Sankhayana-Srautasutra Based on the edition by Alfred Hillebrandt Calcutta 1885-1899 (Bibliotheca Indica, 99) Input by Muneo Tokunaga, April 1995 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ ÁÁS_1.1.1: yaj¤am.vyÃkhyÃsyÃma÷ / ÁÁS_1.1.2: sa.trayÃïÃm.varïÃnÃm / ÁÁS_1.1.3: brÃhmaïa.k«atriyayor.vaiÓyasya.ca / ÁÁS_1.1.4: asamyujya.vidhÅyamÃnam.sÃdhÃraïam / ÁÁS_1.1.5: samyogÃd.vyavati«Âhate / ÁÁS_1.1.6: yaj¤a.upavÅtÅ.deva.karmÃïi.karoti / ÁÁS_1.1.7: prÃcÅna.apavÅtÅ.pitryÃïi / ÁÁS_1.1.8: Ãcamana.prabh­ti.yena.adhikaraïena.samyujyeta.na.tena.vyÃvarteta / ÁÁS_1.1.9: na.ca.vyaveyÃt / ÁÁS_1.1.10: ity.Ãv­tÃm.lak«aïà / ÁÁS_1.1.11: uddeÓa÷ / ÁÁS_1.1.12: uttarata.upÃcÃra÷ / ÁÁS_1.1.13: prÃn.nyÃyÃni.deva.karmÃïi / ÁÁS_1.1.14: dak«iïÃ.nyÃyÃni.pitryÃïi / ÁÁS_1.1.15: ÃsÅna.nyÃyam.bÃhv­cyam / ÁÁS_1.1.16: vacanÃt.sthÃnam / ÁÁS_1.1.17: hotÃ.ca.kuryÃd.anÃdi«Âam / ÁÁS_1.1.18: triprabh­ti«v.­g.gane«u.prathama.uttamayos.trir.vacanam.anyatra.japebhya÷ / ÁÁS_1.1.19: uttamasya.ca.chandomÃnasya.Ærdhvam.Ãdi.vya¤janÃt.sthÃne.om.kÃra÷.plutas.tri.mÃtra÷.Óuddha÷ / ÁÁS_1.1.20: ma.kÃra.anto.và / ÁÁS_1.1.21: tam.praïava.ity.Ãcak«ate / ÁÁS_1.1.22: avasÃne.ma.kÃra.antam.sarve«v.­g.gaïe«u.sapuronuvÃkye«u / ÁÁS_1.1.23: tena.ardharcam.uttarasyÃ÷.saædhÃya.avasyati.pÃdam.vÃ.tat.saætatam.ity.Ãcak«ate / ÁÁS_1.1.24: sa.sarve«Ãm.­g.gaïÃnÃm.dharmo.ye.karma.samyogena.codyante / ÁÁS_1.1.25: vidÆre«v.api.karmasv.antareïa.prathamÃm.paridhÃnÅyÃm.ca.saætÃna.artho.ardharcena.kÃÇk«ati / ÁÁS_1.1.26: ardharca.nyÃyÃÓ.ca.­ca÷ / ÁÁS_1.1.27: vacanÃd.anyat / ÁÁS_1.1.28: uccair.nyÃyaÓ.ca.­gveda÷ / ÁÁS_1.1.29: vacanÃd.upÃæÓutà / ÁÁS_1.1.30: saæsvÃra.nyÃyatÃ.ca.ÓabdÃnÃm / ÁÁS_1.1.31: aikasvaryam.ca / ÁÁS_1.1.32: uccaistarÃm.praïava÷.puronuvÃkhyÃyÃ÷ / ÁÁS_1.1.33: praïavÃd.yÃjyÃ.uccaistarÃm / ÁÁS_1.1.34: uccaistarÃm.va«aÂ.kÃra÷ / ÁÁS_1.1.35: samo.và / ÁÁS_1.1.36: praïavo.ye.yajÃmaho.va«aÂ.kÃra÷.samprai«Ã÷.prai«ÃÓ.ca.uccair.upÃæÓu.havih«v / ÁÁS_1.1.37: devatÃ.nÃma.dheyam.ca.upÃæÓu.nigama.sthÃne«u / ÁÁS_1.1.38: bhÆr.bhuva.iti.purastÃj.japa÷ / ÁÁS_1.1.39: ye.yajÃmahe.vau«al.oja÷.saha÷.saha.oja÷.svar.ity.upari«ÂÃd.iti.catu«Âayam.sarvÃsu.yÃjyÃsu / ÁÁS_1.1.40: anuyÃje«u.tu.ye.yajÃmaho.na.asti / ÁÁS_1.1.41: anuva«aÂ.kÃre.ca / ÁÁS_1.1.42: plutena.yÃjya.antena.va«aÂ.kÃrasya.saædhÃnam / ÁÁS_1.1.43: aplutena.và / ÁÁS_1.1.44: tad.upÃæÓu.yÃje.na.asti / ÁÁS_1.2.1: plÃvayed.Ã.kÃram.ÃvÃhanam / ÁÁS_1.2.2: ye.yajÃmaha÷.pluta.Ãdi÷.purastÃd.yÃjyÃnÃm / ÁÁS_1.2.3: catur.mÃtrÃ.yÃj¤ikÅ.pluti÷ / ÁÁS_1.2.4: saædhy.ak«arÃïÃm.tÃlu.sthÃne.Ã.3.i.kÃrÅ.bhavata÷ / ÁÁS_1.2.5: o«Âhya.sthÃne.Ã.3.u.kÃrÅ.bhavata÷ / ÁÁS_1.2.6: anyÃni.prak­tyÃ.ak«arÃïi / ÁÁS_1.2.7: e.kÃra.o.kÃrau.ca.prag­hyau / ÁÁS_1.2.8: yÃjya.ante / ÁÁS_1.2.9: visarjanÅyo.riphito.repham.Ãpadyate / ÁÁS_1.2.10: lupyate.ariphita÷ / ÁÁS_1.2.11: anusvÃram.ma.kÃra÷ / ÁÁS_1.2.12: anyÃni.prak­tyÃ.vya¤janÃni / ÁÁS_1.2.13: au.kÃro.va«aÂ.kÃre.catur.mÃtra÷ / ÁÁS_1.2.14: «a.kÃrÃc.ca.uttaro.a.kÃra÷ / ÁÁS_1.2.15: prak­tyÃ.vÃ.ubhau / ÁÁS_1.2.16: pÆrvo.vÃ.prak­tyà / ÁÁS_1.2.17: prak­tyÃ.a.kÃra.iti.jÃtÆkarïya÷ / ÁÁS_1.2.18: bÃrhata.rÃthantaram.va«aÂ.kuryÃt.purastÃd.dÅrgham.upari«ÂÃdd.hrasvam / ÁÁS_1.2.19: upari«ÂÃc.ca.ye.yajÃmahÃd.devatÃ.ÃdeÓanam.sapuronuvÃkhye / ÁÁS_1.2.20: saprai«e.tu.na.vidyate / ÁÁS_1.2.21: juhoti.ity.ukte.sarpi÷.prÅyeta / ÁÁS_1.2.22: svÃhÃ.kÃro.ante.homa.mantrÃïÃm / ÁÁS_1.2.23: samid.ÃdhÃna.mantrÃïÃm.ca / ÁÁS_1.2.24: mantra.p­thaktvÃt.karma.p­thaktvam / ÁÁS_1.2.25: iti.karaïaÓ.ca.mantra.ante / ÁÁS_1.2.26: mantra.antena.karaïe«u.karmaïa÷.samnipÃtanam / ÁÁS_1.2.27: sampre«ito.anvÃha / ÁÁS_1.2.28: tathÃ.yajati / ÁÁS_1.2.29: ity.etat.sÃrvayaj¤ikam / ÁÁS_1.3.1: upo«ya.paurïamÃsena.havi«Ã.yajate / ÁÁS_1.3.2: tathÃ.amÃvÃsyena / ÁÁS_1.3.3: dve.paurïamÃsau / ÁÁS_1.3.4: amÃvÃsye.ca / ÁÁS_1.3.5: yÃm.paryastamayam.pÆrïa.udiyÃd.yÃm.ca.astamite.te.paurïamÃsyau / ÁÁS_1.3.6: Óvo.na.dra«ÂÃ.iti.yad.ahaÓ.ca.na.d­Óyeta.te.amÃvÃsye / ÁÁS_1.3.7: tatra.ijyÃyÃm.yÃthÃkÃmÅ / ÁÁS_1.3.8: iti.paurïamÃsyÃm.ity.amÃvÃsyÃyÃm.ity.upadeÓÃd.vyavati«Âhante / ÁÁS_1.3.9: tat.samyuktÃÓ.ca÷.ÓabdÃ÷ / ÁÁS_1.3.10: samÃnam.anyat / ÁÁS_1.3.11: ubhayatra.Ãgneya÷.puroÊÃÓa÷ / ÁÁS_1.3.12: agnÅ«omÅya.upÃæÓu.yaja÷ / ÁÁS_1.3.13: vai«ïavo.và / ÁÁS_1.3.15: aindrÃgno.asamnayato.dvitÅyo.amÃvÃsyÃyÃm / ÁÁS_1.3.16: aindram.sÃmnÃyyam.samnayata÷ / ÁÁS_1.3.17: mÃhendram.và / ÁÁS_1.3.18: vai«ïavam.tv.asamnayann.upÃæÓu.yÃjam / ÁÁS_1.4.1: Ãmantrito.hotÃ.antareïa.utkaram.praïÅtÃÓ.ca.pratipadya.dak«iïena.prapadena.barhir.Ãkramaïam / ÁÁS_1.4.2: vedy.anta.sammitÃ.paÓcÃt.pÃr«ïi÷ / ÁÁS_1.4.3: vikramya.ca.sthÃnam / ÁÁS_1.4.4: agnaye.samidhyamÃnÃya.iti.sampre«ita÷ / ÁÁS_1.4.5: kam.prapadye.tam.prapadye.yat.te.prajÃpate.Óaraïam.chandas.tat.prapadye.yÃvat.te.vi«ïo.veda.tÃvat.te.kari«yÃmi.devena.savitÃ.prasÆta.Ãrtvijyam.kari«yÃmi.namo.agnaye.upadra«Âe.namo.vÃyava.upaÓrotre.nama.ÃdityÃya.anukyÃtre.ju«ÂÃm.adya.devebhyo.vÃcam.vadi«yÃmi.ÓuÓrÆ«eïyÃm.manu«yebhya÷.svadhÃvatÅm.pit­bhya÷.prati«ÂhÃm.viÓvasmai.bhÆtÃya.praÓÃsta.ÃtmanÃ.prajayÃ.paÓubhi÷.prajÃpatim.prapadye.abhayam.no.astu.prÃjÃpatyam.anuvak«yÃmi.vÃg.Ãrtvijyam.kari«yati.vÃcam.prapadye.bhÆr.bhuva÷.svar.iti.japitvà / ÁÁS_1.4.6: trir.him.k­tya / ÁÁS_1.4.7: <.pra.vo.vÃjÃ.>ity.upasaædhÃya.madhyamayÃ.vÃcà / ÁÁS_1.4.8: <.agna.Ã.yÃhi.vÅtaya.>.<.ÅÊenya.>.iti.t­cau / ÁÁS_1.4.9: <.agnim.dÆtam.v­ïÅmaha.>.ity.ekà / ÁÁS_1.4.10: <.samidhyamÃno.adhvara.>.ity.ekà / ÁÁS_1.4.11: tisra÷.sÃptadaÓye / ÁÁS_1.4.12: tad.anyatra.sÃyanÃbhyÃm.darÓa.pÆrïa.mÃsÃbhyÃm / ÁÁS_1.4.13: <.samiddho.agna.Ãhuta.>.iti.dve / ÁÁS_1.4.14: agne.mahÃn.asi.brÃhmaïa.bhÃrata.iti.praïavena.saædhÃya / ÁÁS_1.4.15: amuto.arväci.yajamÃnasya.trÅïy.Ãr«eyÃïy.abhivyÃh­tya / ÁÁS_1.4.16: «aÂ.tu.dvi.gotrasya / ÁÁS_1.4.17: purohita.pravareïa.abrÃhmaïasya / ÁÁS_1.4.18: mÃnava.it.vÃ.sarve«Ãm / ÁÁS_1.4.19: deva.iddho.manv.iddha.­«i.«Âuto.vipra.anumadita÷.kavi.Óasto.brahma.saæÓito.gh­ta.Ãhavana.ity.avasÃya / ÁÁS_1.4.20: praïÅr.yaj¤ÃnÃm.rathÅr.adhvarÃïÃm.atÆrto.hotÃ.tÆrïir.havya.vÃÊ.ity.avasÃya / ÁÁS_1.4.21: ÃspÃtram.juhÆr.devÃnÃm.camaso.deva.pÃno.arÃm.iva.agne.nemir.devÃæs.tvam.paribhÆr.asi.ity.avasÃya / ÁÁS_1.4.22: vyavasyann.ÃvÃhayati.devatÃ÷ / ÁÁS_1.5.1: Ãvaha.devÃn.yajamÃnÃya / ÁÁS_1.5.2: agnim.agna.Ãvaha.somam.Ãvaha.ity.Ãjya.bhÃgau / ÁÁS_1.5.3: agnim.Ãvaha.agnÅ«omÃv.Ãvaha.vi«ïum.vÃ.agnÅ«omÃv.Ãvaha.indra.agnÅ.Ãvaha.indram.Ãvaha.mahendram.và / ÁÁS_1.5.4: devÃn.ÃjyapÃn.Ãvaha / ÁÁS_1.5.5: agnim.hotrÃya.Ãvaha / ÁÁS_1.5.6: svam.mahimÃnam.Ãvaha / ÁÁS_1.5.7: Ã.ca.vaha.jÃta.veda÷.suyajÃ.ca.yaja.ity.ÃvÃhya / ÁÁS_1.5.8: upaviÓya.Ærdhva.jÃnur.dak«iïena.prÃdeÓena.bhÆmim.anvÃrabhya.japati / ÁÁS_1.5.9: asyai.prati«ÂhÃyai.mÃ.chitsi.p­thivi.mÃtar.mÃ.mÃ.hiæsÅr.mÃ.modo«År.(?).madhu.mani«ye.madhu.vani«ye.madhu.jani«ye.madhumatÅm.adya.devebhyo.vÃcam.vadi«yÃmi.cÃrum.manu«yebhya.idam.aham.pa¤ca.daÓena.vajreïa.pÃpmÃnam.bhrÃt­vyam.avabÃdha.iti.|.sapta.daÓena.và / ÁÁS_1.6.1: mÃnu«a.ity.ukta÷ / ÁÁS_1.6.2: deva.savitar.etam.tvÃ.v­ïate.saha.pitrÃ.vaiÓvÃnareïa.indra.pÆ«an.b­haspate.pra.ca.vada.pra.ca.yaja.vasÆnÃm.rÃtau.syÃma.rudrÃïÃm.omyÃbhyÃm.(?).svÃdityÃ.ÃdityÃ.anehaso.yad.asya.hot­.vÆrye.(?).jihmam.cak«u÷.parÃpatÃt.|.agni«.Âat.punar.ÃbharÃj.jÃta.vedÃ.vicar«aïir.iti.|.prav­to.japitvà / ÁÁS_1.6.3: upotthÃya.adhvaryor.dak«iïena.prÃdeÓena.dak«iïam.aæsam.anvÃrabhya.japati.savyena.agnÅdho.dak«iïam.|.indram.anvÃrabhÃmahe.hot­.vÆrye.purohitam.|.yena.ayann.uttamam.svar.devÃ.aÇgiraso.divam.|.ya«ÂiÓ.ca.adhvaryÆ.navatiÓ.ca.pÃÓÃ.antarÃ.dyÃvÃ.p­thivÅ.vic­ttÃ÷.|.sinanti.pÃkam.adhi.dhÅra.emi.syone.me.dyÃvÃ.p­thivÅ.ubhe.ime.|.iti / ÁÁS_1.6.4: «aï.mÃ.ÆrvÅr.aæhasa÷.pÃntu.dyauÓ.ca.p­thivÅ.ca.ahaÓ.ca.rÃtriÓ.ca.ÃpaÓ.ca.o«adhayaÓ.ca.ity.avas­jya / ÁÁS_1.6.5: aindrÅm.Ãv­tam.Ãvarta.Ãdityasya.Ãv­tam.anvÃvarta.iti.dak«iïam.bÃhum.anvÃv­tya / ÁÁS_1.6.6: nirasta÷.parÃvasur.ye.asmÃn.dve«Âi.yam.ca.vayam.dvi«mas.tena.saha.iti.hot­.«adanÃt.Óu«kam.t­ïam.ubhayata÷.praticchidya.dak«iïÃ.param.avÃntara.deÓam.nirasya / ÁÁS_1.6.7: apa.upasp­Óya / ÁÁS_1.6.8: aÓu«kam.udag.agram.nidhÃya / ÁÁS_1.6.9: idam.aham.arvÃvaso÷.sadasi.sÅdÃmi.ity.upaviÓya / ÁÁS_1.6.10: dak«iïa.uttaram.upastham.k­tvÃ.präco.pÃïÅ.prag­hya.japati / ÁÁS_1.6.11: namo.dyÃvÃ.p­thivÅbhyÃm.hot­bhyÃm.pÆrvasÆbhyÃm.viÓva.karmaïau.tanÆpau.me.sthas.tanvam.me.pÃtam.mÃ.mÃ.hiæsi«Âam.mÃ.mÃ.saætÃptam.ity.ÃhavanÅyam.prek«ya.gÃrhapatyam.ca / ÁÁS_1.6.12: udak.saæsarpann.Ãha.e«a.vÃm.ÃkÃÓa.iti / ÁÁS_1.6.13: viÓve.devÃ÷.ÓÃstana.tad.adya.vÃco.namo.mahadbhya.iti.japitvà / ÁÁS_1.6.14: agnir.hotÃ.vettu.agnir.hotram.vettu.prÃvitram.sÃdhu.te.yajamÃna.devatÃ.ity.avasÃya / ÁÁS_1.6.15: yo.agnim.hotÃram.av­thÃ.ity.upÃæÓu / ÁÁS_1.6.16: gh­tavatÅm.adhvaryo.srucam.Ãsyasva.devayuvam.viÓva.vÃrÃm.ÅÊÃmahai.devÃn.ÅÊe.anyÃn.namasyÃma.namasyÃn.yajÃma.yaj¤iyÃn.iti.sruvÃv.ÃdÃpya.pa¤ca.prayÃjÃn.yajati / ÁÁS_1.7.1: samidha÷.samidho.agna.Ãjyasya.vyantv.iti.prathama÷ / ÁÁS_1.7.2: Ãjyasya.vetv.iti.dvitÅya÷ / ÁÁS_1.7.3: narÃÓaæso.agna.Ãjyasya.vetv.iti.dvitÅyo.vasi«Âha.ÓunakÃnÃm.atri.vadhry.aÓvÃnÃm.kaïva.saæk­tÅnÃm.rÃjanyÃnÃm.prajÃ.kÃmÃnÃm.ca / ÁÁS_1.7.4: iÊo.agna.Ãjyasya.vyantv.iti.t­tÅya÷ / ÁÁS_1.7.5: barhir.agna.Ãjyasya.vetv.iti.caturtha÷ / ÁÁS_1.7.6: svÃhÃ.agnim.svÃhÃ.somam.svÃhÃ.agnim.svÃhÃ.agnÅ«omau.vi«ïum.vÃ.svÃhÃ.agnÅ«omau.svÃhÃ.indrÃgnÅ.svÃhÃ.indram.mahendram.vÃ.svÃhÃ.devÃ.ÃjyapÃ.ju«ÃïÃ.agna.Ãjyasya.havi«o.vyantv.iti.prayÃja.yÃjyÃ÷ / ÁÁS_1.8.1: agnir.v­trÃïi.tvam.soma.asi.satpatir.ity.Ãjya.bhÃgau.vÃrtraghnau.paurïamÃsyÃm / ÁÁS_1.8.2: agni÷.pratnena.soma.gÅrbhir.ity.amÃvÃsyÃyÃm.v­dhanvantau / ÁÁS_1.8.3: ju«ÃïÃ.agnir.Ãjyasya.havi«o.vetu.ju«Ãïa÷.soma.Ãjyasya.havi«o.vetv.iti.yÃjye / ÁÁS_1.8.4: agnir.mÆrdhÃ.ity.Ãgneyasya.puronuvÃkyà / ÁÁS_1.8.5: bhuvo.yaj¤asya.iti.yÃjyà / ÁÁS_1.8.6: agnÅ«omÃv.imam.ity.upÃæÓu.yÃjasya.puronuvÃkyà / ÁÁS_1.8.8: ju«ÃïÃv.agnÅ«omÃv.Ãjyasya.havi«o.vÅtÃm.iti.yÃjyà / ÁÁS_1.8.8: idma.vi«ïur.va«aÂ.te.vi«ïav.iti.vai«ïvasya / ÁÁS_1.8.9: ju«Ãïo.và / ÁÁS_1.8.10: agnÅ«omÃ.savedasÃ.yuvam.etÃni.ity.agnÅ«omÅyasya / ÁÁS_1.8.11: indra.agnÅ.avasÃ.pra.car«aïibhya.ity.aindrÃgnasya / ÁÁS_1.8.12: Ã.indra.sÃnasim.pra.sasÃhi«a.iti.sÃmnÃyyasya / ÁÁS_1.8.13: mahÃn.indro.ya.ojasÃ.mahÃn.indro.n­vad.iti.mÃhendrasya / ÁÁS_1.8.14: indram.vo.viÓvato.mÃdayasva.haribhir.iti.indrasya.apratinidhe÷ / ÁÁS_1.9.1: piprÅhi.devÃn.iti.svi«Âak­ta÷.puronuvÃkyà / ÁÁS_1.9.2: ayÃÊ.agnir.agne÷.priyÃ.dhÃmÃny.ayÃÂ.somasya.priyÃ.dhÃmÃny.ayÃÊ.agne÷.priyÃ.dhÃmÃny.ayÃÊ.agnÅ.«omayo÷.priyÃ.dhÃmÃni.vi«ïor.vÃ.ayÃÊ.agnÅ.«omayo÷.priyÃ.dhÃmÃny.ayÃÊ.indra.agnyo÷.priyÃ.dhÃmÃny.ayÃÊ.indrasya.priyÃ.dhÃmÃni.mahendrasya.vÃ.ayì.devÃnÃm.ÃjyapÃnÃm.priyÃ.dhÃmÃni.yak«ad.agner.hotu÷.priyÃ.dhÃmÃni.yak«at.svam.mahimÃnam.ÃyajatÃm.(?).ejyÃ.i«a÷.k­ïotu.so.adhvarÃ.jÃta.vedÃ.ju«atÃm.havir.agne.yad.adya.viÓo.adhvarasya.iti.yÃjyà / ÁÁS_1.9.3: va«aÂ.k­tya.upasparÓanam / ÁÁS_1.10.1: iÊÃm.upahvÃsyamÃnasya.dak«iïasya.pÃïe÷.pradeÓinyÃm.anakti.|.uttame.ca.parvaïi.madhyame.ca / ÁÁS_1.10.2: vÃcas.patinÃ.te.hutasya.prÃÓnÃmi.i«e.prÃïÃya.it.pÆrvam.a¤janam.adhara.o«Âhe.nilipyati.|.manasas.patinÃ.te.hutasya.prÃÓnÃmy.Ærja.udÃnÃya.ity.uttara.o«Âha.uttaram / ÁÁS_1.10.3: upasp­Óya / ÁÁS_1.10.4: dak«iïena.uttara.iÊÃm.dhÃrayan / ÁÁS_1.10.5: aprasÃritÃbhir.aÇgulibhir.amu«Âi.k­tÃbhi÷ / ÁÁS_1.10.6: svayam.pa¤camam.ÃdÃya / ÁÁS_1.10.7: mukha.sammitÃm.dhÃrayan.h­daya.sammitÃm.và / ÁÁS_1.11.1a: upahÆtam.b­hat.saha.divÃ.saha.sÆryeïa.saha.cak«u«Ã.upa.mÃm.b­hat.saha.divÃ.saha.sÆryeïa.saha.cak«u«Ã.hvayatÃm.|.upahÆtam.vÃmadevyam.saha.antarik«eïa.saha.vÃyunÃ.saha.prÃïena.upa.mÃm.vÃmadevyam.saha.antarik«eïa.saha.vÃyunÃ.saha.prÃïena.hvayatÃm / ÁÁS_1.11.1b: upahÆtam.rathantaram.saha.p­thivyÃ.saha.agninÃ.saha.vÃcÃ.saha.paÓubhir.upa.mÃm.rathantaram.saha.p­thivyÃ.saha.agninÃ.saha.vÃcÃ.saha.paÓubhir.hvayatÃm / ÁÁS_1.11.1c: upahÆtam.sthÃsnu.bhuvanam.upa.mÃm.sthÃsnu.bhuvanam.hvayatÃm / ÁÁS_1.11.1d: upahÆtam.cari«ïu.bhuvanam.upa.mÃm.cari«ïu.bhuvanam.hvayatÃm.|.upahÆta÷.sakhÃ.bhak«a.upa.mÃm.sakhÃ.bhak«o.hvayatÃm / ÁÁS_1.11.1e: upahÆtÃ÷.sapta.hotrÃ.upa.mÃm.sapta.hotrÃ.hvayatÃm.|.upahÆtÃ.gÃva÷.saha.ÃÓirÃ.upa.mama.gÃva÷.saha.ÃÓirÃ.hvayantÃm / ÁÁS_1.11.1f: upahÆtÃ.vÃk.saha.prÃïena.upa.mÃm.vÃk.saha.prÃïena.hvayatÃm.|.upahÆtÃ.vÃk.saha.manasÃ.upa.mÃm.vÃk.saha.manasÃ.hvayatÃm / ÁÁS_1.11.1g: upahÆtÃ.iÊÃ.v­«Âir.upa.mÃm.iÊÃ.v­«Âir.hvayatÃm.|.upahÆtÃ.iÊÃ.taturir.upa.mÃm.iÊÃ.taturir.hvayatÃm.|.upahÆtÃ.he.sÃ.asi.ju«asva.mÃ.iÊa.iti.japitvÃ.iÊÃm.upahvayate / ÁÁS_1.12.1a: iÊÃ.upahÆtÃ.upahÆtÃ.iÊÃ.upa.asmÃn.iÊÃ.hvayatÃm.iÊÃ.upahÆtÃ.mÃnavÅ.gh­ta.padÅ.maitrÃvaruïÅ / ÁÁS_1.12.1b: brahma.deva.k­tam.upahÆtam.|.daivyÃ.adhvaryava.upahÆtÃ.upahÆtÃ.manu«yÃ.ya.imam.yaj¤am.ava.anye.(?).ca.yaj¤a.patim.vardhÃn.|.upahÆte.dyÃvÃ.p­thivÅ.pÆrvaje.­tÃvarÅ.devÅ.deva.putre / ÁÁS_1.12.1c: upahÆto.ayam.yajamÃna.uttarasyÃm.deva.yajyÃyÃm.upahÆto.bhÆyasi.havi«.karaïa.idam.me.devÃ.havir.ju«antÃm.iti.tasminn.upahÆta.ity.upahÆya / ÁÁS_1.12.2: avaghnÃya / ÁÁS_1.12.3: antar.iÊam.catur.avÃniti / ÁÁS_1.12.4: ante.vÃ.caturtham / ÁÁS_1.12.5: iÊÃ.asi.syonÃ.asi.syonak­t.sÃ.na÷.suprajÃs.tve.rÃjas.po«e.dhÃ÷.|.ju«Âe.ju«Âim.te.gameya.upahÆta.upahavam.te.aÓÅya.mukhasya.tvÃ.dyumnÃya.surabhy.ÃsyatvÃya.prÃÓnÃmi.ity.uttara.iÊÃm.prÃÓya / ÁÁS_1.12.6: itarÃm.yajamÃna.pa¤camÃ÷.prÃÓya / ÁÁS_1.12.7: Ã.mÃrjanÃd.vÃg.yamanam / ÁÁS_1.12.8: idam.Ãpa.iti.t­cena.antar.vedi.pavitravati.mÃrjayante / ÁÁS_1.12.9: parih­te.brahma.bhÃge.anvÃhÃryam.Ãharanti / ÁÁS_1.12.10: e«a.dak«iïÃ.kÃla÷.sarvÃsÃm.i«ÂÅnÃm / ÁÁS_1.12.11: na.anvÃhÃryo.asty.Ãdi«Âa.dak«iïÃsu / ÁÁS_1.12.12: e«Ã.te.agne.samit.tayÃ.vardhasva.ca.Ã.ca.pyÃyasva.|.vardhi«Åmahi.ca.vayam.Ã.ca.pyÃsi«Åmahi.|.iti.samidham.anumantrya / ÁÁS_1.12.13: trÅn.anuyÃjÃn.yajati / ÁÁS_1.13.1: devam.barhir.vasuvane.vasu.dheyasya.vetu / ÁÁS_1.13.2: devo.narÃÓaæso.vasuvane.vasu.dheyasya.vetu / ÁÁS_1.13.3: devo.agni÷.svi«Âak­t.sudraviïÃ.mandra÷.kavi÷.satya.manmÃ.ÃyajÅ.hotÃ.hotur.hotur.ÃyajÅyÃn.agne.yÃn.devÃn.ayì.yÃn.apiprer.ye.te.hotre.amatsata.ity.avasÃya / ÁÁS_1.13.4: tÃm.sasanu«Åm.hotrÃm.devam.gamÃm.divi.deve«u.yaj¤am.eraya.imam.svi«Âak­c.ca.agne.hotÃ.bhÆr.vasuvane.vasu.dheyasya.namo.vÃke.vÅhi.ity.anuyÃja.yÃjyÃ÷ / ÁÁS_1.14.1: sÆktÃ.brÆhi.ity.ukta÷ / ÁÁS_1.14.2: idam.dyÃvÃ.p­thivÅ.bhadram.abhÆd.Ãrdhma.sÆkta.vÃkam.uta.namo.vÃkam.­dhyÃsma.sÆkta.ucyam.(?).agne.tvam.sÆkta.vÃg.asi.ity.avasÃya / ÁÁS_1.14.3: upaÓrutÅ.divas.p­thivyor.omanvatÅ.te.asmin.yaj¤e.yajamÃna.dyÃvÃ.p­thivÅ.stÃm.ity.avasÃya / ÁÁS_1.14.3: ÓaægayÅ.jÅra.dÃnÆ.atrasnÆ.apravede.uru.gavyÆtÅ.abhayam.k­tÃv.ity.avasÃya / ÁÁS_1.14.5: v­«Âi.dyÃvÃ.rÅty.ÃpÃ.Óambhuvau.mayobhuvÃ.ÆrjasvatÅ.payasvatÅ.sÆpacaraïÃ.ca.svadhicaraïÃ.ca.tayor.ÃvidÅ.ity.avasÃya / ÁÁS_1.14.6: agnir.havir.aju«ata.avÅv­dhata.maho.jyÃyo.ak­ta / ÁÁS_1.14.7: somo.havir.aju«ata.avÅv­dhata.maho.jyÃyo.ak­ta / ÁÁS_1.14.8: agnir.havir.aju«aÂa.avÅv­dhata.maho.jyÃyo.ak­ta / ÁÁS_1.14.9: agnÅ«omau.havir.aju«etÃm.avÅv­dhetÃm.maho.jyÃyo.akrÃtÃm / ÁÁS_1.14.10: vi«ïur.và / ÁÁS_1.14.11: agnÅ«omau.havir.aju«etÃm.avÅv­dhetÃm.maho.jyÃyo.akrÃtÃm / ÁÁS_1.14.12: indra.agnÅ.havir.aju«etÃm.avÅv­dhetÃm.maho.jyÃyo.akrÃtÃm / ÁÁS_1.14.13: indro.havir.aju«ata.avÅv­dhata.maho.jyÃyo.ak­ta.|.mahÃ.indro.và / ÁÁS_1.14.14: devÃ.ÃjyapÃ.Ãjyam.aju«anta.avÅv­dhanta.maho.jyÃyo.akrata / ÁÁS_1.14.15: agnir.hotreïa.havir.aju«ata.avÅv­dhata.maho.jyÃyo.ak­ta / ÁÁS_1.14.16: asyÃm.­dhadd.hotrÃyÃm.devam.gamÃyÃm.ÃÓÃste.ayam.yajamÃna÷ / ÁÁS_1.14.17: asÃv.asÃv.iti.nÃmanÅ.yajamÃnasya.abhivyÃh­tya.uttarÃm.deva.yajyÃm.ÃÓÃste.bhÆyo.havi«.karaïam.ÃÓÃsta.Ãyur.ÃÓÃste.suprajÃs.tvam.ÃÓÃste.divyam.dhÃma.ÃÓÃste / ÁÁS_1.14.18: yad.anena.havi«Ã.ÃÓÃste.tad.aÓyÃt.tad.­dhyÃt.tad.asmai.devÃ.rÃsantÃm.tad.agnir.devo.devebhyo.vanutÃm.vayam.agne÷.pari.mÃnu«Ã÷ / ÁÁS_1.14.19: i«Âam.ca.vÅtam.ca.abhÆd.ubhe.ca.enam.(.na.iti.vÃ.).dyÃvÃ.p­thivÅ.aæhasa÷.pÃtÃm.Ã.iha.gatir.vÃm.asya.idam.ca.namo.devebhya.iti / ÁÁS_1.14.20: nama.upa.iti.barhi«y.a¤jalim.nidhÃya.japati / ÁÁS_1.14.21: Óamyor.brÆhi.ity.uktas.tat.Óamyor.iti.Óamyor.vÃkam.uktvÃ.upasp­Óya / ÁÁS_1.14.22: srug.ÃdÃpana.Ãdi.mandra.yÃjya.bhÃga.antam / ÁÁS_1.14.23: param.madhyamayà / ÁÁS_1.14.24: anuyÃja.Ãdy.uttamayà / ÁÁS_1.15.1: upÃæÓu.gÃrhapatye.patnÅ.samyÃjaiÓ.caranti / ÁÁS_1.15.2: somam.tva«ÂÃram.devÃnÃm.patnÅr.agnim.g­ha.patim.iti.yajati / ÁÁS_1.15.3: rÃkÃ.sinÅvÃlyau.prajÃ.kÃmasya.pÆrve.g­ha.pate÷ / ÁÁS_1.15.4: Ã.pyÃyasva.sam.te.payÃæsi.iha.tva«ÂÃram.tan.nas.turÅpam.devÃnÃm.patnÅr.uta.gnÃ.vyantu.rÃkÃm.aham.yÃs.te.rÃke.sinÅvÃli.yÃsu.bÃhur.agnir.hotÃ.g­hapatir.vayam.u.tvÃ.g­ha.pata.iti / ÁÁS_1.15.5: yathÃ.ha.tyad.vasava.iti.japitvÃ.iÊÃm.upahvayate / ÁÁS_1.15.6: upahÆtÃ.iyam.yajamÃnÅ.iti.vÃ.vikÃra÷ / ÁÁS_1.15.7: iÊÃ.antÃ÷.patnÅ.samyÃjÃ÷ / ÁÁS_1.15.8: Óamyv.antÃ.và / ÁÁS_1.15.9: pra.tvÃ.mu¤cÃmi.iti.vedam.vimucya.yoktram / ÁÁS_1.15.10: a¤jalau.patnyÃa÷.k­tvÃ.vedam.ca.muktam / ÁÁS_1.15.11: adbhir.veda.yokotre.pari«i¤can.japati / ÁÁS_1.15.12: kÃmÃya.tvÃ.vedo.asi.yena.tvam.veda.devebhyo.vedo.abhavas.tena.asmabhyam.veda.edhi.|.vedo.asi.vittir.asi.videyam.karma.asi.karaïam.asi.kriyÃsam.sanir.asi.sanitÃ.asi.saneyam / ÁÁS_1.15.13: gh­tavantam.kulÃyinam.rÃyas.po«am.sahasriïam.|.vedo.dadÃtu.vÃjinam.|.iti.vedo.patnÅm.vÃcayati / ÁÁS_1.15.14: sa.t­ïÃni.prag­hya.antareïa.ÆrÆ.nyasyate / ÁÁS_1.15.15: tantum.tanvann.ity.uttareïa.gÃrhapatyam.Ã.barhi«a÷.stÅrtvà / ÁÁS_1.15.16: Ãp­ïo.asi.samp­ïa÷.prajayÃ.mÃ.paÓubhir.Ã.p­ïa.iti.veda.Óe«am.upasthÃya / ÁÁS_1.15.17: etena.agne.brahmaïÃ.--.ayì.yaj¤am.jÃta.vedÃ.antara÷.pÆrvo.asmin.ni«adya.|.sanvan.sanim.suvimucÃ.vi.mu¤ca.dhehy.asmabhyam.draviïam.jÃta.veda÷.|.ity.ÃhavanÅyam.upasthÃya / ÁÁS_1.15.18: upasp­Óya.uts­jyate / ÁÁS_1.16.1: vyÃkhyÃtau.darÓa.pÆrïa.mÃsau.prak­tir.i«Âi.paÓu.bandhÃnÃm / ÁÁS_1.16.2: anvayasya.prak­tir.ity.Ãkhyà / ÁÁS_1.16.3: antareïa.Ãjya.bhÃgau.svi«Âak­tam.ca.yad.ijyate.tam.ÃvÃpa.ity.Ãcak«ate.tat.pradhÃnam / ÁÁS_1.16.4: tad.aÇgÃni.itarÃïi / ÁÁS_1.16.5: te«Ãm.abhinna.kÃle.athe.vibhava÷ / ÁÁS_1.16.6: tantra.lak«aïam.tat / ÁÁS_1.16.7: pradÃnam.ucca.avacÃbhir.devatÃbhi÷.samyujya.ÓrÆyate / ÁÁS_1.16.8: tatra.devatÃ.vikÃre.tad.devate.yÃjyÃ.puronuvÃkye / ÁÁS_1.16.9: nigama.sthÃne«u.ca.sÃ.devatÃ.upalak«yate / ÁÁS_1.16.10: ÃvÃhana.uttame.prayÃje.svi«Âak­n.nigade.sÆkta.vÃke.ca.ijyamÃnÃ.devatÃ.nigacchanti.tasmÃn.nigama.sthÃnÃni / ÁÁS_1.16.11: anukrÃmantaÓ.ca.vikÃrÃn.vyÃkhyÃsyÃma÷ / ÁÁS_1.16.12: paurïamÃsÅ.vikÃra.ity.ukte.vÃrtraghnau.pratÅyÃt / ÁÁS_1.16.13: amÃvÃsyÃ.vikÃra.iti.v­dhanvantau / ÁÁS_1.16.14: anÃdeÓe.vikalpa.bhÆtau / ÁÁS_1.16.15: devatÃta÷ / ÁÁS_1.16.16: havi«Âo.và / ÁÁS_1.16.17: samnipÃte.havi«Âa÷ / ÁÁS_1.16.18: sÃmÃnyÃn.niyama÷ / ÁÁS_1.16.19: sÃptadaÓyam.ca.sÃmidhenÅnÃm / ÁÁS_1.16.20: i«Âi.paÓu.bandhe«u.vacanÃd.anyat / ÁÁS_1.16.21: kÃmyÃsu.upÃæÓu.havi«Âà / ÁÁS_1.16.22: anukrÃmantaÓ.ca.vyÃkhyÃsyÃma÷ / ÁÁS_1.17.1: codanÃ.prakaraïe.havi«Ãm.pratÅka.grahaïam.yÃjyÃ.puronuvÃkyÃnÃm.na.ced.anyo.artha.samyoga÷ / ÁÁS_1.17.2: dvi.prabh­ti«u.codanÃ.ÃnupÆrvyeïa / ÁÁS_1.17.3: daivatena / ÁÁS_1.17.4: linegne.ca / ÁÁS_1.17.5: upas­«ÂÃsu.devatÃsv.anadhigacchans.tal.liÇge.daivatena.tu«yet / ÁÁS_1.17.6: upas­«ÂÃs.tu.nigacchanti / ÁÁS_1.17.7: abhÅk«ïam.ca.eka.ekasyai.devatÃyai.haviÓ.codyate.tatra.ye.prathama.upadi«Âe.yÃjyÃ.puronuvÃkye.te.sarvatra.pratÅyÃt / ÁÁS_1.17.8: na.ca.i«Âaya÷.p­thaktvata÷.ÓakyÃ÷.parisaækhyÃtum / ÁÁS_1.17.9: tatra.anÃdi«Âa.yÃjyÃ.puronuvÃkyÃsu.gÃyatrÅ.tri«Âubhau.tad.devate.parÅcchet / ÁÁS_1.17.10: u«ïig.b­hatyau.vÃ.parihÃpya / ÁÁS_1.17.11: var«ÅyasÅ.tu.yÃjyà / ÁÁS_1.17.12: same.và / ÁÁS_1.17.13: yatra.ete«Ãm.lak«aïÃnÃm.kiæcit.syÃt / ÁÁS_1.17.14: huve.havÃmahe.Órudhy.Ãgahy.Ã.idam.barhir.ni«Åda.devatÃ.nÃma.iti.puronuvÃkyÃ.lak«aïÃni / ÁÁS_1.17.15: addhi.piba.ju«asva.matsva.Ãv­«Ãyasva.vÅhi.pra.devatÃ.nÃma.iti.yÃjyÃ.lak«aïÃni / ÁÁS_1.17.16: purastÃl.lak«aïÃ.puronuvÃkhyà / ÁÁS_1.17.17: upari«ÂÃl.lak«aïÃ.yÃjyà / ÁÁS_1.17.18: anadhigacchaæs.tad.devate.naærÃbhyÃm.yajet / ÁÁS_1.17.19: imam.Ã.Ó­ïudhÅ.havam.yat.tvÃ.gÅrbhir.havÃmahe.|.Ã.idam.barhir.ni«Åda.na÷.|.stÅrïam.barhir.Ãnu«ag.Ã.sadeta.upa.iÊÃnÃ.(?).iha.no.adya.gaccha.|.aheÊanÃ.(?).manasÃ.idam.ju«asva.vÅhi.havyam.prayatam.Ãhutam.na÷.|.ity.Æhed.dvi.devata.bahudevate«u / ÁÁS_1.17.20: prÃk­tÅr.vÃ.abhisamnamet.prÃk­tÅr.vÃ.abhisamnamet / ÁÁS_2.1.1: vasante.brÃhmaïasya.agny.Ãdheyam / ÁÁS_2.1.2: grÅ«me.k«atriyasya / ÁÁS_2.1.3: var«Ãsu.vaiÓyasya / ÁÁS_2.1.4: Óaradi.và / ÁÁS_2.1.5: ÓiÓira÷.sarva.varïÃnÃm / ÁÁS_2.1.6: yÃthÃkÃmyam.­tÆnÃm.somena.yak«yamÃïasya / ÁÁS_2.1.7: amÃvÃsyÃyÃm.paurïamÃsyÃm.vÃ.dadhÅta / ÁÁS_2.1.8: Óuddha.pak«e.vÃ.puïye.nak«atre / ÁÁS_2.1.9: k­ttikÃ.prabh­tÅni.trÅïi.phalgunÅ.prabh­tÅni.ca / ÁÁS_2.2.1: atha.i«Âi.kÃlÃ÷ / ÁÁS_2.2.2: sadyo.dvÃdaÓa.ahe.mÃsa.­tau.saævatsare.và / ÁÁS_2.2.3: agnaye.pavamÃnÃya.i«Âi÷ / ÁÁS_2.2.4: paurïamÃsÅ.vikÃra÷ / ÁÁS_2.2.5: agna.ÃyÆæ«y.agne.pavasva / ÁÁS_2.2.6: tam.hi.ÓaÓvanta.ÅÊate.te.syÃma.ye.agnaya.iti.svi«Âak­ta÷ / ÁÁS_2.2.7: agnaye.ca.pÃvakÃya.agnaye.ca.Óucaye.dvitÅyà / ÁÁS_2.2.8: amÃvÃsyÃ.vikÃra÷ / ÁÁS_2.2.9: agne.pÃvaka.sa.na÷.pÃvaka / ÁÁS_2.2.10: agni÷.Óuci.vartatama.ud.agne.Óucaya÷ / ÁÁS_2.2.11: agnim.agnim.havÅmabhir.agninÃ.aÇgi÷.samidhyata.iti.svi«Âak­ta÷ / ÁÁS_2.2.12: aditaye.t­tÅyà / ÁÁS_2.2.13: tvam.agne.saprathÃ÷.soma.yÃs.ta.iti.sadvantÃv.Ãjya.bhÃgau / ÁÁS_2.2.14: uta.tvÃm.adite.mahi.|.mahÅm.Æ.«u.mÃtaram.suvratÃnÃm.­tasya.patnÅm.avase.huvema.|.tuvi.k«atrÃm.ajarantÅm.urÆcÅm.suÓarmÃïam.aditim.supraïÅtim / ÁÁS_2.2.15: pra.iddho.agna.imo.agna.iti.virÃjau.svi«Âak­ta÷ / ÁÁS_2.2.16: catasra÷.kurvanto.agnaye.pathamÃm / ÁÁS_2.2.17: agne.dyumnena.upa.tvÃ.juhva÷ / ÁÁS_2.2.18: arcantas.tvÃ.agnim.stomena.iti.svi«Âak­ta÷ / ÁÁS_2.3.1: prathame.vÃ.samÃna.tantre / ÁÁS_2.3.2: madhyame.và / ÁÁS_2.3.3: dvi.havi«o.và / ÁÁS_2.3.4: Ãdityasya.aindrÃgno.dvitÅyo.brÃhmaïasya / ÁÁS_2.3.5: agnÅ«omÅyo.và / ÁÁS_2.3.6: aindro.rÃjanyasya / ÁÁS_2.3.7: vaiÓvadevo.vaiÓyasya / ÁÁS_2.3.8: viÓve.devÃsa÷.stÅrïe.barhi«i / ÁÁS_2.3.9: ÃgneyÅ.vÃ.dvayo÷.pÆrvà / ÁÁS_2.3.10: Ãjyena.tanÆ.devatÃ÷.purastÃt.puroÊÃÓasya.agnim.pavamÃnam.pÃvakam.ca.Óucim.ca.upari«ÂÃt / ÁÁS_2.3.11: viÓvebhir.agne.agnibhir.agne.viÓvebhir.agnibhir.iti.svi«Âak­ta÷ / ÁÁS_2.3.12: aditaye.dvitÅyà / ÁÁS_2.3.13: amÃvÃsyÃ.vikÃra÷ / ÁÁS_2.3.14: tÃk«ïÅnÃm.tanÆ.devatÃbhir.eka.havi«as.tryaham.vai«ïava.dvitÅyÃbhir.aparam.Ãditya.t­tÅyÃbhir.aparam.daÓamy.avik­tÃ.ÃgneyÅ / ÁÁS_2.3.15: sarvÃsu.upÃæÓu.havi«Âà / ÁÁS_2.3.16: päcadaÓyam.ca.sÃmidhenÅnÃm / ÁÁS_2.3.17: saptadaÓa.ÃdityÃyÃm / ÁÁS_2.3.18: caturviæÓatir.dak«iïà / ÁÁS_2.3.19: dvÃdaÓa / ÁÁS_2.3.20: «a¬.và / ÁÁS_2.3.21: aÓva÷ / ÁÁS_2.3.22: Óata.mÃna.ratha.vÃso.ajÃÓ.ca / ÁÁS_2.3.23: dvÃdaÓa.rÃtram.svayam.homÅ.syÃt / ÁÁS_2.3.24: satya.vadanam.ca / ÁÁS_2.3.25: atithibhyaÓ.ca.dÃnam / ÁÁS_2.3.26: Ãhita.agnir.vrate.na.ani«ÂvÃ.paÓunÃ.mÃæsam.aÓnÅyÃn.na.ani«ÂvÃ.Ãgrayaïena.navÃnÃm.o«adhÅnÃm.phalÃni / ÁÁS_2.4.1: pÆrvÃ.darÓa.pÆrïamÃsÃbhyÃm.anvÃrambhaïÅya.i«Âi÷ / ÁÁS_2.4.2: ÃgnÃvai«ïava÷.sarasvatyai.sarasvate.ca / ÁÁS_2.4.3: agnÃ.vi«ïÆ.mahi.tad.vÃm.mahitvam.pÃtam.gh­tasya.guhyÃni.nÃma.|.dame.dame.su«Âutir.vÃm.iyÃnÃ.upa.vÃm.jihvÃ.gh­tam.Ãcaraïyat.|.agnÃvi«ïÆ.mahi.dhÃma.priyam.vÃm.vÅtho.gh­tasya.guhyÃ.ju«ÃïÃ.|.dame.dame.sapta.ratnÃ.dadhÃnÃ.prati.vÃm.jihvÃ.gh­tam.uccaraïyat / ÁÁS_2.4.4: pÃvakÃ.na÷.sarasvatÅm.Ã.juhvÃnÃ÷ / ÁÁS_2.4.5: janÅyanta÷.sa.vÃv­dhe / ÁÁS_2.4.6: pa¤ca.havi«am.eke.agnaye.bhagine.vrata.pataye.ca / ÁÁS_2.4.7: tvam.agne.vÅravad.yaÓas.tvam.bhago.na÷ / ÁÁS_2.4.8: tvam.agne.vratapÃ.yad.vo.vayam / ÁÁS_2.4.9: paurïamÃsÅ.vikÃra÷ / ÁÁS_2.4.10: dhenuÓ.ca.dak«iïà / ÁÁS_2.5.1: kÃmyam.punar.Ãdheyam.ajÃnÃnasya / ÁÁS_2.5.2: agneye.agnaye.ca.vaiÓvÃnarÃya.udvÃsyi«yamÃïasya / ÁÁS_2.5.3: vaiÓvÃnaro.na.Ætaya.Ã.prayÃtu.parÃvata÷.|.agnir.na÷.su«ÂutÅr.upa.|.p­«Âo.divi / ÁÁS_2.5.4: madhyÃvar«am.punar.Ãdheya.kÃla÷ / ÁÁS_2.5.5: punarvasÆ.ca.nak«atram / ÁÁS_2.5.6: yÃ.vÃ.ëìhyÃ.uttara.amÃvÃsyà / ÁÁS_2.5.7: madhyaædinaÓ.ca.kÃla÷ / ÁÁS_2.5.8: pa¤ca.kapÃlaÓ.ca.Ãgneya÷ / ÁÁS_2.5.9: sÃmidhenyaÓ.ca.pa¤cadaÓa / ÁÁS_2.5.10: tri«u.ca.prayÃje«v.agni.Óabdo.vik­ta÷ / ÁÁS_2.5.11: tanÆnapÃd.agnim.iÊo.agninÃ.barhir.agni÷ / ÁÁS_2.5.12: vÃrtraghna÷.pÆrva.Ãjya.bhÃga÷ / ÁÁS_2.5.13: agnim.stomena.bodhaya.iti.vÃ.agnaye.buddhimate / ÁÁS_2.5.14: agna.ÃyÆæ«i.ity.uttaro.agnaye.pavamÃnÃya / ÁÁS_2.5.15: ehy.Æ.«u.bravÃïi.iti.vÃ.indumate / ÁÁS_2.5.16: agnir.mÆrdhÃ.iti.vÃ.retasvate / ÁÁS_2.5.17: yathÃ.coditam.yajati / ÁÁS_2.5.18: agne.tam.adya.iti.prathamÃ.t­tÅye.havi«o.dvitÅyÃ.caturthyau.svi«Âak­ta÷ / ÁÁS_2.5.19: devam.barhir.agner.vasuvane.devo.narÃÓaæso.agnÃ.vasuvane / ÁÁS_2.5.20: agni.Óabdam.catur«u.pÆrve«u.prayÃje«v.anuyÃjayoÓ.ca.vibhaktaya.ity.Ãcak«ate / ÁÁS_2.5.21: tÃÓ.ca.upÃæÓu / ÁÁS_2.5.22: uttaraÓ.ca.Ãjya.bhÃga÷ / ÁÁS_2.5.23: haviÓ.ca / ÁÁS_2.5.24: sarvam.vÃ.saha.pÆrvÃbhyÃm.anuyÃjÃbhyÃm / ÁÁS_2.5.25: havir.antam.và / ÁÁS_2.5.26: havir.eva.và / ÁÁS_2.5.27: punar.utsyÆto.jarat.saævyÃya÷.puna÷.saæsk­ta÷.kadratho.ana¬vÃn.hiraïyam.vÃ.dak«iïà / ÁÁS_2.5.28: aditaye.dvitÅyà / ÁÁS_2.5.29: amÃvÃsyÃ.vikÃra÷ / ÁÁS_2.5.30: ÃgnivÃruïÅ.và / ÁÁS_2.5.31: sa.tvam.no.agne.avamas.tvam.no.agne.varuïasya.vidvÃn.iti / ÁÁS_2.6.1: agnihotram.juhoti.sÃyam.ca.prÃtaÓ.ca / ÁÁS_2.6.2: purÃ.chÃyÃnÃm.saæsargÃd.gÃrhapatyÃd.ÃhavanÅyam.uddharati / ÁÁS_2.6.3: prabhÃntyÃm.rÃtryÃm / ÁÁS_2.6.4: prÃdu«.karaïam.nitya.dh­ta÷ / ÁÁS_2.6.5: gata.Óriya÷.ÓuÓruvÃn.brÃhmaïo.grÃmaïÅ.rÃjanya÷ / ÁÁS_2.6.6: uddhriyamÃïa.uddhara.pÃpmano.mÃ.yad.avidvÃn.yac.ca.vidvÃæÓ.cakÃra.|.ahnÃ.yad.enaÓ.cak­ma.iha.kiæcit.sarvasmÃn.mÃ.uddh­ta÷.pÃhi.tasmÃt / ÁÁS_2.6.7: am­ta.Ãhutim.am­tÃyÃm.juhomy.agnim.p­thivyÃm.am­tasya.jityai.|.tayÃ.anantam.lokam.aham.jayÃni.prajÃpatir.yam.prathamo.jigÃya.iti / ÁÁS_2.6.8: rÃtryÃ.iti.prÃtar.vikÃra÷ / ÁÁS_2.6.9: parisamuhya.ho«yan / ÁÁS_2.6.10: ­tam.tvÃ.satyena.pari«i¤cÃmi.iti.tris.trir.eka.ekam.paryuk«ya.hutvÃ.ca / ÁÁS_2.6.11: satyam.tvÃ.­tena.pari«i¤cÃmi.iti.prÃta÷ / ÁÁS_2.6.12: yaj¤asya.saætatir.asi.yaj¤asya.tvÃ.saætatyai.nayÃni.iti.gÃrhapatyÃt.saætatÃm.udadhÃrÃm.ÃhavanÅyÃt / ÁÁS_2.6.13: tantum.tanvann.ity.antarÃ.ÓvÃpade.gate / ÁÁS_2.7.1: prathama.astamite.juhoti / ÁÁS_2.7.2: d­ÓyamÃne.vÃ.nak«atre / ÁÁS_2.7.3: upa.udayam.vyu«ite / ÁÁS_2.7.4: udite.và / ÁÁS_2.7.5: purastÃt.tu.kÃle.mana÷.kurvÅta / ÁÁS_2.7.6: tasya.aparÃdhe.prÃyaÓcittam / ÁÁS_2.7.7: unnÅya.abhyuditam.Ã.tamanÃd.ÃsitvÃ.hutvÃ.varam.dattvÃ.bhÆr.ity.anumantrayeta / ÁÁS_2.7.8: ahutvÃ.vÃ.uduhya.ÃhavanÅyam.anyam.praïÅya.juhuyÃt / ÁÁS_2.7.9: payo.yavÃgÆr.dadhy.Ãjyam.agni.hotra.havÅæ«i / ÁÁS_2.7.10: na.dadhy.adhiÓrayati / ÁÁS_2.7.11: na.apa÷.pratyÃnayaty.Ãjye / ÁÁS_2.7.12: kuÓa.taruïe.pratyasya.Ãjyasya.unnayati / ÁÁS_2.7.13: paÓcÃd.anvÃhÃrya.pacanÃd.yajamÃna÷.pratyan.ti«Âhann.Ãdityam.upati«Âhate.satya.­tÃya.tvÃ.dak«iïÃm.nayÃni.iti.sÃyam / ÁÁS_2.7.14: ­ta.satyÃya.tvÃ.dak«iïÃm.nayÃni.ity.ÃhavanÅyam.prÃta÷ / ÁÁS_2.7.15: uttareïa.anvÃhÃrya.pacanam.yajamÃnasya.saæcara÷ / ÁÁS_2.7.16: dak«iïata÷.paÓcÃd.ÃhavanÅyÃd.Ãsanam / ÁÁS_2.7.17: evam.gÃrhapatyÃt.patnyÃ÷ / ÁÁS_2.7.18: v­«Âir.asi.pÃpmÃnam.me.v­Óca.vidyÃ.asi.vidya.me.pÃpmÃnam.ity.ÃcÃmati / ÁÁS_2.7.19: vÃcam.ca.yacchati / ÁÁS_2.8.1: dak«iïato.agnihotrÅm.upas­janti / ÁÁS_2.8.2: na.ca.antareïa.saæcareran / ÁÁS_2.8.3: na.ca.ÓÆdreïa.dohayet / ÁÁS_2.8.4: agnaye.devebhyo.dhuk«va.iti.sÃyam.japati / ÁÁS_2.8.5: sÆryÃya.devebhyo.dhuk«va.iti.prÃta÷ / ÁÁS_2.8.6: aÓanÃyÃ.pipÃse.striyÃ.vai.striyam.bÃdhante.stiryÃ.vÃm.bÃdhe.agniyotryÃ.vatsena.vÅreïa.iti.sÃyam.prÃta÷ / ÁÁS_2.8.7: anvÃhÃrya.pacanena.vÅreïa.iti.strÅ.vatsÃyÃm / ÁÁS_2.8.8: subhÆta.k­ta÷.subhÆtam.na÷.k­ïuta.ity.upave«eïa.udÅco.aÇgÃrÃn.gÃrhapatyÃn.niruhya.adhiÓrayaty.aÓanÃyÃ.pipÃsÅyena.agnihotra.sthÃlyÃ.gÃrhapatyena.vÅreïa.iti.vikÃra÷ / ÁÁS_2.8.9: agne«.ÂvÃ.cak«u«Ã.avek«a.iti.samidham.ÃdÅpya.avajyotya / ÁÁS_2.8.10: sam.Ãpa.o«adhÅnÃm.rasena.iti.sruveïa.apa÷.pratyÃnÅya / ÁÁS_2.8.11: pratitapya.tÆ«ïÅm.punar.avajyotya / ÁÁS_2.8.12: trir.upasÃdam.udag.udvÃsya / ÁÁS_2.8.13: anucchindann.iva / ÁÁS_2.8.14: namo.devebhya.iti.dak«iïato.aÇgÃrÃn.upasp­Óya / ÁÁS_2.8.15: subhÆtÃya.va.iti.supratyÆÊhÃn.pratyuhya / ÁÁS_2.8.16: sruvam.ca.srucam.ca.pratitapya.unnayaty.aÓanÃyÃ.pipÃsÅyena.srucÃ.sruveïa.vÅreïa.iti.vikÃra÷ / ÁÁS_2.8.17: catu«.pa¤ca.k­tvo.và / ÁÁS_2.8.18: sruve.sruve.ca.mantra÷ / ÁÁS_2.8.19: unnÅte.srucam.samm­Óati / ÁÁS_2.8.20: sajÆr.devebhya÷.sÃyam.yÃvabhya.iti.sÃyam.japati / ÁÁS_2.8.21: sajÆr.devebhya÷.prÃtar.yÃvabhya.iti.prÃta÷ / ÁÁS_2.8.22: uttareïa.gÃrhapatyam.srucam.upasÃdya.prÃdeÓa.mÃtrÅm.pÃlÃÓÅm.samidham.ÃdÃya.srucam.ca.samayÃ.atih­tya.gÃrhapatyam.