manunànyapare vàkye dar÷itam-- prative÷yànuve÷yau ca kalyàõe viü÷atidvije iti / (ma.smç.8-392) yàtràbhyudaya÷ràddhaü bhavati tadviü÷atidvijaü kalyàõaü bhavati / puna÷ca pañhaüti-- puüsi jàtànnacaulopasnànapàõigraheùu ca / agnyàdhàne tathà some da÷asvabhyudayassmçtaþ // iti // prayega÷ca-pàrvaõa÷ràddhavadeva / etàvadatra nànà yugmà bràhmaõàþ pradakùiõamupacàro yaj¤opavãtaü yavàstilàrta iti //12// ________________________ #<âpGs-Tàt_22.12:># tasyà anvaùñakàyàþ kalpo màsi÷ràddhavat kartavya ityarthaþ / kalpàtide÷àt sarvamiha dravyadevatàdikaü pràpyate / tasmànnimantraõàdi gràsaprà÷anàntaü sarva màsi÷ràddhavadavikçtaü kartavyam //12// athàva÷iùñànàü mantràõàü yeùu viniyogastàni karmàõi vyàcaùñe-- 1 yàc¤àrtha gajchatà kartavyo japaþ / ## (pa.8.,kha.22-13) ## #<âpGs-Anà_22.13:># sanyartha dàtàraü gatvà / bhikùaõalabhyaü dhanaü sanirityucyate / sanimitvà uttarànmantràn 'annamiva te dç÷e bhåyàsa'mityàdãn sapta japitvà / tamartha prabråyàt yadarthamàgata- / saptame mantre asàvityatra pradàturnàmagrahaõaü ,mbudhyà //13// ________________________ #<âpGs-Tàt_22.13:># saniryàt¤à bhikùaõam / kecit-bhikùaõalabdhaü dhanamiti / yà saniþ'bhikùaõe nimttamàcàryo vivàho yaj¤e màtàpitrorbubhårùàrhata÷ca niyamavilopaþ''tatra guõàn samãkùya yathà÷akti deyam'(àpa.dha.2-10-1,2) iti dharma÷àstre.vagatà, tàmuddi÷ya itvà gatvà / uttaràn mantràn 'annamiva te dç÷e bhåyàsaü'ityàdãn sapta japitvà tamartha prayojanaü bråyàt, yaü bhikùeta taü bodhayati 'àcàryàrthaü bhikùàmi bhavantam'iti / evamuttareùvapi bhikùaõanimitteùu vi÷eùaþ vivàhàrthamityàdiþ / saptame ca mantre 'asà'vityatra samabuddhyà dàturnàmagrahaõam //13// idànãü yadi yàc¤ayà rathàdãni sabdhàni, tadà kena vidhinà svãkàraþ?ityuttare vidhaye àrabhyante--- 2 rathalàbhe cakràbhimar÷anam / ## (pa.8.,kha.22-14) ## #<âpGs-Anà_22.14:># yadi ratho labhyate tatastaü labdhvà yojayati karmakarairyugadhuroþ karoti / taü pràïmukhamavasthàpya uttarayarcà 'aïkau nyaïkàvabhita'ityetayà / rathacakre ubhe sahàbhimç÷ati / pakùasã rathasyeti ÷eùaþ pàr÷ve phalake ityanye / nemã ityapare / sakçdeva mantraþ / pàõibhyàmubhàbhyàmabhimarsanam / tathà cà÷valàyanaþ--'rathamàrokùyannànà pàõibhyàü cakre abhmç÷et (à÷va.gç.2-6-1) iti //14// ________________________ #<âpGs-Tàt_22.14:># ratha÷cellabdhaþ taü karmakarairvàhàbhyàü%%pràïamukhamavasthàpya uttarayà 'aïkau nyaïkau 'ityetayà rathacakre ubhe pàõibhyàü yugapadabhimç÷ati / api và pakùasã ãrùe / anyathàpi padàrthamàhuþ //14// 3 rathàrohçamantraþ / ## (pa.8.,kha.22-15) ## #<âpGs-Anà_22.15:># tataþ%%'adhvanàmadhvayat'ityena / rathaü svamadhirohati / tataþ uttarayarcà 'ayaü vàma÷vimà ratha'ityetayà / pracãmudãcãü và di÷amabhiprapàdya %% yatra prayojanaü tatra gacchet / adhãruhyeti dãrghapàñha÷chàndasaþ / etàdvidhànaü