Vaitana-Srautasutra [=Vaitanasutra] Based on the edition by Vishva Bandhu (et al.): Vaitàna-ørauta-Såtra, with the commentary called âkùepànuvidhi by Somàditya, Hoshiarpur : Vishveshvaranand Vedic Research Institute 1967 (Vishveshvaranand Institute publication, 430; Woolner Indological Series, 13) Input by Arlo Griffiths, August 2009 NOTE: Variants in the edition of Garbe (1878) have not yet been systematically recorded. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ <1.1.1> (1.1) atha वितानस्य । ब्रह्मा कर्माणि ब्रह्मवेदविद् दक्षिणतो विधिवद् उपविशति वाग्यतः ॥ <1.1.2> (1.2) होमान् आदिष्टान् अनुमन्त्रयते ॥ <1.1.3> (1.3) मन्त्रानादेशे लिङ्गवतेति भागलिः । इति युवा कौशिकः । यथादेवतम् इति माठरः । इत्य् आचार्याः ॥ <1.1.4> (1.4) प्रधानहोममन्त्रान् पुरस्ताद्धोमसंस्थितहोमेष्व् आवपन्त्य् एके ॥ <1.1.5> (1.5) वाचयति यजमानं भृग्वङ्गिरोविदा संस्कृतम् ॥ <1.1.6> (1.6) अग्निर् आहवनीयः ॥ <1.1.7> (1.7) संचरवाग्यमौ ब्रह्मवद् यजमानस्य ॥ <1.1.8> (1.8) देवताहविर्दक्षिणा यजुर्वेदात् ॥ <1.1.9> (1.9) आग्नीध्रस्योत्तरत उपाचारः । स्फ्यसंमार्गपाणेस् तिष्ठतो दक्षिणामुखस्य ॥ <1.1.10> (1.10) यथास्वरम् इति प्रत्याश्रावणम् ॥ <1.1.11> (1.11) यजमानो ऽमावास्यायां पूर्वेद्युर् उपवत्स्यद्भक्तम् अश्नात्य् अपराह्णे ॥ <1.1.12> (1.12) आहवनीयगार्हपत्यदक्षिणाग्निषु इति समिधो ऽन्वादधाति विभागम् ॥ <1.1.13> (1.13) व्रतम् उपैति इति । अनशनम् इत्यादि ॥ <1.1.14> (1.14) इति चतसृभिर् देवताः परिगृह्णाति । इति मन्त्रोक्ताम् ॥ <1.1.15> (1.15) इति पौर्णमास्याम् ॥ <1.1.16> (1.16) प्रातर् हुत्वाग्निहोत्रम् इत्य् अमावास्यायाम् । इति पौर्णमास्याम् ॥ <1.1.17> (1.17) अथ ब्रह्माणं वृणीते इति ॥ <1.1.18> (1.18) वृतो जपति इति अप्रतिरथञ् च ॥ <1.1.19> (1.19) जीवाभिर् आचम्येत्यादि प्रपदनान्तम् ॥ <1.1.20> (1.20) उत्तरतो ऽग्नेर् दक्षिणतो ऽपराग्निभ्यां प्रपद्यासादं वीक्स्.य इत्याद्य् आ द्यावापृथिव्योः समीक्षणात् ॥ <1.2.1> (2.1) यत्र विजानाति इति यथास्वरम् अनुजानाति । एवं सर्वत्रानुज्ञापदम् आद्यन्तयोः ॥ <1.2.2> (2.2) प्रणीतासु प्रणीयमानासु वाचं यच्छत्य् आ हविष्कृत उद्वादनात् ॥ <1.2.3> (2.3) यदि वदेद् वैष्णवीं जपेत् ॥ <1.2.4> (2.4) आग्नीध्रो ऽन्वाहार्याधिश्रयणाद् वेदिं परिसमुह्योत्करदेशे निदधाति । स्तम्बयजुषो द्वितीयपुरीषे प्रहृते ऽवस्तभ्नाति च इति ॥ <1.2.5> (2.5) इति वेदिं परिगृह्यमाणाम् अनुमन्त्रयते ॥ <1.2.6> (2.6) <आशासाना सौमनसम् [14.1.42]> इति पत्नीं संनह्यमानाम् ॥ <1.2.7> (2.7) इत्य् आज्ये निरुप्यमाणे ऽग्निम् । इति वेदिं परिस्तृणन्तम् ॥ <1.2.8> (2.8) इति परिधीन् निधीयमानान् ॥ <1.2.9> (2.9) <ऋषीणां प्रस्तरो ऽसि [16.2.6]> इति प्रस्तरम् ॥ <1.2.10> (2.10) आसादितेषु हविःषूक्तान् पुरस्ताद्धोमान् जुहोति । अभिचारेष्व् आभिचारिकान् संस्थितहोमांश् च ॥ <1.2.11> (2.11) इति सामिधेनीर् अनुमन्त्रयते ॥ <1.2.12> (2.12) इति प्राजापत्यम् आघारम् ॥ <1.2.13> (2.13) इति प्रेषति आग्नीध्रः स्फ्यम् अग्निं ca [Caland, aë., suggests {agniü ca}: interpolation] संमार्गम् अन्तरा कृत्वा परिधीन् मध्यमदक्षिणोत्तरान् त्रिस्त्रिः संमार्ष्टि इति । संमार्गेणार्वाञ्चम् अग्निम् उपवाजयति इति ॥ <1.2.14> (2.14) इत्य् ऐन्द्रम् आघारम् ॥ <1.2.15> (2.15) प्रवरे प्रव्रियमाणे वाचयेद् इति तिस्रः ॥ <1.2.16> (2.16) इति प्रयाजान् ॥ <1.2.17> (2.17) इत्य् आज्यभागौ ॥ <1.3.1> (3.1) इत्य् आग्नेयम् ॥ <1.3.2> (3.2) इत्य् ऐन्द्राग्नम् ॥ <1.3.3> (3.3) सांनाय्यस्यैन्द्रं माहेन्द्रं वा इति ॥ <1.3.4> (3.4) पौर्णमास्याम् आग्नेयाग्नीषोमीयाव् अन्तरोपांशुयाजम् अन्गीषोमीयम् इति । नामावास्यायाम् अविधानात् ॥ <1.3.5> (3.5) <à देवानाम् [19.59.3]> इति सौविष्टकृतम् ॥ <1.3.6> (3.6) इष्टे स्विष्टकृति वाचं यच्छत्य् आनुयाजानाम् प्रसवात् ॥ <1.3.7> (3.7) प्राशित्रं यवमात्रम् अधस्ताद् उपरिष्टाद् वाभिघारितम् अग्रेणाध्वर्युः परिहरति ॥ <1.3.8> (3.8) तत् इति प्रतीक्षते ॥ <1.3.9> (3.9) इति प्रतिगृह्णाति ॥ <1.3.10> (3.10) तद् व्युह्य तृणानि प्राग्दण्डं स्थण्डिले निदधाति इति ॥ <1.3.11> (3.11) <आत्मास्य् आत्मन्न् आत्मानं मे मा हिंसीः स्वाहा [Kau÷S 65.14]> इत्य् अनामिकाङ्गुष्ठाभ्यां दन्तैर् अनुपस्पृशन् प्राश्नाति ॥ <1.3.12> (3.12) प्राशितम् अनुमन्त्रयते इति ॥ <1.3.13> (3.13) मातल्याद्भिः मार्जयित्वा प्राणान् संस्पृशते ॥ [C: आचम्याद्भिः, G: पात्राण्य् अद्भिर्] <1.3.14> (3.14) इति नाभिम् ॥ <1.3.15> (3.15) इतीडाम् उपहूयमानाम् अनुमन्त्रयते ॥ <1.3.16> (3.16) आग्नीध्रः षडवत्तं प्राश्नाति इति ॥ <1.3.17> (3.17) इतीडाभागं प्रतिगृह्य इति प्राश्नन्ति ॥ <1.3.18> (3.18) इति तिसृभिः पवित्रवति मार्जयन्ते ॥ <1.3.19> (3.19) यजमानो ऽन्वाहार्यम् अन्तर् वेद्याम् ॥ <1.3.20> (3.20) इत्य् अभिमन्त्र्य ऋत्विग्भ्यो ददाति दक्षिणाम् ॥ <1.3.21> (3.21) प्रतिगृह्य इत्य् उक्तम् ॥ <1.3.22> (3.22) संप्रेषित आग्नीध्रः ॥ <1.4.1> (4.1) इति समिद्वत्या समिधम् आधाय सकृत्सकृत् परिधीन् संमार्ष्टि इति ॥ <1.4.2> (4.2) अग्निं च प्राञ्चं इति ॥ <1.4.3> (4.3) इत्य् अनुयाजान् ॥ <1.4.4> (4.4) इत्य् अनुवषट्कारम् ॥ <1.4.5> (4.5) इति स्रुचौ विप्रणुद्यमाने अनुमन्त्रयते ॥ <1.4.6> (4.6) इति प्रस्तरं प्रह्रियमाणम् ॥ <1.4.7> (4.7) इति संस्रावम् ॥ <1.4.8> (4.8) इति पत्नीसंयाजान् ॥ <1.4.7> (4.7) दक्षिणाग्निहोमान् । तृतीयम् इति ॥ <1.4.10> (4.10) आग्नीध्रः संमार्गम् अग्नौ प्रहरति इति ॥ <1.4.11> (4.11) इति पत्नीं योक्त्रेण विमुच्यमानाम् अनुमन्त्रयते ॥ <1.4.12> (4.12) इति वेदं विचृतति ॥ <1.4.13> (4.13) समिष्टयजुषः इति षड्भिः संस्थितहोमान् जुहोति । इत्य् आसाम् उत्तमा ॥ <1.4.14> (4.14) प्रणीता विमुच्यमानाः इत्य् अनुमन्त्रयते ॥ <1.4.15> (4.15) इति यजमानम् आशास्ते ॥ <1.4.16> (4.16) इति भागं प्राश्य इत्य् आह ॥ <1.4.17> (4.17) यजमान उदपात्रे ऽञ्जलाव् आसिक्ते इति मुखं विमार्ष्टि ॥ <1.4.18> (4.18) अन्तरेणापराग्नी दक्षिणेनाग्निं विष्णुक्रमादीक्षणान्तम् ॥ <1.4.19> (4.19) इति गार्हपत्यम् उपतिष्ठते ॥ <1.4.20> (4.20) इत्य् आहवनीयम् अभिव्रज्य iti_उक्तम् ॥ <1.4.21> (4.21) इति द्वाभ्याम् उपस्थाय इति भागं प्राश्नाति ॥ <1.4.22> (4.22) इति व्रतविसर्जनीम् आदधाति ॥ <1.4.23> (4.23) एतस्माद् याजमानाद् çte_अपसिद्धिः । तद् अपि श्लोकौ वदतः इति ॥ <1.4.24> (4.24) दर्शपौर्णमासौ त्रिंशतं वर्णानि । पञ्चदश दाक्षायणयज्ञः ॥ <1.4.25> (4.25) पौर्णमास्यां पौर्णमासम् अपरेद्युश् च । एवम् अमावास्यायाम् ॥ <1.4.26> (4.26) संवत्सरं वा ॥ <1.4.27> (4.27) साकंप्रस्थाय्यादीनि च । एताभ्याम् इष्टयो व्याख्याता व्याख्याताः ॥ <2.1.1> (5.1) अथाग्न्याधेयम् ॥ <2.1.2> (5.2) वसन्ते ब्राह्मणास्य । ग्रीष्मे राजन्यस्य । वर्षासु वैश्यस्य । त्रीणि पर्वाणि [Kau÷S 94.7] इत्य् उक्तम् ॥ <2.1.3> (5.3) यदैव कदा चिद् आदध्याच् छ्रद्धा त्वेवैनं नातीयात् ॥ [G न्वेवैनं] <2.1.4> (5.4) उक्तो ब्रह्मौदनः ॥ <2.1.5> (5.5) ऋत्विज उपसादयति ॥ <2.1.6> (5.6) अभिमन्त्रितं वादध्यात् ॥ <2.1.7> (5.7) इति मन्त्रोक्ते अरणी गृह्णन्तम् आधास्यमानं वाचयति ॥ <2.1.8> (5.8) वाग्यता जाग्रतो रात्रिम् आसते । पररात्रं वा ॥ <2.1.9> (5.9) इति स्वपतो बोधयेत् ॥ <2.1.10> (5.10) उषसि शान्त्युदकं करोति चित्यादिभिर् आथर्वणीभिः कपूर्विपर्वारोदाकावृक्कावतीनाडानिर्दहन्तीभिर् आङ्गिरसीभिश् च । चातनैर् मातृनामभिर् वास्तोष्पत्यैर् अनुयोजितैः ॥ <2.1.11> (5.11) तेनाग्निपदम् अश्वं स्नापयन्न् अभ्युक्षञ् छमयति ॥ <2.1.12> (5.12) अनुदित उदिते वाधास्यमानः आकृतिलोष्टेत्याद्य् [Kau÷S 69.10?] उपस्थानान्तम् ॥ <2.1.13> (5.13) इत्य् उपोद्धरन्त्य् आचार्याः । आहवनीयदक्षिणाग्न्योर् लक्षणान्तम् ॥ <2.1.14> (5.14) इति मथ्यमानम् अनुमन्त्रयते ॥ <2.1.15> (5.15) जातं इति ॥ <2.1.36> (5.36) जातरूपेणान्तर्धाय । नासिक्येनोष्मणास्येन वा । इत्य् एतयापानति ॥ <2.1.17> (5.17) अश्वपादं लक्षणे निधाप्यमानं इत्य् अनुमन्त्रयते ॥ <2.1.18> (5.18) रथेनाग्नौ प्रणीयमाने ऽश्वे ऽन्वारब्धं वाचयति ॥ <2.2.1> (6.1) इति ॥ <2.2.2> (6.2) आहवनीयदक्षिणाग्नी गार्हपत्यात् सह प्रणीयमाणौ इत्य् अनुमन्त्रयते ॥ <2.2.3> (6.3) आहितम् आहवनीयम् <आयं गौः [6.31.1-3]> इत्य् उपतिष्ठते ॥ <2.2.4> (6.4) दक्षिणाग्निर् निर्मथ्य आहार्यो वा ॥ <2.2.5> (6.5) सभ्यावसथ्ययोर् आहवनीयाद् विहारः । सभ्याद् वावसथ्यस्य । सभ्यः सभायै । आवसथ्य आवसथाय ॥ <2.2.6> (6.6) अग्निपदम् अश्वं रथं चातुष्प्राश्यां हिरण्यं च ब्रह्मणे ददाति ॥ <2.2.7> (6.7) इत्य् अश्वं शमयित्वा इत्य् उपाकुरुते ॥ [G प्रदहन् न्व् अगाः; V प्रदहन्वगाः] <2.2.8> (6.8) इति रथम् अभि हुत्वा इत्य् आतिष्ठति ॥ <2.2.9> (6.9) उपविश्य पूर्णहोमम् इति ॥ <2.2.10> (6.10) इत्य् अन्वक्तान् अक्षान् विदेवनायाध्वर्यवे प्रयच्छति ॥ <2.2.11> (6.11) आग्न्याधेयिकीष्व् इष्टिष्व् अग्नेः पवमानस्य पावकस्य शुचेर् अदितेर् इति इति ॥ <2.2.12> (6.12) यजमानो द्वादशरात्रम् उपवत्स्यद्भक्तम् [Kau÷S 1.31-32] इत्य् उक्तम् ॥ <2.2.13> (6.13) ब्रह्मचारी व्रत्य् अधो ऽग्नीन् उपशेते ॥ <2.3.1> (7.1) सायंप्रातर् अग्निहोत्रम् ॥ <2.3.2> (7.2) गवीडां दोहयित्वाग्निहोत्रम् अधिश्रयति ॥ <2.3.3> (7.3) अभिज्वाल्य समुद्वान्तम् अद्भिः प्रत्यानीयोदग् उद्वासयति ॥ <2.3.4> (7.4) अग्निपरिस्तरणं पर्युक्षणम् <ऋतं त्वा [TB 2.1.11.1]> इति ॥ <2.3.5> (7.5) गार्हपत्याद् आहवनीयम् उदकधारां निनयत्य् इति ॥ <2.3.6> (7.6) स्रुक्स्रुवं प्रक्षालितं प्रतपति इति ॥ <2.3.7> (7.7) स्रुवेण स्रुचि ग्रहान् उन्नयति <2.3.8> (7.8) समिदुत्तरां स्रुचं मुखसंमिताम् उद्गृह्याहवनीयम् अभिप्रक्रामति इति ॥ <2.3.9> (7.9) बर्हिषि निधाय समिधम् आदधात्य् इति ॥ <2.3.10> (7.10) इति प्रातः ॥ <2.3.11> (7.11) प्रदीप्ताम् अभिजुहोति इति । इति इति प्रातः ॥ <2.3.12> (7.12) इति गार्हपत्यम् अवेक्ष्य इति मनसैव पूर्णतराम् उत्तरां जुहोति ॥ <2.3.13> (7.13) स्रुवं त्रिर् उदञ्चम् उन्नयति इति ॥ <2.3.14> (7.14) बर्हिषि निधायोन्मृज्योत्तरतः पाणी निमार्ष्ट्य् इति ॥ <2.3.15> (7.15) द्वितीयम् उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः इति ॥ <2.3.16> (7.16) अपराग्न्योः काम्यम् अग्निहोत्रं नित्यम् इत्य् आचार्याः ॥ <2.3.17> (7.17) गार्हपत्ये समिधम् आधाय स्थाल्याः स्रुवेण जुहोति इति ॥ <2.3.18> (7.18) उक्तोत्तरा ॥ <2.3.19> (7.19) दक्षिणाग्नाव् इति पूर्वा ॥ <2.3.20> (7.20) इति पर्युक्ष्य स्रुवं स्रुचं बर्हिश् चोत्तरेणाग्निं निदधाति ॥ <2.3.21> (7.21) स्रुक्शेषं प्राश्नाति ॥ <2.3.22> (7.22) इत्य् उपस्पृश्य । इति द्वितीयम् । इत्य् अन्ततः सर्वम् । अप्रक्षालितयोदकं स्रुचा निनयति सर्पेतरजनान् इति । बर्हिषि प्रक्षाल्य सर्पपुण्यजनान् इति द्वितीयम् । गन्धर्वाप्सरस इत्य् अपरेण तृतीयम् ॥ <2.3.23> (7.23) सप्तर्षीन् इति स्रुवं स्रुचं च प्रतपति ॥ [प्रतितपति G] <2.3.24> (7.24) दक्षिणान् नयामीति स्रुग्दण्डम् अवमार्ष्टि । प्रातर् उन्मार्ष्टि ॥ <2.3.25> (7.25) ब्राह्मणोक्तम् अग्न्युपस्थानम् ॥ <2.3.26> (7.26) अथ गवीडादिभ्रेषे तस्यै तस्यै देवतायै जुहुयात् ॥ <2.4.1> (8.1) त्रयोदश्याम् आग्नावैष्णवम् एकादशकपालं निर्वपेद् दर्शपूर्णमासाव् आरिप्समानो इति ॥ <2.4.2> (8.2) पूर्वं पौर्णमासम् आरभमाणः सरस्वत्यै च चरुं सरस्वते द्वादशकपालं इति ॥ <2.4.3> (8.3) आधानाद् वृद्धिश् चेद् अर्वाक् संवत्सराद् रोहिण्याम् उत्सृज्याग्निहोत्रं पुनर्वस्वोः पुनर् आदधीतों भूर् भुवः स्वर् जनद् ओम् इति ॥ <2.4.4> (8.4) ओषधीषु पक्वास्व् आग्रयणेष्टिः ॥ <2.4.5> (8.5) इति पुरस्ताद्धोमसंस्थितहोमेष्व् आवपेत ॥ <2.4.6> (8.6) इत्य् आग्नेन्द्रम् । ऐन्द्राग्नं च इति ॥ <2.4.7> (8.7) इति वैश्वदेवद्यावापृथिवीयसौम्यान् ॥ <2.4.8> (8.8) फाल्गुन्यां पौर्णमास्यां चातुर्मास्यानि प्रयुञ्जीत ॥ <2.4.9> (8.9) पूर्वेद्युर् वैश्वानरपार्जन्येष्टिर् वा इति ॥ <2.4.10> (8.10) वैश्वदेवे निर्मथ्यं प्रहृतं इत्य् अनुमन्त्रयते ॥ <2.4.11> (8.11) इति होमम् ॥ <2.4.12> (8.12) एवं निर्मन्थनम् ॥ <2.4.13> (8.13) आग्नेयं सौम्यं सावित्रं सारस्वतं पौष्णं मारुतं वैश्वदेवं द्यावापृथिवीयम् इति ॥ <2.4.14> (8.14) वाजिनस्य इति ॥ <2.4.15> (8.15) तस्य प्राणभक्षान् भक्षयन्ति होत्रध्वर्युब्रह्माग्नीध्राः । प्रत्यक्षं यजमानः । मिथः समुपहूय ॥ <2.4.16> (8.16) इति प्रकृतिः ॥ [G: प्रसिध्यति] <2.4.17> (8.17) आषाढ्यां वरुणप्रघासेष्व् अग्न्योः प्रणीयमानयोर् इति जपन्न् एति ॥ <2.4.18> (8.18) दक्षिणम् अग्निम् उपविशति ॥ <2.4.19> (8.19) पुरस्ताद् अतिव्रज्योत्तरे ऽग्नौ हुत्वा दक्षिणे जुहोति ॥ <2.4.20> (8.20) अतिचारं पृष्टां पत्नीम् इति मार्जयन्ति ॥ <2.4.21> (8.21) पौष्णान्तान् पञ्च ॥ <2.4.22> (8.22) ऐन्द्राग्नं वारुणं मारुतं कायं इति ॥ <2.4.23> (8.23) अवभृथः सोमात् ॥ अन्तरेण वेदी विष्णुक्रमाः ॥ [G: अवभृथसोमाद् अन्तरेण ...] <2.5.1> (9.1) कार्त्तिक्यां साकमेधाः ॥ <2.5.2> (9.2) पूर्वेद्युर् इष्ट्याम् अग्नेर् अनीकवतो इति । मध्यंदिने सांतपनानां मरुतां इति । सायं गृहमेधिनां इति ॥ <2.5.3> (9.3) आज्यभागाद् ईडान्ता ॥ <2.5.4> (9.4) श्वो भूते पूर्णदर्व्यं इति ॥ [G: पूर्णदर्वं] <2.5.5> (9.5) क्रीडिनां मरुतां इति ॥ <2.5.6> (9.6) माहेन्द्र्यां षड् ऐन्द्राग्नान्तान् ॥ <2.5.7> (9.7) माहेन्द्रं वैश्वकर्मणं इति ॥ <2.5.8> (9.8) पित्र्यायाम् आज्यभागान्तं दैवावृत् । इति ॥ <2.5.9> (9.9) पुरस्ताद्धोमान् दक्षिणाग्नेर् अतिप्रणीते जुहोति ॥ <2.5.10> (9.10) दक्षिणेनाग्निम् अतिक्रम्य प्रत्यङ्ङ् उपविशति । उत्तरेण यजमान आग्नीध्रश् च ॥ <2.5.11> (9.11) इति प्रत्याश्रावयत् ॥ <2.5.12> (9.12) तद् अपि श्लोकौ वदतः इति ॥ [G: आसीद] <2.5.13> (9.13) इडाम् अवजिघ्रति ॥ <2.5.14> (9.14) परिषिक्ते दैवावृत् । शंय्वन्ता ॥ <2.5.14> (9.14) विमितान् निष्क्रामन्तो जपन्ति इति ॥ <2.5.16> (9.16) प्राञ्चो ऽभ्युत्क्रम्य इत्य् आदित्यम् उपतिष्ठन्ते ॥ <2.5.17> (9.17) दक्षिणाञ्चो इत्य् अग्नीन् ॥ <2.5.18> (9.18) अथोदञ्चश् चतुष्पथे त्रैयम्बकं इति ॥ <2.5.19> (9.19) यजमानार्यजनाः सव्यहस्तपुरोडाशा दक्षिणान् ऊरून् आघ्नानास् त्रिः प्रसव्यम् अग्निम् अनुपरियन्ति इति ॥ <2.5.20> (9.20) दक्षिणहस्तपुरोडाशाः प्रदक्षिणम् ॥ <2.5.21> (9.21) मूतयोः प्रमुक्तयोर् इति जपति ॥ <2.5.22> (9.22) दक्षिणावृत आव्रजन्ति ॥ <2.5.23> (9.23) अथादित्येष्टिः ॥ <2.5.24> (9.24) फाल्गुन्यां शुनासीर्यम् ॥ <2.5.25> (9.25) पुनःप्रयोगे पूर्वेद्युः ॥ <2.5.26> (9.26) पौष्णान्तान् पञ्च ॥ <2.5.27> (9.27) वायव्यं शुनासीर्यं सौर्यम् <शुनासीरेह [3.17.7]> इति ॥ <2.6.1> (10.1) अथ पशौ वैष्णवं पूर्णहोमम् इति ॥ <2.6.2> (10.2) इति यूपं वृश्च्यमानम् अनुमन्त्रयते ॥ <2.6.3> (10.3) इति प्रक्षाल्यमानम् ॥ <2.6.4> (10.4) इत्य् अभ्यज्यमानम् ॥ <2.6.5> (10.5) इत्य् आज्यमानम् । गन्धप्रवादाभिर् अनुलिप्यमानम् ॥ <2.6.6> (10.6) इति परिधाप्यमानम् ॥ <2.6.7> (10.7) इति बर्हिष्य् आसाद्यमानम् ॥ <2.6.8> (10.8) इत्य् उच्छ्रीयमाणम् ॥ % note pratãka splitting compound सदोहविर्धाने. <2.6.9> (10.9) इति पादेनावटे निधीयमानम् ॥ <2.6.10> (10.10) इति द्वाभ्याम् उच्छ्रितम् ॥ <2.6.11> (10.11) इति प्रयाजान् ॥ <2.6.12> (10.12) नाराशंसिनां इति द्वितीयम् ॥ <2.6.13> (10.13) <ऊर्ध्वा अस्य [5.27]> इतीष्टकापशौ ॥ <2.6.14> (10.14) <आनयैतम् [9.5.1] > इत्याद्याञ्जनान्तम् ॥ <2.6.15> (10.15) इति यथादेवतम् ॥ <2.6.16> (10.16) इति प्रमुच्यमानम् अनुमन्त्रयते ॥ <2.6.17> (10.17) नीयमाने प्रमुच्यमानहोम्ठजुहुयात् इति ॥ <2.6.18> (10.18) शास्यमाने प्रदक्षिणम् आवर्तन्ते ॥ <2.6.19> (10.19) वपायाः इति । शंभुमयोभुभ्यां चात्वाले मर्जयन्ति ॥ <2.6.20> (10.20) ऐन्द्राग्नं पुरोदाशम् आवदानिकं च ॥ <2.6.21> (10.21) संप्रेषित आग्नीध्रः शामित्राद् औपयजान् अङ्गारान् होतुः पुरस्तान् निर्वपति ॥ <2.6.22> (10.22) हृदयशूल उपमिते इति जपन्ति ॥ <2.6.23> (10.23) ऐन्द्राग्नेनेष्ट्वा काम्यः पशुः ॥ <3.1.1> (11.1) सोमेन यक्ष्यमाण ॥ <3.1.2> (11.2) ऋत्विजो वृणीते । अथर्वाङ्गिरोविदं ब्रह्माणम् । सामविदम् उद्गातारम् । ऋग्विदं होतारम् । यजुर्विदम् अध्वर्युम् ॥ <3.1.3> (11.3) ब्राह्मणाच्छंसी पोताग्नीध्र इति ब्रह्मणो ऽनुचराः सदस्यश् च । प्रस्तोता प्रतिहर्ता सुब्रह्मण्य इत्य् उद्गातुः । मैत्रावरुणो ऽच्छावाको ग्रावस्तुद् इति होतुः । प्रतिप्रस्थाता नेष्टोन्नेतेत्य् अध्वर्योः ॥ <3.1.4> (11.4) वसन्तादिषु यथावर्णम् । देवयजनम् इत्य् उक्तम् ॥ <3.1.5> (11.5) || <3.1.6> (11.6) सोमरूपाण्य् अनुध्यायेत् ॥ <3.1.7> (11.7) दीक्षणीयायाम् आग्नावैष्णवम् ॥ <3.1.8> (11.8) पत्नीसंयाजान्ता ॥ <3.1.9> (11.9) दीक्षितः इत्य् अभ्यज्यमानो जपति ॥ <3.1.10> (11.10) इति पाव्यमानः ॥ <3.1.11> (11.11) इति कृष्णाजिनम् उपवेशितः ॥ <3.1.12> (11.12) दीक्षितावेदनात् कामं चरन्ति ॥ <3.1.13> (11.13) अस्तम् इते वाग्विसर्जनाद् इति नमस्कृत्य इति नक्षत्राण्य् उपतिष्ठते ॥ <3.1.14> (11.14) दक्षिणेनाग्निं कशिप्वित्यादि वीक्षणान्तम् ॥ <3.1.15> (11.15) इति मन्त्रोक्तान्य् अभिमन्त्रयते ॥ <3.1.16> (11.16) <आदित्यस्य मा संकाशः [-, ऊह of 11.13]> | इत्य् आदित्यम् उपतिष्ठते ॥ <3.1.17> (11.17) व्रतानि ॥ <3.1.18> (11.18) अप्रत्युत्थायिकः । अनभिवादुकः ॥ <3.1.19> (11.19) न नाम गृह्णाति । विचक्षणोत्तरं ब्राह्मणस्य चनसितोत्तरं प्राजापत्यस्य ॥ <3.1.20> (11.20) न दानहोमपाकाध्ययनानि । न वसूनि ॥ <3.1.21> (11.21) कृष्णाजिनं वसीत ॥ <3.1.22> (11.22) कुरीरं धारयेत् ॥ <3.1.23> (11.23) मुष्टी कुर्यात् ॥ <3.1.24> (11.24) अङ्गुष्ठप्रभृतयस् तिस्र उच्छ्रयेत् ॥ <3.1.25> (11.25) मृगशृङ्गं गृह्णीयात् । तेन कषेत ॥ <3.1.26> (11.26) यस्य वाग् वायता स्यान् मुष्टी वावसृष्टौ स एतानि जपेत् ॥ <3.2.1> (12.1) अग्निहोत्रं च मा पौर्णमासश् च यज्ञः पुरस्तात् प्रत्यञ्चम् उभौ कामप्रौ भूत्वा क्षित्या सहाविशताम् । वसतिश् च मामावास्यश् च यज्ञः पश्चात् प्राञ्चम् । मनश् च मा पितृयज्ञश् च यज्ञो दक्षिणत उदञ्चम् । वाक् च मेष्टिश् चोत्तरतो दक्षिणाञ्चम् । रेतश् च मान्नं चेत ऊर्ध्वम् । चक्षुश् च मा पशुबन्धश् च यज्ञो ऽमुतो ऽर्वाञ्चम् इति ॥ [GB 1.3.22] <3.2.2> (12.2) दीक्षान्ते च वसुसंपत्तये ॥ <3.2.3> (12.3) नैनं बहिर्वेद्यभ्युदियान् नाभ्यस्तमियात् । नाधिष्ण्ये प्रतपेत् ॥ <3.2.4> (12.4) सत्यं वदेत् ॥ <3.2.5> (12.5) व्रतलोपे इत्य् अग्निम् उपतिष्ठते ॥ <3.2.6> (12.6) इति लोष्टम् आदाय <शुद्धा न आपः [12.1.30अब्च्]> इति मूत्रपुरीषे क्षारयति । इति लोष्टेनात्मानम् उत्पुनाति ॥ <3.2.7> (12.7) इति शीर्णं दण्डाद्य् अभिमन्त्रयते । स्वप्नेषूक्तम् । इति च ॥ <3.2.8> (12.8) इति जाम्बीलस्कन्दन आत्मानम् अनुमन्त्रयते ॥ <3.2.9> (12.9) इति रेतसः ॥ <3.2.10> (12.10) इत्य् अशस्तशंसने ॥ <3.2.11> (12.11) इत्य् अपां तरणे ॥ <3.2.12> (12.12) इत्य् अनाच्छादिताभिवर्षणे ॥ <3.2.13> (12.13) इति क्रोधे ॥ <3.2.14> (12.14) ऋतुमतीं जायां सारूपवत्सं श्रपयित्वाभिघार्योद्वास्योद्धृत्याभिहिंकृत्य गर्भवेदनपुंसवनैः संपातवन्तं पराम् एव प्राशयेत् ॥ <3.3.1> (13.1) तिस्रो दीक्षाः । अपरिमिता वा । द्वादशाहीनस्य ॥ <3.3.2> (13.2) दीक्षान्ते प्रायणीयायां पथ्यायाः स्वस्तेर् अग्नेः सोमस्य सवितुर् अदितेः इति ॥ <3.3.3> (13.3) शंय्वन्ता ॥ <3.3.4> (13.4) ध्रौवस्य पूर्णाहुतिं इति ॥ <3.3.5> (13.5) निष्क्रम्य सोमक्रयणीं प्रपाद्यमानां इत्य् अनुमन्त्रयते ॥ <3.3.6> (13.6) पदाभिहोमम् इति ॥ <3.3.7> (13.7) उपरवदेशे चर्मणि सोमम् इति हिरण्यपाणिर् विचिनोति ॥ <3.3.8> (13.8) इत्य् अनुमन्त्रयते ॥ <3.3.9> (13.9) क्रीते कुरीरं निर्मुष्णाति ॥ <3.3.10> (13.10) इत्य् उत्तिष्ठति ॥ <3.3.11> (13.11) प्रोह्यमाणे ऽप्रतिरथं जपति ॥ <3.3.12> (13.12) इति राजानं राजवहनाद् आसन्द्यां नीयमानम् अनुमन्त्रयते ॥ <3.3.13> (13.13) दक्षिणेनाग्निम् आस्थापित आतिथ्यायां हविर् अभिमृशन्ति इति ॥ <3.3.14> (13.14) वैष्णवं इति ॥ <3.3.15> (13.15) इडान्ता ॥ <3.3.16> (13.16) तानूनप्त्रपात्रे पञ्चकृत्वो ऽवद्यन्त्य् आज्यम् <आपतये त्वा गृह्णामि परिपतये त्वा तनूनप्त्रे त्वा शाक्वराय त्वा शक्मन ओजिष्ठाय त्वा [TS 1.2.10.2, GB 2.2.3, एत्च्.]> इति ॥ [GB, G: अवद्यति] <3.3.17> (13.17) तद् अभिमृशन्ति ॥ <3.3.18> (13.18) इति दीक्षालिङ्गं दीक्षितः ॥ <3.3.19> (13.19) अध्वर्युर् आग्नीध्रम् आह इति ॥ <3.3.20> (13.20) आग्नीध्रो इति ॥ <3.3.21> (13.21) अध्वर्युस् इति ॥ <3.3.22> (13.22) आग्नीध्रस् ताः कुशैर् उदानयति ॥ <3.3.23> (13.23) ता उपस्पृश्य सोमम् आप्याययन्ति इति ॥ <3.3.24> (13.24) पुनर् उपस्पृश्योत्तानहस्ताः प्रस्तरे निह्नुवत इति ॥ <3.3.25> (13.25) प्रवर्ग्याय पुरस्ताद्धोमान् हुत्वा गार्हपत्यं दक्षिणेनोपविशति ॥ <3.3.26> (13.26) न प्रथमयज्ञे प्रवर्ग्यं कुर्वीत । कामम् अनूचानः श्रोत्रियः ॥ <3.3.27> (13.27) अन्तर्धायाध्वर्युर् आह इति ॥ <3.3.28> (13.28) प्रचरत घर्मम् इत्य् अनुजानाति ॥ [GB 2.2.6] <3.3.29> (13.29) उच्चैः सर्वम् उपांशु वा ॥ <3.3.30> (13.30) घर्मं ताप्यमानुम् उपासीत ॥ <3.4.1> (14.1) इति शस्त्रवद् अर्धर्चश आहावप्रतिगरवर्जम् ॥ <3.4.2> (14.2) इति रुचितम् अनुमन्त्रयते ॥ <3.4.3> (14.3) घर्मधुग् दोहायोत्तिष्ठतः इति ॥ <3.4.4> (14.4) इति घर्मदुघाम् ॥ <3.4.5> (14.5) घर्मसूक्तेन घर्मं हूयमानम् । इति द्वाभ्यां घर्मस्य वषट्कृते ऽनुवषट्कृते ॥ <3.4.6> (14.6) भक्षो वाजिनवत् <शृतं हविर् मधु हविर् अश्याम ते घर्म मधुमतः पितृमतो वाजिमतो बृहस्पतिमतो विश्वदेव्यावतः [-]> इति ॥ <3.4.7> (14.7) सत्रे होताध्वर्युर् ब्रह्मोद्गातानुचरा गृहपतिश् च ॥ <3.4.8> (14.8) उच्छिष्टखरे पवित्रैर् मार्जयन्ते ॥ <3.4.9> (14.9) इति त्रिरुक्तायां संस्थितहोमान् ॥ <3.5.1> (15.1) उपसद्याग्नेयसौम्यवैष्णवान् ॥ <3.5.2> (15.2) वषट्कारान्ता । आप्यायननिह्नवने ॥ <3.5.3> (15.3) यत्राहाध्वर्युर् इति तदपरेण गार्हपत्यं प्राङ्मुखस् तिष्ठन्न् अनवानन्न् आग्नीध्रो देवपत्नीर् व्याचष्टे । इति ॥ <3.5.4> (15.4) सुब्रह्मण्याह्वाने सर्वत्र इति तिस्रो जपति ॥ <3.5.5> (15.5) एवम् अपराह्णे घर्मोपसदौ । अपरेद्युः पूर्वाह्णे ऽपराह्णे च । औपवसथ्ये समासे ॥ <3.5.6> (15.6) एवं तिस्रो ऽग्निष्टोमस्य । द्वादशाहीनस्य ॥ <3.5.7> (15.7) इति वेदिं मिमानम् अनुमन्त्रयते ॥ <3.5.8> (15.8) इति वेदिं परिगृह्यमाणाम् ॥ <3.5.9> (15.9) अग्नौ प्रणीयमाने इति जपित्वा बहिर्वेद्य् उपविशति ॥ <3.5.10> (15.10) दक्षिणहविर्धानस्य वर्त्माभिहोमम् इति । उत्तरस्य इति ॥ <3.5.11> (15.11) हविर्धाने प्रवर्त्यमाने इति द्वाभ्याम् अनुमन्त्रयते ॥ <3.5.12> (15.12) इत्य् उपस्तम्भनम् उपस्तभ्यमानम् ॥ <3.5.13> (15.13) इत्य् औदुम्बर्या अभिहोमम् ॥ <3.5.14> (15.14) अग्नीषोमयोः प्रणयनायामन्त्रितस् तीर्थेन पत्नीशालम् आव्रजति । चात्वालोत्कराव् अन्तरेणाग्नीध्रीयलक्षणम् उत्तरेण सदश् चेति तीर्थम् ॥ <3.5.15> (15.15) आचमनादि वीक्षणान्तम् ॥ <3.5.16> (15.16) इत्य् अर्धर्चेनाग्नीषोमौ प्रणीयमानाव् अनुव्रजति ॥ <3.5.17> (15.17) आग्नीध्रीयहोमाद् आग्नीध्रीयम् उत्तरेणाग्निम् अपरेणातिव्रज्यासाद उपविशति ॥ <3.5.18> (15.18) अथाग्नीषोमीये पशाव् उक्ता धर्माः । एतेन पशवो व्याख्याताः ॥ <3.5.19> (15.19) पत्नीसंयाजान्तः ॥ <3.6.1> (16.1) वसतीवरीः परिह्रियमाणाः इत्य् अनुमन्त्रयते । <3.6.2> (16.2) आग्नीध्रीये स्थाप्यमाना उत्तरया इति च ॥ <3.6.3> (16.3) दीक्षितस् तत्र वसति ॥ <3.6.4> (16.4) अपररात्र ऋत्विजः प्रबोधिताः शालाद्वार्ये ऽप उपस्पृशन्ति ॥ <3.6.5> (16.5) हविरुपावहृत इत्यादि वैश्वानरो ऽग्निष्टोम इत्यन्ताभिर् यज्ञतनूभिः पुरा प्रचरितोर् आग्नीध्रीये जुहोति ॥ <3.6.6> (16.6) इति च । विष्पर्धायां चतुर्भिश्चतुर्भिः पुरस्तात् प्रातरनुवाकस्य ॥ <3.6.7> (16.7) एनं दक्षिणेनाहवनीयम् अपरेणातिव्रज्यासाद उपविशति ॥ <3.6.8> (16.8) उपविष्टे होतरि होतारं इति हुत्वा पुरस्ताद्धोमान् जुहोति ॥ <3.6.9> (16.9) इति चत्वारि सूक्तानि प्रातरनुवाकम् अनु जपति ॥ <3.6.10> (16.10) इति त्रीण्य् अपोनप्त्रीयम् ॥ <3.6.11> (16.11) इति राज्ञ्य् अभिषूयमाणे ऽभिषवणहोमान् जुहोति । उपांशुग्रहहोमम् इत्य् उदिते । अन्तर्यामीयं च ॥ <3.6.12> (16.12) हविर्धाने पूर्वेणातीत्य खरे चोपविश्य इति मधुसूक्तेन राजानं संश्रयति ॥ <3.6.13> (16.13) इति द्रोणकलशस्थम् अनुमन्त्रयते ॥ <3.6.14> (16.14) इति माध्यन्दिने ॥ <3.6.15> (16.15) यत्र विजानाति इति तम् एतयालभ्याभिमन्त्रयते इति ॥ [GB 2.2.12] <3.6.16> (16.16) इति सप्तभिर् अभिजुहोति ॥ <3.6.17> (16.17) अध्वर्युः प्रतिप्रस्थाता प्रस्तोतोद्गाता प्रतिहर्ता ब्रह्मा सुन्वन् समन्वारब्धा बहिष्पवमानाय विसृप्य वैप्रुषान् होमान् जुह्वति इति ॥ इति ॥ <3.7.1> (17.1) चात्वालाद् दक्षिणत उपविशन्ति ॥ <3.7.2> (17.2) इति जपन्न् उद्गातारम् ईक्षते ॥ <3.7.3> (17.3) स्तोत्रोपाकरणात् प्रस्तोता ब्रह्माणम् आमन्त्रयते इति ॥ <3.7.4> (17.4) तत्र इति प्रथमया स्वरमात्रया प्रसौति । मध्यमया माध्यंदिने । उत्तमया तृतीयसवने ॥ <3.7.5> (17.5) इति माध्यंदिने । इति तृतीयसवने ॥ <3.7.6> (17.6) उक्थ्यादिष्व् अहीने च ओं भूर् भुवः स्वर् जनद् वृधत् करद् रुहन् महत् तच् छम् ओम् इति च ॥ <3.7.7> (17.7) विष्पर्धमानयोः सवृतसोमयोः स्तोमभागानाम् उपर्युपरि इति जपन् परेषां ब्रह्माणम् अवेक्षेत ॥ [GB 2.2.15] <3.7.8> (17.8) इति स्तोत्रम् अनुमन्त्रयते ॥ <3.7.9> (17.9) इत्य् आसिक्ते सोमे पूतभृतम् ॥ <3.7.10> (17.10) स्तुते बहिष्पवमाने वाचयति <श्येनो ऽसि [6.48.1]> इति । इति माध्यंदिने । <ऋभुर् असि [6.48.2]> इत्य् आर्भवे ॥ <3.7.11> (17.11) ब्राह्मणोक्तान् इत्य् अनुब्राह्मणिनः ॥ <3.7.12> (17.12) अथाध्वर्युर् आह इति ॥ <3.8.1> (18.1) आग्नीध्र आग्नीध्रीयाद् अङ्गारैर् द्वे सवने विहरति । शलाकाभिस् तृतीयसवनम् । प्रत्यङ्मुखो होतृमैत्रावरुणब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानां धिष्ण्येषु मार्जालीये ॥ <3.8.2> (18.2) तत्रैव प्रत्यानयति ॥ <3.8.3> (18.3) अनु पृष्ट्याम् आस्तीर्य पुरोडाशान् अलंकुरुते ॥ <3.8.4> (18.4) इति विहृतान् अनुमन्त्रयते । उत्तरयोः सवनयोः इति । आहवनीयम् अपरेणेत्युक्तम् ॥ <3.8.5> (18.5) प्रवृताः प्रवृताहुतीर् जुह्वति इति । मनसा चतुर्थीम् ॥ [GB 2.2.17] <3.8.6> (18.6) सप्ताहुतीर् इत्य् एके इति ॥ <3.8.7> (18.7) वपामार्जनान्त उपोत्थाय इत्य् आदित्यम् उपतिष्ठन्ते ॥ <3.8.8> (18.8) इत्य् आव्रज्याहवनीयं निर्मथ्यं यूपम् आदित्यम् इति ॥ <3.8.9> (18.9) आग्नीध्रीयम् उत्तरेण सदो ऽभिव्रजन्ति ॥ <3.8.10> (18.10) धिष्ण्यवन्तो यजमानश् च पूर्वया द्वारा प्रसर्पन्ति । अपरे ऽपरया ॥ <3.8.11> (18.11) सदः प्रसृप्स्यन्तो धिष्ण्यान् नमस्कुर्वन्ति इति ॥ <3.8.12> (18.12) इति द्रष्टारं प्रसर्पन्तः । इत्य् उपश्रोतारम् ॥ [cf. GB 2.2.19] <3.8.13> (18.13) चात्वालोत्करशामित्रोवध्यगोहास्तावाअग्नीध्रीयाच्छावाकवादं मार्जालीयं खरं धिष्ण्यान् अन्यांश् चोपतिष्ठन्ते इति ॥ <3.8.14> (18.14) इति सदो ऽभिमृशन्ति । देवी द्वारौ मा मा सन्ताप्तं [TS 3.2.4.4]> इति द्वार्ये ॥ <3.8.15> (18.15) प्रसृप्य इत्य् अनुख्यातारम् । उत्तरेण धिष्ण्यान् परिक्रम्य स्वं स्वं धिष्ण्यम् अभिप्रसृप्ताः इत्य् उपद्रष्टारम् ॥ <3.8.16> (18.16) उपविश्य जपन्त्य् इति । स्तोत्रं यजमानः ॥ <3.8.17> (18.17) सदस्यो ब्रह्माणं दक्षिणेन । स्तोत्रानुमन्त्रणाज् इति मनसा ॥ <3.8.18> (18.18) विसंस्थिते यथाधिष्ण्यम् उत्तरेण पूर्वया द्वारा निष्क्रामन्ति । मैत्रावरुणधिष्ण्यम् अधिष्ण्यवन्तः ॥ <3.9.1> (19.1) सवनीयपुरोडाशानाम् ऐन्द्रान् ॥ <3.9.2> (19.2) द्विदेवत्यानाम् । ऐन्द्रवायवस्य होमौ इति ॥ <3.9.3> (19.3) मैत्रावरुणस्य इति ॥ <3.9.4> (19.4) आश्विनस्य इत्य् अर्धर्चेन ॥ <3.9.5> (19.5) प्रस्थितैश् चरिष्यन्न् अध्वर्युः संप्रेष्यति इति ॥ <3.9.6> (19.6) इति ब्राह्मणाच्छंसी यजति । उत्तराभ्यां पोत्राग्नीध्रौ ॥ <3.9.7> (19.7) याज्यानाम् अन्तः प्लवते ॥ <3.9.8> (19.8) इत्याद्यन्तौ । आदिप्लुतौ ॥ <3.9.9> (19.9) अनवानं प्रातःसवने । वषट्कृत्य इत्य् अनुमन्त्रयते ॥ <3.9.10> (19.10) इत्य् अन्तप्लुतेनानुवषट्कुर्वन्ति ॥ <3.9.11> (19.11) शुक्रामन्थिचमसहोमान् ऐन्द्रान् इति ॥ <3.9.12> (19.12) अनुवषट्काराणाम् <à देवानाम् [19.59.3]> इति । अनुहोमांश् च । मैत्रावरुणम् ऐन्द्रं मारुतं त्वाष्ट्रम् आग्नेयम् ॥ <3.9.13> (19.13) अग्नीधेष्टे ऽध्वर्युर् आह इति । इत्य् अग्नीत् ॥ <3.9.14> (19.14) पूर्ववद् इडाभक्षः ॥ <3.9.15> (19.15) सदसि सोमान् भक्षयन्त्य् उपहूताः ॥ <3.9.16> (19.16) प्राशित्रवत् प्रतीक्ष्य प्रतिगृह्य इति ॥ <3.9.17> (19.17) त्रैष्टुभेनेति माध्यांदिने । जागतेनेति तृतीयसवने । अनुष्टुप्छन्दसेति पर्यायेषु । पङ्क्तिच्छन्दसेति संधिचमसेषु । अतिच्छन्दसेत्य् अप्तोर्याम्णि ॥ <3.9.18> (19.18) भक्षित आत्मानं प्रत्यभिमृशन्ति <शं नो भव हृद आ पीत इन्द्रो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः ॥ [GB 2.3.6]> इति ॥ <3.9.19> (19.19) चमसान् आप्याययन्त्य् <à प्यायस्व सं ते पयांसि [sakala at Kau÷S 68.10, possibly PS 20.55.4+6]> iti || <3.9.20> (19.20) tatra श्लोकः इति ॥ <3.9.21> (19.21) अच्छावाकचमसहोमम् ऐन्द्राग्नम् ॥ <3.9.22> (19.22) यद्य् अश्नन्त्य् आग्नीध्रीये ॥ <3.9.23> (19.23) सदस्य् उपविष्टा यथाप्रैषम् ऋतून् यजन्ति ॥ <3.10.1> (20.1) इति प्रथमोत्तमाभ्यां पोता । द्वितीययाग्नीध्रः । तृतीयया ब्राह्मणाच्छंसी ॥ <3.10.2> (20.2) यजमानो ऽतिप्रेष्यति इति ॥ <3.10.3> (20.3) नानुवषट्कुर्वन्ति ॥ <3.10.4> (20.4) तत्र श्लोकः इति ॥ [G: ñ°tràv एते नानुवषट्कृता इति] <3.10.5> (20.5) ऋतुहोमान् । ऐन्द्रं मारुतं त्वाष्ट्रम् आग्नेयम् ऐन्द्रं मैत्रावरुणं चतुरो द्राविणोदसान् आश्विनं गार्हपत्यम् ॥ <3.10.6> (20.6) ऋतुपात्रे भक्षयन्ति लिम्पन्ति वावजिघ्रन्ति वा इति ॥ <3.10.7> (20.7) नाराशंसांस् तूष्णीं प्रतिगृह्य भक्षयन्ति इति ॥ <3.10.8> (20.8) <ऊर्वैः> इति माध्यंदिने । इति तृतीयसवने ॥ [cf. AB 7.34] <3.10.9> (20.9) इति मन उपाह्वयन्ते ॥ <3.10.10> (20.10) पञ्चकृत्वो नाराशंसान् भक्षयन्ति ॥ <3.10.11> (20.11) तत्र श्लोकः इति ॥ <3.10.12> (20.12) आज्यशस्त्राद् ऐन्द्राग्नम् ॥ <3.10.13> (20.13) होत्रे प्रौगस्तोत्राय प्रसौति । मैत्रावरुणाय । ब्राह्मणाच्छंसिने । अच्छावाकाय इति ॥ <3.10.14> (20.14) प्रौगशस्त्राद् वैश्वदेवम् । मैत्रावरुणस्य मैत्रावरुणम् । ब्राह्मणाच्छंसिन ऐन्द्रम् । अच्छावाकस्यैन्द्राग्नम् ॥ <3.10.15> (20.15) ब्राह्मणाच्छंस्य् उत्तमात् प्रतीहारात् त्रिर् हिङ्कृत्य <शंसावोम्> इत्य् अध्वर्युम् आह्वयते ॥ <3.10.16> (20.16) अहिङ्कारम् अनुरूपायोक्थमुखाय परिधानीयायै । प्रगाथाय च माध्यंदिने ॥ <3.10.17> (20.17) योनय एके ॥ <3.10.18> (20.18) इति स्तोत्रियाय इति तृतीयसवने ॥ <3.10.19> (20.19) आहावेषु <शंसावो दैव [GB 2.3.10]> इत्य् अध्वर्युः प्रतिगृणाति ॥ <3.10.20> (20.20) इत्य् अवसाने । इति प्रणवे । इति शस्त्रान्ते ॥ <3.10.21> (20.21) उक्थप्रतिगरम् आह । उक्थसंपत्सु इति । साम्ना शस्त्रम् उपसंतनोति । अर्धर्चशो मन्द्रया वाचा । बलीयस्या माध्यंदिने । बलिष्ठतमया तृतीयसवने । उत्तरिण्योत्तरिण्योत्सहेद् आ समापनात् ॥ <3.11.1> (21.1) <à याहि सुषुमा हि ते [20.3]> <à नो याहि सुतावतः [20.4]> इति स्तोत्रियानुरूपौ ॥ <3.11.2> (21.2) इत्य् उक्थमुखम् । इति पर्यासः । उत्तमा परिधानीया ॥ <3.11.3> (21.3) त्रिः प्रथमां त्रिर् उत्तमाम् अन्वाह ॥ <3.11.4> (21.4) अर्धर्चशस्य ऋगन्तं प्रणवेनोपसंतनोति स्वरादिम् अपनीय । पच्छःशस्ये ऽर्धर्चान्तम् । शस्त्रान्तं मकारान्तेनैव ॥ <3.11.5> (21.5) शस्त्वा इत्य् आह । इति माध्यंदिने । इति तृतीयसवने ॥ <3.11.6> (21.6) उक्थ्यसंपदः । परिधानीयोत्तरा याज्या ॥ <3.11.7> (21.7) अच्छावाकभक्षाद् <श्येनो ऽसि [6.48.1]> इति यथासवनम् आज्यं जुहोति ॥ <3.11.8> (21.8) संस्थितहोमान् ॥ <3.11.9> (21.9) संस्थितेसंस्थिते सवने वाचयति इति ॥ <3.11.10> (21.10) प्रेषिता माध्यंदिनायौदुम्बरीम् अभ्यपरया द्वारा निष्क्रम्याग्नीध्रीयात् सर्पन्ति । यजमानः पूर्वया ॥ <3.11.11> (21.11) पुरस्ताद्धोमान् ॥ <3.11.12> (21.12) उक्तम् अभिषवादि ॥ <3.11.13> (21.13) पवमानाय सदः प्रसर्पन्ति ॥ <3.11.14> (21.14) आमन्त्रितः प्रसौति इति ॥ <3.11.15> (21.15) विहरणे धिष्ण्यवान् बहिश् चेद् धिष्ण्यम् अभ्येत्य इति जपति ॥ <3.11.16> (21.16) ब्रह्मा च ॥ <3.11.17> (21.17) दीक्षितो बहिर्वेद्यभ्याश्रावणे ऽस्तमये ऽभ्युदये वा इति ॥ <3.11.18> (21.18) <श्रातं मन्य [7.72.3]> इति दधिघर्महोमम् ॥ <3.11.19> (21.19) घर्मवद्भक्षो रसप्राशन्या ॥ <3.11.20> (21.20) पशुपुरोडाशस्य ॥ <3.11.21> (21.21) इति प्रस्थितयाज्याः ॥ <3.11.22> (21.22) प्रस्थितहोमान् ऐन्द्रान् ॥ <3.11.23> (21.23) गार्हपत्ये दाक्षिणहोमाव् इति ॥ <3.11.24> (21.24) हिरण्यहस्तो यजमानो बहिर्वेदि दक्षिणा आयतीः <à गावः [4.21.1]> इति प्रत्युत्तिष्ठति ॥ <3.11.25> (21.25) हिरण्यम् आत्रेयाय ददाति । आग्नीध्रायोपबर्हणम् ॥ <3.11.26> (21.26) अग्रेण गार्हपत्यं जघनेन सदो ऽन्तर् आग्नीध्रीयं च सदश् च चात्वालं चोदीचीर् दक्षिणा उत्सृज्यमानाः इति द्वाभ्याम् अनुमन्त्रयते ॥ <3.12.1> (22.1) इति भागलिः । इति कौशिकः ॥ <3.12.2> (22.2) अन्ततः प्रतिहर्त्रे देयम् ॥ <3.12.3> (22.3) मरुत्वतीयहोमम् इति ॥ <3.12.4> (22.4) शस्त्रयाज्यायाः । होत्रादिभ्यः प्रसौति इति ॥ <3.12.5> (22.5) निष्केवल्यस्य माहेन्द्रम् ॥ <3.12.6> (22.6) प्रशास्त्रादीनाम् ऐन्द्रम् ॥ <3.12.7> (22.7) इति स्तोत्रियानुरुपौ ॥ <3.12.8> (22.8) द्वे तिस्रः करोति पुनर् आदायम् । प्रथमां शस्त्वा तस्या उत्तमं पादम् अभ्यस्यावसायोत्तरस्या अर्धर्चेन द्वितीयां शस्त्वा तस्या उत्तमं पादम् अभ्यस्योत्तरेणार्धर्चेन तृतीयां शंसति ॥ <3.12.9> (22.9) एवं बार्हतानां स्तोत्रियानुरूपाणां प्रग्रथनम् ॥ <3.12.10> (22.10) मध्यमोच्चैस्तरया वाचा शंस्तव्यौ ॥ <3.12.11> (22.11) इति सामप्रगाथः स्वरवत्या ॥ <3.12.12> (22.12) इत्य् उक्थमुखं पच्छः प्रतिवीततमया ॥ <3.12.13> (22.13) इति पर्यासः ॥ <3.12.14> (22.14) इति परिदधाति । परया यजति ॥ <3.12.15> (22.15) अच्छावाकभक्षाद् आदित्यग्रहहोमं इति द्वाभ्याम् । पवमानसर्पणान्तम् ॥ <3.12.16> (22.16) आशिरं पूतभृत्यासिच्यमानम् <आशीर्ण ऊर्जम् [2.29.3]> इत्य् अनुमन्त्रयते ॥ <3.12.17> (22.17) पवमानाय प्रसौति इति <3.12.18> (22.18) अवदानहोमम् आग्नेयम् ॥ <3.12.19> (22.19) ऐन्द्राग्नम् उक्थ्ये । ऐन्द्रं षोडशिनि । सारस्वतम् अतिरात्रे ॥ <3.12.20> (22.20) पश्व् एकादशिन्याम् आग्नेयं साउम्यं वैष्णवं सारस्वतं पौष्णम् बार्हस्पत्यं वैश्वदेवम् ऐन्द्रम् ऐन्द्राग्नं सावित्रं वारुणम् ॥ <3.12.21> (22.21) सवनीयहोमादि । इति प्रस्थितयाज्याः । होमान् ऐन्द्रं मैत्रावरुणम् ऐन्द्राबार्हस्पत्यं मारुतं त्वाष्ट्रम् ऐन्द्रावैष्णवम् आग्नेयम् ॥ <3.12.22> (22.22) हविर्धाने यथाचमसं दक्षिणतः स्वेभ्य उपासनेभ्यस् त्रींस्त्रीन् पुरोडाशसंवर्तान् इति निपृणन्ति ॥ <3.12.23> (22.23) इति जपित्वा <श्येनो नृचक्षाः [7.42.2]> इत्य् अनुमन्त्रयते ॥ <3.13.1> (23.1) आग्नीध्रीये हविरुच्छिष्टं भक्षयन्ति ॥ <3.13.2> (23.2) सावित्रग्रहहोमम् ॥ <3.13.3> (23.3) वैश्वदेवयाज्यायाः । धिष्ण्यहोमात् इत्य् उपांशु पात्नीवतस्याग्नीध्रो यजति ॥ <3.13.4> (23.4) तस्य होमम् ॥ <3.13.5> (23.5) नेष्टुर् उपस्थे धिष्ण्यान्ते वासीनो भक्षयति ॥ <3.13.6> (23.6) अग्निष्टोमसाम्ने होत्रे प्रसौति इति ॥ <3.13.7> (23.7) इति ध्रुवम् अवनीयमानम् अनुमन्त्रयते ॥ <3.13.8> (23.8) आग्निमारुतयाज्याहोमं इति संप्रेषित आग्नीध्र इत्य् उक्तम् ॥ <3.13.9> (23.9) हारियोजनहोमम् <à मन्द्रैः [7.117.1]> इति ॥ <3.13.10> (23.10) तेनैव निष्क्रामन्ति ॥ <3.13.11> (23.11) आग्नीध्रीये सर्वप्रायश्चित्तीयान् जुहोति ॥ <3.13.12> (23.12) अग्नौ शाकलान् सर्वे । इति ॥ देवहेडनस्य सूक्ताभ्यां च ॥ <3.13.13> (23.13) द्रोणकलशाद् धाना हस्त आदाय भस्मान्ते निवपन्ते ॥ <3.13.14> (23.14) चात्वालाद् अपरेणाध्वर्य्वासादितान् अप्सुसोमचमसान् वैष्णव्यर्चा निनयन्ति ॥ <3.13.15> (23.15) इति सख्यानि विसृजन्ते ॥ <3.13.16> (23.16) इति संसृजन्ते ऽहर्गणे प्राग् उत्तमात् ॥ <3.13.17> (23.17) आग्नीध्रीये दधि भक्षयन्ति इति ॥ <3.13.18> (23.18) पत्नीसंयाजेभ्यः शालामुखीयम् उपविशति ॥ <3.13.19> (23.19) दक्षिणासंचरेणाहवनीयम् अपरेणातिव्रज्य समिष्टयजुर्भ्यः संस्थितहोमान् जुहोति ॥ <3.13.20> (23.20) अप्स्व् अवभृथेष्ट्याम् इति पुरस्ताद्धोमान् । साविकान् संस्थितहोमान् । वारुणं इति ॥ <3.13.21> (23.21) इडान्तानुयाजान्तैके ॥ <3.13.22> (23.22) सोमलिप्तानि दध्नाभिजुहोत्य् द्रप्सवत्यो इत्य् एतैः ॥ <3.14.1> (24.1) || <3.14.2> (24.2) कृष्णाजिनं निधाय संप्रोक्षति ॥ <3.14.3> (24.3) अपां सूक्तैर् इत्याद्य् उपस्पर्शनान्तम् ॥ [Kau÷S 7.14] <3.14.4> (24.4) इत्य् उत्क्रामन्ति ॥ <3.14.5> (24.5) इत्य् आव्रजन्ति ॥ <3.14.6> (24.6) इत्य् आहवनीयम् उपतिष्ठन्ते ॥ <3.14.7> (24.7) विमुञ्चामीत्यादि मार्जनान्तम् ॥ [Kau÷S 6.11-13] <3.14.8> (24.8) उदयनीया प्रायणीयावत् । पथ्यायाश् चतुर्थम् ॥ <3.14.9> (24.9) अन्तसंस्था ॥ <3.14.10> (24.10) अनूबन्ध्यायाम् अपराजितायां तिष्ठन्त्यां इति कामं नमस्करोति ॥ <3.14.11> (24.11) यूपैकादशिनी चेद् वपामार्जना त्वाष्ट्रः पशुः ॥ <3.14.12> (24.12) पर्यग्निकृतस्योत्सर्गः ॥ <3.14.13> (24.13) अस्याज्यावदानहोमम् । वशापशुपुरोडाशाद् देविकाहवींषि ॥ <3.14.14> (24.14) इत्य् अरण्योर् अग्निं समारोप्यमाणम् अनुमन्त्रयते । इत्य् आत्मन् ॥ [GB 2.4.9] <3.14.15> (24.15) इति वेदिम् उपोष्यमाणाम् ॥ <3.14.16> (24.16) सक्तुहोमे इत्य् आह ॥ <3.14.17> (24.17) इति नमस्कृत्य तेनैव निष्क्रामन्ति ॥ <3.14.18> (24.18) इति मथ्यमानम् अनुमन्त्रयते ॥ <3.14.19> (24.19) इत्य् अग्निष्टोमः ॥ <3.14.20> (24.20) अल्पस्व एकगुनापि यजेत यजेत ॥ <4.1.1> (25.1) अग्निष्टोमसाम्नो होत्रे षोडशिस्तोत्रेणात्यग्निष्टोमे । उक्थ्ये मैत्रावरुणादिभ्यः प्रसौति इति ॥ <4.1.2> (25.2) एतेषां याज्याहोमान् इति ॥ <4.1.3> (25.3) इति स्तोत्रियानुरुपौ ॥ <4.1.4> (25.4) स्तोत्रियस्य प्रथमां शस्त्वा तस्या उत्तमं पादं द्वितीयस्याः पूर्वेण संधायावसाय द्वितीयेन द्वितीयां शंसति । तस्या एवोत्तमम् उत्तरेण संधायावसायोत्तमेन तृतीयाम् ॥ <4.1.5> (25.5) एवं काकुभानां स्तोत्रियानुरूपाणां प्रग्रथनम् ॥ <4.1.6> (25.6) इतः पच्छः शंसति ॥ <4.1.7> (25.7) इत्य् उक्थमुखम् ॥ <4.1.8> (25.8) इति बार्हस्पत्यं सांशंसिकम् ॥ <4.1.9> (25.9) इति पर्यासः ॥ <4.1.10> (25.10) इत्य् ऐकाहिकानाम् उत्तमया परिदधाति ॥ <4.1.11> (25.11) परया यजति ॥ <4.1.12> (25.12) षोडशिनि ग्रहम् उपतिष्ठन्ते इति <4.1.13> (25.13) होत्रे प्रसौत्य् इति ॥ <4.1.14> (25.14) षोडशिग्रहस्य इति । इति भक्षयन्ति । द्वौ द्वौ त्रयश् छन्दोगाः ॥ <4.1.15> (25.15) घर्मवत् सत्त्रे ॥ <4.2.1> (26.1) अतिरात्रे होत्रादिभ्यः प्रसौत्य् इति ॥ <4.2.2> (26.2) होमान् ऐन्द्रान् । आश्विनाद् आश्विनम् ॥ <4.2.3> (26.3) स्तोत्रियानुरूपयोः प्रथमानि पदानि पुनरादायम् अर्धर्चशस्यवच् छंसति । मध्यमे पर्याये मध्यमान्य् उत्तम उत्तमानि ॥ <4.2.4> (26.4) प्रातःसवनवद् आहावोक्थसंपदाव् अस्वरौ ॥ <4.2.5> (26.5) इति स्तोत्रियानुरूपौ ॥ <4.2.6> (26.6) ऊर्ध्वं सर्वत्र त्रीणि सूक्तानि । अन्त्यं पच्छः पर्यासः ॥ <4.2.7> (26.7) इति परिधानीया । इति याज्या ॥ <4.2.8> (26.8) मध्यमे इति ॥ <4.2.9> (26.9) इति स्तोत्रियानुरूपौ ॥ <4.2.10> (26.10) इति परिधानीया । इति याज्या ॥ <4.2.11> (26.11) उत्तमे <आरोहो ऽस्य् आरोहाय त्वारोहं जिन्व । प्ररोहो ऽसि प्ररोहाय त्वा प्ररोहं जिन्व । संरोहो ऽसि संरोहाय त्वा संरोहं जिन्व । अनुरोहो ऽस्य् अनुरोहाय त्वानुरोहं जिन्व [cf. TS 4.4.1.3, PB 1.10.10, GB 2.2.14]> इति ॥ <4.2.12> (26.12) इति स्तोत्रियानुरूपौ ॥ <4.2.13> (26.13) इति परिधानीया । <ऊती शचीवः [20.33.3]> इति याज्या ॥ <4.2.14> (26.14) होत्र आश्विनाय प्रसौति इति ॥ <4.2.15> (26.15) एवं चतुःसंस्थो ज्योतिष्टोमो ऽत्यग्निष्टोमवर्जम् ॥ <4.2.16> (26.16) एष सोमानां प्रकृतिः ॥ <4.3.1> (27.1) वाजपेयः शरदि ॥ <4.3.2> (27.2) सर्वः सप्तदश ॥ <4.3.3> (27.3) हिरण्यस्रज ऋत्विजः ॥ <4.3.4-5> (27.4-5) मरुत्वतीयाद् बार्हस्पत्येष्टिर् आज्यभागादीडान्ता ॥ <4.3.6> (27.6) यूपम् आरोह्यमाणो यजमान आह इति ॥ <4.3.7> (27.7) आरूढः इति वीक्षते ॥ <4.3.8> (27.8) अवरुह्य इति यूपवासांसि ब्रह्मणे ददाति ॥ <4.3.9> (27.9) तीर्थदेशे रथचक्रम् आरुह्यापराजिताभिमुखो ऽश्वरथान् ईक्षमाण आसीनो वाजसामाभिगायति त्रिः <आविर् मर्या आ वाजं वाजिनो ऽग्मन् । देवस्य सवितुः सवे स्वर्गम् अर्वन्तो जयेम [SV 1.435]> इति ॥ <4.3.10> (27.10) इति स्तोत्रियः ॥ <4.3.11> (27.11) अभिप्लवस्तोत्रियान् आवपते ॥ <4.3.12> (27.12) माध्यंदिने इति स्तोत्रियः । इति वा ॥ <4.3.13> (27.13) इति सामप्रगाथः ॥ <4.3.14> (27.14) अहीनसूक्तम् आवपते ॥ <4.3.15> (27.15) तृतीयसवने इत्य् उक्थस्तोत्रियानुरूपौ ॥ <4.3.16> (27.16) ऊर्ध्वं षोडशिनो होत्रे इति ॥ <4.3.17> (27.17) बृहस्पतिसवं परियज्ञम् एके ॥ <4.3.18> (27.18) अप्तोर्याम्णि गर्भकारं शंसति ॥ <4.3.19> (27.19) इति स्तोत्रियम् । अभितः <à याहि [20.3.1-3]> इति ॥ <4.3.20> (27.20) इत्य् अनुरूपम् । अभितः <à नो याहि [20.4.1-3]> इति ॥ <4.3.21> (27.21) वाजपेयवद् आवापः ॥ <4.3.22> (27.22) माध्यंदिने इति स्तोत्रियानुरूपाव् अभितः स्तोत्रियानुरूपौ ॥ <4.3.23> (27.23) सामप्रगाथात् इति सामप्रगाथः ॥ <4.3.24> (27.24) सुकीर्तिवृषाकपी सामसूक्तम् अहीनसूक्तम् आवपते ॥ <4.3.25> (27.25) तृतीयसवने <शुष्मिन्तमं न ऊतये [20.57.4-6]> इति स्तोत्रियानुरूपाव् अभितः स्तोत्रियानुरूपौ ॥ <4.3.26> (27.26) शेषं पृष्ठ्यषष्ठवत् सातिरात्रम् ॥ <4.3.27> (27.27) अतिरिक्तोक्थेषु होत्रादिभ्यः प्रसौत्य् <आक्रमो ऽस्य् आक्रमाय त्वाक्रमं जिन्व । संक्रमो ऽसि संक्रमाय त्वा संक्रमं जिन्व । उत्क्रमो ऽस्य् उत्क्रमाय त्वोत्क्रमं जिन्व । उत्क्रान्तिर् अस्य् उत्क्रान्त्यै त्वोत्क्रान्तिं जिन्व [VSM 15.9, PB 1.10.12, GB 2.2.14]> इति ॥ <4.3.28> (27.28) इति स्तोत्रियानुरुपौ । उत्तरौ वा ॥ <4.3.29> (27.29) <à नूनम् अश्विना युवम् [20.139]> इति सूक्ते । पूर्वस्य दशमीं द्वादशीम् उत्तरं च पच्छः ॥ <4.3.30> (27.30) इति परिधानीया । उत्तरा याज्युत्तरा याज्या ॥ <5.1.1> (28.1) कामम् अप्रथमयज्ञे ऽग्निः ॥ <5.1.2> (28.2) समहाव्रते नित्यम् ॥ <5.1.3> (28.3) फाल्गुन्याम् । सत्त्रे पौष्यां तद्गुणानुरोधात् ॥ <5.1.4> (28.4) प्राजापत्ये पशौ समिध्यमानवतीम् अनु इति जपति ॥ <5.1.5> (28.5) इत्य् अवदानानाम् ॥ <5.1.6> (28.6) अष्टम्याम् उखा संभरणीया ॥ <5.1.7> (28.7) अष्टगृहीतस्यर्चा स्तोमम् इति ॥ [Kau÷S 5.7] <5.1.8> (28.8) इति मृत्पिण्डं परिलिख्यमानम् ॥ <5.1.9> (28.9) इत्य् अभिमृश्यमानम् ॥ <5.1.10> (28.10) इति पुष्करपर्णे निधीयमानम् ॥ <5.1.11> (28.11) <आपो हि ष्ठा [1.5.1-4]> इति पलाशफाण्टेनाभिषिच्यमानम् ॥ <5.1.12> (28.12) इत्य् उखां क्रियमाणाम् । पुनःकरण इति भागलिः ॥ <5.1.13> (28.13) तृतीयया पच्यमानाम् ॥ <5.1.14> (28.14) आमावास्येनेष्टे । दीक्षणीयायां वैश्वानरादित्ययोश् च । इत्य् उख्ये समिध आधीयमानाः ॥ <5.1.15> (28.15) इत्य् उख्यम् उन्नीयमानम् ॥ <5.1.16> (28.16) <à त्वाहार्षम् [6.87.1]> इत्य् उन्नीतम् ॥ <5.1.17> (28.17) इति पाशान् उन्मुच्यमानान् ॥ <5.1.18> (28.18) संवत्सरम् उख्यं बिभर्ति । सद्यो वा ॥ <5.1.19> (28.19) <à नो भर [5.7]> इति वनीवाहने वाचयति ॥ <5.1.20> (28.20) इत्य् उख्यं भस्माप्स्व् ओप्यमानम् ॥ <5.1.21> (28.21) इति द्वाभ्याम् उप्तम् आदीयमानम् ॥ <5.1.22> (28.22) इत्य् उख्ये समिध आधीयमानाः ॥ <5.1.23> (28.23) दीक्षान्ते इति वेद्यग्नि मिमानम् ॥ <5.1.24> (28.24) इति गार्हपत्यम् उदुह्यमानम् ॥ <5.1.25> (28.25) इति गार्हपत्येष्टका निधीयमानाः ॥ <5.1.26> (28.26) इति पित्र्युपवीती नैरृतीः ॥ <5.1.27> (28.27) इति शिक्यासन्दीरुक्मपाशान् नैरृत्यां प्रास्तान् ॥ <5.1.28> (28.28) अनपेक्षमाणा एत्य इत्य् ऐन्द्र्या गार्हपत्यम् उपतिष्ठन्ते ॥ <5.1.29> (28.29) प्रायणीयादि ॥ <5.1.30> (28.30) इति सीरं युज्यमानम् ॥ <5.1.31> (28.31) इति कर्षमाणम् ॥ <5.1.32> (28.32) इत्य् ओषधीर् आवपन्तम् ॥ <5.1.33> (28.33) इति रुक्मं निधीयमानम् ॥ <5.1.34> (28.34) इति हिरण्यपुरुषम् ॥ <5.2.1> (29.1) इति कूर्मम् अभ्यज्यमानम् ॥ <5.2.2> (29.2) इत्य् उलूखलमुसलं निधीयमानम् ॥ <5.2.3> (29.3) इत्य् अजशिरः ॥ <5.2.4> (29.4) पूर्वाह्णिकीर् उपसदो ऽनु चितीश् चिन्वन्ति ॥ <5.2.5> (29.5) इति चितिंचितिं पुरीषाच्छन्नाम् ॥ <5.2.6> (29.6) इति द्वाभ्यां पञ्चम्यां चिताव् असपत्नेष्टका निधीयमानाः ॥ <5.2.7> (29.7) एकान्नत्रिंशत्स्तोमभागैः स्तोमभागिकीः ॥ <5.2.8> (29.8) इति गायत्रीः । इति त्रैष्टुभीः । इत्य् आनुष्टुभीः । इत्य् अतिच्छान्दसीः । गार्हपत्य उक्थम् ॥ <5.2.9> (29.9) इति पुनश्चितौ ॥ <5.2.10> (29.10) इति रौद्रान् ॥ <5.2.11> (29.11) इति परिश्रितः ॥ <5.2.12> (29.12) हवनप्रासनाद् आग्नीध्रः इति चितिं परिषिञ्चति ॥ <5.2.13> (29.13) इति मण्डूकावकावेतसैर् दक्षिणादि प्रतिदिशं विकृष्यमाणाम् ॥ <5.2.14> (29.14) इत्य् औपवसथ्ये षोडशगृहीतार्धस्य । इत्य् उत्तरार्धस्य ॥ <5.2.15> (29.15) इति समिध आधीयमानाः ॥ <5.2.16> (29.16) संप्रेषितो ऽप्रतिरथं जपति ॥ <5.2.17> (29.17) इति चतसृभिश् चितिम् आरोहन्ति ॥ <5.2.18> (29.18) इति समिध आधीयमानाः ॥ <5.2.19> (29.19) इति जपति ॥ <5.2.20> (29.20) इति तिस्रः । इति द्वे । इति वाजप्रसवीयहोमान् ॥ <5.2.21> (29.21) इत्य् अभिषिच्यमानं वाचयति ॥ <5.2.22> (29.22-23) इति द्वे । इति वैश्वकर्मणहोमान् ॥ <5.3.1> (30.1) अग्निचित् सोमातिपूतः सोमवामी सौत्रामण्याभिषिच्यते ॥ <5.3.2> (30.2) उत्क्रान्तः श्रेयसः श्रैष्ठ्यकामस्य ॥ <5.3.3> (30.3) नानिष्टसोमः ॥ <5.3.4> (30.4) आदित्येष्टिः ॥ <5.3.5> (30.5) ऐन्द्रः पशुः ॥ <5.3.6> (30.6) रसप्राशन्या इत्य् ओषधीभिः सुरां संधीयमानाम् ॥ <5.3.7> (30.7) इति सोमातिपूतस्य पाव्यमानाम् ॥ <5.3.8> (30.8) सोमवामिनः इति विकृतेन ॥ <5.3.9> (30.9) इत्य् अध्वर्युं पावयन्तम् ॥ <5.3.10> (30.10) गृहीतेष्व् आज्येषु इति पयोग्रहान् गृह्णन्तम् ॥ <5.3.11> (30.11) वपामार्जनात् इति चतसृभिः पयःसुराग्रहाणाम् । सौराणां न भक्षणम् ॥ <5.3.12> (30.12) आश्विनस्यैके इति ॥ <5.3.13> (30.13) इति शतातृणाम् आसिच्यमानाम् ॥ <5.3.14> (30.14) इति द्वे इति पञ्च जपति ॥ <5.3.15> (30.15) आश्विनसारस्वतैन्द्रपशूनाम् । वनस्पतियागाद् अभिषिच्यमानम् इति वाचयति ॥ <5.3.16> (30.16) सामगानाय प्रेषितः इत्य् ऐन्द्र्यां बृहत्यां संशानानि गायति ॥ <5.3.17> (30.17) इति प्रतिपदः ॥ <5.3.18> (30.18) इति निधनानि ॥ <5.3.19> (30.19) इति क्षत्रियस्य । इति वैश्यस्य ॥ <5.3.20> (30.20) सर्वे निधनम् उपयन्ति ॥ <5.3.21> (30.21) बर्हिर्होमाद् अवभृथः ॥ <5.3.22> (30.22) इति मासरकुम्भं प्लाव्यमानम् ॥ <5.3.23> (30.23) इति वासः ॥ <5.3.24> (30.24) मैत्रावरुण्याम् इक्षेष्टिः ॥ <5.3.25> (30.25) इन्द्राय वयोधसे पशुः ॥ <5.3.26> (30.26) आदित्येष्टिः ॥ <5.3.27> (30.27) इति प्रणवान्तया तानेन मन्त्रोक्तम् उपतिष्ठन्ते मन्त्रोक्तम् उपतिष्ठन्ते ॥ <6.1.1> (31.1) माध्याः पुरस्ताद् एकादश्यां सप्तदशावराः सत्त्रम् उपयन्तो ब्राह्मणोक्तेन दीक्षेरन् ॥ <6.1.2> (31.2) इष्टप्रथमयज्ञाः । गृहपतिर् वा ॥ <6.1.3> (31.3) तस्याग्नौ समोप्याग्नीत् प्राजापत्येन यजन्ते ॥ <6.1.4> (31.4) अह्नां विधान्याम् एकाष्टकायाम् अपूपं चतुःशरावं पक्त्वा प्रातर् एतेन कक्षम् उपोषेत् इति मन्त्रोक्तदेवताभ्यः संकल्पयन् ॥ <6.1.5> (31.5) यदि दहति पुण्यसमं भवत्य् अथ न दहति पापसमम् ॥ <6.1.6> (31.6) अथ गवामयनम् ॥ <6.1.7> (31.7) प्रायणीयश् चतुर्विंशम् अभिप्लवाश् चत्वारः पृष्ठ्य इति प्रथमो मासः ॥ <6.1.8> (31.8) एवं चत्वारः प्रायणीयचतुर्विंशवर्जम् ॥ <6.1.9> (31.9) त्रयो ऽभिप्लवाः पृष्ठ्यो ऽभिजित् स्वरसामान इति षष्ठः ॥ <6.1.10> (31.10) अतिरिक्त आत्मा विषुवान् ॥ <6.1.11> (31.11) आवृत्त उत्तरः पक्षः ॥ <6.1.12> (31.12) स्वरसामानो विश्वजित् पृष्ठ्यो ऽभिप्लवाश् चत्वार इति सप्तमः ॥ <6.1.13> (31.13) एवं चत्वारः स्वरसामविश्वजिद्वर्जम् ॥ <6.1.14> (31.14) अभिप्लवौ गवायुषी दशरात्र ऊर्ध्वस्तोमो महाव्रतम् उदयनीय इति द्वादशः ॥ <6.1.15> (31.15) तद् एतच् छ्लोको ऽभिवदति इति <6.1.16> (31.16) चतुर्विंशे इत्य् आज्यस्तोत्रियः । इति वा ॥ <6.1.17> (31.17) आभिप्लविकांस् तृतीयादीन् स्तोत्रियान् आवपते ॥ <6.1.18> (31.18) इति पृष्ठस्तोत्रियानुरूपौ बार्हतौ प्रगाथौ । इति वा ॥ <6.1.19> (31.19) इत्य् अहीनसूक्तम् आवपते ॥ <6.1.20> (31.20) अभिजिति विषौवति विश्वजिति महाव्रते च । इत्य् उक्थस्तोत्रियानुरूपौ ॥ <6.1.21> (31.21) अभिप्लवे <à याहि सुषुमा हि ते [20.38]> इति षड् आज्यस्तोत्रिया आरम्भणीयापर्यासवर्जम् ॥ <6.1.22> (31.22) <शुष्मिन्तमं न ऊतये [20.20.1-3]> <à तू न इन्द्र मद्र्यक् [20.23.1-3]> इति तृचान् आवपते ॥ <6.1.23> (31.23) इति पृष्ठस्तोत्रियानुरूपौ ॥ <6.1.24> (31.24) इति युग्मेषु ॥ <6.1.25> (31.25) इति संपातानाम् एकैकम् अहरहर् आवपते । पृष्ठ्ये छन्दोमेषु दशमे च ॥ <6.1.26> (31.26) मध्यमेषु इत्य् उक्थस्तोत्रियानुरूपाः ॥ <6.1.27> (31.27) पृष्ठ्यषष्ठे इति पारुच्छेपीर् उपदधति द्वयोः सवनयोः पुरस्तात् प्रस्थितयाज्यानाम् । इत्य् ऋतुयाज्यानाम् उपरिष्टात् ॥ <6.2.1> (32.1) षडहे ऽभिप्लववद् आज्यस्तोत्रियाः । प्रथमयोर् आवापः पृष्ठस्तोत्रियानुरूपौ च ॥ <6.2.2> (32.2) तृतीये इति पञ्चर्चः ॥ <6.2.3> (32.3) चतुर्थे इति नव ॥ <6.2.4> (32.4) पञ्चमे इति पञ्चदश ॥ <6.2.5> (32.5) षष्ठे इत्य् एकविंशतिः ॥ <6.2.6> (32.6) तृतीयादीनां इति पृष्ठस्तोत्रियानुरूपाः ॥ <6.2.7> (32.7) चतुर्थे इति षट् पुरस्तात् संपातात् । तिस्रो ऽर्धर्चशः ॥ <6.2.8> (32.8) पञ्चमे इति पाङ्क्तं सप्तर्चम् । द्वौद्वाव् अवसाय पञ्चमं संतनोति । त्रयं वावसाय द्वयम् ॥ <6.2.9> (32.9) षष्ठे इति सप्त । पदानाम् एकैकम् अवसाय द्वयं संतनोति । द्वयम् अवसाय द्वयम् ॥ <6.2.10> (32.10) इत्य् अष्टर्चं च ॥ <6.2.11> (32.11) मध्यमेष्व् अभिप्लववद् उक्थस्तोत्रियानुरूपाः ॥ <6.2.12> (32.12) षष्ठे इति द्वैपदौ पच्छः ॥ <6.2.13> (32.13) इति सुकीर्तिम् । चतुर्थीम् अर्धर्चशः ॥ <6.2.14> (32.14) इति वृषाकपिम् । पदावग्राहम् अनवानं द्वितीयेष्व् अवस्यति । तृतीयेषु द्वितीयान्त्यस्वरयोस् तदाद्योश् च न्यूङ्खनिनर्दान् कृत्वा द्वयं संतनोति ॥ <6.2.15> (32.15) न्यूङ्खप्रतिगरेषु प्रथमचतुर्थाष्टमद्वादशेषु प्लुतिः । निनर्देष्व् आद्यतृतीययोः । मध्यमः स्वरितः ॥ <6.2.16> (32.16) निदर्शनम् <6.2.17> (32.17) | इति ॥ <6.2.18> (32.18) प्रतिगरे । निनर्दस्य इति ॥ <6.2.19> (32.19) इति कुन्तापम् अर्धर्चशः । चतुर्दश पदावग्राहम् ॥ <6.2.20> (32.20) इत्य् ऐतशप्रलापं पदावग्राहम् । तासाम् उत्तमेन पादेन प्रणौति ॥ <6.2.21> (32.21) इति प्रवल्हिकाः ॥ <6.2.22> (32.22) इति प्रतिराधान् । न संतनोति ॥ <6.2.23> (32.23) इत्य् आजिज्ञासेन्यास् तिस्रः ॥ <6.2.24> (32.24) प्रवल्हिकादिषु पञ्चदश प्रतिगराः ॥ <6.2.25> (32.25) | | इति । पूर्वासु पूर्वेषु ॥ <6.2.26> (32.26) इत्य् अतिवादम् ॥ <6.2.27> (32.27) इति प्रतिगरौ ॥ <6.2.28> (32.28) <आदित्या ह जरितः [20.135.6]> इति देवनीथम् ऐतशप्रलापवत् ॥ <6.2.29> (32.29) इति प्रतिगरौ व्यत्यासम् ॥ <6.2.30> (32.30) इति भूतेच्छदः ॥ <6.2.31> (32.31) इत्य् आहनस्या वृषाकपिवत् ॥ <6.2.32> (32.32) प्रतिगर ईकारः । निनर्दस्य इति ॥ <6.2.33> (32.33) इत्य् अर्धर्चशः । इति पावमानीः । इति पच्छः ॥ <6.2.34> (32.34) अस्योत्तमया परिदधाति नित्यया वा <6.2.35> (32.35) ऐन्द्राजागतम् उत्सृजन्त्य् एके । ऐन्द्राबार्हस्पत्यं तृचम् अन्त्यम् ऐन्द्राजागतं च शस्त्वेत्य् अपरे ॥ <6.3.1> (33.1) नवरात्रे ऽभिजिद् विषुवान् विश्वजिच् चतुर्विंशवद् उक्थवर्जम् । आभिप्लविकांस् तु सर्वान् ॥ <6.3.2> (33.2) इत्य् आज्यस्तोत्रियाः ॥ <6.3.3> (33.3) स्वरसामसु <à याहि सुषुमा हि ते [20.38.1-3]> इति ॥ <6.3.4> (33.4) शेषम् अभिप्लवस्य द्वितीयादि त्र्यहवत् । पञ्चर्चस् त्व् आवापः ॥ <6.3.5> (33.5) विषुवति सौर्यपृष्ठे इति षट् स्तोत्रियः ॥ <6.3.6> (33.6) इति पृष्ठस्तोत्रियानुरूपौ । <श्रायन्त इव सूर्यम् [20.58.1-2]> इति वा । इति वा ॥ <6.3.7> (33.7) नित्यौ वोत्तरे पक्षे । अनुरूपात् इति नौधसश्यैतयोनी कामम् ॥ <6.3.8> (33.8) इति सूक्तशेषाव् आवपते ॥ <6.3.9> (33.9) इति पृष्ठस्तोत्रियानुरूपौ बार्हतौ ॥ <6.3.10> (33.10) उक्ते योनी । इति तृतीयाम् ॥ <6.3.11> (33.11) इति सामप्रगाथः ॥ <6.3.12> (33.12) सुकीर्तिवृषाकपी इति सामसूक्तम् अहीनसूक्तम् आवपते ॥ <6.3.13> (33.13) दशरात्र उक्तः पृष्ठ्यः ॥ <6.3.14> (33.14) छन्दोमेषु इत्य् आज्यस्तोत्रियाः ॥ <6.3.15> (33.15) इति द्वादशर्चः । इति द्वात्रिंशतम् । इति षट्त्रिंशतम् आवपते ॥ <6.3.16> (33.16) इत्य् आदि इत्यन्ताः पृष्ठस्तोत्रियानुरूपौ ॥ <6.3.17> (33.17) उत्तरयोर् अष्टर्चम् <à सत्यो यातु maghavà;m ऋजीषी [20.77]> इति चावपते ॥ <6.3.18> (33.18) अन्येषु महास्तोत्रेष्व् अष्टर्चम् । षड् उक्थस्तोत्रियानुरूपौ ॥ <6.3.19> (33.19) द्वितीये इत्य् ऐकाहिकानि ॥ <6.3.20> (33.20) तृतीये <à यात्व् इन्द्रः स्वपतिर् मदाय [20.94]> इति ॥ <6.3.21> (33.21) इत्य् उभयोर् एकैकं मध्यमस्यादाव् अन्ते वा ॥ <6.3.22> (33.22) दशमं पृष्ठ्यचतुर्थवद् उक्थवर्जम् ॥ <6.3.23> (33.23) इत्य् आज्यस्तोत्रियः ॥ <6.3.24> (33.24) इति पृष्ठस्तोत्रियानुरूपौ ॥ <6.3.25> (33.25) पत्नीसंयाजेभ्यो मानसस्तोत्राय कृतसंज्ञाः सदो ऽभिव्रजन्ति ॥ <6.3.26> (33.26) मनसा सर्वम् अभ्रेषे ॥ <6.3.27> (33.27) होत्र <आरोहो ऽसि मानसो मनसे त्वा मनो जिन्व [-]> इति प्रसौति ॥ <6.3.28> (33.28) <आयं गौः [6.31]> इति चानुमन्त्रयते ॥ <6.3.29> (33.29) इत्य् औदुम्बरीं मध्ये ऽन्वालभ्यासते ॥ <6.4.1> (34.1) प्रादुर्भूतेषु नक्षत्रेषु निष्क्रम्य जपन्ति इति ॥ <6.4.2> (34.2) अध्वर्युपथेन गत्वा दक्षिणपश्चाद् अग्नेर् उपविश्य कामान् कामयित्वा इति ॥ <6.4.3> (34.3) तिष्ठन्तो वाचम् आह्वयन्ते इति ॥ <6.4.4> (34.4) सुब्रह्मण्यां च ॥ <6.4.5> (34.5) अनधीयानः सुब्रह्मण्यो3m इति त्रिः ॥ <6.4.6> (34.6) महाव्रते इत्य् आज्यस्तोत्रियः ॥ <6.4.7> (34.7) <ईङ्खयन्तीर् अपस्युवः [20.93.4-8]> इत्य् आवपते । अभिप्लवस्तोत्रियांश् च ॥ <6.4.8> (34.8) माध्यन्दिने होत्रकाः कूर्चान् कृत्वोपविशन्ति ॥ <6.4.9> (34.9) कुम्भिनीर् मार्जालीयं परियान्तीर् अनुमन्त्रयते इति ॥ <6.4.10> (34.10) इति ॥ <6.4.11> (34.11) पत्नीशाले भूमिदुन्दुभिम् औष्ट्रेणापिनद्धं पुच्छेनाघ्नन्त्य् इति ॥ <6.4.12> (34.12) तीर्थदेशे राजानम् अन्यं वा इति ॥ <6.4.13> (34.13) संनद्धम् इत्य् अनुमन्त्रयते ॥ <6.4.14> (34.14) संनद्धाय मधुपर्कम् आहारयति । तं स ब्राह्मणेन प्रतिग्राहयति ॥ <6.4.15> (34.15) इत्य् अभिमन्त्रितं रथम् आरोहयति ॥ <6.4.16> (34.16) इत्य् आरूढम् अनुमन्त्रयते ॥ <6.4.17> (34.17) इति चतुर्थीम् इषुम् अवसृष्टाम् ॥ <6.4.18> (34.18) स यदा ब्राह्मणधनं गृह्णाति तद् यजमानो निष्क्रीणाति ॥ <6.4.19> (34.19) इति स्तोत्रियानुरूपौ ॥ <6.4.20> (34.20) इति चतुर्विंशतिम् आवपते ॥ <6.4.21> (34.21) अथ ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत ॥ <6.5.1> (35.1) यथास्तुतम् अनुशंसति ॥ <6.5.2> (35.2) एकया द्वाभ्यां वा स्तोमम् अतिशंसेत् । न प्राग् द्वादशात् ॥ <6.5.3> (35.3) षडहस्तोत्रियावापे च ॥ <6.5.4> (35.4) अपरिमिताभिर् उत्तरयोः सवनयोः ॥ <6.5.5> (35.5) छन्दोदैवतप्रतिरूपो ऽनुरूपः ॥ <6.5.6> (35.6) अप्रज्ञाने स्तोत्रियं द्विः ॥ <6.5.7> (35.7) एकाहेषूर्ध्वम् अनुरूपाद् आवापः ॥ <6.5.8> (35.8) प्रगाथान् माध्यन्दिने ॥ <6.5.9> (35.9) संवत्सर आरम्भणीयायाः । श्वःस्तोत्रियानुरूपः ॥ <6.5.10> (35.10) इत्य् आरम्भणीया ॥ <6.5.11> (35.11) इति पर्यासः ॥ <6.5.12> (35.12) माध्यन्दिने इति कद्वान्त् सामप्रगाथः ॥ <6.5.13> (35.13) इत्य् आरम्भणीया ॥ <6.5.14> (35.14) अतिशंसनाय स्तोमान् व्याख्यास्यामः ॥ <6.5.15> (35.15) गोराज्ये त्रिवृत् । पञ्चदश आयुषः । उभयोः पृष्ठे सप्तदशः ॥ <6.5.16> (35.16) उक्थ एकविंशः । पृष्ठ्ये त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशाः ॥ <6.5.17> (35.17) अभिजिद्विश्वजितो राज्ये पञ्चदशैकविंशौ । पृष्ठे त्रिणवत्रयस्त्रिंशौ ॥ <6.5.18> (35.18) स्वरसामसु सप्तदशः ॥ <6.5.19> (35.19) विषुवत्य् एकविंशः ॥ <6.5.20> (35.20) छन्दोमेषु चतुर्विंशचतुश्चत्वारिंशाष्टाचत्वारिंशाः ॥ <6.5.21> (35.21) दशम आज्यपृष्ठयोर् एकविंशः ॥ <6.5.22> (35.22) महाव्रते पञ्चविंशः ॥ <6.5.23> (35.23) सर्वत्र संस्थास्तोमस्तोत्रियं सामवेदप्रत्ययं सामवेदप्रत्ययम् ॥ <7.1.1> (36.1) अथ राजसूयः ॥ <7.1.2> (36.2) तैष्याः पुरस्तात् पवित्रः ॥ <7.1.3> (36.3) मासान्तरेषु दश संसृपः ॥ <7.1.4> (36.4) माघ्या अभिषेचनीयः ॥ <7.1.5> (36.5) मरुत्वतीयाद् बार्हस्पत्येष्टिः ॥ <7.1.6-7> (36.6-7) हविर्धानयोः पुरस्ताद् वैयाघ्रचर्मोपबर्हणायाम् आसन्द्याम् इत्य् आरोहयत्य् अभिषिञ्चति च ॥ <7.1.8> (36.8) फाल्गुन्या दशपेयः ॥ <7.1.9> (36.9) सांवत्सरिकाणि चातुर्मास्यानि ॥ <7.1.10> (36.10) संस्थितेषु चैत्र्याः प्रत्यवरोहणीयः ॥ <7.1.11> (36.11) वैशाख्या व्युष्टिद्व्यहः ॥ <7.1.12> (36.12) ज्यैष्ठ्याः क्षत्रधृतिः ॥ <7.1.13> (36.13) आषाढ्याः पवित्रः संस्थित्यै ॥ <7.1.14> (36.14) अथाश्वमेधः ॥ <7.1.15> (36.15) फाल्गुन्या ब्रह्मौदनम् उद्गातृचतुर्थेभ्यो ददाति ॥ <7.1.16> (36.16) हुतायां प्रातराहुतौ ब्रह्मणे वरम् ॥ <7.1.17> (36.17) आग्नेयीष्टिः । पौष्णी च ॥ <7.1.18> (36.18) इत्य् अश्वं नियुज्यमानम् अनुमन्त्रयते ॥ <7.1.19> (36.19) इत्य् उन्मुच्यामानम् ॥ <7.1.20> (36.20) आशापालीयेनोत्सृष्टम् ॥ <7.1.21> (36.21) संवत्सरं सावित्र्यस् तिस्र इष्टयः ॥ <7.1.22> (36.22) पारिप्लवाख्यानाय दक्षिणेन वेदिं हिरण्मयेष्व् आसनेषु उपविशन्ति ॥ <7.1.23> (36.23) कशिपूपबर्हणं ब्रह्मणः । कूर्चो यजमानस्य ॥ <7.1.24> (36.24) आख्यानेषु यथावेदं व्याहृतीर् वाचयति ॥ <7.1.25> (36.25) संवत्सरान्ते दीक्षणम् । एकविंशतिर् दीक्षाः ॥ <7.1.26> (36.26) अभिप्लवप्रथमवत् प्रथमम् अहः । पृष्ठ्यचतुर्थवद् द्वितीयम् ॥ <7.1.27> (36.27) बहिष्पवमानाद् अश्वं नियुज्यमानम् अनुमन्त्रयते इति ॥ <7.1.28> (36.28) इत्य् एतया कौशिकः <7.1.29> (36.29) संज्ञप्तं महिषीम् उपवेश्याधीवाससा संप्रोर्णुवन्ति ॥ <7.1.30> (36.30) तौ यजमानो ऽभिमेथति इति ॥ <7.1.31> (36.31) होत्रभिमेथनाद् एवं वावातां ब्रह्मा <ऊर्ध्वाम् एनाम् उच्छ्रयताद् गिरौ भारं हरन्न् इव । अथास्यै मध्यम् एधतु शीते वाते पुनन्न् इव [VSM 23.26-27]> इति ॥ <7.1.32> (36.32) <ऊर्ध्वम् एनम्> इत्य् अनुचर्यो ब्रह्माणम् ॥ <7.1.33> (36.33) सदसि होत्रध्वर्य्वोर् ब्रह्मोद्याद् ब्रह्मोद्गातारं पृच्छति ॥ <7.2.1> (37.1) इति ॥ <7.2.2> (37.2) तस्य प्रतिप्रश्नाद् आह ॥ इति ॥ <7.2.3> (37.3) निष्क्रम्य सर्वे यजमानं इति । इति यजमानः ॥ <7.2.4> (37.4) तृतीये चतुर्विंशवद् द्वे सवने ॥ <7.2.5> (37.5) प्राकृताव् आज्यस्तोत्रियानुरूपौ ॥ <7.2.6> (37.6) तृतीयसवनाद्य् अतिरात्रवत् ॥ <7.2.7> (37.7) संस्थिते पञ्चपशुर् विशाखयूपः ॥ <7.2.8> (37.8) प्रत्यृतु षट् पशव आग्नेया ऐन्द्रा मारुता मैत्रावरुणा ऐन्द्रावरुणा आग्नावैष्णवा इति ॥ <7.2.9> (37.9) विशाखयूपर्तुपशवो द्विगुणाः पुरुषमेधे । चतुर्गुणाः सर्वमेधे ॥ <7.2.10> (37.10) पुरुषमेधो ऽश्वमेधवत् ॥ <7.2.11-12> (37.11-12) चैत्र्याः पुरस्ताद् वरदानान्त इष्टयो ऽग्नये कामाय दात्रे पथिकृते ॥ <7.2.13> (37.13) इति जनपदम् उच्चैः श्रावयति ॥ <7.2.14> (37.14) इति यजमानः ॥ <7.2.15> (37.15) यदि ब्राह्मणः क्षत्रियो वा प्रतिपद्येत सिद्धं कर्मेत्य् आचक्षते ॥ <7.2.16> (37.16) न चेत् प्रतिपद्येत नेदिष्ठं सपत्नं विजित्य तेन यजेत ॥ <7.2.17> (37.17) तस्मै ज्ञातिभ्यस् तद् दद्यात् ॥ <7.2.18> (37.18) यस्य स्त्री संभाषेत तस्य सर्वस्वम् आदाय ताम् अब्राह्मणीं हनिष्य इत्य् उच्चैः श्रावयेत् ॥ <7.2.19> (37.19) तं ह स्नातम् अलंकृतम् उत्सृज्यमानम् इत्य् अनुमन्त्रयते ॥ <7.2.20> (37.20) संवत्सरम् इष्टयः पथ्यायै स्वस्तये अदित्या अनुमतये ॥ <7.2.21> (37.21) संवत्सरान्त ऐन्द्रापौष्णः पशुः ॥ <7.2.22> (37.22) महाव्रतं तृतीयम् ॥ <7.2.23> (37.23) इति तिसृभिर् यूपे बध्यमानम् अनुमन्त्रयते । उत्थापनीभिश् च विमुच्यमानम् ॥ <7.2.24> (37.24) हरिणीभिः शामित्रं ह्रियमाणम् ॥ <7.2.25> (37.25) इति द्वाभ्यां निपात्यमानम् ॥ <7.2.26> (37.26) यामसारस्वतैः संज्ञप्तम् ॥ <7.3.1> (38.1) अथ भैषज्याय यजमानम् इति । मेथने ब्रह्मा इति ॥ <7.3.2> (38.2) पूर्वेणानुचर्यः ॥ <7.3.3> (38.3) इत्य् उक्तम् ॥ <7.3.4> (38.4) इति सर्वे ॥ <7.3.5> (38.5) ब्रह्मोद्यात् इत्य् उद्गातारम् ॥ <7.3.6> (38.6) प्रतिप्रश्ने इति ॥ <7.3.7> (38.7) पृष्ठ्यचतुर्थं चतुर्थम् । अतिरात्रः पञ्चमम् ॥ <7.3.8> (38.8) मध्यमं चेद् उक्थ्याग्निष्टोमा उत्तमे ॥ <7.3.9> (38.9) साश्वमेध ऋत्विक्पत्नीप्रैषकृतो द्वयाः ॥ <7.3.10> (38.10) द्व्यहो ऽश्वमेधस्य त्र्यहः पुरुषमेधस्य । सर्वमेधः पुरुषमेधवत् ॥ <7.3.11> (38.11) अहान्य् अग्निष्टुद् इन्द्रस्तुत् सूर्यस्तुद् वैश्वदेवस्तुत् पौरुषमेधिकं तृतीयं पञ्चमं वाजपेयो ऽप्तोर्यामा ॥ <7.3.12> (38.12) एतस्मिन् सर्वान् मेधान् आलभन्ते ॥ <7.3.13> (38.13) पृष्ठ्योत्तमे विश्वजिद् अतिरात्रो दशमम् ॥ <7.3.14> (38.14) संवत्सरान्ते गार्हपत्ये ऽधरारणिं प्रहृत्याहवनीय उत्तरारणिम् इत्य् आत्मन्न् अग्निं संस्पृश्यारण्याय प्रव्रजेत् ॥ <7.3.15> (38.15) इति मेधाः क्षत्रियस्य क्षत्रियस्य ॥ <8.1.1> (39.1) अथ स्तोत्रियविकाराः ॥ <8.1.2> (39.2) एकाहेषु इति ॥ <8.1.3> (39.3) बृहस्पतिसवे इति । सवनयोर् उक्थमुखीयतृचपर्यासौ । माध्यन्दिने पर्यासाद्यतृचवर्जम् ॥ <8.1.4> (39.4) गोसवाभिषेचनीययोः इति ॥ <8.1.5> (39.5) श्येनसंदंशाजिरवज्रेषु इति ॥ <8.1.6> (39.6) अपूर्वे इति ॥ <8.1.7> (39.7) व्रात्यस्तोमेषु <à त्वेता नि षीदत []> इति ॥ <8.1.8> (39.8) अग्निष्टुत्सु <ईलेन्यो नमस्यः [20.102]> इति ॥ <8.1.9> (39.9) तीव्रसुदुपशदोपहव्येषु इति । व्युष्टिद्व्यहे च ॥ <8.1.10> (39.10) गोसवविवधवैश्यस्तोमेषु <à नो विश्वासु हव्य इन्द्रः [20.104.3-4]> इति ॥ <8.1.11> (39.11) प्रतीचीनस्तोमे इति ॥ <8.1.12> (39.12) राजि इति ॥ <8.1.13> (39.13) उद्भिद्बलभिदोः इति ॥ <8.1.14> (39.14) इन्द्रस्तोमे इति ॥ <8.1.15> (39.15) विघने इति ॥ <8.1.16> (39.16) सूर्यस्तुति इति ॥ <8.1.17> (39.17) वज्रे पुनःस्तोमे इति ॥ <8.1.18> (39.18) सर्वजित्य् ऋषभे मरुत्स्तोमे साहस्रान्त्ये इति ॥ <8.1.19> (39.19) साहस्राद्ययोः इति ॥ <8.2.1> (40.1) विराजि भूमिस्तोमे वनस्पतिसवे त्विष्यपचित्योर् इन्द्राग्न्योः स्तोम इन्द्राग्न्योः कुलाय इति ॥ <8.2.2> (40.2) विराजे ऽग्नेः स्तोमे ऽग्नेः कुलाये इति ॥ <8.2.3> (40.3) विनुत्त्यभिभूत्यो राशिमराययोः शदोपशदयोः सम्राट्स्वराजोः इति ॥ <8.2.4> (40.4) राजसूयेषु इति च । चतुरहपञ्चाहाहीनदशाहच्छन्दोमदशाहेषु च ॥ <8.2.5> (40.5) तीव्रसुच्चतुःपर्याययोः साहस्रान्त्ययोर् दशपेये विभ्रंशयज्ञे <श्रायन्त इव सूर्यम् [20.58.1-3]> इति ॥ <8.2.6> (40.6) साद्यःक्रेषु श्येनवर्जम् इति च ॥ <8.2.7> (40.7) अतिरात्राणां सर्वस्तोमयोर् इति ॥ <8.2.8> (40.8) त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशनवसप्तदशेषु इति ॥ <8.2.9> (40.9) अभिजिति इति च ॥ <8.2.10> (40.10) अनतिरात्रे इति ॥ <8.2.11> (40.11) चतुर्विंशे इति ॥ <8.2.12> (40.12) विश्वजिति इति ॥ <8.2.13> (40.13) विषुवति इति ॥ <8.2.14> (40.14) स्वरसामाभिप्लवगवायुषि शेषेषु । पृष्ठस्यैकविंशे इति ॥ <8.3.1> (41.1) व्युष्ट्याङ्गिरसकापिवनचैत्ररथद्व्यहानाम् इति । द्वितीयेषु इति ॥ <8.3.2> (41.2) चातुर्मास्यवैश्वदेवगर्गबैदच्छन्दोमवत्पराकान्तर्वस्वश्वमेधत्र्यहाणां <शग्ध्य् ऊ षु शचीपते [20.118.1-2]> इति ॥ <8.3.3> (41.3) साकमेधस्य इति ॥ <8.3.4> (41.4) बैदस्वरसाम्नोः इति ॥ <8.3.5> (41.5) द्वितीयेषु इति ॥ <8.3.6> (41.6) अश्वमेधस्य इति ॥ <8.3.7> (41.7) पृष्ठ्यत्र्यहस्य इत्य् उक्थे ॥ <8.3.8> (41.8) तृतीयेषु इति ॥ <8.3.9> (41.9) साकमेधस्य <श्रायन्त इव सूर्यम् [20.58.1-2]> इति ॥ <8.3.10> (41.10) चतुरहाणां <श्रायन्त इव सूर्यम् [20.58.1-2]> इति ॥ <8.3.11> (41.11) चतुर्थेषु इति ॥ <8.3.12> (41.12) सर्वेषु इति ॥ <8.3.13> (41.13) संसर्पचतुर्वीरयोः इति ॥ <8.3.14> (41.14) पञ्चाहेषु त्रिवृदादिवत् ॥ <8.3.15> (41.15) अभ्यासङ्ग्यपञ्चशारदीययोर् द्वितीये इति ॥ <8.3.16> (41.16) पृष्ठ्यपञ्चाहस्य इति ॥ <8.3.17> (41.17) पञ्चमे इति ॥ <8.3.18> (41.18) अभिप्लवपञ्चाहस्य इति ॥ <8.3.19> (41.19) अभ्यासङ्ग्यपञ्चशारदीययोः <श्रायन्त इव सूर्यम् [20.58.1-2]> इति ॥ <8.3.20> (41.20) षडहस्य गवि इति । आयुषि इति ॥ <8.3.21> (41.21) पञ्चमे इति ॥ <8.3.22> (41.22) षष्ठम् उक्थ्यं चेत् इति ॥ <8.4.1> (42.1) पृष्ठस्य द्वितीये इति ॥ <8.4.2> (42.2) तृतीये इति ॥ <8.4.3> (42.3) दशाहस्याष्टमे इति ॥ <8.4.4> (42.4) नवमे इति ॥ <8.4.5> (42.5) त्रिककुद्दशाहस्य नवसु <शग्ध्य् ऊ षु शचीपते [20.118.1-2]> <श्रायन्त इव सूर्यम् [20.58]> इति ॥ <8.4.6> (42.6) अष्टमे इति ॥ <8.4.7> (42.7) द्वादशाहस्य छन्दोमप्रथमान्त्ययोः इति ॥ <8.4.8> (42.8) स्वरसामसु इति पर्यायेण । अभिप्लवे च ॥ <8.4.9> (42.9) तनूपृष्ठे इति ॥ <8.4.10> (42.10) एतेषाम् अनन्तरो ऽनुरूपः संभवे । स्तोत्रियनियमश् छन्दसा ॥ <8.4.11> (42.11) गवामयनेन सांवत्सरिकाणि व्याख्यातानि ॥ <8.4.12> (42.12) एतस्माद् एवाहीना रात्रिसत्त्राणि । एकाहा अपि केचित् ॥ <8.4.13> (42.13) सर्वत्र कामकॢप्ती सामवेदात् ॥ <8.4.14> (42.14) द्व्यहप्रभृतयो ऽहीना आ द्वादशाहात् । अन्यतरतो ऽतिरात्रात् ॥ <8.4.15> (42.15) द्वादशाहप्रभृतीनि रात्रिसत्त्राण्य् अर्वाञ्चि संवत्सरात् ॥ <8.4.16> (42.16) दशरात्र उभयतोतिरात्रः ॥ <8.4.17> (42.17) द्वादशाहः पुरस्तादग्निष्टोमो ऽहीनः ॥ <8.4.18> (42.18) सहस्रसंवत्सरपर्यन्तान्य् अयनानि । विश्वजिता सहस्रसंवत्सरप्रतिमेन यजेत ॥ <8.5.1> (43.1) अग्न्याधेयं वसन्ते ब्राह्मणस्य ब्रह्मवर्चसकामस्य । ग्रीष्मे राजन्यस्य तेजस्कामस्य । वर्षासु वैश्यस्य पुष्टिकामस्य । शरदि सर्वेषां गदापनुत्तये ॥ <8.5.2> (43.2) पूर्णाहुत्यन्तम् इत्य् एके ॥ <8.5.3> (43.3) अग्निहोत्रायणिनाम् इति युवा कौशिकः ॥ <8.5.4> (43.4) तेषाम् आग्रयणे नवस्य ॥ <8.5.5> (43.5) स्थालीपाकेनाग्निहोत्रं यवाग्वा वा ॥ <8.5.6> (43.6) अभावे गवीडां नवघासम् आशयित्वा तस्याः पयसा ॥ <8.5.7> (43.7) श्रीकामस्य नित्यम् अग्नीनां जागरणम् ॥ <8.5.8> (43.8) अग्निहोत्रं स्वर्गकामस्य ॥ <8.5.9> (43.9) पयसा सर्वकामस्य ॥ <8.5.10> (43.10) दध्नेन्द्रियकामस्य ॥ <8.5.11> (43.11) आज्येन तेजस्कामस्य ॥ <8.5.12> (43.12) तैलेन श्रीकामस्य ॥ <8.5.13> (43.13) ओदनेन प्रजाकामस्य ॥ <8.5.14> (43.14) यवाग्वा ग्रामकामस्य ॥ <8.5.15> (43.15) तण्डुलैर् बलकामस्य ॥ <8.5.16> (43.16) सोमेन ब्रह्मवर्चसकामस्य ॥ <8.5.17> (43.17) मांसेन पुष्टिकामस्य ॥ <8.5.18> (43.18) उदकेनायुष्कामस्य ॥ <8.5.19> (43.19) दर्शपूर्णमासौ सर्वकामस्य ॥ <8.5.20> (43.20) दाक्षायणयज्ञः प्रजाकामस्य ॥ <8.5.21> (43.21) साकंप्रस्थाय्ययज्ञः पशुकामस्य ॥ <8.5.22> (43.22) संक्रमयज्ञः सर्वकामस्य ॥ <8.5.23> (43.23) इडादधः पशुकामस्य ॥ <8.5.24> (43.24) सार्वसेनयज्ञः प्रजाकामस्य ॥ <8.5.25> (43.25) शौनकयज्ञो ऽभिचारकामस्य ॥ <8.5.26> (43.26) वसिष्ठयज्ञः प्रजाकामस्य ॥ <8.5.27> (43.27) द्यावापृथिव्योर् अयनं प्रतिष्ठाकामस्य ॥ <8.5.28> (43.28) एतानि दर्शपूर्णमासायनानि ॥ <8.5.29> (43.29) आग्रयणम् अन्नकामस्य ॥ <8.5.30> (43.30) चातुर्मास्यानि सर्वकामस्य ॥ <8.5.31> (43.31) ऐन्द्राग्नः पशुर् आयुष्प्रजापशुकामस्य ॥ <8.5.32> (43.32) यामः शुकहरिः शुण्ठो वानामयकामस्य पितृलोककामस्य च ॥ <8.5.33> (43.33) त्वाष्ट्रो वडवः प्रजाकामस्य ॥ <8.5.34> (43.34) काम्याव् एतौ ॥ <8.5.35> (43.35) सुत्याः सर्वकामस्य ॥ <8.5.36> (43.36) उक्थ्यः पशुकामस्य ॥ <8.5.37> (43.37) वाजपेयः स्वाराजयकामस्य ॥ <8.5.38> (43.38) अतिरात्र ऋद्धिकामस्य ॥ <8.5.39> (43.39) गवामयनं द्वादशाहश् च ॥ <8.5.40> (43.40) राजसूयः स्वाराज्यकामस्य ॥ <8.5.41> (43.41) अश्वमेधपुरुषमेधौ सर्वकामस्य ॥ <8.5.42> (43.42) सर्वमेधः श्रैष्ठ्यकामस्य ॥ <8.5.43> (43.43) कामानन्त्याद् अपरिमिता यज्ञाः ॥ <8.5.44> (43.44) ते प्रकृतिभिर् व्याख्याताः ॥ <8.5.45> (43.45) यज्ञक्रमो ब्राह्मणात् । विरिष्टसंधानं च ॥ <8.5.46> (43.46) य इमौ कल्पाव् अधीते य उ चैवं वेद तेन सर्वैः क्रतुभिर् इष्टं भवति सर्वांश् च कामान् आप्नोति ॥ <8.5.47> (43.47) अथाप्य् उदाहरन्ति यथा यष्टुस् तथाध्येतुर् एषा ब्राह्मी प्रतिश्रुतिर् एषा ब्राह्मी प्रतिश्रुतिर् इति ॥