ÃhavanÅyasya.paÓcÃd.udag.agre«u.kuÓe«u.srucam.upasÃdya.samidham.abhyÃdadhÃty.aÓanÃyÃ.pipÃsÅyena.samidha.ÃhavanÅyena.vÅreïa.iti.vikÃra÷ / ÁÁS_2.8.23: dvy.aÇgulam.samidho.atih­tya.abhijuhoti / ÁÁS_2.9.1: agnir.jyotir.jyotir.agni÷.svÃhÃ.iti.sÃyam / ÁÁS_2.9.2: sÆryo.jyotir.jyoti÷.sÆrya÷.svÃhÃ.iti.prÃta÷ / ÁÁS_2.9.3: dak«iïam.jÃnv.Ãcya.ava«aÂ.kÃrÃsu / ÁÁS_2.9.4: upasÃdya.uttarÃm.asaæs­jaæs.tÆ«ïÅm.bhÆyasÅm.pÆrvasyÃ÷ / ÁÁS_2.9.5: sruci.bhÆyi«Âham.kuryÃt / ÁÁS_2.9.6: Óruco.budhnena.aÇgÃrÃn.upasp­Óya.dvir.udÅcÅm.srucam.udyamya.upasÃdayati / ÁÁS_2.9.7: agan.prÃïa÷.svargam.lokam.jite.jayÃmy.abhayam.me.alokatÃyÃ.aputratÃyÃ.apaÓutÃyÃ.iti.yajamÃna÷.pÆrvÃm.Ãhutim.anuprÃïiti / ÁÁS_2.9.8: Ãgann.apÃna.ÃtmÃnam.vijite.vijayÃmy.abhayam.me.alokatÃyÃ.aputratÃyÃ.apaÓutÃyÃ.ity.utttarÃm.anvavÃniti / ÁÁS_2.9.9: yÃ.yaj¤asya.sam­ddhasya.ÃÓÅ÷.sÃ.me.sam­dhyatÃm.iti / ÁÁS_2.9.10: hutayor.uttarata÷.pratÅcÅm.sÃyam.dvir.upamÃr«Âi / ÁÁS_2.9.11: ÆrdhvÃm.dak«iïata÷.prÃta÷ / ÁÁS_2.9.12: pÆrvam.upamÃrjanam.kuÓe«u.nilimpaty.o«adhÅ÷.prÅïÃmi.iti.manasà / ÁÁS_2.9.13: uttaram.dak«iïata÷.pÃïim.uttÃnam.nidadhÃti.pitÌn.prÅïÃmi.iti.manasà / ÁÁS_2.9.14: dvi÷.pradeÓinyÃ.prÃÓya.upabdimad.udan.paryÃv­tya.(?).prÃg.daï¬ayÃ.bhak«ayitvÃ.prÃg.daï¬Ãm.paryasya.nirlihya.prak«Ãlya.Ãcamya.prÃg.udÅcÅr.apa.utsicya.prÃg.udÅcÅm.uddiÓati / ÁÁS_2.9.15: etad.eka.home.karma / ÁÁS_2.9.16: sarve«u.tu.juhvaty.ÆrïÃm.srucam.uttareïa.gÃrhapatyam.nidhÃya / ÁÁS_2.10.1: iha.pu«Âim.pu«Âi.patir.dadhÃtv.iha.prajÃm.janayatu.prajÃpati÷.|.agnaye.rayimate.paÓumate.pu«Âi.pataye.svÃhÃ.|.agnaye.g­ha.pataye.svÃhÃ.|.agnaye.svÃhÃ.|.tÆ«ïÅm.caturthÅ.gÃrhapatye / ÁÁS_2.10.2: tat.savitur.vareïyam.bhÆr.vÃg.bahu.bahu.me.bhÆyÃt.svÃhÃ.|.bhargo.devasya.dhÅmahi.bhuva÷.prÃïo.bhÆyÃn.bhÆyo.me.bhÆyÃt.svÃhÃ.|.dhiyo.yo.na÷.pra.codayÃt.svar.ïÃma.sarvam.sarvam.me.bhÆyÃt.svÃhÃ.|.agnaye.annÃdÃya.anna.pataye.svÃhÃ.ity.anvÃhÃrya.pacane.caturthÅ / ÁÁS_2.10.3: mahÃ.vyÃh­tibhirs.tisro.brahma.varcasa.kÃmasya / ÁÁS_2.10.4: avik­tÃ.caturthÅ / ÁÁS_2.10.5: yÃ÷.srucy.Ãpas.traidham.tÃ÷.karoty.agnihotra.sthÃlyÃm.gÃrhapatyasya.paÓcÃd.a¤jalau.ca.patnyÃ÷ / ÁÁS_2.10.6: sam.tvÃ.s­jÃmi.prajayÃ.dhanena.ity.a¤jalau / ÁÁS_2.10.7: pratitapya.srucam.nidadhÃti / ÁÁS_2.11.1: dak«iïato.nyÃyam.yÃjamÃnam / ÁÁS_2.11.2: upa.prayanto.adhvaram.ayam.agni÷.sahasriïa.ubhÃ.vÃm.ayam.te.yonir.ayam.iha.asya.pratnÃm.iti.«aïïÃm.tri÷.prathamÃm.uttamÃm.ca / ÁÁS_2.11.3: ÃyurdÃ.agne.asya.Ãyur.me.dehi.varcodÃ.agne.asi.varco.me.dehi.tanÆpÃ.agne.asi.tanvam.me.pÃhy.agne.yan.ma.Ænam.tanvas.tan.ma.Ã.p­ïa.|.indhÃnÃs.tvÃ.Óatam.himÃ.dyumantam.samidhÅmahi.|.vayasvanto.vayas.k­tam.sahasvanta÷.sahas.k­tam.|.agne.sapatna.dambhanam.adabdhÃso.adÃbhyam.|.iti.japitvà / ÁÁS_2.11.4: citra.avaso.svasti.te.pÃram.aÓÅya.iti.tri÷ / ÁÁS_2.11.5: sam.tvam.agne.sÆryasya.varcasÃ.ÃgathÃ÷.sam­«ÅïÃm.stutena.sam.­«ÅïÃm.stutena.sam.priyeïa.dhÃmnÃ.sam.aham.Ãyu«Ã.sam.varcasÃ.sam.prajayÃ.sam.priyeïa.dhÃmnÃ.sam.rÃyas.po«eïa.--«Åya.(?).ity.upaviÓya / ÁÁS_2.11.6: ambha.sthÃmbho.vo.bhak«Åya.maha.stha.maho.vo.bhak«Åya.Ærja.stha.Ærjam.vo.bhak«Åya.rÃyas.po«a.stha.rÃyas.po«am.vo.bhak«Åya.|.revatÅ.ramadhvam.asmin.yonÃv.asmiæl.loke.asmin.go«Âhe.asmin.k«aye.asyÃm.ÃÓi«y.asyÃm.prati«ÂhÃyÃm.iha.eva.stha.ito.mÃ.apagÃta.iti.gÃm.abhyeti / ÁÁS_2.12.1: saæhitÃ.asi.viÓva.rÆpy.ÆjÃ.mÃ.ÃviÓa.gaupatyena.ity.asyÃ.lalÃÂam.upasp­Óya / ÁÁS_2.12.2: upa.tvÃ.agna.iti.t­cena.agne.tvam.na.iti.ca.dvaipadena.gÃrhapatyam / ÁÁS_2.12.3: iÊa.ehy.adita.ehi.sÆn­ta.ehi.iti.gÃm.abhyeti / ÁÁS_2.12.5: somÃnam.svaraïam.iti.t­cena.uttarato.anvÃhÃrya.pacanam / ÁÁS_2.12.6: antareïa.gÃrhapatya.ÃhavanÅyau.mÃhitram.japitvÃ.ÃhavanÅyam.upati«Âhate / ÁÁS_2.12.7: tat.savitur.vareïyam.kadÃ.cana.starÅr.asi.pari.te.dÆlabha.iti.trir.etÃm / ÁÁS_2.12.8: sarve«u.tu.juhvan.mahÃ.vyÃh­tibhis.tisras.tisra÷.samidho.abhyÃdadhÃty.ÃhavanÅye.vai.eka.hÃvÅ.(.aikahÃvÅ.) / ÁÁS_2.12.9: daivas.tantur.asy.anu.tvÃ.rabhe.mÃ.aham.tvad.vyavacchitsi.ity.ÃhavanÅyasya.dak«iïato.aÇgÃrÃn.upasp­Óya / ÁÁS_2.12.10: tato.asi.tantur.asy.anu.mÃ.saætanuhi.prajayÃ.paÓubhÅ.rÃyas.po«eïa.suprajÃs.tvena.suvÅryeïa.mÃnu«as.tantur.asy.anu.mÃ.rabhasva.mÃ.tvam.mad.vyavacchitthÃ.asÃv.iti.jye«Âhasya.putrasya.nÃma.abhivyÃh­tya.yÃvanto.vÃ.bhavanti / ÁÁS_2.12.11: Ãtmano.ajÃta.putra÷ / ÁÁS_2.12.12: satyena.avabh­tham.abhyavaimy.apsu.vratam.ity.Ãcamya.vÃcam.vis­jate / ÁÁS_2.13.1: atha.prÃta÷ / ÁÁS_2.13.2: bhÆr.bhuva÷.sva÷.suprajÃ÷.prajÃbhir.bhÆyÃsam.supo«a÷.po«ai÷.suvÅro.vÅrair.abhayam.te.abhayam.no.astu.manasÃ.tvÃ.upati«Âhe.lokam.upaimi.svaÓ.ca.ity.ÃhavanÅyam / ÁÁS_2.13.3: atra.eva.ti«Âhann.itarau / ÁÁS_2.13.4: abhayam.te.abhayam.no.astu.vÃcÃ.tvÃ.upati«Âhe.prajÃm.upaimi.paÓÆæÓ.ca.iti.gÃrhapatyam / ÁÁS_2.13.5: abhayam.te.abhayam.no.astu.prÃïena.tvÃ.upati«Âhe.vyÃnam.upaimy.ÃyuÓ.ca.ity.anvÃhÃrya.pacanam / ÁÁS_2.13.6: abhayam.vo.abhayam.no.astu.kÃmena.va.upati«Âhate.vittim.upaimi.bhÆtim.ca.iti.sarvÃn / ÁÁS_2.13.7: samÃnam.samit.prabh­tyÃ.vratasya.visarjanÃt / ÁÁS_2.13.8: anena.vaiva.sÃyam.prÃta÷ / ÁÁS_2.13.9: anupasthÃnam.vÃ.prÃta÷ / ÁÁS_2.14.1: pravatsyann.agnÅn.samÅk«ate.abhayam.vo.abhayam.no.astv.iti / ÁÁS_2.14.2: narya.prajÃm.me.pÃhi.mÃnu«Ãn.mÃ.bhayÃt.pÃhi.iti.gÃrhapatyam / ÁÁS_2.14.3: atharya.(?).pitum.me.pÃhi.pitryÃn.mÃ.bhayÃt.pÃhi.ity.anvÃhÃrya.pacanam / ÁÁS_2.14.4: tam.uttareïa.gatvÃ.Óaæsya.paÓÆn.me.pÃhi.daivÃn.mÃ.bhayÃt.pÃhi.ity.ÃhavanÅyam / ÁÁS_2.14.7: annam.annam.iti.trÅïi.padÃny.abhyuddh­tyÃ.sakÃÓÃd.vÃg.yamanam / ÁÁS_2.14.8: anapetam.hi.kÃraïam / ÁÁS_2.14.9: saædhi.velayor.vÃ.Ãcamya.vÃcam.yatvÃ.punar.Ãcamya.mahÃ.vyÃh­tibhir.visarga÷ / ÁÁS_2.14.10: cak«ur.vi«aye.agnÅnÃm.vÃcam.yacchet.|.pro«yÃyan / ÁÁS_2.15.1: tathÃ.caiva.samÅk«aïam / ÁÁS_2.15.2: Ãganma.v­tra.hantamam.asmabhyam.vasuvittamam.|.agne.saærÃÊ.abhi.dyumnam.abhi.saha.Ã.yacchasva.|.Óaæsya.paÓÆn.me.ajugupas.tÃn.me.pÃhy.eva.daivÃn.mÃ.bhayÃd.ajugupas.tasmÃn.mÃ.pÃhy.eva.ity.ÃhavanÅyam / ÁÁS_2.15.3: t­ïa.apacayanam.samid.ÃdhÃnam.ca.sarve«u / ÁÁS_2.15.4: ayam.agni÷.purÅ«yo.rayimÃn.pu«Âi.vardhana÷.|.agne.purÅ«yÃ.abhi.dyumnam.abhi.saha.Ã.yacchasva.|.atharya.pitum.me.ajugupsas.tam.me.pÃhy.eva.pitryÃn.mÃ.bhayÃd.ajugupas.tasmÃn.mÃ.pÃhy.eva.ity.anvÃhÃrya.pacanam / ÁÁS_2.15.5: ayam.agnir.g­ha.patir.gÃrhapatyÃt.prajÃyÃ.vasuvittama÷.|.agne.g­ha.pate.abhi.dyumnam.abhi.saha.Ã.yacchasva.|.narya.prajÃm.me.ajugupas.tÃm.me.pÃhy.eva.mÃnu«Ãn.mÃ.bhayÃd.ajugupas.tan.mÃn.mÃ.pÃhy.eva.iti.gÃrhapatyam / ÁÁS_2.15.6: vyaveto.agnÅn.pravasati / ÁÁS_2.15.7: tena.ca.eva.uts­jyate / ÁÁS_2.16.1: vÃsto«.patÅyam.dhrauvye.daÓarÃtra.avara.ardhe.samprayÃte«u / ÁÁS_2.16.2: agni«Âhasya.dak«iïe.yukta.upohya.cÅvaram.vÃsto«.pate.pratijÃnÅhi.ity.anÆcya.vÃsto«.pate.Óagmaya.iti.yajati / ÁÁS_2.16.3: hute.ca.anÃhitam.tyajet / ÁÁS_2.17.1: samÃrohayamÃïo.gÃrhapatye.pÃïÅ.pratitapya.prÃïÃn.samm­Óaty.ehi.me.prÃïÃn.Ãroha.iti / ÁÁS_2.17.2: sak­t.sak­n.mantreïa.dvir.dvis.tÆ«ïÅm / ÁÁS_2.17.3: ayam.te.yonir.iti.vÃraïÅ.pratitapati / ÁÁS_2.17.4: sak­t.sak­n.mantreïa.dvir.dvis.tÆ«ïÅm / ÁÁS_2.17.5: evam.ÃhavanÅyÃt / ÁÁS_2.17.6: nitya.dh­tÃd.anyasmin / ÁÁS_2.17.7: anastamite.ca.manthanam / ÁÁS_2.17.8: upÃvaroha.jÃta.veda÷.punas.tvam.devebhyo.havyam.vaha.na÷.prajÃnan.|.Ãyu÷.prajÃm.rayim.asmÃsu.dhehy.ari«Âo.dÅdihi.no.duroïe.|.ity.Ãtmano.araïyor.upÃvarohya.manthanam / ÁÁS_2.17.9: laukike.vÃ.laukike.và / ÁÁS_3.1.1: saæsthitÃyÃm.paurïamÃsyÃm.indrÃya.i«Âir.vim­dhe / ÁÁS_3.1.2: amÃvÃsyÃ.vikÃra÷ / ÁÁS_3.1.3: indra.k«atram.m­go.na.bhÅma÷ / ÁÁS_3.1.4: ju«Âo.damÆnÃ.agne.Óardha.iti.svi«Âak­ta÷ / ÁÁS_3.1.5: aditaye.amÃvÃsyÃyÃm.saæsthitÃyÃm / ÁÁS_3.1.6: paurïamÃsÅ.vikÃra÷ / ÁÁS_3.1.7: ye.vaim­dhasya.te.svi«Âak­ta÷ / ÁÁS_3.1.8: yÃvaj.jÅvam.ca / ÁÁS_3.1.9: prayoga.ÃntÃt / ÁÁS_3.2.1: anÃgate.parvaïy.amÃvÃsye.prav­tte.abhyudita.i«Âi÷ / ÁÁS_3.2.2: agnaye.dÃtra.indrÃya.pradÃtre.vi«ïave.Óipivi«ÂÃya.iti / ÁÁS_3.2.3: nirupte.jÃnaæs.tÃn.eva.vibhajet / ÁÁS_3.2.4: agne.dÃdÃno.agne.b­hata÷ / ÁÁS_3.2.5: sahasrÃ.te.ÓatÃ.tÆ.bhara / ÁÁS_3.2.6: amÃvÃsyÃ.vikÃra÷ / ÁÁS_3.2.7: dhanuÓ.ca.trÅ«u.dak«iïà / ÁÁS_3.2.8: kÃle.ca.amÃvÃsyam / ÁÁS_3.2.9: na.abhyÃv­tti÷.piï¬a.pit­.yaj¤asya.asti / ÁÁS_3.3.1: atÅte.parvaïy.amÃvÃsye.prav­tte.abhyudd­«Âa.i«Âi / ÁÁS_3.3.2: agnaye.pathik­ta.indrÃya.v­traghne.vaiÓvÃnarÃya / ÁÁS_3.3.3: vetthÃ.hi.vedha.Ã.devÃnÃm / ÁÁS_3.3.4: vÃrtrahatyÃya.sahadÃnum / ÁÁS_3.3.5: ­tÃvÃnam.vaiÓvÃnaram.­tasya.jyoti«as.patim.|.ajasram.bhÃnum.Åmahe.|.nÃbhim.yaj¤ÃnÃm / ÁÁS_3.3.6: amÃvÃsyÃ.vikÃra÷ / ÁÁS_3.3.7: daï¬a.upÃnaham.dak«iïà / ÁÁS_3.3.8: saæsthitÃyÃm.ca.amÃvÃsyam / ÁÁS_3.3.9: nÃbhy.Ãv­tti÷.piï¬a.pit­.yaj¤asya.asti / ÁÁS_3.4.1: agnaye.agnimate.agnÃv.agnÃv.abhyuddh­te / ÁÁS_3.4.2: pathi.k­te.antareïa.vihÃram.cakrÅvati.v­tte.niyata.atipattau.ca / ÁÁS_3.4.3: vÅtaye.mitha÷.saæs­«Âe«u / ÁÁS_3.4.4: vivicaye.grÃmyeïa / ÁÁS_3.4.5: saævargÃya.pradÃvyena / ÁÁS_3.4.6: Óucaye.kravyeïa / ÁÁS_3.4.7: apsumate.vaidyutena / ÁÁS_3.4.8: vyÃdhi.plÃye.rudrÃya / ÁÁS_3.4.9: adhvÃnam.gami«yan.pÆ«ïe.pathi.k­te / ÁÁS_3.4.10: sÃrvakÃmiky.agnaye.kÃmÃya / ÁÁS_3.4.11: vrata.pataye.vratya.velÃm.pro«yÃ.vratyam.vÃ.caritvà / ÁÁS_3.4.12: vratabh­te.aÓru.k­tvà / ÁÁS_3.4.13: g­ha.dÃhe.k«Ãmavate / ÁÁS_3.4.14: marudbhyo.yamau.prajÃtÃyÃm / ÁÁS_3.5.1: agnim.agnim.havÅmabhir.agninÃ.agni÷.samidhyate / ÁÁS_3.5.2: agna.Ã.yÃhi.vÅtaye.yo.agnim.deva.vÅtaye / ÁÁS_3.5.3: kayÃ.no.agne.vivasas.tvÃm.agne.mÃnu«Å÷ / ÁÁS_3.5.4: kuvit.su.no.mÃ.no.asmin.mahÃ.dhane / ÁÁS_3.5.5: apsv.agna.urau.mahÃn / ÁÁS_3.5.6: kad.rudrÃya.aÓyÃma.te / ÁÁS_3.5.7: vayam.u.tvÃ.pathas.pate.pathas.patha÷ / ÁÁS_3.5.8: agni÷.pare«u.dhÃmasu.kÃmo.bhÆtasya.bhavyasya.|.saærÃÊ.eko.vi.rÃjati.|.aÓyÃma.tam / ÁÁS_3.5.9: tvam.agne.vratabh­t.Óucir.agne.devÃn.iha.Ã.vaha.|.upa.yaj¤am.haviÓ.ca.na÷.|.vratÃni.bibhrad.vratapÃ.adÃbhyo.bhavÃ.no.dÆto.ajara÷.suvÅra÷.|.dadhar.ratnÃni.sum­lÅko.agne.gopÃya.no.jÅvase.jÃta.veda÷ / ÁÁS_3.5.10: k­«ïÃ.rajÃæsi.patsutas.tve.vasÆni.purvaïÅka.hota÷ / ÁÁS_3.5.11: marutas.tve«a.sad­Óa.Ã.yÃta.yamÃv.iva.|.ÓubhrÃ.hiraïya.khÃdaya÷.|.vÃta.tvi«o.maruta÷.Óriye.kam.iti.và / ÁÁS_3.6.1: j¤Ãtayo.asaævidÃnÃ.bahu.devatÃm.i«Âim.nirvaperan / ÁÁS_3.6.2: agni÷.prathamo.vasubhir.no.avyÃt.somo.rudrair.abhi.rak«atu.tmanÃ.|.indro.ærudbhir.­tuthÃ.k­«otv.Ãdityair.no.varuïa÷.Óarma.yaæsat.|.sam.agnir.vasubhir.no.avyÃt.sam.somo.rudriyÃbhis.tanÆbhi÷.|.sam.indro.rÃta.havyo.marudbhi÷.sam.Ãdityair.varuïo.viÓva.vedÃ÷ / ÁÁS_3.6.3: saæj¤Ãnam.iti.ca.japeran / ÁÁS_3.7.1: mitra.vindÃyÃ÷ / ÁÁS_3.7.2: pa¤cadaÓa.sÃmidhenÅ÷ / ÁÁS_3.7.3: agninÃ.rayim.gayasphÃna.ity.Ãjya.bhÃgau / ÁÁS_3.7.4: agni÷.somo.varuïo.mitra.indro.b­haspati÷.savitÃ.ya÷.sahasrÅ.|.pÆ«Ã.no.gobhir.avasÃ.sarasvatÅ.tva«ÂÃ.rÆpÃïi.samanaktu.yaj¤ai÷.|.tva«ÂÃ.rÆpÃïi.dadhatÅ.sarasvatÅ.pÆ«Ã.bhagam.savitÃ.me.dadÃtu.|.b­haspatir.dadad.indro.balam.me.mitra÷.k«atram.varuïa÷.somo.agni÷ / ÁÁS_3.7.5: nÆ.no.rÃsva.sahasravad.uta.no.brahmann.avi«a.iti.svi«Âak­ta÷ / ÁÁS_3.7.6: sahasram.dak«iïà / ÁÁS_3.7.7: devatÃ.ÃnupÆrvyam.puronuvÃkyÃvan.nigame«u / ÁÁS_3.7.8: yÃjyÃvad.ÃdeÓe / ÁÁS_3.7.9: yathÃ.sampre«itam.và / ÁÁS_3.8.1: phÃlgunyÃm.paurïamÃsyÃm.prayoge.adÅk«ita.ayanÃnÃm / ÁÁS_3.8.2: vasi«Âha.yaj¤asya.amÃvÃsyÃyÃm.sÃkam.prasthÃyyasya.ca / ÁÁS_3.8.3: pa¤cadaÓa.var«Ãïi.dÃk«Ãyaïa.yaj¤asya / ÁÁS_3.8.4: saævatsaram.saævatsaram.vÃ.sarve«Ãm / ÁÁS_3.8.5: na.prayu¤jÃnasya.nityau.darÓa.pÆrïa.mÃsau.vartete / ÁÁS_3.8.6: dÃk«Ãyaïa.yaj¤asya / ÁÁS_3.8.7: paurïamÃsÃni.pÆrve.dyu÷ / ÁÁS_3.8.8: agnÅ.«omÅyo.và / ÁÁS_3.8.9: Ãgneya÷.sÃmnÃyyam.ca.aindram.paurïamÃsyÃm / ÁÁS_3.8.10: apara.pak«am.dÅk«ita.vrato.atithibhyo.dadÃti / ÁÁS_3.8.11: satya.vrato.và / ÁÁS_3.8.12: abhya¤jana.hata.avika.palpÆlitÃni.na.vaste / ÁÁS_3.8.13: havir.ucchi«Âa.aÓana÷ / ÁÁS_3.8.14: na.sauhityam.prÃpnuyÃt / ÁÁS_3.8.15: somam.rÃjÃnam.candramasam.bhak«ayÃmi.iti.manasÃ.dhyÃyann.aÓnÃti / ÁÁS_3.8.16: ÃmÃvÃsyÃni.pÆrve.dyu÷ / ÁÁS_3.8.17: aindrÃgno.và / ÁÁS_3.8.18: Ãgneyo.maitrÃvaruïÅ.ca.payasyÃ.amÃvÃsyÃyÃm / ÁÁS_3.8.19: ­tena.yÃ.uta.vÃm.vik«u / ÁÁS_3.8.20: purÃ.Óamyor.vÃkÃd.Ærdhvam.vÃ.anÃvÃhya.vÃjino.yajati / ÁÁS_3.8.21: uttame.prayÃje.nigacchanti.yathÃ.artham.ca.sÆkta.vÃke / ÁÁS_3.8.22: vÃjino.devÃ.havir.jo«ayi«yante.vardhayi«yante.maho.jyÃya÷.kari«yante / ÁÁS_3.8.23: Óam.no.bhavantu.vÃjino.vÃje.vÃja.ity.Ærdhvaj¤ur.anavÃnam.yajati / ÁÁS_3.8.24: vÃjinasya.agne.vÅhi.ity.anuva«aÂ.kÃra÷ / ÁÁS_3.8.25: yajamÃno.brahmÃ.hotÃ.adhvaryur.ÃgnÅdhraÓ.ca.samupahÆya.bhak«ayanti / ÁÁS_3.8.26: prathamo.jaghanyaÓ.ca.yajamÃna÷ / ÁÁS_3.8.27: yan.me.reta÷.pra.dhÃvati.yad.vÃ.siktam.pra.jÃyate.|.rÃj¤Ã.somena.tad.vayam.asmÃsu.dhÃrayÃmasi.|.vÃjo.asi.vÃjinam.asi.vÃjo.mayi.dhehi.iti.bhak«a.mantra÷ / ÁÁS_3.9.1: iÊÃdadhasya / ÁÁS_3.9.2: Ãgneya.sarasvatyai.ca / ÁÁS_3.9.3: agnÅ«omÅya÷.sa.upÃæÓu.yÃja÷.sÃmnÃyyam.ca.aindram.paurïamÃsyÃm / ÁÁS_3.9.4: vratÃni.ca.dÃk«Ãyaïa.yÃj¤ikÃni / ÁÁS_3.9.5: Ãgneya÷.sarasvate.ca / ÁÁS_3.9.6: aindrÃgno.maitrÃvaruïÅ.payasyÃ.amÃvÃsyÃyÃm / ÁÁS_3.9.7: samÃnam.vÃjinam / ÁÁS_3.10.1: sÃrvaseni.yaj¤e / ÁÁS_3.10.2: ubhayÃni.havÅæ«y.ekasyÃm.i«Âau / ÁÁS_3.10.3: paurïamÃsÃni.pÆrvÃïi / ÁÁS_3.10.4: arcantas.tv.asmÃkam.agne.adhvaram.ity.uttarasya.Ãgneyasya / ÁÁS_3.10.5: na.amÃvÃsyÃm.yajati / ÁÁS_3.10.6: piïÂa.pit­.yaj¤am.tu.karoti / ÁÁS_3.10.7: na.Óaunaka.yaj¤e.sÃkam.prasthÃyye.ca.vikÃro.hotum.asti / ÁÁS_3.11.1: sÃrvaseni.yaj¤ena.vasi«Âha.yaj¤o.vyÃkhyÃta÷ / ÁÁS_3.11.2: pÆrvÃïi.tv.ÃmÃvÃsyÃni / ÁÁS_3.11.3: na.paurïamÃsÅm.yajate / ÁÁS_3.11.4: it.darÓa.pÆrïa.mÃsa.ayanÃni / ÁÁS_3.11.5: kÃmyÃni / ÁÁS_3.11.6: päcadaÓyam.ca.sÃmidhenÅnÃm / ÁÁS_3.11.7: Ãgneya.ÃgnÃvai«ïavau / ÁÁS_3.11.8: paurïamÃsÅ.vikÃra÷ / ÁÁS_3.11.9: sadÃ.yajate.anyatra.parvaïa÷ / ÁÁS_3.11.10: æunyayanam.ity.Ãcak«ate / ÁÁS_3.11.11: Ãgneya.aindro.vaiÓvadeva÷ / ÁÁS_3.11.12: amÃvÃsyÃ.vikÃra÷ / ÁÁS_3.11.13: sadÃ.yajate.anyatra.parvaïa÷ / ÁÁS_3.11.14: adÅk«ita÷.k­«ïa.ajinam.pratimu¤cate / ÁÁS_3.11.15: turÃyaïam.ity.Ãcak«ate / ÁÁS_3.11.16: saævatsara.prayoge.ca / ÁÁS_3.12.1: saumÅ.ÓyÃmÃka.i«Âi÷ / ÁÁS_3.12.2: vaiïuyavÅ.ca / ÁÁS_3.12.3: aindrÃgna.Ãgnendro.vÃ.vaiÓvadevo.dyÃvÃ.p­thivÅyaÓ.ca.vrÅhi.yavÃnÃm / ÁÁS_3.12.4: sadvad.Ãjya.bhÃge / ÁÁS_3.12.5: imam.yaj¤am.yÃ.te.dhÃmÃni.divi.iti / ÁÁS_3.12.6: saumyasya.madhu.parko.dak«iïà / ÁÁS_3.12.7: iyam.vÃm.asya.Óucim.nu / ÁÁS_3.12.8: Ã.ghÃ.ye.sukarmÃïa÷.suruca÷ / ÁÁS_3.12.9: mahÅ.dyaur.urvÅ.p­thvÅ / ÁÁS_3.12.10: vaiÓvadeva.dyÃvÃ.p­thivÅyau.ca.upÃæÓu / ÁÁS_3.12.11: virÃjau.svi«Âak­ta÷ / ÁÁS_3.12.12: vatsa÷.prathamajo.dak«iïà / ÁÁS_3.12.13: samÃna.tantrÃ.vÃ.darÓa.pÆrïa.mÃsÃbhyÃm / ÁÁS_3.12.14: darÓa.pÆrïa.mÃsau.vÃ.navÃnÃm / ÁÁS_3.12.15: agnihotram.vÃ.yavÃgvÃ.sÃyam.prÃta÷ / ÁÁS_3.12.16: agnihotrÅm.vÃ.navÃn.ÃdayitvÃ.tasyai.dugdhena.sÃyam.prÃtar.agnihotram.juhuyÃt / ÁÁS_3.12.17: gÃrhapatye.vÃ.sthÃlÅ.pÃkam.ÓrapayitvÃ.Ãgrayaïa.devatÃbhya÷.svi«Âak­c.caturthÅbhya÷.svÃhÃ.kÃreïa.ÃhavanÅye.juhuyÃt / ÁÁS_3.13.1: phÃlgunyÃm.paurïamÃsyÃm.prayogaÓ.cÃturmÃsyÃnÃm / ÁÁS_3.13.2: caitryÃm.và / ÁÁS_3.13.3: vaiÓvÃnarÅya.pÃrjanya.i«Âi÷.pÆrvasyÃm.paurïamÃsyÃm / ÁÁS_3.13.4: parjanyÃya.yasya.vrate / ÁÁS_3.13.5: uttarasyÃm.vaiÓvadevam / ÁÁS_3.13.6: Ãgneya÷ / ÁÁS_3.13.7: saumya.sÃvitrau / ÁÁS_3.13.8: sÃrasvata.pau«ïau / ÁÁS_3.13.9: marudbhya÷.svatavadbhya÷ / ÁÁS_3.13.10: vaiÓvadevÅ / ÁÁS_3.13.11: dyÃvÃ.p­thivÅyaÓ.ca / ÁÁS_3.13.12: hiraïya.pÃïim.Ætaya.udÅraya / ÁÁS_3.13.13: pÆ«an.tava.Óukram.te / ÁÁS_3.13.14: iha.iha.va÷.pra.citram / ÁÁS_3.13.15: agni.manthanÅyÃÓ.ca.Ãsannna«u.(.Ãsanne«u.?).havih«u / ÁÁS_3.13.17: abhi.tvÃ.deva.savitu÷.|.mahÅ.dyau÷.|.tvÃm.agne.pu«karÃd.iti.ca.tisra÷.|.uta.bruvantu.jantava.iti.jÃtÃya.|.Ã.yam.haste.na.khÃdinam.iti.hastena.dhÃryamÃïÃya.|.uttare.prahriyamÃïÃya.|.agninÃ.agni÷.samidhyate.|.tvam.hy.agne.agninÃ.|.tam.marjayanta.ity.agni.manthanÅyÃ÷ / ÁÁS_3.13.18: nava.ca.prayÃjÃ÷ / ÁÁS_3.13.19: caturtha.uttamÃv.antareïa.catvÃra÷ / ÁÁS_3.13.20: duro.agna.Ãjyasya.vyantu.|.u«ÃsÃ.naktÃ.agna.Ãjyasya.vÅtÃm.|.daivyÃ.hotÃrÃ.agna.Ãjyasya.vÅtÃm.|.tisro.devÅr.agna.Ãjyasya.vyantu / ÁÁS_3.13.21: sadvantÃv.Ãjya.bhÃgau / ÁÁS_3.13.22: sÃvitra.dyÃvÃ.p­thivÅyau.ca.upÃæÓu / ÁÁS_3.13.23: virÃjau.svi«Âak­ta÷ / ÁÁS_3.13.24: vatsa÷.prathamajo.dak«iïà / ÁÁS_3.13.25: nava.anuyÃjÃ÷ / ÁÁS_3.13.26: prathama.dvitÅyau.tu.«aÊ.antareïa / ÁÁS_3.13.27: devÅr.dvÃro.vasuvane.vasudheyasya.vyantu.|.devÅ.u«ÃsÃ.naktÃ.vasuvane.vasu.dheyasya.vÅtÃm.|.devÅ.jo«ÂrÅ.vasuvane.vasudheyasya.vÅtÃm.|.devÅ.Ærja.ÃhutÅ.vasuvane.vasudheyasya.vÅtÃm.|.devÅ.u«ÃsÃ.naktÃ.vasuvane.vasudheyasya.vÅtÃm.|.devÅ.jo«ÂrÅ.vasuvane.vasudheyasya.vÅtÃm.|.devÅs.tisras.tisro.devÅr.vasuvane.vasudheyasya.vyantu / ÁÁS_3.13.28: samÃnam.vÃjinam / ÁÁS_3.13.29: saæsthitÃyÃm.paurïamÃsam / ÁÁS_3.13.30: mÃæsa.anaÓanam.brahmacaryam.prÃn.adha÷.Óeta.­tu.kÃle.vÃ.jÃyÃm.upeyÃt.satya.vadanam.ca.antarÃla.vratÃni / ÁÁS_3.14.1: ëìhyÃm.varuïa.praghÃsÃ÷.phÃlgunÅ.prayogasya / ÁÁS_3.14.2: caitrÅ.prayogasya.ÓravaïÃyÃm / ÁÁS_3.14.3: pau«ïa.antÃni.vaiÓvadevikÃni / ÁÁS_3.14.4: aindrÃgno.vÃruïÅ.payasyÃ.mÃrutÅ.kÃyaÓ.ca / ÁÁS_3.14.5: imam.me.varuïa.tat.tvÃ.yÃmi / ÁÁS_3.14.6: maruto.yadd.ha.yÆyam.asmÃn / ÁÁS_3.14.7: hiraïya.garbho.ya÷.prÃïata.iti / ÁÁS_3.14.8: ÃhavanÅyÃc.ca.agnau.praïayanti / ÁÁS_3.14.9: pra.devam.devyÃ.iti.tis­ïÃm.ÃsÅna÷.prathamÃm / ÁÁS_3.14.10: uttare.anusamyan / ÁÁS_3.14.11: iÊÃyÃs.tvÃ.iti.sÃdyamÃnayor.idhmayo÷ / ÁÁS_3.14.12: agne.viÓvebhi÷.svanÅka.sÅda.hotar.ni.hotÃ.tvam.dÆta÷ / ÁÁS_3.14.13: ity.agni.praïayanÅyÃ÷ / ÁÁS_3.14.14: yatra.ca.ÃsÅna÷.prathamÃm.anvavocat.tat.sthitvÃ.uts­jyate / ÁÁS_3.14.15: uttarasyÃm.vedau.hot­.karma / ÁÁS_3.14.16: upÃæÓu.kÃya÷ / ÁÁS_3.14.17: go.mithunau.dak«iïà / ÁÁS_3.14.18: adhvaryor.vedam.st­ïÃti / ÁÁS_3.14.19: vÃruïyÃ.ni«këeïa.avabh­tham.avaiti.yathÃ.some / ÁÁS_3.14.20: urum.hi.rÃjÃ.Óatam.te / ÁÁS_3.14.21: samÃnam.anyad.vaiÓvadevena / ÁÁS_3.15.1: kÃrttikyÃm.sÃka.medhÃ÷.phÃlgunÅ.prayogasya / ÁÁS_3.15.2: ÃgrahÃyaïyÃm.caitrÅ.prayogasya / ÁÁS_3.15.3: agnaye.anÅkavate.pÆrvasyÃm.paurïamÃsyÃm.i«Âi÷.pÆrva.ahïe / ÁÁS_3.15.4: anÅkair.dve«o.ardaya.agne.viÓvÃbhir.Ætibhi÷.|.rayim.no.dehi.jÅvase.|.sainÃnÅkena / ÁÁS_3.15.5: madhyaædine.marudbhya÷.sÃætapanebhya÷ / ÁÁS_3.15.8: agninÃ.rayim.gayasphÃna.ity.Ãjya.bhÃgau / ÁÁS_3.15.9: g­ha.medhÃsa.Ã.gata.pra.budhnyÃ.va÷ / ÁÁS_3.15.10: tvÃm.citra.Óravastama.yad.vÃhi«Âham.iti.svi«Âak­ta÷ / ÁÁS_3.15.11: na.nigadam.Ãha / ÁÁS_3.15.12: na.sÃmidhenÅr.anvÃha / ÁÁS_3.15.13: Ãjya.bhÃga.prabh­tÅ.ijyÃ.iÊÃ.antà / ÁÁS_3.15.14: tasya.ni«këam.prÃta÷.pÆrïa.darvyam.hutvÃ.i«Âim.marudbhya÷.krÅÊibhya÷ / ÁÁS_3.15.15: krÅÊam.va÷.parvataÓcit / ÁÁS_3.15.16: mahÃ.havi«i / ÁÁS_3.15.17: aindrÃgna.antÃni.vÃruïa.praghÃsikÃni / ÁÁS_3.15.18: mÃhendro.vaiÓva.karmaïaÓ.ca / ÁÁS_3.15.19: vÃcas.patim.yÃ.te.dhÃmÃni.paramÃïi.iti / ÁÁS_3.15.18: upÃæÓu.vaiÓvakarmaïaÓ.ca / ÁÁS_3.15.21: ekaÓ.ca.agni÷.praïÅyate / ÁÁS_3.15.22: ­«abho.dak«iïà / ÁÁS_3.15.23: na.vÃjinam.na.avabh­tho.bhavati / ÁÁS_3.15.24: samÃnam.anyad.varuïa.praghÃsai÷ / ÁÁS_3.16.1: apara.ahïe.pitryÃ.tri.havir.i«Âi÷ / ÁÁS_3.16.2: somÃya.pit­mate.pit­bhyo.vÃ.somavadbhya÷.pit­bhyo.barhi«adbhya÷.pit­bhyo.agni«vÃttebhya÷ / ÁÁS_3.16.3: agniÓ.ca.kavya.vÃhana÷.svi«Âak­d.bhavati / ÁÁS_3.16.4: tvam.soma.pra.cikita÷.somo.dhenum.tvam.soma.pit­bhir.iti.somasya.pit­mata÷ / ÁÁS_3.16.5: udÅratÃm.aÇgiraso.ye.na÷.pÆrva.iti.somavatÃm / ÁÁS_3.16.6: upahÆtÃ.Ãham.pitÌn.barhi«ada.iti.barhi«adÃm / ÁÁS_3.16.7: ava.s­ja.ye.ca.iha.agni«vÃttÃ.ity.agni«vÃttÃnÃm / ÁÁS_3.16.8: eka.ekÃ.yÃjyÃ.dve.dve.pÆrve.puronuvÃkye / ÁÁS_3.16.9: asaætate.nÃnÃ.praïave / ÁÁS_3.16.10: ye.tÃt­«us.tvam.agna.ÅÊita.ity.agne÷.kavya.vÃhanasya / ÁÁS_3.16.11: prÃcÅna.apavÅty.(.upavÅty.?).etÃ.devatÃ.yajati / ÁÁS_3.16.12: nigama.sthÃne«u.ca.anuvartayati / ÁÁS_3.16.13: pit­mantam.parihÃpya / ÁÁS_3.16.14: yaj¤a.upavÅtÅ.iti.jÃtÆkarïya÷ / ÁÁS_3.16.15: samprai«e«u.svadhÃ.Óabde.kriyamÃïe.ye.svdhÃmahe.svadhÃ.nama.iti.ye.yajÃmaha.va«aÂ.kÃrayo÷.sthÃne / ÁÁS_3.16.16: dak«iïa.anvÃhÃrya.pacanÃt.pariÓrite.caranti / ÁÁS_3.16.17: agreïa.vedim.dak«iïÃ.ti«Âhati / ÁÁS_3.16.18: na.ca.barhir.ÃkrÃmati / ÁÁS_3.16.19: ursargo.japÃnÃm / ÁÁS_3.16.20: karmÃïi.tÆ«ïÅm.japa.mantrÃïi / ÁÁS_3.16.21: upasadi.ca.ity.ÃcÃryÃ÷ / ÁÁS_3.16.22: karma.tu.nyÃya÷ / ÁÁS_3.16.23: uÓantas.tvÃ.ity.ekÃm.sÃmidhenÅm.trir.anÆcya.na.Ãr«eyam.Ãha / ÁÁS_3.16.24: apabarhi«a÷.prayÃjÃn.i«ÂvÃ.no.agne.sucetunÃ.tvam.soma.mahe.bhagam.iti.jÅvanavantÃv.Ãjya.bhÃgau / ÁÁS_3.16.25: upahÆya.iÊÃm.na.prÃÓnanti / ÁÁS_3.16.26: avaghrÃya.bhÃgÃn.prÃsyanti / ÁÁS_3.16.27: pit­bhyo.datte / ÁÁS_3.17.1: ayÃ.vi«ÂhÃ.janayan.karvarÃïi.sa.hi.gh­ïiru.urur.varÃya.gÃtu÷.|.sa.patyudaid.dharuïam.madhvo.agram.svÃm.yat.tanÆm.tanvÃm.airayata.|.iti.japanta.uttareïa.anvÃhÃrya.pacanam.gatvà / ÁÁS_3.17.2: susaæd­Óam.tvÃ.vayam.ak«ann.amÅmadanta.upa.Æ.«u.Ó­ïuhi.ity.ÃhavanÅyam.upasthÃya / ÁÁS_3.17.3: mano.nv.Ã.huvÃmaha.iti.t­cena.dak«iïa.agnim / ÁÁS_3.17.4: Ã.ma.etu.mana÷.punar.iti.brÆyu÷ / ÁÁS_3.17.5: agnim.tam.manya.iti.t­cena.agne.tvam.na.iti.ca.dvaipadena.gÃrhapatyam / ÁÁS_3.17.6: tac.cak«ur.ity.Ãdityam.upasthÃya / ÁÁS_3.17.7: apabarhi«Ãv.anuyÃjÃv.i«Âvà / ÁÁS_3.17.8: na.sÆkta.vÃke.yajamÃnasya.nÃma.g­hïÃti / ÁÁS_3.17.9: Óamyv.antÃ.ca / ÁÁS_3.17.10: tryambakÃn.saæsthÃpya.maitraÓ.caru÷ / ÁÁS_3.17.11: aditaye.và / ÁÁS_3.17.12: mitrasya.car«aïÅ.dh­to.mahÃn.Ãditya÷ / ÁÁS_3.17.13: saæsthitÃyÃm.paurïamÃsam / ÁÁS_3.18.1: ÓunÃ.sÅrye / ÁÁS_3.18.2: pau«ïa.antÃni.vaiÓvadevikÃni / ÁÁS_3.18.3: ÓunÃ.sÅryo.vÃyavyam.paya÷.sauryaÓ.ca / ÁÁS_3.18.4: ÓunÃ.sÅrÃv.imÃm.Óunam.na÷.phÃlÃ÷ / ÁÁS_3.18.5: tava.vÃyav.­taspate.adhvaryavaÓ.cak­vÃæsa÷ / ÁÁS_3.18.6: taraïir.viÓva.darÓato.divo.rukma.iti / ÁÁS_3.18.7: upÃæÓu.saurya÷ / ÁÁS_3.18.8: aÓva÷.Óveto.dak«iïà / ÁÁS_3.18.9: gaur.và / ÁÁS_3.18.10: sÅram.vÃ.dvÃdaÓÃ.yogam / ÁÁS_3.18.11: na.vÃjinam / ÁÁS_3.18.12: samÃna.anyad.vaiÓvadevena / ÁÁS_3.18.13: paurïamÃsam.tv.amathyamÃne / ÁÁS_3.18.14: indraÓ.ca.na÷.ÓunÃ.sÅrÃv.imam.yaj¤am.mimik«atÃm.|.garbhÃn.dhattam.svastaye.|.yayor.idam.(.viÓvam.).bhuvanam.Ã.viveÓa.yayor.Ãnando.nihoto.mahaÓ.ca.|.ÓunÃ.sÅrÃv.­tubhi÷.saævidÃnÃ.indravantÃ.havir.idam.ju«ethÃm / ÁÁS_3.18.15: indrÃya.ÓunÃ.sÅrÃya.srucÃ.juhutanÃ.havi÷.|.ju«atÃm.prati.medhira÷.|.pra.havyÃni.gh­tavanty.asmai.haryaÓvÃya.bharatÃ.sajo«Ã÷.|.indra.­bhubhir.brahmaïÃ.saævidÃna÷.ÓunÃ.sÅrÅ.havir.idam.ju«asva / ÁÁS_3.18.16: Óunam.huvema.aÓvÃyanta÷ / ÁÁS_3.18.17: sÃka.medhair.i«ÂvÃ.anvak«am.ÓunÃ.sÅryam / ÁÁS_3.18.18: mÃghyÃm.vÃ.paurïamÃsyÃm / ÁÁS_3.18.19: somena.utsarga÷.paÓunÃ.i«ÂyÃ.và / ÁÁS_3.18.20: pa¤ca.var«e«u.pÆrve.dyu÷.ÓunÃ.sÅryam.apare.dyur.vaiÓvadevam / ÁÁS_3.19.1: vidhy.aparÃdhe.prÃyaÓcittam / ÁÁS_3.19.2: artha.lope.pratinidhi÷ / ÁÁS_3.19.3: bhÆr.bhuva÷.sva÷.svÃhÃ.|.ÃyÃÓ.ca.agne.asy.anabhiÓastiÓ.ca.satyam.ittvam.ayÃ.asi.|.ayÃsÃ.manasÃ.k­to.ayÃ÷.san.havyam.Æhi«e.|.ayÃ.na÷.k­ïuhi.bhe«ajam.|.svÃhÃ.|.iti.prÃyaÓ.citta.ÃhutÅ.sarve«u.do«e«u / ÁÁS_3.19.4: ÃhavanÅya÷.sarva.ÃhutÅnÃm / ÁÁS_3.19.5: uhÆÓ.ca.pÃtram / ÁÁS_3.19.6: catur.g­hÅtam.prÃyaÓ.citte«u / ÁÁS_3.19.7: anantaram.do«Ãt.prÃyaÓ.cittam.na.hy.anirhate.do«e.prav­ttir.uttarasya.asti / ÁÁS_3.19.8: pratyak«a.vihitam.ca.eke«u.do«e«u.prÃyaÓ.cittam.tatra.ubhe.kuryÃt.sarva.prÃyaÓ.cittam.ca.ÃdhikÃrikam.ca / ÁÁS_3.19.9: anuddh­tam.ced.ÃhavanÅyam.abhyastam.iyÃd.bahuvidÃ.brÃhmaïena.uddharaïam.|.jÃta.rÆpam.ca.kuÓe.prabadhya.agrato.haranti.|.rajatam.abhyudite.|.varo.dak«iïà / ÁÁS_3.19.10: ÃhavanÅye.anugate.gÃrhapatyÃd.uddharaïam.agnaye.ca.i«Âir.jyoti«mate / ÁÁS_3.19.11: ud.agne.Óucayo.vi.jyoti«Ã / ÁÁS_3.19.12: gÃrhapatye.anugate.pÆrvam.adhyavasÃya.ÃhavanÅyam.anyam.praïÅya.juhuyÃt / ÁÁS_3.19.13: samÃrohya.vÃ.udann.udavasyet / ÁÁS_3.19.14: ubhayor.anugatayor.gÃrhapatya.ulmukÃd.uttara.araïyÃ.manthanam / ÁÁS_3.19.15: ulmuke.avidyamÃne.araïÅ.bhasmanÃ.saæsp­Óya.agnaye.ca.tapasvate.janadvate.pÃvakavata.i«Âi÷ / ÁÁS_3.19.16: Ã.yÃhi.tapasÃ.jane«v.Ã.agne.pÃvako.arci«Ã.|.upa.imÃm.su«Âutim.mama.|.Ã.no.yÃhi.tapasÃ.jane«v.Ã.agne.pÃvaka.dÅdyat.|.havyÃ.deve«u.no.dadhat / ÁÁS_3.19.17: ity.abhyuditayos.tv.abhyastamitayor.vÃ.anyena.vÃ.na«Âayo÷.kÃraïena.agny.Ãdheyena.utpÃdayet / ÁÁS_3.20.1: upas­«ÂÃ.ced.agnihotrÅ.vÃÓyeta.sÆyavasÃd.iti.yava.samu«Âim.prayacchet / ÁÁS_3.20.2: upviÓec.cet.|.yasmÃd.bhÅ«Ã.ni«Ådasi.tato.no.abhayam.k­dhi.|.prajÃbhya÷.sarvÃbhyo.mÊa.namo.rudrÃya.mÅÊhu«e.|.ity.Ãrdra.daï¬ena.utthÃpya.udasthÃd.devy.aditir.Ãyur.yaj¤a.patÃv.adhÃt.|.indrÃya.k­ïvatÅ.bhÃgam.mitrÃya.varuïÃya.ca.|.ity.anumantrayet / ÁÁS_3.20.3: dve«yÃya.vÃ.dadyÃt / ÁÁS_3.20.4: havi«i.skanne.acchÃyam.vo.yayor.ojasÃ.skabhitÃ.rajÃæsi.vÅryebhir.vÅratamÃ.Óavi«ÂhÃ.|.yÃ.patyete.(?).apratÅtÃ.sahobhir.vi«ïÆ.agan.vruïÃ.pÆrva.hÆtau.|.ity.adbhir.upanÅya.askÃn.adhita.prÃjani.|.divam.devÃæs.t­tÅyam.yaj¤o.agÃt.tato.mÃ.draviïam.a«Âv.antarik«am.pitÌæs.t­tÅyam.yaj¤o.agÃt.tato.mÃ.draviïam.a«Âu.p­thivÅm.manu«yÃæs.t­tÅyam.yaj¤o.agÃt.tato.mÃ.draviïam.a«Âv.ity.anumantrayeta / ÁÁS_3.20.5: yad.brÃhmaïo.jugupsur.na.bhak«ayed.etad.du«Âasya.lak«aïam / ÁÁS_3.20.6: tasya.Ãpa÷.patipat / ÁÁS_3.20.7: Óe«e.vidyamÃne.tena.samÃpanam / ÁÁS_3.20.8: Óe«a.abhÃve.anyad.utpÃdayet / ÁÁS_3.20.9: tasmin.dravye.avidyamÃne.yat.sÃma.anyatamam.manyeta.tat.pratinidadhyÃt / ÁÁS_3.20.10: e«a.pratinidhÅnÃm.dharma÷ / ÁÁS_3.20.11: avikÃraÓ.ca.ÓabdÃnÃm / ÁÁS_3.20.12: apratta.daivate.du«Âe.na.Ãv­ttir.asti.hautrasya.anyadd.havi÷.saæsk­tya.prayacched.devatÃyai / ÁÁS_3.20.13: na.Ãv­tti÷.pratta.do«e.asti.lupyate.svi«Âak­d.iÊam.bhak«ÃÓ.ca / ÁÁS_3.20.14: Ãjyena.param / ÁÁS_3.20.15: anyÃsu.devatÃsv.i«ÂÃsu.du«Âena.vÃ.Óe«avati.tantre.pradÃnam.Ãvartate / ÁÁS_3.20.16: sarva.i«Âir.aÓe«e / ÁÁS_3.20.17: k­tasya.anÃv­ttir.guïa.lope.samnipÃta.pradhÃnatvÃt / ÁÁS_3.20.18: mantram.na.anujapet / ÁÁS_3.20.19: anujaped.it.jÃtÆkarïya÷ / ÁÁS_3.20.20: anyÃbhyo.g­hÅte.anyÃsu.vÃ.ÃvÃhitÃsu.coditÃbhya÷.prayacched.Ãjyena.ÃvÃhitÃ.yajet / ÁÁS_3.21.1: i«Âi.paÓu.bandhe«u.some.ca.prÃyaÓ.cittam.brahmÃ.juhoti / ÁÁS_3.21.2: ­gvede.ced.do«a÷.syÃd.bhÆ÷.svÃhÃ.iti.gÃrhapatye / ÁÁS_3.21.3: yajur.vede.ced.bhuva÷.svÃhÃ.ity.anvÃhÃrya.pacane / ÁÁS_3.21.4: some.tv.ÃgnÅdhrÅye / ÁÁS_3.21.5: sÃma.vede.cet.sva÷.svÃhÃ.ity.ÃhavanÅye / ÁÁS_3.21.6: bhÆr.bhuva÷.sva÷.svÃhÃ.ity.aj¤ÃpayÃne.do«e / ÁÁS_3.21.7: anupasthÃya.prasarge.pratidiÓam.upasthÃnam / ÁÁS_3.21.8: upasthÃya.aprasarge.yathÃ.pro«ya / ÁÁS_3.21.9: samÃrohya.aprasarge.manthanam / ÁÁS_3.21.10: na.araïyor.asty.upasthÃnam / ÁÁS_3.21.11: na.ahomena.anijyayÃ.vÃ.agnÅn.uts­jet / ÁÁS_3.21.12: prÃyaÓ.cittam.tu.k­tvÃ.atÅtÃni.karmÃïi.pratinidadhyÃt.pratinidadhyÃt / ÁÁS_4.1.1: patnÅ.yajamÃnau.vratyam / ÁÁS_4.1.2: aÓnÅyÃtam.prÃg.vatsa.apÃkaraïÃt / ÁÁS_4.1.3: yad.anyan.mÃæsa.lavaïa.mithuna.mëebhyo.yena.ca.dravyeïa.yak«yamÃïa÷.syÃt / ÁÁS_4.2.1: agnÅn.anvÃdadhÅta.i«Âi.paÓu.bandhe«u.pÆrve.dyu÷ / ÁÁS_4.2.2: ÃhavanÅye.mahÃ.vyÃh­tyÃ.uttamayà / ÁÁS_4.2.3: prathamayÃ.gÃrhapatye / ÁÁS_4.2.4: dak«iïa.agnau.madhyamayà / ÁÁS_4.2.5: dve.dve.ca.tÆ«ïÅm / ÁÁS_4.2.6: ÃhavanÅye.daÓamÅm.samastÃbhi÷ / ÁÁS_4.2.7: mahÃ.vyÃh­tÅnÃm.vÃ.sthÃne.catasro.vihavyasya.ÃnupÆrvyeïa / ÁÁS_4.2.8: upasthÃnam.ca.Óe«eïa / ÁÁS_4.2.9: apa.na÷.ÓoÓucad.agham.iti.sapta.agne.naya.yas.tvÃ.h­dÃ.tvam.no.agne.adharÃd.iti.vÃ.daÓabhi÷ / ÁÁS_4.2.10: pra.agnaye.vÃcam.imam.stomam.iti.ca.upasthÃnam.sÆktÃbhyÃm / ÁÁS_4.2.11: tÆ«ïÅm.prÃgahÅyam / ÁÁS_4.2.12: mahÃ.vyÃh­tibhi÷.paiÇgyam / ÁÁS_4.2.13: kau«Åtakam.vihavyena / ÁÁS_4.2.14: Ãruïam.uttamam / ÁÁS_4.3.1: piï¬a.pit­.yaj¤o.apara.ahïe.amÃvÃsyÃyÃm / ÁÁS_4.3.2: dak«iïa.agne÷.purastÃt.ÓÆrpam.sthÃlÅm.sphyam.pÃtrÅm.ulÆkhala.musale.ca.saæsÃdya / ÁÁS_4.3.3: gÃrhapatyasya.paÓcÃd.dak«iïa.agne«u.kuÓe«u.sphyam.nidhÃya / ÁÁS_4.3.4: upari«ÂÃd.vrÅhÅn.pÃtryÃm / ÁÁS_4.3.5: purastÃt.ÓÆrpe.sthÃlÅm / ÁÁS_4.3.6: Ãcya.savyam.jÃnu.nÅcÃ.mu«ÂinÃ.vrÅhÅn.g­hïÃti.pitÌn.dhyÃyan / ÁÁS_4.3.8: yathÃ.adhobila.Órita÷.sa.syÃt.patnyÃ.sak­t.phalÅ.k­tÃn.dak«iïa.agnau.ÓrapayitvÃ.abhighÃrya.pratya¤cam.udvÃsya.avasavi.parisamuhya.paristÅrya.paryuk«ya.dak«iïam.jÃnv.Ãcya.yaj¤a.upavÅtÅ.prÃn.ÃsÅno.mek«aïena.juhoti / ÁÁS_4.4.1: agnaye.kavya.vÃhanÃya.svÃhÃ.somÃya.pit­mate.svÃhÃ.yamÃya.aÇgirasvate.pit­mate.svÃhÃ.iti / ÁÁS_4.4.2a: mek«aïam.anuprah­tya.dak«iïÃ.dak«iïa.agner.apahatÃ.asurÃ.rak«Ãæsi.vedi«ada.iti.sphyena.unm­jya.abhyuk«ya.|.ye.rÆpÃïi.pratimu¤camÃnÃ.asurÃ÷.santa÷.svadhayÃ.caranti.|.parÃpuro.nipuro.ye.bharanty.agni«.tÃæl.lokÃt.pra.ïudÃty.asmÃt / ÁÁS_4.4.2b: ity.ulmukam.unm­«Âasya.dak«iïa.ardhe.nidhÃya.mÆle.kuÓÃn.sak­l.lÆnÃn.unm­«Âe.nidhÃya.asÃv.avanenik«va.ye.ca.tvÃm.atra.anv.iti.pitur.nÃma.