krayàdilabdhasyàpi rathasya prathamàrohaõe bhavati / dvitãyàdiùu tu na bhavati / labdhveti vacanàt //15// ________________________ #<âpGs-Tàt_22.15:># tena(tataþ)%%'adhvanàmadhvapate'ityanena yajuùà rathaü svayamadhiruhya / dãrgha÷chàndasaþ / %%'ayaü vàma÷vinau'ityetayà / %%prasthàyàdçùñàrtha, tato %%prayojanànusàreõa%%gacchet //15// kecit-labdhvetivacanàt krayàdilabdhasyàpi rathàdeþ prathamàrohaõe vidhirayaü bhavatãti / naitat;prakçtayàc¤àdinà labdharathàdiviùayatvenaivàsya vàkyasyàrthavattvopapatteþ, 'yàc¤ayà rathàdãni labdhvà'iti bhàùyavirodhàcca //15// 4 a÷vàrohaõamantraþ / ## (pa.8.,kha.22-16) ## #<âpGs-Anà_22.16:># labdhve tyanuvartate / uttairekàda÷abhiþ 'a÷vo 'si hayo 'si'ityàdibhiþ / rathalàbhavada÷valàbho vyàkhyàtaþ // 16 // ________________________ #<âpGs-Tàt_22.16:># a÷va÷cedyàc¤ayà labdhaþ tamuttarairmantraiþ 'a÷vo 'si' ityàdibhiràrohet //16// 5 hastyàrohaõamantraþ / ## (pa.8.kha.,22-17) ## #<âpGs-Anà_22.17:># labdhvà'gohoditi vartate / %% 'hastiya÷asamasã'tyetayà / tatràsàviti hastino nàmagrahaõam / abhinidadhàmi nàgendreti / àruhya tåùõãmaïku÷àbhidhànam / mantre càbhinidadhàmãti draùñavyaþ / tena mantre liïgasyàvirodhaþ //17// ________________________ #<âpGs-Tàt_22.17:># pårvavadvyàkhyànam / %%'hastiya÷asaü'ityetayà / asàvityatra ca sambuddhyà airàvateti gajanàmagrahaõam / atra yadyapi 'vajreõàbhinidadhàmyasau'itiliïgàdaïku÷àbhidhànàrthatà mantrasya;tathàpi 'hastinamuttarayà'rohet'iti vàcanikaviniyogasya balavattvàttadanu sàryeva mantro vyàkhyàtavyaþ //17// ## (pa.8.kha.,22-18) ## #<âpGs-Anà_22.18:># tàbhyàü asvahastibhyàü.%%÷arãropamarde jàte %%hemantapratyavarohaõavat%% / 'syonà pçthivi''baóitthe'tyetàbhyàm / pårvavaditi na jàtakarma gçhyate, vyavadhànàt //18// ________________________ #<âpGs-Tàt_22.18:># tàbhyàü tayora÷vahastinoþ / reùaõe maraõe sati / pårvavat hemantapratyavarohaõavat 'syonà pçthivã'ityetàbhyàü%% / kecit-tàbhyàü a÷vahastibhyàm / pramàdàdbhåmau patitasya reùaõe ÷arãropamarde jàte iti //18// 1 chatradaõóayoràdànam / ## (pa.8.kha.,22-19) ## #<âpGs-Anà_22.19:># yatra sthàner'thàdinimitte pratyarthibhiþ samvadate sa%% tatràparàjayàya%% %% / pàõigrahaõamuttaràrtham / iha tu àdànaparatvàdeva siddham / tena khalãkaraõahomaþ pàõinaiva kartavyaþ, na pàtreõa anyathà muùñi÷abdasya parimàõavàcitvasyàpi dara÷anàdasyàprasaïgaþ //19// iti ÷rãharadattami÷raviracitàyàü gçhyavçttàvanàkulàyàü dvàviü÷aþ khaõóaþ // ________________________ #<âpGs-Tàt_22.19:># %%çõàdànàdivyavahàraþ / kecit-yatra sthàne prayarthibhissaüvadata iti / çõàdànàdivyavahàraü kartumeùyan vyavahàre jayamicchannityarthaþ ÷eùaü vyaktam //19// iti ÷rãsudar÷anàcàryaviracite gçhyatàtparyadar÷ane dvàviü÷aþ khaõóassamàptaþ // atha trayoviü÷a khaõóaþ // 2 phalãkaraõamuùñihomamantraþ / ## [etadàdisåtratrayamekasåtratayà parigaõitaü haradattamate iti kha.