Vaitana-Srautasutra [=Vaitanasutra] Based on the edition by Vishva Bandhu (et al.): VaitÃna-Árauta-SÆtra, with the commentary called ùk«epÃnuvidhi by SomÃditya, Hoshiarpur : Vishveshvaranand Vedic Research Institute 1967 (Vishveshvaranand Institute publication, 430; Woolner Indological Series, 13) Input by Arlo Griffiths, August 2009 NOTE: Variants in the edition of Garbe (1878) have not yet been systematically recorded. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ <1.1.1> (1.1) atha वितानस्य । ब्रह्मा कर्माणि ब्रह्मवेदविद् दक्षिणतो विधिवद् उपविशति वाग्यतः ॥ <1.1.2> (1.2) होमान् आदिष्टान् अनुमन्त्रयते ॥ <1.1.3> (1.3) मन्त्रानादेशे लिङ्गवतेति भागलिः । इति युवा कौशिकः । यथादेवतम् इति माठरः । इत्य् आचार्याः ॥ <1.1.4> (1.4) प्रधानहोममन्त्रान् पुरस्ताद्धोमसंस्थितहोमेष्व् आवपन्त्य् एके ॥ <1.1.5> (1.5) वाचयति यजमानं भृग्वङ्गिरोविदा संस्कृतम् ॥ <1.1.6> (1.6) अग्निर् आहवनीयः ॥ <1.1.7> (1.7) संचरवाग्यमौ ब्रह्मवद् यजमानस्य ॥ <1.1.8> (1.8) देवताहविर्दक्षिणा यजुर्वेदात् ॥ <1.1.9> (1.9) आग्नीध्रस्योत्तरत उपाचारः । स्फ्यसंमार्गपाणेस् तिष्ठतो दक्षिणामुखस्य ॥ <1.1.10> (1.10) यथास्वरम् इति प्रत्याश्रावणम् ॥ <1.1.11> (1.11) यजमानो ऽमावास्यायां पूर्वेद्युर् उपवत्स्यद्भक्तम् अश्नात्य् अपराह्णे ॥ <1.1.12> (1.12) आहवनीयगार्हपत्यदक्षिणाग्निषु इति समिधो ऽन्वादधाति विभागम् ॥ <1.1.13> (1.13) व्रतम् उपैति इति । अनशनम् इत्यादि ॥ <1.1.14> (1.14) इति चतसृभिर् देवताः परिगृह्णाति । इति मन्त्रोक्ताम् ॥ <1.1.15> (1.15) इति पौर्णमास्याम् ॥ <1.1.16> (1.16) प्रातर् हुत्वाग्निहोत्रम् इत्य् अमावास्यायाम् । इति पौर्णमास्याम् ॥ <1.1.17> (1.17) अथ ब्रह्माणं वृणीते इति ॥ <1.1.18> (1.18) वृतो जपति इति अप्रतिरथञ् च ॥ <1.1.19> (1.19) जीवाभिर् आचम्येत्यादि प्रपदनान्तम् ॥ <1.1.20> (1.20) उत्तरतो ऽग्नेर् दक्षिणतो ऽपराग्निभ्यां प्रपद्यासादं वीक्स्.य इत्याद्य् आ द्यावापृथिव्योः समीक्षणात् ॥ <1.2.1> (2.1) यत्र विजानाति इति यथास्वरम् अनुजानाति । एवं सर्वत्रानुज्ञापदम् आद्यन्तयोः ॥ <1.2.2> (2.2) प्रणीतासु प्रणीयमानासु वाचं यच्छत्य् आ हविष्कृत उद्वादनात् ॥ <1.2.3> (2.3) यदि वदेद् वैष्णवीं जपेत् ॥ <1.2.4> (2.4) आग्नीध्रो ऽन्वाहार्याधिश्रयणाद् वेदिं परिसमुह्योत्करदेशे निदधाति । स्तम्बयजुषो द्वितीयपुरीषे प्रहृते ऽवस्तभ्नाति च इति ॥ <1.2.5> (2.5) इति वेदिं परिगृह्यमाणाम् अनुमन्त्रयते ॥ <1.2.6> (2.6) <आशासाना सौमनसम् [14.1.42]> इति पत्नीं संनह्यमानाम् ॥ <1.2.7> (2.7) इत्य् आज्ये निरुप्यमाणे ऽग्निम् । इति वेदिं परिस्तृणन्तम् ॥ <1.2.8> (2.8) इति परिधीन् निधीयमानान् ॥ <1.2.9> (2.9) <ऋषीणां प्रस्तरो ऽसि [16.2.6]> इति प्रस्तरम् ॥ <1.2.10> (2.10) आसादितेषु हविःषूक्तान् पुरस्ताद्धोमान् जुहोति । अभिचारेष्व् आभिचारिकान् संस्थितहोमांश् च ॥ <1.2.11> (2.11) इति सामिधेनीर् अनुमन्त्रयते ॥ <1.2.12> (2.12) इति प्राजापत्यम् आघारम् ॥ <1.2.13> (2.13) इति प्रेषति आग्नीध्रः स्फ्यम् अग्निं ca [Caland, aÊ., suggests {agniæ ca}: interpolation] संमार्गम् अन्तरा कृत्वा परिधीन् मध्यमदक्षिणोत्तरान् त्रिस्त्रिः संमार्ष्टि इति । saæmÃrgeïÃrväcam अग्निम् उपवाजयति इति ॥ <1.2.14> (2.14) इत्य् ऐन्द्रम् आघारम् ॥ <1.2.15> (2.15) प्रवरे प्रव्रियमाणे वाचयेद् इति तिस्रः ॥ <1.2.16> (2.16) इति प्रयाजान् ॥ <1.2.17> (2.17) इत्य् आज्यभागौ ॥ <1.3.1> (3.1) इत्य् आग्नेयम् ॥ <1.3.2> (3.2) इत्य् ऐन्द्राग्नम् ॥ <1.3.3> (3.3) सांनाय्यस्यैन्द्रं माहेन्द्रं वा इति ॥ <1.3.4> (3.4) पौर्णमास्याम् आग्नेयाग्नीषोमीयाव् अन्तरोपांशुयाजम् अन्गीषोमीयम् इति । नामावास्यायाम् अविधानात् ॥ <1.3.5> (3.5) <à देवानाम् [19.59.3]> इति सौविष्टकृतम् ॥ <1.3.6> (3.6) इष्टे स्विष्टकृति वाचं यच्छत्य् आनुयाजानाम् प्रसवात् ॥ <1.3.7> (3.7) प्राशित्रं यवमात्रम् अधस्ताद् उपरिष्टाद् वाभिघारितम् अग्रेणाध्वर्युः परिहरति ॥ <1.3.8> (3.8) तत् इति प्रतीक्षते ॥ <1.3.9> (3.9) इति प्रतिगृह्णाति ॥ <1.3.10> (3.10) तद् व्युह्य तृणानि प्राग्दण्डं स्थण्डिले निदधाति इति ॥ <1.3.11> (3.11) <आत्मास्य् आत्मन्न् आत्मानं मे मा हिंसीः स्वाहा [KauÓS 65.14]> इत्य् अनामिकाङ्गुष्ठाभ्यां दन्तैर् अनुपस्पृशन् प्राश्नाति ॥ <1.3.12> (3.12) प्राशितम् अनुमन्त्रयते इति ॥ <1.3.13> (3.13) मातल्याद्भिः मार्जयित्वा प्राणान् संस्पृशते ॥ [C: आचम्याद्भिः, G: पात्राण्य् अद्भिर्] <1.3.14> (3.14) इति नाभिम् ॥ <1.3.15> (3.15) itŬÃm उपहूयमानाम् अनुमन्त्रयते ॥ <1.3.16> (3.16) आग्नीध्रः षडवत्तं प्राश्नाति इति ॥ <1.3.17> (3.17) itŬÃbhÃgaæ प्रतिगृह्य इति प्राश्नन्ति ॥ <1.3.18> (3.18) इति तिसृभिः पवित्रवति मार्जयन्ते ॥ <1.3.19> (3.19) यजमानो ऽन्वाहार्यम् अन्तर् वेद्याम् ॥ <1.3.20> (3.20) इत्य् अभिमन्त्र्य ऋत्विग्भ्यो ददाति दक्षिणाम् ॥ <1.3.21> (3.21) प्रतिगृह्य इत्य् उक्तम् ॥ <1.3.22> (3.22) संप्रेषित आग्नीध्रः ॥ <1.4.1> (4.1) इति समिद्वत्या समिधम् आधाय सकृत्सकृत् परिधीन् संमार्ष्टि इति ॥ <1.4.2> (4.2) अग्निं च präcaæ इति ॥ <1.4.3> (4.3) इत्य् अनुयाजान् ॥ <1.4.4> (4.4) इत्य् अनुवषट्कारम् ॥ <1.4.5> (4.5) इति स्रुचौ विप्रणुद्यमाने अनुमन्त्रयते ॥ <1.4.6> (4.6) इति प्रस्तरं प्रह्रियमाणम् ॥ <1.4.7> (4.7) इति संस्रावम् ॥ <1.4.8> (4.8) इति पत्नीसंयाजान् ॥ <1.4.7> (4.7) दक्षिणाग्निहोमान् । तृतीयम् इति ॥ <1.4.10> (4.10) आग्नीध्रः संमार्गम् अग्नौ प्रहरति इति ॥ <1.4.11> (4.11) इति पत्नीं योक्त्रेण विमुच्यमानाम् अनुमन्त्रयते ॥ <1.4.12> (4.12) इति वेदं विचृतति ॥ <1.4.13> (4.13) समिष्टयजुषः इति षड्भिः संस्थितहोमान् जुहोति । इत्य् आसाम् उत्तमा ॥ <1.4.14> (4.14) प्रणीता विमुच्यमानाः इत्य् अनुमन्त्रयते ॥ <1.4.15> (4.15) इति यजमानम् आशास्ते ॥ <1.4.16> (4.16) इति भागं प्राश्य इत्य् आह ॥ <1.4.17> (4.17) यजमान उदपात्रे ऽञ्जलाव् आसिक्ते इति मुखं विमार्ष्टि ॥ <1.4.18> (4.18) अन्तरेणापराग्नी दक्षिणेनाग्निं विष्णुक्रमादीक्षणान्तम् ॥ <1.4.19> (4.19) इति गार्हपत्यम् उपतिष्ठते ॥ <1.4.20> (4.20) इत्य् आहवनीयम् अभिव्रज्य iti_उक्तम् ॥ <1.4.21> (4.21) इति द्वाभ्याम् उपस्थाय इति भागं प्राश्नाति ॥ <1.4.22> (4.22) इति व्रतविसर्जनीम् आदधाति ॥ <1.4.23> (4.23) एतस्माद् याजमानाद् ­te_अपसिद्धिः । तद् अपि श्लोकौ वदतः इति ॥ <1.4.24> (4.24) दर्शपौर्णमासौ त्रिंशतं वर्णानि । पञ्चदश दाक्षायणयज्ञः ॥ <1.4.25> (4.25) पौर्णमास्यां पौर्णमासम् अपरेद्युश् च । एवम् अमावास्यायाम् ॥ <1.4.26> (4.26) संवत्सरं वा ॥ <1.4.27> (4.27) साकंप्रस्थाय्यादीनि च । एताभ्याम् इष्टयो व्याख्याता व्याख्याताः ॥ <2.1.1> (5.1) अथाग्न्याधेयम् ॥ <2.1.2> (5.2) वसन्ते ब्राह्मणास्य । ग्रीष्मे राजन्यस्य । वर्षासु वैश्यस्य । त्रीणि पर्वाणि [KauÓS 94.7] इत्य् उक्तम् ॥ <2.1.3> (5.3) यदैव कदा चिद् आदध्याच् छ्रद्धा त्वेवैनं नातीयात् ॥ [G न्वेवैनं] <2.1.4> (5.4) उक्तो ब्रह्मौदनः ॥ <2.1.5> (5.5) ऋत्विज उपसादयति ॥ <2.1.6> (5.6) अभिमन्त्रितं वादध्यात् ॥ <2.1.7> (5.7) इति मन्त्रोक्ते अरणी गृह्णन्तम् आधास्यमानं वाचयति ॥ <2.1.8> (5.8) वाग्यता जाग्रतो रात्रिम् आसते । पररात्रं वा ॥ <2.1.9> (5.9) इति स्वपतो बोधयेत् ॥ <2.1.10> (5.10) उषसि शान्त्युदकं करोति चित्यादिभिर् आथर्वणीभिः kapÆrviparvÃrodÃkÃv­kkÃvatÅnìÃnirdahantÅbhir आङ्गिरसीभिश् च । चातनैर् मातृनामभिर् वास्तोष्पत्यैर् अनुयोजितैः ॥ <2.1.11> (5.11) तेनाग्निपदम् अश्वं स्नापयन्न् अभ्युक्षञ् छमयति ॥ <2.1.12> (5.12) अनुदित उदिते वाधास्यमानः आकृतिलोष्टेत्याद्य् [KauÓS 69.10?] उपस्थानान्तम् ॥ <2.1.13> (5.13) इत्य् उपोद्धरन्त्य् आचार्याः । आहवनीयदक्षिणाग्न्योर् लक्षणान्तम् ॥ <2.1.14> (5.14) इति मथ्यमानम् अनुमन्त्रयते ॥ <2.1.15> (5.15) जातं इति ॥ <2.1.36> (5.36) जातरूपेणान्तर्धाय । नासिक्येनोष्मणास्येन वा । इत्य् एतयापानति ॥ <2.1.17> (5.17) अश्वपादं लक्षणे निधाप्यमानं इत्य् अनुमन्त्रयते ॥ <2.1.18> (5.18) रथेनाग्नौ प्रणीयमाने ऽश्वे ऽन्वारब्धं वाचयति ॥ <2.2.1> (6.1) इति ॥ <2.2.2> (6.2) आहवनीयदक्षिणाग्नी गार्हपत्यात् सह प्रणीयमाणौ इत्य् अनुमन्त्रयते ॥ <2.2.3> (6.3) आहितम् आहवनीयम् <आयं गौः [6.31.1-3]> इत्य् उपतिष्ठते ॥ <2.2.4> (6.4) दक्षिणाग्निर् निर्मथ्य आहार्यो वा ॥ <2.2.5> (6.5) सभ्यावसथ्ययोर् आहवनीयाद् विहारः । सभ्याद् वावसथ्यस्य । सभ्यः सभायै । आवसथ्य आवसथाय ॥ <2.2.6> (6.6) अग्निपदम् अश्वं रथं चातुष्प्राश्यां हिरण्यं च ब्रह्मणे ददाति ॥ <2.2.7> (6.7) इत्य् अश्वं शमयित्वा इत्य् उपाकुरुते ॥ [G प्रदहन् न्व् अगाः; V प्रदहन्वगाः] <2.2.8> (6.8) इति रथम् अभि हुत्वा इत्य् आतिष्ठति ॥ <2.2.9> (6.9) उपविश्य पूर्णहोमम् इति ॥ <2.2.10> (6.10) इत्य् अन्वक्तान् अक्षान् विदेवनायाध्वर्यवे प्रयच्छति ॥ <2.2.11> (6.11) आग्न्याधेयिकीष्व् इष्टिष्व् अग्नेः पवमानस्य पावकस्य शुचेर् अदितेर् इति इति ॥ <2.2.12> (6.12) यजमानो द्वादशरात्रम् उपवत्स्यद्भक्तम् [KauÓS 1.31-32] इत्य् उक्तम् ॥ <2.2.13> (6.13) ब्रह्मचारी व्रत्य् अधो ऽग्नीन् उपशेते ॥ <2.3.1> (7.1) सायंप्रातर् अग्निहोत्रम् ॥ <2.3.2> (7.2) gavŬÃæ दोहयित्वाग्निहोत्रम् अधिश्रयति ॥ <2.3.3> (7.3) अभिज्वाल्य समुद्वान्तम् अद्भिः प्रत्यानीयोदग् उद्वासयति ॥ <2.3.4> (7.4) अग्निपरिस्तरणं पर्युक्षणम् <ऋतं त्वा [TB 2.1.11.1]> इति ॥ <2.3.5> (7.5) गार्हपत्याद् आहवनीयम् उदकधारां निनयत्य् इति ॥ <2.3.6> (7.6) स्रुक्स्रुवं प्रक्षालितं प्रतपति इति ॥ <2.3.7> (7.7) स्रुवेण स्रुचि ग्रहान् उन्नयति <2.3.8> (7.8) समिदुत्तरां स्रुचं मुखसंमिताम् उद्गृह्याहवनीयम् अभिप्रक्रामति इति ॥ <2.3.9> (7.9) बर्हिषि निधाय समिधम् आदधात्य् इति ॥ <2.3.10> (7.10) इति प्रातः ॥ <2.3.11> (7.11) प्रदीप्ताम् अभिजुहोति इति । इति इति प्रातः ॥ <2.3.12> (7.12) इति गार्हपत्यम् अवेक्ष्य इति मनसैव पूर्णतराम् उत्तरां जुहोति ॥ <2.3.13> (7.13) स्रुवं त्रिर् उदञ्चम् उन्नयति इति ॥ <2.3.14> (7.14) बर्हिषि निधायोन्मृज्योत्तरतः पाणी निमार्ष्ट्य् इति ॥ <2.3.15> (7.15) द्वितीयम् उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः इति ॥ <2.3.16> (7.16) अपराग्न्योः काम्यम् अग्निहोत्रं नित्यम् इत्य् आचार्याः ॥ <2.3.17> (7.17) गार्हपत्ये समिधम् आधाय स्थाल्याः स्रुवेण जुहोति इति ॥ <2.3.18> (7.18) उक्तोत्तरा ॥ <2.3.19> (7.19) दक्षिणाग्नाव् इति पूर्वा ॥ <2.3.20> (7.20) इति पर्युक्ष्य स्रुवं स्रुचं बर्हिश् चोत्तरेणाग्निं निदधाति ॥ <2.3.21> (7.21) स्रुक्शेषं प्राश्नाति ॥ <2.3.22> (7.22) इत्य् उपस्पृश्य । इति द्वितीयम् । इत्य् अन्ततः सर्वम् । अप्रक्षालितयोदकं स्रुचा निनयति सर्पेतरजनान् इति । बर्हिषि प्रक्षाल्य सर्पपुण्यजनान् इति द्वितीयम् । गन्धर्वाप्सरस इत्य् अपरेण तृतीयम् ॥ <2.3.23> (7.23) सप्तर्षीन् इति स्रुवं स्रुचं च प्रतपति ॥ [प्रतितपति G] <2.3.24> (7.24) दक्षिणान् नयामीति स्रुग्दण्डम् अवमार्ष्टि । प्रातर् उन्मार्ष्टि ॥ <2.3.25> (7.25) ब्राह्मणोक्तम् अग्न्युपस्थानम् ॥ <2.3.26> (7.26) अथ gavŬÃdibhre«e तस्यै तस्यै देवतायै जुहुयात् ॥ <2.4.1> (8.1) त्रयोदश्याम् आग्नावैष्णवम् एकादशकपालं निर्वपेद् दर्शपूर्णमासाव् आरिप्समानो इति ॥ <2.4.2> (8.2) पूर्वं पौर्णमासम् आरभमाणः सरस्वत्यै च चरुं सरस्वते द्वादशकपालं इति ॥ <2.4.3> (8.3) आधानाद् वृद्धिश् चेद् अर्वाक् संवत्सराद् रोहिण्याम् उत्सृज्याग्निहोत्रं पुनर्वस्वोः पुनर् आदधीतों भूर् भुवः स्वर् जनद् ओम् इति ॥ <2.4.4> (8.4) ओषधीषु पक्वास्व् आग्रयणेष्टिः ॥ <2.4.5> (8.5) इति पुरस्ताद्धोमसंस्थितहोमेष्व् आवपेत ॥ <2.4.6> (8.6) इत्य् आग्नेन्द्रम् । ऐन्द्राग्नं च इति ॥ <2.4.7> (8.7) इति वैश्वदेवद्यावापृथिवीयसौम्यान् ॥ <2.4.8> (8.8) फाल्गुन्यां पौर्णमास्यां चातुर्मास्यानि प्रयुञ्जीत ॥ <2.4.9> (8.9) पूर्वेद्युर् वैश्वानरपार्जन्येष्टिर् वा इति ॥ <2.4.10> (8.10) वैश्वदेवे निर्मथ्यं प्रहृतं इत्य् अनुमन्त्रयते ॥ <2.4.11> (8.11) इति होमम् ॥ <2.4.12> (8.12) एवं निर्मन्थनम् ॥ <2.4.13> (8.13) आग्नेयं सौम्यं सावित्रं सारस्वतं पौष्णं मारुतं वैश्वदेवं द्यावापृथिवीयम् इति ॥ <2.4.14> (8.14) वाजिनस्य इति ॥ <2.4.15> (8.15) तस्य प्राणभक्षान् भक्षयन्ति होत्रध्वर्युब्रह्माग्नीध्राः । प्रत्यक्षं यजमानः । मिथः समुपहूय ॥ <2.4.16> (8.16) इति प्रकृतिः ॥ [G: प्रसिध्यति] <2.4.17> (8.17) ëìhyÃæ वरुणप्रघासेष्व् अग्न्योः प्रणीयमानयोर् इति जपन्न् एति ॥ <2.4.18> (8.18) दक्षिणम् अग्निम् उपविशति ॥ <2.4.19> (8.19) पुरस्ताद् अतिव्रज्योत्तरे ऽग्नौ हुत्वा दक्षिणे जुहोति ॥ <2.4.20> (8.20) अतिचारं पृष्टां पत्नीम् इति मार्जयन्ति ॥ <2.4.21> (8.21) पौष्णान्तान् पञ्च ॥ <2.4.22> (8.22) ऐन्द्राग्नं वारुणं मारुतं कायं इति ॥ <2.4.23> (8.23) अवभृथः सोमात् ॥ अन्तरेण वेदी विष्णुक्रमाः ॥ [G: अवभृथसोमाद् अन्तरेण ...] <2.5.1> (9.1) कार्त्तिक्यां साकमेधाः ॥ <2.5.2> (9.2) पूर्वेद्युर् इष्ट्याम् अग्नेर् अनीकवतो इति । मध्यंदिने सांतपनानां मरुतां इति । सायं गृहमेधिनां इति ॥ <2.5.3> (9.3) आज्यभागाद् ŬÃntà ॥ <2.5.4> (9.4) श्वो भूते पूर्णदर्व्यं इति ॥ [G: पूर्णदर्वं] <2.5.5> (9.5) krŬinÃæ मरुतां इति ॥ <2.5.6> (9.6) माहेन्द्र्यां षड् ऐन्द्राग्नान्तान् ॥ <2.5.7> (9.7) माहेन्द्रं वैश्वकर्मणं इति ॥ <2.5.8> (9.8) पित्र्यायाम् आज्यभागान्तं दैवावृत् । इति ॥ <2.5.9> (9.9) पुरस्ताद्धोमान् दक्षिणाग्नेर् अतिप्रणीते जुहोति ॥ <2.5.10> (9.10) दक्षिणेनाग्निम् अतिक्रम्य प्रत्यङ्ङ् उपविशति । उत्तरेण यजमान आग्नीध्रश् च ॥ <2.5.11> (9.11) इति प्रत्याश्रावयत् ॥ <2.5.12> (9.12) तद् अपि श्लोकौ वदतः इति ॥ [G: आसीद] <2.5.13> (9.13) इडाम् अवजिघ्रति ॥ <2.5.14> (9.14) परिषिक्ते दैवावृत् । शंय्वन्ता ॥ <2.5.14> (9.14) विमितान् निष्क्रामन्तो जपन्ति इति ॥ <2.5.16> (9.16) präco ऽभ्युत्क्रम्य इत्य् आदित्यम् उपतिष्ठन्ते ॥ <2.5.17> (9.17) dak«iïäco इत्य् अग्नीन् ॥ <2.5.18> (9.18) अथोदञ्चश् चतुष्पथे त्रैयम्बकं इति ॥ <2.5.19> (9.19) यजमानार्यजनाः सव्यहस्तपुरोडाशा दक्षिणान् ऊरून् आघ्नानास् त्रिः प्रसव्यम् अग्निम् अनुपरियन्ति इति ॥ <2.5.20> (9.20) दक्षिणहस्तपुरोडाशाः प्रदक्षिणम् ॥ <2.5.21> (9.21) मूतयोः प्रमुक्तयोर् इति जपति ॥ <2.5.22> (9.22) दक्षिणावृत आव्रजन्ति ॥ <2.5.23> (9.23) अथादित्येष्टिः ॥ <2.5.24> (9.24) फाल्गुन्यां शुनासीर्यम् ॥ <2.5.25> (9.25) पुनःप्रयोगे पूर्वेद्युः ॥ <2.5.26> (9.26) पौष्णान्तान् पञ्च ॥ <2.5.27> (9.27) वायव्यं शुनासीर्यं सौर्यम् <शुनासीरेह [3.17.7]> इति ॥ <2.6.1> (10.1) अथ पशौ वैष्णवं पूर्णहोमम् इति ॥ <2.6.2> (10.2) इति यूपं वृश्च्यमानम् अनुमन्त्रयते ॥ <2.6.3> (10.3) इति प्रक्षाल्यमानम् ॥ <2.6.4> (10.4) इत्य् अभ्यज्यमानम् ॥ <2.6.5> (10.5) इत्य् आज्यमानम् । गन्धप्रवादाभिर् अनुलिप्यमानम् ॥ <2.6.6> (10.6) इति परिधाप्यमानम् ॥ <2.6.7> (10.7) इति बर्हिष्य् आसाद्यमानम् ॥ <2.6.8> (10.8) इत्य् उच्छ्रीयमाणम् ॥ % note pratÅka splitting compound सदोहविर्धाने. <2.6.9> (10.9) इति पादेनावटे निधीयमानम् ॥ <2.6.10> (10.10) इति द्वाभ्याम् उच्छ्रितम् ॥ <2.6.11> (10.11) इति प्रयाजान् ॥ <2.6.12> (10.12) नाराशंसिनां इति द्वितीयम् ॥ <2.6.13> (10.13) <ऊर्ध्वा अस्य [5.27]> इतीष्टकापशौ ॥ <2.6.14> (10.14) <आनयैतम् [9.5.1] > ityÃdyäjanÃntam || <2.6.15> (10.15) इति यथादेवतम् ॥ <2.6.16> (10.16) इति प्रमुच्यमानम् अनुमन्त्रयते ॥ <2.6.17> (10.17) नीयमाने pramucyamÃnahomä जुहुयात् इति ॥ <2.6.18> (10.18) शास्यमाने प्रदक्षिणम् आवर्तन्ते ॥ <2.6.19> (10.19) वपायाः इति । शंभुमयोभुभ्यां चात्वाले मर्जयन्ति ॥ <2.6.20> (10.20) ऐन्द्राग्नं पुरोदाशम् आवदानिकं च ॥ <2.6.21> (10.21) संप्रेषित आग्नीध्रः शामित्राद् औपयजान् अङ्गारान् होतुः पुरस्तान् निर्वपति ॥ <2.6.22> (10.22) हृदयशूल उपमिते इति जपन्ति ॥ <2.6.23> (10.23) ऐन्द्राग्नेनेष्ट्वा काम्यः पशुः ॥ <3.1.1> (11.1) सोमेन यक्ष्यमाण ॥ <3.1.2> (11.2) ऋत्विजो वृणीते । अथर्वाङ्गिरोविदं ब्रह्माणम् । सामविदम् उद्गातारम् । ऋग्विदं होतारम् । यजुर्विदम् अध्वर्युम् ॥ <3.1.3> (11.3) ब्राह्मणाच्छंसी पोताग्नीध्र इति ब्रह्मणो ऽनुचराः सदस्यश् च । प्रस्तोता प्रतिहर्ता सुब्रह्मण्य इत्य् उद्गातुः । मैत्रावरुणो ऽच्छावाको ग्रावस्तुद् इति होतुः । प्रतिप्रस्थाता नेष्टोन्नेतेत्य् अध्वर्योः ॥ <3.1.4> (11.4) वसन्तादिषु यथावर्णम् । देवयजनम् इत्य् उक्तम् ॥ <3.1.5> (11.5) || <3.1.6> (11.6) सोमरूपाण्य् अनुध्यायेत् ॥ <3.1.7> (11.7) दीक्षणीयायाम् आग्नावैष्णवम् ॥ <3.1.8> (11.8) पत्नीसंयाजान्ता ॥ <3.1.9> (11.9) दीक्षितः इत्य् अभ्यज्यमानो जपति ॥ <3.1.10> (11.10) इति पाव्यमानः ॥ <3.1.11> (11.11) इति कृष्णाजिनम् उपवेशितः ॥ <3.1.12> (11.12) दीक्षितावेदनात् कामं चरन्ति ॥ <3.1.13> (11.13) अस्तम् इते वाग्विसर्जनाद् इति नमस्कृत्य इति नक्षत्राण्य् उपतिष्ठते ॥ <3.1.14> (11.14) दक्षिणेनाग्निं कशिप्वित्यादि वीक्षणान्तम् ॥ <3.1.15> (11.15) इति मन्त्रोक्तान्य् अभिमन्त्रयते ॥ <3.1.16> (11.16) <आदित्यस्य मा संकाशः [-, ऊह of 11.13]> | इत्य् आदित्यम् उपतिष्ठते ॥ <3.1.17> (11.17) व्रतानि ॥ <3.1.18> (11.18) अप्रत्युत्थायिकः । अनभिवादुकः ॥ <3.1.19> (11.19) न नाम गृह्णाति । विचक्षणोत्तरं ब्राह्मणस्य चनसितोत्तरं प्राजापत्यस्य ॥ <3.1.20> (11.20) न दानहोमपाकाध्ययनानि । न वसूनि ॥ <3.1.21> (11.21) कृष्णाजिनं वसीत ॥ <3.1.22> (11.22) कुरीरं धारयेत् ॥ <3.1.23> (11.23) मुष्टी कुर्यात् ॥ <3.1.24> (11.24) अङ्गुष्ठप्रभृतयस् तिस्र उच्छ्रयेत् ॥ <3.1.25> (11.25) मृगशृङ्गं गृह्णीयात् । तेन कषेत ॥ <3.1.26> (11.26) यस्य वाग् वायता स्यान् मुष्टी वावसृष्टौ स एतानि जपेत् ॥ <3.2.1> (12.1) अग्निहोत्रं च मा पौर्णमासश् च यज्ञः पुरस्तात् प्रत्यञ्चम् उभौ कामप्रौ भूत्वा क्षित्या सहाविशताम् । वसतिश् च मामावास्यश् च यज्ञः पश्चात् präcam । मनश् च मा पितृयज्ञश् च यज्ञो दक्षिणत उदञ्चम् । वाक् च मेष्टिश् चोत्तरतो dak«iïäcam । रेतश् च मान्नं चेत ऊर्ध्वम् । चक्षुश् च मा पशुबन्धश् च यज्ञो ऽमुतो 'rväcam इति ॥ [GB 1.3.22] <3.2.2> (12.2) दीक्षान्ते च वसुसंपत्तये ॥ <3.2.3> (12.3) नैनं बहिर्वेद्यभ्युदियान् नाभ्यस्तमियात् । नाधिष्ण्ये प्रतपेत् ॥ <3.2.4> (12.4) सत्यं वदेत् ॥ <3.2.5> (12.5) व्रतलोपे इत्य् अग्निम् उपतिष्ठते ॥ <3.2.6> (12.6) इति लोष्टम् आदाय <शुद्धा न आपः [12.1.30अब्च्]> इति मूत्रपुरीषे क्षारयति । इति लोष्टेनात्मानम् उत्पुनाति ॥ <3.2.7> (12.7) इति शीर्णं दण्डाद्य् अभिमन्त्रयते । स्वप्नेषूक्तम् । इति च ॥ <3.2.8> (12.8) इति जाम्बीलस्कन्दन आत्मानम् अनुमन्त्रयते ॥ <3.2.9> (12.9) इति रेतसः ॥ <3.2.10> (12.10) इत्य् अशस्तशंसने ॥ <3.2.11> (12.11) इत्य् अपां तरणे ॥ <3.2.12> (12.12) इत्य् अनाच्छादिताभिवर्षणे ॥ <3.2.13> (12.13) इति क्रोधे ॥ <3.2.14> (12.14) ऋतुमतीं जायां सारूपवत्सं श्रपयित्वाभिघार्योद्वास्योद्धृत्याभिहिंकृत्य गर्भवेदनपुंसवनैः संपातवन्तं पराम् एव प्राशयेत् ॥ <3.3.1> (13.1) तिस्रो दीक्षाः । अपरिमिता वा । द्वादशाहीनस्य ॥ <3.3.2> (13.2) दीक्षान्ते प्रायणीयायां पथ्यायाः स्वस्तेर् अग्नेः सोमस्य सवितुर् अदितेः इति ॥ <3.3.3> (13.3) शंय्वन्ता ॥ <3.3.4> (13.4) ध्रौवस्य पूर्णाहुतिं इति ॥ <3.3.5> (13.5) निष्क्रम्य सोमक्रयणीं प्रपाद्यमानां इत्य् अनुमन्त्रयते ॥ <3.3.6> (13.6) पदाभिहोमम् इति ॥ <3.3.7> (13.7) उपरवदेशे चर्मणि सोमम् इति हिरण्यपाणिर् विचिनोति ॥ <3.3.8> (13.8) इत्य् अनुमन्त्रयते ॥ <3.3.9> (13.9) क्रीते कुरीरं निर्मुष्णाति ॥ <3.3.10> (13.10) इत्य् उत्तिष्ठति ॥ <3.3.11> (13.11) प्रोह्यमाणे ऽप्रतिरथं जपति ॥ <3.3.12> (13.12) इति राजानं राजवहनाद् आसन्द्यां नीयमानम् अनुमन्त्रयते ॥ <3.3.13> (13.13) दक्षिणेनाग्निम् आस्थापित आतिथ्यायां हविर् अभिमृशन्ति इति ॥ <3.3.14> (13.14) वैष्णवं इति ॥ <3.3.15> (13.15) इडान्ता ॥ <3.3.16> (13.16) तानूनप्त्रपात्रे पञ्चकृत्वो ऽवद्यन्त्य् आज्यम् <आपतये त्वा गृह्णामि परिपतये त्वा तनूनप्त्रे त्वा शाक्वराय त्वा शक्मन ओजिष्ठाय त्वा [TS 1.2.10.2, GB 2.2.3, एत्च्.]> इति ॥ [GB, G: अवद्यति] <3.3.17> (13.17) तद् अभिमृशन्ति ॥ <3.3.18> (13.18) इति दीक्षालिङ्गं दीक्षितः ॥ <3.3.19> (13.19) अध्वर्युर् आग्नीध्रम् आह इति ॥ <3.3.20> (13.20) आग्नीध्रो इति ॥ <3.3.21> (13.21) अध्वर्युस् इति ॥ <3.3.22> (13.22) आग्नीध्रस् ताः कुशैर् उदानयति ॥ <3.3.23> (13.23) ता उपस्पृश्य सोमम् आप्याययन्ति इति ॥ <3.3.24> (13.24) पुनर् उपस्पृश्योत्तानहस्ताः प्रस्तरे निह्नुवत इति ॥ <3.3.25> (13.25) प्रवर्ग्याय पुरस्ताद्धोमान् हुत्वा गार्हपत्यं दक्षिणेनोपविशति ॥ <3.3.26> (13.26) न प्रथमयज्ञे प्रवर्ग्यं कुर्वीत । कामम् अनूचानः श्रोत्रियः ॥ <3.3.27> (13.27) अन्तर्धायाध्वर्युर् आह इति ॥ <3.3.28> (13.28) प्रचरत घर्मम् इत्य् अनुजानाति ॥ [GB 2.2.6] <3.3.29> (13.29) उच्चैः सर्वम् उपांशु वा ॥ <3.3.30> (13.30) घर्मं ताप्यमानुम् उपासीत ॥ <3.4.1> (14.1) इति शस्त्रवद् अर्धर्चश आहावप्रतिगरवर्जम् ॥ <3.4.2> (14.2) इति रुचितम् अनुमन्त्रयते ॥ <3.4.3> (14.3) घर्मधुग् दोहायोत्तिष्ठतः इति ॥ <3.4.4> (14.4) इति घर्मदुघाम् ॥ <3.4.5> (14.5) घर्मसूक्तेन घर्मं हूयमानम् । इति द्वाभ्यां घर्मस्य वषट्कृते ऽनुवषट्कृते ॥ <3.4.6> (14.6) भक्षो वाजिनवत् <शृतं हविर् मधु हविर् अश्याम ते घर्म मधुमतः पितृमतो वाजिमतो बृहस्पतिमतो विश्वदेव्यावतः [-]> इति ॥ <3.4.7> (14.7) सत्रे होताध्वर्युर् ब्रह्मोद्गातानुचरा गृहपतिश् च ॥ <3.4.8> (14.8) उच्छिष्टखरे पवित्रैर् मार्जयन्ते ॥ <3.4.9> (14.9) इति त्रिरुक्तायां संस्थितहोमान् ॥ <3.5.1> (15.1) उपसद्याग्नेयसौम्यवैष्णवान् ॥ <3.5.2> (15.2) वषट्कारान्ता । आप्यायननिह्नवने ॥ <3.5.3> (15.3) यत्राहाध्वर्युर् इति तदपरेण गार्हपत्यं प्राङ्मुखस् तिष्ठन्न् अनवानन्न् आग्नीध्रो देवपत्नीर् व्याचष्टे । इति ॥ <3.5.4> (15.4) सुब्रह्मण्याह्वाने सर्वत्र इति तिस्रो जपति ॥ <3.5.5> (15.5) एवम् अपराह्णे घर्मोपसदौ । अपरेद्युः पूर्वाह्णे ऽपराह्णे च । औपवसथ्ये समासे ॥ <3.5.6> (15.6) एवं तिस्रो ऽग्निष्टोमस्य । द्वादशाहीनस्य ॥ <3.5.7> (15.7) इति वेदिं मिमानम् अनुमन्त्रयते ॥ <3.5.8> (15.8) इति वेदिं परिगृह्यमाणाम् ॥ <3.5.9> (15.9) अग्नौ प्रणीयमाने इति जपित्वा बहिर्वेद्य् उपविशति ॥ <3.5.10> (15.10) दक्षिणहविर्धानस्य वर्त्माभिहोमम् इति । उत्तरस्य इति ॥ <3.5.11> (15.11) हविर्धाने प्रवर्त्यमाने इति द्वाभ्याम् अनुमन्त्रयते ॥ <3.5.12> (15.12) इत्य् उपस्तम्भनम् उपस्तभ्यमानम् ॥ <3.5.13> (15.13) इत्य् औदुम्बर्या अभिहोमम् ॥ <3.5.14> (15.14) अग्नीषोमयोः प्रणयनायामन्त्रितस् तीर्थेन पत्नीशालम् आव्रजति । चात्वालोत्कराव् अन्तरेणाग्नीध्रीयलक्षणम् उत्तरेण सदश् चेति तीर्थम् ॥ <3.5.15> (15.15) आचमनादि वीक्षणान्तम् ॥ <3.5.16> (15.16) इत्य् अर्धर्चेनाग्नीषोमौ प्रणीयमानाव् अनुव्रजति ॥ <3.5.17> (15.17) आग्नीध्रीयहोमाद् आग्नीध्रीयम् उत्तरेणाग्निम् अपरेणातिव्रज्यासाद उपविशति ॥ <3.5.18> (15.18) अथाग्नीषोमीये पशाव् उक्ता धर्माः । एतेन पशवो व्याख्याताः ॥ <3.5.19> (15.19) पत्नीसंयाजान्तः ॥ <3.6.1> (16.1) वसतीवरीः परिह्रियमाणाः इत्य् अनुमन्त्रयते । <3.6.2> (16.2) आग्नीध्रीये स्थाप्यमाना उत्तरया इति च ॥ <3.6.3> (16.3) दीक्षितस् तत्र वसति ॥ <3.6.4> (16.4) अपररात्र ऋत्विजः प्रबोधिताः शालाद्वार्ये ऽप उपस्पृशन्ति ॥ <3.6.5> (16.5) हविरुपावहृत इत्यादि वैश्वानरो ऽग्निष्टोम इत्यन्ताभिर् यज्ञतनूभिः पुरा प्रचरितोर् आग्नीध्रीये जुहोति ॥ <3.6.6> (16.6) इति च । विष्पर्धायां चतुर्भिश्चतुर्भिः पुरस्तात् प्रातरनुवाकस्य ॥ <3.6.7> (16.7) एनं दक्षिणेनाहवनीयम् अपरेणातिव्रज्यासाद उपविशति ॥ <3.6.8> (16.8) उपविष्टे होतरि होतारं इति हुत्वा पुरस्ताद्धोमान् जुहोति ॥ <3.6.9> (16.9) इति चत्वारि सूक्तानि प्रातरनुवाकम् अनु जपति ॥ <3.6.10> (16.10) इति त्रीण्य् अपोनप्त्रीयम् ॥ <3.6.11> (16.11) इति राज्ञ्य् अभिषूयमाणे ऽभिषवणहोमान् जुहोति । उपांशुग्रहहोमम् इत्य् उदिते । अन्तर्यामीयं च ॥ <3.6.12> (16.12) हविर्धाने पूर्वेणातीत्य खरे चोपविश्य इति मधुसूक्तेन राजानं संश्रयति ॥ <3.6.13> (16.13) इति द्रोणकलशस्थम् अनुमन्त्रयते ॥ <3.6.14> (16.14) इति माध्यन्दिने ॥ <3.6.15> (16.15) यत्र विजानाति इति तम् एतयालभ्याभिमन्त्रयते इति ॥ [GB 2.2.12] <3.6.16> (16.16) इति सप्तभिर् अभिजुहोति ॥ <3.6.17> (16.17) अध्वर्युः प्रतिप्रस्थाता प्रस्तोतोद्गाता प्रतिहर्ता ब्रह्मा सुन्वन् समन्वारब्धा बहिष्पवमानाय विसृप्य वैप्रुषान् होमान् जुह्वति इति ॥ इति ॥ <3.7.1> (17.1) चात्वालाद् दक्षिणत उपविशन्ति ॥ <3.7.2> (17.2) इति जपन्न् उद्गातारम् ईक्षते ॥ <3.7.3> (17.3) स्तोत्रोपाकरणात् प्रस्तोता ब्रह्माणम् आमन्त्रयते इति ॥ <3.7.4> (17.4) तत्र इति प्रथमया स्वरमात्रया प्रसौति । मध्यमया माध्यंदिने । उत्तमया तृतीयसवने ॥ <3.7.5> (17.5) इति माध्यंदिने । इति तृतीयसवने ॥ <3.7.6> (17.6) उक्थ्यादिष्व् अहीने च ओं भूर् भुवः स्वर् जनद् वृधत् करद् रुहन् महत् तच् छम् ओम् इति च ॥ <3.7.7> (17.7) विष्पर्धमानयोः सवृतसोमयोः स्तोमभागानाम् उपर्युपरि इति जपन् परेषां ब्रह्माणम् अवेक्षेत ॥ [GB 2.2.15] <3.7.8> (17.8) इति स्तोत्रम् अनुमन्त्रयते ॥ <3.7.9> (17.9) इत्य् आसिक्ते सोमे पूतभृतम् ॥ <3.7.10> (17.10) स्तुते बहिष्पवमाने वाचयति <श्येनो ऽसि [6.48.1]> इति । इति माध्यंदिने । <ऋभुर् असि [6.48.2]> इत्य् आर्भवे ॥ <3.7.11> (17.11) ब्राह्मणोक्तान् इत्य् अनुब्राह्मणिनः ॥ <3.7.12> (17.12) अथाध्वर्युर् आह इति ॥ <3.8.1> (18.1) आग्नीध्र आग्नीध्रीयाद् अङ्गारैर् द्वे सवने विहरति । शलाकाभिस् तृतीयसवनम् । प्रत्यङ्मुखो होतृमैत्रावरुणब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानां धिष्ण्येषु मार्जालीये ॥ <3.8.2> (18.2) तत्रैव प्रत्यानयति ॥ <3.8.3> (18.3) अनु पृष्ट्याम् आस्तीर्य पुरोडाशान् अलंकुरुते ॥ <3.8.4> (18.4) इति विहृतान् अनुमन्त्रयते । उत्तरयोः सवनयोः इति । आहवनीयम् अपरेणेत्युक्तम् ॥ <3.8.5> (18.5) प्रवृताः प्रवृताहुतीर् जुह्वति इति । मनसा चतुर्थीम् ॥ [GB 2.2.17] <3.8.6> (18.6) सप्ताहुतीर् इत्य् एके इति ॥ <3.8.7> (18.7) वपामार्जनान्त उपोत्थाय इत्य् आदित्यम् उपतिष्ठन्ते ॥ <3.8.8> (18.8) इत्य् आव्रज्याहवनीयं निर्मथ्यं यूपम् आदित्यम् इति ॥ <3.8.9> (18.9) आग्नीध्रीयम् उत्तरेण सदो ऽभिव्रजन्ति ॥ <3.8.10> (18.10) धिष्ण्यवन्तो यजमानश् च पूर्वया द्वारा प्रसर्पन्ति । अपरे ऽपरया ॥ <3.8.11> (18.11) सदः प्रसृप्स्यन्तो धिष्ण्यान् नमस्कुर्वन्ति इति ॥ <3.8.12> (18.12) इति द्रष्टारं प्रसर्पन्तः । इत्य् उपश्रोतारम् ॥ [cf. GB 2.2.19] <3.8.13> (18.13) चात्वालोत्करशामित्रोवध्यगोहास्तावाअग्नीध्रीयाच्छावाकवादं मार्जालीयं खरं धिष्ण्यान् अन्यांश् चोपतिष्ठन्ते इति ॥ <3.8.14> (18.14) इति सदो ऽभिमृशन्ति । देवी द्वारौ मा मा सन्ताप्तं [TS 3.2.4.4]> इति द्वार्ये ॥ <3.8.15> (18.15) प्रसृप्य इत्य् अनुख्यातारम् । उत्तरेण धिष्ण्यान् परिक्रम्य स्वं स्वं धिष्ण्यम् अभिप्रसृप्ताः इत्य् उपद्रष्टारम् ॥ <3.8.16> (18.16) उपविश्य जपन्त्य् इति । स्तोत्रं यजमानः ॥ <3.8.17> (18.17) सदस्यो ब्रह्माणं दक्षिणेन । स्तोत्रानुमन्त्रणाज् इति मनसा ॥ <3.8.18> (18.18) विसंस्थिते यथाधिष्ण्यम् उत्तरेण पूर्वया द्वारा निष्क्रामन्ति । मैत्रावरुणधिष्ण्यम् अधिष्ण्यवन्तः ॥ <3.9.1> (19.1) सवनीयपुरोडाशानाम् ऐन्द्रान् ॥ <3.9.2> (19.2) द्विदेवत्यानाम् । ऐन्द्रवायवस्य होमौ इति ॥ <3.9.3> (19.3) मैत्रावरुणस्य इति ॥ <3.9.4> (19.4) आश्विनस्य इत्य् अर्धर्चेन ॥ <3.9.5> (19.5) प्रस्थितैश् चरिष्यन्न् अध्वर्युः संप्रेष्यति इति ॥ <3.9.6> (19.6) इति ब्राह्मणाच्छंसी यजति । उत्तराभ्यां पोत्राग्नीध्रौ ॥ <3.9.7> (19.7) याज्यानाम् अन्तः प्लवते ॥ <3.9.8> (19.8) इत्याद्यन्तौ । आदिप्लुतौ ॥ <3.9.9> (19.9) अनवानं प्रातःसवने । वषट्कृत्य इत्य् अनुमन्त्रयते ॥ <3.9.10> (19.10) इत्य् अन्तप्लुतेनानुवषट्कुर्वन्ति ॥ <3.9.11> (19.11) शुक्रामन्थिचमसहोमान् ऐन्द्रान् इति ॥ <3.9.12> (19.12) अनुवषट्काराणाम् <à देवानाम् [19.59.3]> इति । अनुहोमांश् च । मैत्रावरुणम् ऐन्द्रं मारुतं tvëÂram आग्नेयम् ॥ <3.9.13> (19.13) अग्नीधेष्टे ऽध्वर्युर् आह इति । इत्य् अग्नीत् ॥ <3.9.14> (19.14) पूर्ववद् इडाभक्षः ॥ <3.9.15> (19.15) सदसि सोमान् भक्षयन्त्य् उपहूताः ॥ <3.9.16> (19.16) प्राशित्रवत् प्रतीक्ष्य प्रतिगृह्य इति ॥ <3.9.17> (19.17) त्रैष्टुभेनेति माध्यांदिने । जागतेनेति तृतीयसवने । अनुष्टुप्छन्दसेति पर्यायेषु । पङ्क्तिच्छन्दसेति संधिचमसेषु । अतिच्छन्दसेत्य् अप्तोर्याम्णि ॥ <3.9.18> (19.18) भक्षित आत्मानं प्रत्यभिमृशन्ति <शं नो भव हृद आ पीत इन्द्रो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः ॥ [GB 2.3.6]> इति ॥ <3.9.19> (19.19) चमसान् आप्याययन्त्य् <à प्यायस्व सं ते पयांसि [sakala at KauÓS 68.10, possibly PS 20.55.4+6]> iti || <3.9.20> (19.20) tatra श्लोकः इति ॥ <3.9.21> (19.21) अच्छावाकचमसहोमम् ऐन्द्राग्नम् ॥ <3.9.22> (19.22) यद्य् अश्नन्त्य् आग्नीध्रीये ॥ <3.9.23> (19.23) सदस्य् उपविष्टा यथाप्रैषम् ऋतून् यजन्ति ॥ <3.10.1> (20.1) इति प्रथमोत्तमाभ्यां पोता । द्वितीययाग्नीध्रः । तृतीयया ब्राह्मणाच्छंसी ॥ <3.10.2> (20.2) यजमानो ऽतिप्रेष्यति इति ॥ <3.10.3> (20.3) नानुवषट्कुर्वन्ति ॥ <3.10.4> (20.4) तत्र श्लोकः इति ॥ [G: °त्राव् एते नानुवषट्कृता इति] <3.10.5> (20.5) ऋतुहोमान् । ऐन्द्रं मारुतं tvëÂram आग्नेयम् ऐन्द्रं मैत्रावरुणं चतुरो द्राविणोदसान् आश्विनं गार्हपत्यम् ॥ <3.10.6> (20.6) ऋतुपात्रे भक्षयन्ति लिम्पन्ति वावजिघ्रन्ति वा इति ॥ <3.10.7> (20.7) नाराशंसांस् तूष्णीं प्रतिगृह्य भक्षयन्ति इति ॥ <3.10.8> (20.8) <ऊर्वैः> इति माध्यंदिने । इति तृतीयसवने ॥ [cf. AB 7.34] <3.10.9> (20.9) इति मन उपाह्वयन्ते ॥ <3.10.10> (20.10) पञ्चकृत्वो नाराशंसान् भक्षयन्ति ॥ <3.10.11> (20.11) तत्र श्लोकः इति ॥ <3.10.12> (20.12) आज्यशस्त्राद् ऐन्द्राग्नम् ॥ <3.10.13> (20.13) होत्रे प्रौगस्तोत्राय प्रसौति । मैत्रावरुणाय । ब्राह्मणाच्छंसिने । अच्छावाकाय इति ॥ <3.10.14> (20.14) प्रौगशस्त्राद् वैश्वदेवम् । मैत्रावरुणस्य मैत्रावरुणम् । ब्राह्मणाच्छंसिन ऐन्द्रम् । अच्छावाकस्यैन्द्राग्नम् ॥ <3.10.15> (20.15) ब्राह्मणाच्छंस्य् उत्तमात् प्रतीहारात् त्रिर् हिङ्कृत्य <शंसावोम्> इत्य् अध्वर्युम् आह्वयते ॥ <3.10.16> (20.16) अहिङ्कारम् अनुरूपायोक्थमुखाय परिधानीयायै । प्रगाथाय च माध्यंदिने ॥ <3.10.17> (20.17) योनय एके ॥ <3.10.18> (20.18) इति स्तोत्रियाय इति तृतीयसवने ॥ <3.10.19> (20.19) आहावेषु <शंसावो दैव [GB 2.3.10]> इत्य् अध्वर्युः प्रतिगृणाति ॥ <3.10.20> (20.20) इत्य् अवसाने । इति प्रणवे । इति शस्त्रान्ते ॥ <3.10.21> (20.21) उक्थप्रतिगरम् आह । उक्थसंपत्सु इति । साम्ना शस्त्रम् उपसंतनोति । अर्धर्चशो मन्द्रया वाचा । बलीयस्या माध्यंदिने । बलिष्ठतमया तृतीयसवने । उत्तरिण्योत्तरिण्योत्सहेद् आ समापनात् ॥ <3.11.1> (21.1) <à याहि सुषुमा हि ते [20.3]> <à नो याहि सुतावतः [20.4]> इति स्तोत्रियानुरूपौ ॥ <3.11.2> (21.2) इत्य् उक्थमुखम् । इति पर्यासः । उत्तमा परिधानीया ॥ <3.11.3> (21.3) त्रिः प्रथमां त्रिर् उत्तमाम् अन्वाह ॥ <3.11.4> (21.4) अर्धर्चशस्य ऋगन्तं प्रणवेनोपसंतनोति स्वरादिम् अपनीय । पच्छःशस्ये ऽर्धर्चान्तम् । शस्त्रान्तं मकारान्तेनैव ॥ <3.11.5> (21.5) शस्त्वा इत्य् आह । इति माध्यंदिने । इति तृतीयसवने ॥ <3.11.6> (21.6) उक्थ्यसंपदः । परिधानीयोत्तरा याज्या ॥ <3.11.7> (21.7) अच्छावाकभक्षाद् <श्येनो ऽसि [6.48.1]> इति यथासवनम् आज्यं जुहोति ॥ <3.11.8> (21.8) संस्थितहोमान् ॥ <3.11.9> (21.9) संस्थितेसंस्थिते सवने वाचयति इति ॥ <3.11.10> (21.10) प्रेषिता माध्यंदिनायौदुम्बरीम् अभ्यपरया द्वारा निष्क्रम्याग्नीध्रीयात् सर्पन्ति । यजमानः पूर्वया ॥ <3.11.11> (21.11) पुरस्ताद्धोमान् ॥ <3.11.12> (21.12) उक्तम् अभिषवादि ॥ <3.11.13> (21.13) पवमानाय सदः प्रसर्पन्ति ॥ <3.11.14> (21.14) आमन्त्रितः प्रसौति इति ॥ <3.11.15> (21.15) विहरणे धिष्ण्यवान् बहिश् चेद् धिष्ण्यम् अभ्येत्य इति जपति ॥ <3.11.16> (21.16) ब्रह्मा च ॥ <3.11.17> (21.17) दीक्षितो बहिर्वेद्यभ्याश्रावणे ऽस्तमये ऽभ्युदये वा इति ॥ <3.11.18> (21.18) <श्रातं मन्य [7.72.3]> इति दधिघर्महोमम् ॥ <3.11.19> (21.19) घर्मवद्भक्षो रसप्राशन्या ॥ <3.11.20> (21.20) पशुपुरोडाशस्य ॥ <3.11.21> (21.21) इति प्रस्थितयाज्याः ॥ <3.11.22> (21.22) प्रस्थितहोमान् ऐन्द्रान् ॥ <3.11.23> (21.23) गार्हपत्ये दाक्षिणहोमाव् इति ॥ <3.11.24> (21.24) हिरण्यहस्तो यजमानो बहिर्वेदि दक्षिणा आयतीः <à गावः [4.21.1]> इति प्रत्युत्तिष्ठति ॥ <3.11.25> (21.25) हिरण्यम् आत्रेयाय ददाति । आग्नीध्रायोपबर्हणम् ॥ <3.11.26> (21.26) अग्रेण गार्हपत्यं जघनेन सदो ऽन्तर् आग्नीध्रीयं च सदश् च चात्वालं चोदीचीर् दक्षिणा उत्सृज्यमानाः इति द्वाभ्याम् अनुमन्त्रयते ॥ <3.12.1> (22.1) इति भागलिः । इति कौशिकः ॥ <3.12.2> (22.2) अन्ततः प्रतिहर्त्रे देयम् ॥ <3.12.3> (22.3) मरुत्वतीयहोमम् इति ॥ <3.12.4> (22.4) शस्त्रयाज्यायाः । होत्रादिभ्यः प्रसौति इति ॥ <3.12.5> (22.5) निष्केवल्यस्य माहेन्द्रम् ॥ <3.12.6> (22.6) प्रशास्त्रादीनाम् ऐन्द्रम् ॥ <3.12.7> (22.7) इति स्तोत्रियानुरुपौ ॥ <3.12.8> (22.8) द्वे तिस्रः करोति पुनर् आदायम् । प्रथमां शस्त्वा तस्या उत्तमं पादम् अभ्यस्यावसायोत्तरस्या अर्धर्चेन द्वितीयां शस्त्वा तस्या उत्तमं पादम् अभ्यस्योत्तरेणार्धर्चेन तृतीयां शंसति ॥ <3.12.9> (22.9) एवं बार्हतानां स्तोत्रियानुरूपाणां प्रग्रथनम् ॥ <3.12.10> (22.10) मध्यमोच्चैस्तरया वाचा शंस्तव्यौ ॥ <3.12.11> (22.11) इति सामप्रगाथः स्वरवत्या ॥ <3.12.12> (22.12) इत्य् उक्थमुखं पच्छः प्रतिवीततमया ॥ <3.12.13> (22.13) इति पर्यासः ॥ <3.12.14> (22.14) इति परिदधाति । परया यजति ॥ <3.12.15> (22.15) अच्छावाकभक्षाद् आदित्यग्रहहोमं इति द्वाभ्याम् । पवमानसर्पणान्तम् ॥ <3.12.16> (22.16) आशिरं पूतभृत्यासिच्यमानम् <आशीर्ण ऊर्जम् [2.29.3]> इत्य् अनुमन्त्रयते ॥ <3.12.17> (22.17) पवमानाय प्रसौति इति <3.12.18> (22.18) अवदानहोमम् आग्नेयम् ॥ <3.12.19> (22.19) ऐन्द्राग्नम् उक्थ्ये । ऐन्द्रं षोडशिनि । सारस्वतम् अतिरात्रे ॥ <3.12.20> (22.20) पश्व् एकादशिन्याम् आग्नेयं साउम्यं वैष्णवं सारस्वतं पौष्णम् बार्हस्पत्यं वैश्वदेवम् ऐन्द्रम् ऐन्द्राग्नं सावित्रं वारुणम् ॥ <3.12.21> (22.21) सवनीयहोमादि । इति प्रस्थितयाज्याः । होमान् ऐन्द्रं मैत्रावरुणम् ऐन्द्राबार्हस्पत्यं मारुतं tvëÂram ऐन्द्रावैष्णवम् आग्नेयम् ॥ <3.12.22> (22.22) हविर्धाने यथाचमसं दक्षिणतः स्वेभ्य उपासनेभ्यस् त्रींस्त्रीन् पुरोडाशसंवर्तान् इति निपृणन्ति ॥ <3.12.23> (22.23) इति जपित्वा <श्येनो नृचक्षाः [7.42.2]> इत्य् अनुमन्त्रयते ॥ <3.13.1> (23.1) आग्नीध्रीये हविरुच्छिष्टं भक्षयन्ति ॥ <3.13.2> (23.2) सावित्रग्रहहोमम् ॥ <3.13.3> (23.3) वैश्वदेवयाज्यायाः । धिष्ण्यहोमात् इत्य् उपांशु पात्नीवतस्याग्नीध्रो यजति ॥ <3.13.4> (23.4) तस्य होमम् ॥ <3.13.5> (23.5) नेष्टुर् उपस्थे धिष्ण्यान्ते वासीनो भक्षयति ॥ <3.13.6> (23.6) अग्निष्टोमसाम्ने होत्रे प्रसौति इति ॥ <3.13.7> (23.7) इति ध्रुवम् अवनीयमानम् अनुमन्त्रयते ॥ <3.13.8> (23.8) आग्निमारुतयाज्याहोमं इति संप्रेषित आग्नीध्र इत्य् उक्तम् ॥ <3.13.9> (23.9) हारियोजनहोमम् <à मन्द्रैः [7.117.1]> इति ॥ <3.13.10> (23.10) तेनैव निष्क्रामन्ति ॥ <3.13.11> (23.11) आग्नीध्रीये सर्वप्रायश्चित्तीयान् जुहोति ॥ <3.13.12> (23.12) अग्नौ शाकलान् सर्वे । इति ॥ देवहेडनस्य सूक्ताभ्यां च ॥ <3.13.13> (23.13) द्रोणकलशाद् धाना हस्त आदाय भस्मान्ते निवपन्ते ॥ <3.13.14> (23.14) चात्वालाद् अपरेणाध्वर्य्वासादितान् अप्सुसोमचमसान् वैष्णव्यर्चा निनयन्ति ॥ <3.13.15> (23.15) इति सख्यानि विसृजन्ते ॥ <3.13.16> (23.16) इति संसृजन्ते ऽहर्गणे प्राग् उत्तमात् ॥ <3.13.17> (23.17) आग्नीध्रीये दधि भक्षयन्ति इति ॥ <3.13.18> (23.18) पत्नीसंयाजेभ्यः शालामुखीयम् उपविशति ॥ <3.13.19> (23.19) दक्षिणासंचरेणाहवनीयम् अपरेणातिव्रज्य समिष्टयजुर्भ्यः संस्थितहोमान् जुहोति ॥ <3.13.20> (23.20) अप्स्व् अवभृथेष्ट्याम् इति पुरस्ताद्धोमान् । साविकान् संस्थितहोमान् । वारुणं इति ॥ <3.13.21> (23.21) इडान्तानुयाजान्तैके ॥ <3.13.22> (23.22) सोमलिप्तानि दध्नाभिजुहोत्य् द्रप्सवत्यो इत्य् एतैः ॥ <3.14.1> (24.1) || <3.14.2> (24.2) कृष्णाजिनं निधाय संप्रोक्षति ॥ <3.14.3> (24.3) अपां सूक्तैर् इत्याद्य् उपस्पर्शनान्तम् ॥ [KauÓS 7.14] <3.14.4> (24.4) इत्य् उत्क्रामन्ति ॥ <3.14.5> (24.5) इत्य् आव्रजन्ति ॥ <3.14.6> (24.6) इत्य् आहवनीयम् उपतिष्ठन्ते ॥ <3.14.7> (24.7) विमुञ्चामीत्यादि मार्जनान्तम् ॥ [KauÓS 6.11-13] <3.14.8> (24.8) उदयनीया प्रायणीयावत् । पथ्यायाश् चतुर्थम् ॥ <3.14.9> (24.9) अन्तसंस्था ॥ <3.14.10> (24.10) अनूबन्ध्यायाम् अपराजितायां तिष्ठन्त्यां इति कामं नमस्करोति ॥ <3.14.11> (24.11) यूपैकादशिनी चेद् वपामार्जना tvëÂra÷ पशुः ॥ <3.14.12> (24.12) पर्यग्निकृतस्योत्सर्गः ॥ <3.14.13> (24.13) अस्याज्यावदानहोमम् । वशापशुपुरोडाशाद् देविकाहवींषि ॥ <3.14.14> (24.14) इत्य् अरण्योर् अग्निं समारोप्यमाणम् अनुमन्त्रयते । इत्य् आत्मन् ॥ [GB 2.4.9] <3.14.15> (24.15) इति वेदिम् उपोष्यमाणाम् ॥ <3.14.16> (24.16) सक्तुहोमे इत्य् आह ॥ <3.14.17> (24.17) इति नमस्कृत्य तेनैव निष्क्रामन्ति ॥ <3.14.18> (24.18) इति मथ्यमानम् अनुमन्त्रयते ॥ <3.14.19> (24.19) इत्य् अग्निष्टोमः ॥ <3.14.20> (24.20) अल्पस्व एकगुनापि यजेत यजेत ॥ <4.1.1> (25.1) अग्निष्टोमसाम्नो होत्रे षोडशिस्तोत्रेणात्यग्निष्टोमे । उक्थ्ये मैत्रावरुणादिभ्यः प्रसौति इति ॥ <4.1.2> (25.2) एतेषां याज्याहोमान् इति ॥ <4.1.3> (25.3) इति स्तोत्रियानुरुपौ ॥ <4.1.4> (25.4) स्तोत्रियस्य प्रथमां शस्त्वा तस्या उत्तमं पादं द्वितीयस्याः पूर्वेण संधायावसाय द्वितीयेन द्वितीयां शंसति । तस्या एवोत्तमम् उत्तरेण संधायावसायोत्तमेन तृतीयाम् ॥ <4.1.5> (25.5) एवं काकुभानां स्तोत्रियानुरूपाणां प्रग्रथनम् ॥ <4.1.6> (25.6) इतः पच्छः शंसति ॥ <4.1.7> (25.7) इत्य् उक्थमुखम् ॥ <4.1.8> (25.8) इति बार्हस्पत्यं सांशंसिकम् ॥ <4.1.9> (25.9) इति पर्यासः ॥ <4.1.10> (25.10) इत्य् ऐकाहिकानाम् उत्तमया परिदधाति ॥ <4.1.11> (25.11) परया यजति ॥ <4.1.12> (25.12) षोडशिनि ग्रहम् उपतिष्ठन्ते इति <4.1.13> (25.13) होत्रे प्रसौत्य् इति ॥ <4.1.14> (25.14) षोडशिग्रहस्य इति । इति भक्षयन्ति । द्वौ द्वौ त्रयश् छन्दोगाः ॥ <4.1.15> (25.15) घर्मवत् सत्त्रे ॥ <4.2.1> (26.1) अतिरात्रे होत्रादिभ्यः प्रसौत्य् इति ॥ <4.2.2> (26.2) होमान् ऐन्द्रान् । आश्विनाद् आश्विनम् ॥ <4.2.3> (26.3) स्तोत्रियानुरूपयोः प्रथमानि पदानि पुनरादायम् अर्धर्चशस्यवच् छंसति । मध्यमे पर्याये मध्यमान्य् उत्तम उत्तमानि ॥ <4.2.4> (26.4) प्रातःसवनवद् आहावोक्थसंपदाव् अस्वरौ ॥ <4.2.5> (26.5) इति स्तोत्रियानुरूपौ ॥ <4.2.6> (26.6) ऊर्ध्वं सर्वत्र त्रीणि सूक्तानि । अन्त्यं पच्छः पर्यासः ॥ <4.2.7> (26.7) इति परिधानीया । इति याज्या ॥ <4.2.8> (26.8) मध्यमे इति ॥ <4.2.9> (26.9) इति स्तोत्रियानुरूपौ ॥ <4.2.10> (26.10) इति परिधानीया । इति याज्या ॥ <4.2.11> (26.11) उत्तमे <आरोहो ऽस्य् आरोहाय त्वारोहं जिन्व । प्ररोहो ऽसि प्ररोहाय त्वा प्ररोहं जिन्व । संरोहो ऽसि संरोहाय त्वा संरोहं जिन्व । अनुरोहो ऽस्य् अनुरोहाय त्वानुरोहं जिन्व [cf. TS 4.4.1.3, PB 1.10.10, GB 2.2.14]> इति ॥ <4.2.12> (26.12) इति स्तोत्रियानुरूपौ ॥ <4.2.13> (26.13) इति परिधानीया । <ऊती शचीवः [20.33.3]> इति याज्या ॥ <4.2.14> (26.14) होत्र आश्विनाय प्रसौति इति ॥ <4.2.15> (26.15) एवं चतुःसंस्थो ज्योतिष्टोमो ऽत्यग्निष्टोमवर्जम् ॥ <4.2.16> (26.16) एष सोमानां प्रकृतिः ॥ <4.3.1> (27.1) वाजपेयः शरदि ॥ <4.3.2> (27.2) सर्वः सप्तदश ॥ <4.3.3> (27.3) हिरण्यस्रज ऋत्विजः ॥ <4.3.4-5> (27.4-5) मरुत्वतीयाद् बार्हस्पत्येष्टिर् ÃjyabhÃgÃdŬÃntà || <4.3.6> (27.6) यूपम् आरोह्यमाणो यजमान आह इति ॥ <4.3.7> (27.7) ÃrƬha÷ इति वीक्षते ॥ <4.3.8> (27.8) अवरुह्य इति यूपवासांसि ब्रह्मणे ददाति ॥ <4.3.9> (27.9) तीर्थदेशे रथचक्रम् आरुह्यापराजिताभिमुखो ऽश्वरथान् ईक्षमाण आसीनो वाजसामाभिगायति त्रिः <आविर् मर्या आ वाजं वाजिनो ऽग्मन् । देवस्य सवितुः सवे स्वर्गम् अर्वन्तो जयेम [SV 1.435]> इति ॥ <4.3.10> (27.10) इति स्तोत्रियः ॥ <4.3.11> (27.11) अभिप्लवस्तोत्रियान् आवपते ॥ <4.3.12> (27.12) माध्यंदिने इति स्तोत्रियः । इति वा ॥ <4.3.13> (27.13) इति सामप्रगाथः ॥ <4.3.14> (27.14) अहीनसूक्तम् आवपते ॥ <4.3.15> (27.15) तृतीयसवने इत्य् उक्थस्तोत्रियानुरूपौ ॥ <4.3.16> (27.16) ऊर्ध्वं षोडशिनो होत्रे इति ॥ <4.3.17> (27.17) बृहस्पतिसवं परियज्ञम् एके ॥ <4.3.18> (27.18) अप्तोर्याम्णि गर्भकारं शंसति ॥ <4.3.19> (27.19) इति स्तोत्रियम् । अभितः <à याहि [20.3.1-3]> इति ॥ <4.3.20> (27.20) इत्य् अनुरूपम् । अभितः <à नो याहि [20.4.1-3]> इति ॥ <4.3.21> (27.21) वाजपेयवद् आवापः ॥ <4.3.22> (27.22) माध्यंदिने इति स्तोत्रियानुरूपाव् अभितः स्तोत्रियानुरूपौ ॥ <4.3.23> (27.23) सामप्रगाथात् इति सामप्रगाथः ॥ <4.3.24> (27.24) सुकीर्तिवृषाकपी सामसूक्तम् अहीनसूक्तम् आवपते ॥ <4.3.25> (27.25) तृतीयसवने <शुष्मिन्तमं न ऊतये [20.57.4-6]> इति स्तोत्रियानुरूपाव् अभितः स्तोत्रियानुरूपौ ॥ <4.3.26> (27.26) शेषं पृष्ठ्यषष्ठवत् सातिरात्रम् ॥ <4.3.27> (27.27) अतिरिक्तोक्थेषु होत्रादिभ्यः प्रसौत्य् <आक्रमो ऽस्य् आक्रमाय त्वाक्रमं जिन्व । संक्रमो ऽसि संक्रमाय त्वा संक्रमं जिन्व । उत्क्रमो ऽस्य् उत्क्रमाय त्वोत्क्रमं जिन्व । उत्क्रान्तिर् अस्य् उत्क्रान्त्यै त्वोत्क्रान्तिं जिन्व [VSM 15.9, PB 1.10.12, GB 2.2.14]> इति ॥ <4.3.28> (27.28) इति स्तोत्रियानुरुपौ । उत्तरौ वा ॥ <4.3.29> (27.29) <à नूनम् अश्विना युवम् [20.139]> इति सूक्ते । पूर्वस्य दशमीं द्वादशीम् उत्तरं च पच्छः ॥ <4.3.30> (27.30) इति परिधानीया । उत्तरा याज्युत्तरा याज्या ॥ <5.1.1> (28.1) कामम् अप्रथमयज्ञे ऽग्निः ॥ <5.1.2> (28.2) समहाव्रते नित्यम् ॥ <5.1.3> (28.3) फाल्गुन्याम् । सत्त्रे पौष्यां तद्गुणानुरोधात् ॥ <5.1.4> (28.4) प्राजापत्ये पशौ समिध्यमानवतीम् अनु इति जपति ॥ <5.1.5> (28.5) इत्य् अवदानानाम् ॥ <5.1.6> (28.6) अष्टम्याम् उखा संभरणीया ॥ <5.1.7> (28.7) अष्टगृहीतस्यर्चा स्तोमम् इति ॥ [KauÓS 5.7] <5.1.8> (28.8) इति मृत्पिण्डं परिलिख्यमानम् ॥ <5.1.9> (28.9) इत्य् अभिमृश्यमानम् ॥ <5.1.10> (28.10) इति पुष्करपर्णे निधीयमानम् ॥ <5.1.11> (28.11) <आपो हि ष्ठा [1.5.1-4]> इति पलाशफाण्टेनाभिषिच्यमानम् ॥ <5.1.12> (28.12) इत्य् उखां क्रियमाणाम् । पुनःकरण इति भागलिः ॥ <5.1.13> (28.13) तृतीयया पच्यमानाम् ॥ <5.1.14> (28.14) आमावास्येनेष्टे । दीक्षणीयायां वैश्वानरादित्ययोश् च । इत्य् उख्ये समिध आधीयमानाः ॥ <5.1.15> (28.15) इत्य् उख्यम् उन्नीयमानम् ॥ <5.1.16> (28.16) <à त्वाहार्षम् [6.87.1]> इत्य् उन्नीतम् ॥ <5.1.17> (28.17) इति पाशान् उन्मुच्यमानान् ॥ <5.1.18> (28.18) संवत्सरम् उख्यं बिभर्ति । सद्यो वा ॥ <5.1.19> (28.19) <à नो भर [5.7]> इति वनीवाहने वाचयति ॥ <5.1.20> (28.20) इत्य् उख्यं भस्माप्स्व् ओप्यमानम् ॥ <5.1.21> (28.21) इति द्वाभ्याम् उप्तम् आदीयमानम् ॥ <5.1.22> (28.22) इत्य् उख्ये समिध आधीयमानाः ॥ <5.1.23> (28.23) दीक्षान्ते इति वेद्यग्नि मिमानम् ॥ <5.1.24> (28.24) इति गार्हपत्यम् उदुह्यमानम् ॥ <5.1.25> (28.25) इति गार्हपत्येष्टका निधीयमानाः ॥ <5.1.26> (28.26) इति पित्र्युपवीती नैरृतीः ॥ <5.1.27> (28.27) इति शिक्यासन्दीरुक्मपाशान् नैरृत्यां प्रास्तान् ॥ <5.1.28> (28.28) अनपेक्षमाणा एत्य इत्य् ऐन्द्र्या गार्हपत्यम् उपतिष्ठन्ते ॥ <5.1.29> (28.29) प्रायणीयादि ॥ <5.1.30> (28.30) इति सीरं युज्यमानम् ॥ <5.1.31> (28.31) इति कर्षमाणम् ॥ <5.1.32> (28.32) इत्य् ओषधीर् आवपन्तम् ॥ <5.1.33> (28.33) इति रुक्मं निधीयमानम् ॥ <5.1.34> (28.34) इति हिरण्यपुरुषम् ॥ <5.2.1> (29.1) इति कूर्मम् अभ्यज्यमानम् ॥ <5.2.2> (29.2) इत्य् उलूखलमुसलं निधीयमानम् ॥ <5.2.3> (29.3) इत्य् अजशिरः ॥ <5.2.4> (29.4) पूर्वाह्णिकीर् उपसदो ऽनु चितीश् चिन्वन्ति ॥ <5.2.5> (29.5) इति चितिंचितिं पुरीषाच्छन्नाम् ॥ <5.2.6> (29.6) इति द्वाभ्यां पञ्चम्यां चिताव् असपत्नेष्टका निधीयमानाः ॥ <5.2.7> (29.7) एकान्नत्रिंशत्स्तोमभागैः स्तोमभागिकीः ॥ <5.2.8> (29.8) इति गायत्रीः । इति त्रैष्टुभीः । इत्य् आनुष्टुभीः । इत्य् अतिच्छान्दसीः । गार्हपत्य उक्थम् ॥ <5.2.9> (29.9) इति पुनश्चितौ ॥ <5.2.10> (29.10) इति रौद्रान् ॥ <5.2.11> (29.11) इति परिश्रितः ॥ <5.2.12> (29.12) हवनप्रासनाद् आग्नीध्रः इति चितिं परिषिञ्चति ॥ <5.2.13> (29.13) इति मण्डूकावकावेतसैर् दक्षिणादि प्रतिदिशं विकृष्यमाणाम् ॥ <5.2.14> (29.14) इत्य् औपवसथ्ये षोडशगृहीतार्धस्य । इत्य् उत्तरार्धस्य ॥ <5.2.15> (29.15) इति समिध आधीयमानाः ॥ <5.2.16> (29.16) संप्रेषितो ऽप्रतिरथं जपति ॥ <5.2.17> (29.17) इति चतसृभिश् चितिम् आरोहन्ति ॥ <5.2.18> (29.18) इति समिध आधीयमानाः ॥ <5.2.19> (29.19) इति जपति ॥ <5.2.20> (29.20) इति तिस्रः । इति द्वे । इति वाजप्रसवीयहोमान् ॥ <5.2.21> (29.21) इत्य् अभिषिच्यमानं वाचयति ॥ <5.2.22> (29.22-23) इति द्वे । इति वैश्वकर्मणहोमान् ॥ <5.3.1> (30.1) अग्निचित् सोमातिपूतः सोमवामी सौत्रामण्याभिषिच्यते ॥ <5.3.2> (30.2) उत्क्रान्तः श्रेयसः श्रैष्ठ्यकामस्य ॥ <5.3.3> (30.3) नानिष्टसोमः ॥ <5.3.4> (30.4) आदित्येष्टिः ॥ <5.3.5> (30.5) ऐन्द्रः पशुः ॥ <5.3.6> (30.6) रसप्राशन्या इत्य् ओषधीभिः सुरां संधीयमानाम् ॥ <5.3.7> (30.7) इति सोमातिपूतस्य पाव्यमानाम् ॥ <5.3.8> (30.8) सोमवामिनः इति विकृतेन ॥ <5.3.9> (30.9) इत्य् अध्वर्युं पावयन्तम् ॥ <5.3.10> (30.10) गृहीतेष्व् आज्येषु इति पयोग्रहान् गृह्णन्तम् ॥ <5.3.11> (30.11) वपामार्जनात् इति चतसृभिः पयःसुराग्रहाणाम् । सौराणां न भक्षणम् ॥ <5.3.12> (30.12) आश्विनस्यैके इति ॥ <5.3.13> (30.13) इति शतातृणाम् आसिच्यमानाम् ॥ <5.3.14> (30.14) इति द्वे इति पञ्च जपति ॥ <5.3.15> (30.15) आश्विनसारस्वतैन्द्रपशूनाम् । वनस्पतियागाद् अभिषिच्यमानम् इति वाचयति ॥ <5.3.16> (30.16) सामगानाय प्रेषितः इत्य् ऐन्द्र्यां बृहत्यां संशानानि गायति ॥ <5.3.17> (30.17) इति प्रतिपदः ॥ <5.3.18> (30.18) इति निधनानि ॥ <5.3.19> (30.19) इति क्षत्रियस्य । इति वैश्यस्य ॥ <5.3.20> (30.20) सर्वे निधनम् उपयन्ति ॥ <5.3.21> (30.21) बर्हिर्होमाद् अवभृथः ॥ <5.3.22> (30.22) इति मासरकुम्भं प्लाव्यमानम् ॥ <5.3.23> (30.23) इति वासः ॥ <5.3.24> (30.24) मैत्रावरुण्याम् इक्षेष्टिः ॥ <5.3.25> (30.25) इन्द्राय वयोधसे पशुः ॥ <5.3.26> (30.26) आदित्येष्टिः ॥ <5.3.27> (30.27) इति प्रणवान्तया तानेन मन्त्रोक्तम् उपतिष्ठन्ते मन्त्रोक्तम् उपतिष्ठन्ते ॥ <6.1.1> (31.1) माध्याः पुरस्ताद् एकादश्यां सप्तदशावराः सत्त्रम् उपयन्तो ब्राह्मणोक्तेन दीक्षेरन् ॥ <6.1.2> (31.2) इष्टप्रथमयज्ञाः । गृहपतिर् वा ॥ <6.1.3> (31.3) तस्याग्नौ समोप्याग्नीत् प्राजापत्येन यजन्ते ॥ <6.1.4> (31.4) अह्नां विधान्याम् ekëÂakÃyÃm अपूपं चतुःशरावं पक्त्वा प्रातर् एतेन कक्षम् उपोषेत् इति मन्त्रोक्तदेवताभ्यः संकल्पयन् ॥ <6.1.5> (31.5) यदि दहति पुण्यसमं भवत्य् अथ न दहति पापसमम् ॥ <6.1.6> (31.6) अथ गवामयनम् ॥ <6.1.7> (31.7) प्रायणीयश् चतुर्विंशम् अभिप्लवाश् चत्वारः पृष्ठ्य इति प्रथमो मासः ॥ <6.1.8> (31.8) एवं चत्वारः प्रायणीयचतुर्विंशवर्जम् ॥ <6.1.9> (31.9) त्रयो ऽभिप्लवाः पृष्ठ्यो ऽभिजित् स्वरसामान इति षष्ठः ॥ <6.1.10> (31.10) अतिरिक्त आत्मा विषुवान् ॥ <6.1.11> (31.11) आवृत्त उत्तरः पक्षः ॥ <6.1.12> (31.12) स्वरसामानो विश्वजित् पृष्ठ्यो ऽभिप्लवाश् चत्वार इति सप्तमः ॥ <6.1.13> (31.13) एवं चत्वारः स्वरसामविश्वजिद्वर्जम् ॥ <6.1.14> (31.14) अभिप्लवौ गवायुषी दशरात्र ऊर्ध्वस्तोमो महाव्रतम् उदयनीय इति द्वादशः ॥ <6.1.15> (31.15) तद् एतच् छ्लोको ऽभिवदति इति <6.1.16> (31.16) चतुर्विंशे इत्य् आज्यस्तोत्रियः । इति वा ॥ <6.1.17> (31.17) आभिप्लविकांस् तृतीयादीन् स्तोत्रियान् आवपते ॥ <6.1.18> (31.18) इति पृष्ठस्तोत्रियानुरूपौ बार्हतौ प्रगाथौ । इति वा ॥ <6.1.19> (31.19) इत्य् अहीनसूक्तम् आवपते ॥ <6.1.20> (31.20) अभिजिति विषौवति विश्वजिति महाव्रते च । इत्य् उक्थस्तोत्रियानुरूपौ ॥ <6.1.21> (31.21) अभिप्लवे <à याहि सुषुमा हि ते [20.38]> इति षड् आज्यस्तोत्रिया आरम्भणीयापर्यासवर्जम् ॥ <6.1.22> (31.22) <शुष्मिन्तमं न ऊतये [20.20.1-3]> <à तू न इन्द्र मद्र्यक् [20.23.1-3]> इति तृचान् आवपते ॥ <6.1.23> (31.23) इति पृष्ठस्तोत्रियानुरूपौ ॥ <6.1.24> (31.24) इति युग्मेषु ॥ <6.1.25> (31.25) इति संपातानाम् एकैकम् अहरहर् आवपते । पृष्ठ्ये छन्दोमेषु दशमे च ॥ <6.1.26> (31.26) मध्यमेषु इत्य् उक्थस्तोत्रियानुरूपाः ॥ <6.1.27> (31.27) पृष्ठ्यषष्ठे इति पारुच्छेपीर् उपदधति द्वयोः सवनयोः पुरस्तात् प्रस्थितयाज्यानाम् । इत्य् ऋतुयाज्यानाम् उपरिष्टात् ॥ <6.2.1> (32.1) षडहे ऽभिप्लववद् आज्यस्तोत्रियाः । प्रथमयोर् आवापः पृष्ठस्तोत्रियानुरूपौ च ॥ <6.2.2> (32.2) तृतीये इति पञ्चर्चः ॥ <6.2.3> (32.3) चतुर्थे इति नव ॥ <6.2.4> (32.4) पञ्चमे इति पञ्चदश ॥ <6.2.5> (32.5) षष्ठे इत्य् एकविंशतिः ॥ <6.2.6> (32.6) तृतीयादीनां इति पृष्ठस्तोत्रियानुरूपाः ॥ <6.2.7> (32.7) चतुर्थे इति ष पुरस्तात् संपातात् । तिस्रो ऽर्धर्चशः ॥ <6.2.8> (32.8) पञ्चमे इति पाङ्क्तं सप्तर्चम् । द्वौद्वाव् अवसाय पञ्चमं संतनोति । त्रयं वावसाय द्वयम् ॥ <6.2.9> (32.9) षष्ठे इति सप्त । पदानाम् एकैकम् अवसाय द्वयं संतनोति । द्वयम् अवसाय द्वयम् ॥ <6.2.10> (32.10) इत्य् अष्टर्चं च ॥ <6.2.11> (32.11) मध्यमेष्व् अभिप्लववद् उक्थस्तोत्रियानुरूपाः ॥ <6.2.12> (32.12) षष्ठे इति द्वैपदौ पच्छः ॥ <6.2.13> (32.13) इति सुकीर्तिम् । चतुर्थीम् अर्धर्चशः ॥ <6.2.14> (32.14) इति वृषाकपिम् । पदावग्राहम् अनवानं द्वितीयेष्व् अवस्यति । तृतीयेषु द्वितीयान्त्यस्वरयोस् तदाद्योश् च न्यूङ्खनिनर्दान् कृत्वा द्वयं संतनोति ॥ <6.2.15> (32.15) न्यूङ्खप्रतिगरेषु prathamacaturthëÂamadvÃdaÓe«u प्लुतिः । निनर्देष्व् आद्यतृतीययोः । मध्यमः स्वरितः ॥ <6.2.16> (32.16) निदर्शनम् <6.2.17> (32.17) | इति ॥ <6.2.18> (32.18) प्रतिगरे । निनर्दस्य इति ॥ <6.2.19> (32.19) इति कुन्तापम् अर्धर्चशः । चतुर्दश पदावग्राहम् ॥ <6.2.20> (32.20) इत्य् ऐतशप्रलापं पदावग्राहम् । तासाम् उत्तमेन पादेन प्रणौति ॥ <6.2.21> (32.21) इति प्रवल्हिकाः ॥ <6.2.22> (32.22) इति प्रतिराधान् । न संतनोति ॥ <6.2.23> (32.23) इत्य् आजिज्ञासेन्यास् तिस्रः ॥ <6.2.24> (32.24) प्रवल्हिकादिषु पञ्चदश प्रतिगराः ॥ <6.2.25> (32.25) | | इति । पूर्वासु पूर्वेषु ॥ <6.2.26> (32.26) इत्य् अतिवादम् ॥ <6.2.27> (32.27) इति प्रतिगरौ ॥ <6.2.28> (32.28) <आदित्या ह जरितः [20.135.6]> इति देवनीथम् ऐतशप्रलापवत् ॥ <6.2.29> (32.29) इति प्रतिगरौ व्यत्यासम् ॥ <6.2.30> (32.30) इति भूतेच्छदः ॥ <6.2.31> (32.31) इत्य् आहनस्या वृषाकपिवत् ॥ <6.2.32> (32.32) प्रतिगर ईकारः । निनर्दस्य इति ॥ <6.2.33> (32.33) इत्य् अर्धर्चशः । इति पावमानीः । इति पच्छः ॥ <6.2.34> (32.34) अस्योत्तमया परिदधाति नित्यया वा <6.2.35> (32.35) ऐन्द्राजागतम् उत्सृजन्त्य् एके । ऐन्द्राबार्हस्पत्यं तृचम् अन्त्यम् ऐन्द्राजागतं च शस्त्वेत्य् अपरे ॥ <6.3.1> (33.1) नवरात्रे ऽभिजिद् विषुवान् विश्वजिच् चतुर्विंशवद् उक्थवर्जम् । आभिप्लविकांस् तु सर्वान् ॥ <6.3.2> (33.2) इत्य् आज्यस्तोत्रियाः ॥ <6.3.3> (33.3) स्वरसामसु <à याहि सुषुमा हि ते [20.38.1-3]> इति ॥ <6.3.4> (33.4) शेषम् अभिप्लवस्य द्वितीयादि त्र्यहवत् । पञ्चर्चस् त्व् आवापः ॥ <6.3.5> (33.5) विषुवति सौर्यपृष्ठे इति ष स्तोत्रियः ॥ <6.3.6> (33.6) इति पृष्ठस्तोत्रियानुरूपौ । <श्रायन्त इव सूर्यम् [20.58.1-2]> इति वा । इति वा ॥ <6.3.7> (33.7) नित्यौ वोत्तरे पक्षे । अनुरूपात् इति नौधसश्यैतयोनी कामम् ॥ <6.3.8> (33.8) इति सूक्तशेषाव् आवपते ॥ <6.3.9> (33.9) इति पृष्ठस्तोत्रियानुरूपौ बार्हतौ ॥ <6.3.10> (33.10) उक्ते योनी । इति तृतीयाम् ॥ <6.3.11> (33.11) इति सामप्रगाथः ॥ <6.3.12> (33.12) सुकीर्तिवृषाकपी इति सामसूक्तम् अहीनसूक्तम् आवपते ॥ <6.3.13> (33.13) दशरात्र उक्तः पृष्ठ्यः ॥ <6.3.14> (33.14) छन्दोमेषु इत्य् आज्यस्तोत्रियाः ॥ <6.3.15> (33.15) इति द्वादशर्चः । इति द्वात्रिंशतम् । इति षट्त्रिंशतम् आवपते ॥ <6.3.16> (33.16) इत्य् आदि इत्यन्ताः पृष्ठस्तोत्रियानुरूपौ ॥ <6.3.17> (33.17) उत्तरयोर् अष्टर्चम् <à सत्यो यातु maghavÃ;m ऋजीषी [20.77]> इति चावपते ॥ <6.3.18> (33.18) अन्येषु महास्तोत्रेष्व् अष्टर्चम् । षड् उक्थस्तोत्रियानुरूपौ ॥ <6.3.19> (33.19) द्वितीये इत्य् ऐकाहिकानि ॥ <6.3.20> (33.20) तृतीये <à यात्व् इन्द्रः स्वपतिर् मदाय [20.94]> इति ॥ <6.3.21> (33.21) इत्य् उभयोर् एकैकं मध्यमस्यादाव् अन्ते वा ॥ <6.3.22> (33.22) दशमं पृष्ठ्यचतुर्थवद् उक्थवर्जम् ॥ <6.3.23> (33.23) इत्य् आज्यस्तोत्रियः ॥ <6.3.24> (33.24) इति पृष्ठस्तोत्रियानुरूपौ ॥ <6.3.25> (33.25) पत्नीसंयाजेभ्यो मानसस्तोत्राय कृतसंज्ञाः सदो ऽभिव्रजन्ति ॥ <6.3.26> (33.26) मनसा सर्वम् अभ्रेषे ॥ <6.3.27> (33.27) होत्र <आरोहो ऽसि मानसो मनसे त्वा मनो जिन्व [-]> इति प्रसौति ॥ <6.3.28> (33.28) <आयं गौः [6.31]> इति चानुमन्त्रयते ॥ <6.3.29> (33.29) इत्य् औदुम्बरीं मध्ये ऽन्वालभ्यासते ॥ <6.4.1> (34.1) प्रादुर्भूतेषु नक्षत्रेषु निष्क्रम्य जपन्ति इति ॥ <6.4.2> (34.2) अध्वर्युपथेन गत्वा दक्षिणपश्चाद् अग्नेर् उपविश्य कामान् कामयित्वा इति ॥ <6.4.3> (34.3) तिष्ठन्तो वाचम् आह्वयन्ते इति ॥ <6.4.4> (34.4) सुब्रह्मण्यां च ॥ <6.4.5> (34.5) अनधीयानः सुब्रह्मण्यो3m इति त्रिः ॥ <6.4.6> (34.6) महाव्रते इत्य् आज्यस्तोत्रियः ॥ <6.4.7> (34.7) <ईङ्खयन्तीर् अपस्युवः [20.93.4-8]> इत्य् आवपते । अभिप्लवस्तोत्रियांश् च ॥ <6.4.8> (34.8) माध्यन्दिने होत्रकाः कूर्चान् कृत्वोपविशन्ति ॥ <6.4.9> (34.9) कुम्भिनीर् मार्जालीयं परियान्तीर् अनुमन्त्रयते इति ॥ <6.4.10> (34.10) इति ॥ <6.4.11> (34.11) पत्नीशाले भूमिदुन्दुभिम् औष्ट्रेणापिनद्धं पुच्छेनाघ्नन्त्य् इति ॥ <6.4.12> (34.12) तीर्थदेशे राजानम् अन्यं वा इति ॥ <6.4.13> (34.13) संनद्धम् इत्य् अनुमन्त्रयते ॥ <6.4.14> (34.14) संनद्धाय मधुपर्कम् आहारयति । तं स ब्राह्मणेन प्रतिग्राहयति ॥ <6.4.15> (34.15) इत्य् अभिमन्त्रितं रथम् आरोहयति ॥ <6.4.16> (34.16) इत्य् ÃrƬham अनुमन्त्रयते ॥ <6.4.17> (34.17) इति चतुर्थीम् इषुम् अवसृष्टाम् ॥ <6.4.18> (34.18) स यदा ब्राह्मणधनं गृह्णाति तद् यजमानो निष्क्रीणाति ॥ <6.4.19> (34.19) इति स्तोत्रियानुरूपौ ॥ <6.4.20> (34.20) इति चतुर्विंशतिम् आवपते ॥ <6.4.21> (34.21) अथ ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत ॥ <6.5.1> (35.1) यथास्तुतम् अनुशंसति ॥ <6.5.2> (35.2) एकया द्वाभ्यां वा स्तोमम् अतिशंसेत् । न प्राग् द्वादशात् ॥ <6.5.3> (35.3) षडहस्तोत्रियावापे च ॥ <6.5.4> (35.4) अपरिमिताभिर् उत्तरयोः सवनयोः ॥ <6.5.5> (35.5) छन्दोदैवतप्रतिरूपो ऽनुरूपः ॥ <6.5.6> (35.6) अप्रज्ञाने स्तोत्रियं द्विः ॥ <6.5.7> (35.7) एकाहेषूर्ध्वम् अनुरूपाद् आवापः ॥ <6.5.8> (35.8) प्रगाथान् माध्यन्दिने ॥ <6.5.9> (35.9) संवत्सर आरम्भणीयायाः । श्वःस्तोत्रियानुरूपः ॥ <6.5.10> (35.10) इत्य् आरम्भणीया ॥ <6.5.11> (35.11) इति पर्यासः ॥ <6.5.12> (35.12) माध्यन्दिने इति कद्वान्त् सामप्रगाथः ॥ <6.5.13> (35.13) इत्य् आरम्भणीया ॥ <6.5.14> (35.14) अतिशंसनाय स्तोमान् व्याख्यास्यामः ॥ <6.5.15> (35.15) गोराज्ये त्रिवृत् । पञ्चदश आयुषः । उभयोः पृष्ठे सप्तदशः ॥ <6.5.16> (35.16) उक्थ एकविंशः । पृष्ठ्ये त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशाः ॥ <6.5.17> (35.17) अभिजिद्विश्वजितो राज्ये पञ्चदशैकविंशौ । पृष्ठे त्रिणवत्रयस्त्रिंशौ ॥ <6.5.18> (35.18) स्वरसामसु सप्तदशः ॥ <6.5.19> (35.19) विषुवत्य् एकविंशः ॥ <6.5.20> (35.20) छन्दोमेषु caturviæÓacatuÓcatvÃriæÓëÂÃcatvÃriæÓÃ÷ || <6.5.21> (35.21) दशम आज्यपृष्ठयोर् एकविंशः ॥ <6.5.22> (35.22) महाव्रते पञ्चविंशः ॥ <6.5.23> (35.23) सर्वत्र संस्थास्तोमस्तोत्रियं सामवेदप्रत्ययं सामवेदप्रत्ययम् ॥ <7.1.1> (36.1) अथ राजसूयः ॥ <7.1.2> (36.2) तैष्याः पुरस्तात् पवित्रः ॥ <7.1.3> (36.3) मासान्तरेषु दश संसृपः ॥ <7.1.4> (36.4) माघ्या अभिषेचनीयः ॥ <7.1.5> (36.5) मरुत्वतीयाद् बार्हस्पत्येष्टिः ॥ <7.1.6-7> (36.6-7) हविर्धानयोः पुरस्ताद् वैयाघ्रचर्मोपबर्हणायाम् आसन्द्याम् इत्य् आरोहयत्य् अभिषिञ्चति च ॥ <7.1.8> (36.8) फाल्गुन्या दशपेयः ॥ <7.1.9> (36.9) सांवत्सरिकाणि चातुर्मास्यानि ॥ <7.1.10> (36.10) संस्थितेषु चैत्र्याः प्रत्यवरोहणीयः ॥ <7.1.11> (36.11) वैशाख्या व्युष्टिद्व्यहः ॥ <7.1.12> (36.12) ज्यैष्ठ्याः क्षत्रधृतिः ॥ <7.1.13> (36.13) ëìhyÃ÷ पवित्रः संस्थित्यै ॥ <7.1.14> (36.14) अथाश्वमेधः ॥ <7.1.15> (36.15) फाल्गुन्या ब्रह्मौदनम् उद्गातृचतुर्थेभ्यो ददाति ॥ <7.1.16> (36.16) हुतायां प्रातराहुतौ ब्रह्मणे वरम् ॥ <7.1.17> (36.17) आग्नेयीष्टिः । पौष्णी च ॥ <7.1.18> (36.18) इत्य् अश्वं नियुज्यमानम् अनुमन्त्रयते ॥ <7.1.19> (36.19) इत्य् उन्मुच्यामानम् ॥ <7.1.20> (36.20) आशापालीयेनोत्सृष्टम् ॥ <7.1.21> (36.21) संवत्सरं सावित्र्यस् तिस्र इष्टयः ॥ <7.1.22> (36.22) पारिप्लवाख्यानाय दक्षिणेन वेदिं हिरण्मयेष्व् आसनेषु उपविशन्ति ॥ <7.1.23> (36.23) कशिपूपबर्हणं ब्रह्मणः । कूर्चो यजमानस्य ॥ <7.1.24> (36.24) आख्यानेषु यथावेदं व्याहृतीर् वाचयति ॥ <7.1.25> (36.25) संवत्सरान्ते दीक्षणम् । एकविंशतिर् दीक्षाः ॥ <7.1.26> (36.26) अभिप्लवप्रथमवत् प्रथमम् अहः । पृष्ठ्यचतुर्थवद् द्वितीयम् ॥ <7.1.27> (36.27) बहिष्पवमानाद् अश्वं नियुज्यमानम् अनुमन्त्रयते इति ॥ <7.1.28> (36.28) इत्य् एतया कौशिकः <7.1.29> (36.29) संज्ञप्तं महिषीम् उपवेश्याधीवाससा संप्रोर्णुवन्ति ॥ <7.1.30> (36.30) तौ यजमानो ऽभिमेथति इति ॥ <7.1.31> (36.31) होत्रभिमेथनाद् एवं वावातां ब्रह्मा <ऊर्ध्वाम् एनाम् उच्छ्रयताद् गिरौ भारं हरन्न् इव । अथास्यै मध्यम् एधतु शीते वाते पुनन्न् इव [VSM 23.26-27]> इति ॥ <7.1.32> (36.32) <ऊर्ध्वम् एनम्> इत्य् अनुचर्यो ब्रह्माणम् ॥ <7.1.33> (36.33) सदसि होत्रध्वर्य्वोर् ब्रह्मोद्याद् ब्रह्मोद्गातारं पृच्छति ॥ <7.2.1> (37.1) इति ॥ <7.2.2> (37.2) तस्य प्रतिप्रश्नाद् आह ॥ इति ॥ <7.2.3> (37.3) निष्क्रम्य सर्वे यजमानं इति । इति यजमानः ॥ <7.2.4> (37.4) तृतीये चतुर्विंशवद् द्वे सवने ॥ <7.2.5> (37.5) प्राकृताव् आज्यस्तोत्रियानुरूपौ ॥ <7.2.6> (37.6) तृतीयसवनाद्य् अतिरात्रवत् ॥ <7.2.7> (37.7) संस्थिते पञ्चपशुर् विशाखयूपः ॥ <7.2.8> (37.8) प्रत्यृतु ष पशव आग्नेया ऐन्द्रा मारुता मैत्रावरुणा ऐन्द्रावरुणा आग्नावैष्णवा इति ॥ <7.2.9> (37.9) विशाखयूपर्तुपशवो द्विगुणाः पुरुषमेधे । चतुर्गुणाः सर्वमेधे ॥ <7.2.10> (37.10) पुरुषमेधो ऽश्वमेधवत् ॥ <7.2.11-12> (37.11-12) चैत्र्याः पुरस्ताद् वरदानान्त इष्टयो ऽग्नये कामाय दात्रे पथिकृते ॥ <7.2.13> (37.13) इति जनपदम् उच्चैः श्रावयति ॥ <7.2.14> (37.14) इति यजमानः ॥ <7.2.15> (37.15) यदि ब्राह्मणः क्षत्रियो वा प्रतिपद्येत सिद्धं कर्मेत्य् आचक्षते ॥ <7.2.16> (37.16) न चेत् प्रतिपद्येत नेदिष्ठं सपत्नं विजित्य तेन यजेत ॥ <7.2.17> (37.17) तस्मै ज्ञातिभ्यस् तद् दद्यात् ॥ <7.2.18> (37.18) यस्य स्त्री saæbhëeta तस्य सर्वस्वम् आदाय ताम् अब्राह्मणीं हनिष्य इत्य् उच्चैः श्रावयेत् ॥ <7.2.19> (37.19) तं ह स्नातम् अलंकृतम् उत्सृज्यमानम् इत्य् अनुमन्त्रयते ॥ <7.2.20> (37.20) संवत्सरम् इष्टयः पथ्यायै स्वस्तये अदित्या अनुमतये ॥ <7.2.21> (37.21) संवत्सरान्त ऐन्द्रापौष्णः पशुः ॥ <7.2.22> (37.22) महाव्रतं तृतीयम् ॥ <7.2.23> (37.23) इति तिसृभिर् यूपे बध्यमानम् अनुमन्त्रयते । उत्थापनीभिश् च विमुच्यमानम् ॥ <7.2.24> (37.24) हरिणीभिः शामित्रं ह्रियमाणम् ॥ <7.2.25> (37.25) इति द्वाभ्यां निपात्यमानम् ॥ <7.2.26> (37.26) यामसारस्वतैः संज्ञप्तम् ॥ <7.3.1> (38.1) अथ भैषज्याय यजमानम् इति । मेथने ब्रह्मा इति ॥ <7.3.2> (38.2) पूर्वेणानुचर्यः ॥ <7.3.3> (38.3) इत्य् उक्तम् ॥ <7.3.4> (38.4) इति सर्वे ॥ <7.3.5> (38.5) ब्रह्मोद्यात् इत्य् उद्गातारम् ॥ <7.3.6> (38.6) प्रतिप्रश्ने इति ॥ <7.3.7> (38.7) पृष्ठ्यचतुर्थं चतुर्थम् । अतिरात्रः पञ्चमम् ॥ <7.3.8> (38.8) मध्यमं चेद् उक्थ्याग्निष्टोमा उत्तमे ॥ <7.3.9> (38.9) साश्वमेध ऋत्विक्पत्नीप्रैषकृतो द्वयाः ॥ <7.3.10> (38.10) द्व्यहो ऽश्वमेधस्य त्र्यहः पुरुषमेधस्य । सर्वमेधः पुरुषमेधवत् ॥ <7.3.11> (38.11) अहान्य् अग्निष्टुद् इन्द्रस्तुत् सूर्यस्तुद् वैश्वदेवस्तुत् पौरुषमेधिकं तृतीयं पञ्चमं वाजपेयो ऽप्तोर्यामा ॥ <7.3.12> (38.12) एतस्मिन् सर्वान् मेधान् आलभन्ते ॥ <7.3.13> (38.13) पृष्ठ्योत्तमे विश्वजिद् अतिरात्रो दशमम् ॥ <7.3.14> (38.14) संवत्सरान्ते गार्हपत्ये ऽधरारणिं प्रहृत्याहवनीय उत्तरारणिम् इत्य् आत्मन्न् अग्निं संस्पृश्यारण्याय प्रव्रजेत् ॥ <7.3.15> (38.15) इति मेधाः क्षत्रियस्य क्षत्रियस्य ॥ <8.1.1> (39.1) अथ स्तोत्रियविकाराः ॥ <8.1.2> (39.2) एकाहेषु इति ॥ <8.1.3> (39.3) बृहस्पतिसवे इति । सवनयोर् उक्थमुखीयतृचपर्यासौ । माध्यन्दिने पर्यासाद्यतृचवर्जम् ॥ <8.1.4> (39.4) गोसवाभिषेचनीययोः इति ॥ <8.1.5> (39.5) श्येनसंदंशाजिरवज्रेषु इति ॥ <8.1.6> (39.6) अपूर्वे इति ॥ <8.1.7> (39.7) व्रात्यस्तोमेषु <à त्वेता नि षीदत []> इति ॥ <8.1.8> (39.8) अग्निष्टुत्सु <ईलेन्यो नमस्यः [20.102]> इति ॥ <8.1.9> (39.9) तीव्रसुदुपशदोपहव्येषु इति । व्युष्टिद्व्यहे च ॥ <8.1.10> (39.10) गोसवविवधवैश्यस्तोमेषु <à नो विश्वासु हव्य इन्द्रः [20.104.3-4]> इति ॥ <8.1.11> (39.11) प्रतीचीनस्तोमे इति ॥ <8.1.12> (39.12) राजि इति ॥ <8.1.13> (39.13) उद्भिद्बलभिदोः इति ॥ <8.1.14> (39.14) इन्द्रस्तोमे इति ॥ <8.1.15> (39.15) विघने इति ॥ <8.1.16> (39.16) सूर्यस्तुति इति ॥ <8.1.17> (39.17) वज्रे पुनःस्तोमे इति ॥ <8.1.18> (39.18) सर्वजित्य् ऋषभे मरुत्स्तोमे साहस्रान्त्ये इति ॥ <8.1.19> (39.19) साहस्राद्ययोः इति ॥ <8.2.1> (40.1) विराजि भूमिस्तोमे वनस्पतिसवे त्विष्यपचित्योर् इन्द्राग्न्योः स्तोम इन्द्राग्न्योः कुलाय इति ॥ <8.2.2> (40.2) विराजे ऽग्नेः स्तोमे ऽग्नेः कुलाये इति ॥ <8.2.3> (40.3) विनुत्त्यभिभूत्यो राशिमराययोः शदोपशदयोः सम्राट्स्वराजोः इति ॥ <8.2.4> (40.4) राजसूयेषु इति च । चतुरहपञ्चाहाहीनदशाहच्छन्दोमदशाहेषु च ॥ <8.2.5> (40.5) तीव्रसुच्चतुःपर्याययोः साहस्रान्त्ययोर् दशपेये विभ्रंशयज्ञे <श्रायन्त इव सूर्यम् [20.58.1-3]> इति ॥ <8.2.6> (40.6) साद्यःक्रेषु श्येनवर्जम् इति च ॥ <8.2.7> (40.7) अतिरात्राणां सर्वस्तोमयोर् इति ॥ <8.2.8> (40.8) त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशनवसप्तदशेषु इति ॥ <8.2.9> (40.9) अभिजिति इति च ॥ <8.2.10> (40.10) अनतिरात्रे इति ॥ <8.2.11> (40.11) चतुर्विंशे इति ॥ <8.2.12> (40.12) विश्वजिति इति ॥ <8.2.13> (40.13) विषुवति इति ॥ <8.2.14> (40.14) स्वरसामाभिप्लवगवायुषि शेषेषु । पृष्ठस्यैकविंशे इति ॥ <8.3.1> (41.1) व्युष्ट्याङ्गिरसकापिवनचैत्ररथद्व्यहानाम् इति । द्वितीयेषु इति ॥ <8.3.2> (41.2) चातुर्मास्यवैश्वदेवगर्गबैदच्छन्दोमवत्पराकान्तर्वस्वश्वमेधत्र्यहाणां <शग्ध्य् ऊ षु शचीपते [20.118.1-2]> इति ॥ <8.3.3> (41.3) साकमेधस्य इति ॥ <8.3.4> (41.4) बैदस्वरसाम्नोः इति ॥ <8.3.5> (41.5) द्वितीयेषु इति ॥ <8.3.6> (41.6) अश्वमेधस्य इति ॥ <8.3.7> (41.7) पृष्ठ्यत्र्यहस्य इत्य् उक्थे ॥ <8.3.8> (41.8) तृतीयेषु इति ॥ <8.3.9> (41.9) साकमेधस्य <श्रायन्त इव सूर्यम् [20.58.1-2]> इति ॥ <8.3.10> (41.10) चतुरहाणां <श्रायन्त इव सूर्यम् [20.58.1-2]> इति ॥ <8.3.11> (41.11) चतुर्थेषु इति ॥ <8.3.12> (41.12) सर्वेषु इति ॥ <8.3.13> (41.13) संसर्पचतुर्वीरयोः इति ॥ <8.3.14> (41.14) पञ्चाहेषु त्रिवृदादिवत् ॥ <8.3.15> (41.15) अभ्यासङ्ग्यपञ्चशारदीययोर् द्वितीये इति ॥ <8.3.16> (41.16) पृष्ठ्यपञ्चाहस्य इति ॥ <8.3.17> (41.17) पञ्चमे इति ॥ <8.3.18> (41.18) अभिप्लवपञ्चाहस्य इति ॥ <8.3.19> (41.19) अभ्यासङ्ग्यपञ्चशारदीययोः <श्रायन्त इव सूर्यम् [20.58.1-2]> इति ॥ <8.3.20> (41.20) षडहस्य गवि इति । आयुषि इति ॥ <8.3.21> (41.21) पञ्चमे इति ॥ <8.3.22> (41.22) षष्ठम् उक्थ्यं चेत् इति ॥ <8.4.1> (42.1) पृष्ठस्य द्वितीये इति ॥ <8.4.2> (42.2) तृतीये इति ॥ <8.4.3> (42.3) daÓÃhasyëÂame इति ॥ <8.4.4> (42.4) नवमे इति ॥ <8.4.5> (42.5) त्रिककुद्दशाहस्य नवसु <शग्ध्य् ऊ षु शचीपते [20.118.1-2]> <श्रायन्त इव सूर्यम् [20.58]> इति ॥ <8.4.6> (42.6) अष्टमे इति ॥ <8.4.7> (42.7) द्वादशाहस्य छन्दोमप्रथमान्त्ययोः इति ॥ <8.4.8> (42.8) स्वरसामसु इति पर्यायेण । अभिप्लवे च ॥ <8.4.9> (42.9) तनूपृष्ठे इति ॥ <8.4.10> (42.10) एतेषाम् अनन्तरो ऽनुरूपः संभवे । स्तोत्रियनियमश् छन्दसा ॥ <8.4.11> (42.11) गवामयनेन सांवत्सरिकाणि व्याख्यातानि ॥ <8.4.12> (42.12) एतस्माद् एवाहीना रात्रिसत्त्राणि । एकाहा अपि केचित् ॥ <8.4.13> (42.13) सर्वत्र कामकॢप्ती सामवेदात् ॥ <8.4.14> (42.14) द्व्यहप्रभृतयो ऽहीना आ द्वादशाहात् । अन्यतरतो ऽतिरात्रात् ॥ <8.4.15> (42.15) द्वादशाहप्रभृतीनि रात्रिसत्त्राण्य् arväci संवत्सरात् ॥ <8.4.16> (42.16) दशरात्र उभयतोतिरात्रः ॥ <8.4.17> (42.17) द्वादशाहः पुरस्तादग्निष्टोमो ऽहीनः ॥ <8.4.18> (42.18) सहस्रसंवत्सरपर्यन्तान्य् अयनानि । विश्वजिता सहस्रसंवत्सरप्रतिमेन यजेत ॥ <8.5.1> (43.1) अग्न्याधेयं वसन्ते ब्राह्मणस्य ब्रह्मवर्चसकामस्य । ग्रीष्मे राजन्यस्य तेजस्कामस्य । वर्षासु वैश्यस्य पुष्टिकामस्य । शरदि सर्वेषां गदापनुत्तये ॥ <8.5.2> (43.2) पूर्णाहुत्यन्तम् इत्य् एके ॥ <8.5.3> (43.3) अग्निहोत्रायणिनाम् इति युवा कौशिकः ॥ <8.5.4> (43.4) तेषाम् आग्रयणे नवस्य ॥ <8.5.5> (43.5) स्थालीपाकेनाग्निहोत्रं यवाग्वा वा ॥ <8.5.6> (43.6) अभावे gavŬÃæ नवघासम् आशयित्वा तस्याः पयसा ॥ <8.5.7> (43.7) श्रीकामस्य नित्यम् अग्नीनां जागरणम् ॥ <8.5.8> (43.8) अग्निहोत्रं स्वर्गकामस्य ॥ <8.5.9> (43.9) पयसा सर्वकामस्य ॥ <8.5.10> (43.10) दध्नेन्द्रियकामस्य ॥ <8.5.11> (43.11) आज्येन तेजस्कामस्य ॥ <8.5.12> (43.12) तैलेन श्रीकामस्य ॥ <8.5.13> (43.13) ओदनेन प्रजाकामस्य ॥ <8.5.14> (43.14) यवाग्वा ग्रामकामस्य ॥ <8.5.15> (43.15) तण्डुलैर् बलकामस्य ॥ <8.5.16> (43.16) सोमेन ब्रह्मवर्चसकामस्य ॥ <8.5.17> (43.17) मांसेन पुष्टिकामस्य ॥ <8.5.18> (43.18) उदकेनायुष्कामस्य ॥ <8.5.19> (43.19) दर्शपूर्णमासौ सर्वकामस्य ॥ <8.5.20> (43.20) दाक्षायणयज्ञः प्रजाकामस्य ॥ <8.5.21> (43.21) साकंप्रस्थाय्ययज्ञः पशुकामस्य ॥ <8.5.22> (43.22) संक्रमयज्ञः सर्वकामस्य ॥ <8.5.23> (43.23) इडादधः पशुकामस्य ॥ <8.5.24> (43.24) सार्वसेनयज्ञः प्रजाकामस्य ॥ <8.5.25> (43.25) शौनकयज्ञो ऽभिचारकामस्य ॥ <8.5.26> (43.26) वसिष्ठयज्ञः प्रजाकामस्य ॥ <8.5.27> (43.27) द्यावापृथिव्योर् अयनं प्रतिष्ठाकामस्य ॥ <8.5.28> (43.28) एतानि दर्शपूर्णमासायनानि ॥ <8.5.29> (43.29) आग्रयणम् अन्नकामस्य ॥ <8.5.30> (43.30) चातुर्मास्यानि सर्वकामस्य ॥ <8.5.31> (43.31) ऐन्द्राग्नः पशुर् आयुष्प्रजापशुकामस्य ॥ <8.5.32> (43.32) यामः शुकहरिः शुण्ठो वानामयकामस्य पितृलोककामस्य च ॥ <8.5.33> (43.33) tvëÂro वडवः प्रजाकामस्य ॥ <8.5.34> (43.34) काम्याव् एतौ ॥ <8.5.35> (43.35) सुत्याः सर्वकामस्य ॥ <8.5.36> (43.36) उक्थ्यः पशुकामस्य ॥ <8.5.37> (43.37) वाजपेयः स्वाराजयकामस्य ॥ <8.5.38> (43.38) अतिरात्र ऋद्धिकामस्य ॥ <8.5.39> (43.39) गवामयनं द्वादशाहश् च ॥ <8.5.40> (43.40) राजसूयः स्वाराज्यकामस्य ॥ <8.5.41> (43.41) अश्वमेधपुरुषमेधौ सर्वकामस्य ॥ <8.5.42> (43.42) सर्वमेधः श्रैष्ठ्यकामस्य ॥ <8.5.43> (43.43) कामानन्त्याद् अपरिमिता यज्ञाः ॥ <8.5.44> (43.44) ते प्रकृतिभिर् व्याख्याताः ॥ <8.5.45> (43.45) यज्ञक्रमो ब्राह्मणात् । विरिष्टसंधानं च ॥ <8.5.46> (43.46) य इमौ कल्पाव् अधीते य उ चैवं वेद तेन सर्वैः क्रतुभिर् इष्टं भवति सर्वांश् च कामान् आप्नोति ॥ <8.5.47> (43.47) अथाप्य् उदाहरन्ति यथा यष्टुस् तथाध्येतुर् एषा ब्राह्मी प्रतिश्रुतिर् एषा ब्राह्मी प्रतिश्रुतिर् इति ॥