ÃdiÓya.kuÓe«v.apo.ni«i¤caty.avÃcÅna.pÃïinà / ÁÁS_4.4.3: evam.dak«iïata÷.pitÃmahasya / ÁÁS_4.4.4: prapitÃmahasya.ca / ÁÁS_4.4.5: asÃv.etat.te.ye.ca.tvÃm.atra.anv.iti.piï¬Ãn.yathÃ.avanejitam.nidhÃya / ÁÁS_4.4.6: ubhÃv.ekasmin.pit­.bhede / ÁÁS_4.4.7: na.jÅva.pitur.asti / ÁÁS_4.4.8: na.jÅva.antarhitÃya / ÁÁS_4.4.9: tebhyo.vÃ.pitÃ.tebhya÷.putra÷ / ÁÁS_4.4.10: homa.antam.và / ÁÁS_4.4.11: atra.pitaro.mÃdayadhvam.yathÃ.bhÃgam.pitara.Ãv­«Ãyadhvam.iti / ÁÁS_4.4.12: udan.paryÃv­tya / ÁÁS_4.4.13: trir.Ã.tam.anÃdÃsitvà / ÁÁS_4.4.14: amÅmadanta.pitaro.yathÃ.bhÃgam.avÅv­«ata.it.pratiparyÃv­tya / ÁÁS_4.4.15: tathaiva.avanejya / ÁÁS_4.5.1a: namo.va÷.pitaro.jÅvÃya.namo.va÷.pitara÷.Óo«Ãya.|.namo.va÷.pitaro.ghorÃya.namo.va÷.pitaro.rasÃya.|.namo.va÷.pitaro.balÃya.namo.va÷.pitaro.m­tyave / ÁÁS_4.5.1b: namo.va÷.pitaro.manyave.namo.va÷.pitara÷.svadhÃyai.|.namo.va÷.pitara÷.pitaro.namo.va÷.|.ye.atra.pitara÷.pitara÷.stha.yÆyam.te«Ãm.Óre«ÂhÃ.bhÆyÃstha / ÁÁS_4.5.1c: ya.iha.pitaro.manu«yÃ.vayam.te«Ãm.Óre«ÂhÃ.bhÆyÃsma.|.yÃ.atra.pitara÷.svadhÃ.yu«mÃkam.sÃ.|.ya.iha.pitara.edhatur.asmÃkam.sa.|.g­hÃn.na÷.pitaro.datta.iti / ÁÁS_4.5.2: etad.va÷.pitaro.vÃso.vadhvam.pitara.iti.trÅïi.sÆtrÃïy.upanyasya / ÁÁS_4.5.3: Ærjam.vahantÅr.am­tam.gh­tam.paya÷.kÅlÃlam.parisrutam.|.svadhÃ.stha.tarpayata.na÷.pitÌn.ity.udaka.Óe«am.ninÅya / ÁÁS_4.5.4: avaghrÃya.piï¬Ãn / ÁÁS_4.5.5: avadhÃya.prÃÓnÅyÃt / ÁÁS_4.5.6: brÃhmaïÃya.vÃ.dadyÃt / ÁÁS_4.5.7: apo.vÃ.abhyavaharet / ÁÁS_4.5.8: madhyama.piï¬am.patnÅ.putra.kÃmÃ.prÃÓnÅyÃt.|.Ã.dhatta.pitaro.garbham.kumÃram.pu«kara.srajam.|.yathÃ.iha.puru«o.asat.|.iti / ÁÁS_4.5.9: ulmukam.agnau.k­tvà / ÁÁS_4.5.10: sak­d.ÃcchinÃn.anuprah­tya / ÁÁS_4.5.11: agnihotram.yavÃgvÃ.eva.sÃyam.prÃta÷ / ÁÁS_4.5.12: svayam.homaÓ.ca.parvaïi / ÁÁS_4.5.13: etena.eva.dharmeïa.anÃhita.agne÷.piï¬a.pit­.yaj¤a÷.kriyeta / ÁÁS_4.6.1: dak«iïato.nyÃyam.brahma.karma / ÁÁS_4.6.2: paÓcÃt.tu.pitryÃyÃm / ÁÁS_4.6.3: yajamÃna.nimitto.viparyaya÷ / ÁÁS_4.6.4: agreïa.yajamÃnam.Ãsanam / ÁÁS_4.6.5: samÃnam.hotrÃ.t­ïa.nirasanam / ÁÁS_4.6.6: tathÃ.upave«anam / ÁÁS_4.6.7: karma.Ãdau.deÓa.p­thaktve.ca / ÁÁS_4.6.8: prÃg.agratÃ.vikÃra÷ / ÁÁS_4.6.9: b­haspatir.brahmÃ.sa.yaj¤am.pÃtu.sa.yaj¤a.patim.sa.mÃm.pÃtu.b­haspatir.daivo.brahma.aham.mÃnu«o.bhÆr.bhuva÷.svar.om.ity.upaviÓya / ÁÁS_4.6.10: sÃk«yam.ca.sarva.karmaïÃm / ÁÁS_4.6.11: mantravatsu.vÃg.yamanam / ÁÁS_4.6.12: sarvÃsu.gati«u.yathÃ.vrajanty.anyathÃ.tata÷.pratyÃyanti / ÁÁS_4.6.13: anusamety.agnau.praïÅyamÃne / ÁÁS_4.6.14: saha.idhmena.upaveÓanam / ÁÁS_4.6.15: aÓvo.brahmaïo.agny.Ãdheye / ÁÁS_4.6.16: sarve«Ãm.và / ÁÁS_4.6.17: karma.prasavÃya.Ãmantrita.om.ity.uktvÃ.yathÃ.karma.prasauti / ÁÁS_4.7.1: praïÅtÃ.kÃle.vÃg.yamanam / ÁÁS_4.7.2: havi«k­tÃ.visarga÷ / ÁÁS_4.7.3: i«Âe.ca.svi«Âak­tyÃ.anuyÃja.prasavena.visarga÷ / ÁÁS_4.7.4: mitrasya.tvÃ.cak«u«Ã.pratÅk«a.iti.prÃÓitram.pratÅk«ya / ÁÁS_4.7.5: devasya.tvÃ.savitu÷.prasave.aÓvinor.bÃhubhyÃm.pÆ«ïo.hastÃbhyÃm.pratig­hïÃmi.iti.prtig­hya / ÁÁS_4.7.6: p­thivyÃs.tvÃ.nÃbhau.sÃdayÃmy.adityÃ.upastha.iti.prÃg.daï¬am.sthaï¬ile.nidhÃya / ÁÁS_4.7.7: upakani«ÂhikayÃ.aÇgu«Âhena.ca.prÃÓitram.g­hÅtvà / ÁÁS_4.7.8: agne«.ÂvÃ.Ãsyena.prÃÓnÃmi.iti.prÃÓya.asaækhÃdan / ÁÁS_4.7.9: ÓÃntir.asi.ity.Ãcamya / ÁÁS_4.7.10: prÃïÃn.samm­Óati / ÁÁS_4.7.11: prÃïapÃ.asi.prÃïam.me.pÃhi.iti.nÃsike.mukham.ca / ÁÁS_4.7.12: cak«u«pÃ.asi.cak«ur.me.pÃhi.iti.cak«u«Å / ÁÁS_4.7.13: ÓrotrapÃ.asi.Órotram.me.pÃhi.iti.Órotre / ÁÁS_4.7.14: indrasya.tvÃ.jaÂhare.sÃdayÃmi.iti.nÃbhim / ÁÁS_4.7.13: ÓrotrapÃ.asi.Órotram.me.pÃhi.iti.Órotre / ÁÁS_4.7.14: indrasya.tvÃ.jaÂhare.sÃdayÃmi.iti.nÃbhim / ÁÁS_4.7.15: ko.adÃt.kasmÃ.adÃt.kÃmo.adÃt.kÃmÃya.adÃt.|.kÃmo.dÃtÃ.kÃma÷.pratigrahÅtÃ.kÃma.etat.ta.ity.anvÃhÃryam.pratig­hya / ÁÁS_4.7.16: brahman.prasthÃsyÃmi.ity.ukta÷ / ÁÁS_4.7.17: deva.savitar.etam.te.yaj¤am.prÃhur.b­haspataye.brahmaïe.tena.yaj¤am.ava.tena.yaj¤a.patim.tena.mÃm.ava.devena.savitrÃ.prasÆta.iti.japitvÃ.om.prati«Âha.iti.prasauti / ÁÁS_4.7.18: praïÅtÃsu.vimuktÃsu.utsarjanam.brahmaïa÷ / ÁÁS_4.7.19: prÃÓanam.brahma.bhÃgasya / ÁÁS_4.8.1: adabdhena.tvÃ.cak«u«Ã.avapaÓyÃmi.rÃyas.po«Ãya.suprajÃstvÃya.suvÅryÃya.agner.jihvÃ.asi.suhÆr.devebhyo.dhÃmne.dhÃmne.me.bhava.yaju«e.yaju«a.ity.Ãjyam.avek«ate.patnÅ / ÁÁS_4.8.2: tejo.asi.Óukram.asy.am­tam.asi.vaiÓvadevam.asi.ity.Ãsannam.vedau.yajamÃna÷ / ÁÁS_4.8.3a: dhruvÃ.asadann.­tasya.yonau.suk­tasya.loke.tÃ.vi«ïo.pÃhi.pÃhi.yaj¤am.pÃhi.yaj¤a.patim.ity.ÃsannÃni.havÅæ«y.abhim­Óya.|.pÃhi.mÃm.yaj¤anyam.ity.ÃtmÃnam / ÁÁS_4.8.3: v­«Âir.asi.pÃpmanÃm.me.v­Óca.vidyÃ.asi.vidya.me.pÃpmÃnam.ity.Ãcamya.|.agne.vrata.pate.vratam.cari«yÃmi.tat.Óakeyam.tan.me.rÃdhyatÃm.|.idma.aham.an­tÃt.satyam.upaimi.ity.ÃhavanÅye.samidham.ÃdhÃya.vÃcam.yacchati / ÁÁS_4.8.5: yat.kÃmo.vÃ.syÃt / ÁÁS_4.8.6: anupadasyam.anna.adyam.ÃpnavÃni.ity.ÃkÃÓam.samudram.và / ÁÁS_4.9.1: mahi.idam.indra.indriyam.dadhÃtv.asmÃn.rÃyo.maghavÃna÷.sacantÃm.|.asmÃkam.santv.ÃÓi«a÷.satyÃ.na÷.sanv.ÃÓi«a÷.|.iti.iÊÃyÃm.upahÆyamÃnÃyÃm / ÁÁS_4.9.2: bradhna.pinvasva.prÃïam.me.pÃhi.prajÃm.me.pÃhi.paÓÆn.me.pÃhi.brahma.me.dhuk«va.k«atram.me.dhuk«va.viÓo.me.dhuk«va.diÓÃm.kl­ptir.asi.diÓo.me.kalpantama.kalpantÃm.me.diÓas.tÃsu.kl­ptÃsu.rÃdhyÃsam.|.atra.pitaro.mÃdayadhvam.yathÃ.bhÃgam.pitara.Ãv­«Ãyadhvam.iti.barhi«adam.puroÊÃÓam.abhim­Óya / ÁÁS_4.9.3: amÅmadanta.pitaro.yathÃ.bhÃgam.avÅv­«ata.iti.pratyavadhÃya / ÁÁS_4.9.4: prajÃpater.bhÃgo.asy.ÆrjasvÃn.payasvÃn.ak«itir.asi.mÃ.me.k«e«ÂhÃ.amutrÃ.amu«miæl.loka.iha.ca.ity.anvÃhÃryam.abhim­Óya / ÁÁS_4.9.5: anuyÃje«v.i«Âe«u.vyÆhita.srucÃv.agner.agnÅ«omayor.ujjitim.anÆjje«am.vÃjasya.mÃ.prasavena.prohÃmi.ity.uttÃnena.dak«iïena.juhÆm.prÃcÅm.agnir.agnÅ«omau.tam.apanudantu.yo.asmÃn.dve«Âi.yam.ca.vayam.dvi«mo.vÃjasya.enam.prasavena.apohÃmi.iti.nÅcÃ.savyena.upabh­tam.pratÅcÅm / ÁÁS_4.9.6: yathÃ.devatam.anyatra / ÁÁS_4.9.7: ani«Âe.g­ha.patau.gÃrhapatye.sruveïa.juhoti / ÁÁS_4.10.1a: yam.vÃm.devÃ.akalpayann.Ærjo.bhÃgam.Óata.kratÆ.|.idam.vÃm.tena.prÅïÃmi.tasya.t­mpatam.ahÃha.ahuhÆ.svÃhÃ.|.gandharvÃbhyÃm.nÃrÅ«.ÂÃbhyÃm.ahÃha.ahuhÆbhyÃm.svÃhà / ÁÁS_4.10.1b: agne.p­thivyÃ.adhipate.vÃyo.antarik«asya.adhipate.savita÷.prasavÃnÃm.adhipate.sÆrya.nak«atrÃïÃm.adhipate.soma.o«adhÅnÃm.adhipate.tva«Âa÷.samidhÃm.rÆpÃïÃm.adhipate.mitra.satyÃnÃm.adhipate.varuïa.dharmÃïÃm.adhipate.indra.jye«ÂÃnÃm.adhipate.prajÃpate.prajÃnÃm.adhipate.devÃ.deve«u.parÃkramadhvam / ÁÁS_4.10.2: prathamÃ.dvitÅye«u.parÃkramadhvam.ity.evam.eka.uttaram.aikÃdaÓabhya÷ / ÁÁS_4.10.3: viÓve.devÃs.trayas.triæÓÃs.trir.ekÃdaÓina.uttara.uttara.vartmÃna.uttara.satvÃno.viÓve.vaiÓvÃnara.viÓve.viÓva.mahasa.iha.mÃ.avata.asmin.brahmaïy.asmin.k«atre.asmin.karmaïy.asyÃm.ÃÓi«y.asyÃm.prati«ÂhÃyÃm.asyÃm.deva.hÆtyÃm.ayam.me.kÃma÷.sam­dhyatÃm.svÃhÃ.iti.yat.kÃmo.bhavati / ÁÁS_4.10.4: prajÃpata.iti.caturthÅ / ÁÁS_4.11.1: Ã.pyÃyatÃm.dhruvÃ.havi«Ã.gh­tena.yaj¤am.yaj¤am.prati.devayya¬bhyo.|.sÆryÃyÃ.Ædho.adityÃ.upastha.uru.dhÃrÃ.p­thivÅ.yaj¤e.asmin.|.ity.ÃpyÃyati.dhruvÃm / ÁÁS_4.11.2: sami«Âa.yajur.hÆyamÃnam.anvÃrabhate / ÁÁS_4.11.3: sadasi.san.me.bhÆyÃ÷.sarvam.asi.sarvam.me.bhÆyÃ÷.pÆrïam.asi.pÆrïam.me.bhÆyÃ.ak«itir.asi.mÃ.me.k«e«ÂhÃ.amutrÃ.amu«miæl.loka.iha.ca.iti.pÆrïa.pÃtram.abhim­Óya.diÓo.vyuduk«ati / ÁÁS_4.11.4: prÃcyÃ.diÓÃ.saha.devÃ.­tvijo.mÃrjayantÃm.|.dak«iïÃ.diÓÃ.saha.mÃsÃ÷.pitaro.mÃrjayantÃm.|.prÃcyÃ.diÓÃ.saha.g­hÃ÷.paÓavo.mÃrjayantÃm.|.ÆrdhvayÃ.diÓÃ.saha.yaj¤a÷.saævatsaro.yaj¤a.patir.mÃrjayantÃm.iti / ÁÁS_4.11.5: sak­t.sak­n.mantreïa.dvir.dvis.tÆ«ïÅm / ÁÁS_4.11.6a: Ãpo.hi.«ÂhÅyÃbhis.tis­bhir.abhim­Óya.|.acchÃyam.vo.yayor.ojasÃ.iti.prÃcÅr.ninÅya.udÅcÅr.và / ÁÁS_4.11.6b: samudram.va÷.pra.hiïomi.svÃm.yonim.abhi.gacchata.|.ari«ÂÃ.asmÃkam.vÅrÃ.mÃ.parÃ.seci.no.dhanam.|.ity.abhimantrya / ÁÁS_4.11.6c: Óam.no.devÅyÃbhiÓ.catas­bhir.uro.abhim­Óya.|.sam.indra.ïa÷.sam.varcasÃ.payasÃ.sam.tanÆbhir.aganmahi.manasÃ.sam.Óivena.|.tva«ÂÃ.sudatro.vi.dadhÃtu.rÃya.iti.prÃïÃn.|.anu.no.mÃr«Âu.tanvo.yad.vili«Âam.|.iti.mukham.vim­jya.|.vi«ïu.kramÃn.kramate / ÁÁS_4.12.1: dak«iïÃd.vede÷.Óroïi.deÓÃd.ÃhavanÅyÃt / ÁÁS_4.12.2: divi.vi«ïur.vyakraæsta.jÃgatena.chandasÃ.tam.aham.anu.vyakraæsi.tato.nirbhakta÷.sa.yo.asmÃn.dve«Âi.yam.ca.vayam.dvi«ma.ity.abhyuddh­tya.dak«iïam.pÃdam.hÅnataram.savyam / ÁÁS_4.12.3: antarik«e.vi«ïur.vyakraæsta.trai«Âubhena.chandasÃ.iti.dvitÅyam / ÁÁS_4.12.4: p­thivyÃm.vi«ïur.vyakraæsta.gÃyatreïa.chandasÃ.iti.t­tÅyam / ÁÁS_4.12.5: dik«u.vi«ïur.vyakraæsta.anu«Âubhena.chandasÃ.iti.tiryag.vikrÃmati / ÁÁS_4.12.6: samÃna.udarka÷ / ÁÁS_4.12.7: aganma.svar.iti.prÃn.Åk«ate / ÁÁS_4.12.8: sam.jyoti«Ã.abhÆma.ity.ÃhavanÅyam / ÁÁS_4.12.9: sam.aham.prajayÃ.sam.mayÃ.prajÃ.sam.aham.rÃyas.po«eïa.sam.mayÃ.rÃyas.po«o.vasur.yaj¤o.vasÅyÃn.bhÆyÃsam.iti.prÃn.eva / ÁÁS_4.12.10a: svayambhÆr.asi.Óre«Âho.raÓmir.ÃyurdÃ.asya.Ãyur.me.dehi.varcodÃ.asi.varco.me.dehi.tanÆpÃ.asi.tanvam.me.pÃhi.idam.aham.Ãbhyo.digbhyo.asyai.divo.asmÃd.antarik«Ãd.asmÃd.anna.adyÃd.asyai.prati«ÂhÃyai.dvi«antam.bhrÃt­vyam.nirbhajÃmi.nirbhakto.dvi«an.bhrÃt­vya.ity.Ãdityam.upasthÃya / ÁÁS_4.12.10b: aindrÅm.Ãv­tam.Ãvarta.Ãdityasya.Ãv­tam.anvÃvarta.iti.dak«iïam.bÃhum.anvÃv­tya.|.savya.Ãv­d.etya.gÃrhapatyam.|.agne.g­hapate.sag­hapatir.aham.tvayÃ.agne.g­ha.patinÃ.bhÆyÃsam.sug­hapatis.tvam.mayÃ.agne.g­hapatinÃ.bhÆyÃ÷ / ÁÁS_4.12.10c: asthÆri.no.gÃrhapatyÃni.santu.|.Óatam.himÃ.mahyam.amu«yÃd.iti.putra.nÃmÃny.abhivyÃh­tya.|.bhÆr.bhuva÷.sva÷.sam.mÃ.kÃmena.gamaya.ity.asya.aÇgÃram.upasp­Óya / ÁÁS_4.12.10d: yaj¤o.babhÆva.sa.Ã.babhÆva.sa.pra.jaj¤e.sa.u.vÃv­dhe.puna÷.|.sa.devÃnÃm.adhipatir.babhÆva.so.asmÃn.adhipatÅn.k­ïotu.|.iti.japitvà / ÁÁS_4.12.10e: tathÃ.eva.Ãcamya.|.agne.vratapate.vratam.acÃri«am.tad.aÓakam.tena.arÃtsam.ya.eva.asmi.so.asmi.ity.ÃhavanÅye.samidham.ÃdhÃya.|.vis­jya.vÃcam / ÁÁS_4.13.1a: yo.no.dÆre.dve«Âi.yo.no.anti.samÃno.ni«Âyo.araïaÓcid.agne.|.idhmasya.iva.prakhyÃyato.mÃ.tasya.ucche«i.kiæcana.|.ity.ÃhavanÅyasya.vik«ÃmÃïy.upasamasya / ÁÁS_4.13.1b: gomÃn.agna.iti.t­cam.japati / ÁÁS_4.13.1c: ud.vayam.tac.cak«u÷.saæd­Óas.te.mÃ.chitsi.yat.te.tapas.tasmai.te.mÃ.v­k«i.ity.Ãdityam.upasthÃya.|.tathÃ.eva.Ãv­tya.|.savya.Ãv­d.upaviÓya / ÁÁS_4.13.1d: idam.havi÷.prajananam.me.astu.daÓa.vÅram.sarva.gaïam.svastaye.|.Ãtmasani.prajÃsany.abhayasani.paÓusani.lokasani.|.agni÷.prajÃm.bahulÃm.me.karotv.annam.payo.reto.asmÃsu.dhatta.|.iti.payo.bhak«am.prajÃti.kÃma÷ / ÁÁS_4.13.2: dadhikrÃvïo.akÃri«am.iti.vÃ.sambubhÆ«an.dadhi.bhak«am / ÁÁS_4.13.3: sam.yaj¤a.patir.ÃÓi«Ã.iti.yajamÃna.bhÃgam.prÃÓnÃti / ÁÁS_4.13.4: sami«Âa.yaju«Ã.saha.pravasati.juhoti / ÁÁS_4.14.1: jÅvata÷.karmÃïi / ÁÁS_4.14.2: visamÃpte.ced.abhipreyÃn.maraïa.antam.ekÃhe«u.na.asti.tasya.samÃpanam / ÁÁS_4.14.3: ÃhavanÅye.sarvÃïi.havÅæ«y.anuprah­tya / ÁÁS_4.14.4: saæhÃrya.roma.nakhÃni.pretasya / ÁÁS_4.14.5: Ãplutya.alam.k­tya / ÁÁS_4.14.6: dak«iïasyÃm.diÓi.dak«iïÃ.pravaïe.deÓe.dak«iïa.prÃk.pravaïe.(.prÃk.pravaïena.).và / ÁÁS_4.14.7: apeta.vÅta.iti.palÃÓa.ÓÃkhayÃ.vim­jya / ÁÁS_4.14.8: sphyena.unm­jya.abhyuk«ya / ÁÁS_4.14.9: prÃg.dak«iïÃcÅm.citim.k­tvà / ÁÁS_4.14.10: purastÃd.ÃhavanÅyam.paÓcÃn.nidhÃya.gÃrhapatyam.dak«iïato.dak«iïa.agnim / ÁÁS_4.14.11: antareïa.gÃrhapatyam.dak«iïa.agnim.ca.h­tvà / ÁÁS_4.14.12: uttÃnam.citau.nipÃtya / ÁÁS_4.14.13: dak«iïata÷.paÓcÃd.vÃ.gÃm.anustaraïÅm.ajÃm.vÃ.rohiïÅm.dak«iïÃ.mukhÅm.probhya / ÁÁS_4.14.14: jÅvantyÃ÷.saæj¤aptÃyÃ.vÃ.v­kkau.p­«Âhata.uddh­tya / ÁÁS_4.14.15: anvÃhÃrya.pacane.kava.u«ïau.k­tvÃ.ati.drava.ity.­gbhyÃm.pÃïyor.ÃdhÃya / ÁÁS_4.14.16: prÃïa.Ãyatane«u.hiraïya.ÓakalÃn.k­tvà / ÁÁS_4.14.17: agner.varma.iti.vapayÃ.mukham.pracchÃdya / ÁÁS_4.14.18: dak«iïe.pÃïau.juhÆm / ÁÁS_4.14.19: upabh­tam.savye / ÁÁS_4.14.20: dhruvÃm.urasi / ÁÁS_4.14.21: agnihotra.havaïÅm.kaïÂhe / ÁÁS_4.14.22: sruvau.nÃsikayo÷ / ÁÁS_4.14.23: prÃÓitra.haraïam.dak«iïe.karïe / ÁÁS_4.14.24: praïÅtÃ.praïayanam.savye / ÁÁS_4.14.25: Óirasi.kapÃlÃni / ÁÁS_4.14.26: apsu.grÃvÃïa÷ / ÁÁS_4.14.27: udare.samavattadhÃnÅm / ÁÁS_4.14.28: pÃrÓvayo÷.pÃtryau / ÁÁS_4.14.29: sphyam.dak«iïe.pÃrÓve / ÁÁS_4.14.30: k­«ïa.ajinam.savye / ÁÁS_4.14.31: upasthe.araïÅ / ÁÁS_4.14.32: Ærvor.a«ÂhÅvatoÓ.ca.ulÆkhala.musale / ÁÁS_4.14.33: pÃdayo÷.ÓÆrpa.ÓakaÂe / ÁÁS_4.14.34: patto.agnihotrapÃ.trÃïi / ÁÁS_4.14.35: tÃni.gh­tena.p­«ad.Ãjyena.ca.pÆrayitvà / ÁÁS_4.14.36: ayam.vai.tvat.tvam.asmÃd.ayam.te.yonis.tvam.asya.yoni÷.|.jÃta.vedo.vahasva.enam.suk­tÃm.yatra.loka÷.|.ayam.vai.tvÃm.ajanayad.ayam.tvad.adhijÃyatÃm.asau.svÃhÃ.ity.upohanty.agnibhi÷ / ÁÁS_4.15.1: mÃ.enam.agna.iti.sampradÅpte.daÓa.japitvÃ.savya.Ãv­to.anavek«amÃïÃ÷.prÃg.uda¤ca÷.prakÃmanti / ÁÁS_4.15.2: m­tyo÷.padam.ity.anumantrayate.dvÃbhyÃm / ÁÁS_4.15.3: Ãpo.hi.«ÂhÃ.sanÃ.ca.soma.ity.udakam.sp­Óanti.sÆktÃbhyÃm.anaman.nimajjanto.asaædhÃvamÃnÃ÷ / ÁÁS_4.15.4: asÃv.etat.ta.ity.ekam.udaka.a¤jalim.pradÃya.|.Ãpo.asmÃn.ity.utkramya.|.ahatam.vÃsa÷.paridhÃya.|.tac.cak«ur.ity.Ãdityam.upasthÃya.|.kani«Âha.pÆrvÃ÷.pratyÃyanti / ÁÁS_4.15.5: uda.pÃtre.dÆrvÃ.yava.sar«apÃïy.opya.Ãrdre.gomaye.nidhÃya.aÓmanvatÅ.ity.abhyaktam.aÓmÃnam.agnim.uda.pÃtram.ca.samm­Óanti / ÁÁS_4.15.6: adha÷.ÓayyÃ.havi«ya.bhak«atÃ.pratyÆhanam.ca.karmaïÃm.vaitÃna.varjam.eka.rÃtram.trirÃtram.nava.rÃtram.vÃ.avÃ.saæcayanÃd.vratÃni / ÁÁS_4.15.7: na.agha.ahÃni.vardhayeyur.iti.ha.sma.Ãha.kau«Åtaki÷ / ÁÁS_4.15.8a: apara.pak«e.saæcityÃ.ayujÃsu.rÃtri«u.|.yam.tvam.agna.iti.dvÃbhyÃm.sak«Åreïa.udakena.asthÅni.nirvÃpya.|.purÃïe.kumbhe.ÓarÅrÃïy.opya / ÁÁS_4.15.8: ut.te.stabhnÃmi.iti.lo«Âena.apidhÃya.|.uc.chva¤casva.iti.khÃte.nikhÃya.|.uc.chva¤camÃnÃ.iti.parimite.avadhÃya.|.araïye.nikhananti / ÁÁS_4.15.9: ÓarÅre«v.ad­ÓyamÃne«u.trÅïi.«a«Âi.ÓatÃni.palÃÓa.v­ntÃni / ÁÁS_4.15.10: te«Ãm.ÃvÃpa.sthÃnam / ÁÁS_4.15.11: catvÃriæÓat.Óirasi / ÁÁS_4.15.12: grÅvÃyÃm.daÓa / ÁÁS_4.15.13: asma.anvaæsayor.bÃhvo÷.Óatam / ÁÁS_4.15.14: urasi.triæÓat / ÁÁS_4.15.15: jaÂhare.viæÓati÷ / ÁÁS_4.15.16: «a¬.v­«aïayo÷ / ÁÁS_4.15.17: ÓiÓne.catvÃri / ÁÁS_4.15.18: Ærvo÷.Óatam / ÁÁS_4.15.19: triæÓaj.jÃnu.jaÇgha.a«ÂhÅvato÷ / ÁÁS_4.15.20: pÃda.aÇgulÅ«u.viæÓati÷ / ÁÁS_4.15.21: evam.trÅïi.«a«Âi.ÓatÃni.bhavanti / ÁÁS_4.15.22: puru«a.Ãk­tim.k­tvÃ.ÆrïÃ.sÆtrai÷.parive«Âya.yava.cÆrïai÷.pralipya.sarpi«Ã.abhyajya.agnibhi÷.saækurvanti / ÁÁS_4.15.23: icchan.patnÅm.pÆrva.mÃriïÅm.agnibhi÷.saæsk­tya.sÃætapanena.vÃ.anyÃm.ÃnÅya.tata÷.punar.ÃdadhÅta / ÁÁS_4.16.1: vrata.apavarge.paridhi.karma / ÁÁS_4.16.2: Ãna¬uham.rohitam.carma.udag.grÅvam.prÃg.grÅvam.vÃ.uttara.loma.paÓcÃd.agner.upastÅrya.upaviÓanti.kuÓÃn.vÃ.evam.agrÃn / ÁÁS_4.16.3: antareïa.agnim.ca.etÃæÓ.ca.abhyaktm.aÓmÃnam.nidhÃya.|.ÓamyÃ÷.paridhÅn.k­tvÃ.|.ÓamÅmayam.idhmam.palÃÓam.vÃ.|.vÃraïena.sruveïa.kÃæsyena.vÃ.juhoti / ÁÁS_4.16.4: upastha.k­ta÷.samanvÃrabdhe«u / ÁÁS_4.16.5: imam.jÅvebhya÷.|.paraitu.m­tyur.am­tam.ma.Ã.gÃd.vaivasvato.no.abhayam.k­ïotu.|.parïam.vanaspater.iva.abhi.na÷.ÓÅyatÃm.rayi÷.|.sacatÃm.na.ÓacÅ.pati÷.|.yÃÓ.ca.aruïe.daÓa.anvÃdhÃna.iti / ÁÁS_4.16.6: dvÃdaÓa.hutvà / ÁÁS_4.16.6: yathÃ.ahÃni.iti.dak«iïam.anvaæsam.dvÃbhyÃm.samÅk«ya.|.a¤janam.sarpi«Ã.samninÅya.|.kuÓai÷.strÅïÃm.ak«Åïy.anaktÅm.Ã.nÃrÅr.iti.|.sak­t.sak­n.mantreïa.dvir.dvis.tÆ«ïÅm / ÁÁS_4.16.7: utti«Âha.brahmaïaspata.iti.dvÃbhyÃm.brÃhmaïasya.dak«iïam.bÃhum.anvÃrabdhÃn.utti«Âhato.anumantrayate / ÁÁS_4.16.8: ana¬uho.vÃ.puccham / ÁÁS_4.16.9: ana¬vÃn.ahatam.vÃsa÷.kÃæsyaÓ.ca.dak«iïà / ÁÁS_4.16.10: dak«iïato.vittam.ni.vartadhvam.iti.sÆktena.pratyenÃ÷.pradak«iïam.tri÷.paryeti / ÁÁS_4.16.11: pratyenasi.paridhi.karma / ÁÁS_4.17.1: rudram.gavÃ.yajate.svastyayanÃya / ÁÁS_4.17.2: ÓÆla.gava.ity.Ãcak«ate / ÁÁS_4.17.3: Óuddha.pak«e.upo«ya.pu«ye.nak«atre.prÃg.udÅcyÃm.di«i / ÁÁS_4.17.4: agim.mathitvÃ.präcam.praïÅya / ÁÁS_4.17.5: purastÃt.palÃÓa.ÓÃkhÃm.sapalÃÓÃm.nikhÃya / ÁÁS_4.17.6: tasyÃ.uttarata÷.paÓum.upasthÃpya / ÁÁS_4.17.7: rudrÃya.tvÃ.ju«Âam.upÃkaromi / ÁÁS_4.17.8: rudrÃya.tvÃ.ju«Âam.prok«Ãmi / ÁÁS_4.17.9: rudrÃya.tvÃ.ju«Âam.niyunajmi.iti / ÁÁS_4.17.10: paryagnik­tam.uda¤cam.nayanti / ÁÁS_4.17.11: tam.saæj¤apayanti.prÃk.Óirasam.udak.pÃdam.pratyak.Óirasam.vÃ.udak.pÃdam.aravamÃïam / ÁÁS_4.17.12: yat.paÓur.mÃyum.ak­ta.uro.vÃ.padbhir.Ã.hate.|.agnir.mÃ.tasmÃd.enaso.jÃta.vedÃ÷.pra.mu¤catu.|.svÃhÃ.iti.ravamÃïe.juhoti / ÁÁS_4.17.13: vapÃm.uddh­tya.prak«Ãlya.pÆrve.agnau.ÓrapayitvÃ.abhighÃrya.udvÃsya.Óivam.Óivam.iti.tri÷.paryuk«ya.Ãjya.ÃhutÅr.juhoti / ÁÁS_4.18.1: yÃ.tiraÓcÅ.na.padyate.aham.vidharaïÅ.iti.|.tÃm.gh­tasya.dhÃrayÃ.yuje.samardhamÅm.aham.|.svÃhà / ÁÁS_4.18.2: yasya.idam.sarvam.tam.imam.havÃmahe.|.sa.me.kÃmÃn.kÃma.pati÷.pra.yacchatu.|.svÃhÃ.iti.dvitÅyÃm / ÁÁS_4.18.3: agne.p­thivyÃ.adhipata.iti.t­tÅyÃm / ÁÁS_4.18.4: prajÃpata.iti.caturthÅm / ÁÁS_4.18.5a: trÅïi.palÃÓa.palÃÓÃni.madhyamÃni.saæt­¬ya.upastÅrya.|.vapÃm.avadhÃya.abhighÃrya.|.yÃvatÃm.aham.ÅÓe.yÃvanto.me.amÃtyÃ÷.|.tebhyas.tvÃ.deva.vande.tebhyo.no.deva.m­Êa / ÁÁS_4.18.5: veda.te.pitaram.veda.mÃtaram.dyaus.te.pitÃ.p­thivÅ.mÃtÃ.|.tasmai.te.deva.bhavÃya.ÓarvÃya.paÓu.pataya.ugrÃya.devÃya.mahate.devÃya.rudrÃya.ÅÓÃnÃya.aÓanaye.svÃhÃ.iti.vapÃm.hutvÃ.|.anupraharati.palÃÓÃni / ÁÁS_4.18.6: vapÃ.Órapaïyau.ca / ÁÁS_4.18.7: darÓÃya.te.pratidarÓÃya.svÃhÃ.ity.uttarÃm.Ãjya.Ãhutim.hutvÃ.tathÃ.eva.paryuk«ati / ÁÁS_4.18.8: paÓcime.agnau.sthÃlÅ.pÃkam.Órapayati / ÁÁS_4.18.9: uttarato.avadÃnÃni / ÁÁS_4.18.10: sthÃlÅ.pÃkam.yÆ«am.mÃæsam.Ãjyam.iti.samninÅya.Óamyo÷.Óamyor.iti.tri÷.paryuk«ya.juhoti / ÁÁS_4.19.1: bhavÃya.svÃhÃ.ÓarvÃya.svÃhÃ.rudrÃya.svÃhÃ.ÅÓÃnÃya.svÃhÃ.agnaye.svi«Âak­te.svÃhÃ.iti / ÁÁS_4.19.2: tathaiva.paryuk«ya / ÁÁS_4.19.3: tÃny.eva.samninÅya / ÁÁS_4.19.4: agnau.paÓcime / ÁÁS_4.19.5: bhavÃnyai.svÃhÃ.ÓarvÃïyai.svÃhÃ.rudrÃïyai.svÃhÃ.ÅÓÃnÃnyai.svÃhÃ.agnÃyyai.svÃhÃ.iti / ÁÁS_4.19.6: samÃnam.paryuk«aïam / ÁÁS_4.19.7: «aÊÃ.vikartanÃt.palÃÓÃni.prÃg.uda¤ci.nidhÃya.|.te«u.lohita.miÓram.Ævadhyam.avadhÃya.|.rudra.senÃbhyo.anudiÓati / ÁÁS_4.19.8: Ãgho«iïya÷.pratigho«iïya÷.saæghoÓiïyo.vicinvatya÷.ÓvasanÃ÷.kravyÃda.e«a.vo.bhÃgas.tam.ju«adhvam.svÃhÃ.iti / ÁÁS_4.19.9: yajamÃnaÓ.ca.upati«Âhate / ÁÁS_4.20.1a: bhÆ.pate.bhuva.pate.bhuvana.pate.bhÆta.pate.bhÆtÃnÃm.pate.mahato.bhÆtasya.pate.m­Êa.no.dvipade.ca.catu«pade.ca.paÓave.m­Êa.naÓ.ca.dvipadaÓ.ca.catu«padaÓ.ca.paÓÆn.yo.asmÃn.dve«Âi.yam.ca.vayam.dvi«mo.durÃpÆro.asi.sacchÃyo.adhinÃmena.(.abhimÃnena.) / ÁÁS_4.20.1: tasya.te.dhanur.h­dayam.mana.i«avaÓ.cak«ur.visargas.tam.tvÃ.tathÃ.veda.namas.te.astu.somas.tvÃ.avatu.mÃ.mÃ.hiæsÅ÷.|.yÃv.araïye.patayaot.v­kau.ja¤jabhatÃv.iva.|.mahÃ.devasya.putrÃbhyÃm.bhava.ÓarvÃbhyÃm.nama÷ / ÁÁS_4.20.2: kad.rudrÃya.imÃ.rudrÃyÃ.te.pitar.imÃ.rudrÃya.sthira.dhanvana.iti.ca.sÆktÃni / ÁÁS_4.20.3: varo.dak«iïà / ÁÁS_4.20.4: upÃkaraïam.prok«aïam.paryagnikraïam.ity.Ãv­ta÷.pÃÓubandhikya÷ / ÁÁS_4.20.5: palÃÓa.ÓÃkhÃ.iti.devatÃyai.vapÃm.devatÃyai.havi÷.svi«Âak­te.ca.anye«Ãm.paÓÆnÃm / ÁÁS_4.20.6: Ãgneya÷.saumyaÓ.ca.Ãjya.bhÃgau.devatÃyai.vapÃm.devatÃyai.havi÷.svi«Âak­te.ca.Ãjya.ÃhutiÓ.ca.anumataye.sthÃlÅ.pÃkÃnÃm / ÁÁS_4.21.1: «aÊ.arghyÃ.bhavanty.ÃcÃrya.­tvik.ÓvaÓuro.rÃjÃ.snÃtaka÷.priya.iti / ÁÁS_4.21.2: udan.mukha÷.prÃn.mukho.vÃ.aham.var«ma.sÃd­ÓÃnÃm.vidyutÃm.iva.sÆrya÷.|.idam.tam.adhi.ti«ÂhÃmi.yo.asmÃn.abhi.dÃsati.|.iti.kÆrcam.adhyÃste.adhiti«Âhati.và / ÁÁS_4.21.3: virÃjo.doho.asi.virÃjo.doham.aÓÅya.mayi.padyÃyai.virÃjo.doha.iti.pÃdyam.pratig­hya / ÁÁS_4.21.4: arghyam.ity.ukto.apa÷.pratig­hya / ÁÁS_4.21.5: ÃcamanÅyam.ity.ukta.Ãpo.hi.«ÂhÅyÃbhis.tis­bhir.eka.ekayÃ.Ãcamya / ÁÁS_4.21.6: madhu.parka.ity.ukto.yathÃ.prÃÓitram.tathÃ.pratÅk«ya / ÁÁS_4.21.7: tathÃ.pratig­hïÃti.|.yaÓase.brahma.varcasÃya.iti.vikÃra÷ / ÁÁS_4.21.8: pratig­hya.savye.pÃïau.k­tvÃ.aÇgu«Âhena.upakani«ÂhikayÃ.ca.pÆrva.ardhÃd.upahatya.pÆrva.ardhe.kÃæsyasya.nilimpati.vasavas.tvÃ.agni.rÃjÃno.bhak«ayantv.iti / ÁÁS_4.21.9: pitaras.tvÃ.yama.rÃjÃno.bhak«ayantv.iti.dak«iïa.ardhÃd.dak«iïa.ardhe / ÁÁS_4.21.10: ÃdityÃs.tvÃ.varuïa.rÃjÃno.bhak«ayantv.iti.parÓa.ardhÃt.paÓca.ardhena / ÁÁS_4.21.11: rudrÃs.tvÃ.indra.rÃjÃno.bhak«ayantv.ity.uttara.ardhÃd.uttara.ardhe / ÁÁS_4.21.12: viÓve.tvÃ.devÃ÷.prajÃpati.rÃjÃno.bhak«ayantv.iti.mÃdhyÃd.Ærdhvam / ÁÁS_4.21.13: sak­t.sak­n.mantreïa.dvir.dvis.tÆ«ïÅm / ÁÁS_4.21.14: mahÃ.vyÃh­tibhis.tis­bhir.eka.ekayÃ.prÃÓya / ÁÁS_4.21.15: anupÃya.caturtham / ÁÁS_4.21.16: brÃhmaïÃya.ucchi«Âa.dÃnam / ÁÁS_4.21.17: sarva.pÃnam.và / ÁÁS_4.21.18: apo.avÃbhyavaharaïam / ÁÁS_4.21.19: Óam.no.devÅyÃbhiÓ.catas­bhir.uro.abhim­Óya / ÁÁS_4.21.20: samÃnam.prÃïa.sammarÓanam / ÁÁS_4.21.21: mukha.vimÃrjanam.ca / ÁÁS_4.21.22: Ã.go÷.pravadanÃt.tÆ«ïÅm / ÁÁS_4.21.23: gaur.ity.ukta.om.kuruta / ÁÁS_4.21.24: mÃtÃ.rudrÃïÃm.iti.japitvÃ.uts­jata.t­ïÃny.attv.iti.và / ÁÁS_4.21.25: kÆrca÷.pÃdyam.arghyam.ÃcamanÅyam.madhu.parko.gaur.iti.vedayeta.vedayeta / ÁÁS_5.1.1: Ãr«eyÃn.yÆno.anÆcÃnÃn.­tvijo.v­ïÅte.somena.yak«yamÃïa÷ / ÁÁS_5.1.2: catura÷.sarvÃn.và / ÁÁS_5.1.3: candramÃ.me.daivo.brahmÃ.ity.upÃæÓu.tvam.mÃnu«a.ity.uccai÷ / ÁÁS_5.1.4: evam.sarvÃn / ÁÁS_5.1.5: Ãdityo.me.daiva.udgÃtÃ.tvam.mÃnu«a÷ / ÁÁS_5.1.6: agnir.me.daivo.hotÃ.tvam.mÃnu«a÷ / ÁÁS_5.1.7: vÃyur.me.daivo.adhvaryus.tvam.mÃnu«a÷ / ÁÁS_5.1.8: prajÃpatir.me.daiva÷.sadasyas.tvam.mÃnu«a÷ / ÁÁS_5.1.9: ­tavo.me.daivyÃ.hotrÃÓaæsino.yÆyam.mÃnu«Ã÷ / ÁÁS_5.1.10: bhargam.me.voco.bhadram.me.voco.bhÆtim.me.voca÷.Óriyam.me.voco.yaÓo.me.voco.mayi.bhargo.mayi.bhadram.mayi.bhÆtir.mayi.ÓrÅr.mayi.yaÓa.iti.v­to.japitvÃ.kaccin.na.ahÅna.anudeÓya.nyasta.Ãrtvijya.nÅta.dak«iïÃnÃm.anyatama.iti.p­«ÂvÃ.pratig­hïoto.(.pratig­hïÃti.?).pratyÃca«Âe.và / ÁÁS_5.2.1: prÃcÅna.pravaïam.deva.yajanam / ÁÁS_5.2.2: prÃg.udak.pravaïam.yaj¤a.kÃmasya / ÁÁS_5.2.3: anubruvan.yatra.hotÃ.ÃhavanÅyam.Ãdityam.apaÓ.ca.paÓyet.tad.brahma.varcasa.kÃmasya / ÁÁS_5.2.4: Óuddha.pak«e.dÅk«Ã.puïye.nak«atre.samÃpanam.ca / ÁÁS_5.3.1: apara.ahïe.dÅk«aïÅya.agnÃ.vai«ïavÅ.i«Âi÷ / ÁÁS_5.3.2: paurïamÃsÅ.vikÃra÷ / ÁÁS_5.3.3: pa¤cadaÓa.sÃmidhenÅkà / ÁÁS_5.3.4: upÃæÓu.havi÷ / ÁÁS_5.3.5: virÃjau.svi«Âak­ta÷ / ÁÁS_5.3.6: nitye.và / ÁÁS_5.3.7: upahÆto.ayam.yajamÃno.asya.yaj¤asya.Ãgura.ud­cam.aÓÅya.ity.ÃÓÃste.ayam.yajamÃno.asya.yaj¤asya.Ãgura.ud­cam.aÓÅya.ity.ÃÓÃsta.ity.ÃÓi«Ãm.sthÃna.iÊÃyÃm.sÆkta.vÃke.ca.prÃk.tÃrtÅya.savanikyÃ÷.puroÊÃÓa.iÊÃyÃ÷ / ÁÁS_5.3.8: na.sÆkta.vÃke.yajamÃnasya.nÃma.g­hïÃti.prÃk.savanÅyÃt / ÁÁS_5.3.9: patnÅ.samyÃja.antÃ.ca / ÁÁS_5.4.1: adhvayurm.anvÃrabhya.udagrabhaïÃni.juhvatam.yajamÃnam.mano.me.manasÃ.dÅk«atÃm.vÃn.me.vÃcÃ.dÅk«atÃm.prÃïo.me.prÃïena.dÅk«atÃm.cak«ur.me.cak«u«Ã.dÅk«atÃm.Órotram.me.Órotreïa.dÅk«atÃm.iti / ÁÁS_5.4.2: ÃhutÅr.vÃ.juhuyÃt / ÁÁS_5.4.3: eka.dÅk«e.ca.upasthÃnam / ÁÁS_5.4.4: mano.dÅk«Ãm.upaimi.ity.ÃhavanÅyam / ÁÁS_5.4.5: vÃcam.dÅk«Ãm.upaimi.iti.gÃrhapatyam / ÁÁS_5.4.6: prÃïam.dÅk«Ãm.upaimi.iti.dak«iïa.agnim / ÁÁS_5.4.7: aparimitÃ.dÅk«Ãs.tÃsÃm.apavarge.prÃyaïÅyÃ.i«Âi÷ / ÁÁS_5.5.1: pathyÃm.svastim.agnim.somam.savitÃram.ca.Ãjyena.aditim.caruïà / ÁÁS_5.5.2: svasti.na÷.pathyÃsu.svastir.iddhi.|.agne.naya.agne.tvam.pÃraya.|.tvam.soma.pra.cikito.yÃ.te.dhÃmÃni.havi«Ã.|.tat.savitur.vareïyam.ya.imÃ.viÓvÃ.jÃtÃni.|.sutrÃmÃïam.mahÅm.Æ.«u / ÁÁS_5.5.3: pa¤cadaÓa.sÃmidhenÅkà / ÁÁS_5.5.4: upÃæÓu.havi÷ / ÁÁS_5.5.5: na.Ãjya.bhÃgau.bhavata÷ / ÁÁS_5.5.6: tvÃm.citra.Óravastama.yad.vÃhi«Âham.iti.svi«Âak­ta÷ / ÁÁS_5.5.7: Óamyv.antÃ.ca / ÁÁS_5.6.1: krÅtvÃ.rÃjÃnam.ÃdhÃya.ÓakaÂe.somÃya.paryuhyamÃïÃya.ity.ukta÷ / ÁÁS_5.6.2: bhadrÃd.abhi.Óreya÷.prehi.b­haspati÷.pura.etÃ.te.astu.|.atha.Åm.avasya.vara.Ã.p­thivyÃ.Ãre.ÓatrÆn.k­ïuhi.sarva.vÅra÷.|.ity.antareïa.vartmanÅ.ti«Âhann.anÆcya / ÁÁS_5.6.3: imÃm.dhiyam.Óik«amÃïasya.vane«u.vyantarik«am.soma.yÃsta.iti.catasro.anusamyann.antareïa.vartmanÅ / ÁÁS_5.6.4: ÓÃlÃm.agreïa.ÓakaÂam.avasthÃpya.prapÃdayanti.rÃjÃnam / ÁÁS_5.6.5: yena.vrajeyus.tena.anusamiyÃt / ÁÁS_5.6.6: yÃ.te.dhÃmÃni.havi«Ã.ity.anuprapadya / ÁÁS_5.6.7: agreïa.ÃhavanÅyam.dak«iïÃ.ti«Âhann.Ãgan.deva.iti.paridhÃya / ÁÁS_5.6.8: upasp­Óya.uts­jyate / ÁÁS_5.6.9: madantÅbhir.udaka.artho.ata.Ærdhvam.ÃgnÅ«oma.praïayanÃt / ÁÁS_5.7.1: ÃtithyÃ.vai«ïavÅ.i«Âi÷ / ÁÁS_5.7.2: paurïamÃsÅ.vikÃra÷ / ÁÁS_5.7.3: vi«ïor.nu.kam.pra.tad.vi«ïu÷ / ÁÁS_5.7.4: hotÃram.citra.ratham.yas.tvÃ.svaÓva.iti.svi«Âak­ta÷ / ÁÁS_5.7.5: agi.manthanÅyÃÓ.ca.Ãsanne.havi«i / ÁÁS_5.7.6: upÃæÓu.havi÷ / ÁÁS_5.7.7: iÊÃ.antà / ÁÁS_5.8.1: upasp­Óya.sarve / ÁÁS_5.8.2: anÃdh­«Âam.asy.anÃdh­«yam.devÃnÃm.ojo.anabhiÓasty.abhiÓastipÃ÷.|.anabhiÓastenyam.a¤jasÃ.satyam.upage«am.suvite.mÃ.dhÃ.iti.sahiraïyam.dhrauvam.Ãjyam.pÃtrÅstham.barhi«y.Ãsannam.tÃnÆnaptram.samavam­Óya / ÁÁS_5.8.3a: upasp­Óya.agreïa.ÃhavanÅyam.parÅtya.aæÓÆn.upasp­Óanto.rÃjÃnam.ÃpyÃyayante / ÁÁS_5.8.3b: aæÓur.aæÓu«.Âe.deva.soma.Ã.pyÃyatÃm.indrÃya.eka.dhanavide.|.Ã.tubhyam.indra÷.pyÃyatÃm.Ã.tvam.indrÃya.pyÃyasva.|.Ã.pyÃyaya.asmÃn.sakhÅn.sanyÃ.medhayÃ.svasti.te.|.deva.soma.sutyÃm.ud­cam.aÓÅya.iti / ÁÁS_5.8.4: yam.ÃdityÃ.aæÓum.Ã.pyÃyayanti.yama.k«itim.ak«itaya÷.pibanti.|.tena.no.rÃjÃ.varuïo.b­haspatir.Ã.pyÃyayantu.bhuvanasya.gopÃ÷.|.ity.urÃæsy.abhim­Óya / ÁÁS_5.8.5: upasp­Óya.dak«iïa.uttÃnÃn.pÃïÅn.prastare.nidhÃya.nihnuvate.savya.uttÃnÃn.apara.ahïe.|.e«ÂÃ.rÃya÷.pre«e.bhagÃya.­tam.­ta.vÃdibhyo.namo.dyÃvÃ.p­thivÅbhyÃm.iti / ÁÁS_5.8.6: ÃpyÃyana.prabh­ty.upasady.upasadi.saæsthitÃyÃm / ÁÁS_5.9.1: apravargya÷.prathama.yaj¤a÷ / ÁÁS_5.9.2: vikalpa÷.Órotriyasya / ÁÁS_5.9.3: uttareïa.gÃrhapatyam / ÁÁS_5.9.4: mahÃ.vÅra.pÃtre«u.sÃdyamÃne«u.pÆrvayÃ.dvÃrÃ.ÓÃlÃm.prapadya.|.uttareïa.ÃhavanÅyam.kharau.pÃtrÃïi.ca.gatvÃ.|.paÓcÃd.upopaviÓya.|.hotar.abhi«Âuhi.ity.ukta÷.|.anavÃnam.eka.ekÃm.sapraïavÃm.abhi«Âauti / ÁÁS_5.9.5: brahma.jaj¤Ãnam.prathamam.purastÃd.vi.sÅmata÷.suruco.vena.Ãva÷.|.sa.budhnyÃ.upamÃ.asya.vi«ÂhÃ÷.sataÓ.ca.yonim.asataÓ.ca.vi.va÷ / ÁÁS_5.9.6: iyam.pitre.rëÂry.ety.agre.prathamÃya.janu«e.bhÆma.ne«ÂhÃ÷.|.tasmÃ.etam.surucam.hvÃramahyam.gharmam.ÓrÅïanti.prathamasya.dhÃse÷ / ÁÁS_5.9.7: abhi.tyam.devma.savitÃram.oïyo÷.kavi.kratum.|.arcÃmi.satya.savam.ratnadhÃm.abhi.priyam.matim.kavim.|.ÆrdhvÃ.yasyÃm.ati.bhÃ.adidyutat.savÅmani.|.hiraïya.pÃïir.amimÅta.sukratu÷.k­pÃ.svast­pÃ.svar.iti.và / ÁÁS_5.9.8: a¤janti.yam.iti.bile.ajyamÃne / ÁÁS_5.9.9: sam.sÅdasva.iti.sÃdyamÃne / ÁÁS_5.9.10: bhavÃ.no.agne.sumanÃs.tapo.«v.agne.yo.na÷.sanutya.ity.aÇgÃre«u.upohyamÃne«u / ÁÁS_5.9.11: k­ïu«va.pÃja.iti.pa¤ca / ÁÁS_5.9.12: pari.tvÃ.girvaïo.adhi.dvayo÷ / ÁÁS_5.9.13: Óukram.te.arhan.bibhar«i / ÁÁS_5.9.14: pataÇgam.aktam.srakve.drapsasya.iti.sÆkte / ÁÁS_5.9.15: pavitram.ta.iti.dve / ÁÁS_5.9.16: vi.yat.pavitram.dhi«aïÃ.atanvata.gharmam.Óocantam.praïave«u.vibhrata÷.|.samudre.antarÃyavo.vicak«aïam.trir.ahno.nÃma.sÆryasya.manvata / ÁÁS_5.9.17: ayam.vena.iti.sÆktam.nÃke.suparïam.ity.uddh­tya / ÁÁS_5.9.18: gaïÃnÃm.tvÃ.iti.sÆktam / ÁÁS_5.9.19: b­had.vadema.vidathe.suvÅrÃ.iti.vÅra.kÃmÃyai.vÅram.dhyÃyÃt / ÁÁS_5.9.20: kÃ.rÃdhad.iti.nava / ÁÁS_5.9.21: Ã.no.viÓvÃbhir.Ætibhir.iti.tisra÷ / ÁÁS_5.9.22: prÃtar.yÃvÃïÃ.iti.pÆrva.ahïe.sÆktam / ÁÁS_5.9.23: Ã.bhÃti.ity.apara.ahïe / ÁÁS_5.9.24: sarvam.ÅÊe.dyÃvÅyam.uts­jya.vÃcam / ÁÁS_5.9.25: uttamÃm.pariÓi«ya.rucito.gharma.ity.ukte.arÆrucad.ity.abhi«Âutya / ÁÁS_5.9.26: uttamayÃ.paridhÃya / ÁÁS_5.9.27: upasp­Óya.utthÃya.avakÃÓÃnÃm.anuvÃkena.mahÃ.vÅram.upasthÃya.upasp­Óya.upaviÓati / ÁÁS_5.10.1: upa.hvaya.iti.gavy.ÃhÆyamÃnÃyÃm / ÁÁS_5.10.2: him.k­ïvati.ity.ÃyatyÃm / ÁÁS_5.10.3: abhi.tvÃ.deva.savitar.ity.abhidhÅyamÃnÃyÃm / ÁÁS_5.10.4: samÅ.vatsam.sam.vatsa.iva.ity.upas­jyamÃnÃyÃm / ÁÁS_5.10.5: yas.te.stana.iti.stanam.vatse.abhipadyamÃne / ÁÁS_5.10.6: gaur.amÅmed.ity.unnÅyamÃne / ÁÁS_5.10.7: namasÃ.id.upa.sÅdata.saæjÃnÃnÃ.ity.upasÅdati / ÁÁS_5.10.8: dohena.gÃm.duhanti.saptÃ.daÓabhir.Ãtmanvat.|.samiddho.agnir.aÓvinÃ.tapto.vÃm.gharma.Ã.gatam.|.duhyante.gÃvo.v­«aïa.iha.dhenavo.dasrÃ.madanti.kÃrava÷.|.tad.u.prayak«atamam.iti.duhyamÃnÃyÃm / ÁÁS_5.10.9: adhuk«ad.utti«Âha.brahmaïaspata.ity.utti«Âhati / ÁÁS_5.10.10: upa.drava.payasÃ.go.dhugo.(.godhugo.).«u.mÃ.gharma.si¤ca.paya.usriyÃyÃ÷.|.vi.nÃkam.akhyat.savitÃ.damÆnÃ.anu.dyÃvÃ.p­thivÅ.supraïÅte.|.ity.ÃhriyamÃïayo÷.payaso÷ / ÁÁS_5.10.11: Ã.sute.si¤cata.Óriyam.Ã.nÆnam.aÓvinor.­«ir.ity.ÃsicyamÃnayo÷ / ÁÁS_5.10.12: ud.u.«ya.deva÷.savitÃ.hiraïyayÃ.ity.udyamyamÃne / ÁÁS_5.10.13: karma.viparyÃse.yathÃ.karma / ÁÁS_5.10.14: praitu.brahmaïaspatir.iti.pravrajatsu / ÁÁS_5.10.15: nÃke.suparïam.ity.anusamyan / ÁÁS_5.10.16: hot­.«adana.upaviÓya / ÁÁS_5.10.17: gharmasya.yaja.ity.ukta÷ / ÁÁS_5.10.18: ubhÃ.pibatam.|.tapto.vÃm.gharmo.nak«ati.sva.hotÃ.pra.vÃm.adhvaryuÓ.carati.prayasvÃn.|.madhor.dugdhasya.aÓvinÃ.tanÃyÃ.vÅtam.pÃtma.payasa.usriyÃyÃ÷.|.iti.samastÃbhyÃm.va«aÂ.k­tya / ÁÁS_5.10.16: gharmasya.agne.vÅhi.ity.anuva«aÂ.karoti.iti.pÆrva.ahïe / ÁÁS_5.10.20: atha.apara.ahïe / ÁÁS_5.10.21: asya.pibatam.|.yad.usriyÃsv.