óa. pustakayoþ] (pa.7.kha.,23-1) ## #<âpGs-Anà_23.1:># chatradaõóau savyena pàõinà dhàrayanneva%%pàõinà phalãkaraõànàü muùñiü juhoti / %%(1- ga.gha. avajihvaketi liïgadar÷anàt) 'ava jihvake'tyetayà / tatràsàviti pratyarthino nàmanirdhe÷aþ prathamayà / homa÷càyamapårvaþ / upasamàdhànaü paristaraõaü tåùõãmubhayataþ paryukùaõamityetàvat / tatassaüvàdaü gatvà pratyarthinaü dçùñvà%% / %%mçcaü 'à te vàcamàsyàü'ityetàm / atràpyasàviti pratyarthino nàmanirde÷aþ sambudhyà / avàcãnena muùñinà homaþ / 'avayaja iti'liïgàt / dakùiõeneti vacanaü homakàle chatradaõóayoþ savyena dhàraõàrtham - savyasya vyàpçtatvàt dakùiõenaiva homaþ iti //1// ________________________ #<âpGs-Tàt_23.1:># savyapàõidhçtacchatradaõóa eva%%pàõinà%%'ava jihvaka'ityetayà svàgnau juhoti / 'asà'vityatra soma÷armeti prathamayà pratyarthino nàmagrahaõam / yàvadukta (2- dharmà càyaü) dharma÷càyaü homa iti pårvamevoktam / kecit - paristaraõamubhayataståùõãü paryukùaõaü ca kartavyam, muùñinà càvàcãnena homa iti / tatassaüvàdade÷aü%%pratyarthinaü pa÷yannuttaràü 'à te vàcaü'ityetàü japet / iha ca sambudhyà nàmanirde÷aþ pratyarthina eva //1// 3 kruddhàbhimantraõam / ## ## #<âpGs-Anà_23.2:># %%'yà ta eùà raràñyà'ityetàbhyàm / tatra mantrayorliïge vi÷eùàbhàvàt kuddhamiti liïgamavivakùitam / tena striyàmapi bhavati / ÷ådràdiùvapi bhavati / netyanye / kruddhasya dar÷ane naimittikamidaü niyamena kartavyamiti pràpta àha - vikrodho bhavatãti / yasya krodhavigamaü cikãrùati tatra kartavyamityarthaþ / krodha÷càtmaviùayaþ / paraviùayo và //2// ________________________ #<âpGs-Tàt_23.2:># yadi kruddhaþ pratyarthã và vyavahàradraùñà và, tatkrodha÷àntiü càsàvicchati, tadà%%'yà ta eùà'ityetàbhyàü%%mitaraü và%% / anena càbhimantraõena kruddho %%vigatakrodho %% / phalavidhi÷càyam / nàrthavàdamàtraü, såtrakàreõa baddhatvàt //2// 4 svabhàryàyàü parapuruùasambandhapratirodhakaü karma / ## ## #<âpGs-Anà_23.3:># (%%amaithunepsuþ) / sambhavo maithunam / ÷råyate ca - kàmamàvijanitoþ sambhavàmeti (tai.saü.2-5-5) / tadabhàvo 'sambhavaþ / pareùàü puruùàõàü asambhavamicchan%<àóhàrikà>%sarãsçpavi÷eùaþ / ÷atacaraõà và / sà ca dvividhà sthålà tanvã ca / araõyeùu sthålà anyatra tanvã / tatra sthålàyàü jãvantyàü%%kàrayati, karmakartaiva / %%tàni yadà bhàryà svapiti tadà tasyà%%upasthe upavapet / %%'ava jyàmiva dhanvana'ityetayà / evaü kçte saübàdha upabhogayogyo na bhavati vyabhicàra÷aïkàyàmidam / ve÷yàviùayaü và // 3 // ________________________ #<âpGs-Tàt_23.3:># yaþ pravatsyan gçhe và prajàtantuü rakùituü svabhàryàyàü parapuruùa÷uklasyàsambhavamicchati sa%% / tasyopàyopade÷aþ - sthålàóhàrikàyà jãvantyà÷cårõànyanyena kàrayati / àóhàrikà gaulikà sarãsçpavi÷eùaþ, yà ÷atacaraõà nàma / sà ca dvividhà, gràmyà àraõyà ca / tayoràraõyà sthålà, gràmyà tanvã / %%cà÷màdinà mahatà prahàreõa màryamàõàyàü bhavanti / tatastàni cårõà%%'ava jyàmiva dhanvana'ityetayà%%yonàvupavapet / evaü kçte sambàdha upabhogayogyo na bhavati //3// 5 punaþ sambhavecchàyàü kartavyam / ## (itaþ prabhçti såtrapa¤cakaü såtradvayaråpeõa parigaõitaü haradattamate iti ka,kha pustakayoþ / vibhàgaprakàra÷cettham - sidhyarthe babhru..palàyeran / tasminniõvàni .. prakùàlayanti // iti) // ## #<âpGs-Anà_23.4:># %%kàryasiddheþ pràrthanàyàü upabhogyayogyatve cikãrùite ityarthaþ / tadà%%sambàdhasya%%kartavyam / idamatra bhaiùajyamityarthaþ / babhråþ kapilavarõà gauþ //4// ________________________ #<âpGs-Tàt_23.4:># atha yadà parapuruùa÷aïkàpaiti tadà sva÷uklasambhavasidhyarthe bhaiùajyamucyate - kapilàyàþ gomåtreõa prakùàlayãta sambàdham //4// 6 paõyànàü sidhyartha homaþ / ## ## #<âpGs-Anà_23.5:># %%kuñumbino gçhe%% dravyaü%%krayyaü tasya sidyarthe ardhàpakarùàdinà siddhissyàdityevamartham / tasmàt dravyàt ki¤cidàdàya %%'yadahaü dhanene'tyetayà juhuyàt / siddhirbhavati / atra kùàralavaõàdãnàmapi homo bhavati / uktàni yathopade÷aü kàmyàni / tatra dravadravyeùu darvã / itareùu hastaþ / phalãkaraõahomavaccàpårvàrtham / asyeti vacanaü asya gçhe yat paõyaü tasyànyenàpi taddhitaiùiõà homo yathà syàditi / na ca mantre 'hamityasya virodhaþ;sa eva bhåtvà sa karotãti / gçhe paõyamiti vacanàt kùetràdiviùaye na bhavati / punaþ sidhyarthavacanaü esya karmàntaratvaj¤àpanàrtham / anyathà pårvasyaiva vikalpavidhissambhàvyeta //5// ________________________ #<âpGs-Tàt_23.5:># krayyadravyànu sàreõàjyabhàgàntamagnimukhàntaü và kçtvà, tasmàtpaõyàdàdàyottarayà 'yadahaü dhanena'ityetayà%% / atra tata iti vacanànna pràõidravyàddhomaþ, tato 'vadàne 'ïgavaikalyàpatteþ / kecit-asyeti vacanàdanyena taddhitaiùiõà hotavyam / mantre càhamityasya na virodhaþ, sa eva bhåtvà sa juhotãti //5// 7 bhçtyaprãtijanikà kriyà / ## ## #<âpGs-Anà_23.6:># %%bhçtyaü matto 'yaü na jhidyetoti%%nàpagacchediti yàvajjãvaü madadhãna eva syàditi jãvato gorviùàõaü svayaü patitamàdàya svaü måtramànãya tena taü bhçtyaü suptaü%% 'pari tvà girera'mityetàbhyàü triþ prasavyaü pariùi¤cet / jãvavacanaü mçtasya nivçtyartham / gaurityupade÷aþ / ànãyeti vacanàt pårvamanyasmin pàtre måtrayitvà ÷auca¤ca kçtvà tato viùàõopanayanam / pariùãto 'si iti mantraliïgàt strãùvidaü na bhavati ________________________ #<âpGs-Tàt_23.6:># %%bhartàraü sapatnyàmanyasyàü và indriyadaurbalyàdanuraktaü yà strã%%ayaü bhartà%% matto %%asya mayyavicchedena snehassyàditi sà strã%% jãvantyà gorviùàõe balàtpàtite svaü%%tena bhartàraü%%pari tvà gireramihaü' ityetàbhyàü%% / atra cãnãyeti vacanàtapårvamanyasminpàtre måtrayitvà ÷aucaü ca kçtvà tato viùàõe 'vanayanam //6// kecit-bhçtyaviùayametat svàminaþ karmeti / atha bhçtyàdãnàü palàyitànàü punaràgamanakàmasya karmàha-- 8 palàyitànàü dàsàdãnàü pratinivçtyartha karma / ## ## #<âpGs-Anà_23.7:># atha bhçtyànàü palàyitànàü nivçttimicchataþ karma ye kurvanti dàsà anye và te dàsakarmakàràþ%%tasmin pathi %%dàrumayàni nigalàni%%prajvàlya tasminnagnàvuttarà÷catasra àhutãrjuhuyàt 'àvartana vartaye'tyetàþ / tatra caturõàmiõvànàü màrge, krameõa bhedenopasamàdhànaü mantrà÷ca krameõeti kecit / anye sakçdeva bahånàmiõvànàmipasamàdhànaü homa÷ca tatraiveti / ekasya dvayo÷ca palàyane 'pi bhavatyevàyaü homo na bahånàmeva / eka÷oùanirde÷àt dàsakarmakara÷ca dàsakarmakarau ca dàsakarmarà÷ca dàsakarmakarà iti / ani÷cite càrthe bahuvacanaü prayujyate, yathà-kati bhavataþ putrà / iti / ani÷cite càrthe bahuvacanaü prayujyate, yathà-kati bhavata- putrà iti / mantreùu ca 'parikro÷ova'ityàdibahuvacanamavivakùitam, devatàdhànaparatvàt / ayamapyapårvo homaþ / sarveùveteùu yathà sambhavamagniraupàsana eva //7// ________________________ #<âpGs-Tàt_23.7:># dàsà÷ca bhçtikarmakarà÷ca%% / te %% tasminpathi bhåmàveva%%lekaprasiddhàni dàrumayànyu%%nidhàya teùvevànagnau 'pade juhoti'itivat uttaràþ 'àvartanavartaya'atyàdyuttaramantrakarãõakà÷catasra àjyàhutãrjuhuyàt apårva cedaü karma / atra yadyapi dàsakarmakarà iti bahuvacanaü, tathàpyekasya dvayorvà palàyane 'pi bhavatyevedaü karma / kecit-pathãõvànyagnau prajvàlya, tatràgnàveva homa iti // 7 // 9 naimittikàni / ## ## #<âpGs-Anà_23.8:># %%snàtakaü%%pracyutaphalaü%%÷irasi prade÷àntare và / %%pakùã kàkàdiþ enamabhivikùipet ÷irasi prade÷àntare và / yadi và avarùatarkye varùa yatra na tarkyeta tasmin kàle de÷e và%%apàü stekaþ abhinipatet tadaïgaü%% 'yadi vçkùàdi'tyàdibhiþ yathàliïgaü adbhiþ prakùàlayet / 'yadi vçkùà'jiti phalasya / 'ye pakùiõaü'iti vayasaþ / "divo nu mà bçhata'iti bindoþ / yathàliïgavacanaü traye 'pi mantràþ ekasminnimitte mà bhåvanniti / tãrthàdyatikramavat syàt prasaïgaþ, vidhervalãyastvàt //8// ________________________ #<âpGs-Tàt_23.8:># %%dvijaü%% upari nãcairakasmàtpatet, yadi và vayaþ pakùã pakùàbhyàmenama%%upari pakùavàtena dhunuyàt, yadi%% abhra÷ånye nabhasi tasmàddindurapàü stokaþ abhinipatot, vyàkhyàtam / tatphalanipàtàdibhirupahataü ÷arãràïgamuttarairmantrairyathàliïgaü prakùàlayãta / tatra 'yadi vçkùàt'iti phalàbhipàte, 'ye pakùiõaþ'iti vayo 'bhivikùepe, 'divo nu mà bçhataþ'iti bindvabhinipàte / yathàliïgamiti tu vacanamekaikasminnimitte tribhistribhiþ prakùàlanaü mà bhåditi //9// athàdibhutapràya÷cittam-- 10 adbhutapràya÷cittam / #<àgàrasthåõàvirohaõe madhuna upave÷ane kuptvàü kapotapadadar÷ane 'màtyànàü ÷arãrareùaõe 'nyeùu càdbhutotpàteùvamàvàsyàyàü ni÷àyàü yatràpàü na ÷çõuyàttadagnerupasamàdhànàdyàjyabhàgànta