Ãhutam.gh­tam.payo.ayam.su.vÃm.aÓvinÃ.bhÃga.Ã.gatam.|.mÃdhvÅ.dhartÃrÃ.vidathasya.satpatÅ.taptam.gharmam.pibatam.rocane.diva÷.|.iti.samastÃbhyÃm.va«aÂ.k­tya / ÁÁS_5.10.22: tathaiva.anuva«aÂ.k­tya / ÁÁS_5.10.23: svÃhÃ.k­ta÷.Óucir.deve«u.gharmo.yo.aÓvinoÓ.camaso.deva.pÃna÷.|.tam.Åm.viÓve.am­tÃso.ju«ÃïÃ.gandharvasya.pratyÃsrnÃ.rihanti.|.ity.abhi«Âutya / ÁÁS_5.10.24: sakhe.sakhÃyam.ity.Ãyati / ÁÁS_5.10.25: gardharva.itthÃ.iti.sÃdyamÃne / ÁÁS_5.10.26: tam.ghem.itthÃ.iti.prÃgÃthikÃm.Ãvartsyati / ÁÁS_5.10.27: havir.havi«ma.iti.purÃ.homÃt / ÁÁS_5.10.28: prÃïa.bhak«o.hotu÷ / ÁÁS_5.10.29: pratyak«o.yajamÃnasya / ÁÁS_5.10.30: dadhi.gharme.ca / ÁÁS_5.10.31: hutam.havir.mahdu.havir.indratame.agnÃv.aÓyÃma.te.deva.gharma.madhumato.vÃjavata÷.pitumata.iti.bhak«a.mantra÷ / ÁÁS_5.10.32: saæsÃdyamÃne«u.mahÃ.vÅra.pÃtre«u.|.Ã.yasmin.sapta.vÃsavÃ.rohanti.pÆrvyÃ.ruha÷.|.­«ir.hi.dÅrgha.Óruttama.indrasya.ghoarmo.atithi÷.|.ity.abhi«Âutya / ÁÁS_5.10.33: sÆyavasÃd.iti.paridhÃya / ÁÁS_5.10.34: upasp­Óya.uts­jyate / ÁÁS_5.10.35: sutye.vÃ.ahany.ÃgnÅdhrÅye.pravargya÷.stute.bahi«.pavamÃne.mÃdhyandine.ca / ÁÁS_5.10.36: prastare.nihnutya.upasadÃ.caranti.sapravargye.pravargyam.saæsthÃpya / ÁÁS_5.11.1: upasadyÃya.it.pÆrva.ahïe.tisra÷.sÃmidhenÅr.anavÃnam.eka.ekÃm.sapraïavÃm.tris.trir.Ãha / ÁÁS_5.11.2: imÃm.me.agne.samidham.iti.tisro.apara.ahïe / ÁÁS_5.11.3: t­tÅyena.pÆrvasyÃ.vacanena.uttarÃm.saædhÃya.avasyati / ÁÁS_5.11.4: agnim.Ãvaha.somam.Ãvaha.vi«ïum.Ãvaha.iti.praïavena.saædhÃya / ÁÁS_5.11.5: srug.ÃdÃpanena.srucÃv.ÃdÃpya / ÁÁS_5.11.6: upÃæÓu.yajati / ÁÁS_5.11.7: agnir.v­trÃïi.ya.ugra.iva.|.tvam.soma.kratubhir.a«ÃÊham.yutsu.|.ya÷.pÆrvyÃya.tam.u.stotÃra÷ / ÁÁS_5.11.8: yÃvad.Ãdi«Âam.kuryÃt / ÁÁS_5.11.9: viparyÃso.apara.ahïe.yÃjyÃ.puronuvÃkyÃnÃm / ÁÁS_5.11.10: imÃm.me.agne.samidham.iti.dvitÅye.ahani.pÆrva.ahïe.tisra÷.sÃmidhenÅ÷ / ÁÁS_5.11.11: upasadyÃya.ity.apara.ahïe / ÁÁS_5.11.12: yathÃ.prathame.tathÃ.t­tÅye / ÁÁS_5.11.13: sva.kÃlÃs.tu.vivardheran / ÁÁS_5.11.14: ahar.ahar.vÃ.viparyÃsa÷ / ÁÁS_5.11.15: upavasathe.prÃtar.ubhe.caraïe.saæsthÃpya / ÁÁS_5.12.1: agni.praïayanam.apravargye / ÁÁS_5.12.2: mahÃ.vÅra.pÃtra.udvÃsanam.sapravargye / ÁÁS_5.12.3: tatra.prastotÃ.sÃma.gÃyati / ÁÁS_5.12.4: tatra.hotur.nidhana.upÃya÷ / ÁÁS_5.12.5: vyÃkhyÃtam.agni.praïayanam / ÁÁS_5.13.1: havir.dhÃna.pravartanÃya.amantrita÷ / ÁÁS_5.13.2: dak«iïasya.havir.dhÃnasya.uttaram.vartma.uttarasya.ca.dak«iïam.antareïa.ti«Âhan.havir.dhÃnÃbhyÃm.pravartyamÃnÃbhyÃm.ity.ukta÷ / ÁÁS_5.13.3: apeto.janyam.bhayam.anya.janyam.ca.v­trahan.|.apa.cakrÃ.av­tsata.|.iti.dak«iïena.prapadena.pratya¤cam.logma.apÃsya / ÁÁS_5.13.4: pretÃm.yaj¤asya.iti.ti«Âhann.anÆcya / ÁÁS_5.13.5: dyÃvÃ.na÷.p­thivÅ.imam.tayor.id.gh­tavad.yame.iva.iti.dak«iïasya.uttaram.vartma.upaniÓrito.anusamyan / ÁÁS_5.13.6: adhi.dvayor.iti.chadi«yÃ.dhÅyamÃne / ÁÁS_5.13.7: viÓvÃ.rÆpÃïi.pratÅti.pariÓrÅyamÃïayo÷ / ÁÁS_5.13.8: Ã.vÃm.upastham.iti.nabhyasthayo÷ / ÁÁS_5.13.9: karma.viparyÃse.yathÃ.karma / ÁÁS_5.13.10: pari.tvÃ.girvaïa.iti.paridhÃya / ÁÁS_5.13.11: yatra.ti«Âhan.prathamÃm.anvavocat.tat.sthitvÃ.uts­jyate / ÁÁS_5.14.1: mite«u.yaj¤a.agÃre«v.agnÅ«omau.praïayanti / ÁÁS_5.14.2: tat.prabh­tyÃ.anubandhyÃyÃ÷.saæsthÃnÃd.antareïa.cÃtvÃla.utkarau.tÅrtham / ÁÁS_5.14.3: tena.prapadya / ÁÁS_5.14.4: uttareïa.ÃgnÅdhrÅyam.dhi«ïyam.sadaÓ.ca.gatvà / ÁÁS_5.14.5: uttareïa.adhvaryÆ.yaj¤a.pÃtrÃïi.ca.pÆrvayÃ.dvÃrÃ.ÓÃlÃm.prapadya / ÁÁS_5.14.6: ÓÃlÃ.mukhÅyasya.paÓcÃd.upaviÓya / ÁÁS_5.14.7: agnÅ«omÃbhyÃm.praïÅyamÃnÃbhyÃm.ity.ukta÷ / ÁÁS_5.14.8: sÃvÅr.hi.deva.prathamÃya.pitre.var«mÃïam.asmai.varimÃïam.asmai.|.atha.asmabhyam.savita÷.sarva.tÃtÃ.dive.diva.Ã.suvÃ.bhÆri.paÓva÷.|.ity.ÃsÅno.anÆcya / ÁÁS_5.14.9: utti«Âha.brahmaïaspate / ÁÁS_5.14.10: praitu.brahmaïaspati÷ / ÁÁS_5.14.14: hotÃ.deva.upa.tvÃ.agna.iti.t­cau / ÁÁS_5.14.14: bhÆtÃnÃm.garbham.Ãdadha.iti.garbha.kÃmÃyai.garbham.dhyÃyÃd.uttareïa.sado.anusamyan / ÁÁS_5.14.14: ÃgnÅdhrÅye.agnim.nidadhati / ÁÁS_5.14.14: agne.ju«asva.ity.Ãhutau.hÆyamÃnÃyÃm / ÁÁS_5.14.15: uttareïa.agnim.somo.jigÃti.iti.tisro.anusamyan / ÁÁS_5.14.16: upa.priyam.ity.ÃhavanÅye.huyamÃnÃyÃm / ÁÁS_5.14.17: tam.asya.rÃjÃ.iti.prapÃdyamÃne / ÁÁS_5.14.18: antaÓ.ca.prÃg.Ã.ity.anuprapadya / ÁÁS_5.14.19: dak«iïe.havir.dhÃne.rÃjani.sanna.uttarato.dak«iïÃ.ti«Âhan.Óyeno.na.yonim.gaïÃnÃm.tvÃ.astabhnÃd.dyÃm / ÁÁS_5.14.20: evÃ.vandasva.iti.paridhÃya / ÁÁS_5.14.21: savya.Ãv­dd.havir.dhÃnayo÷.pÆrvasyÃm.dvÃry.upaviÓati / ÁÁS_5.14.22: aparayÃ.dvÃrÃ.prapÃdyamÃne.anusameti.hotà / ÁÁS_5.14.23: samÃnam.anuvacanam / ÁÁS_5.14.24: dak«iïa.Ãv­d.aparayÃ.dvÃrÃ.ni«kramya.savya.Ãv­d.utttareïa.havir.dhÃne.gatvÃ.tatra.eva.upaviÓati / ÁÁS_5.15.1: agnÅ«omÅyeïa.upavasathe.paÓunÃ.yajate / ÁÁS_5.15.2: yÆpÃya.Ãjyam.ÃnÃya.ity.ukto.a¤janti.tvÃm.ity.anvÃha / ÁÁS_5.15.3: ucchrÅyamÃïÃya.ity.ukta.ucchrayasva.vanaspate.samiddhasya.ÓrayamÃïa÷.purastÃj.jÃto.jÃyata.Ærdhva.Æ.«u.ïa.Ærdhvo.na÷ / ÁÁS_5.15.4: parivÅyamÃïÃya.ity.ukto.yuvÃ.suvÃsÃ.iti.paridhÃya.ti«Âhann.anvÃha.agni.manthanÅyÃ÷ / ÁÁS_5.15.5: yaj¤ena.yaj¤am.iti.paridhÃya.sÃmidhenÅr.anvÃha / ÁÁS_5.15.6: paÓu.devatÃm.ÃvÃhya.anantaram.vanaspatim / ÁÁS_5.15.7: adhvaryÆ.samm­Óya.ti«Âhati / ÁÁS_5.15.8: mitrÃ.varuïayos.tvÃ.praÓÃsto÷.praÓi«Ã.prayacchÃmi.yaj¤asya.ari«ÂyÃ.iti.yajamÃno.maitrÃvaruïÃya.daï¬am.prayacchati / ÁÁS_5.15.9: tena.eva.mantreïa.yathÃ.artham.pratig­hya.dak«iïena.hotÃram.dak«iïa.Ãv­t.pÆrva÷.pratipadyate / ÁÁS_5.15.10: uttareïa.havir.dhÃne.dak«iïena.ÃgnÅdhrÅyam.dhi«ïyam.gatvÃ.pÆrvayÃ.dvÃrÃ.sada÷.prapadya.svasya.dhi«ïyasya.paÓcÃd.upaviÓya.ekÃdaÓa.prayÃjÃn.yajati / ÁÁS_5.16.1: prai«Ã.maitrÃvaruïasya / ÁÁS_5.16.2: saprai«e.ca.puronuvÃkhyÃ÷ / ÁÁS_5.16.3: tathÃ.anuvacananai / ÁÁS_5.16.4: prahÃïas.ti«Âhan.daï¬e.parÃkramya.samidha÷.pre«ya.ity.ukto.hotÃ.yak«ad.agnim.samidhÃ.iti.pre«yati / ÁÁS_5.16.5: Ãpriya÷.prayÃja.yÃjyÃ.yad.Ãr«eyo.yajamÃna÷ / ÁÁS_5.16.6: samiddho.adya.manu«a.iti.vÃ.sarve«Ãm / ÁÁS_5.16.7: svÃ.tu.nÃrÃÓaæsÅ.tat.prayÃjasya / ÁÁS_5.16.8: daÓabhiÓ.caritvÃ.pary.agnaya.ity.ukto.agnir.hotÃ.no.adhvara.iti.tisro.anvÃha / ÁÁS_5.16.9: upapre«ya.hotar.ity.ukto.ajaid.agnir.ity.upaprai«am.Ãha / ÁÁS_5.16.10: ukta.upaprai«e.adhrigum.hotà / ÁÁS_5.17.1: daivyÃ÷.ÓamitÃra.uta.ca.manu«yÃ.Ãrabhadhvam.upanayata.medhyÃ.dura.ÃÓÃsÃnÃ.medha.patibhyÃm.medham / ÁÁS_5.17.2: pra.asmÃ.agnim.bharata.st­ïÅta.barhir.anv.enam.mÃtÃ.manyatÃm.anu.pitÃ.anu.bhrÃtÃ.sagarbhyo.anu.sakhÃ.sayÆthya÷ / ÁÁS_5.17.3: udÅcÅnÃn.asya.pado.nidhattÃt.sÆryam.cak«ur.gamayatÃd.vÃtam.prÃïam.anvavas­jatÃd.antarik«am.asum.diÓa÷.Órotram.p­thivÅm.ÓarÅram / ÁÁS_5.17.4: ekadhÃ.asya.tvacam.ÃcchyatÃt.purÃ.nÃbhyÃ.apiÓaso.vapÃm.utkhidatÃd.antarÃ.iva.u«mÃïam.vÃrayadhvÃt / ÁÁS_5.17.5: Óyenam.asya.vak«a÷.k­ïutÃt.praÓasÃ.bÃhÆ.ÓalÃ.do«aïÅ.kaÓyapÃ.iva.aæsÃcchidre.ÓroïÅ.kava«Ã.ÆrÆ.sreka.parïëÂhÅvantà / ÁÁS_5.17.6: «a¬viæÓatir.asya.vaÇkrayas.tÃ.anu«Âhya.uccyÃvayatÃd.gÃtram.gÃtram.asya.anÆnam.k­ïutÃt / ÁÁS_5.17.7: Ævadhya.goham.pÃrthivam.khanatÃt / ÁÁS_5.17.8: asnÃ.rak«a÷.saæs­jatÃt / ÁÁS_5.17.9: vani«Âum.asya.mÃ.rÃv«Âa.urÆkam.manyamÃnÃ.na.id.vas.toke.tanaye.ravitÃ.ravat.ÓamitÃra.ity.adhrigau.navama.ucchvÃsa÷ / ÁÁS_5.17.10: adhrigo.ÓamÅdhvam.suÓami.ÓamÅdhvam.ÓamÅdhvam.aghrigo.iti.tri÷.paridhÃya.upÃæÓu.japayt.ubhÃv.apÃpaÓ.ca.iti / ÁÁS_5.17.11: na.paÓum.saæj¤apyamÃnam.Åk«eta / ÁÁS_5.17.12: p­«ad.Ãjya.avek«aïam.prÃyaÓ.cittam / ÁÁS_5.17.13: ­cam.vÃ.vai«ïavÅm.japet / ÁÁS_5.18.1: stokebhya.ity.ukto.ju«asva.saprathastamam.imam.no.yaj¤am.iti.ca.sÆktam.anvÃha / ÁÁS_5.18.2: svÃhÃ.k­tibhya.ity.ukto.hotÃ.yak«ad.agnim.svÃhÃ.Ãjyasya.iti.pre«yati / ÁÁS_5.18.3: ÃprÅïÃm.uttamÃ.yÃjyà / ÁÁS_5.18.4: antareïa.uttamam.prayÃjam.vapÃm.ca.vÃg.yamanam / ÁÁS_5.18.5: na.Ãjya.bhÃgau.yajati / ÁÁS_5.18.6: v­dhanvantau.và / ÁÁS_5.18.7: darÓapaurïamÃsikÃ.nigamÃs.te«u.nigacchata÷ / ÁÁS_5.18.8: na.prai«e«u / ÁÁS_5.18.9: agnÅ«omÃv.imam.iti.vapÃyÃ÷.puronuvÃkyà / ÁÁS_5.18.10: hotÃ.yak«ad.agnÅ«omÃv.iti.prai«a÷ / ÁÁS_5.18.11: yuvam.etÃni.iti.yÃjyà / ÁÁS_5.18.12: yathÃ.prapannam.upani«kramya.idam.Ãpa.iti.t­cena.cÃtvÃla.upasp­Óya.uts­jyete / ÁÁS_5.19.1: paÓu.puroÊÃÓÃya.ÃmantritÃv.ÃgnÅdhrÅyam.uttareïa.hotuÓ.ca.gatvÃ.yathÃ.dhi«ïyam.upaviÓata÷ / ÁÁS_5.19.2: paÓv.arthÃni.vibhavÃd.artham.sÃdhayanti / ÁÁS_5.19.3: puroÊaÓa÷.svi«Âak­t.samavÃye.api / ÁÁS_5.19.4: atulyÃnÃm.anÆhena / ÁÁS_5.19.5: na.nigamÃ÷.santi.paÓu.tantre.codyamÃnÃnÃm / ÁÁS_5.19.6: agnÅ«omÃ.yo.adya.iti.puroÊÃÓasya.puronuvÃkyà / ÁÁS_5.19.7: hotÃ.yak«ad.agnÅ«omÃv.it.prai«a÷ / ÁÁS_5.19.8: agnÅ«omÃ.pipt­tam.iti.yÃjyà / ÁÁS_5.19.9: iÊÃm.agna.iti.svi«Âak­ta÷.puronuvÃkyà / ÁÁS_5.19.10: hotÃ.yak«ad.agnim.puroÊÃÓasya.iti.prai«a÷ / ÁÁS_5.19.11: agnim.sudÅtim.iti.yÃjyà / ÁÁS_5.19.12: iÊÃm.upahÆya.paÓunÃ.caranti / ÁÁS_5.19.13: manotÃyai.havi«a.ity.uktas.tvam.hy.agne.prathamo.manotÃ.iti.manotÃ.sÆktam.anvÃha / ÁÁS_5.19.14: agnÅ«omÃ.ya.Ãhutam.iti.paÓo÷.puronuvÃkyà / ÁÁS_5.19.15: hotÃ.yak«ad.agnÅ«omÃv.iti.prai«a÷ / ÁÁS_5.19.16: agnÅ«omÃ.havi«a.ity.ardharce.yÃjyÃyÃ.viramatyÃ.vasÃ.homÃt / ÁÁS_5.19.17: hute.va«aÂ.karoti / ÁÁS_5.19.18: devebhyo.vanaspata.iti.vanaspate÷.puronuvÃkyà / ÁÁS_5.19.19: hotÃ.yak«ad.vanaspatim.iti.prai«a÷ / ÁÁS_5.19.20: vanaspate.raÓanayÃ.iti.yÃjyà / ÁÁS_5.19.21: piprÅhi.devÃn.iti.svi«Âak­ta÷.puronuvÃkyà / ÁÁS_5.19.22: hotÃ.yak«ad.agnim.svi«Âak­tam.iti.prai«a÷ / ÁÁS_5.19.23: anigadÃ.yÃjyà / ÁÁS_5.19.24: iÊÃm.upahÆya.ekÃdaÓa.anuyÃjÃn.yajati / ÁÁS_5.20.1: devam.barhi÷.sudevam.devair.ity.anavÃnam.pre«yati / ÁÁS_5.20.2: yathÃ.cÃturmÃsye«u.tathÃ.yajati / ÁÁS_5.20.3: a«Âama.navamÃv.antareïa.ÃgantÆ / ÁÁS_5.20.4: devo.vanaspatir.vasuvane.vasu.dheyasya.vetu.|.devam.barhir.vÃritÅnÃm.vasuvane.vasu.dheyasya.vetu / ÁÁS_5.20.5: sÆktÃ.pre«ya.ity.ukto.agnim.adya.hotÃram.iti.sÆkta.vÃka.prai«am.Ãha / ÁÁS_5.20.6: saumikam.savanÅye / ÁÁS_5.20.7: Óamyor.ukte.yathÃ.prapannam.upani«kramya.uts­jyate.maitrÃvaruïa÷ / ÁÁS_5.20.8: ÓÃlÃm.hotÃ.gatvÃ.patnÅ.samyÃja.antam.naktam.saæsthÃpayati.saæsthÃpayati / ÁÁS_6.1.1: vyÃkhyÃto.agnÅ«omÅya÷.prak­ti÷.paÓÆnÃm / ÁÁS_6.1.2: Ãr«am.ÃmnÃnam.mantrÃïÃm.prak­tau / ÁÁS_6.1.3: yathÃ.artham.uttarasyÃm.tatÃv.artha.vikÃrasya.utpatti.rÆpeïa.anabhidhÃnÃt.Óabda.vikÃram.Æham.bruvate / ÁÁS_6.1.4: ­k«u.vikÃro.na.vidyate / ÁÁS_6.1.5a: yajamÃnÃbhyÃm.yajamÃnebhya÷.|.medha.pataye.medhapatibhya÷.|.medhau.medhÃn.|.Ãdad.Ãdan.|.ghastu.ghasantu.|.aghasad.aghasan.|.aghad.ak«ann.iti.và / ÁÁS_6.1.5b: rabhÅyÃæsÃv.iva.rabhÅyasa.iva.|.agrabhÅd.agrabhÅ«u÷.|.avÅv­dhata.avÅv­dhanta.|.aÓyÃsu÷.|.­dhyÃsu÷.|.acÅkametÃm.acÅkamanta.|.ity.artha.bhedÃt.Óabda.vikÃra÷ / ÁÁS_6.1.6: barhiÓ.cak«u÷.Órotram.prÃïo.asus.tvan.nÃbhir.Æ«mÃ.j¤Ãti.nÃmÃni.Óyenam.ÓalÃ.kaÓyapÃ.kava«Ã.sreka.parïa.Ævadhya.goham.asnÃ.iti.yathÃ.samÃmnÃtam / ÁÁS_6.1.7: codanÃ.saædehe.ca / ÁÁS_6.1.8: Óe«a.bhÆtÃny.apÆrvÃïi / ÁÁS_6.1.9: Ãya.nigadÃÓ.ca / ÁÁS_6.1.10: ekadhÃ.ekadhÃ.«a¬viæÓati÷.«a¬viæÓatir.iti.samÃsena.và / ÁÁS_6.1.11: e«a.saækhyÃ.nyÃya÷ / ÁÁS_6.1.12: eka.devata.dvi.devatayoÓ.ca.bahuvat / ÁÁS_6.1.13: puævan.mithune«u.samÃnyÃm / ÁÁS_6.1.14: apy.anyatarasyÃm / ÁÁS_6.1.15: eva.ity.akÃreïa.saædhÃnam.devatÃ.nÃma.dheyasya.svar.Ãder.dvi.devatyasya / ÁÁS_6.1.16: sak­d.badhnan.paÓu.bhede / ÁÁS_6.1.17: sÆpasthÃÓ.ca / ÁÁS_6.1.18: udag.ayanasya.Ãdy.antayor.aindrÃgno.nirÆÊha.paÓu.bandha÷ / ÁÁS_6.1.19: sÃævatsaro.và / ÁÁS_6.1.20: kÃmyÃ.bahava÷ / ÁÁS_6.1.21: agni.praïayana.Ãdayo.h­daya.ÓÆla.antÃ÷.paÓavo.agnÅ«omÅya.savanÅyau.parihÃpya / ÁÁS_6.1.22: ÃgnÃvai«ïavÅ.ca.yak«yamÃïasya / ÁÁS_6.1.23: nirvacanam.ca.ÃÓi«am / ÁÁS_6.1.24: anyatra.ca.agnÅ«omÅyÃt.sÆkta.vÃke.nÃma.grahaïam / ÁÁS_6.1.25: prÃtar.anuvÃka.prabh­ty.Ãdi.pradi«ÂÃni.Óastra.anuvacanayo÷.sÆktÃni / ÁÁS_6.1.26: ekÃm.pratÅyÃd.anyatre / ÁÁS_6.2.1: mahÃ.rÃtre.prÃtar.anuvÃkÃya.Ãmantrito.agreïa.ÃgnÅdhrÅyam.dhi«ïyam.ti«Âhan.prapado.japati / ÁÁS_6.2.2: bhÆ÷.prapadye.bhuva÷.prapadye.sva÷.prapadye.bhÆr.bhuva÷.sva÷.prapadya.om.prapadye.vÃcam.­cam.prapadye.mano.yaju÷.prapadye.sÃma.prÃïam.prapadye.cak«u÷.Órotram.prapadye.namo.devebhyo.namo.devatÃbhyo.namo.mahate.devÃya.namo.gandharva.apsarobhyo.nama÷.sarpa.deva.janebhyo.namo.bhÆtÃya.namo.bhavi«yate.nama÷.pit­bhya÷.pratinamaskÃrebhyo.vo.api.nama÷ / ÁÁS_6.2.3: diÓo.yathÃ.rÆpam.upati«Âhate / ÁÁS_6.3.1: asyÃm.me.prÃcyÃm.diÓi.sÆryaÓ.ca.candraÓ.ca.adhipatÅ.sÆryaÓ.ca.candraÓ.ca.mÃ.etasyai.diÓa÷.pÃtÃm.sÆryam.ca.candram.ca.sa.devatÃnÃm.­cchatu.yo.no.ato.abhidÃsati.iti.prÃcÅm / ÁÁS_6.3.2: asyÃm.me.dak«iïasyÃm.diÓi.yamaÓ.ca.m­tyuÓ.ca.adhipatÅ.yamaÓ.ca.m­tyuÓ.ca.mÃ.etasyai.diÓa÷.pÃtÃm.yamam.ca.m­tyum.ca.sa.devatÃnÃm.­cchatu.yo.no.ato.abhidÃsati.iti.dak«iïÃm / ÁÁS_6.3.3: asyÃm.me.pratÅcyÃm.diÓi.mitraÓ.ca.varuïaÓ.ca.adhipatÅ.mitraÓ.ca.varuïaÓ.ca.ma.etasyai.diÓa÷.pÃtÃm.mitram.ca.vruïam.ca.sa.devatÃnÃm.­cchatu.yo.noj.ato.abhidÃsati.iti.pratÅcÅm / ÁÁS_6.3.4: asyÃm.ma.udÅcyÃm.diÓi.somaÓ.ca.rudraÓ.ca.adhipatÅ.somaÓ.ca.rudraÓ.ca.mÃ.etasyai.diÓa÷.pÃtÃm.somam.ca.rudram.ca.sa.devatÃnÃm.­cchatu.yo.no.ato.abhidÃsati.iti.savya.Ãv­d.udÅcÅm / ÁÁS_6.3.5: asyÃm.ma.ÆrdhvÃyÃm.diÓi.b­haspatiÓ.ca.indraÓ.ca.adhipatÅ.b­haspatiÓ.ca.indraÓ.ca.mÃ.etasyai.diÓa÷.pÃtÃm.b­haspatim.ca.indram.ca.sa.devatÃnÃm.­cchatu.yo.no.ato.abhidÃsati.iti.prÃn.ÆrdhvÃm / ÁÁS_6.3.6: asmin.ma.aÇgarik«e.vÃyuÓ.ca.v­«ÂiÓ.ca.adhipatÅ.vÃyuÓ.ca.v­«ÂiÓ.ca.mÃ.etasyai.diÓa÷.pÃtÃm.vÃyum.ca.v­«Âim.ca.sa.devatÃnÃm.­cchatu.yo.no.ato.abihdÃsati.ity.antarik«am / ÁÁS_6.3.7: asyÃm.me.p­thivyÃm.agniÓ.ca.annam.ca.adhipatÅ.agniÓ.ca.annam.ca.mÃ.etasyai.diÓa÷.pÃtÃm.agnim.ca.annam.ca.sa.devatÃnÃm.­cchatu.yo.no.ato.abhidÃsati.iti.p­thivÅm / ÁÁS_6.3.8: b­had.rathantare.ma.ÆrÆ.vÃmadevyam.ÃtmÃ.yaj¤Ãyaj¤Åyam.prati«ÂhÃ.bhÆr.aham.bhuvar.aham.svar.aham.aÓmÃ.aham.aÓmÃkhaïa÷.sutrÃmÃïam.iti.japitvÃ.dak«iïa.Ãv­d.ÃgnÅdhrÅye.bhÆr.bhuva÷.sva÷.svÃhÃ.agnaye.svÃhÃ.u«ase.svÃhÃ.aÓvibhyÃm.svÃhÃ.aÓvibhyÃm.svÃhÃ.sarasvatyai.svÃhÃ.ju«ÃïÃni.mahÃæsi.savanÃny.Ãjyasya.vyantu.svÃhÃ.iti.sruveïa.hutvÃ.savya.Ãv­dd.havir.dhÃnayo÷.pÆrvasyÃm.dvÃry.upaviÓati / ÁÁS_6.3.9: devebhya÷.prÃtar.yÃvabhya.ity.ukto.him.k­tya.madhyamayÃ.vÃcÃ.prÃtar.anuvÃkam.anvÃha / ÁÁS_6.3.10: trÅïi.padÃni.samasya.paÇktÅnÃm.avasyed.dvÃbhyÃm.praïuyÃt / ÁÁS_6.3.11: Ãpo.revatÅm.anÆcya.Ãgneyam.gÃyatram.kratum / ÁÁS_6.4.1a: uparayanto.adhvaram.|.agnim.ÅÊe.purohitam.|.agnim.dÆtam.v­ïÅmahe.|.aÓvam.na.tvÃ.iti.daÓa.|.ju«asva.saprathastamam.|.abhi.tvÃ.gotamÃ.girà / ÁÁS_6.4.1b: agnir.hotÃ.purohita÷.|.dÆtam.va÷.|.agne.m­Êa.|.arcantas.tvÃ.|.agnim.stomena.|.upasadyÃya.|.ime.viprasya.|.samidhÃ.agnim / ÁÁS_6.4.1c: agnim.hinvantu.|.pra.agnaye.vÃcam.|.tvam.agne.yaj¤ÃnÃm.iti.«a¬viæÓati÷ / ÁÁS_6.4.2: atha.Ãnu«Âubham / ÁÁS_6.4.3: te.te.agna.ity.ekÃ.|.hotÃ.ajani«Âa.|.tvam.hi.k«aitavad.iti.nava.|.agne.kadÃ.ta.Ãnu«ag.iti.pa¤ca / ÁÁS_6.4.4: atha.trai«Âubham / ÁÁS_6.4.5: sasasya.yad.iti.pa¤ca.|.yo.martye«v.iti.trÅïi.|.pra.vo.devam.iti.pa¤ca.sÆktÃni.|.agne.b­hann.iti.ca.sapta.|.aganma.mahà / ÁÁS_6.4.6: atha.bÃrhatam / ÁÁS_6.4.7: enÃ.va÷.|.pra.vo.yahvam.|.agne.vivasvad.iti.dvÃdaÓa.|.sakhÃyas.tvÃ.ity.a«Âau.|.adarÓi.iti.catasra÷.|.samiddhaÓ.cid.iti.tisra÷.|.ayam.agni÷.suvÅryasya / ÁÁS_6.4.8: atha.au«ïÅham / ÁÁS_6.4.9: tvÃm.agne.manÅ«iïa÷.|.ÅÊi«va.Ã.hi.|.puru.tvà / ÁÁS_6.4.10: atha.jÃgatam / ÁÁS_6.4.11: vedi«ada.it.sapta.|.ehi.pra.hotÃ.|.yaj¤ena.vardhata.|.janasya.gopÃ÷ / ÁÁS_6.4.12: atha.pÃÇktam / ÁÁS_6.4.13: agnim.tam.manye / ÁÁS_6.5.1: atha.u«asyam.gÃyatram / ÁÁS_6.5.2: kas.ta.u«a.iti.tisra÷.|.prati.«yÃ.sÆnarÅ / ÁÁS_6.5.3: atha.Ãnu«Âubham / ÁÁS_6.5.4: u«o.bhadrebhi÷ / ÁÁS_6.5.5: atha.trai«Âubham / ÁÁS_6.5.6: upo.ruruca.iti.catvÃri / ÁÁS_6.5.7: atha.bÃrhatam / ÁÁS_6.5.8: praty.u.adarÓi.|.saha.vÃmena / ÁÁS_6.5.9: atha.au«ïiham / ÁÁS_6.5.10: u«as.tac.citram.iti.tisra÷ / ÁÁS_6.5.11: atha.jÃgatam / ÁÁS_6.5.12: etÃ.u.tyÃ.iti.catasra÷ / ÁÁS_6.5.13: atha.pÃÇktam / ÁÁS_6.5.14: mahe.na÷ / ÁÁS_6.6.1: atha.ÃÓvinam.gÃyatram / ÁÁS_6.6.2: aÓvinÃ.yajvarÅr.i«a.iti.tisra÷.|.prÃatar.yujÃ.iti.catasra÷.|.ÃÓvinÃv.aÓvÃvatyÃ.iti.tisra÷.|.e«o.u«Ã÷.|.go.madÆ«v.iti.dve.|.dÆrÃd.iha.iva.iti.«aÂtriæÓat.|.ud.ÅrÃthÃm.|.Ã.me.havam / ÁÁS_6.6.3: atha.Ãnu«Âubham / ÁÁS_6.6.4: Ã.no.viÓvÃbhir.Ætibhi÷.|.yad.adya.stha÷.parÃvatÅ.iti.sÆkte / ÁÁS_6.6.5: atha.trai«Âubham / ÁÁS_6.6.6a: Ã.bhÃti.iti.sÆkte.|.nÃsatyÃbhyÃm.iti.trÅïi.|.vasÆ.rudra.iti.tisra÷.|.yuvo.rajÃæsi.iti.sÆkte / ÁÁS_6.6.6: grÃvÃïÃ.iva.|.dhenu÷.pratnasya.|.ka.u.Óravad.iti.sÆkte.|.stu«e.nara.iti.sÆkte.parihÃpya.pa¤capadÃm.|.Ã.vÃm.ratho.rodasÅ.badbadhÃna.iti.pa¤ca.sÆktÃni / ÁÁS_6.6.7: atha.bÃrhatam / ÁÁS_6.6.8: imÃ.u.vÃm.divi«Âaya÷.|.ayam.vÃm.madhumattama.iti.prathamÃ.t­tÅyÃ.pa¤camÅ.ca / ÁÁS_6.6.9: atha.au«ïiham / ÁÁS_6.6.10: yuvor.u.«Æ.ratham.iti.pa¤ca / ÁÁS_6.6.11: atha.jÃgatam / ÁÁS_6.6.12: triÓcin.no.adya.|.ÅÊe.dyÃvÅyam.|.gho«Ãm.ca.saputrÃm / ÁÁS_6.6.13: atha.pÃÇktam / ÁÁS_6.6.14: prati.priyatamam.iti / ÁÁS_6.6.17: uttamayÃ.paridhÃya.uts­jya.vÃcam.|.chando.anantareïa.vÃ.pratipat.samÃrohaïÅyÃnÃm.ca.etasya.samÃmnÃyasya.trÅïi.«a«Âi.ÓatÃni / ÁÁS_6.6.18: Ærdhvam.vÃ.ÓatÃd.yathÃ.kÃmÅ / ÁÁS_6.6.19: pÃÇktÃni.na.antariyÃt / ÁÁS_6.6.20: purodayÃd.upÃæÓum.ho«yanti.iti.sa.kÃla÷.paridhÃnasya / ÁÁS_6.6.21: ÃntaryÃmÃd.vÃg.yamanam / ÁÁS_6.7.1: apa.i«ya.hotar.ity.ukta÷.pra.devatra.iti.dvÃdaÓÅm.parihÃpya / ÁÁS_6.7.2: nava.anÆcya.ekÃdaÓÅm.ÃhutÃv.apsu.hÆyamÃnÃyÃm / ÁÁS_6.7.3: Ãv­t.tÃsu.daÓamÅm / ÁÁS_6.7.4: prati.yad.Ãpa.iti.d­ÓyamÃnÃsu / ÁÁS_6.7.5: sam.anyÃ.iti.samÃyatÅ«u / ÁÁS_6.7.6: Ãpo.na.devÅr.iti.hot­.camase.avanÅyamÃnÃsu / ÁÁS_6.7.7: Ã.dhenava.ity.ÃyatÅ«u.sarvÃm.uktvÃ.praïavena.avasyati / ÁÁS_6.7.8: adhvaryava.e«År.apÃ.ity.adhvaryum.p­cchati / ÁÁS_6.7.9: uta.iva.namnamur.iti.pratyÃha / ÁÁS_6.7.10a: pratyukto.nigadam.tÃsv.adhvaryav.ÃdhÃva.indrÃya.somam.Ærjasvantam.mahdumantam.t­«Âivanim.vasumate.rudravata.Ãdityavata.­bhumate.vibhumate.vÃjavate.b­haspatimate.viÓva.devyÃvate / ÁÁS_6.7.10b: yasya.pÅtvÃ.mada.indro.v­trÃïi.jaÇghanat.|.pra.sa.janyÃni.tÃri«a÷.|.ambaya.ity.adhyardhÃm.anÆcya.|.uotthÃya.adhvaryum.anvÃv­tya.uttarÃm.adhyardhÃm.anÆcya.|.upottamÃm.ca.sÆktasya.|.uttamayÃ.paridhÃya.|.paryÃv­tya.upaviÓati / ÁÁS_6.8.1: prÃïam.me.pÃhi.prÃïam.me.jinva.svÃhÃ.tvÃ.subhava.sÆryÃya.ity.upÃæÓum.hÆyamÃnam.anuprÃïiti / ÁÁS_6.8.2: apÃnam.me.pÃhy.apÃnam.me.jinva.svÃhÃ.tvÃ.subhava.sÆryÃya.ity.antaryÃmam.anvavÃniti / ÁÁS_6.8.4: dak«iïaot.brahmÃ.maitrÃvaruïaÓ.ca.upaviÓya / ÁÁS_6.8.5: brahman.sto«yÃma÷.praÓÃstar.ity.uktau / ÁÁS_6.8.6: Ãyu«matya.­co.mÃ.gÃta.tanÆpÃ÷.sÃmna.stuta.devasya.savitu÷.prasava.iti.japitvà / ÁÁS_6.8.6: Ãyu«matya.­co.mÃ.gÃta.tanÆpÃ÷.sÃmna÷.stuta.devasya.savitu÷.prasava.iti.japitvà / ÁÁS_6.8.7: om.stuta.iti / ÁÁS_6.8.8: prasava÷.sarve«Ãm.stotrÃïÃm / ÁÁS_6.8.9: asato.mÃ.sad.gamaya.tamaso.mÃ.jyotir.gamaya.antÃn.mÃ.anantam.gamaya.m­tyor.mÃ.am­tam.gamaya.iti.yajamÃna÷.pavamÃnÃn.upasari«yan / ÁÁS_6.8.10: Óyeno..asi.patvÃ.gÃyatra.chandÃ.anu.tvÃ.Ãrabhe.svasti.mÃ.sampÃraya.asya.yaj¤asya.uÂÂacam.iti.stute.bahi«.pavamÃne / ÁÁS_6.8.11: suparïo.asi.patvÃ.tri«Âup.chandÃ.iti.mÃdhyaædine / ÁÁS_6.8.12: sakhÃ.asi.patvÃ.jagat.chandÃ.ity.Ãrbhave / ÁÁS_6.8.13: samÃna.udarka÷ / ÁÁS_6.8.14: upahÆtÃ.devÃ.asya.somasya.pavamÃnasya.vicak«aïasya.bhak«a.upa.mÃm.devÃ.hvayantÃm.asya.somasya.pavamÃnasya.vicak«aïasya.bhak«e.manasÃ.tvÃ.bhak«ayÃmi.vÃcÃ.tvÃ.bhak«ayÃmi.prÃïena.tvÃ.bhak«ayÃmi.cak«u«Ã.tvÃ.bhak«ayÃmi.Órotreïa.tvÃ.bhak«ayÃmi.iti.stute.bahi«.pavamÃne.hotà / ÁÁS_6.9.1: Ãgneya÷.savanÅya÷ / ÁÁS_6.9.2: aindrÃgno.và / ÁÁS_6.9.3: aikÃdaÓinÃ.và / ÁÁS_6.9.6: eka.yÆpe«v.aikÃdaÓine«v.Ãvartate.parivyayaïÅyÃ.raÓanÃ.p­thaktvÃt.tris.tri÷ / ÁÁS_6.9.7: ekÃdaÓe.antareïa.parivyayaïÅyÃm.pragÃtham.ca.yÃn.vo.nara.iti.ca.sÆkta.Óe«am.anvÃha / ÁÁS_6.9.8: uttamayÃ.upaÓayam.anumantrayate / ÁÁS_6.9.9: pÆrve.dyur.ucchrite«v.aparivÅyamÃïe«u.pÆrvayÃ.paridadhyÃt / ÁÁS_6.9.10: saætÃna.artho.vÃ.ardharcena.eva.kÃÇk«et / ÁÁS_6.9.11: samÃna.jÃtÅyÃ.anusamiyÃt / ÁÁS_6.9.12: yathÃ.uttame.tathÃ.Æhena / ÁÁS_6.9.13: paÓu.devatÃm.ÃvÃhya.vanaspatim.ca.|.indrma.vasumantam.Ãvaha.indram.rudravantam.Ãvaha.indram.Ãdityavantam.­bhumantam.vibhumantam.vÃjavantam.b­haspatimantam.viÓva.devyÃvantam.Ãvaha.iti.savana.devatÃ÷ / ÁÁS_6.9.14: na.anye«u.nigama.sthÃne«u.nigacchanti / ÁÁS_6.9.15: sÆkta.vÃke.và / ÁÁS_6.9.16: adhvaryÆ.samm­Óya.pravara.ÃnupÆrvyeïa.prav­ta.ÃhutÅ.juhoti / ÁÁS_6.9.17: ju«Âo.vÃco.bhÆyÃsam.ju«Âo.vÃcaspate.davi.(.daivi.).vÃg.yat.te.vÃco.madhumattamam.tasmin.no.adya.dhÃt.(.dhÃ÷.).svÃhÃ.sarasvatyÃ.iti.pÆrvÃm / ÁÁS_6.9.18: tÆ«ïÅm.uttarÃm / ÁÁS_6.10.1: agne.naya.iti.tisro.bhuvo.yaj¤asya.pra.va÷.ÓukrÃya.pra.kÃrava.ity.Ãgneyasya / ÁÁS_6.10.2: Ã.no.divo.b­hata÷.parvatÃd.Ã.sarasvatÅm.devayanta÷.sarasvaty.abhi.na÷.pÃvÅ.ravÅ.kanyÃ.pra.k«oda«Ã.imÃ.juhvÃnÃ.iti.sÃrasvatasya / ÁÁS_6.10.3: tvam.soma.pra.cikitas.tvam.imÃ.o«adhÅ÷.somo.dhenum.yÃ.te.dhÃmÃni.divya.«ÃÊham.yutsu.yÃ.te.dhÃmÃni.havir.e«Ã.iti.saumyasya / ÁÁS_6.10.4: pÆ«Ã.imÃ.ÃÓÃ÷.prapathe.pathÃm.pathas.patha÷.Óukram.te.yÃs.te.pÆ«an.pÆ«Ã.subandhur.iti.pau«ïasya / ÁÁS_6.10.5: Ã.daivyÃ.vedhasam.b­haspati÷.samajayat.sa.hi.Óuci÷.sa.su«ÂubhÃ.sa.­kvatÃ.sa.Ã.no.yonim.iti.bÃrhaspatyasya / ÁÁS_6.10.6: viÓve.adya.maruto.viÓva.ÆtÅ.yam.devÃso.avatha.viÓve.devÃ÷.g­ïuta.ye.ke.ca.jmÃ.te.hi.yaj¤e«u.yaj¤iyÃsa.ÆmÃ÷.stÅrïe.barhi«i.iti.vaiÓvadevasya / ÁÁS_6.10.7: indram.nara.indro.rÃja.indra.k«atram.urum.na.Ã.no.viÓvÃbhir.Ætibhi÷.sajo«Ã.Ã.te.Óu«mo.v­«abha.ity.aindrasya / ÁÁS_6.10.8: gomad.aÓvÃvadd.haye.nara÷.ÓucÅ.vo.arÃ.iva.id.yÃ.va÷.Óarma.yÆyam.asmÃn.iti.mÃrutasya / ÁÁS_6.10.9: ubhÃ.vÃmÃ.v­trahaïÃ.tÃ.yodhi«Âham.Óucim.nu.gÅrbhir.vipra÷.pracar«aïibhya.ity.aindrÃgnasya / ÁÁS_6.10.10: Ã.no.deva÷.savitÃ.trÃyamÃïa.Ã.devo.yÃtu.savitÃ.yantrair.vÃmam.adya.ye.te.panthÃ.asmabhyam.tad.diva.iti.sÃvitrasya / ÁÁS_6.10.11: astabhnÃd.dyÃm.tat.tvÃ.yÃmy.ava.te.heÊa.eva.Ã.vandasva.imÃm.dhiyam.Óik«amÃïasya.ud.uttamam.varuïa.iti.vÃruïasya / ÁÁS_6.10.12: ity.aikÃdaÓinÃnÃm / ÁÁS_6.10.13: ye.ca.evam.devatÃ÷.paÓava÷ / ÁÁS_6.11.1: indrÃ.nu.pÆ«aïa.ity.aindrÃ.pau«ïasya / ÁÁS_6.11.2: somÃ.pÆ«aïÃ.iti.somÃ.pauÓïasya / ÁÁS_6.11.3: sam.vÃm.karmaïÃ.ity.aindrÃ.vai«ïavasya / ÁÁS_6.11.4: nÃsatyÃbhyÃm.ity.ÃÓvinasya / ÁÁS_6.11.5: vi«ïor.nu.kam.iti.vai«ïavasya / ÁÁS_6.11.6: rÃtrÅ.iti.rÃtryÃ÷ / ÁÁS_6.11.7: bhÆrim.dve.iti.dyÃvÃ.p­thivÅyasya / ÁÁS_6.11.8: janÅyanta.iti.tisra÷.sa.vÃv­dhe.divyam.suparïam.|.yasya.vratam.paÓavo.yanti.sarve.yasya.vratam.upati«Âhanta.Ãpa÷.|.yasya.vrate.pu«Âi.patir.nivi«Âas.tam.sarasvantam.avase.huvema.|.iti.sÃrasvata÷ / ÁÁS_6.11.9: ya.imÃ.viÓvÃ.bhuvanÃni.iti.vaiÓva.karmaïasya.caturthÅm.parihÃpya / ÁÁS_6.11.10: Ã.te.pitar.iti.raudrasya / ÁÁS_6.11.11: aham.rudrebhir.iti.vÃg.devatyasya / ÁÁS_6.11.12: tisras.tisra÷.pÆrvÃ÷.puronuvÃkyÃ.vapÃyÃ÷.puroÊÃÓasya.paÓos.tisras.tisra.uttarÃ.yÃjyÃ÷ / ÁÁS_6.11.13: na.eke.paÓu.puroÊÃÓam.savanÅyasya / ÁÁS_6.11.14: karma.tu.nyÃya÷ / ÁÁS_6.11.15: sÃvitra.vÃg.devatyai.ca.upÃæÓu / ÁÁS_6.11.16: Ãvartate.paÓu.gaïe.manotà / ÁÁS_6.11.17: parivyayaïÅya.Ãdi.vapÃ.antam.prÃta÷.savane.paÓu.karma.k­tvÃ.ni«kramya.tathaiva.upasp­Óya.cÃtvale.(.cÃtvÃle.) / ÁÁS_6.12.1: dhi«ïyÃn.upasthÃya.sada÷.prasarpanti / ÁÁS_6.12.2: agreïa.havir.dhÃne.ti«Âhantas.tam.tam.Åk«amÃïÃ÷ / ÁÁS_6.12.3: saærÃÊ.asi.k­ÓÃno.raudreïa.anÅkena.pÃhi.mÃ.agne.pip­hi.mÃ.namas.te.astu.mÃ.mÃ.hiæsÅr.ity.ÃhavanÅyam / ÁÁS_6.12.4: raudra.Ãdir.udarka÷ / ÁÁS_6.12.5: anudarko.và / ÁÁS_6.12.6: apijo.asi.duvasvÃn.iti.mathitvÃ.anuprah­tam / ÁÁS_6.12.7: pari«adyo.asi.pavamÃna.ity.Ãstavam / ÁÁS_6.12.8: pratakvÃ.asi.nabhasvÃn.iti.cÃtvÃlam / ÁÁS_6.12.9: kavyo.asi.havya.sÆdana.iti.ÓÃmitram / ÁÁS_6.12.10: samuhyo.asi.viÓva.bharÃ.ity.utkaram / ÁÁS_6.12.11: dak«iïa.Ãv­to.vibhÆr.asi.pravÃhaïa.ity.ÃgnÅdhram / ÁÁS_6.12.12: prapatsyamÃnÃ÷.sadaÓ.ca.upary.abhim­Óanti.divas.p­«Âham.asi.mÃ.mÃ.saætÃpsÅr.iti / ÁÁS_6.12.13: ­tasya.dvÃrau.mÃ.mÃ.saætÃptam.iti.dvÃryau.samm­Óya.|.uttareïa.ÃgnÅdhrÅyam.dhi«ïyam.gacchanti.ye.pratya¤co.dhi«ïyÃn.atikrÃmanti / ÁÁS_6.12.14: maliæluco.asi.sagara.ity.ÃsÃdam.acchÃvÃkasya / ÁÁS_6.12.15: bahnir.asi.havya.vÃhana.iti.hotur.dhi«ïyam / ÁÁS_6.12.16: ÓvÃtro.asi.pracetÃ.iti.maitrÃvaruïasya / ÁÁS_6.12.17: tutho.asi.viÓva.vedÃ.iti.brÃhmaïa.Ãcchaæsina÷ / ÁÁS_6.12.18: uÓig.asi.kavir.asi.iti.potu÷ / ÁÁS_6.12.19: avasyur.asi.duvasvÃn.iti.ne«Âu÷ / ÁÁS_6.12.20: aæhÃrir.asi.bambhÃrir.ity.acchÃvÃkasya / ÁÁS_6.12.21: Óundhyur.asi.(.Óuædhyur.).mÃrjÃlÅya.ity.avek«ya.mÃrjÃlÅyam / ÁÁS_6.12.22: Óuædhyur.asy.upasadya.iti.brahma.sadanam / ÁÁS_6.12.23: ­ta.dhÃmÃ.asi.svar.jyotir.ity.audumbarÅyam / ÁÁS_6.12.24: samudro.asi.viÓva.vyacÃ.iti.sado.anuvÅk«ya / ÁÁS_6.12.25: ajo.asy.eka.pÃd.iti.ÓÃlÃ.mukhÅyam / ÁÁS_6.12.26: ahir.asi.budhnya.iti.prÃjahitam / ÁÁS_6.12.27: annÃa.asy.anna.patir.iti.vrata.Órapaïam / ÁÁS_6.13.1: agnaya÷.sagarÃ÷.sagarÃ÷.stha.sagareïa.nÃmnÃ.raudreïa.anÅkena.pÃta.mÃ.agnaya÷.pip­ta.mÃ.namo.vo.astu.mÃ.mÃ.hiæsi«Âa.iti.sarvÃn / ÁÁS_6.13.2: adhvano.adhipatir.asi.svasti.no.adya.asmÃn.deva.yÃne.pathi.stÃd.ity.Ãdityam.upasthÃya.maitrÃvaruïa.prabh­taya.uda¤co.acchÃvÃkam.parihÃpya.pÆrvayÃ.dvÃrÃ.sada÷.prasarpanti / ÁÁS_6.13.3: viÓve.devÃ.anu.mÃ.prasarpata.indra.tridhÃtu.Óaraïam.yata.indra.bhayÃmahe.sadasaspatim.adbhutam.iti.japanto.agreïa.uttareïa.sarvÃn.dhi«ïyÃn.gacchanti / ÁÁS_6.13.4: dak«iïa.dhi«ïyo.dak«iïa.dhi«ïya÷.pÆrvo.gatvÃ.svasya.svasya.dhi«ïyasya.paÓcÃd.upaviÓati / ÁÁS_6.13.5: uttareïa.sado.gatvÃ.brahmÃ.aparayÃ.dvÃrÃ.sadas.prapadya.dak«iïena.maitrÃvaruïam.gatvÃ.yathÃ.Ãsanam.Ãste / ÁÁS_6.13.6: na.asaæsthite.savane.(.asaæsthine.).aparayÃ.dvÃrÃ.nihsarpanti / ÁÁS_6.13.7: antareïa.hotur.maitrÃvaruïasya.ca.dhi«ïyÃv.adhi«ïyÃnÃm.(?).visaæsthita.saæcara÷ / ÁÁS_6.13.8: uttareïa.svam.svam.dhi«ïyam.dhi«ïyavatÃm / ÁÁS_6.13.9: paÓca.ardhena.ÃgnÅdhrÅyasya.uda¤ca÷ / ÁÁS_6.13.10: mÃrjÃlÅyasya.vÃ.dak«iïà / ÁÁS_6.13.11: avyÃvartamÃnÃÓ.ca.pratyÃyanti / ÁÁS_6.13.13: Ãditya.upasthÃnam.rÃtri.paryÃye«v.ÃÓvine.ca.na.vidyate.na.vidyate / ÁÁS_7.1.1: pras­pya.puroÊÃÓai÷.savanÅyaiÓ.caranti / ÁÁS_7.1.2: dhÃnÃvantam.it.puronuvÃkyà / ÁÁS_7.1.3: hotÃ.yak«ad.indrma.harivÃn.ity.anusavanam.prai«o.yathÃ.samÃmnÃtam / ÁÁS_7.1.4: yathÃ.savanam.vitÃrayati / ÁÁS_7.1.5: tena.eva.yajaty.uddh­tya.hotÃ.ayak«am.hotar.yajam.ca / ÁÁS_7.1.6: agne.ju«asva.no.havir.iti.svi«Âak­ta÷.puronuvÃkyà / ÁÁS_7.1.7: hotÃ.yak«ad.agni.puroÊÃÓÃnÃm.ity.anusavanam.prai«ai÷ / ÁÁS_7.1.8: havir.agne.vÅhi.iti.ca.yÃjyà / ÁÁS_7.2.1: aindravÃyava.maitrÃvaruïÃv.ÃÓvinaÓ.ca.dvi.devatyÃ÷ / ÁÁS_7.2.2: vÃyav.Ã.yÃhi.darÓata.indra.vÃyÆ.ima.ity.aindra.vÃyavasya.puronuvÃkye / ÁÁS_7.2.3: hotÃ.yak«ad.vÃyum.hotÃ.yak«ad.indra.vÃyÆ.iti.prai«au / ÁÁS_7.2.4: agram.piba.ÓatenÃ.na.iti.yÃjye / ÁÁS_7.2.5: ayam.vÃm.mitrÃvaruïÃ.iti.maitrÃvaruïasya.puronuvÃkyà / ÁÁS_7.2.6: hotÃ.yak«an.mitrÃ.varuïÃ.iti.prai«a÷ / ÁÁS_7.2.7: g­ïÃnÃ.jamadagninÃ.iti.yÃjyà / ÁÁS_7.2.8: prÃtar.yuja.ity.ÃÓvinasya.puronuvÃkyà / ÁÁS_7.2.9: hotÃ.yak«ad.aÓvinÃ.iti.prai«a÷ / ÁÁS_7.2.10: vÃv­dhÃnÃ.iti.yÃjyà / ÁÁS_7.2.11: anavÃnam.dvidevatyÃnÃm.puronuvÃkyÃ÷.prai«ÃæÓ.ca.Ãha / ÁÁS_7.2.12: tathÃ.yajati / ÁÁS_7.2.13: aindra.vÃyavasya.nÃnÃ.praïave.puronuvÃkye / ÁÁS_7.2.14: yÃjye.nÃnÃ.va«aÂ.kÃre / ÁÁS_7.2.15: sak­t.purastÃj.japo.ye.yajÃmaho.anumantraïaÓ.ca / ÁÁS_7.3.1: etu.vasu÷.purÆvasur.ity.aindravÃyavam.pratig­hya.urau.dak«iïe.nidhÃya.anapidhÃnam.anavek«aïam.ca.dvidevatyÃnÃm.Ã.Óe«asya.avanayanÃt / ÁÁS_7.3.2: etu.vasur.vidad.vasur.iti.maitrÃvaruïam.pratig­hya.dak«iïena.aindravÃyavam.h­tvÃ.dak«iïata÷.paÓcÃn.nidadhÃti / ÁÁS_7.3.3: aitu.vasu÷.samyad.vasur.ity.ÃÓvinam.pratig­hya.dak«iïena.pÆrvau.h­tvÃ.uttarata÷.paÓcÃn.nidadhÃti / ÁÁS_7.3.4: somasya.agne.vÅhi.ity.anuva«aÂ.kÃra÷.sarvÃsu.soma.yÃjyÃsu.dvidevatya.­tu.yÃjÃn.parhÃpya.Ãditya.graha.sÃvitra.grahau.pÃtnÅvatam.ca / ÁÁS_7.3.5: upÃæÓu.vÃ.pÃtnÅvatasya / ÁÁS_7.4.1: unnÅyamÃnebhya.ity.ukta.Ã.tvÃ.vahantu.haraya.ity.unnÅyamÃna.sÆktam / ÁÁS_7.4.2: hotÃ.yak«ad.indram.prÃta÷.prÃta÷.sÃvasya.iti.prai«a÷ / ÁÁS_7.4.3: idam.te.somyam.madhv.iti.yajati / ÁÁS_7.4.4: n­.cak«asam.tvÃ.n­.cak«Ã÷.pratÅk«a.iti.hot­.camasam.pratÅk«ya.vayodhasam.tvÃ.vayodhÃ÷.pratig­hïÃmi.iti.pratig­hya.ura÷.saæsparÓayati.dvidevatyÃæÓ.ca / ÁÁS_7.4.5: punar.unnÅtÃnÃm.hotrakÃ.yajanti / ÁÁS_7.4.6: mitram.vayam.iti.maitrÃvaruïa÷ / ÁÁS_7.4.7: indra.tvÃ.v­«abham.iti.brÃhmaïa.ÃcchaæsÅ / ÁÁS_7.4.8: maruto.yasya.iti.potà / ÁÁS_7.4.9: agne.patnÅr.iti.ne«Âà / ÁÁS_7.4.10: uk«a.annÃya.ity.ÃgnÅdhra÷ / ÁÁS_7.4.11: ayÃÊ.agnÅd.ity.ukte.ayÃÊ.ity.ÃgnÅdhra÷ / ÁÁS_7.4.12: sa.bhadram.akar.yo.na÷.somam.pÃyayi«yati.iti.hotà / ÁÁS_7.4.13: somam.bhak«ayi«yanto.yÃj¤ikair.nÃma.dheyair.asÃ.upahvayasva.iti.kartÃro.anyo.anyasminn.upahavam.icchante / ÁÁS_7.4.14: va«aÂ.kartÃ.prathamo.bhak«ayati / ÁÁS_7.4.15: pratibhak«itam.dvidevatya.