uttarà àhutãrhutvà jayàdi pratipadyate // âpGs_23.9 //># ## #<âpGs-Anà_23.9:># athàdibhutotpàtapràya÷cittam / adbhutamapårvamadçùñacaram / tasya (adbhutasyàdçùñacarasya) utpàta upajanaþ yadvà årdhvabhavà adbhutàvi÷eùà evotpàtàþ divyà àntarikùyà÷ca / ràtràvindradhanurlohinã dyauràditye kãladar÷anamityàdayaþ / tasmin pakùe 'dbhuta÷abdena bhaumànyucyante govalãvardanyàyena / dvandva÷ca samàsaþ / tatrodàharaõaråpeõa kànicidadbhutàni dar÷ayati-%% aïkuropajananam / agàragrahaõàt àtmãyeùvapi ÷ådrarçhàdiùu na bhavati / %%agàre ityeva / %%cullãbhràùñramityanarthàntaram / kapotasya pakùiõa àraõyasyapadadar÷ane pacanàgàre tasmin praviùña ityarthaþ / amàtyàþ putràdayaþ / teùàü bahånàü yugapat ÷arãrareùaõe / vyàdhaumaraõe ca / anyeùu caivaüprakàreùu valmãkàdiùu indradhanuràdiùu ca / anyeùvitivacanàt amàtyànàü ÷arãreùaõamapyadbhutaråpameva gçhyate / naikasya dvayorvà reùaõe kàlabhede ca na bhavati / atra pràya÷cittam-%% caturdhàvibhaktàyàü ràtreþ dvatãyo bhàgo n÷à / yatra prade÷e apàü kumbhairudadhàneùvànãyamànànàü ÷abdaü na ÷çõuyàt tatra prade÷e 'gnerupasamàdhànàdyuttarà àhutaya ekàda÷a imaü me varuõa ityàdayaþ / %% iti 'prajàpate na tvadetànã'tyeùà gçhyate / prasiddheþ, na 'prajàpate tvaü nidhipà'ityeùà / prajàpate natvaditi cahutvà pradhànahurtàrjuhuyàt iti tantra÷eùaü pratipadyate / àjyabhàgànta ityevaü tantrasamàptau siddhàyàü agnerupamàdhànàdivacanaü agnimàtrasyopasamàdhànàrtham / tena aupàsanàbhàve laukike 'pi bhavati / evaüprakàràõàmeteùàü naimittikànàü dçùñaphalànàü ca paõyahomàdãnàü anyasminnapyagnau pravçttipradar÷anàrtha sarvànte agnividhànàrtho yatnaþ kçtaþ / dayàdi vacanamànantaryàrtham / pradhànàhutyanantaraü jayàdyeva prati patyate, na såtràntaradç÷ñà àhutayo 'smin tantre hotavyàþ iti / kàþ punastàþ?kapota÷cedagàramupahanyàdanupatedvà devàþ kapotaþ iti pratyçcaü juhuyàt japedvà / (à÷va3-7-7) ityà÷valàyanaþ / jayadivacanenaiva tantrasamuccayapretiùedhaþ / tadapi pràya÷cittaü vikalpena bhavati pçthaktantra iti / tatràpi ÷amyàþ paridhyarthe / asyàpi pràya÷cittasyàsminneva ÷àstra upadiùñatvàt //9// ________________________ #<âpGs-Tàt_23.9:># tatràdubhatàþ svabhàvataþ pårvamabhåtàssanto bhavantãti / utpàtà iti tu årdhva bhavanti anyaktàvasthàyàü pràpnunuvanti / adbhutà÷cotpàtà÷ceti dvandvasamàsa / ÷abdabhedastu bhaumadivyabhedàbhipràyaþ / tatra divyà utpàtà ràtràvindradhanu ràdityakãla ityàdayaþ bhaumàüstvadbhutànagàrasthåõetyàdinà svayamevodàharati / agàrasya sthåõàþ%% aïkuropajanane / sthåõàgrahaõaü cànyasyàpi gçhasambandhino vaü÷àdranikhàtasyàpi pradar÷anàrtham, nimittagatavi÷eùaõatvàt .