Óe«am.nÃrÃÓaæsavatÃm.ca.grahÃïÃm.hot­.camase.avanayati.hute.tvÃ.bhak«itam.avanayÃmy.Ærjasvantam.devebhya.Ãyu«mantam.mahyam.iti / ÁÁS_7.4.16: dvir.aindra.vÃyava.Óe«asya.avanayanam.tatra.abhyÃvartate.mantra÷ / ÁÁS_7.4.17: anavasarjanam.ca.dvidevatyÃnÃm.Ã.Óe«asya.avanayanÃt / ÁÁS_7.5.1: iha.vasu÷.purÆvasur.ity.aindra.vÃyavam.adhvaryave.prag­hya.upahÆtau.vÃyur.indra.vÃyÆ.saha.prÃïena.saha.varcasÃ.tayor.aham.upahÆta÷.saha.prÃïena.saha.varcasÃ.iti.bhak«ayitvÃ.pragrahaïa.mantreïa.puna÷.prag­hya.bhak«a.mantreïa.punar.bhak«ayati / ÁÁS_7.5.2: iha.vasur.vidad.vasur.iti.maitrÃvaruïam.prag­hya / ÁÁS_7.5.3: upahÆtau.mitrÃvaruïau.saha.cak«u«Ã.saha.varcasÃ.tayor.aham.upahÆta÷.saha.cak«u«Ã.saha.varcasÃ.iti.bhak«ayitvà / ÁÁS_7.5.4: ÃÓvinam.pradak«iïam.Óira÷.paryÃh­tya.avek«ya.pratiparyÃh­tya.avek«ya / ÁÁS_7.5.5: iha.vasu÷.samyad.vasur.ity.ÃÓvinam.prag­hya / ÁÁS_7.5.6: upahÆtau.devÃv.aÓvinau.saha.Órotreïa.saha.varcasÃ.tayor.aham.upahÆta÷.saha.Órotreïa.saha.varcasÃ.iti.bhak«ayitvà / ÁÁS_7.5.7: upasp­Óya.iÊÃm.upahvayate / ÁÁS_7.5.8: upodyacchanti.camasÃn / ÁÁS_7.5.9: hot­.camasam.anvÃrabhate / ÁÁS_7.5.10: asaæsparÓanam.sarvatra.Ãjya.lepena.somasya / ÁÁS_7.5.11: upahÆya.prasthitÃ.bhak«ayanti / ÁÁS_7.5.12: tejase.tvÃ.brahma.varcasÃya.bhak«ayÃmi.iti.bhak«a.mantra÷.prÃta÷.savane / ÁÁS_7.5.13: ojase.tvÃ.indriyÃya.bhak«ayÃmi.iti.mÃdhyaædine / ÁÁS_7.5.14: prajÃyai.tvÃ.pu«Âyai.bhak«ayÃmi.iti.t­tÅya.savane / ÁÁS_7.5.15: Óam.no.bhava.h­da.ity.uro.abhimarÓanÅ.bhak«ayitvà / ÁÁS_7.5.16: savye.pÃïau.camasÃn.k­tvÃ.dak«iïena.ÃpyÃyayanti / ÁÁS_7.5.17: Ã.pyÃyasva.sametu.tu.ity.ÃpyÃyanÅ.prÃta÷.savane / ÁÁS_7.5.18: sam.te.payÃæsi.ity.uttarayo÷ / ÁÁS_7.5.19: prasthitÃn.ÃpyÃyayanti / ÁÁS_7.5.20: Ãjye.marutvatÅye.ca / ÁÁS_7.5.21: Ãjya.praugayor.nÃrÃÓaæsÃ.ni«kevalya.marutvatÅyayor.vaiÓvadeve.ca / ÁÁS_7.5.22: devo.asi.narÃÓaæso.yat.te.medha÷.svar.jyotis.tasya.ta.Æmai÷.pit­bhir.bhak«itasya.upahÆtasya.upahÆto.bhak«ayÃmi.iti.bhak«a.mantra÷.prÃta÷.savane.nÃrÃÓaæsÃnÃm / ÁÁS_7.5.23: Ærvair.iti.mÃdhyaædine.vikÃra÷ / ÁÁS_7.5.24: kÃvyair.iti.t­tÅya.savane / ÁÁS_7.6.1: acchÃvÃka÷.sÅda.ity.ukto.agreïa.sada.uttareïa.srutim.upaviÓya.puroÊÃÓam.pratig­hya.acchÃvÃka.vadasva.ity.ukto.acchÃ.vo.agnim.avasa.iti.tisro.anvÃha / ÁÁS_7.6.2: praïavÃn.nigadam / ÁÁS_7.6.3: yajamÃna.hotar.adhvaryo.agnÅd.brahman.potar.ne«Âar.uta.upavaktar.i«e«ayadhvam.Ærjor.jayadhvam.ni.vo.jÃmayo.jihatÃm.ny.ajÃmayo.ni.sapatnÃ.yÃmani.bÃdhitÃso.je«atha.abhÅtvarÅm.(?).je«atha.abhÅtvaryÃ÷.Óravad.va.indra÷.Ó­ïavad.vo.agni÷.prasthÃya.indra.agnibhyÃm.somam.vocata.upo.asmÃn.brÃhmaïÃn.brÃhmaïÃ.hvayadhvam.iti / ÁÁS_7.6.4: upahavam.ayam.brÃhmaïa.icchate.acchÃvÃko.vÃ.ity.adhvaryur.Ãha.tam.hotar.upahvayasva.iti / ÁÁS_7.6.5: tam.hotÃ.upahvayate / ÁÁS_7.6.6: pratyetÃ.vÃmÃ.sÆktÃyam.sunvan.yajamÃno.agrabhÅd.uta.prati«ÂhotÃ.upavakta.uta.no.gÃva.upahÆtÃ.uta.upahÆta.ity.upahvÃsyamÃna÷ / ÁÁS_7.6.7: uta.no.gÃva.upahÆtÃ.ity.Ãto.anupahvÃsyamÃna÷ / ÁÁS_7.6.8: anupahÆto.acchÃvÃko.nivartadhvam.iti.sÆktasya.yÃvat.ÓaknuyÃt.tÃvad.anudravet / ÁÁS_7.6.9: hotÃ.vÃ.pratikÃminam.acchÃvÃkam.pratyupahÆya / ÁÁS_7.7.1: unnÅyamÃnÃya.ity.ukta÷.praty.asmai.pipÅ«ata.ity.acchÃvÃka÷.sÆtram.anvÃha / ÁÁS_7.7.2: prÃtar.yÃvabhir.iti.yajati / ÁÁS_7.7.3: bhak«itÃ.ÃpyÃyitam.camasam.adhvaryave.pradÃya.dak«iïa.Ãv­d.aparayÃ.dvÃrÃ.sada÷.prapadya.svasya.dhi«ïyasya.paÓcÃd.upaviÓya.puroÊÃÓam.prÃÓnÃti / ÁÁS_7.7.4: pÆrva÷.pras­ptaÓ.ced.acchÃvÃkÅyÃm.kuryÃt.svena.visaæsthita.saæcareïa.ni«kramya.acchÃvÃkasya.bahi«.karma.k­tvÃ.sva.karma.kurute / ÁÁS_7.7.5: sve.tu.hotÃ.dhi«ïye / ÁÁS_7.7.6: vikalpo.hotrakÃïÃm.yÃjyÃsu / ÁÁS_7.7.7: prÃta÷.savane.anvÃananto.yajanty.ardharcaÓo.và / ÁÁS_7.7.8: atra.vratayanti / ÁÁS_7.7.9: Ærdhvam.ca.upÃsanebhya÷ / ÁÁS_7.8.1: atha.­tu.jÃyaiÓ.caranti / ÁÁS_7.8.2: hotÃ.yak«ad.indrma.hotrÃd.ity.­tu.prai«air.anavÃnam.pre«yati / ÁÁS_7.8.3: tathÃ.yajati / ÁÁS_7.8.4: yena.pre«yati.sÃ.yÃjyÃ.uddh­tya.hotÃ.ayak«am.asau.yajam.ca / ÁÁS_7.8.5: maidhÃtithyo.vÃ.indra.somam.piba.­tunÃ.iti / ÁÁS_7.8.6: yo.ya÷.prai«a.ante.ÓrÆyate.sa.sa.yajati / ÁÁS_7.8.7: hotar.etad.yaja.ity.adhvaryur.Ãha / ÁÁS_7.8.8: g­ha.patiÓ.ca / ÁÁS_7.8.9: tayor.yajati / ÁÁS_7.8.10: yathÃ.va«aÂ.k­tam.bhak«ayanti / ÁÁS_7.8.11: dvir.antato.hotà / ÁÁS_7.8.12: limped.iva.eva.jighred.atra.dvidevatye«u.ca.iti / ÁÁS_7.9.1: Ãjyam.Óaæsi«yan.pitÃ.mÃtariÓvÃ.acchidrÃ.pada.uÓig.asÅyÃn.utak«i«at.somo.nÅthavin.nÅthÃni.ne«ad.b­haspatir.ukthÃmadÃni.Óaæsi«ad.iti.japitvÃ.ÓoæsÃvo.ity.ÃhÃva÷.Óastra.Ãdau.prÃta÷.savane.tena.ÃhÆya.upÃæÓu.tÆ«ïÅm.Óaæsam / ÁÁS_7.9.2: agnir.jyotir.jyotir.agnir.ity.avasÃya.indro.jyotir.jyotir.indra.ity.avasÃya.sÆryo.jyotir.jyoti÷.sÆrya.ity.avasÃya.paccho.avasyan.purorucam / ÁÁS_7.9.3: agnir.deva.iddha÷.|.agnir.manv.iddha÷.|.rathÅr.adhvarÃïÃmï.|.atÆrto.hotÃ.|.tÆrïir.havyavÃÂ.|.Ã.devo.devÃn.vak«at.|.yak«ad.agnir.devo.devÃn.|.so.adhvarÃ.karati.jÃta.vedo.pra.vo.devÃya.ity.Ãjyam / ÁÁS_7.9.4: tasya.prathamam.ardharcam.paccho.anuvÃnam / ÁÁS_7.9.5: marutvatÅya.vaiÓvadevayoÓ.ca / ÁÁS_7.9.6: sÆkta.Óe«am.ÓastvÃ.ÃhÆya.uttamayÃ.paridhÃya.uktha.vÅryam.japati.bhÃ.vibhÃ.u«Ã÷.svar.jyoti÷.ÓlokÃya.tvÃ.uktham.avÃci.iti / ÁÁS_7.9.7: ukthaÓÃ.ity.adhvaryur.Ãha.sarvÃsu.Óastra.yÃjyÃsu / ÁÁS_7.9.8: agna.indraÓ.ca.iti.yajati / ÁÁS_7.10.1: Ãjye.saæsthite.stuvate / ÁÁS_7.10.2: stotravatÃm.ÓastrÃïÃm.e«Ã.iti.prÃha.uttamÃt.pratÅhÃrÃd.Ærdhvam.ÃhÆya.Óaæsanti / ÁÁS_7.10.3: prauge.antareïa.mÃdhucchandasÃæs.t­cÃn.­co.vyavayanti.tÃ÷.puroruca.ity.Ãcak«ate / ÁÁS_7.10.4: tÃsÃm.purastÃd.ÃhÃva÷ / ÁÁS_7.10.5: paridhÃnÅyÃyai.ca / ÁÁS_7.10.6: «aÂpadÃ.vaiÓvadevÅ / ÁÁS_7.10.7: tasyÃm.dvÃbhyÃm.dvÃbhyÃm.avasÃya.dvÃbhyÃm.praïauti / ÁÁS_7.10.8: sÃrasvatyÃm.vikalpa÷.|.Óaæsen.na.vÃ.|.nityas.tv.ÃhÃva÷ / ÁÁS_7.10.9: vÃyur.agregÃ.yaj¤aprÅ÷.sÃkam.gan.manasÃ.yaj¤am.|.Óivo.niyudbhi÷.ÓivÃbhi÷.|.iti.sak­t.ÓastvÃ.vÃyav.Ã.yÃhi.darÓata.iti.tis­ïÃm.tri÷.prathamÃm / ÁÁS_7.10.10: hiraïya.vartanÅ.narÃ.devÃ.patÅ.abhi«Âaye.|.vÃyuÓ.ca.indraÓ.ca.sumakhau.|.indra.vÃyÆ.ima.iti.tisra÷ / ÁÁS_7.10.11: kÃvyayor.ÃjÃne«u.kratvÃ.dak«asya.duroïe.|.riÓÃdasÃ.sadhasya.Ã.|.mitram.huva.iti.tisra÷ / ÁÁS_7.10.12: daivyÃv.adhvaryÆ.Ã.gatam.rathena.sÆrya.tvacÃ.|.madhvÃ.yaj¤am.sama¤jÃthe.|.aÓvinÃ.yajvarÅr.i«a.iti.tisra÷ / ÁÁS_7.10.13: indra.ukthebhir.bhiandi«Âho.vÃjÃnÃm.ca.vÃja.pati÷.|.harivÃn.sutÃnÃm.sakhÃ.|.indrÃ.yÃhi.citra.bhÃno.iti.tisra÷ / ÁÁS_7.10.14: viÓvÃn.devÃn.havÃmahe.asmin.yaj¤e.sajo«asa÷.|.ta.imam.yaj¤am.Ãgaman.devÃso.devyo.dhiyÃ.|.ye.yaj¤asya.tanÆ.k­to.viÓva.Ã.soma.pÅtaye.|.omÃsaÓ.car«aïÅdh­ta.iti.tisra÷ / ÁÁS_7.10.15: vÃcÃm.aham.devÅm.vÃcam.asmin.yaj¤e.supeÓasam.|.sarasvatÅm.havÃmahe.|.pÃvakÃ.na÷.sarasvatÅ.iti.tis­ïÃm.uttamayÃ.paridhÃya.uktha.vÅryam.japati.vÃcam.me.jinva.|.prÃïam.me.t­mpa.|.cak«ur.me.pÃhi.|.Órotram.me.ava.|.varïam.me.yaccha.|.tanvam.me.pÃhi.|.yaÓo.me.dhehi.|.gho«Ãya.tvÃ.uktham.avÃci.iti / ÁÁS_7.10.16: viÓvebhi÷.somyam.madhv.iti.yajati / ÁÁS_7.11.1: t­cÃ÷.stotriya.anurÆpÃ÷.pragÃthÃn.parihÃpya / ÁÁS_7.11.2: Ã.no.mitÃ.varuïÃ.no.gantam.iti.stotriya.anurÆpau.maitrÃvaruïasya / ÁÁS_7.11.3: pra.vo.mitrÃya.ity.uktha.mukham / ÁÁS_7.11.4: pra.mitrayor.iti.navÃnÃm.uttamayÃ.paridhÃya.upa.na÷.sutamÃ.gatam.iti.yajati / ÁÁS_7.12.1: Ã.yÃhi.su«uma.iti.brÃhmaïÃcchaæsina÷.stotriya.anurÆpau / ÁÁS_7.12.2: Óe«a÷.sÆktasya.uktha.mukham.uttame.parihÃpya / ÁÁS_7.12.3: indra.tvÃ.v­«abham / ÁÁS_7.12.4: ud.ghed.abhi.iti.tis­ïÃm.uttamayÃ.paridhÃya.indra.kratuvidam.iti.yajati / ÁÁS_7.13.1: indra.agnÅ.Ã.gatam.sutam.ity.acchÃvÃkasya.stotriya.anurÆpau / ÁÁS_7.13.2: Óe«a÷.sÆktasya.uktha.mukham / ÁÁS_7.13.3: iha.indra.agnÅ.upa.hvaya.iti.pa¤ca / ÁÁS_7.13.4: iyam.vÃmasya.manmana.iti.navÃnÃm.uttamayÃ.paridhÃya.indra.agnÅ.Ã.gatam.sutam.iti.yajati / ÁÁS_7.14.1: mitram.vayam.indram.id.gÃthina.indra.agna.iti.stotriyÃ.b­hat.p­«Âhasya / ÁÁS_7.14.2: rÃthantaram.acchÃvÃka÷.stotriyam.anurÆpam.kurute / ÁÁS_7.14.3: anurÆpam.uktha.mukham / ÁÁS_7.14.4: catur.ÃhÃvÃ.hotrakÃ÷ / ÁÁS_7.14.5: hotÃ.ca.atirikta.ukthe«u / ÁÁS_7.14.6: stotriya.anurÆpÃbhyÃm.yac.ca.anantaram.anurÆpÃt.paridhÃnÅyÃyai.ca / ÁÁS_7.14.7: anurÆpÃd.anantara÷.pragÃthas.tasmÃd.Ærdhvam.pa¤camam.madhyaædine / ÁÁS_7.14.8: uktha.mukhÃt.sarve«Ãm.rÃtrau / ÁÁS_7.14.9: yadÃ.adhvaryur.Ãha.praÓÃsta÷.prasuhi.ity.om.sarpata.iti.praÓÃsta.Ãha / ÁÁS_7.14.10: dak«iïa.Ãv­to.aparayÃ.dvÃrÃ.nihsarpanty.uttareïa.udumbarÅm.dak«iïena.brahmà / ÁÁS_7.14.11: agreïa.ÓÃlÃm.uda¤ca÷ / ÁÁS_7.14.12: mÃdhyaædinÃya.savanÃya.yathÃ.nihs­ptam.pras­pya.yathÃ.Ãsanam.upaviÓanti / ÁÁS_7.15.1: Ãdau.mÃdhyaædinasya.savanasya.rÃjÃnam.abhi«uïvanti / ÁÁS_7.15.2: grÃvastut.pÆrvayÃ.dvÃrÃ.havir.dhÃne.prapadya.uttarasya.havir.dhÃnasya.dak«iïam.cakram.agreïa.dak«iïÃ.ti«Âhan.soma.upanahanena.mukham.parive«Âya.grÃva.gho«am.ÓrutvÃ.asampre«ito.abhi«Âauty.asaætanvann.ardharcaÓo.anavÃnam.và / ÁÁS_7.15.3: abhi.tvÃ.deva.savitar.yu¤jate.mana.uta.yu¤jate.dhiya.Ã.tÆ.na.indra.k«umantam.Ã.no.bhara.dak«iïena.upa.kramasva.Ã.bhara / ÁÁS_7.15.4: Ã.pyÃyasva.sametu.ta.ity.ÃpyÃyitavatÅnÃm.tis­ïÃm.prathamÃm.abhi«Âutya.arbudasya.dve / ÁÁS_7.15.5: dvitÅyÃm.abhi«Âutya.arbudasya.dve / ÁÁS_7.15.6: t­tÅyÃm.abhi«Âutya.arbudasya.ekÃm / ÁÁS_7.15.7: m­janti.tvÃ.daÓa.k«ipa.etam.u.tyam.daÓa.k«ipa.etam.m­janti.marjyam.iti.m­«ÂavatÅr.abhi«Âutya / ÁÁS_7.15.8: Ã.kalaÓÃ.anÆ«atÃ.kalaÓe«u.dhÃvati.pari.pra.soma.te.rasa.iti.kalaÓavatÅr.abhi«Âutya / ÁÁS_7.15.9: ÃpyÃyitavatÅ.prabh­ty.evam.vih­to.dvitÅyo.api.sava÷.|.«a«ÂhÅ.prabh­taya÷.pa¤ca.arbudasya / ÁÁS_7.15.10: evam.vih­tas.t­tÅyo.api.sava÷.|.tisro.arbudasya.ekÃdaÓÅ.prabh­taya÷ / ÁÁS_7.15.11: yasmin.save.b­hat.Óabdam.kuryur.b­had.vadantÅ.iti.tatra / ÁÁS_7.15.12: «a«ÂhÅm.prathame / ÁÁS_7.15.13: vitate.pavitre.pavitram.ta.iti.dve.vi.yat.pavitram.ity.ekà / ÁÁS_7.15.14: prÃsya.dhÃrÃ÷.pra.dhÃrÃ.asya.pra.te.dhÃrÃ.iti.prak«arantÅ«u.dhÃrÃsu / ÁÁS_7.15.15: grahe«u.g­hyamÃïe«u.yÃ÷.kÃmayeta.pÃvamÃnÅm / ÁÁS_7.15.16: indrÃya.indo.marutvata.iti.tisro.niyacchati / ÁÁS_7.15.17: uttame.grahe.g­hÅte.arbudasya.uttamayÃ.paridhÃya.ÃdÃya.u«ïÅ«am.uts­jyate / ÁÁS_7.15.18: satra.ahÅnÃnÃm.tv.antye.ahani / ÁÁS_7.15.19: arbudam.vÃ.Óuddham.abhi«ÂuyÃt / ÁÁS_7.16.1: mÃdhyaædine.stute.pavamÃnena.dadhi.gharmeïa.caranti.yadi.pravargyavÃn / ÁÁS_7.16.2: hotar.vadasva.ity.ukta.utti«Âhata.ava.paÓyata.iti.prathamÃm.abhi«Âauti / ÁÁS_7.16.3: ÓrÃtam.havir.ity.ukte.dvitÅyÃm.sÆktasya / ÁÁS_7.16.4: dadhi.gharmasya.yaja.ity.uktas.t­tÅyayÃ.yajati / ÁÁS_7.16.5: anavÃnam.eka.ekÃm.sapraïavÃm.abhi«Âauti / ÁÁS_7.16.6: tathÃ.yajati / ÁÁS_7.16.7: dadhi.gharmasya.agne.vÅhi.ity.anuva«aÂ.kÃra÷ / ÁÁS_7.16.8: mayi.tyad.indriyam.b­han.mayi.dak«o.mayi.kratu÷.|.gharmas.triÓug.virocata.ÃkÆtyÃ.manasÃ.saha.|.virÃjÃ.jyoti«Ã.saha.tasya.doham.aÓÅmahi.|.iti.bhak«a.mantra÷ / ÁÁS_7.16.9: paÓu.puroÊÃÓena.caritvÃ.ata÷.puroÊÃÓai÷.savanÅyaiÓ.caranti / ÁÁS_7.17.1: mÃdhyandinasya.savanasya.iti.puronuvÃkyà / ÁÁS_7.17.2: mÃdhyaædine.savana.iti.svi«Âak­ta÷ / ÁÁS_7.17.3: asÃvi.devam.ity.unnÅyamÃna.sÆktam / ÁÁS_7.17.4: hotÃ.yak«ad.indram.mÃdhyaædinasya.savanasya.iti.prai«a÷ / ÁÁS_7.17.5: pibÃ.somam.abhi.yam.ugra.iti.yajati / ÁÁS_7.17.6: dvitÅyÃ.maitrÃvaruïasya / ÁÁS_7.17.7: t­tÅyÃ.brÃhmaïÃcchaæsina÷ / ÁÁS_7.17.8: arvÃn.ehi.iti.potu÷ / ÁÁS_7.17.9: tava.ayam.soma.iti.ne«Âu÷ / ÁÁS_7.17.10: indrÃya.somÃ÷.pradivo.vidÃnÃ.ity.acchÃvÃkasya / ÁÁS_7.17.11: ÃpÆrïo.asya.ity.ÃgnÅdhrasya / ÁÁS_7.17.12: na.dvidevatya.­tu.yÃjÃ.uttarayo÷.savanayo÷ / ÁÁS_7.17.13: na.bahi«.karma.acchÃvÃkasya / ÁÁS_7.17.14: samÃnam.anyat.prÃta÷.savanena / ÁÁS_7.17.15: iÊÃm.upahÆya.prasthitÃn.bhak«ayitvà / ÁÁS_7.17.16: e«a.dak«iïÃ.kÃla÷ / ÁÁS_7.17.17: dvÃdaÓam.Óatam.gavÃm.dadyÃt / ÁÁS_7.17.18: ekaviæÓati.prabh­ti.vÃ.yathÃ.upapÃdam / ÁÁS_7.18.1: agnaye.tvÃ.mahyam.varuïo.dadÃtu.so.am­tatvam.aÓÅya.|.Ãyur.dÃtra.edhi.mayo.mahyam.patig­hïata.iti.hiraïyam.pratig­hïÃti / ÁÁS_7.18.2: rudrÃya.tvÃ.mahyam.varuïo.dadÃtu.so.am­tatvam.aÓÅya.|.gaur.dÃtra.edhi.mayo.mahyam.patig­hïat.iti.gÃ÷ / ÁÁS_7.18.3: b­haspataye.tvÃ.mahyam.varuïo.dadÃtu.so.am­tatvam.aÓÅya.|.tvag.dÃtra.edhi.mayo.mahyam.pratig­hïata.iti.vÃsa÷ / ÁÁS_7.18.4: yamÃya.tvÃ.mahyam.varuïo.dadÃtu.so.am­tatvam.aÓÅya.|.hayo.dÃtra.edhi.mayo.mahyam.pratig­hïata.ity.eka.Óapham / ÁÁS_7.18.5: prajÃpataye.tvÃ.mahyam.varuïo.dadÃtu.so.am­tatvam.aÓÅya.|.prÃïo.dÃtra.edhi.mayo.mahyam.pratig­hïata.ity.anyat / ÁÁS_7.18.6: om.iti.vÃ.sarvam / ÁÁS_7.18.7: ko.adÃt.kasmÃ.adÃd.ity.anumantrayate.prÃïi / ÁÁS_7.18.8: upasp­Óati.itarat / ÁÁS_7.18.9: asmad.rÃtÃ.madhumatÅr.devatrÃ.gacchata.pradÃtÃram.Ã.viÓata.iti.dattvÃ.japati / ÁÁS_7.19.1: indrÃya.marutvata.ity.ukta÷ / ÁÁS_7.19.2: indra.marutva.iti.puronuvÃkyà / ÁÁS_7.19.3: hotÃ.yak«ad.indram.marutvantam.iti.prai«a÷ / ÁÁS_7.19.4: sajo«Ã.indra.sagaïa.iti.yajati / ÁÁS_7.19.5: tam.bhak«ayitvÃ.marutvatÅyam.Óaæsati / ÁÁS_7.19.6: adhvaryo.ÓoæÓÃvo.ity.ÃhÃva÷.Óastra.Ãdau.mÃdhyaædine.savane / ÁÁS_7.19.7: prÃta÷.savaniko.anta÷.Óastram / ÁÁS_7.19.8: Ã.tvÃ.ratham.yathÃ.Ætaya.iti.prÃtipadam.t­cam.ÓastvÃ.ÃhÆya / ÁÁS_7.19.9: idma.vaso.sutam.andha.ity.anucaram.t­cam.ÓastvÃ.ÃhÆya / ÁÁS_7.19.10: indra.nedÅya.ed.ihi.iti.indra.nihavam.pragÃtham.ÓastvÃ.ÃhÆya / ÁÁS_7.19.11: pra.nÆnam.brahmaïaspatir.iti.brÃhmaïaspatyam.pragÃtham.ÓastvÃ.ÃhÆya / ÁÁS_7.19.12: agnir.netÃ.ity.ekÃm.ÓastvÃ.ÃhÆya / ÁÁS_7.19.13: tvam.soma.kratubhir.ity.ekÃm.ÓastvÃ.ÃhÆya / ÁÁS_7.19.14: pinvanty.apa.ity.ekÃm.ÓastvÃ.ÃhÆya / ÁÁS_7.19.15: jani«ÂhÃ.ugra.iti.«aÂ.ÓastvÃ.ÃhÆya.nividam / ÁÁS_7.19.16: madvÃn.asmin.prathama÷.pratigara÷ / ÁÁS_7.19.17: ekayÃ.bhÆyasÅ÷.ÓastvÃ.vi«ama.­cÃnÃm / ÁÁS_7.19.18: madhye.samarcÃnÃm / ÁÁS_7.19.19: ekÃm.ÓastvÃ.t­cÃnÃm / ÁÁS_7.19.20: sÆkta.viv­dhÃv.antye / ÁÁS_7.19.21: prathame.tv.ÃhÃva÷ / ÁÁS_7.19.22: uttamÃ÷.pariÓi«ya.t­tÅya.savane / ÁÁS_7.19.23: viyatam.paccho.nivida÷.Óaæsati / ÁÁS_7.19.24: uttame.praïava÷.pade / ÁÁS_7.19.25: sÆkta.Óe«am.ÓastvÃ.ÃhÆya.uttamayÃ.paridhÃya.uktha.vÅryam.japitvÃ.ye.tvÃhihatya.iti.yajati / ÁÁS_7.20.1: rathantaram.p­«Âham.ni«kevalyasya / ÁÁS_7.20.2: b­had.và / ÁÁS_7.20.3: abhi.tvÃ.ÓÆra.abhi.tvÃ.pÆrva.pÅtaya.iti.stotriya.anurÆpau.pragÃthau.rathantarasya / ÁÁS_7.20.4: tvÃm.iddhi.havÃmahe.tvam.hy.ehi.cerava.iti.b­hata÷ / ÁÁS_7.20.5: yad.vÃvÃnÃ.iti.dhÃyyà / ÁÁS_7.20.6: pibÃ.sutasya.rasina.iti.pragÃtho.rathantarasya / ÁÁS_7.20.7: ubhayam.Ó­ïavad.iti.b­hata÷ / ÁÁS_7.20.8: indrasya.nu.vÅryÃïi.iti.rathantara.p­«Âhe / ÁÁS_7.20.9: tam.u.«Âuhi.iti.b­hat.p­«Âhe / ÁÁS_7.20.10: nitarÃm.paridhÃnÅyÃm.Óaæset / ÁÁS_7.20.11: uktha.vÅryam.japitvÃ.pibÃ.somam.indr.amandatu.tvÃ.iti.yajati / ÁÁS_7.21.1: ubhaya.sÃmni / ÁÁS_7.21.2: rathantara.p­«Âhe.ya÷.sÆktÃt.pÆrva÷.pragÃtas.tam.uddh­tya.b­hato.yonim.Óaæsati / ÁÁS_7.21.3: b­hat.p­«Âhe.rathantarasya / ÁÁS_7.21.4: Ærdhvam.sÃma.pragÃthÃd.uttarÃsu.saæsthÃsu / ÁÁS_7.21.5: etad.yony.anuÓaæsanam.ity.Ãcak«ate / ÁÁS_7.21.6: b­had.rathantarayor.eva.anuÓaæsed.iti.ha.sma.kau«Åtaki÷ / ÁÁS_7.21.7: parimita.Óasya÷.prÃk­to.agni«Âomas.tasmÃt.pragÃtham.uddharati / ÁÁS_7.21.8: stotriyÃya.ÃhÃvo.anurÆpÃya.dhÃyyÃyai.pragÃthÃya.sÆktÃya.nivide.paridhÃnÅyÃyai.ca / ÁÁS_7.21.9: aÓvo.nivid.varo.varo.và / ÁÁS_7.22.1: vÃmadevyam.maitrÃvaruïasya / ÁÁS_7.22.2: kayÃ.naÓ.citra÷.kayÃ.tvam.na.ÆtyÃ.iti.stotriya.anurÆpau / ÁÁS_7.22.3: kas.tam.indra.iti.sÃma.pragÃtha÷ / ÁÁS_7.22.4: sadyo.ha.jÃta÷ / ÁÁS_7.22.5: evÃ.tvam.indra.vajrinn.atra / ÁÁS_7.22.22: uÓan.nu.«u.ïa.iti.yajati / ÁÁS_7.23.1: naudhasam.brÃhmaïÃcchaæsino.rathantara.p­«Âhe / ÁÁS_7.23.2: Óyaitam.b­hat.p­«Âhe / ÁÁS_7.23.3: tam.vo.dasmam.tat.tvÃ.yÃmi.suvÅryam.iti.stotriya.anurÆpau.pragÃthau.naudhasasya / ÁÁS_7.23.4: abhi.pra.va÷.pra.su.Órutam.iti.Óyaitasya / ÁÁS_7.23.5: ud.u.tye.madhumattamÃ.iti.sÃma.pragÃtha÷ / ÁÁS_7.23.6: indra÷.pÆrbhid.iti.naudhase / ÁÁS_7.23.7: asÃvi.soma÷.puru.hÆta.iti.Óyaite / ÁÁS_7.23.8: ud.u.brahmÃïi.iti.samÃnam / ÁÁS_7.23.9: ­jÅ«Å.vajrÅ.iti.yajati / ÁÁS_7.24.1: kÃleyam.acchÃvÃkasya / ÁÁS_7.24.2: tarobhir.vas.taraïir.it.si«Ãsati.iti.stotriya.anurÆpau.pragÃthau / ÁÁS_7.24.3: ud.inv.asya.ricyata.iti.sÃma.pragÃtha÷ / ÁÁS_7.24.4: bhÆya.id.vÃv­dhe / ÁÁS_7.24.5: imÃm.Æ.«u / ÁÁS_7.24.6: pibÃ.vardhasva.iti.yajati / ÁÁS_7.25.1: Óastre«u / ÁÁS_7.25.2: prÃyeïa.ayathÃ.samÃmnÃtam / ÁÁS_7.25.3: b­hatÅ.pÆrvÃ.kakub.vÃ.sato.b­haty.uttarÃ.tam.pragÃta÷.ity.Ãcak«ate / ÁÁS_7.25.4: bÃrhato.b­hatyÃm.pÆrvasyÃm / ÁÁS_7.25.5: kÃkubha÷.kakubhi / ÁÁS_7.25.6: b­hatÅm.ÓastvÃ.uttamam.pÃdam.pratyÃdÃya.uttarasyÃ÷.prathamena.avasÃya.dvitÅyena.praïutya.tam.pratyÃdÃya.t­tÅyena.avasÃya.uttamena.praïauti / ÁÁS_7.25.7: tÃs.tisro.bhavanti.b­hatÅ.pÆrva.uttare.kakubhau / ÁÁS_7.25.8: b­had.rathantarayo÷ / ÁÁS_7.25.9: hotrakÃïÃm.ca.yatra.ete.p­«Âhe.pragÃthasthe / ÁÁS_7.25.10: sarvatra.yaj¤Ãyaj¤Åyasya / ÁÁS_7.25.11: indra.nihava.brÃhmaïaspatyÃnÃm.ca / ÁÁS_7.25.12: ato.anyatra.bÃrhatÃnÃm / ÁÁS_7.25.13: b­hatÅm.ÓastvÃ.uttamam.pÃdam.dvi÷.pratyÃdÃya.avasÃya.ardharcena.uttarasyÃ÷.praïutya.dvitÅyam.pÃdam.dvi÷.pratyÃdÃya.avasÃya.uttamena.ardharcena.praïauti / ÁÁS_7.25.14: tÃs.tisro.b­hatya÷ / ÁÁS_7.25.14: uttamam.kakubha÷.pratyÃdatte / ÁÁS_7.25.15: sato.b­hatyÃ.dvitÅyam / ÁÁS_7.25.16: tÃs.tisra÷.kakubha÷ / ÁÁS_7.25.17: stotriyatvÃd.anurÆpatvÃd.vÃ.|.etam.dharmam.pragÃthÃ.labhante / ÁÁS_7.26.1: indra.nihavo.astotriya÷ / ÁÁS_7.26.2: brÃhmaïaspatyÃÓ.ca / ÁÁS_7.26.3: dvÃbhyÃm.avasÃya.dvÃbhyÃm.avasÃya.ekena.praïauti.paÇktÅnÃm / ÁÁS_7.26.4: apcchas.tri«Âub.jagatÅnÃm.ak«ara.paÇktÅnÃm.dvipadÃnÃm.ca / ÁÁS_7.26.5: sapraïavo.dvitÅyaÓ.ca.caturthaÓ.ca / ÁÁS_7.26.6: yÃs.tu.pa¤ca.padÃs.trai«Âubhe.prÃye.jÃgate.vÃ.yatra.puna÷.padam.syÃt.tau.tatra.samasyen.na.padena.puna÷.padasya.viprayogo.asti / ÁÁS_7.26.7: uttamÃv.apuna÷.pade / ÁÁS_7.26.8: dvÃbhyÃm.avasÃya.dvÃbhyÃm.avasÃya.dvÃbhyÃm.praïauti.«aÂ.padÃnÃm.puna÷.padÃnÃm / ÁÁS_7.26.9: dvÃbhyÃm.avasÃya.apuna÷.padÃnÃm.ekena.praïauti.dvÃbhyÃm.avasÃya.ekena / ÁÁS_7.26.10: a«Âa.ak«aras.tu.praïavanÅya÷ / ÁÁS_7.26.11: ekena.avasÃya.sapta.padÃnÃm.dvÃbhyÃm.praïauti.dvÃbhyÃm.avasÃya.dvÃbhyÃm / ÁÁS_7.26.12: prathame«u.rÃtri.paryÃye«u.gÃyatrÃïÃm.stotriya.anurÆpÃïÃm.prathamÃn.pÃdÃn.abhyasyanti / ÁÁS_7.26.13: madhyamana.madhyame«u / ÁÁS_7.26.14: uttamÃn.uttame«u / ÁÁS_7.26.15: ardharcaÓo.vÃ.prÃta÷.savanam / ÁÁS_7.26.16: stotriya.anurÆpÃæÓ.ca.pragÃthÃn.parihÃpya / ÁÁS_7.27.1: tri.padÃ.gÃyatrÅ / ÁÁS_7.27.2: u«ïik / ÁÁS_7.27.3: pura.u«ïik / ÁÁS_7.27.4: kakup / ÁÁS_7.27.5: virÃÂ.ca.pÆrvà / ÁÁS_7.27.6: catu«.pada.uttarÃ.virà/ ÁÁS_7.27.7: b­hatÅ / ÁÁS_7.27.8: sato.b­hatÅ / ÁÁS_7.27.9: jagatÅ / ÁÁS_7.27.10: anu«Âup / ÁÁS_7.27.11: tri«Âup.ca / ÁÁS_7.27.12: pa¤ca.paÇkte÷ / ÁÁS_7.27.13: «aÂ.sapta.ity.aticchandasÃm / ÁÁS_7.27.14: sa.hi.Óardho.na.mÃrutam.ity.a«Âau / ÁÁS_7.27.15: dvau.dvi.padÃyÃ÷ / ÁÁS_7.27.16: te.a«Âa.ak«arÃ÷.prÃyeïa / ÁÁS_7.27.17: dvÃdaÓa.ak«arÃ.jagatyÃ÷ / ÁÁS_7.27.18: t­tÅyÃ.ca.u«ïig.b­hatyo÷ / ÁÁS_7.27.19: sato.b­hatyÃÓ.ca.prathama.t­tÅyau / ÁÁS_7.27.20: madhyama÷.kakubha÷ / ÁÁS_7.27.21: prathama÷.pura.u«ïiha÷ / ÁÁS_7.27.22: ekÃdaÓa.ak«arÃs.tri«Âub.virÃjo÷ / ÁÁS_7.27.27: uttarasyÃ.daÓa.ak«arÃ÷ / ÁÁS_7.27.27: tÃm.ak«ara.paÇktir.ity.apy.Ãcak«ate / ÁÁS_7.27.27: pa¤cabhi÷.pa¤ca.ak«arai÷.pada.paÇkti÷ / ÁÁS_7.27.27: «aÊ.apy.a«Âa.ak«arÃ.jagatyÃ÷ / ÁÁS_7.27.27: ekena.dvÃbhyÃm.ity.Ænake.nic­t / ÁÁS_7.27.28: atirikte.bhurik / ÁÁS_7.27.29: sampÃdya.pÃda.bhÃgena.ÃhÃryasya.­ca÷.sammitÃs.tasya.pÃda.bhÃgena.sampannÃ÷ / ÁÁS_7.27.30: gÃyatry.u«ïihÃv.anu«Âub.b­hatyau.paÇktiÓ.ca.tri«Âub.jagatyÃv.ity.ÃnupÆrvyam.chandasÃm.catur.viæÓaty.ak«ara.ÃdÅnÃm.catur.uttarÃïÃm.catur.uttarÃïÃm / ÁÁS_8.1.1: yathÃ.madhyaædinÃya.evam.Ærdhvam.madhyaædinÃt.prasarpanti / ÁÁS_8.1.2: Ãdau.t­tÅya.savanasya.Ãditya.graheïa.caranti / ÁÁS_8.1.3: Ãdityebhya.ity.ukta÷ / ÁÁS_8.1.4: ÃdityÃnÃm.avasÃ.iti.puronuvÃkyà / ÁÁS_8.1.5: hotÃ.yak«ad.ÃdityÃn.iti.prai«a÷ / ÁÁS_8.1.6: ÃdityÃso.aditir.iti.yajati / ÁÁS_8.1.7: na.Ãhutim.anvÅk«ate.na.bhak«ayati / ÁÁS_8.1.8: sÃvitra.grahe.ca / ÁÁS_8.1.9: Ãrbhavena.stute.pavamÃnena.manotÃd.iÊÃ.antam.pauÓ.karma.k­tvÃ.ata÷.puroÊÃÓai÷.savanÅyaiÓ.caranti / ÁÁS_8.2.1: t­tÅye.dhÃnÃ÷.savana.iti.puronuvÃkyà / ÁÁS_8.2.2: agne.t­tÅye.savana.iti.svi«Âak­ta÷ / ÁÁS_8.2.3: iha.upa.yata.ity.unnÅyamÃna.sÆktam / ÁÁS_8.2.4: hotÃ.yak«ad.indram.t­tÅyasya.savanasya.iti.prai«a÷ / ÁÁS_8.2.5: indra.­bhubhir.vÃjavadbhir.iti.yajati / ÁÁS_8.2.6: indrÃ.varuïÃ.sutapÃv.iti.maitrÃ.varuïa÷ / ÁÁS_8.2.7: indraÓ.ca.somam.iti.brÃhmaïÃcchaæsÅ / ÁÁS_8.2.8: Ã.vo.vahantv.iti.potà / ÁÁS_8.2.9: amÃ.iva.na.iti.ne«Âà / ÁÁS_8.2.10: indrÃ.vi«ïÆ.pibatam.ity.acchÃvÃka÷ / ÁÁS_8.2.11: imam.stomam.ity.ÃgnÅdhra÷ / ÁÁS_8.2.12: samÃnam.anyat.prÃta÷.savanena / ÁÁS_8.2.13: iÊÃm.upahÆya.prasthitÃn.bhak«ayitvÃ.puroÊÃÓasya.parivÃpa.miÓrasya.nÃrÃÓaæsÃnÃm.sannÃnÃm.yathÃ.camasam.dak«iïatas.trÅæs.trÅn.piï¬Ãn.upÃsyanty.atra.pitaro.mÃdayadhvam.yathÃ.bhÃgam.pitara.Ãv­«Ãyadhvam.iti.pï¬e.piï¬e / ÁÁS_8.3.1: devÃya.savitra.ity.ukta÷ / ÁÁS_8.3.2: abhÆd.deva.iti.puronuvÃkyà / ÁÁS_8.3.3: hotÃ.yak«ad.devam.savitÃram.iti.prai«a÷ / ÁÁS_8.3.4: damÆnÃ.deva÷.savitÃ.vareïyo.dadhad.ratnam.dak«a.pit­bhya.Ãyuni.|.pibÃt.somam.amadann.enam.i«Âaya÷.parijmÃ.cid.ramate.asya.dharmaïi.|.iti.yajati / ÁÁS_8.3.5: adhvaryo.ÓoÓoæsÃvo.ity.ÃhÃva÷.Óastra.Ãdau.t­tÅya.savane.sa.ukthe / ÁÁS_8.3.6: prÃta÷.savaniko.anta÷.Óastram / ÁÁS_8.3.7: «oÊaÓi.prabh­tau.ca / ÁÁS_8.3.8: tat.savitur.v­ïÅmahe.adyÃ.no.deva.savitar.iti.t­cau.pratipad.anucarau.vaiÓvadevasya / ÁÁS_8.3.9: abhÆd.deva.iti.sÃvitram / ÁÁS_8.3.10: ekayÃ.ca.daÓabhiÓ.ca.svabhÆte.dvÃbhyÃm.i«Âaye.viæÓatÅ.ca.|.tis­bhiÓ.ca.vahase.triæÓatÃ.ca.niyudbhir.vÃyav.iha.tÃ.mu¤ca÷ / ÁÁS_8.3.11: pra.dyÃvÃ.yaj¤ai÷.p­thivÅ.­tÃv­dha.iti.dyÃvÃ.p­thivÅyam / ÁÁS_8.3.12: madvÃn.asmin.pratigara÷ / ÁÁS_8.3.13: surÆpak­tnum.ity.ekà / ÁÁS_8.3.14: tak«an.ratham.ity.Ãrbhavam / ÁÁS_8.3.15: ayam.veno.yebhyo.mÃtÃ.evÃ.pitra.ity.eka.pÃtinya÷ / ÁÁS_8.3.16: Ã.no.bhadrÃ.iti.vaiÓvadevasya.uttame.Ói«ÂvÃ.nividam / ÁÁS_8.3.17: paridhÃnÅyÃ.uttamà / ÁÁS_8.3.18: paccho.dvir.ardharcaÓas.t­tÅyam / ÁÁS_8.3.19: uktha.vÅryam.japitvÃ.viÓve.devÃ÷.Ó­ïuta.imam.iti.yajati / ÁÁS_8.4.1: gh­tasya.yaja.ity.ukto.gh­tam.mimik«a.ity.upÃæÓu.yajati / ÁÁS_8.4.2: saumyasya.yaja.ity.uktas.tvam.soma.pit­bhir.iti.yajati / ÁÁS_8.4.3: gh­tasya.yaja.ity.ukta.|.uru.vi«ïo.vi.kramasva.uru.k«ayÃya.nas.k­dhi.|.gh­ta.gh­ta.yone.piba.pra.pra.yaj¤a.patim.tira.|.ity.upÃæÓu.yajati / ÁÁS_8.4.4: vikalpa÷.parÅjyÃyÃm / ÁÁS_8.4.5: saumyam.hotÃ.avek«ya.aÇgulibhyÃm.sarpir.upasp­Óati / ÁÁS_8.4.6: cak«u«pÃ.asi.cak«ur.me.pÃhi.iti.cak«u«Å.vimÃr«Âi / ÁÁS_8.5.1: agnÅt.pÃtnÅvatasya.yaja.ity.ukta.aibhir.agne.saratham.ity.upÃæÓu.yajati / ÁÁS_8.5.2: abhak«ayitvÃ.graham.ÃdÃya.pÆrvayÃ.dvÃrÃ.sada÷.prapadya / ÁÁS_8.5.3: uttarato.ne«ÂÃram.upa.upaviÓya / ÁÁS_8.5.4: upasthe.và / ÁÁS_8.5.5: ne«Âar.upahvayasva.ity.uktvà / ÁÁS_8.5.6: bhak«ayitvÃ.upasp­Óya / ÁÁS_8.5.7: yathÃ.itam.pratyetya / ÁÁS_8.6.1: yaj¤Ãyaj¤Åyam.stotram.ÃgnimÃrutasya / ÁÁS_8.6.2: vaiÓvÃnarÃya.p­thu.pÃjasa.iti.vaiÓvÃnarÅyam / ÁÁS_8.6.3: Ã.te.pitar.ity.ekà / ÁÁS_8.6.4: pratvak«asa.iti.mÃrutam / ÁÁS_8.6.5: yaj¤Ã.yaj¤Ã.vo.agnaye.devo.vo.draviïodÃ.iti.stotriya.anurÆpau.pragÃthau.yaj¤Ãyaj¤Åyasya / ÁÁS_8.6.6: pra.tavyasÅm.iti.jÃtavedasÅyam / ÁÁS_8.6.7: Ãpo.hi.«ÂhÅyÃs.tisra÷ / ÁÁS_8.6.8: uta.no.ahir.budhnya÷.Ó­ïotv.ity.ekà / ÁÁS_8.6.9: devÃnÃm.patnÅr.iti.dve / ÁÁS_8.6.10: rÃkÃm.aham.iti.dve / ÁÁS_8.6.11: avidad.dak«am.ity.ak«ara.paÇktayas.tisra÷ / ÁÁS_8.6.12: ud.ÅratÃm.it.paitryas.tisra÷ / ÁÁS_8.6.13: imam.yama.mÃtalÅ.kavyair.aÇgirobhir.iti.yÃmya÷ / ÁÁS_8.6.14: svÃdu«kilÅyÃs.tisra÷ / ÁÁS_8.6.15: madvÃn.Ãsu.pratigara÷ / ÁÁS_8.6.16: yayor.ojasÃ.vi«ïor.nu.kam.tantum.tanvann.ity.eka.pÃtinya÷ / ÁÁS_8.6.17: evÃ.na.indro.maghavÃ.iti.paridhÃya.uktha.vÅryam.japitvÃ.agne.marudbhi÷.Óubhayadbhir.iti.yajati / ÁÁS_8.7.1: prathamÃ.nivin.marutvatÅyasya / ÁÁS_8.7.2: dvitÅyÃ.ni«kevalyasya / ÁÁS_8.7.3: t­tÅyÃ.prabh­tayo.vaiÓvadeva.ÃgnimÃrutayo÷ / ÁÁS_8.7.4: uttamÃ.«oÊaÓina÷ / ÁÁS_8.7.5: yÃvanti.sÆktÃni.tÃvatyo.nivida÷ / ÁÁS_8.7.6: sÆktasya.sÆktasya.ÃhÃva÷.purastÃt / ÁÁS_8.7.7: nivido.nividaÓ.ca / ÁÁS_8.7.8: eka.ekasyÃÓ.ca.eka.pÃtinyÃ÷ / ÁÁS_8.7.9: paridhÃnÅyÃyai.ca / ÁÁS_8.7.10: vaiÓvadeve.pratipad.anucarayo÷ / ÁÁS_8.7.11: ÃgnimÃrute.stotriya.anurÆpayo÷ / ÁÁS_8.7.12: Ãpo.hi.«ÂhÅyÃnÃm / ÁÁS_8.7.13: devÃnÃm.patnÅnÃm / ÁÁS_8.7.14: rÃkÃyÃÓ.ca / ÁÁS_8.7.15: ak«ara.paÇktÅnÃm / ÁÁS_8.7.16: paitrÅïÃm / ÁÁS_8.7.17: yÃmÅnÃm / ÁÁS_8.7.18: svÃdu«kilÅyÃnÃm.ca / ÁÁS_8.7.19: viyatam.Óastram.vaiÓvadevasya / ÁÁS_8.7.20: abhyagram.ÃgnimÃrutasya.Ãpo.hi.«ÂhÅyÃ÷.parihÃpya / ÁÁS_8.7.21: apsu.somÃn.sÃdayitvÃ.anuyÃja.Ãdi.Óamyv.antam.paÓu.karma.k­tvÃ.hÃriyojanena.caranti / ÁÁS_8.8.1: ti«ÂhÃ.su.kam.iti.puronuvÃkyà / ÁÁS_8.8.2: dhÃnÃ÷.somÃnÃm.indra.it.prai«a÷ / ÁÁS_8.8.3: yunajmi.ta.iti.yÃjyà / ÁÁS_8.8.4: dhÃnÃ÷.somÃnÃm.agne.vÅhi.ity.anuva«aÂ.kÃra÷ / ÁÁS_8.8.5: somasya.agna.iti.và / ÁÁS_8.8.6: ap«u.dhÆtasya.deva.soma.te.mativido.n­bhi.(?).«Âuta.stotrasya.Óasta.ukthasya.i«Âa.yaju«o.yo.aÓvasanir.gosanir.bhak«as.tasya.ta.upahÆtasya.upahÆto.bhak«ayÃmi.iti.prÃïa.bhak«Ãn.bhak«ayitvÃ.dhÃnÃ.vyÃdadhate / ÁÁS_8.8.7: bhÆyi«ÂhÃ.hotÃ.lipseta / ÁÁS_8.8.9: yathÃ.ha.tyad.vasava.iti.dhi«ïyÃn.samÅk«ya.ÃgnÅdhrÅyam.uttareïa.ÃhavanÅyam.Ãyanti / ÁÁS_8.8.10: bhÆr.bhuva÷.sva÷.svÃhÃ.sa.tvam.no.agne.avamas.tvam.no.agne.varuïasya.tad.astu.mitrÃ.varuïÃ.ity.ÃgnÅdhrÅye.prÃyaÓ.citta.ÃhutÅr.juhvati / ÁÁS_8.8.11: Ãpura.stÃ.mÃ.prajayÃ.paÓubhi÷.pÆrayata.ity.ÃhavanÅyasya.bhasma.ante.dhÃnÃ.nyupya.pa¤ca.pa¤ca.ÓakalÃn.Ãdadhate / ÁÁS_8.9.1: Ãtma.k­tasya.enaso.avayajanam.asi.manu«ya.k­tasya.enaso.avayajanam.asi.pit­.k­tasya.enaso.avayajanam.asi.deva.k­tasya.enaso.avayajanam.asi.yac.ca.aham.eno.vidvÃæÓ.cakÃra.yac.ca.avidvÃæs.tasya.sarvasya.avayajanam.asi.iti / ÁÁS_8.9.2: savya.Ãv­ta.uttareïa.ÃhavanÅyam.apsu.somÃn.yathÃ.camasam.paÓcÃd.upopaviÓya.pavitrÃïy.avadhÃya.ce«Âayante.|.sam.Ãpo.adbhir.agmata.sam.o«adhayo.rasena.|.sam.revatÅr.jagatÅbhi÷.p­cyantÃm.sma.madhumatÅr.madhumatÅbhi÷.p­cyantÃm.iti / ÁÁS_8.9.3: samupahÆtÃ÷.sma.iti / ÁÁS_8.9.4: apsu.dhÆtasya.deva.soma.te.mativido.yo.aÓvasanir.gosanir.bhak«as.tasya.ta.upahÆtasya.upahÆto.bhak«ayÃmi.iti.prÃïa.bhak«Ãn.bhak«ayitvà / ÁÁS_8.9.5: acchÃyam.vo.yayor.ojasÃ.iti.prÃcÅr.ninÅya.udÅcÅr.và / ÁÁS_8.9.6: samudrma.va.ity.abhimantrya / ÁÁS_8.9.7: Óam.no.devÅyÃbhiÓ.catas­bhir.uro.abhim­Óya / ÁÁS_8.9.8: samÃnam.prÃïa.sammarÓanam.mukha.vimÃrjanam.ca / ÁÁS_8.9.9: dak«iïa.Ãv­ta.ÃgnÅdhrÅye.dadhi.prÃÓya.yathÃ.dadhi.bhak«am / ÁÁS_8.9.10: patnÅ.samyÃjÃn.saæsthÃpya.hute«u.sami«Âa.yajuh«u.avabh­tam.avaiti / ÁÁS_8.10.1a: punar.mÃm.aitv.indriyam.punar.ÃtmÃ.draviïam.brÃhmaïam.ca.|.punar.agnayo.dhi«ïyÃso.yathÃ.sthÃnam.dhÃrayantÃm.iha.eva / ÁÁS_8.10.1b: iti.yajamÃno.dhi«ïyÃn.samÅk«ya.atra.anÆbandhyÃyÃm.vÃ.saæsthitÃyÃm.­tvija÷.samÅk«eta / ÁÁS_8.10.1c: ubhÃ.kavÅ.yuvÃnÃ.satyÃdÃ.dharmaïÃ.satyasya.dharmaïas.patÅ.vi.sakhyÃni.s­jÃmahai.|.iti / ÁÁS_8.10.2: urum.hi.rÃjÃ.ity.anusamyan / ÁÁS_8.10.3: sarve.sÃmno.nidhanam.upayanti / ÁÁS_8.10.4: namo.varuïÃya.ahbi«Âhito.varuïasya.pÃÓa.ity.apsu.pÃdam.avadhÃya / ÁÁS_8.11.1: vÃruïÅ.i«Âi÷ / ÁÁS_8.11.2: paurïamÃsÅ.vikÃra÷ / ÁÁS_8.11.3: ap«v.agne.ap«u.me.soma.iti.vÃ.apsumantau / ÁÁS_8.11.4: ti«Âhan.yajati / ÁÁS_8.11.5: ud.uttamam.varuïa.ava.te.heÊa÷ / ÁÁS_8.11.6: sa.tvam.no.agne.avamas.tvam.no.agne.varuïasya.vidvÃn.ity.agnÅ.varuïÃv.ÃdiÓati / ÁÁS_8.11.7: na.nigadam.Ãha / ÁÁS_8.11.8: brÆyÃd.và / ÁÁS_8.11.9: apabarhi«a÷.prayÃja.anuyÃjÃn.yajati / ÁÁS_8.11.10: prayÃja.Ãdir.anuyÃja.antà / ÁÁS_8.11.11: svi«Âak­d.antÃ.và / ÁÁS_8.11.12: Ãjya.bhÃgau.vÃ.parihÃpya.anuyÃjau.ca / ÁÁS_8.11.13: yena.striyÃv.akurutam.yena.apÃm­Óatam.surÃm.yenÃ.k«Ãm.abhya«i¤catam.yena.imÃm.p­thivÅm.mahÅm.yad.vÃm.tad.aÓvinÃ.yaÓas.tena.mÃm.abhi«i¤catam.|.iti.hotÃ.abhyuk«ate / ÁÁS_8.11.14: upa.ucchivena.cak«u«Ã.g­hÃn.paraimi.mÃnu«a÷.|.ity.Ãgacchan.yajamÃna÷ / ÁÁS_8.11.15: iho.sahasra.dak«iïo.api.pÆ«Ã.ni.«Ådatu.|.ity.upaviÓya.ÃhavanÅye.samidhÃv.ÃdadhÃti.devÃnÃm.samid.asi.iti.pÆrvÃm.tÆ«ïÅm.uttarÃm / ÁÁS_8.11.16: tÆ«ïÅm.patnÅ.gÃrhapatye / ÁÁS_8.12.1: prÃyaïÅyayÃ.udayanÅyÃ.vyÃkhyÃtà / ÁÁS_8.12.2: viparyÃso.yÃjyÃ.puronuvÃkyÃnÃm.svi«Âak­ta÷.parihÃpya / ÁÁS_8.12.3: pathyÃm.svastim.caturthÅm.yajati / ÁÁS_8.12.4: t­tÅyam.savitÃram / ÁÁS_8.12.5: maitrÃvaruïÅ.ca.vaÓÃ.anubandhyà / ÁÁS_8.12.6: payasyÃ.và / ÁÁS_8.12.7: Ã.vÃm.mitrÃ.varuïÃ.tat.su.vÃm.mitrÃ.varuïÃ.o.mitrÃ.varuïÃ.iti.puronuvÃkyÃ÷ / ÁÁS_8.12.8: yuvam.vastrÃïi.yad.banhi«Âham.pra.bÃhava.iti.yÃjyÃ÷ / ÁÁS_8.12.10: dÅk«aïÅyÃ.prabh­tyÃ.anubandhyÃyÃ÷.saæsthÃnÃn.na.vede.patnÅm.vÃcayati.na.st­ïÃti / ÁÁS_8.12.10: anubandhyÃyÃm.vÃcayitvÃ.agreïa.ÃgnÅdhrÅyam.dhi«ïyam.st­ïÃti / ÁÁS_8.12.11a: mÃ.Ãpo.mÃ.o«adhÅr.hiæsÅ÷.Óug.asi.yam.dvi«mas.tam.te.Óug.­cchatu / ÁÁS_8.12.11b: dhÃmno.dhÃmno.rÃjaæs.tato.varuïa.no.mu¤ca.|.yad.Ãpo.aghnyÃ.iti.varuïa.iti.ÓapÃmahe.tato.varuïa.no.mu¤ca / ÁÁS_8.12.11c: iti.h­daya.ÓÆlam.upasthÃya.sumitriyÃ.na.Ãpa.o«adhaya÷.santv.ity.upasp­Óya.durmitriyÃs.tasmai.santu.yo.asmÃn.dve«Âi.yam.ca.vayam.dvi«ma.iti.dak«iïÃ.niruk«anti / ÁÁS_8.12.12: Ãjya.bhÃga.prabh­ti.vÃ.payasyà / ÁÁS_8.12.13: amÃvÃsyÃ.vikÃra÷ / ÁÁS_8.12.14: anigadÃ.iÊÃ.antà / ÁÁS_8.13.1: udann.udavasÃya.vai«ïavyÃ.­cÃ.pÆrïa.Ãhutim.hutvÃ.udavasÃnÅyayÃ.yajati / ÁÁS_8.13.2: ÃgneyÅ.i«Âi÷ / ÁÁS_8.13.3: paurïamÃsÅ.vikÃra÷ / ÁÁS_8.13.4: yÃ÷.punar.Ãdheye.tÃ.havi«a÷.svi«Âk­taÓ.ca / ÁÁS_8.13.5: pa¤ca.kapÃle.paunarÃdheyikÅ.i«Âi÷ / ÁÁS_8.13.6: saæsthitÃyÃm.sÃyam.agni.hotram.juhoti / ÁÁS_8.14.1: mandrayÃ.vÃcÃ.prÃta÷.savanam / ÁÁS_8.14.2: uccaistarÃm.ÃjyÃt.praugam / ÁÁS_8.14.3: madhyamayÃ.mÃdhyaædinam / ÁÁS_8.14.4: uccaistarÃm.marutvatÅyÃn.ni«kevalyam / ÁÁS_8.14.5: uttamayÃ.t­tÅya.savanam / ÁÁS_8.14.6: uccaistarÃm.vaiÓvadevÃd.ÃgnimÃrutam / ÁÁS_8.14.7: uttamayÃ.vÃ.mÃdhyaædinam / ÁÁS_8.14.8: mandrayÃ.t­tÅya.savanam / ÁÁS_8.14.9: madhyamayÃ.và / ÁÁS_8.15.1: yasmai.pre«yatyÃ.tasya.apavargÃd.vÃcam.yacchati / ÁÁS_8.15.2: ÃhÃva.prabh­ti.ca.anuva«aÂ.kÃrÃt / ÁÁS_8.15.3: prÃtar.anuvÃke.brahmà / ÁÁS_8.15.4: bhak«ayitvÃ.ca.Ã.stotra.prasavÃt / ÁÁS_8.15.5: prasava.prabh­ti.ca.Ã.anuva«aÂ.kÃrÃt / ÁÁS_8.15.6: atiprai«a.antam.ÓrutvÃ.vasatÅvarÅïÃm.pariharaïÃt / ÁÁS_8.15.7: yas.te.drapsa÷.skandati.drapsaÓ.caskanda.iti.vipru«Ãm.homa÷.purastÃt.pavamÃnÃnÃm / ÁÁS_8.15.8: sarpataÓ.ca.anusarpati / ÁÁS_8.15.9: maitrÃ.varuïaÓ.ca / ÁÁS_8.15.10: agni.cityÃyÃm.ca.agnau.praïÅyamÃne.apratiratham.japati / ÁÁS_8.15.11: viÓvÃ.ÃÓÃ.dak«iïata÷.sarvÃn.devÃn.ayÃÊ.iha.|.svÃhÃ.k­tasya.gharmasya.madhva÷.pibatam.aÓvinÃ.|.iti.mahÃ.vÅram.anusamyan / ÁÁS_8.15.12: aÓvinÃ.gharmam.pÃtam.hÃrdvÃnam.ahar.divÃbhir.Ætibhi÷.|.tantrÃyiïe.namo.dyÃvÃ.p­thivÅbhyÃm.|.iti.va«aÂ.k­te / ÁÁS_8.15.15: apÃtÃm.aÓvinÃ.gharmam.anu.dyÃvÃ.p­thivÅ.amaæsÃtÃm.|.iha.eva.rÃtaya÷.santu.iti.anuva«aÂ.k­te / ÁÁS_8.15.15: samÃnam.anirdi«Âam / ÁÁS_8.15.15: iti.some.brahma.karma / ÁÁS_8.16.1a: indro.marutvÃn.somasya.pibatu.|.marut.stotro.marud.gaïa÷.|.marud.v­dho.marut.sakhÃ.|.ya.Åm.enam.devÃ.anvamadan.|.ap.tÆrye.v­tra.tÆrye.|.Óambara.hatye.gavi«Âau.|.arcantam.guhyÃ.padà / ÁÁS_8.16.1b: paramasyÃm.parÃvati.|.vadhÅd.v­tram.s­jad.apa÷.|.marutÃm.ojasÃ.saha.|.ÃdÅm.brahmÃïi.vardhayan.|.anÃdh­«ÂÃny.ojasà / ÁÁS_8.16.1c: k­ïvan.devebhyo.duva÷.|.marudbhi÷.sakhibhi÷.saha.|.indro.marutvÃn.iha.Óravad.iha.somasya.pibatu.|.pra.imÃm.devo.deva.hÆtim.avatu.devyÃ.dhiyÃ.|.pra.idam.brahma.pra.idam.k«atram.|.pra.imam.sunvantam.yajamÃnam.avatu / ÁÁS_8.16.1d: citraÓ.citrÃbhir.Ætibhi÷.|.Óravad.brahmÃïy.Ã.avasÃ.gamat / ÁÁS_8.16.2: atha.uktha.vÅryam / ÁÁS_8.16.3: rÆpam.anurÆpam.pratirÆpam.surÆpam.iha.upoyo.bhadram.ÃÓ­ïvate.tvÃ.uktham.avÃci.indrÃya.iti / ÁÁS_8.17.1a: indro.deva÷.somam.pibatu.|.ekajÃnÃm.vÅratama÷.|.bhÆrijÃnÃm.tavastama÷.|.haryo.sthÃtÃ.|.p­Óne÷.pretÃ÷.|.vajrasya.bhartÃ.|.purÃm.bhettà / ÁÁS_8.17.1: purÃm.darmÃ.|.apÃm.netÃ.|.satvÃnÃm.netÃ.|.nijaghnir.dÆre.ÓrevÃ÷.|.upamÃtik­d.daæsanÃvÃn.|.iha.ÆÓan.devo.babhÆvÃn.|.indro.deva.iha.Óravad.iha.somam.pibatu.|.pra.imÃm.deva.iti.samÃnam / ÁÁS_8.17.2: atha.uktha.vÅryam / ÁÁS_8.17.3: saærÃÊ.asi.svarÃÊ.asi.virÃÊ.asi.rÃjÃ.asy.abhibhÆr.asy.abhibhÆyÃsma.vayam.yam.dvi«mo.apaÓ­ïvate.tvÃ.uktham.avÃci.indrÃya.iti / ÁÁS_8.18.1a: savitÃ.deva÷.somasya.matsat.|.hiraïya.pÃïi÷.sujihva÷.|.subÃhu÷.svaÇguri÷.|.trir.ahan.satya.savana÷.|.ya÷.prÃsuvad.vasudhitÅ.|.ubhe.jo«ÂrÅ.savÅmani.|.Óre«Âham.sÃvitram.Ãsuvam.|.dogdhrÅm.dhenum.|.voÊhÃram.ana¬vÃham / ÁÁS_8.18.1: ÃÓum.saptim.|.ji«ïum.rathe«ÂhÃm.|.puraædhim.yo«Ãm.|.sabheyam.yuvÃnam.|.savitÃ.deva÷.parÃmÅvÃm.sÃvi«at.parÃgha.Óaæsam.|.iha.Óravad.iha.somasya.matsat.|.pra.imÃm.deva.iti.samÃnam / ÁÁS_8.19.1a: dyÃvÃ.p­thivÅ.somasya.matsatÃm.|.pitÃ.ca.mÃtÃ.ca.|.dhenuÓ.ca.­«abhaÓ.ca.|.dhanyÃ.ca.dhi«aïÃ.ca.|.suretÃÓ.ca.sudughÃ.ca.|.ÓambhÆÓ.ca.mayobhÆÓ.ca.|.ÆrjasvatÅ.ca.payasvatÅ.ca.|.dyÃvÃ.p­thivÅ.iha.ÓrutÃm.iha.somasya.matsatÃm / ÁÁS_8.19.1b: pra.imÃm.devÅ.deva.hÆtim.avatÃm.devyÃ.dhiyÃ.|.pra.idam.brahma.pra.idam.k«atram.|.pra.imam.sunvantam.yajamÃnam.avatÃm.|.citre.citrÃbhir.Ætibhi÷.|.ÓrutÃm.brahÃïy.Ã.avasÃ.gatÃm / ÁÁS_8.20.1a: ­bhavo.devÃ÷.somasya.matsan.|.vi«ÂvÅ.svapasa÷.|.karmaïÃ.suhastÃ÷.|.dhanyÃ.dhani«ÂhÃ÷.|.ÓamyÃ.Óami«ÂhÃ÷.|.ÓacyÃ.Óaci«ÂhÃ÷.|.ye.dhenum.viÓva.juvam.viÓva.rÆpÃm.atak«an.|.atak«an.dhenum.abhavad.viÓva.rÆpÅ / ÁÁS_8.20.1b: abudhransam.kanÅnÃ.madanta÷.|.ayu¤jata.harÅ.ayur.devÃn.upa.|.saævatsare.svapaso.yaj¤iyam.bhÃgam.Ãyan.|.­bhavo.devÃ.iha.Óravann.iha.somasya.matsan.|.pra.imÃm.devÃ.deva.hÆtim.avantu.devyÃ.dhiyà / ÁÁS_8.20.1c: pra.idam.brahma.pra.idam.k«atram.|.pra.imam.sunvantam.yajamÃnam.avantu.|.citrÃÓ.citrÃbhir.Ætibhi÷.|.Óravan.brahmÃïy.Ã.avasÃ.gaman / ÁÁS_8.21.1a: viÓve.devÃ÷.somasya.matsan.|.viÓve.vaiÓvÃnarÃ÷.|.mahi.mahÃnta÷.|.pakva.annÃ.nematithÅvÃna÷.(?).|.ÃskrÃ÷.pacata.vÃhasa÷.|.ye.dyÃm.ca.p­thivÅm.ca.atasthu÷.|.apaÓ.ca.svaÓ.ca / ÁÁS_8.21.1b: brahma.ca.k«atram.ca.|.barhiÓ.ca.vedim.ca.|.yaj¤am.ca.uru.ca.antarik«am.|.vÃta.ÃtmÃno.agni.dÆtÃ÷.|.ye.stha.traya.ekÃdaÓÃsa÷ / ÁÁS_8.21.1c: trayaÓ.ca.triæÓac.ca.|.trayaÓ.ca.trÅ.ca.ÓatÃ.|.trayaÓ.ca.trÅ.ca.sahasrÃ.|.tÃvanta.udaraïe.|.tÃvanto.niveÓane.|.tÃvatÅ÷.patnÅ÷ / ÁÁS_8.21.1d: tÃvatÅr.gnÃ÷.|.tÃvanto.abhi«Ãca÷.|.tÃvanto.rÃti«Ãca÷.|.ato.vÃ.devÃ.bhÆyÃæsa.stha.|.mÃ.vo.devo.aviÓasÃ.mÃ.viÓasÃyur.Ã.v­k«i.|.viÓve.devÃ.iha.Óravann.iha.somasya.matsan.|.pra.imÃm.devÃ.iti.samÃnam / ÁÁS_8.21.2: atha.uktha.vÅryam / ÁÁS_8.21.3: bhÆtam.asi.bhavi«yad.asi.vibhÆtam.asi.prabhÆtam.asi.sad.asi.cak«ur.asy.ojo..asi.bhadram.asi.ÓrutÃyai.tvÃ.avÃci.indrÃya.uktham.devebhya÷ / ÁÁS_8.22.1a: agnir.vaiÓvÃnara÷.somasya.matsan.|.viÓve«Ãm.devÃnÃm.samit.|.ajasram.daivyam.jyoti÷.|.yo.vi¬bhyo.manau«Åbhyo.dÅdet.|.dyu«u.pÆrvÃsu.didyutÃna÷.|.ajara.u«asÃm.anÅke / ÁÁS_8.22.1b: Ã.yo.dyÃm.bhÃtyÃ.p­thivÅm.|.Ã.urv.antarik«am.|.jyoti«Ã.yaj¤iyÃya.Óarma.yaæsat.|.agnir.vaiÓvÃnara.iha.Óravad.iha.somasya.matsat.|.pra.imÃm.deva.iti.samÃnam / ÁÁS_8.23.1a: maruto.devÃ÷.somasya.matsan.|.su«Âubha÷.svarkÃ÷.|.arka.stubho.b­had.vayasa÷.|.nabhasyÃ.var«anirïija÷.|.tve«Ãsa÷.p­Óni.mÃtara÷.|.ÓubhrÃ.hiraïya.khÃdaya÷ / ÁÁS_8.23.1b: tavaso.bhandadi«Âaya÷.|.ÓurÃ.anÃdh­«Âa.rathÃ÷.|.maruto.devÃ.iha.Óravann.iha.somasya.matsan.|.pra.imÃm.devÃ.iti.samÃnam / ÁÁS_8.24.1a: agnir.jÃta.vedÃ÷.somasya.matsan.|.svanÅkaÓ.citra.bhÃnu÷.|.apro«ivÃn.g­ha.pati÷.|.tiras.tamÃæsi.darÓata÷.|.gh­tÃhavana.Ŭya÷.|.bahula.varmÃ.Ãst­ta.yajvÃ.|.pratÅtyÃ.ÓatrÆn.jetÃ.aparÃjita÷.|.agne.jÃta.vedo.abhi.dyumnam.abhi.saha.Ãyacchasva / ÁÁS_8.24.1b: stuÓo.astuÓa÷.|.sameddhÃram.aæhasa÷.pÃhi.|.agnir.jÃta.vedÃ.iha.Óravad.iha.somasya.matsat.|.pra.imÃm.deva.iti.samÃnam / ÁÁS_8.24.2: atha.uktha.vÅryam / ÁÁS_8.24.3: tejo.asi.dh­«Âir.asi.vidh­«Âir.asi.pradh­«Âir.asi.vidh­tir.asi.dharuïam.asi.dhartram.asi.dharyo.asy.ÃÓrutyai.tvÃ.avÃci.indrÃya.uktham.devebhya÷ / ÁÁS_8.25.1a: asya.made.jaritar.indra÷.somasya.matsat.|.asya.made.jaritar.indro.ahim.ahan.|.asya.made.jaritar.indro.v­tram.ahan.|.asya.made.jaritar.indra.ud.dyÃm.astabhnÃd.aprathayat.p­thivÅm.|.asya.made.jaritar.indro.vy.antarik«am.atirad.Ã.sÆryam.divyair.ayat.|.asya.made.jaritar.indra.udÃryam.varïam.atirad.ava.dÃsam.varïam.ahan / ÁÁS_8.25.1b: asya.made.jaritar.indro.apinvad.apito.ajinvad.ajuva÷.|.asya.made.jaritar.indra.­«yÃn.iva.pamphaïata÷.parvatÃn.prakupitÃn.aramïÃt.|.asya.made.jaritar.indro.apÃm.vegam.airayat.|.asya.made.jaritar.indra.iha.Óravad.upa.giri.«ÂhÃt.|.asya.made.jaritar.indra.iha.Óravad.iha.somasya.matsat.|.pra.imÃm.deva.iti.samÃnam / ÁÁS_8.25.2: atha.uktha.vÅryam / ÁÁS_8.25.3: rohobhyÃm.roho.bradhnasya.vi«Âapam.svargyÃ.tanÆr.nÃka.iti.nÃka.iti / ÁÁS_9.1.1: vyÃkhyÃto.agni«Âoma÷.prak­tir.dvÃdaÓa.ahasya.eka.ahÃnÃm.ca / ÁÁS_9.1.2: tasya.vikÃram.vyÃkhyÃsyÃma÷ / ÁÁS_9.1.3: ÓrÆyamÃïam.prÃk­tam.nÃma.dheyam.anyasmin.dravye.prak­tim.nivartayati / ÁÁS_9.1.4: prati«edha÷ / ÁÁS_9.1.5: artha÷ / ÁÁS_9.1.6: parisaækhyà / ÁÁS_9.1.7: upajano.và / ÁÁS_9.1.8: ÃgnimÃrutÃd.Ærdhvam.ÃgamÃt.trayÃïÃm.ÓastrÃïÃm.ukthyo.bhavati / ÁÁS_9.1.9: eka.ÃgamÃd.Ærdhvam.ukthyebhya÷.«oÊaÓau / ÁÁS_9.1.10: trayodaÓa.ÃgamÃd.Ærdhvam.«oÊaÓino.atirÃtra÷ / ÁÁS_9.1.11: antareïa.ÃgnimÃrutam.anuyÃjÃæÓ.ca.ete«Ãm.sthÃnam / ÁÁS_9.2.1: sÃkam.aÓvam.maitrÃvaruïasya / ÁÁS_9.2.2: ehy.Æ.«u.bravÃïi.iti.stotriya.anurÆpau / ÁÁS_9.2.3: car«aïÅ.dh­tam.astabhnÃd.dyÃm.iti.t­cau / ÁÁS_9.2.4: indrÃ.varuïÃ.yuvam.adhvarÃya.na÷ / ÁÁS_9.2.5: Ã.vÃm.rÃjÃnau / ÁÁS_9.2.6: indrÃ.varuïÃ.madhumattamasya.iti.yajati / ÁÁS_9.3.1: saubharam.brÃhmaïÃcchaæsina÷ / ÁÁS_9.3.2: vayam.u.tvÃm.apÆrvya.yo.na.idam.idam.iti.stotriya.anurÆpau.pragÃthau / ÁÁS_9.3.3: pra.manhi«ÂhÃya.yo.adribhid.iti.t­cau / ÁÁS_9.3.4: astÃ.iva.su.prataram.ity.uttamÃm.uddh­tya.udapruta.iti.ÓastvÃ.yÃ.pÆrvasya.uddh­tÃ.tayÃ.paridhÃya.b­haspate.yuvam.indraÓ.ca.iti.yajati / ÁÁS_9.4.1: nÃrmedham.acchÃvÃkasya / ÁÁS_9.4.2: adhÃ.hi.indra.iti.stotriya.anurÆpau / ÁÁS_9.4.4: ­tur.janitrÅ / ÁÁS_9.4.4: vi«ïor.nu.kam / ÁÁS_9.4.5: pra.va÷.pÃntam.andhasa÷ / ÁÁS_9.4.6: sam.vÃm.karmaïà / ÁÁS_9.4.7: indrÃ.vi«ïÆ.mada.patÅ.madÃnÃm.iti.yajati / ÁÁS_9.5.1: «oÊaÓine.sto«yamÃïe«u.|.yasmÃj.jÃto.na.paro.anyo.asti.ya.Ã.babhÆva.bhuvanÃni.viÓvÃ.|.prajÃpati÷.prajayÃ.saærarÃïas.trÅïi.jyotÅæ«i.sacate.sa.«oÊaÓÅ.|.iti.yajamÃna÷.«oÊaÓi.graham.upati«Âhate / ÁÁS_9.5.2a: indra.ju«asva.pra.vahÃ.yÃhi.ÓÆra.hariha.|.pibÃ.sutasya.matir.na.madhvaÓ.cakÃnaÓ.cÃrur.madÃya / ÁÁS_9.5.2b: indra.jaÂharam.navyam.na.p­ïasva.madhor.divo.na.|.asya.sutasya.svarïa.upa.tvÃ.madÃ÷.suvÃco.asthu÷ / ÁÁS_9.5.2c: indras.turëÃï.mitro.na.jaghÃna.v­tram.yatir.na.|.bibheda.valam.bh­gur.na.sasÃhe.ÓatrÆn.made.somasya.|.iti.stotriyam.Óastvà / ÁÁS_9.5.3: tvÃvata÷.purÆvaso.ity.ekà / ÁÁS_9.5.4: Ã.tvÃ.vahantu.haraya÷.svÃdor.itthÃ.iti.gÃyatram.t­cam.pÃÇktam.ca.viharati / ÁÁS_9.5.5: prathamena.gÃyatreïa.pÃdena.prathamam.pÃÇktÃm.pÃdam.saædhÃya.avasyati / ÁÁS_9.5.6: dvitÅyena.gÃyatreïa.dvitÅyam.saædhÃya.praïauti / ÁÁS_9.5.7: t­tÅyena.gÃyatreïa.t­tÅyam.saædhÃya.avasyati / ÁÁS_9.5.8: dvau.paÇkte÷.pariÓi«Âau.tÃbhyÃm.praïauti / ÁÁS_9.5.9: indrÃya.sÃma.gÃyatÃ.mandrair.indra.haribhir.ity.au«ïiham.t­cam.bÃrhatam.ca.viharati / ÁÁS_9.5.10: prathamena.au«ïihena.pÃdena.prathamam.bÃrhatam.pÃdam.saædhÃya.avasyati / ÁÁS_9.5.11: dvitÅyena.au«ïihena.dvitÅyam.saædhÃya.praïauti / ÁÁS_9.5.12: a«Âa.ak«aram.au«ïihasya.pÃdasya.a«Âa.ak«aram.bÃrhatasya.tÃbhyÃm.avasyati / ÁÁS_9.5.13: catur.ak«are.Ói«Âe.te.samasya.uttamam.bÃrhatam.pÃdam.saædhÃya.praïauti / ÁÁS_9.6.1: Ã.dhÆr«u.urum.na.iti.dvipadÃm.ca.viæÓaty.ak«arÃm.tri«Âubham.ca.viharati / ÁÁS_9.6.2: prathamena.dvaipadena.pa¤ca.ak«areïa.prathamam.trai«Âubham.pÃdam.saædhÃya.avasyati / ÁÁS_9.6.3: dvitÅyena.pa¤ca.ak«areïa.dvitÅyam.saædhÃya.praïauti / ÁÁS_9.6.4: t­tÅyena.pa¤ca.ak«areïa.t­tÅyam.saædhÃya.avasyati / ÁÁS_9.6.5: caturthena.pa¤ca.ak«areïa.caturtham.saædhÃya.praïauti / ÁÁS_9.6.6: e«a.brahmÃ.ya.­tviya.indro.nÃma.Óruto.g­ïe.|.viÓrutayo.yathÃ.patha.indra.tvadyanti.rÃtaya÷.|.tvÃm.icchavasaspate.yanti.giro.na÷.samyata÷.|.pra.te.maha.iti.dvaipadam.t­cam.jÃgatam.ca.viharati / ÁÁS_9.6.7: prathamena.dvaipadena.catur.ak«areïa.prathamam.jÃgatam.pÃdam.saædhÃya.avasyati / ÁÁS_9.6.8: dvitÅyena.catur.ak«areïa.dvitÅyam.saædhÃya.praïauti / ÁÁS_9.6.9: t­tÅyena.catur.ak«areïa.t­tÅyam.saædhÃya.avasyati / ÁÁS_9.6.10: caturthena.catur.ak«areïa.caturtham.saædhÃya.praïauti / ÁÁS_9.6.11: indro.dadhÅca.iti.tis­ïÃm.gÃyatrÅïÃm.dvÃbhyÃm.avasÃya.pÃdÃbhyÃm.dvÃbhyÃm.praïauti.dvÃbhyÃm.avasÃya.dvÃbhyÃm / ÁÁS_9.6.12: uttamena.gÃyatreïa.pÃdena.pro.«v.asmai.puroratham.ity.etasyÃ÷.pÃdam.saædhÃya.avasyati / ÁÁS_9.6.13: dvÃbhyÃm.praïauti.dvÃbhyÃm.avasÃya.dvÃbhyÃm / ÁÁS_9.6.14: pra.pra.vas.tri«ÂubhÃm.iti.t­cam / ÁÁS_9.6.15: Ã.yat.patanti.ity.ekà / ÁÁS_9.6.16: yo.vyatÅær.iti.(?).tis­ïÃm.uttamÃm.pariÓi«ya.nividam / ÁÁS_9.6.17: stotriye.ca.ÃhÃvo.nivide.paridhÃnÅyÃyai.ca / ÁÁS_9.6.18: yd.yad.bradhnasya.iti.paridhÃya.uktha.vÅryam.japitvÃ.apÃ÷.pÆrve«Ãm.iti.yajati / ÁÁS_9.6.19: etasmin.stotriye.catvÃriæÓat.sampada.Ãnu«Âubha÷ / ÁÁS_9.6.20: vikriyamÃïe.yathÃ.samÃmnÃtam / ÁÁS_9.6.21: indraÓ.ca.saærì.varuïaÓ.ca.rÃjÃ.tau.te.bhak«am.cakratur.agra.etam.|.tayor.aham.bhak«am.anubhak«ayÃmi.vÃg.devÅ.ju«ÃïÃ.somasya.t­pyatu.|.iti.graham.bhak«ayati / ÁÁS_9.7.1: pÃntam.Ã.vo.andhasa.iti.stotriya.anurÆpau.hotu÷.prathame«u.rÃtri.paryÃye«u / ÁÁS_9.7.2: na.prathamasya.prathamam.ÃæreÊayÃt / ÁÁS_9.7.3: Óe«a÷.sÆktasya.uktha.mukham / ÁÁS_9.7.4: abhi.tyam.me«am.iti.jÃgatam / ÁÁS_9.7.5: adhvaryavo.bharata.indrÃya.iti.yajÃt / ÁÁS_9.8.1: pra.va.indrÃya.mÃdanam.prak­tÃni.iti.maitrÃvaruïasya / ÁÁS_9.8.2: surÆpa.k­tnum.ity.uktha.mukham / ÁÁS_9.8.3: tyam.su.me«am.iti.jÃgatasya.navamÅm.ca.uttamÃm.ca.uddh­tya.caturdaÓÅm.pÆrvÃm.ÓastvÃ.trayodaÓyÃ.paridhÃya.pÃtÃ.sutÃm.indro.astu.somam.hantÃ.v­tram.iti.yajati / ÁÁS_9.9.1: vayam.u.tvÃ.tad.id.arthÃ.vayam.u.tvÃ.divÃ.suta.iti.brÃhmaïÃcchaæsina÷ / ÁÁS_9.9.2: indra.tvÃ.v­«abham.ity.uktha.mukham / ÁÁS_9.9.3: vÃrtrahatyÃya.Óavasa.iti.vÃ.uttamÃm.uddh­tya / ÁÁS_9.9.4: nyÆ.«u.vÃcam.iti.jÃgatam / ÁÁS_9.9.5: v­«Ã.mada.indra.iti.yajati / ÁÁS_9.10.1: indrÃya.madvane.sutam.indram.id.gÃthino.b­had.ity.acchÃvÃkasya / ÁÁS_9.10.2: Óe«a÷.sÆktasya.uktha.mukham / ÁÁS_9.10.3: mÃ.no.asminn.iti.jÃgatam / ÁÁS_9.10.4: idma.tyat.pÃtram.iti.yajati / ÁÁS_9.11.1: ayam.ta.indra.somo.ayam.te.mÃnu«e.jana.iti.stotriya.anurÆpau.hotur.madhyame«u.rÃtri.paryÃye«u / ÁÁS_9.11.2: ud.ghed.abhi.ity.uktha.mukham.uttamÃm.uddh­tya / ÁÁS_9.11.3: aham.bhuvam.iti.jÃgatam / ÁÁS_9.11.4: apÃyy.asya.iti.yajati / ÁÁS_9.12.1: Ã.tÆ.na.indra.k«umantam.Ã.tÆ.na.indra.v­trahann.iti.maitrÃvaruïasya / ÁÁS_9.12.2: Ã.indra.sÃnasim.ity.uktha.mukham / ÁÁS_9.12.3: pra.va÷.satÃm.iti.jÃgatam / ÁÁS_9.12.4: asya.made.puru.varpÃæsi.iti.yajati / ÁÁS_9.13.1: abhi.tvÃ.v­«abha.abhi.pra.go.patim.iti.brÃhmaïÃcchaæsina÷ / ÁÁS_9.13.2: Ã.tÆ.na.indra.madryag.ity.uktha.mukham / ÁÁS_9.13.3: tad.asmai.navyam.iti.jÃgatam / ÁÁS_9.13.4: yas.te.ratha.iti.yajati / ÁÁS_9.14.1: idam.vaso.sutam.indra.ihi.matsi.ity.acchÃvÃkasya / ÁÁS_9.14.2: Óe«a÷.sÆktasya.uktha.mukham / ÁÁS_9.14.3: ajÃta.Óatrum.iti.jÃgatasya.uttamÃm.uddh­tya.ud.yat.saha.iti.paridhÃya.idam.te.pÃtram.sanavittam.indra.iti.yajati / ÁÁS_9.15.1: idam.hy.anv.ojasÃ.mahÃn.indro.ya.ojasÃ.iti.stotriya.anurÆpau.hotur.uttame«u.rÃtri.paryÃye«u / ÁÁS_9.15.2: Óe«a÷.sÆktasya.uktha.mukham.uttamÃs.tisra.uddh­tya / ÁÁS_9.15.3: viÓvajita.iti.jÃgatam / ÁÁS_9.15.4: ti«ÂhÃ.harÅ.iti.yajati / ÁÁS_9.16.1: Ã.tv.etÃ.ni.«Ådata.Ã.tv.aÓatravÃ.gahi.iti.maitrÃ.varuïasya / ÁÁS_9.16.2: yasya.saæstha.iti.sapta.uktha.mukham / ÁÁS_9.16.3: aham.dÃm.g­ïata.iti.jÃgatam / ÁÁS_9.16.4: pra.ghÃ.nv.asya.iti.yajati / ÁÁS_9.17.1: yoge.yoge.yu¤janti.bradhnam.iti.brÃhmaïÃcchaæsina÷ / ÁÁS_9.17.2: Óe«a÷.sÆktasya.uktha.mukham / ÁÁS_9.17.3: imÃm.te.dhiyam.iti.jÃgatasya.uttamÃm.uddh­tya.tad.asya.idam.paÓyata.iti.paridhÃya.pro.droïa.iti.yajati / ÁÁS_9.18.1: indra÷.sute«u.some«v.indram.vardhantv.ity.acchÃvÃkasya / ÁÁS_9.18.2: uttamÃni.catur.ak«arÃïy.abhyasyanti / ÁÁS_9.18.3: upa.na÷.sutam.Ã.gahi.somam.indra.ity.uktha.mukham / ÁÁS_9.18.4: pra.te.maha.iti.jÃgatam / ÁÁS_9.18.5: pra.ugrÃm.pÅtim.iti.yajati / ÁÁS_9.19.1: atha.acchÃvÃkasya.ÃhÅnikyÃ÷ / ÁÁS_9.19.2: panyam.panyam.it.sotÃra÷.panya.id.upa.gÃyata.iti.stotriya.anurÆpau.prathame / ÁÁS_9.19.3: Ã.tvÃ.viÓantv.indava.Ã.tvÃ.viÓantv.ÃÓava.ity.uttame / ÁÁS_9.20.1: saæsthÃpya.rÃtri.paryÃyÃn.ÃÓvinÃya.sto«yamÃïe«u.prav­ta.ÃhutÅ.juhoti / ÁÁS_9.20.2: samayÃ.vÃcÃ.Óaæset / ÁÁS_9.20.3: uttara.uttariïyÃ.và / ÁÁS_9.20.4: ya÷.prÃtar.anuvÃkas.tad.ÃÓvinam / ÁÁS_9.20.5: tasya.vikÃram.vyÃkhyÃsyÃma÷ / ÁÁS_9.20.6: yathÃ.chandasam.Óastram / ÁÁS_9.20.7: bÃrhatÅnÃm.pratipadÃm.prathamam.prathamam.pragÃtham.punar.ÃdÃyam.kakup.kÃram / ÁÁS_9.20.8: agnir.hotÃ.g­hapatir.iti.pratipad.Ãpo.revatÅm.uddh­tya / ÁÁS_9.20.9: caturdaÓa.gÃyatrÃd.uddharati / ÁÁS_9.20.10: Ãnu«ÂubhÃd.dve / ÁÁS_9.20.11: trai«ÂubhÃt.trayodaÓam.Óatam / ÁÁS_9.20.12: nityÃni.kÃk«ÅvatÃny.ÃgastyÃni.ca / ÁÁS_9.20.13: prathamam.tu.kÃk«Åvatam.ÓastvÃ.kÃ.rÃdhadd.hotriyÃ.nava / ÁÁS_9.20.14: Ærdhvam.Ãgastyebhyas.triÓatam.suparïam / ÁÁS_9.20.15: anyÃsÃm.vÃ.ÃÓvinÅnÃm.tÃvat / ÁÁS_9.20.16: samiddhaÓ.cid.iti.tisra.uddharati / ÁÁS_9.20.17: ayam.vÃm.madhumattama.ity.a«Âau.yathÃ.sthÃnam / ÁÁS_9.20.18: ekÃdaÓa.au«ïihÃt / ÁÁS_9.20.19: tathÃ.ÃgneyÃj.jÃgatÃt / ÁÁS_9.20.20: uttamena.pÃÇktena.pÃdena.udayam.kÃÇk«et / ÁÁS_9.20.21: udite.sauryÃïi / ÁÁS_9.20.22: ud.u.tyam.jÃtavedasam.iti.nava / ÁÁS_9.20.23: citram.devÃnÃm / ÁÁS_9.20.24: namo.mitrasya / ÁÁS_9.20.25: indra.kratum.iti.pragÃtha÷ / ÁÁS_9.20.26: mahÅ.dyaur.iti.tisra÷ / ÁÁS_9.20.27: viÓvasya.devÅ.m­Óayasya.janmano.na.yÃ.ro«Ãti.na.grabha.iti.dvipadà / ÁÁS_9.20.28: b­haspate.ati.yad.aryo.arhÃd.iti.paridadhÃti / ÁÁS_9.20.29: pratipade.ca.ÃhÃva÷.paridhÃnÅyÃyai.ca / ÁÁS_9.20.30: tat.sampadÃ.b­hatÅ.sahasram.sampadyate / ÁÁS_9.20.31: ime.somÃsas.tiro.ahnÃnÃm.iti.puronuvÃkyà / ÁÁS_9.20.32: hotÃ.yak«ad.aÓvinÃ.somÃnÃm.tiro.ahnÃnÃm.iti.prai«a÷ / ÁÁS_9.20.33: virÃjÃ.eva.iti.kau«Åtaki÷ / ÁÁS_9.20.34: aÓvinÃ.vÃyunÃ.iti.và / ÁÁS_9.21.1: triv­d.bahi«.pavamÃna÷ / ÁÁS_9.21.2: saædhi.«Ãma.ca / ÁÁS_9.21.3: pa¤ca.Ãditha.pa¤cadaÓÃni / ÁÁS_9.21.4: rÃtriÓ.ca / ÁÁS_9.21.5: pa¤ca.saptadaÓÃni / ÁÁS_9.21.6: pa¤ca.ekaviæÓÃni / ÁÁS_9.21.7: iti.jyoti«a÷.stomÃ÷ / ÁÁS_9.21.8: eta.eva.abhiplavasya / ÁÁS_9.22.1: agnim.tu.ce«yamÃïasya.adÅk«itasya.i«Âi÷ / ÁÁS_9.22.2: agnaye.brahmaïvate.agnaye.k«atravate.agnaye.k«atrabh­te / ÁÁS_9.22.3: paurïamÃsÅ.vikÃra÷ / ÁÁS_9.22.4: brahma.prajÃvad.Ã.bhara.brahma.ca.te.jÃta.veda.ity.agnaye.brahmaïvate / ÁÁS_9.22.5: arcantas.tvÃ.asmÃkam.agne.adhvaram.agne.dyumnena.svadasva.havya.ity.uttarayo÷ / ÁÁS_9.22.6: bahÆnÃm.ce«yamÃïÃnÃm.samnivapanÅyà / ÁÁS_9.22.7: ekasya.ukhÃ.sambharaïÅyà / ÁÁS_9.23.1: prÃjÃpatyaÓ.ca.paÓu.bandha÷ / ÁÁS_9.23.2: vÃyavyo.và / ÁÁS_9.23.3: agnaye.vÃ.kÃmÃya / ÁÁS_9.23.4: puru«o.ajo.aviko.gaur.aÓva.iti.pa¤ca.paÓava÷ / ÁÁS_9.23.5: ajo.vÃ.tÆpara÷ / ÁÁS_9.23.6: prÃjÃpatye.ca.eke.vÃyavyam.paÓu.puroÊÃÓam.kurvanti / ÁÁS_9.23.7: prÃjÃpatyam.vÃyavye / ÁÁS_9.23.8: vaiÓvÃnarÅyam.Ãgneye / ÁÁS_9.23.9: hiraïya.garbha.iti.puronuvÃkyÃs.tisra.uttarÃ.yÃjyÃ÷.prÃjÃpatyasya / ÁÁS_9.23.10: upÃæÓu / ÁÁS_9.23.11: ekayÃ.ca.rÃye.nu.kuvid.aÇga.iti.puronuvÃkyÃ÷.pÅvo.annÃn.pra.yÃbhir.yÃsi.pravÃyum.accha.iti.vÃyavyasya / ÁÁS_9.23.12: Ã.te.vatso.mano.yamat.tubhyam.tÃ.aÇgirastama.agni÷.pare«u.dhÃmasv.iti.puronuvÃkyÃ.vayam.te.adya.aÓyÃma.tam.ÅÊe.ca.tvÃ.ity.Ãgneyasya / ÁÁS_9.23.13: bahuvat.paÓu.nigamÃ÷.pa¤casu.kriyamÃïe«u.p­thivÅm.ÓarÅrÃïi.ity.Ãta÷.(.ata÷.?) / ÁÁS_9.23.14: ekavad.ata.Ærdhvam / ÁÁS_9.24.1: tri.haviÓ.ca.dÅk«aïÅyà / ÁÁS_9.24.2: ÃgnÃvai«ïavo.vaiÓvÃnarÅya.ÃdityebhyaÓ.ca / ÁÁS_9.24.3: tyÃn.nu.k«atriyÃn.dhÃrayanta÷ / ÁÁS_9.24.4: pa¤ca.havir.và / ÁÁS_9.24.5: aditaye.caturtha÷.pa¤cama÷.sarasvatyai / ÁÁS_9.24.6: pa¤ca.havir.vÃ.Ãtithyà / ÁÁS_9.24.7: Ãgneya.aindrau.vaiÓvadeva.bÃrhaspatyau.vai«ïavaÓ.ca / ÁÁS_9.24.8: Óucim.arkais.tam.ÓagmÃsa÷ / ÁÁS_9.24.9: citibhya÷.praïÅyamÃnÃbhya.ity.ukta÷.purÅ«yÃsa÷.(Åi.22.4).pro.tye.agnayo.agni«u.(v.6.6).viÓvebhir.agne.agnibhir.(i.26.10).agne.viÓvebhir.agnibhir.(Åi.24.4).ity.upÃæÓv.anubruvan.paÓcÃd.anusameti / ÁÁS_9.25.1: saæcite.pari«Âute.agny.uktham.anuÓaæsa.ity.uktaÓ.cityasya.paÓcÃd.upaviÓya.Ãjyeyas.tÆ«ïÅm.Óaæsas.tena.anÃhÆya.sajapena.anuÓaæsati / ÁÁS_9.25.2: vaiÓvÃnarÃya.ity.ukta÷.puronuvÃkyÃm.anÆcya.yÃjyayÃ.yajati.prayÃja.anuyÃjÃn.vÃ.parihÃpya / ÁÁS_9.26.1: agnÅ«omÅyasya.paÓu.puroÊÃÓam.anva¤ci.devasÆbhyo.havÅæ«i / ÁÁS_9.26.2: agnaye.g­ha.pataye.somÃya.vanaspataye.savitre.satya.prasavÃya.rudrÃya.paÓu.pataye.b­haspataye.vÃcaspataya.indrÃya.jye«ÂhÃya.mitrÃya.satyÃya.varuïÃya.dharma.pataye / ÁÁS_9.26.3: agnir.hotÃ.g­ha.patir.havyavÃÊ.agnir.Ã.viÓva.devam.na.pramiya.indram.vayam.mahÃ.dhana.urum.na÷ / ÁÁS_9.26.4: sarva.p­«ÂhÃ.havÅæ«i.ca / ÁÁS_9.27.1: agnaye.vÃsantikÃya.gÃyatrÃya.triv­te.rÃthantarÃya.indrÃya.grai«mÃya.trai«ÂubhÃya.pa¤cadaÓÃya.bÃrhatÃya.viÓvebhyo.devebhyo.vÃr«ikebhyo.jÃgatebhya÷.saptadaÓebhyo.vairÆpebhyo.mitrÃ.varuïÃbhyÃm.ÓÃradÃbhyÃm.Ãnu«ÂubhÃbhyÃm.ekaviæÓÃbhyÃm.vairÃjÃbhyÃm.b­haspataye.haimantikÃya.pÃÇktÃya.triïavÃya.ÓÃkvarÃya.savitre.ÓaiÓirÃya.aticchandasÃya.trayas.triæÓÃya.raivatÃya.anumataye.agnaye.vaiÓvÃnarÃya.kÃaya.aditaye.vi«ïu.patnyai / ÁÁS_9.27.2a: arcantas.tva.asmÃkam.agne.adhvaram.­tena.yau.pra.bÃhavÃ.b­haspate.ju«asva.evÃ.pitre.anÃgaso.vÃmam.adya / ÁÁS_9.27.2: anv.adya.no.anumatir.yaj¤am.deve«u.manyatÃm.|.agniÓ.ca.havya.vÃhano.bhavatam.dÃÓu«e.maya÷.|.anv.id.anumate.tvam.manyÃsai.Óam.ca.nas.k­dhi.|.kratve.dak«Ãya.no.hinu.pra.ïa.ÃyÆæ«i.tÃri«a÷.|.iti / ÁÁS_9.27.3: na.paÓu.tantre.havÅæ«i.codyamÃnÃni.nigamÃæl.labhante / ÁÁS_9.27.4: vapÃm.saæsthÃpya.anÆbandhyÃyÃs.tvëÂreïa.paÓunÃ.upÃæÓu.patnÅ.ÓÃle.caranti / ÁÁS_9.27.5: paryagni.k­tam.uts­janti.na.saæsthÃpayanti / ÁÁS_9.27.6: Ãjyena.vÃ.paÓu.dharmaïÃ.saæsthÃpayanti / ÁÁS_9.27.7: Óivas.tva«Âa÷.prathama.bhÃjam / ÁÁS_9.28.1: devikÃ.havÅæ«i.ca.anva¤ci.paÓu.puroÊÃÓam / ÁÁS_9.28.2: anumatyai.kuhvai.rÃkÃ.sinÅvÃlÅbhyÃm.dhÃtre / ÁÁS_9.28.3a: kuhÆm.aham.suv­tam.vidmanÃpasam.asmin.yaj¤e.suhavÃm.johavÅmi.|.sÃ.no.dadÃtu.Óravaïam.pitÌïÃm.tasyai.te.devi.havi«Ã.vidhema / ÁÁS_9.28.3b: kuhÆr.devÃnÃm.am­tasya.patnÅr.havyÃ.no.asya.havi«a÷.k­ïotu.|.sam.dÃÓu«e.kiratu.bhÆri.vÃmam.rÃyas.po«am.cikitu«e.dadÃtu / ÁÁS_9.28.3c: dhÃtÃ.dadÃtu.dÃÓu«e.prÃcÅm.jÅvÃtum.ak«itim.|.vayam.devasya.dhÅmahi.sumatim.satya.dharmaïa÷ / ÁÁS_9.28.3d: dhÃtÃ.prajÃyÃ.uta.rÃya.ÅÓe.dhÃtÃ.idam.viÓvam.bhuvanam.jajÃna.|.dhÃtÃ.putram.yajamÃnÃya.dÃtÃ.tasmÃ.u.havyam.gh­tavaj.juhota.|.iti / ÁÁS_9.28.4: devÅbhyaÓ.ca.havÅæ«i / ÁÁS_9.28.5: adbhya.o«adhÅbhyo.gobhya.u«ase.rÃtraye.sÆryÃyai.dive.p­thivyai.vÃce.gave / ÁÁS_9.28.6: Ãpo.hi.«Âha.yo.vo.v­tÃbhya÷ / ÁÁS_9.28.7: yÃ.o«adhÅ÷.pÆrvÃ.ati.viÓvÃ÷ / ÁÁS_9.28.8: yÆyam.gÃvo.na.tÃ.arvà / ÁÁS_9.28.9: prati.«yÃ.sÆnarÅ.satyÃ.satyebhi÷ / ÁÁS_9.28.10: rÃtrÅ.vyakhyat.|.ye.te.rÃtri.n­.cak«aso.yuktÃso.navatir.nava.|.aÓÅti÷.santv.a«ÂÃ.uto.te.sapta.saptati÷ / ÁÁS_9.28.11: dve.te.sukiæÓukam / ÁÁS_9.28.12: Ã.indra.yÃhi.haribhi÷.sakhe.vi«ïo / ÁÁS_9.28.13: syonÃ.p­thivi.balitthÃ.parvatÃnÃm / ÁÁS_9.28.14: devÅm.vÃcam.yad.vÃg.vadantÅ / ÁÁS_9.28.15: mÃtÃ.rudrÃïÃm.vacovidam / ÁÁS_9.28.16: diÓÃm.ca.ave«ÂÅ÷ / ÁÁS_9.28.17: agnaya.indrÃya.mitrÃ.varuïÃbhyÃm.b­haspataye.viÓvebhyo.devebhyo.vi«ïave / ÁÁS_9.28.18: saæsthitÃyÃm.ca.udavasÃnÅyÃyÃm.maitrÃ.varuïyÃ.payasyayÃ.na.ani«ÂvÃ.agnicin.maithunam.carec.caret / ÁÁS_10.1.1: Óuddha.pak«asya.a«ÂamyÃm.dvÃdaÓa.ahÃya.dÅk«ante / ÁÁS_10.1.2: dvÃdaÓa.dÅk«Ã÷ / ÁÁS_10.1.3: dvÃdaÓa.upasada÷ / ÁÁS_10.1.4: sutyÃny.ahÃni.dvÃdaÓa / ÁÁS_10.1.5: atirÃtra÷.sutyÃnÃm.prathamam.ca.uttamam.ca / ÁÁS_10.1.6: madhye.daÓa.rÃtra÷ / ÁÁS_10.1.7: p­«Âhya÷.«aÊaha÷ / ÁÁS_10.1.8: trayaÓ.chandomÃ÷ / ÁÁS_10.1.9: daÓamam.aha÷ / ÁÁS_10.1.10: ayam.yaj¤a.iti.yÃjyÃ.hÃriyojanasya / ÁÁS_10.1.11: ananuva«aÂ.k­ta.eva.asampre«ito.maitrÃ.varuïa÷.parÃ.yÃhi.maghavann.ity.anÆcya.jÃyed.astam.iti.vÃ.iha.mada.eva.maghavann.ity.atiprai«am.Ãha.dvitÅya.prabh­ti«u / ÁÁS_10.1.12: prÃyaïÅye.vÃ.yathÃ.samÃmnÃtam / ÁÁS_10.1.13: Óva÷.sutyÃ.vÃm.indra.agnÅ.tÃm.vÃm.prabravÅmi.viÓvebhyo.devebhyo.brÃhmaïebhya÷.somyebhya÷.somapebhyo.brahman.vÃcam.yaccha.ity.ÃgnÅdhra÷.svasya.dhi«ïyasya.paÓcÃd.upaviÓya / ÁÁS_10.1.14: nityam.etat.prÃg.uttamÃd.ahna÷ / ÁÁS_10.1.15: patnÅ.samyÃja.antatà / ÁÁS_10.1.16: ÃÓi«Ãm.anirvacanam / ÁÁS_10.1.17: nÃma.dheya.agrahaïam.ca / ÁÁS_10.1.18: prÃyaïÅya.udayanÅyayo÷.sÃrasvata÷ / ÁÁS_10.1.19: mÃdhucchandase.và / ÁÁS_10.1.20: dvi.rÃtra.prabh­ti«v.aha÷.saæghÃte«u.yatra.hotÃ.ÃÓvinam.Óaæset.tatra.maitrÃ.varuïa÷.prÃtar.anuvÃkam.anubrÆyÃt / ÁÁS_10.2.1: triv­t.stomam.rathantara.p­«Âham.agni«Âoma÷.prathamam.dÃÓarÃtrikam / ÁÁS_10.2.2: upa.prayanto.adhvaram.ity.Ãjyam.vyÆÊhe.pra.vo.devÃya.iti.samÆÊhe / ÁÁS_10.2.3: mÃdhucchandasa÷.prauga÷ / ÁÁS_10.2.4: Ã.yÃtv.indro.avasa.iti.marutvatÅyam / ÁÁS_10.2.5: Ã.na.indro.dÆrÃd.iti.ni«kevalyam / ÁÁS_10.2.6: agne.varcasvin.varcasvÅ.tvam.deve«v.asi.varcasvy.aham.manu«ye«u.bhÆyÃsam.ity.atigrÃhyam.bhak«ayati / ÁÁS_10.2.7: yu¤jate.mana.iha.iha.vo.hayo.na.vidvÃn.ity.uttame.vÃ.parihÃpya.iti.vaiÓvadeve.vikÃra÷ / ÁÁS_10.2.8: pa¤ca.janÅyÃ.paridhÃnÅyÃ.sarvatra.vaiÓvadevasya / ÁÁS_10.2.9: pra.ÓardhÃya.ity.ÃgnimÃrute / ÁÁS_10.2.10: sapta.ata.Ærdhvam.ukthyÃni / ÁÁS_10.2.11: «oÊaÓy.antam.caturtham / ÁÁS_10.3.1: pa¤cadaÓa.stomam.b­hat.p­«Âham.dvitÅyam / ÁÁS_10.3.2: agnim.dÆtam.v­ïÅmaha.ity.Ãjyam.vyÆÊhe / ÁÁS_10.3.3: tvam.hi.k«aitavad.iti.samÆÊhe.sarvatra.uttamÃm.parihÃpya / ÁÁS_10.3.4: gÃrtsamada÷.prauga÷ / ÁÁS_10.3.5: vÃyo.ye.te.sahasriïa.iti.dve.tÅvrÃ÷.somÃsa.Ã.gahi.ity.ekÃ.Óukrasya.ÃdyÃ.ity.ekÃ.ubhÃ.devÃ.divisp­Óa.iti.dve.ayam.vÃm.mitrÃ.varuïÃ.iti.catvÃri.t­cÃny.uta.syÃ.na÷.sarasvatÅ.ghorÃ.iti.prauga.t­cÃni / ÁÁS_10.3.6: viÓvÃnarasya.va.indra.it.somapÃ.iti.marutvatÅyasya.pratipad.anucarau / ÁÁS_10.3.7: utti«Âha.brahmaïaspata.iti.brÃhmaïaspatya÷.pragÃtha÷ / ÁÁS_10.3.8: indra.somam.somapata.iti.marutvatÅyam / ÁÁS_10.3.9: yÃ.ta.Ætir.iti.ni«kevalyam / ÁÁS_10.3.10: indr.aojasvinn.ojasvÅ.tvam.deve«v.asy.ojasvy.aham.manu«ye«u.bhÆyÃsam.ity.atigrÃhyam.bhak«ayati / ÁÁS_10.3.11: viÓvo.devasya.iti.vaiÓvadevasya.pratipat / ÁÁS_10.3.12: asya.hi.svayaÓastaram.ity.uttare / ÁÁS_10.3.13: Ã.viÓva.devam.ity.anucara÷ / ÁÁS_10.3.14: tad.devasya.te.hi.dyÃvÃ.p­thivÅ.yaj¤asya.va.iti.vaiÓvadeve.vikÃra÷ / ÁÁS_10.3.15: p­k«asya.v­«ïo.v­«ïe.ÓardhÃya.nÆ.cit.sahojÃ.ity.ÃgnimÃrute / ÁÁS_10.4.1: saptadaÓa.stomam.vairÆpa.p­«Âham.t­tÅyam / ÁÁS_10.4.2: yuk«vÃ.hi.deva.hÆtamÃn.ity.Ãjyam.vyÆÊhe / ÁÁS_10.4.3: tvam.agne.vasÆn.iti.samÆÊhe.sarvatra.uttamÃm.parihÃpya / ÁÁS_10.4.4: au«ïiha.Ãtreya÷.prauga÷ / ÁÁS_10.4.5: vÃyav.Ã.yÃhi.vÅtaya.ity.ekÃ.vÃyo.yÃhi.Óiva.iti.dve.indraÓ.ca.vÃyav.e«Ãm.sutÃnÃm.iti.dve.ayam.somaÓ.camÆ.suta.ity.ekÃ.mitre.varuïe.aÓvinÃv.Ã.iha.gacchatam.Ã.yÃhy.adribhi÷.sajÆr.viÓvebhir.devebhir.uta.na÷.priya.iti.prauga.t­cÃni / ÁÁS_10.4.6: tam.tam.it.trya.indrasya.somÃ.iti.marutvatÅyasya.pratipad.anucarau / ÁÁS_10.4.6: indrasya.somÃ.iti.marutvatÅyasya.pratipad.anucarau / ÁÁS_10.4.7: praitu.brahmaïaspatir.iti.brÃhmaïaspatya÷.pragÃtha÷ / ÁÁS_10.4.8: try.aryamÃ.iti.marutvatÅyam / ÁÁS_10.4.9: yad.dyÃva.indra.yad.indra.indra.yÃvata.iti.vairÆpasya.stotriya.anurÆpau.pragÃthau / ÁÁS_10.4.10: indra.tri.dhÃtv.iti.sÃma.pragÃtha÷ / ÁÁS_10.4.11: aham.bhuvam.yo.jÃta.iti.ni«kevalyam / ÁÁS_10.4.12: sÆrya.bhrÃjasvin.bhrÃjasvÅ.tvam.deve«v.asi.bhrÃjasvy.aham.manu«ye«u.bhÆyÃsam.ity.atigrÃhyam.bhak«ayati / ÁÁS_10.4.13: abhi.tvÃ.deva.ity.anucara÷ / ÁÁS_10.4.14: ud.u.«ya.deva÷.savitÃ.hiraïyayÃ.gh­tavatÅ.bhuvanÃnÃm.iti.t­cÃv.anaÓvo.jÃta÷.parÃvata.iti.vaiÓvadeve.vikÃra÷ / ÁÁS_10.4.15: vaiÓvÃnarÃya.dhi«aïÃm.dhÃrÃvarÃs.tvam.agne.prathamo.aÇgirÃ.­«ir.ity.ÃgnimÃrute / ÁÁS_10.5.1: ekaviæÓa.stomam.vairÃja.p­«Âham.caturtham / ÁÁS_10.5.2: Ãgnim.na.sva.v­ktibhir.ity.Ãjyam.vyÆÊhe.agnim.nara.iti.samÆÊhe / ÁÁS_10.5.3: Ãnu«Âubha÷.prauga÷ / ÁÁS_10.5.4: vÃyo.Óukro.ayÃmi.ta.ity.ekÃ.vi.hi.hotrÃ.iti.dve.indraÓ.ca.vÃyav.e«Ãm.somÃnÃm.yaÓ.ciketÃ.no.viÓvÃbhir.Ætibhir.Ã.tvÃ.giro.apatyam.ity.ekÃ.yÆyam.hi.«Âha.iti.dve.iyam.adadÃd.iti.prauga.t­cÃni / ÁÁS_10.5.5: pra.ïo.devÅ.iti.samÆÊhe / ÁÁS_10.5.6: tam.tvÃ.yaj¤ebhir.iti.pratipan.marutvatÅyasya / ÁÁS_10.5.7: ye.tryahasya.prathamasya.ta.uttarasya.anucarÃ÷.sabrÃhmaïaspatyÃ÷ / ÁÁS_10.5.8: ÓrudhÅ.havam.indra.indra.marutva.imam.nu.mÃyinam.iti.t­cÃv.iti.marutvatÅyam / ÁÁS_10.5.9: pibÃ.somam.indra.mandatu.tvÃ.iti.vairÃjasya.stotriya.anurÆpau.nyÆÇkham / ÁÁS_10.5.10: madhyasya.pÃdasya.dvitÅya.saptamayor.ak«arayor.dvi«.pÆrvam.dvir.uttaram.ity.Ãnu«Âubha÷ / ÁÁS_10.5.11: yam.to3.o3.su«Ãva.haryo3.o3.ÓvÃdrir.iti / ÁÁS_10.5.12: dvitÅye.ak«are.dvÃdaÓa.k­tva.eka.ekam.dÅrgham.hrasvÃæs.trÅæs.trÅn.antareïa.iti.vairÃja÷ / ÁÁS_10.5.13: yam.to.su«Ãva.iti / ÁÁS_10.5.14: dvitÅya.caturthayor.ak«arayo÷.pratigarasya.Ãnu«Âubha÷.pratinyÆÇkha÷ / ÁÁS_10.5.15: dvitÅye.vairÃja÷ / ÁÁS_10.5.16: otho3.o3.modo3.eva.iti / ÁÁS_10.5.17: otho.modaiva.iti / ÁÁS_10.5.18: indram.id.devatÃtaya.iti.sÃma.pragÃtha÷ / ÁÁS_10.5.19: tubhya.idam.eti.tis­ïÃm.pÆrvayor.nyÆÇkha÷ / ÁÁS_10.5.20: kuha.