%%ityagàra eva / upasarjanasyàpyagàra÷abdasya yogyatvena buddhyà vibhajya sambandhaþ;àràmàdiùvanadbhutatvàt / %%cullã bhràùñramambarãùamityanarthàntaram / tasyàü kuptvàü pacanàgàra ityarthaþ / %%pyàraõyasya pakùivi÷eùasya%% / kuptvàmityati pradar÷anàrtham;antargçhe 'pyasyàdubhutatvàt / amà saha vasantã%% ekapàtrabhojanàþ putrabhràtràdayaþ teùàü bahånàü santataü%<÷arãrareùaõe>%÷arãranà÷ane maraõa ityarthaþ / kecit-amàtyànàü yugapadvyàdhàvapãti / %%uktebhyo 'nyeùu gçhamadhye valmãkajananàdiùvadibhuteùu usàteùu ca dçùeùu satsu tatsåcitadurita÷àntyàdikàmo 'màvàsyàyàü%%muhårtadvayàdårdhvam / kecit-dvitãye yàma iti / %%vahantãnàü%<÷abdaü na ÷çõuyàt>%kecit-kumbhairudadhàneùvànãyamànàsviti / tathàbåte de÷e %%tantraü pratipadyate / tantravidhànaü càsya àjyahaviùñvàt . àjyabàgànte iti tvarthakçtyapratiùedhàrtham / uttarà àhutãþ 'imaü me varuõa, tatvàyàmi'ityekàda÷àhutãrhutvà vacanabalà%% atra prajàpati iti pratãkena 'pràjàpatyà vyàhçtãþ'itivat 'prajàpate na tvadetàni'ityeùaiva gçhyate //9// ## ## #<âpGs-Anà_23.10:># ata amàtyànàü ÷arãrareùaõe ityasminnadbhute ka÷cidvi÷eùaþ yeùàü pårvàparà anva¤caþ pramãyante te abhimçtàstebhyastadartha teùàü mçtyu÷amanàrtha uttaraü karma homamimaü kçtvà pariùecanànte '÷mànaü paridhi antardhànaü mçttyunivàraõàrtha pratiùñhàpayati%% 'imaü jãvebhya' ityetayà / abhyàsaþ pra÷vasamàptidyotakaþ / paridhimiti vacanàt tasyà÷manaþ pracyàvanaü na kàryam, tatraiva pratiùñhito bhavati //10// iti ÷rãharadattami÷raviracitàyàü gçhyavçttàvanàkulàyàü trayorviü÷aþ khaõóaþ // samàpta÷cottamo 'ùñamaþ pañalaþ // ==================================================================================== // saüpårõànàkulà vçttiþ // ________________________ #<âpGs-Tàt_23.10:># tataþ pariùecanàntaü tantra÷ùaü karoti / ÷amyàþ paridhyarthe iti pårvamevoktam / kecit-àjyabhàgànta ityanena tantrapràptau siddhàyàmagnerupasamàdhànàdivacanamagnimàtrasyopasamàdhànàrtham / tenaupàsana÷ånyasyedaü karma laukike 'pi bhavati / anyàni cevaüprakàràõi dçùñaphalàni naimittikàni paõyahomàdãni, asya sarvànte 'gnividhànasya sarvàrthatvàvagamàditi / %%ityàdinà 'amàtyànàü ÷arãrareùaõe'ityasminnadbhute ka÷cidvi÷eùo 'bhidhãyate / %%abhimukhyena mçtà yogyatayà jãvanta eva amàtyànàü santatamaraõadar÷anena svayamapi maraõàdbhãtà ityarthaþ / tebhyastadartha santatamaraõabhayanivçttyarta%%'imaü jãvebhyaþ' ityanayà%% mçtyorantardhànabhåtaü%% nidadhàti / etacca tantra÷eùànte, kçtveti ktvàpratyayabalàt / kecit-nidadhàti pratiùñhàpayati / paridhivacanàcca tasyà÷manaþ pracyàvanaü na kartavyamiti / dadhàti dadàtãtigviruktiþ pra÷nasamàptisåcanàrtà //10// itthaü sudar÷anàryeõa gçhyatàtparyadar÷anam / kçtaü bhàùyànusàreõa yathàmati yathà÷rutam // atrànuktaü duruktaü và matermàndyàcchutasya và / sanmàrgapravaõànàü naþ kùantumarhanti paõóitàþ // iti ÷rãsudar÷anàcàryaviracite gçhyatàtparyadar÷ane trayoviü÷aþ khamóaþ asñama÷ca pañalassamàptaþ // // samàpteyaü gçhyasåtravyàkhyà //