Óruto.yudhmasya.te.tyam.u.va÷.satrÃsÃham.iti.tisra.iti.ni«kevalyam / ÁÁS_10.5.21: dvitÅyÃd.ahna÷.pratipat / ÁÁS_10.5.22: hiraïya.pÃïim.ity.anucara÷ / ÁÁS_10.5.23: Ã.devo.yÃtu.savitÃ.suratna÷.pra.dyÃvÃ.yaj¤ai÷.p­thivÅ.namobhi÷.pra.­bhubhya÷.pra.Óukra.etu.devi.iti.vaiÓvadeve.vikÃra÷ / ÁÁS_10.5.24: pra.saærÃja÷.ka.Åm.vyaktÃ.huve.va÷.sudyotmÃnam.ity.ÃgnimÃrute / ÁÁS_10.6.1: triïava.stomam.ÓÃkvara.p­«Âham.pa¤camam / ÁÁS_10.6.2: imam.Æ.«v.iti.navarcam.Ãjyam.vyÆÊhe.agnim.tam.manya.iti.samÆÊhe / ÁÁS_10.6.3: tasya.prathamÃyai.padam.avag­hya.padam.avag­hya.dve.avag­hya.ekena.praïauti / ÁÁS_10.6.4: paÇkti.Óaæsma.parÃ÷ / ÁÁS_10.6.5: bÃrhata÷.prauga÷ / ÁÁS_10.6.6: Ã.no.yaj¤am.divisp­Óam.iti.dve.Ã.no.vÃyav.ity.ekÃ.avÃm.sahasrma.iti.tisra.­dhag.itthÃ.iti.dve.pra.mitrÃya.ity.ekÃ.imÃ.u.vÃm.divi«Âaya.Ã.no.viÓvÃ.suhavyo.devam.devam.vo.avase.devam.devam.iyam.adadÃd.iti.prauga.t­cÃni / ÁÁS_10.6.7: uta.syÃ.na÷.sarasvatÅ.ghora.iti.samÆÊhe / ÁÁS_10.6.8: yat.päcajanyayÃ.iti.marutvatÅyasya.pratipat / ÁÁS_10.6.9: itthÃ.hi.some.avitÃ.asi.marutvÃn.indra.v­«abho.ayam.ha.yena.iti.tisra.iti.marutvatÅyam / ÁÁS_10.6.10: mahÃ.nÃmnya÷.stotriya÷ / ÁÁS_10.6.11: yathÃ.tisro.anu«Âubhas.tathÃ.eka.ekà / ÁÁS_10.6.12: uttamÃyÃ÷.paÇktir.uttamà / ÁÁS_10.6.13: uttama.ardhe.ca.pa¤ca.padÃni.paccha÷.purÅ«am.ity.Ãcak«ate.tan.nivit.Óaæsam / ÁÁS_10.6.14: praty.asmai.pipÅ«ate.yo.rayivo.rayiætamas.tyam.u.vo.aprahaïam.iti.trayas.t­cÃ.asmÃ.asmÃ.iti.daÓamy.evÃ.hy.asi.vÅrayur.iti.vÃ.so.anurÆpa÷ / ÁÁS_10.6.15: yad.indra.nÃhu«Å«v.eti.sÃma.pragÃtha÷ / ÁÁS_10.6.16: indro.madÃya.pra.idam.brahma.abhÆr.ekas.tam.indram.vÃjayÃmasi.iti.tisra.iti.ni«kevalyam / ÁÁS_10.6.17: tat.savitur.vareïyam.ity.anucara÷ / ÁÁS_10.6.18: ud.u.«ya.deva÷.savitÃ.damÆnÃ.iti.tisro.mahÅ.dyÃvÃ.p­thivÅ.iti.catasra.­bhur.vibhvÃ.ko.nu.vÃm.mitrÃ.varuïau.pra.Óaætama.iti.vÃ.vaiÓvadeve.vikÃra÷ / ÁÁS_10.6.19: havi«.pÃntam.vapur.nv.agnir.hotÃ.g­ha.patir.iti.tisra.ity.ÃgnimÃrute / ÁÁS_10.6.20: mÆrdhÃnam.Ã.rudrÃsa.imam.Æ«v.iti.nava.iti.samÆÊhe / ÁÁS_10.7.1: trayas.triæÓa.stomam.raivata.p­«Âham.«a«Âham / ÁÁS_10.7.2: nityÃbhir.yÃjyÃbhi÷.pÃrucchepÅ÷.saædhÃya.yajanti / ÁÁS_10.7.3: Ã.tvÃ.juva.Ã.vÃm.dhiya.ity.aindrÃ.vÃyavasya.puronuvÃkye / ÁÁS_10.7.4: stÅrïam.barhir.Ã.vÃm.ratha.iti.yÃjye / ÁÁS_10.7.5: su«uma.iti.maitrÃ.varuïasya.puronuvÃkyÃ.uttarÃ.yÃjyà / ÁÁS_10.7.6: yuvÃm.stomebhir.ity.ÃÓvinasya.puronuvÃkyÃ.uttarÃ.yÃjyà / ÁÁS_10.7.7: v­«ann.indra.tÃm.vÃm.dhenum.viÓve«u.hi.tvÃ.mo.«u.vo.asmad.Ã.yan.na÷.patnÅs.tÃ.no.rÃsann.iti.ne«Âur.dvipadÃ.tri«Âup.ca.agnim.hotÃram.dadhyan.ha.iti.prÃta÷.savane.prasthitÃnÃm.yajanti / ÁÁS_10.7.8: tubhyam.hinvÃna.iti.sÆktayor.eka.eka.Ærdhvam.­tu.prai«ebhya÷ / ÁÁS_10.7.9: svayam.yajato.adhvaryur.g­ha.patiÓ.ca / ÁÁS_10.7.11: pibÃ.somam.indra.suvÃnam.indrÃya.hi.dyaus.tvayÃ.vayam.maghavan.pÃhi.na.indra.nÆ.itthÃ.te.avar.maha.indra.vanoti.hi.sunvann.iti.mÃdhyaædine.vikÃra÷ / ÁÁS_10.7.12: uta.mÃtÃ.b­had.diva.iti.ne«Âus.t­tÅya.savane / ÁÁS_10.7.13: anavÃnanto.yajanti / ÁÁS_10.7.14: aikÃhikÅbhir.và / ÁÁS_10.8.1: ayam.jÃyata.ity.Ãjyam / ÁÁS_10.8.2: Ãticchandasa÷.prauga÷ / ÁÁS_10.8.3: stÅrïam.barhir.Ã.vÃm.ratho.ayam.mitrÃya.yuvÃm.stomebhir.v­«ann.indra.ity.ekÃ.avar.maha.indra.iti.dve.o.«u.ïo.agna.iyam.adadÃd.iti.prauga.t­cÃni / ÁÁS_10.8.4: uta.na÷.priya.iti.samÆÊhe / ÁÁS_10.8.5: sa.pÆrvya.iti.pratipan.marutvatÅyasya / ÁÁS_10.8.6: yam.tvam.ratham.sa.yo.v­«Ã.marutvÃn.indra.mŬhva.iti.tisra.iti.marutvatÅyam / ÁÁS_10.8.7: revatÅr.no.revÃm.id.revata.iti.raivatasya.stotriya.anurÆpau / ÁÁS_10.8.8: mÃ.cid.anyad.iti.sÃma.gÃtha÷ / ÁÁS_10.8.9: Ã.indra.yÃhy.upa.pra.ghÃ.nv.asya.upa.no.haribhir.iti.tisra.iti.ni«kevalyam / ÁÁS_10.8.10: abhi.tyam.devam.iti.pratipad.vaiÓvadevasya / ÁÁS_10.8.11: tasyÃ÷.«oÊaÓa.ak«areïa.vig­hya.a«ÂÃdaÓa.ak«areïa.praïutya.pa¤cadaÓa.ak«areïa.avasÃya.pa¤cadaÓa.ak«areïa / ÁÁS_10.8.12: asya.hi.sva.yaÓastaram.ity.uttare / ÁÁS_10.8.13: t­tÅyÃd.ahno.anucara÷ / ÁÁS_10.8.14: ud.u.«ya.deva÷.savitÃ.savÃya.katarÃ.pÆrvÃ.kim.u.Óre«Âha.idam.itthÃ.ity.uttame.pariÓi«ya.ye.yaj¤ena.iti.ÓastvÃ.pariÓi«Âe.Óaæsati.iti.vaiÓvadeve.vikÃra÷ / ÁÁS_10.8.15: ahaÓ.ca.k­«ïam.prayajyava.imam.stomam.ity.ÃgnimÃrute / ÁÁS_10.8.16: madhyamÃt.tryahÃn.ni«kevalya.marutvatÅyayor.uttamÃæs.t­cÃn.samÆÊha.uts­jati / ÁÁS_10.8.17: svasti.no.mimÅtÃm.iti.ca.tisro.ante.vaiÓvadevÃnÃm.karoti / ÁÁS_10.8.18: tatam.ma.ity.Ãrbhavam.caturthasya / ÁÁS_10.8.19: pra.yantu.vÃjÃ.iti.tisro.ante.mÃrutasya / ÁÁS_10.8.20: vasum.na.citramahasam.iti.jÃtavedasÅyam / ÁÁS_10.8.21: parok«a.p­«Âhasya.b­had.rathantara.p­«Âhasya.upÃÇknya.p­«Âhasya.Ãparkya.p­«Âhasya.tanÆ.p­«Âhasya.chandoruÂ.stomasya.ca.chandoga.vaÓena.stotriya.anurÆpÃn.sÃma.pragÃthÃæÓ.ca / ÁÁS_10.8.22: samÃnam.anyat.samÆÊhena / ÁÁS_10.8.23: tathÃ.viÓvajiti / ÁÁS_10.9.1: caturviæÓa.stomam.b­hat.p­«Âham.ubhaya.sÃma.saptamam / ÁÁS_10.9.2: pra.va÷.ÓukrÃya.ity.Ãjyam / ÁÁS_10.9.3: trai«Âubha÷.prauga÷ / ÁÁS_10.9.4: pra.vÅrayÃ.te.satyena.ud.vÃm.cak«ur.Ã.gomatÃ.no.deva.pra.vo.yaj¤e«u.pra.codasÃ.iti.prauga.t­cÃni / ÁÁS_10.9.5: ye.tryahasya.prathamasya.pratipad.anucarÃ÷.sabrÃhmaïaspatyÃs.te.chandome«u.svara.sÃmasv.abhiplave.ca / ÁÁS_10.9.6: prathamÃd.eva.prathamasya.ahnaÓ.chÃndomikasya / ÁÁS_10.9.7: dvitÅyÃd.dvitÅyasya / ÁÁS_10.9.8: t­tÅyÃt.t­tÅyasya / ÁÁS_10.9.9: evam.tryahasya.pÆrvasya.abhiplavikasya / ÁÁS_10.9.10: evam.uttarasya / ÁÁS_10.9.11: evam.svara.sÃmnÃm / ÁÁS_10.9.12: kayÃ.ÓubhÃ.tyam.sume«am.iti.marutvatÅyam / ÁÁS_10.9.13: tam.u.«Âuhy.abhi.tyam.me«am.iti.ni«kevalyam / ÁÁS_10.9.14: na.kaïva.rathantarasya.yonim.anuÓaæset / ÁÁS_10.9.15: ye.prathamayor.ahno÷.pratipad.anucarÃ.vaiÓvadevasya.te.chandome«v.abhiplave.ca / ÁÁS_10.9.16: tat.savitur.vareïyam.pretÃm.yaj¤asya.ayam.devÃya.iti.t­cÃn.­ju.nÅtÅ.iti.pa¤cÃ.yÃhi.vanasÃ.saha.omÃsaÓ.car«aïÅ.dh­ta.iti.tisra.vaiÓvadeve.vikÃra÷ / ÁÁS_10.9.17a: vaiÓvÃnaro.na.Ætaye.|.vaiÓvÃnaro.na.Ã.gamad.imam.yaj¤am.sajÆr.upa.|.agnir.ukthena.vÃhasà / ÁÁS_10.9.17b: vaiÓvÃnaro.aÇgirasÃm.stomam.yaj¤am.ca.jÅjanat.|.Ã.e«u.dyumnam.svaryamat.|.pra.yad.vas.tri«Âubham.iti.pa¤cadaÓa.nava.vÃ.arcantas.tvÃ.ity.ÃgnimÃrute / ÁÁS_10.10.1: catuÓ.catvÃriæÓa.stomam.rathantara.p­«Âham.a«Âamam / ÁÁS_10.10.2: agnim.vo.devam.ity.Ãjyam / ÁÁS_10.10.3: trai«Âubha÷.prauga÷ / ÁÁS_10.10.4: kuvid.aÇga.iti.prathamÃ.t­tÅye.Ã.vÃyo.bhÆ«a.iti.ca.ekÃ.yÃvattara÷.prati.vÃm.sÆra.udite.apa.svasur.ayam.soma÷.pra.brahmÃïa.uta.syÃ.na÷.sarasvatÅ.ju«ÃïÃ.iti.prauga.t­cÃni / ÁÁS_10.10.5: mahÃn.indro.n­vad.imÃ.u.tvÃ.purutamasya.kva.sya.vÅra.iti.sarvatra.catasra.uttamÃ÷.parihÃpya.mahaÓ.cit.tam.asya.dyÃvÃ.p­thivÅ.iti.marutvatÅyam / ÁÁS_10.10.6: tvam.mahÃn.indra.tubhyam.ha.tvam.mahÃn.indra.yo.ha.apÆrvyÃ.tÃm.su.te.kÅrtim.imÃm.te.dhiyam.iti.ni«kevalyam / ÁÁS_10.10.7: hiraïya.pÃïim.Ætaya.iti.catasro.mahÅ.dyaur.yuvÃnÃ.pitar.eti.t­cau.devÃnÃm.id.imÃ.nu.kam.viÓve.devÃ.­tÃv­dha.iti.tisra.iti.vaiÓvadeve.vikÃra÷ / ÁÁS_10.10.8: vaiÓvÃnaro.ajÅjanad.agnir.no.navyasÅm.matim.|.k«mayÃ.v­dhÃna.ojasÃ.|.v­«Ã.pÃvaka.dÅdihy.agne.vaiÓvÃnara.dyumat.|.jamad.agnibhir.Ãhuta÷.|.­tÃvÃnam.vaiÓvÃnaram.kad.dha.nÆnam.kadha.priyo.dÆtam.vo.viÓva.vedasam.ity.Ãgni.mÃrute / ÁÁS_10.11.1: a«ÂÃ.catvÃriæÓa.stomam.b­hat.p­«Âham.navamam / ÁÁS_10.11.2: aganma.mahÃ.somasya.mÃ.tavasam.ity.Ãjyam / ÁÁS_10.11.3: pÆrvam.và / ÁÁS_10.11.4: trai«Âubha÷.prauga÷ / ÁÁS_10.11.5: Ã.vÃyo.bhÆ«a.iti.prathamÃ.t­tÅye.ca.uttamÃ.ca.dvitÅyÃ.caturthyau.ca.arvanto.na.Óravasa.iti.ca.divi.k«ayantÃ.viÓva.vÃrÃ.indram.nara.Ærdhvo.agni÷.pra.k«odasÃ.iti.prauga.t­cÃni / ÁÁS_10.11.6: try.aryamÃ.indro.rathÃya.ti«ÂhÃ.harÅ.gÃyat.sÃma.pra.mandina.iti.marutvatÅyam / ÁÁS_10.11.7: Ã.satyo.yÃtv.asmÃ.id.u.ya.indra.tat.ta.indriyam.aham.bhuvam.viÓvajita.iti.ni«kevalyam / ÁÁS_10.11.8: abhi.tvÃ.deva.pra.vÃm.mahi.dyavÅ.iti.t­cÃv.indra.i«a.ity.ekÃ.te.no.ratnÃni.iti.dve.agnir.uktha.iti.prabh­ti.pa¤ca.mano÷.sÆktÃni.ye.triæÓati.ity.upottamÃm.uddh­tya.na.hi.vo.asty.arbhaka.ity.ekÃ.aÓarmÃ.iti.catasro.babhrur.eka.iti.vÃ.manu.pravalho.viÓve.devÃsa.Ã.gata.iti.t­cam.bhÃradvÃjam.iti.vaiÓvadeve.vikÃra÷ / ÁÁS_10.11.9: divi.p­«Âhe.arocata.agnir.vaiÓvÃnaro.b­han.|.jyoti«Ã.bÃdhate.tama÷.|.sa.viÓvam.prati.ca.akl­pad.­tÆn.uts­jate.vaÓÅ.|.yaj¤asya.vaya.uttiran.|.agni÷.pare«u.dhÃmasu.maruto.yasya.agnir.hotÃ.purohita.ity.ÃgnimÃrute / ÁÁS_10.11.10: yÃni.tryahasya.prathamasya.prÃta÷.savana.t­tÅya.savanÃni.tÃni.samÆÊhe.chandomÃnÃm / ÁÁS_10.11.11: ni«kevalya.marutvatÅyayoÓ.ca.jÃgatÃny.uts­jati / ÁÁS_10.11.12: sa.yo.v­«Ã.iti.pa¤cadaÓa.Ærdhvam.kayÃ.ÓubhÅyÃt / ÁÁS_10.11.13: yo.jÃta.iti.tam.u.«ÂuhÅyÃt / ÁÁS_10.11.14: b­had.rathantara.p­«Âhe.dvi.«ÆktÃ÷.sarve / ÁÁS_10.12.1: avivÃkyam.catur.viæÓa.stomam.daÓamam.aha÷ / ÁÁS_10.12.2: trayas.triæÓam.agni«Âoma.sÃma / ÁÁS_10.12.3: trikam.mÃnasam / ÁÁS_10.12.4: vÃmadevyasya.yonau.rathantaram.p­«Âham / ÁÁS_10.12.5: apratibhÃyÃm.anya÷.svÃdhyÃyam / ÁÁS_10.12.6: uddh­tya.Ãnu«Âubham.itare«Ãm.chandasÃm.sampad.Ãnu«Âubham.pa¤cadaÓam.sahasram.ekasmin.savanÅye / ÁÁS_10.12.7: dvÃtriæÓatam.gÃyatrya÷ / ÁÁS_10.12.8: agnim.nara÷.prati.«yÃ.sÆnaryÃ.ÓubhrÃ.iti.t­cÃn.anu«ÂubhÃm.sthÃne / ÁÁS_10.12.9: catur.viæÓatim.tri«Âubha÷ / ÁÁS_10.12.10: tathÃ.jagatya÷ / ÁÁS_10.12.11: pa¤cadaÓa.pragÃthÃn / ÁÁS_10.12.12: au«ïihÃæÓ.ca.t­cÃn.pa¤cadaÓa / ÁÁS_10.12.13: pÃÇktÃni.ca / ÁÁS_10.12.14: anu«ÂubhÃm.prÃtar.anuvÃka÷.pa¤cadaÓe.Óate / ÁÁS_10.12.15: t­tÅyÃ.caturthyau.stokyÃnÃm.uddh­tya.abhi.pravanta.iti.dve / ÁÁS_10.12.16: acchÃ.na÷.ÓÅra.Óoci«am.iti.tisro.acchÃ.vo.agnim.avasa.ity.etÃsÃm.sthÃne / ÁÁS_10.12.17: prati.ÓrutÃya.iti.tisra÷.praty.asmai.pipÅ«ata.ity.etÃsÃm.sthÃne / ÁÁS_10.13.1: agne.tam.adya.ity.Ãjyam / ÁÁS_10.13.2: tasya.prathamÃyÃm.pa¤ca.ak«areïa.vig­hya.dvÃbhyÃm.pa¤ca.ak«arÃbhyÃm.avasÃya.dvÃbhyÃm.praïauti / ÁÁS_10.13.3: mÃdhucchandasa÷.prauga÷ / ÁÁS_10.13.4: dvÃviæÓatim.gÃyatrya÷ / ÁÁS_10.13.5: m­jÃno.vÃre.pavamÃno.avyaya.iti.grÃva.stuto.yÃthÃkÃmyam / ÁÁS_10.13.6: utti«Âhann.ojasÃ.ity.ekÃ.utti«Âhata.ava.paÓyata.ity.etasyÃ÷.sthÃne / ÁÁS_10.13.7: trikadrukÅyÃ.pratipan.marutvatÅyasya / ÁÁS_10.13.8: tasyÃ÷.«oÊaÓa.ak«areïa.vig­hya.«oÊaÓa.ak«areïa.praïutya.«oÊaÓa.ak«areïa.avasÃya.«oÊaÓa.ak«areïa / ÁÁS_10.13.9: tuviÓu«ma.ity.uttare / ÁÁS_10.13.10: b­had.indrÃya.iti.sÆktÃt.pÆrvau.pragÃthau.pinvanty.apÅyayÃ.saæÓaæsati.iti.marutvatÅyam / ÁÁS_10.13.11: vÃmadevyasya.stotriya.anurÆpau.ÓastvÃ.Ærdhvam.dhyÃyyÃyÃ.rÃthantaram.pragÃtham.stotriya.anurÆpau.ca / ÁÁS_10.13.12: sakhÃya.Ã.Ói«Ãmahi.iti.nava / ÁÁS_10.13.13: Ã.dhÆr«v.asmai.vajram.eka.iti.ca.dvipade / ÁÁS_10.13.14: hairaïyastÆpÅyam.ca / ÁÁS_10.13.15: prÃg.hairaïyastÆpÅyÃt.pragÃthena.saæÓaæsati / ÁÁS_10.13.16: iti.ni«kevalyam / ÁÁS_10.13.17: «a«ÂhÃt.pratipad.anucarau.vaiÓvadevasya / ÁÁS_10.13.18: purastÃc.ca.Ã.no.bhadrÅyÃt.pra.ÓukrÅyam.iti.vaiÓvadeve.vikÃra÷ / ÁÁS_10.13.19: uru.vi«ïav.ity.uddh­tya.bhavÃ.mitra.iti.yajati / ÁÁS_10.13.20: agnim.nara.ity.aÇgi«Âoma.sÃmna÷.stotriya.anurÆpau / ÁÁS_10.13.21: Ãyam.gaur.mahÅ.dyaur.iti.stotriya.anurÆpau / ÁÁS_10.13.22: tam.pratnathÃ.iti.trayodaÓa / ÁÁS_10.13.23: yaj¤o.babhÆva.iti.paridhÃya / ÁÁS_10.13.23: prajÃpata.iti.yajati / ÁÁS_10.13.24: ukthair.ÃhÃvo.vyÃkhyÃta÷ / ÁÁS_10.13.25: iti.samÆÊhe.atirikta.uktham / ÁÁS_10.13.16: purÃ.patnÅ.samyÃjebhya÷.saæsthÃpya.vÃ.gÃrhapatye.hutvÃ.pÆrvayÃ.dvÃrÃ.sada÷.prapadya.svasya.dhi«ïyasya.paÓcÃd.upaviÓya.mÃnasena.stuta.Ãyam.gaur.iti.sÃrparÃj¤Å÷.parÃn.upÃæÓv.apraïuvan / ÁÁS_10.13.27: adhvaryo3.ity.Ãmantrito.hoyi.hotar.iti.sarvatra.pratig­hïoti / ÁÁS_10.13.28: om.hotas.tathÃ.hotar.ity.Ãcak«Ãïe.anug­ïÃti / ÁÁS_10.14.1: adhvaryo3.iti.daÓa.hotari.vadi«yan / ÁÁS_10.14.2: prajÃpatir.akÃmayata.bahu.syÃm.prajÃyeya.sarvam.vedam.anu«yÃd.yad.idam.kiæca.(.deva.manu«ya.Ãdi.yad.idam.kiæca.).iti.|.sa.etam.daÓa.hotÃram.yaj¤a.kratum.apaÓyad.agni.hotram / ÁÁS_10.14.3: ity.uktvÃ.atha.upÃæÓu / ÁÁS_10.14.4: citti÷.sruk.|.cittam.Ãjyam.|.vÃg.vedi÷.|.ÃdhÅtam.barhi÷.|.keto.agni÷.|.vij¤Ãtam.agnÅt.|.vÃcaspatir.hotÃ.|.mana.upavaktÃ.|.prÃïo.havi÷.|.sÃma.adhvaryu÷.|.iti.hotÃra÷ / ÁÁS_10.14.5: atha.graha÷ / ÁÁS_10.14.6: vÃcaspate.h­dvidhe.nÃman.|.vÃcaspati÷.somam.apÃd.Ã.asmÃsu.n­mïam.dhÃ÷ / ÁÁS_10.14.7: ity.upÃæÓu / ÁÁS_10.14.8: tena.devÃn.manu«yÃn.asurÃn.ity.etÃæs.trayÃn.ajanayat.prajÃpati÷.|.sa.ye«Ãm.vÃ.evam.vidvÃn.hotÃ.bhavati.|.pra.vai.sa.hotÃ.prajayÃ.paÓubhir.jÃyate.|.pra.te.yajamÃnÃ÷.prajayÃ.paÓubhir.jÃyante.ye«Ãm.evam.vidvÃn.hotÃ.bhavati / ÁÁS_10.15.1: adhvaryo3.iti.catur.hotari.vadi«yan / ÁÁS_10.15.2: te.dvayÃ.eva.anvÃv­tÃ.Ãsan.devÃÓ.ca.manu«yÃÓ.ca.|.paräco.ha.asmÃd.asurÃ.Ãsan.so.akÃmayata.vÅro.ma.ÃjÃyeta.yena.imÃn.asurÃn.abhibhaveyam.iti.|.sa.etam.catur.hotÃram.yaj¤a.kratum.apaÓyad.darÓa.pÆrïa.mÃsau / ÁÁS_10.15.3: ity.uktvÃ.atha.upÃæÓu / ÁÁS_10.15.4: p­thivÅ.hotÃ.|.dyaur.adhvaryu÷.|.tva«ÂÃ.agnÅt.|.mitra.upavakÃ.|.iti.hotÃra÷ / ÁÁS_10.15.5: atha.graha÷ / ÁÁS_10.15.6: vÃcaspate.vÃco.vÅryeïa.sambh­tatamena.Ãyacchase.|.yaj¤a.pataye.vasu.vÅryam.Ãsaæskarase.|.vÃcaspati÷.somam.pibatu.|.jajanad.indram.indriyÃya.svÃhà / ÁÁS_10.15.7: ity.upÃæÓu / ÁÁS_10.15.8: tena.indram.vÅram.ajanayat.tata.enÃn.asurÃn.abhyabhavat.prajÃpati÷.|.sa.ye«Ãm.vÃ.evam.vidvÃn.hotÃ.bhavati.|.Ã.vai.tasya.hotur.vÅro.jÃyate.|.Ã.te«Ãm.yajamÃnÃnÃm.vÅrÃ.jÃyante.|.abhi.vai.sa.hotÃ.dvi«antam.bhrÃt­vyam.bhavati.|.abhi.te.yajamÃnÃ.dvi«ato.bhrÃt­vyÃm.bhavanti.ye«Ãm.evam.vidvÃn.hotÃ.bhavati.iti / ÁÁS_10.16.1: adhvaryo#.iti.pa¤ca.hotari.vadi«yan / ÁÁS_10.16.2: tasmÃ.indrÃya.devatÃ.jyai«ÂhyÃya.Órai«ÂhyÃya.na.ati«Âhanta.|.sa.etam.pa¤ca.hotÃram.yaj¤a.kratum.apaÓyac.cÃturmÃsyÃni / ÁÁS_10.16.3: ity.uktvÃ.atha.upÃæÓu / ÁÁS_10.16.4: agnir.hotÃ.|.aÓvinÃv.adhvaryÆ.|.rudro.agnÅt.|.b­haspatir.upavaktÃ.|.iti.hotÃra÷ / ÁÁS_10.16.5: atha.graha÷ / ÁÁS_10.16.6: vÃcaspate.achidrayÃ.vÃcÃ.achidrayÃ.juhvÃ.|.divi.devÃ.v­dhan.hotrÃm.airayasva / ÁÁS_10.16.7: ity.upÃæÓu / ÁÁS_10.16.8: tato.vÃ.indrÃya.devatÃ.jyai«ÂhyÃya.Órai«ÂhyÃya.ati«Âhanta.|.sa.ye«Ãm.vÃ.evam.vidvÃn.hotÃ.bhavati.|.ti«Âhate.vai.tasmai.hotre.svÃ÷.Órai«ÂhyÃya.ti«Âhante.tebhyo.yajamÃnebhya÷.svÃ÷.Órai«ÂhyÃya.ye«Ãm.evam.vidvÃn.hotÃ.bhavati.iti / ÁÁS_10.17.1: adhvaryo3.iti.«a¬¬.hotari.vadi«yan / ÁÁS_10.17.2: so.akÃmayata.annÃda÷.syÃm.anna.patir.iti.|.sa.etam.«a¬¬.hotÃram.yaj¤a.kratum.apaÓyat.paÓu.bandham / ÁÁS_10.17.3: ity.uktvÃ.atha.upÃæÓu / ÁÁS_10.17.4: sÆryas.te.cak«u÷.|.vÃyu÷.prÃïa÷.|.antarik«am.ÃtmÃ.|.yaj¤o.gÃtrÃïi.|.dyau÷.p­«Âham.|.p­thivÅ.ÓarÅram.|.iti.hotÃra÷ / ÁÁS_10.17.5: atha.graha÷ / ÁÁS_10.17.6: soma÷.somasya.pibatu.Óukra÷.Óukrasya.pibatu.|.ÓrÃtÃs.ta.indra.somÃ.vÃtÃpe.havana.Óruta÷ / ÁÁS_10.17.7: ity.upÃæÓu / ÁÁS_10.17.8: tato.vai.so.annÃdo.anna.patir.ÃsÅt.|.sa.ye«Ãm.vÃ.evam.vidvÃn.hotÃ.bhavati.|.annÃdo.vai.sa.hotÃ.anna.patir.bhavati.|.annÃdÃs.te.yajamÃnÃ.anna.patayo.bhavanti.ye«Ãm.evam.vidvÃn.hotÃ.bhavati.iti / ÁÁS_10.18.1: adhvaryo3.iti.sapta.hotari.vadi«yan / ÁÁS_10.18.2: te.devÃ.akÃmayanta.kl­ptÃ÷.kl­pte«u.loke«u.syÃma.iti.|.ta.etam.sapta.hotÃram.yaj¤a.kratum.apaÓyan.saumyam.adhvaram / ÁÁS_10.18.3: ity.uktvÃ.atha.upÃæÓu / ÁÁS_10.18.4: mahÃ.havir.hotÃ.|.satya.havir.adhvaryu÷.|.acitta.pÃjÃ.agnÅt.|.acitta.manÃ.upavaktÃ.|.anÃdh­«yaÓ.ca.apratidh­«yaÓ.ca.abhigarau.|.ayÃsya.udgÃtÃ.|.iti.hotÃra÷ / ÁÁS_10.18.5: atha.graha÷ / ÁÁS_10.18.6: vÃcaspate.vidhe.nÃman.vidhema.te.nÃma.|.vidhes.tvam.asmÃkam.nÃma.|.mÃ.devÃnÃm.tantuÓ.chedi.mÃ.manu«yÃïÃm.|.sajÆr.divÃ.p­thivyÃ.upahÆta÷.somasya.piba.svÃhà / ÁÁS_10.18.7: ity.upÃæÓu / ÁÁS_10.18.8: tato.vai.tebhyo.akalpat.|.te.devÃ÷.kl­ptÃ÷.kl­pte«u.loke«v.Ãsan.|.apy.adya.kl­ptÃ÷.kl­pte«u.|.sa.ye«Ãm.vÃ.evam.vidvÃn.hotÃ.bhavati.|.kalpate.vai.tasmai.hotre.yoga.k«emahï.|.kalpate.tebhyo.yajamÃnebhyo.yoga.k«ema÷.|.abhi.vai.sa.hotÃ.svargam.lokam.aÓnute.praty.asmiæl.loke.pratiti«Âhati.|.abhi.te.yajamÃnÃ÷.svargam.lokam.aÓnuvate.praty.asmiæl.loke.pratiti«Âhanti.ye«Ãm.evam.vidvÃn.hotÃ.bhavati.iti / ÁÁS_10.19.1: tanÆr.ato.vadati / ÁÁS_10.19.2a: adhvaryo.ye«ama.vÃ.annÃdÅm.prajÃpates.tanvam.vidvÃn.hotÃ.bhavaty.annÃdo.vai.sa.hotÃ.bhavaty.annÃdÃs.te.yajamÃnÃ.bhavanti.|.adhvaryo.ye«Ãm.vÃ.anna.patnÅm.prajÃpates.tanvam.vidvÃn.hotÃ.bhavaty.anna.patir.vai.sa.hotÃ.bhavaty.anna.patayas.te.yajamÃnÃ.bhavanti / ÁÁS_10.19.2b: adhvaryo.ye«Ãm.vai.bhadrÃm.prajÃpates.tanvam.vidvÃn.hotÃ.bhavati.bhadram.vai.tasmai.hotre.bhavati.bhadrma.tebhyo.yajamÃnebhyo.bhavati / ÁÁS_10.19.2c: adhvaryo.ye«Ãm.vai.kalyÃïÅm.prajÃpates.tanvam.vidvÃn.hotÃ.bhavati.kalyÃïam.vai.tasmai.hotre.bhavati.kalyÃïam.tebhyo.yajamÃnebhyo.bhavati / ÁÁS_10.19.2d: adhvaryo.ye«Ãm.vÃ.anilayÃm.prajÃpates.tanvam.vidvÃn.hotÃ.bhavaty.anilayo.vai.sa.hotÃ.bhavaty.anilayÃs.te.yajamÃnÃ.bhavanti / ÁÁS_10.19.2e: adhvaryo.ye«Ãm.apabhayÃm.prajÃpates.tanvam.vidvÃn.hotÃ.bhavaty.abhayam.vai.tasmai.hotre.bhavaty.abhayam.tebhyo.yajamÃnebhyo.bhavati / ÁÁS_10.19.2f: adhvaryo.ye«Ãm.vÃ.anÃptÃm.prajÃpates.tanvam.vidvÃn.hotÃ.bhavaty.anÃpto.vai.sa.hotÃ.bhavaty.anÃptÃs.te.yajamÃnÃ.bhavanti / ÁÁS_10.19.2g: adhvaryo.ye«Ãm.anÃpyÃm.prajÃpates.tanvam.vidvana.hotÃ.bhavaty.anÃpyo.vai.sa.hotÃ.bhavaty.anÃpyas.te.yajamÃnÃ.bhavanti / ÁÁS_10.19.2h: adhvaryo.ye«Ãm.vÃ.anÃdh­«ÂÃm.prajÃpates.tanvam.vidvÃn.hotÃ.bhavaty.anÃdh­«Âo.vai.sa.hotÃ.bhavaty.anÃdh­«ÂÃs.te.yajamÃnÃ.bhavanti / ÁÁS_10.19.2i: adhvaryo.ye«Ãm.vÃ.anÃdh­«ÂyÃm.prajÃpates.tanvam.vidvÃn.hotÃ.bhavaty.anÃdh­«yo.vai.sa.hotÃ.bhavaty.anÃdh­«yÃs.te.yajamÃnÃ.bhavanti / ÁÁS_10.19.2j: adhvaryo.ye«Ãm.vÃ.apÆrvÃm.prajÃpates.tanvam.vidvÃn.hotÃ.bhavati.na.vai.tasmÃdd.hotur.anya÷.pÆrvo.bhavati.na.tebhyo.yajamÃnebhyo.anye.pÆrve.bhavanti / ÁÁS_10.19.2k: adhvaryo.ye«Ãm.vÃ.abhrÃt­bhyÃm.prajÃpates.tanvam.vidvÃn.hotÃ.bhavaty.abhrÃt­vyo.vai.sa.hotÃ.bhavaty.abhrÃt­vyÃs.te.yajamÃnÃ.bhavanti.ye«Ãm.evam.vidvÃn.hotÃ.bhavati.iti / ÁÁS_10.20.1: g­hapatir.ato.g­hapati.vadanam / ÁÁS_10.20.2a: adhvaryo.ye«Ãm.vai.g­hapatir.g­hapatim.vidvÃn.g­hapatir.bhavati.rÃdhnoti.vai.sa.g­hapatÅ.rÃdhnuvanti.te.yajamÃnÃ÷ / ÁÁS_10.20.2b: adhvaryo.ye«Ãm.vÃ.apahata.pÃpmÃnam.evam.vidvÃn.g­hapatir.bhavaty.apa.vai.sa.g­hapati÷.pÃpmÃnam.hate.apa.te.yajamÃnÃ÷.pÃpmÃnam.ghnate.ye«Ãm.evam.vidvÃn.g­hapatir.bhavati.iti / ÁÁS_10.21.1: prajÃpata.iti.manasÃ.yajati / ÁÁS_10.21.2: manasÃ.va«aÂ.karoti / ÁÁS_10.21.3: manasÃ.anuva«aÂ.karoti / ÁÁS_10.21.4: manasÃ.bhak«a÷ / ÁÁS_10.21.4: manasÃ.uro.abhimarÓanam / ÁÁS_10.21.6: audumbarÅm.anvÃrabhante.agreïa.dhi«ïyÃn.ÃsÅnÃ÷ / ÁÁS_10.21.7: palÃÓa.ÓÃkhÃbhir.ye.na.atikrÃmeyu÷ / ÁÁS_10.21.8: uttamau.pÃïÅ.hotÃ.kurvÅta / ÁÁS_10.21.9: uttamo.asÃni.iti / ÁÁS_10.21.10: apidhÃya.sadaso.dvÃrau.ÓÃlÃyÃÓ.ca.adhvaryur.vÃcam.upÃkaroti.|.vÃg.yatÃ÷.sammÅlya.asata.Ã.nak«atrÃïÃm.darÓanÃt / ÁÁS_10.21.11: nak«atre«u.d­ÓyamÃne«u.mÃrjÃlÅya.deÓe.tac.cak«ur.iti.nak«atre«u.cak«ur.vis­jante / ÁÁS_10.21.12: sarve.sÃmno.nidhanam.upetya.uttarasya.havir.dhÃnasya.adho.ak«am.sarpanti / ÁÁS_10.21.13: uttarasya.uttareïa.và / ÁÁS_10.21.14: yuvam.tam.indra.aparvata.ity.ak«a.velÃyÃm.japitvÃ.agreïa.havir.dhÃne.samupaviÓya.kÃmÃn.dhyÃyante.yat.kÃmÃ.bhavanti / ÁÁS_10.21.15: ye.bahu.kÃmÃ.bhÆr.bhuva÷.svar.ity.etÃs.te.vyÃh­tÅr.japeyu÷ / ÁÁS_10.21.16: te.präca.uda¤ca.utkramya.vÃcam.vihvayante.vÃg.aitu.vÃg.upaitu.vÃg.upa.mÃ.etu.vÃg.iti / ÁÁS_10.21.17: subrahmaïyÃ.pratÅkam.trir.upÃæÓv.abhivyÃh­tya.vÃcam.vis­jante / ÁÁS_10.21.18: atra.dvÃdaÓa.aha÷.saæti«Âhate / ÁÁS_10.21.19: kÃla.vÃdo.vÃ.kÃla.vÃdo.và / ÁÁS_11.1.1: vyÃkhyÃto.dvÃdaÓa.aha÷.prak­ti÷.satra.ahÅnÃnÃm / ÁÁS_11.1.2: vacana.lak«aïo.vikÃra÷ / ÁÁS_11.1.3: dvirÃtra.prabh­tayo.ahÅnÃ.dvÃdaÓa.aha.paryantÃ÷ / ÁÁS_11.1.4: dvÃdaÓa.aha.prabh­tÅni.satrÃni / ÁÁS_11.1.5: ahÅne«u.prÃyaïÅyo.na.vidyate / ÁÁS_11.1.6: satra.dharmÃÓ.ca / ÁÁS_11.2.1: caturviæÓa.stomam.b­hat.p­«Âham.ubhaya.sÃma.agni«Âoma.ukthyam.vÃ.ahaÓ.caturviæÓam.ity.Ãcak«ate / ÁÁS_11.2.2: hotÃ.ajani«Âa.ity.Ãjyam / ÁÁS_11.2.3: mÃdhucchandasa÷.prauga÷ / ÁÁS_11.2.4: kayÃ.ÓubhÅyam.marutvatÅyam / ÁÁS_11.2.5: anuttamÃ.ta.iti.paridhÃnÅya.uttarÃ÷.pÆrvÃ÷.ÓastvÃ.yatra.asmin.dhÅyate.nivit / ÁÁS_11.2.6: tad.id.ÃsÅyam.ni«kevalyam / ÁÁS_11.2.7: dvitÅyÃt.sÃvitra.dyÃvÃ.p­thivÅye / ÁÁS_11.2.8: vaiÓvadeva.mÃrute.ca / ÁÁS_11.2.9: Ãrbhavam.«a«ÂhÃt / ÁÁS_11.2.10: vaiÓvÃnarÅyam.t­tÅyÃt / ÁÁS_11.2.11: yaj¤ena.vardhata.iti.jÃta.vedasÅyam / ÁÁS_11.2.12: sÃma.antar.ukthya÷ / ÁÁS_11.2.13: yaj¤Ãyaj¤Åyasya.stotriyeïa.ukthya.stotriyÃn.saæÓasya.|.anurÆpeïa.anurÆpÃn.|.agne.marudbhir.­kvabhi÷.pÃ.indrÃ.varuïÃbhyÃm.matsva.indrÃ.b­haspatibhyÃm.indrÃ.vi«ïubhyÃm.sajÆr.iti.ÓastvÃ.paridadhÃti / ÁÁS_11.2.14: graha.antar.ukthya.etayÃ.ÓastayÃ.yajet / ÁÁS_11.3.1: ekatrike.t­ca.kl­ptam.Óastram / ÁÁS_11.3.2: yathÃ.stutam.stotriyÃn.ÓastvÃ.t­cÃn.vÃ.|.yathÃ.stotriyam.anurÆpÃn.sÃma.pragÃthÃæÓ.ca.ÓastvÃ.|.paryÃsÃnÃm.uttamÃæs.t­cÃn.hotrakÃ÷.Óaæsanti / ÁÁS_11.3.3: nividdhÃnÃnÃm.hotà / ÁÁS_11.3.4: sarvam.anyat.prak­tyà / ÁÁS_11.4.1: abhiplava÷.«aÊaha÷.p­«Âhya.vikÃra÷ / ÁÁS_11.4.2: yÃni.tryahasya.prathamasya.ÃjyÃni.samÆÊhe.tÃni.pÆrve«Ãm.ÃbhipravikÃnÃm / ÁÁS_11.4.3: rathantaram.b­had.iti.p­«Âhe.viparyÃsam / ÁÁS_11.4.4: jyotir.agni«Âoma÷.prathamam.uttamam.ca / ÁÁS_11.4.5: catvÃry.ukthyÃni.madhye / ÁÁS_11.4.6: gÃm.dvitÅyam.caturtham.ca / ÁÁS_11.4.7: Ãyus.t­tÅyam.pa¤camam.ca / ÁÁS_11.4.8: indro.rathÃya.iti.marutvatÅyam / ÁÁS_11.4.9: Ã.yÃhy.arvÃn.iti.ni«kevalyam / ÁÁS_11.4.10: kathÃ.devÃnÃm.iti.vaiÓvadevam / ÁÁS_11.4.11: pa¤came.ca / ÁÁS_11.4.12: mÃrutam.eka.ahÃt / ÁÁS_11.4.13: ehi.pra.hotÃ.iti.jÃta.vedasÅyam / ÁÁS_11.4.14: samÃnam.anyat.prathamena.ahnà / ÁÁS_11.5.1: imÃm.u.tvÃ.iti.marutvatÅyam.dvitÅyam / ÁÁS_11.5.2: suta.it.tvam.nimiÓla.iti.ni«kevalyam / ÁÁS_11.5.3: eka.ahÃt.sÃvitram / ÁÁS_11.5.4: tatam.ma.ity.Ãrbhavam / ÁÁS_11.5.5: pa¤came.ca / ÁÁS_11.5.6: devÃn.huva.iti.vaiÓvadevam / ÁÁS_11.5.7: caturviæÓÃj.jÃta.vedasÅyam / ÁÁS_11.5.8: samÃnam.anyad.dvitÅyena.ahnà / ÁÁS_11.6.1: au«ïiho.vaiÓvamanasa÷.praugas.t­tÅyasya / ÁÁS_11.6.2: vÃyo.yÃhi.ÓivÃ.vÃm.sahasram.tÃ.vÃm.viÓvasyÃ.vÃm.vÃhi«Âha÷.sakhÃya.Ã.Ói«Ãmahy.uta.no.devy.aditir.uta.na÷.priya.iti.prauga.t­cÃni / ÁÁS_11.6.3: ti«ÂhÃ.harÅ.iti.marutvatÅyam / ÁÁS_11.6.4: eka.ahÃn.ni«kevalyam / ÁÁS_11.6.5: gh­tena.dyÃvÃ.p­thivÅ.iti.t­cam / ÁÁS_11.6.6: «a«Âhe.ca / ÁÁS_11.6.7: eka.ahÃd.Ãrbhavam.vaiÓvadevam.ca / ÁÁS_11.6.8: Ã.rudrÃsas.tvÃm.agna.­tÃyava.ity.Ãgni.mÃrutam / ÁÁS_11.7.1: hotÃ.ajani«Âa.ity.Ãjyam.caturthasya / ÁÁS_11.7.2: maidhÃtitha÷.prauga÷ / ÁÁS_11.7.3: ye.gÃrtsamade.te.vÃyavya.aindra.vÃyave.|.maidhÃtithyas.tu.pÆrvÃ÷ / ÁÁS_11.7.4: mitram.vayam.prÃtar.yujÃ.tvÃ.vahantv.aibhir.agna.iti.t­cÃni / ÁÁS_11.7.5: yÃni.tryahasya.uttarasya.sÃrasvatÃni.samÆÊhe.tÃny.uttare«Ãm.ÃbhiplavikÃnÃm / ÁÁS_11.7.6: eka.ahÃn.marutvatÅyam / ÁÁS_11.7.7: ugro.jaj¤a.iti.ni«kevalyam / ÁÁS_11.7.8: dvitÅyÃt.sÃvitra.dyÃvÃ.p­thivÅye / ÁÁS_11.7.9: Ãrbhavam.t­tÅyÃt / ÁÁS_11.7.10: agnir.indra.iti.vaiÓvadevam / ÁÁS_11.7.11: yÃni.tryahasya.pÆrvasya.pÆrvasya.vaiÓvÃnarÅyÃïi.tÃny.uttarasya / ÁÁS_11.7.12: pra.ye.Óumbhante.janasya.gopÃ.ity.Ãgni.mÃrutam / ÁÁS_11.8.1: agna.oji«Âham.ity.Ãjyam.pa¤camasya.sarvatra.uttamÃm.parihÃpya / ÁÁS_11.8.2: saæhÃrya÷.prauga÷ / ÁÁS_11.8.3: agram.piba.tava.vÃyo.sa.tvam.no.deva.iti.t­ca÷.Óatena.Ã.na.Ã.no.mitrÃ.varuïÃ.no.gomantam.ataÓ.cid.indra.ïo.viÓve.devÃ.­tÃv­dha.iti.t­cÃni / ÁÁS_11.8.4: kva.sya.vÅra.iti.marutvatÅyam / ÁÁS_11.8.5: etÃyÃmeti.ni«kevalyam / ÁÁS_11.8.6: t­tÅyÃt.sÃvitra.dyÃvÃ.p­thivÅye / ÁÁS_11.8.7: pra.va÷.sphalakraæÓ.citra.it.ÓiÓor.ity.Ãgni.mÃrutam / ÁÁS_11.9.1: sakhÃya÷.sam.va÷.samya¤cam.ity.Ãjyam.p­«Âhasya.sarvatra.uttamÃm.parihÃpya / ÁÁS_11.9.2: saæhÃrya÷.prauga÷ / ÁÁS_11.9.3: vÃyav.Ã.yÃhi.darÓata.rathena.p­thu.pÃjasÃ.yad.adya.sÆra.udite.prati.vÃm.sÆra.udita.iti.vÃ.puru.priyÃ.ïa.upa.no.haribhir.viÓve.devÃsa.Ã.gata.iti.bhÃradvÃjam.iti.t­cÃni / ÁÁS_11.9.4: mahÃn.indro.n­vad.iti.marutvatÅyam / ÁÁS_11.9.5: yo.jÃta.iti.ni«kevalyam / ÁÁS_11.9.6: dvitÅyÃt.sÃvitram / ÁÁS_11.9.7: abudhram.u.tya.iti.vaiÓvadevam / ÁÁS_11.9.8: dhÃrÃvarÃs.tvam.agne.dyubhir.ity.ÃgnimÃrutam / ÁÁS_11.9.9: indra.d­hya.iti.vaiÓvadevam.«a«Âhasya.ahno.dvitÅye.abhiplave / ÁÁS_11.9.10: u«ÃsÃ.naktÃ.iti.t­tÅye / ÁÁS_11.9.11: agnir.indra.iti.caturthe / ÁÁS_11.9.12: Óam.na.indra.agnÅ.iti.và / ÁÁS_11.9.13: prathamam.vÃ.pÆrvasmin.paÂale.dvitÅyam.uttare / ÁÁS_11.9.14: parÃvata.iti.pa¤came / ÁÁS_11.10.1: abhijit.sarva.stoma.ubhaya.sÃmÃ.rathantara.p­«Âho.b­hat.p­«Âho.vÃ.agni«Âoma÷ / ÁÁS_11.10.2: pra.vo.devÃya.yad.vÃhi«Âham.ity.Ãjyam / ÁÁS_11.10.3: ubhau.mÃdhucchandasa.gÃrtsamadau.praugau / ÁÁS_11.10.4: mÃdhucchandasÃni.pÆrvÃïi.t­cÃni.gÃrtsamadÃny.uttarÃïi / ÁÁS_11.10.5: vaiÓvadevam.vÃ.gÃrtsamadÃnÃm / ÁÁS_11.10.6: aikÃhikam.vÃ.prÃta÷.savanam / ÁÁS_11.10.7: indra.piba.tubhyam.suto.madÃya.ity.aikÃhikÃd.Ærdhvam.marutvatÅyÃt / ÁÁS_11.10.8: yÃ.ta.Ætir.iti.ni«kevalyÃt / ÁÁS_11.10.9: pÆrve.tu.b­hat.p­«Âhe / ÁÁS_11.10.10: eka.sÆkte.vÃ.|.pibÃ.somam.abhi.tam.u.«Âuhi.iti.|.pÆrvasya.uttamÃm.uts­jati / ÁÁS_11.10.11: eka.ahÃt.t­tÅya.savanam / ÁÁS_11.11.1: saptadaÓa.stomÃ÷.svarasÃmÃna÷ / ÁÁS_11.11.2: rathantaram.p­«Âham.prathamasya.b­had.dvitÅyasya.ubhaya.sÃmÃ.t­tÅyo.rathantara.p­«Âha÷ / ÁÁS_11.11.3: svara.p­«ÂhÃ÷.kau«Åtake÷ / ÁÁS_11.11.4: b­had.rathantare.pavamÃne«u / ÁÁS_11.11.5: agni«ÂomÃ÷.paiÇgyasya / ÁÁS_11.11.6: ukthyÃ÷.kau«Åtake÷ / ÁÁS_11.11.7: Ã.yaj¤air.b­had.vayo.agna.oji«Âham.ity.ÃjyÃni.sarvatra.uttamÃ÷.parihÃpya / ÁÁS_11.11.8: ye.tryahasya.prathamasya.te.praugÃ÷ / ÁÁS_11.11.9: kva.sya.vÅra.iti.prathamasya.svara.sÃmno.marutvatÅyam.kayÃ.ÓubhÅyam.dvitÅyasya.gÃyat.sÃma.iti.t­tÅyasya / ÁÁS_11.11.10: sÃma.pragÃthÃæÓ.ca.ÓastvÃ.kadvata÷.pragÃthÃn / ÁÁS_11.11.11: kam.navya.iti.prathame.kad.Æ.nv.asya.iti.dvitÅya.imÃ.u.tvÃ.purÆvaso.iti.t­tÅye.b­hataÓ.ca.yoni÷ / ÁÁS_11.11.12: yas.te.sÃdhi«Âha.ity.uttamÃm.parihÃpya.arvÃg.ratham.iti.ca.prathame.gÃyanti.tvÃ.apÃd.ita.ud.u.naiÓ.citratama.iti.dvitÅya.indram.viÓvÃ÷.sam.ca.tve.jagmur.iti.t­tÅye / ÁÁS_11.11.23: iti.b­had.rathantara.p­«ÂhÃnÃm / ÁÁS_11.11.14: yaj.jÃyathÃ.apÆrvyÃ.iti.stotriya÷.svara.p­«ÂhÃnÃm / ÁÁS_11.11.15: yad.indra.citra.mehana.iti.dve.yÃ.indra.bhuja.iti.t­tÅya.anurÆpasya / ÁÁS_11.11.16: matsy.apÃyi.te.maha.iti.vÃ.dvitÅyasya.|.prathamÃm.t­tÅyÃm.karoti / ÁÁS_11.11.17: matsi.no.vasyaÅ«Âaya.(.vasyai«Âaya.).iti.dve.vayam.gha.tvÃ.iti.t­tÅya.anurÆpasya / ÁÁS_11.11.18: praty.asmai.pipÅ«ata.iti.vÃ.t­tÅyasya.|.caturthÅm.t­tÅyÃm.karoti / ÁÁS_11.11.19: imam.indra.sutam.piba.iti.dve.ka.Åm.veda.iti.t­tÅya.anurÆpasya / ÁÁS_11.12.1: yato.b­hatÅka÷.stotriya÷.syÃt.tato.b­hatÅko.anurÆpa÷.kÃrya÷ / ÁÁS_11.12.2: dhÃyyÃm.ÓastvÃ.kadvataÓ.ca.rathantarasya.yonim.prathame.b­hato.dvitÅya.ubhayos.t­tÅye / ÁÁS_11.12.3: pÆrvÃm.sarvatra.rathantarasya / ÁÁS_11.12.4: yad.indra.dadhi«a.iti.dve.prathame.svaranti.tvÃ.iti.dvitÅye.dÃnÃ.m­go.na.vÃraïa.iti.t­tÅye / ÁÁS_11.12.5: indra.tubhyam.in.maghavann.iti.navÃnÃm.tisras.tisro.anvaham.pÆrvÃïi.ca.sÆktÃni / ÁÁS_11.12.6: t­cÃni.vÃ.uddh­tya.ubhayÃni.sÆktÃni / ÁÁS_11.12.7: svara.yoni«u.ca.ÆÊhayo÷ / ÁÁS_11.12.8: prÃg.Ãnu«ÂubhÃt.t­cÃd.vÃ.pragÃthena.saæÓaæsati / ÁÁS_11.12.9: prathamÃt.tryahÃt.t­tÅya.savanÃni.iti.b­had.rathantara.p­«ÂhÃnÃm / ÁÁS_11.12.10: pratipadaÓ.ca.svara.p­«ÂhÃnÃm / ÁÁS_11.12.11: svara.yonÅnÃm.ca / ÁÁS_11.12.12: anucara.prabh­ti.samÆÊhÃn.madhyamÃt.tryahÃt / ÁÁS_11.12.13: uddh­tya.tu.vaiÓvadevÃnÃm.uttamÃni.sÆktÃni.t­cam.ca.pra.va÷.pÃntam.raghu.manyavas.tam.pratnathÃ.kad.itthÃ.iti.karoti / ÁÁS_11.12.14: agir.indra.iti.vÃ.prathame / ÁÁS_11.12.15: pra.ye.Óumbhanta.iti.mÃrutam / ÁÁS_11.12.16: devÃn.huva.iti.dvitÅye / ÁÁS_11.12.17: u«ÃsÃ.naktÃ.iti.t­tÅye / ÁÁS_11.13.1: ekaviæÓa.stomam.b­hat.p­«Âham.mahÃ.divÃ.kÅrtyam.vÃ.agni«Âomo.vi«uvÃn / ÁÁS_11.13.2: purÃ.Ãdityasya.astamayÃt.saæsthÃpya / ÁÁS_11.13.3: udite.prÃtar.anuvÃka÷ / ÁÁS_11.13.4: yathÃ.prak­ti.và / ÁÁS_11.13.5: agnim.manye.pitaram.ity.udite.pratipat.prÃtar.anuvÃkasya / ÁÁS_11.13.6: Óatam.daÓa.Óatam.viæÓati.Óatam.vÃ.anubrÆyÃt / ÁÁS_11.13.7: vÃsi«Âham.ÃprÅ.sÆktam / ÁÁS_11.13.8: saurya÷.paÓur.upÃlabhya÷.savanÅyasya / ÁÁS_11.13.9: citram.devÃnÃm.iti.puronuvÃkyÃs.tisra.uttarÃ.yÃjyÃ.sauryasya / ÁÁS_11.13.10: upÃæÓu / ÁÁS_11.13.11: samudrÃd.Ærmir.ity.Ãjyam / ÁÁS_11.13.12: trai«Âubha÷.prauga÷ / ÁÁS_11.13.13: madhyamÃt.chandomÃt.trÅïi.t­cÃni.prathame.ca.uttamam.ca / ÁÁS_11.13.14: prathamÃt.trÅïi / ÁÁS_11.13.15: ÃÓvine.tu.bhÃnumatÅ.t­tÅyà / ÁÁS_11.13.16: pra.brahma.etu.sadanÃd.iti.vaiÓvadevam / ÁÁS_11.13.17: aikÃhikam.vÃ.prÃta÷.savanam / ÁÁS_11.13.18: pra.vo.devÃya.tvam.hi.k«aitavad.iti.vÃ.tad.Ãjyam / ÁÁS_11.13.19: mÃdhucchandasaÓ.ca / ÁÁS_11.13.20: kayÃ.ÓubhÃ.tyam.sume«am.jani«ÂhÃ.ugra.iti.marutvatÅyam / ÁÁS_11.13.21: ÓrÃyanta.iva.sÆryam.iti.stotriyo.asva.yonau.b­hati / ÁÁS_11.13.22: yad.dyÃva.indra.ity.anurÆpa÷ / ÁÁS_11.13.23: mahÃ.divÃ.kÅrtyam.và / ÁÁS_11.13.24: citram.devÃnÃm.iti.stotriyo.mahÃ.divÃ.kÅrtyasya / ÁÁS_11.13.25: uttare.ca / ÁÁS_11.13.26: ut.sÆryo.b­had.arcÅæ«i.iti.t­tÅya.anurÆpasya / ÁÁS_11.13.27: baï.mahÃn.ud.u.tyad.darÓatam.iti.vÃ.stotriya.anurÆpau.pragÃthau / ÁÁS_11.13.28: vibhrì.b­had.iti.vÃ.stotriyo.vi.sÆryo.madhya.ity.anurÆpa÷ / ÁÁS_11.13.29: viÓvÃhÃ.tvÃ.sumanasa.iti.và / ÁÁS_11.13.30: baï.mahÃn.iti.sÃma.pragÃtha÷ / ÁÁS_11.13.31: ya÷.satrÃhÃ.vicar«aïir.iti.và / ÁÁS_11.13.32: rathantarasya.yonim.sva.yonau.b­hati / ÁÁS_11.13.33: ubhayor.asva.yonau / ÁÁS_11.13.34: mahÃ.divÃ.kÅrtye.ca / ÁÁS_11.14.1: yady.ene.pavamÃne.sÃmagÃ÷.kuryu÷ / ÁÁS_11.14.2: na.akriyamÃïayo÷.Óaæset / ÁÁS_11.14.3: indra÷.kila.ity.uktha.mukhÅyÃ÷ / ÁÁS_11.14.4: Óam.no.bhava.cak«asÃ.iti.mahÃ.divÃ.kÅrtye / ÁÁS_11.14.5: dyaur.na.ya.indra.iti.sÆktam.sva.yonau.b­hati / ÁÁS_11.14.6: ya.eka.iddhavya.ity.asva.yonau / ÁÁS_11.14.7: mahÃ.divÃ.kÅrtye.ca / ÁÁS_11.14.8: tam.u.«Âuhi.ity.uddh­ta.b­had.rathantare / ÁÁS_11.14.9: abhi.tyam.me«am / ÁÁS_11.14.10: ­tur.janitrÅyasya.nava.ÓastvÃ.sarva.harer.vÃ.nividam / ÁÁS_11.14.11: Ã.satyo.yÃtu / ÁÁS_11.14.12: viÓvajita.ity.uttamÃm.pariÓi«ya / ÁÁS_11.14.13: ÃhÆya.dÆrohaïam.rohati / ÁÁS_11.14.14: haæsa÷.Óuci«ad.iti.paccho.ardharcaÓas.tri.paccho.anavÃnam.tri.paccho.ardharcaÓa÷.paccha÷ / ÁÁS_11.14.15: uttamÃm.upasaæÓasya / ÁÁS_11.14.16: e«a.pra.pÆrvÅ÷ / ÁÁS_11.14.17: pataÇgÃm.aktam / ÁÁS_11.14.18: urum.na÷ / ÁÁS_11.14.19: iti.paiÇgyam / ÁÁS_11.14.20: atha.kau«Åtakam / ÁÁS_11.14.21: samÃnam.Ã.ukthya.mukhÅyÃyÃ÷ / ÁÁS_11.14.22: ­tur.janitrÅyam.uddh­ta.b­had.rathantare / ÁÁS_11.14.23: tasya.eva.ekÃdaÓa.sva.yonau / ÁÁS_11.14.24: nava.anyatra / ÁÁS_11.14.25: Ã.indra.yÃhi.haribhir.iti.pa¤cadaÓa.uddh­tya.sÃvyam / ÁÁS_11.14.26: varor.ekÃdaÓa.ÓastvÃ.nividam / ÁÁS_11.14.27: abhÆr.eka.iti.sÃvyasya.sthÃne / ÁÁS_11.14.28: tÃrk«ya÷.pÆrva÷.pataÇgÃt / ÁÁS_11.14.29: eka.Óatam.ni«kevalyam / ÁÁS_11.14.30: prathamÃt.sÃvitram / ÁÁS_11.14.31: dvitÅyÃd.vyÃvÃ.p­thivÅyam / ÁÁS_11.14.30: «a«ÂhÃd.Ãrbhava.mÃrute / ÁÁS_11.14.33: devÃn.huva.iti.vaiÓvadevam / ÁÁS_11.14.34: t­tÅyÃd.vaiÓvÃnarÅyam / ÁÁS_11.14.35: mÆrdhÃnam.mÆrdhÃ.diva.ity.agni«Âoma.sÃmna÷.stotriya.anurÆpau / ÁÁS_11.14.36: vedi«ada.iti.jÃtavedasÅyam / ÁÁS_11.14.37: Ãv­ttÃ÷.svara.sÃmÃna÷ / ÁÁS_11.15.1: viÓvajit.sarva.stoma÷.sarva.p­«Âho.b­hat.p­«Âho.vÃ.agni«Âoma÷ / ÁÁS_11.15.2: agnim.nara.ity.Ãjyam / ÁÁS_11.15.3: tvam.hi.k«aitavad.iti.b­hat.p­«Âhasya / ÁÁS_11.15.4: mÃdhucchandasa÷.prauga÷ / ÁÁS_11.15.5: caturviæÓÃn.madhyaædina÷ / ÁÁS_11.15.6: vairÃjasya.stotriya.anurÆpau.ÓastvÃ.sarva.p­«Âhe.pragÃtham.ca.rathantarasya.yonim.b­hataÓ.ca / ÁÁS_11.15.7: anucara.prabh­ti.«a«ÂhÃt.t­tÅya.savanam / ÁÁS_11.15.8: kathÃ.devÃnÃm.iti.vaiÓvadevam.sÃtrikasya.b­hat.p­«Âhasya / ÁÁS_11.15.9: Ã.no.bhadrÅyam.eka.ahasya / ÁÁS_11.15.10: sarva.p­«Âhe.viÓvajiti.purastÃn.mÃrutasya.sÆktasya.hotÃ.evayÃmarutam.Óaæsati / ÁÁS_11.15.11: jagatÅ.Óaæsam.anyÆÇkham / ÁÁS_11.15.12: paÇkti.Óaæsam.vÃ.nyÆÇkham / ÁÁS_11.15.13: anyÆÇkham.và / ÁÁS_11.15.14: tvam.agne.yaj¤ÃnÃm.ity.agni«Âoma.sÃmna÷.stotriya.anurÆpau.stotriya.anurÆpau / ÁÁS_12.1.1: hotrakÃïÃm / ÁÁS_12.1.2: prÃta÷.savane.karma / ÁÁS_12.1.3: Ã.no.mitrÃ.varuïÃ.mitram.vayam.mitram.huve.ayam.vÃm.mitrÃ.varuïÃ.purÆruïÃ.cit.prati.vÃm.sÆra.udite.pra.vo.mitrÃya.yad.adya.sÆra.udite.pra.mitrayos.tÃ.na÷.Óaktam.iti.stotriyÃ.maitrÃ.varuïasya / ÁÁS_12.1.4: Ã.yÃhi.su«uma.indram.id.gÃthina.indreïa.sam.hi.indro.dadhÅca.ut.ti«Âhann.ojasÃ.saha.bhindhi.viÓvÃ÷.pra.saærÃjam.car«aïÅnÃm.tam.indram.vÃjayÃmasi.mahÃn.indro.ya.ojasÃ.yu¤janti.bradhnam.iti.brÃhmaïÃcchaæsina÷ / ÁÁS_12.1.5: indra.agnÅ.Ã.gatam.sutam.indre.agnÃ.namo.b­had.iyam.vÃm.asya.manas.tÃ.huve.yayor.idam.indra.agnÅ.yuvÃm.ime.yaj¤asya.hi.stha.­tvijÃ.iyam.vÃm.asya.manmanas.tÃ.huve.yayor.idam.indre.agnÃ.namo.b­hat.tam.ÅÊi«va.tÃ.hi.ÓaÓvanta.iti.vÃ.acchÃvÃkasya / ÁÁS_12.2.1: dvi.rÃtra.prabh­ti«v.aha÷.saæghÃte«v.anurÆpÃ÷.Óva÷.stotriyÃ÷.samÃna.stotriye«v.api / ÁÁS_12.2.2: pare.và / ÁÁS_12.2.3: nityÃæs.t­cÃn.antyÃn.ÓastrÃïÃm.paryÃsÃ.ity.Ãcak«ate / ÁÁS_12.2.4: prati.vÃm.sÆra.udita.iti.maitrÃvaruïasya / ÁÁS_12.2.5: kÃvyebhir.adÃbhya.iti.stotriye.và / ÁÁS_12.2.6: sati.Óva÷.stotriye.và / ÁÁS_12.2.7: ud.ghed.abhi.iti.brÃhmaïÃchaæsina÷ / ÁÁS_12.2.8: indra.agnÅ.avasÃ.ity.acchÃvÃkasya / ÁÁS_12.2.9: antareïa.anurÆpam.paryÃsam.ca.ÃvÃpa.sthÃnam / ÁÁS_12.2.10: ekayÃ.dvÃbhyÃm.vÃ.stomam.atiÓaæsanti / ÁÁS_12.2.11: bhÆyasÃ.triv­ti / ÁÁS_12.2.12: sarva.p­«Âhe.ca.viÓvajiti / ÁÁS_12.2.13: ekayÃ.daÓame.ahani / ÁÁS_12.2.14: yuvam.dak«am.Ã.no.barhÅ.riÓÃdaso.yam.rak«anti.kathÃ.rÃdhÃma.­ju.nÅtÅ.no.mÃ.kasya.adbhuta.kratÆ.mitro.no.atyaæhitam.mahi.vo.mahatÃm.somasya.mirÃ.varuïÃ.te.na÷.santu.yuja÷.pra.yo.vÃm.mitrÃ.varuïÃ.mahitrÅïÃm.ity.eka.pÃtinya÷ / ÁÁS_12.2.15: kÃvyebhir.adÃbhyÃ.no.gantam.iti.t­cau / ÁÁS_12.2.16: sapta.catvÃriæÓan.mitrÃ.varuïyo.gÃyatryo.dÃÓatayÅ«u.tÃsÃm.maitrÃ.varuïa÷ / ÁÁS_12.2.17: catuÓ.catvÃriæÓad.aindrÃïi.gÃyatrÃïi.te«Ãm.brÃhmaïÃcchaæsÅ / ÁÁS_12.2.18: iha.indra.agnÅ.upa.hvaye.toÓÃ.v­trahaïÃ.iti.«aÊ­ce / ÁÁS_12.2.19: yat.soma.Ã.suta.iti.dve / ÁÁS_12.2.20: upa.srakve«v.ity.ekà / ÁÁS_12.2.21: ju«ethÃm.yaj¤am.iti.sapta / ÁÁS_12.2.22: «aÂ.catvÃriæÓad.aindra.agnyo.gÃyatryo.dÃÓatayÅ«u.tÃsÃm.acchÃvÃka÷ / ÁÁS_12.2.23: daÓamÃd.ahna÷.stotriyÃ.viÓvajiti.sarva.p­«Âhe / ÁÁS_12.2.24: «a«Âhasya.ahna÷.stotriyÃn.anurÆpÃn.k­tvÃ.itare«Ãm.pa¤cÃnÃm.stotriyÃt.Óaæsanti / ÁÁS_12.2.25: Ãv­ttÃn.Ãv­tta.stome«u / ÁÁS_12.2.26: ÆrdhvÃn.eka.aha.bhÆtasya / ÁÁS_12.2.27: paryÃsai÷.paridadhati / ÁÁS_12.3.1: mÃdhyaædine«u.vikÃra÷ / ÁÁS_12.3.2: antyÃni.sÆktÃny.uttarayo÷.savanayo÷.paryÃsÃ.ity.Ãcak«ate / ÁÁS_12.3.3: dvi.«ÆktÃ.madhyandinÃ÷.(.mÃdhyaædinÃ÷.) / ÁÁS_12.3.4: catu÷.sÆktÃny.ukthÃni / ÁÁS_12.3.5: apa.prÃca.iti.sadÃ.maitrÃvaruïasya.uktha.mukhÅyà / ÁÁS_12.3.6: ÓaæsÃ.mahÃn.yan.na.indra.iti.dvitÅye / ÁÁS_12.3.7: yudhmasya.te.kathÃ.mahÃm.iti.t­tÅye / ÁÁS_12.3.8: pra.vo.mahe.mahiv­dhe.bharadhvam.yajÃmaha.indram.iti.t­cau / ÁÁS_12.3.9: sadyo.hÃ.na.indro.dÆrÃd.Ã.na.ÃsÃd.iti.caturthe / ÁÁS_12.3.10: pro.asmÃ.ubhe.yad.indra.iti.t­cau / ÁÁS_12.3.11: garbhe.nu.san.kÃ.su«Âutir.iti.pa¤came / ÁÁS_12.3.12: indrÃya.hi.dyaur.iti.t­cam / ÁÁS_12.3.13: Ã.na÷.stuta.upa.vÃjebhir.ÆtyÃ.satyo.yÃtv.iti.«a«Âhe / ÁÁS_12.3.14: tad.ahÅna.sÆktam / ÁÁS_12.3.15: madhyame.tryahe.t­cÃn.ÓilpÃni.ity.Ãcak«ate / ÁÁS_12.3.16: yad.anyat.stotriya.anurÆpÃbhyÃm.t­cebhyaÓ.ca.tat.pradeÓe.pratÅyeta / ÁÁS_12.3.17: yat.prathamayor.ahno÷.Óastram.sarve«Ãm.tat.prathame.chandome / ÁÁS_12.3.18: yat.t­tÅya.pa¤camayos.tan.madhyame / ÁÁS_12.3.19: yac.caturtha.«a«Âhayos.tad.uttame / ÁÁS_12.3.20: tvam.mahÃn.indra.tubhyam.ha.iti.yatra.hotÃ.anÅna.sÆktam.Óaæset / ÁÁS_12.3.21: tve.ha.yat.pitaraÓ.cin.na.indra.ity.eka.viæÓatiÓ.chandome«u.purastÃt.paryÃsasya / ÁÁS_12.3.22: mÃ.cid.anyad.vi.Óaæsata.mÃm.bhema.mÃ.ami«ma.ity.asya.stotriya.anurÆpau.pragÃthau.daÓame.ahani / ÁÁS_12.3.23: Ã.dhÆr«v.asmÃ.iti.ca.dvipadà / ÁÁS_12.4.1: kam.navya.iti.brÃhmaïÃcchaæsino.anurÆpÃd.anantara÷.pragÃta÷.kadvÃn.aikÃhikasya.sthÃne / ÁÁS_12.4.2: brahmaïÃ.ta.iti.ca.uktha.mukhÅyà / ÁÁS_12.4.3: ud.u.brahmÃïi.iti.sadÃ.paryÃsa÷ / ÁÁS_12.4.4: vayam.gha.tvÃ.ka.Åm.veda.iti.stotriya.anurÆpau.t­tÅye.ahani / ÁÁS_12.4.5: prathamayoÓ.ca.chandomayo÷ / ÁÁS_12.4.6: viparyastau.tu.madhyame / ÁÁS_12.4.7: yad.indra.prÃg.apÃg.udag.iti.vÃ.stotriya.anurÆpau.pragÃthau / ÁÁS_12.4.8: adhvaryavo.bharata.indrÃya.ity.ekÃdaÓa.t­tÅye / ÁÁS_12.4.9: viÓvÃ÷.p­tanÃ.iti.stotriya÷.|.tam.indram.johavÅmi.matsy.apÃyi.te.maho.asmÃ.asmÃ.ity.anurÆpa÷ / ÁÁS_12.4.10: kadÃ.vaso.stotram.yo.vÃcÃ.vivÃca.iti.t­cau / ÁÁS_12.4.11: ya.eka.iddhavya.iti.caturthe / ÁÁS_12.4.12: indro.madÃya.made.made.hi.iti.stotriya.anurÆpau / ÁÁS_12.4.13: Ã.yÃhi.k­ïavÃma.yo.na.indra.abhita.iti.t­cau / ÁÁS_12.4.14: yas.tigma.Ó­Çga.iti.pa¤came / ÁÁS_12.4.15: surÆpa.k­tnum.iti.stotriya.anurÆpau / ÁÁS_12.4.16: tvayÃ.vayam.maghavann.iti.t­cam / ÁÁS_12.4.17: asmÃ.id.u.pra.tavasa.iti.«a«Âhe / ÁÁS_12.4.18: tad.ahÅna.sÆktam / ÁÁS_12.4.19: ÓrÃyanta.iva.sÆryam.Óagdhy.Æ.«u.ÓacÅ.pata.iti.stotriya.anurÆpau.pragÃtÃ.uttame.chandome / ÁÁS_12.4.20: tvam.mahÃn.indra.yo.ha.ity.ahÅna.sÆktasya.sthÃne / ÁÁS_12.4.21: indram.stava.iti.chandome«u.purastÃt.paryÃsasya / ÁÁS_12.4.22: ud.u.tye.madhumattamÃ.ud.in.nv.asya.ricyata.iti.stotriya.anurÆpau.pragÃthau.daÓame.ahani / ÁÁS_12.4.23: trikadruke«u.mahi«a.iti.vÃ.stotriya÷.|.uttamÃ.ca.tam.indram.johavÅmi.viÓvÃ÷.p­tanÃ.ity.anurÆpa÷ / ÁÁS_12.4.24: rÃyas.kÃma.iti.ca.dvipadà / ÁÁS_12.5.1: kad.Æ.nv.asya.ity.acchÃvÃkasya.anurÆpÃd.anantara÷.pragÃta÷.kadvÃn.aikÃhikasya.sthÃne / ÁÁS_12.5.2: urum.na.iti.ca.uktha.mukhÅyà / ÁÁS_12.5.3: abhi.ta«Âeva.iti.sadÃ.paryÃsa÷ / ÁÁS_12.5.4: tvÃm.id.Ã.vayam.enam.id.Ã.hya.iti.stotriya.anurÆpau.pragÃthau / ÁÁS_12.5.5: apÆrvyÃ.purutamÃni.iti.dvitÅye / ÁÁS_12.5.6: taraïir.it.tarobhir.iti.stotriya.anurÆpau.pragÃthau / ÁÁS_12.5.7: ya.oji«Âha.iti.t­tÅye / ÁÁS_12.5.8: yo.rÃjÃ.naki«.Âam.iti.stotriya.anurÆpau.pragÃthau / ÁÁS_12.5.9: sacÃyor.indra.indra.somam.imam.piba.iti.t­cau / ÁÁS_12.5.10: sam.ca.tve.jagmur.iti.caturthe / ÁÁS_12.5.11: svÃdor.itthÃ.itthÃ.hi.soma.iti.stotriya.anurÆpau / ÁÁS_12.5.12: yac.cidd.hi.satya.yat.tvam.Óata.kratav.iti.t­cau / ÁÁS_12.5.13: kadÃ.bhuvan.ratha.k«ayÃïi.iti.pa¤came / ÁÁS_12.5.14: ubhe.yad.indra.iti.stotriya.anurÆpau / ÁÁS_12.5.15: vidu«.Âe.asya.vÅryasya.iti.tisra÷ / ÁÁS_12.5.16: ÓÃsad.vahnir.iti.«a«Âhe / ÁÁS_12.5.17: tad.ahÅna.sÆktam / ÁÁS_12.5.18: naki«.Âam.na.tvÃ.b­hanta.iti.stotriya.anurÆpau.prathame.chandome / ÁÁS_12.5.19: ubhayam.Ó­ïavad.iti.madhyame / ÁÁS_12.5.20: yata.indra.bhayÃmaha.ity.uttame / ÁÁS_12.5.21: sarve.pragÃthÃ÷ / ÁÁS_12.5.22: icchanti.tvÃ.iti.chandome«u.purastÃt.paryÃsasya / ÁÁS_12.5.23: ayÃ.vÃjam.iti.ca.dvipadÃ.daÓame.ahani / ÁÁS_12.5.14: aikÃhikam.ca.pÆrvam / ÁÁS_12.6.1: antareïa.prÃyaïÅya.udayanÅyau.kadvantau.ca.uktha.mukhÅyÃÓ.ca.abhi.ta«ÂÅyam.ca.b­hatÅ.kÃram.ca.bÃrhatÃnÃm / ÁÁS_12.6.2: antareïa.uktha.mukhÅyÃm.sÆkte.ca.ÃvÃpa.sthÃnam / ÁÁS_12.6.3: p­«ÂhyÃt.sÆktÃny.abhiplave / ÁÁS_12.6.4: ahÅna.sÆktÃnÃm.sthÃne.dvitÅyÃd.ahna÷.sÆktÃni / ÁÁS_12.6.5: uttaram.maitrÃ.varuïasya / ÁÁS_12.6.6: prathamÃt.tryahÃt.svara.sÃmasu / ÁÁS_12.6.7: caturviæÓe.abhijiti.vi«uvati.b­hat.p­«Âhe.viÓvajiti.mahÃ.vrate.ca.«a«ÂhÃt / ÁÁS_12.6.8: viÓvajiti.sarva.p­«Âhe / ÁÁS_12.6.9: mahÃ.nÃmnÅnÃm.mairÃ.varuïa÷.stotriya.anurÆpau.sapragÃthau / ÁÁS_12.6.10: kadvantam.pragÃtham.vairÆpasya.brÃhmaïÃcchaæsÅ / ÁÁS_12.6.11: revatÅnÃm.acchÃvÃka÷ / ÁÁS_12.6.12: vÃlakhilyÃ.avih­tÃ.maitrÃ.varuïa÷.«aÂ.sÆktÃni.indra.nihavam.parihÃpyÃ.no.viÓve.sajo«asa.iti.ca.pragÃtham / ÁÁS_12.6.13: v­«Ãkapim.­te.kuntÃpam.anyÆÇkham.brÃhmaïÃcchaæsÅ / ÁÁS_12.6.14: dyaur.na.ya.indra.ity.evayÃmaruta÷.sthÃne.vi«ïu.nyaÇgam.acchÃvÃka÷ / ÁÁS_12.6.15: abhÆr.eka.iti.sÃma.sÆktam.maitrÃ.varuïasya / ÁÁS_12.6.16: yo.jÃta.iti.brÃhmaïÃcchaæsina÷ / ÁÁS_12.6.17: pra.ghÃ.nv.asya.ity.acchÃvÃkasya / ÁÁS_12.6.18: sÃma.sÆktÃni.ÓastvÃ.ahÅna.sÆktÃni.ÓastvÃ.aikÃhikÅbhi÷.paridadhati / ÁÁS_12.6.19: eka.aha.bhÆtasya.aikÃhikÃn.paryÃsÃn.Ærdhvam.ahÅna.sÆktebhya÷ / ÁÁS_12.7.1: ukthe«u.kriyamÃïe«u.vÃlakhilyÃ.v­«Ãkapim.vi«ïu.nyaÇgam.ity.uddh­tya.pariÓe«Ãn.madhyaædine«u.Óaæsanti / ÁÁS_12.7.2: «a«ÂhÃd.ahna.ukthÃni / ÁÁS_12.7.3: atha.yadi.«a«Âha.ahnikam.t­tÅya.savanam.asarva.p­«Âhe.ahani.pradi«Âam.syÃd.dvitÅyÃd.ahna.ukthÃni / ÁÁS_12.7.4: parok«a.p­«Âhe.pratiÓilpÃni.kriyante / ÁÁS_12.7.5: uddh­tya.vÃlakhilyÃ.maitrÃ.varuïa÷.pibÃ.sutasya.rasina.ity.aindrÃn.pragÃthÃn.Óastvà / ÁÁS_12.7.6: v­«Ãkapim.uddh­tya.brÃhmaïÃcchaæsÅ.indro.madÃya.iti.paÇktÅr.aindrÅ÷.Óaæsati / ÁÁS_12.7.7: vi«ïu.nyaÇgam.eva.acchÃvÃka÷ / ÁÁS_12.7.8: iti.parok«a.p­«Âhe / ÁÁS_12.8.1: atha.viÓvajit.Óilpe / ÁÁS_12.8.2: aikÃhikÃn.pragÃthÃn.ÓastvÃ.vÃlakhilyÃ.v­«Ãkapim.vi«ïu.nyaÇgam.nÃbhÃnedi«Âham.ca.sarvaÓas.t­cÃn.và / ÁÁS_12.8.3: catur­cam.vÃlakhilyÃnÃm / ÁÁS_12.8.4: sÃma.sÆktÃnÃm.ahÅna.sÆktÃnÃm.paryÃsÃnÃm.trÅæs.trÅæs.t­cÃn.hotrakÃ÷.Óaæsanti / ÁÁS_12.8.5: iti.viÓvajit.Óilpe.vikÃra÷ / ÁÁS_12.8.6: nividdhÃnÅyÃæÓ.ca.t­cÃn / ÁÁS_12.8.7: yuvor.yadi.iti.t­cam / ÁÁS_12.8.8: ye.yaj¤ena.iti.ca.sÆktam / ÁÁS_12.8.9: svasti.no.mimÅtÃm.iti.t­cam.nividdhÃnÅyam / ÁÁS_12.8.10: evayÃmarutaÓ.ca.t­cam / ÁÁS_12.8.11: yathÃ.stomam.prÃta÷.savanam / ÁÁS_12.9.1: triv­d.daÓa.rÃtrasya.t­ca.kl­ptam.Óastram / ÁÁS_12.9.2: ÃjyÃnÃm.ÃdhyÃæs.t­cÃn / ÁÁS_12.9.3: nividdhÃnÃnÃm.uttamÃn / ÁÁS_12.9.4: eka.ekÃm.itare«Ãm.sÆktÃnÃm.ÓilpÃnÃm.ca / ÁÁS_12.9.5: «a«Âhasya.tu.samÃnam.viÓvajit.Óilpena.ÓilpÃnÃm / ÁÁS_12.9.6: nÃbhÃnedi«Âhasya / ÁÁS_12.9.7: evayÃmarutaÓ.ca / ÁÁS_12.9.8: yadi.gavÃmayane.brÃhmaïÃcchaæsine.prÃg.vi«uvata.aindre«u.pragÃthe«v.abhÅvartam.anvÃyÃtayeyur.yasmin.stuvate.sa.stotriya÷.Óva÷.stotriyo.anurÆpa÷ / ÁÁS_12.9.9: yadi.vÃ.«aÂ.pragÃthena / ÁÁS_12.9.10: t­tÅye.ahani.b­hatya÷ / ÁÁS_12.9.11: tam.vo.dasmam.tat.tvÃ.yÃmy.abhi.pra.va÷.pra.suÓrutam.Ã.tvÃ.sahasram.Ã.mandrair.indra.yo.rÃjÃ.naki«.Âam.na.tvÃ.b­hantas.tvam.indra.yaÓÃs.tvam.indra.pratÆrti«u.pibÃ.sutasya.rasino.adhvaryo.drÃvaya.iti.và / ÁÁS_12.9.12: vi«uvaty.Ãditya.vratam / ÁÁS_12.9.13: citram.devÃnÃm.iti.stotriya.anurÆpau / ÁÁS_12.9.14: vikarïam.và / ÁÁS_12.9.15: baï.mahÃn.ud.u.tyad.darÓatam.iti.stotriya.anurÆpau.pragÃthau.vikarïasya / ÁÁS_12.9.16: indra.kratum.iti.vÃ.stotriya.indra.jye«Âham.ity.anurÆpa÷ / ÁÁS_12.9.17: paurumÅÊham.mÃnavam.janitrma.bhÃradvÃjam.Óyaitanaudhase.etÃny.abhÅvarta.sthÃna.indra.kratÃv.eva.Ærdhvam.vi«uvata÷ / ÁÁS_12.10.1: ukthe«u.vikÃra÷ / ÁÁS_12.10.2: anurÆpÃd.anantarÃïy.aindrÃïi.jÃgatÃny.anyÃni.nityÃni.vÃ.anyatra.«a«ÂhÃn.nityÃni / ÁÁS_12.10.3: pra.vo.vÃja÷.pra.va÷.sakhÃya.iti.stotriya.anurÆpau / ÁÁS_12.10.4: pra.sasrÃje.b­had.indrÃ.ko.vÃm.varuïa.iti.maitrÃ.varuïasya.ahani.dvitÅye / ÁÁS_12.10.5: Ã.vÃm.rÃjÃnÃv.iti.paryÃsas.t­tÅya.pa¤camayor.madhyame.ca.chandome / ÁÁS_12.10.6: purÅ«e.vÃm.iti.itare«u / ÁÁS_12.10.7: pra.maæhi«ÂhÃya.gÃyata.pra.so.agna.iti.stotriya.anurÆpau.pragÃthau / ÁÁS_12.10.8: dhÅrÃ.tv.asya.indrÃ.varuïÃ.yuvam.adhvarÃya.iti.t­tÅye / ÁÁS_12.10.9: agnim.vo.v­dhantam.agnim.stomena.iti.stotriya.anurÆpau / ÁÁS_12.10.10: radat.patha÷.Óru«ÂÅ.vÃm.yaj¤a.iti.caturthe / ÁÁS_12.10.11: Ã.te.agna.idhÅmahi.so.agnir.yo.vasur.agnim.tam.manya.iti.stotriya÷.|.Ã.te.agna.­cÃ.ity.anurÆpa÷ / ÁÁS_12.10.12: pra.Óundhyuvam.indrÃ.varunÃ.yuvam.adhvarÃya.iti.pa¤came / ÁÁS_12.11.1: dvipadÃ÷.«a«Âhe.sarve«Ãm / ÁÁS_12.11.2: agne.tvam.na.iti.stotriya÷ / ÁÁS_12.11.3: caturthÅm.t­tÅyÃm.karoti / ÁÁS_12.11.4: agne.bhava.su«amiddhÃ.ity.anurÆpa÷ / ÁÁS_12.11.5: vih­tÃÓ.ca.vÃlakhilyÃ÷ / ÁÁS_12.11.6: paccha÷.prathame.sÆkte.viharati / ÁÁS_12.11.7: ardharcaÓo.dvitÅye / ÁÁS_12.11.8: ­kchas.t­tÅye / ÁÁS_12.11.9: uttame.viparyasyet / ÁÁS_12.11.11: othÃ.modaiva.made.modÃ.modaivo.tho3.iti.vih­tÃsu.pratig­hïÃti / ÁÁS_12.11.11: avasÃne.pÆrvam.praïava.uttaram / ÁÁS_12.11.12: tÃrk«yasya.uttamÃm.pariÓi«ya.ÃhÆya.dÆrohaïam.yathÃ.vi«uvati / ÁÁS_12.11.13: uttamÃm.upasaæÓasya.aikÃhikau.t­cau / ÁÁS_12.11.14: asmÃkam.atra.pitaras.ta.Ãsann.iti.tisra÷ / ÁÁS_12.11.15: indrÃ.varuïÃ.yuvam.adhvarÃya.iti.«a«Âhe / ÁÁS_12.11.16: Ã.te.vatso.mano.yamad.Ã.agnir.agÃmi.iti.stotriya.anurÆpa.prathame.chandome / ÁÁS_12.11.17: paryÃsam.antareïa.trÅïi.ca.pÆrvÃïy.aikÃhikÃni.imÃni.vÃm.bhÃga.dheyÃni.iti.pa¤ca.yuvÃm.narÃ.paÓyamÃnÃsa.iti.và / ÁÁS_12.11.18: pra.i«Âam.va÷.priyo.no.astu.viÓpatir.iti.madhyame / ÁÁS_12.11.19: bhadro.no.yadÅ.gh­tebhir.Ãhuta.ity.uttame.pragÃthau / ÁÁS_12.11.20: Ã.ghÃ.ye.agnim.indhata.imÃ.abhi.pra.ïonuma.iti.và / ÁÁS_12.11.21: na.hi.te.k«atram.ity.ubhayo÷.sÆkta.Óe«a÷ / ÁÁS_12.11.22: indrÃ.ko.vÃm.varuïa.iti.madhyame / ÁÁS_12.11.23: Óru«ÂÅ.vÃm.yaj¤a.ity.uttame / ÁÁS_12.11.24: imÃ.u.vÃm.bh­maya.ity.ubhayos.tisra÷ / ÁÁS_12.12.1: evÃ.hy.asi.vÅrayur.evÃ.hy.asya.sÆn­ta.iti.stotriya.anurÆpau / ÁÁS_12.12.2: yas.tastambha.iti.«a¬.brÃhmaïÃcchaæsino.ahani.dvitÅye / ÁÁS_12.12.3: uttarayoÓ.chandomayor.madhye.sÆktÃnÃm / ÁÁS_12.12.4: yo.adribhid.iti.t­cam.pÆrvam.sarvatra.paryÃsÃt / ÁÁS_12.12.5: asteva.suprataram.iti.paryÃsas.t­tÅya.pa¤camayor.madhyame.ca.chandome / ÁÁS_12.12.6: acchÃ.ma.indram.iti.itare«u / ÁÁS_12.12.7: tam.te.madam.tm.v.abhi.pra.gÃyata.iti.stotriya.anurÆpau / ÁÁS_12.12.8: anarvÃïam.v­«abham.iti.t­tÅye / ÁÁS_12.12.9: udapruta.iti.caturthe / ÁÁS_12.12.12: prathama.uttamayoÓ.ca.chandomayo÷ / ÁÁS_12.12.12: «a«Âhe.ca.Ærdhvam.t­cebhya÷ / ÁÁS_12.12.12: indrÃya.sÃma.gÃyata.tam.v.abhi.pra.gÃyata.iti.stotriya.anurÆpau / ÁÁS_12.12.13: yaj¤e.diva.iti.pa¤came.madhyame.ca.chandome / ÁÁS_12.12.14: imÃ.nu.kam.iti.stotriya÷.|.uttare.ca.ayÃ.vÃjam.iti.t­tÅya.anurÆpasya / ÁÁS_12.13.1: apa.prÃca.iti.sukÅrtim.ÓastvÃ.paÇkti.Óaæsam.v­«Ãkapim.madhyamasya.pÃdasya.dvitÅya.uttamayor.ak«arayor.nyÆÇkhayati / ÁÁS_12.13.2: vairÃja÷.pÆrvasmin.mahad.v­«Ãkapo3.arya÷.pu«Âe«u.mat.sakhÃ.ity.uttarasmin / ÁÁS_12.13.3: uparate.pratinyÆÇkhayati / ÁÁS_12.13.4: vairÃja.nyÆÇkham.uktvÃ.madetha.madaivo3.o3.othÃ.modaiva.iti.pratig­hïÃti / ÁÁS_12.13.5: tad.yatra.upadrutam.abhinihitam.praÓli«Âam.k«ipra.saædhir.iti.nyÆÇkhanÅyasya.pÃdasya.Ãdau.syÃd.upÃtÅtya.tad.dvitÅye.ak«are.nyÆÇkhayet.ÓvÃ.nvo3.iti.yathÃ.kva.syo3.iti.ca / ÁÁS_12.13.6: atha.yatra.pa¤cÃla.pada.v­tti÷.syÃd.viv­tti÷.pratyaye.nyÆÇkhayen.no3.o3.iti / ÁÁS_12.13.7: tam.ÓastvÃ.kuntÃpam / ÁÁS_12.14.1: idam.janÃ.upa.Óruta.narÃÓaæsa.stavi«yate.|.«a«Âhim.shasrÃ.navatim.ca.kaurama.Ã.ruÓame«u.dadmahe / ÁÁS_12.14.2: u«ÂrÃ.yasya.pravÃhiïo.vadhÆmanto.dvir.daÓa.|.var«mÃ.rathasya.ni.jihÅÊate.diva.Å«amÃïÃ.upasp­Óa÷ / ÁÁS_12.14.3: e«a.i«Ãya.mÃmahe.Óatam.ni«kÃn.daÓa.sraja÷.|.trÅïi.ÓatÃny.arvatÃm.sahasrÃ.daÓa.gonÃm / ÁÁS_12.14.4: pra.rebhÃso.manÅ«Ã.v­thÃ.gÃva.ita.Årate.|.amota.putrakÃ.e«Ãm.amota.gÃ.iva.Ãsate / ÁÁS_12.14.5: pra.rebha.dhiyam.bharasva.govidam.vasuvidam.|.devatra.imÃm.vÃcam.ÓrÅïÅhi.i«ur.na.avÅras.tÃram / ÁÁS_12.15.1: vacyasva.rebha.vacyasva.v­k«e.na.pakve.Óakuna÷.|.na«Âe.jihvÃ.carcarÅti.k«uro.na.bhurijor.iva / ÁÁS_12.15.2: indra÷.kÃrum.abÆbudhad.utti«Âha.vi.carÃ.jaran.|.mama.id.ugrasya.cark­dhi.sarva.it.te.p­«Ãd.ari÷ / ÁÁS_12.15.3: iha.gÃva÷.pra.jÃyadhvam.iha.aÓvÃ.iha.pÆru«Ã÷.|.iho.sahasra.dak«iïo.api.pÆ«Ã.ni.«Ådati / ÁÁS_12.15.4: mÃ.imÃ.indra.gÃvo.ri«an.mo.ÃsÃm.gopatÅ.ri«at.|.mÃ.ÃsÃm.amitrayur.jana.indra.mÃ.stena.ÅÓata / ÁÁS_12.15.5: yad.indrÃd.ado.dÃÓarÃj¤e.amÃnu«am.vi.gÃhathÃ÷.|.virÆpa÷.sarvasmÃ.ÃsÅt.sa.ha.yak«mÃya.patyate / ÁÁS_12.16.1-1: tvam.v­«a.ak«am.maghavvan.naæram.maryÃ.akaror.api.|.tvam.rauhiïam.vyÃsyo.vi.v­trasya.abhinat.Óira÷ / ÁÁS_12.16.1-2: pra«Âim.dhÃvantam.haryor.auccaihÓravasam.abruvan.|.svasty.aÓva.jaitrÃya.indram.Ã.vaha.susrajam / ÁÁS_12.16.1-3: araÇgaro.vÃvadÅti.tredhÃ.baddho.varatrayÃ.|.irÃm.u.ha.pra.Óaæsaty.anirÃm.apa.sedhati / ÁÁS_12.16.1-4: tvam.indra.Óarma.riïÃ.havyam.pÃrÃvatebhya÷.|.viprÃya.stuvate.vasu.ni.dÆra.Óravase.vaha÷ / ÁÁS_12.16.1-5: tvam.indra.kapotÃya.chinna.pak«Ãya.va¤cate.|.ÓyÃmÃkam.pakvam.pÅlu.ca.vÃr.asmÃ.ak­ïor.bahu / ÁÁS_12.16.2: catasro.ata÷.pÃrik«ityas.tÃsÃm.t­tÅye.pÃde.prathama.caturthayor.ak«arayor.vaisvaryam / ÁÁS_12.17.1-1: rÃj¤o.viÓva.janÅnasya.yo.devo.martyÃn.ati.|.vaiÓvÃnarasya.su«Âutim.Ã.Ó­ïotÃ.parik«ita÷ / ÁÁS_12.17.1-2: parik«in.na÷.k«emam.akar.uttama.Ãsanam.Ã.caran.|.kulÃyam.k­ïvan.kauravya÷.patir.vadati.jÃyayà / ÁÁS_12.17.1-3: katarat.ta.Ã.harÃïi.dadhi.manthÃm.parisrutam.|.jÃyÃ.patim.vi.p­cchati.rëÂre.rÃj¤a÷.parik«ita÷ / ÁÁS_12.17.1-4: abhi.iva.sva÷.pra.jihÅte.yava÷.pakva÷.patho.bilam.|.jana÷.sa.bhadram.edhati.rëÂre.rÃj¤a÷.parik«ita÷ / ÁÁS_12.17.2: othÃ.modaiva.iti.vaisvarye.pratig­hïÃti / ÁÁS_12.17.3: etaÓa.pralÃpo.ato.viæÓati.padas.tan.nivit.Óaæsam / ÁÁS_12.18.1: etÃ.aÓvÃ.Ã.plavante / ÁÁS_12.18.2: pratÅpam.prÃtisutvanam / ÁÁS_12.18.3: tÃsÃm.ekÃ.hariklikà / ÁÁS_12.18.4: hariklike.kim.icchasi / ÁÁS_12.18.5: sÃdhum.putram.hiraïyayam / ÁÁS_12.18.6: kva.Ãha.tam.parÃsya÷ / ÁÁS_12.18.7: yatra.amÆs.tisra÷.ÓiæÓapÃ÷ / ÁÁS_12.18.8: pari.traya÷.p­dÃkava÷ / ÁÁS_12.18.9: Ó­Çgam.dhamanta.Ãsate / ÁÁS_12.18.10: alÃbukam.nikhÃtakam / ÁÁS_12.18.11: karkariko.nikhÃtaka÷ / ÁÁS_12.18.12: kad.vÃta.unmathÃyati / ÁÁS_12.18.13: kulÃyam.k­ïavÃd.iti / ÁÁS_12.18.14: ugram.vani«ad.Ãtatam / ÁÁS_12.18.15: na.vani«ad.anÃtatam / ÁÁS_12.18.16: ka.e«Ãm.dundubhim.hanat / ÁÁS_12.18.17: lelim.hanat.katham.hanat / ÁÁS_12.18.18: paryÃgÃram.puna÷.puna÷ / ÁÁS_12.18.19: Óaphena.pÅva.ohate / ÁÁS_12.18.20: Ãyavanena.tedanÅ / ÁÁS_12.19.1: ÃdityÃ.ha.jaritar.aÇgirobhyo.aÓvam.dak«iïÃm.anayan.|.tÃm.ha.janitar.na.pratyÃyaæs.tÃm.u.ha.jarita÷.pratyÃyan.|.tÃm.ha.jaritar.na.pratyag­bhïaæs.tÃm.u.ha.jarita÷.pratyag­bhïan / ÁÁS_12.19.2: ahÃd.eta.sann.avicetanÃni.yaj¤Ãd.eta.sann.apurogavÃsa÷.|.ÃdityÃ.rudrÃ.vasavas.tv.eÊata.idam.rÃdha÷.prati.g­bhïÅhy.aÇgira÷ / ÁÁS_12.19.3: idam.rÃdho.b­hat.p­thu.devÃ.dadatu.yad.varam.|.tad.vo.astu.sajo«aïam.yu«me.astu.dive.dive.|.pra.tv.eva.g­bhÃyata / ÁÁS_12.19.4: uta.Óveta.ÃÓupatvÃ.uta.padyÃbhir.yavi«Âha÷.|.uto.ÃÓu.mÃnam.bibharti / ÁÁS_12.19.5: ity.ÃdityÃ.aÇgirasya / ÁÁS_12.19.6: eva.Ãha.jaritar.othÃ.modaiva.|.tathÃ.Ãha.jaritar.othÃ.modaiva.ity.ÃsÃm.pratig­ïÃti / ÁÁS_12.19.7: avasÃne.pÆrvam.praïava.uttaram / ÁÁS_12.20.1: pa¤ca.ato.diÓÃm.kl­ptaya÷ / ÁÁS_12.20.1: ya÷.sabheyo.vidarthya÷.sutvÃ.yajvÃ.atha.pÆr«a÷.|.sÆryam.ca.amÆ.riÓÃdasas.tad.devÃ÷.prÃg.akalpayan / ÁÁS_12.20.2: yad.bhadrasya.puru«asya.putro.bhavati.dÃdh­«i÷.|.tad.vipro.abravÅd.u.tad.gandharva÷.kÃmyam.vaca÷ / ÁÁS_12.20.3: yo.jÃmyÃ.aprathayat.tad.yat.sakhÃyam.dudhÆ«ati.|.jye«Âho.yad.apracetÃs.tad.Ãhur.adharÃg.iti / ÁÁS_12.20.4: yaÓ.ca.païir.abhuji«yo.yaÓ.ca.revÃn.adÃÓuri÷.|.dhÅrÃïÃm.ÓaÓvatÃm.aha.tad.apÃg.iti.ÓuÓruma / ÁÁS_12.20.5: ye.ca.devÃ.ajayanta.atho.ye.ca.parÃdadu÷.|.sÆryo.divam.iva.gatvÃya.maghavÃno.vi.rapÓate / ÁÁS_12.21.1: «aÊ.ato.jana.kalpÃ÷ / ÁÁS_12.21.2-1: yo.anÃkta.ak«o.anabhyakto.amaïivo.ahiraïyava÷.|.abrahmÃ.brahmaïa÷.putras.totÃ.kalpe«u.sammità / ÁÁS_12.21.2-2: ya.Ãkta.ak«a÷.svabhyakta÷.sumaïi÷.suhiraïyava÷.|.subrahmÃ.brahmaïa÷.putras.totÃ.kalpe«u.sammità / ÁÁS_12.21.2-3: aprapÃïÃ.ca.veÓantÃ.arevÃn.apradadiÓ.ca.ya÷.|.ayabhyÃ.kanyÃ.kalyÃïÅ.totÃ.kalpe«u.sammità / ÁÁS_12.21.2-4: suprapÃïÃ.ca.veÓantÃ.revÃn.supradadiÓ.ca.ya÷.|.suyabhyÃ.kanyÃ.kalyÃïÅ.totÃ.kalpe«u.sammità / ÁÁS_12.21.2-5: pariv­ktÃ.ca.mahi«y.anastyÃ.ca.ayudhiægama÷.|.anÃÓur.aÓvÃ.ayÃmÅ.totÃ.kalpe«u.sammità / ÁÁS_12.21.2-6: vÃvÃtÃ.ca.mahi«Å.svastyÃ.ca.yudhim.gama÷.|.svÃÓur.aÓvÃ.yÃmÅ.totÃ.kalpe«u.sammità / ÁÁS_12.21.3: catasro.ata÷.pravalhikÃs.trayaÓ.ca.pratÅrÃdhÃs.tan.nivit.Óaæsam / ÁÁS_12.22.1: vitatau.kiraïau.dvau.tÃv.Ã.pina«Âi.pÆru«a÷.|.na.vai.kumÃri.tat.tathÃ.yathÃ.kumÃri.manyase / ÁÁS_12.22.2: mÃtu«.Âe.kiraïau.dvau.niv­ttÃ÷.puru«Ãd.d­ti÷.|.na.vai.kumÃri.tat.tathÃ.yathÃ.kumÃri.manyase / ÁÁS_12.22.3: nig­hya.karïakau.dvau.nirÃ.yacchasi.madhyame.|.na.vai.kumÃri.tat.tathÃ.yathÃ.kumÃri.manyase / ÁÁS_12.22.4: utÃnÃyai.ÓayÃnÃyai.ti«Âhann.eva.ava.gÆhase.|.na.vai.kumÃri.tat.tathÃ.yathÃ.kumÃri.manyase / ÁÁS_12.22.5: Ólak«ïÃyÃm.Ólak«ïikÃyÃm.Ólak«ïam.eva.ava.gÆhase.|.na.vai.kumÃri.tat.tathÃ.yathÃ.kumÃri.manyase / ÁÁS_12.22.7: (.yan.nyÆnam.yac.ca.adhikam.tat.sarvam.eva.ava.gÆhasi.|.na.vai.kumÃri.tat.tathÃ.yathÃ.kumÃri.manyase.) / ÁÁS_12.23.1: iha.ittha.prÃg.apÃg.udag.adharÃg.arÃÊÃ.udabhartsata.|.iha.ittha.prÃg.apÃg.udag.adharÃg.vatsÃ÷.pru«anta.Ãsate.|.iha.ittha.prÃg.apÃg.udag.adharÃk.sthÃlÅ.pÃko.vi.lÅyate.|.iha.ittha.prÃg.apÃg.udag.adharÃk.kl­lÅpu.kl­lÅ«ate / ÁÁS_12.23.2: bhug.ity.abhigata÷.|.Óal.ity.apakrÃnta÷.|.phal.ity.abhi«Âita÷ / ÁÁS_12.23.3: alÃbÆni.jarita÷.|.p­«atÃkÃni.jarita÷.|.pipÅlikÃ.vaÂo.jarita÷.|.aÓvattha.palÃÓam.jarita÷.|.ÓvÃ.jarita÷.|.parïa.sado.jarita÷.|.go.Óapho.jaritar.ity.eka.ekam.uktvÃ.nityam.pratigaram / ÁÁS_12.23.4: vi.ime.devÃ.akransata.adhvaryo.k«ipram.pra.cara.|.susatyam.id.gavÃm.asyasi.pra.khudasi / ÁÁS_12.23.5: patnÅ.yÅyapsyamÃnÃ.jaritar.othÃ.modaiva.hotÃ.vi«ÂvÅ.me.jaritar.othÃ.modaiva.ity.asyÃm.pratig­ïÃti / ÁÁS_12.23.6: avasÃne.pÆrvam.praïava.uttaram / ÁÁS_12.24.1: ata.Ærdhvam.daÓa.ÃhanasyÃ÷ / ÁÁS_12.24.1-1: yad.devÃso.lalÃmagum.pra.vi«ÂÅminam.Ãvi«u÷.|.sakthnÃ.dediÓyate.nÃrÅ.satyasya.ak«ibhuvo.yathà / ÁÁS_12.24.1-2: yad.asyÃ.aæhu.bhedyÃ÷.k­dhu.sthÆlam.upÃtasat.|.mu«kÃv.id.asyÃ.ejato.go.Óaphe.ÓakulÃv.iva / ÁÁS_12.24.1-3: yadÃ.sthÆlena.pasasÃïau.mu«kÃ.upÃvadhÅt.|.vi«va¤cÃv.asyÃ.vardhata÷.sikatÃv.iva.gardabhau / ÁÁS_12.24.1-4: mahÃnagnÅ.mahÃnagnam.dhÃvantam.anu.dhÃvati.|.imÃs.tu.tasya.gÃ.rak«a.yabha.mÃm.addhy.odanam / ÁÁS_12.24.1-5: mahÃnagnÅ.k­kavÃkum.ÓamyayÃ.pari.dhÃvati.|.vayam.na.vidma.yo.m­ga÷.ÓÅr«ïÃ.harati.dhÃïikÃm / ÁÁS_12.24.1-6: mahÃnagny.upa.brÆte.svasty.ÃveÓitam.pasa÷.|.ittham.phalasya.v­k«asya.ÓÆrpam.ÓÆrpam.bhajemahi / ÁÁS_12.24.1-7: mahÃnagny.ulÆkhalam.atikrÃmanty.abravÅt.|.yathÃ.tava.vanaspate.ni.ghnanti.tathÃ.mama / ÁÁS_12.24.1-8: mahÃn.vai.bhadro.bilvo.mahÃn.bhadra.udumbara÷.|.mahÃn.abhij¤u.bÃdhate.mahata÷.sÃdhu.khodanam / ÁÁS_12.24.2: kap­n.naro.yaddha.prÃcÅr.iti.dve / ÁÁS_12.24.3: tÃsÃm.t­tÅye.pÃde.nyÆÇkho.yathÃ.v­«Ãkapau / ÁÁS_12.24.4: kap­n.nara.iti.dvitÅya.daÓamayor.ak«arayo÷ / ÁÁS_12.24.5: nyÆÇkhena.itarÃsÃm.avasÃya.saætÃnÃya.uttamam.padam / ÁÁS_12.24.6: vi.i.i.Å3.kim.ayam.idam.Ãho3.o3.othÃ.modaiva.iti.prtig­ïÃti / ÁÁS_12.25.1: dadhikrÃvïo.akÃri«am.ity.ekà / ÁÁS_12.25.2: sutÃso.madhumattamÃ÷.pra.maæhi«ÂhÃya.yo.adribhid.ava.drapsa.iti.t­cÃni.«a«Âhe / ÁÁS_12.25.3: tvam.na.indrÃ.bhara.tad.indra.ava.Ã.bhara.iti.stotriya.anurÆpau / ÁÁS_12.25.4: sarvam.pra.maïhi«ÂhÅyam.prathame.chandome / ÁÁS_12.25.5: yo.adribhid.iti.ca.ekà / ÁÁS_12.25.6: Ã.indra.no.gadhyed.u.madhvo.madintaram.iti.madhye / ÁÁS_12.25.7: eto.nv.indram.stavÃma.sakhÃya.ity.uttame / ÁÁS_12.26.1: indram.viÓvÃ.indram.ÅÓÃnam.ojasÃ.iti.stotriya.anurÆpÃv.anurÆpasya.ye.pÆrve.te.uttare / ÁÁS_12.26.2: nÆ.marta.ity.acchÃvÃkasya.aindrÃd.anantaram.dvitÅya.caturthayo÷.prathama.uttamayoÓ.ca.chandomayo÷ / ÁÁS_12.26.3: vi«ïor.nu.kam.iti.itare«u / ÁÁS_12.26.4: urum.yaj¤Ãya.iti.t­cam.pÆrvam.sarvatra.paryÃsÃt / ÁÁS_12.26.5: sam.vÃm.karmaïÃ.iti.sadÃ.paryÃsa÷ / ÁÁS_12.26.6: ÓrudhÅ.havam.hiraÓcyÃ.ÃÓrut.karïa.iti.stotriya.anurÆpau.t­tÅye / ÁÁS_12.26.7: imam.indra.sutam.piba.pibÃ.somam.madÃya.kam.iti.caturthe / ÁÁS_12.26.8: asÃvi.soma.indra.ta.imam.indra.sutam.piba.iti.pa¤came / ÁÁS_12.26.9: pra.va.indrÃya.v­trahantamÃya.viÓvato.dÃvann.iti.«a«Âhe / ÁÁS_12.26.10: evayÃmarutam.ÓastvÃ.yathÃ.v­«Ãkapim / ÁÁS_12.26.11: iha.mado3.iti.vairÃja.nyÆÇkham.uktvÃ.made.mador.madasya.madirasya.madaivo3.o3.othÃ.modaiva.iti.pratig­ïÃti / ÁÁS_12.26.12: ­tur.janitrÅ / ÁÁS_12.26.13: tam.asya.dyÃvÃ.p­thivÅ / ÁÁS_12.26.14: vi«ïor.nu.kam / ÁÁS_12.26.15: pra.va÷.pÃntam.andhasa÷ / ÁÁS_12.26.16: chandome«u.ca / ÁÁS_12.26.17: tisras.tu.prathame / ÁÁS_12.26.18: bhavÃ.mitra.iti.t­cÃc.ca.pÆrvam.uttarayoÓ.chandomayo÷ / ÁÁS_12.26.19: nÆ.marta÷.paro.mÃtrayÃ.ity.uttamÃm.uddh­tya.«a«Âhe / ÁÁS_12.26.20: yad.indra.citra.yad.indra.te.catasra.iti.stotriya.anurÆpau.prathame.chandome / ÁÁS_12.26.21: purÃm.bhindur.iti.madhyame.|.pÆrvas.t­co.anurÆpas.t­tÅyÃ.tu.prathamà / ÁÁS_12.26.22: gÃyanti.tvÃ.ity.uttame / ÁÁS_12.27.1: caturviæÓe.Óastram.prathamÃt.chandomÃt.sarve«Ãm / ÁÁS_12.27.2: yac.caturïÃm.dvitÅya.prabh­tÅnÃm.tac.caturïÃm.ÃbhiplavikÃnÃm / ÁÁS_12.27.3: t­tÅya.prabh­tibhya÷.svara.sÃmasu / ÁÁS_12.27.4: atha.yady.abhijitam.vi«uvantam.b­hat.p­«Âham.viÓvajitam.mahÃ.vratÅyam.ahar.ity.ukthyÃni.kuryuÓ.cÃturviæÓikÃny.ukthÃni / ÁÁS_12.27.5: atha.yadi.p­«Âhya.abhiplavayo÷.prathame.ahanÅ.daÓamam.ahar.ity.ukthyÃni.kuryur.aikÃhikÃny.ukthÃni / ÁÁS_12.27.6: uttamam.Ãbhiplavikam.ukthyam.kuryur.yad.dvitÅyasya.ahnas.t­tÅya.savanam.t­tÅya.savanam / ÁÁS_13.1.1: pÆrva.kÃriïaÓ.chandogÃ.adhvaryava÷ / ÁÁS_13.1.2: te.ced.anupadi«Âam.kuryu÷ / ÁÁS_13.1.4: stotriye.chandogam.ahar.yoge.stoma.vikÃre.p­«Âhe.saæsthÃyÃm.ca / ÁÁS_13.1.5: te.cet.pÃdam.vÃ.ardharcam.vÃ.viparyasyeyur.Ænam.vÃ.atiriktam.vÃ.kuryur.na.tad.Ãdriyeta / ÁÁS_13.1.6: ­cÃm.eva.viparyÃsam.anuvidadhÅta / ÁÁS_13.1.7: nyÆÇkhanÅyaÓ.cet.pÃdo.vikar«eïa.pÆryeta.tasya.saækhyÃya.dvitÅyam.nyÆÇkhanÅyam / ÁÁS_13.1.8: Ærdhvam.tu.svarÃt.samÃna.chandomÃnÃni.vya¤janÃni.lupyeran / ÁÁS_13.2.1: ÃnÅte.paÓau.m­te.anupÃk­te.anyam.Ãlabheta.­tvigbhyas.tam.kÃrayet / ÁÁS_13.2.2: upÃk­te.vepamÃne.|.yasmÃd.bhÅ«Ã.avepi«ÂhÃs.tato.no.abhayam.kuru.|.paÓÆn.na÷.sarvÃn.gopÃya.namo.rudrÃya.mÅÊhu«e.|.svÃhÃ.iti.juhoti / ÁÁS_13.2.3: yasmÃd.bhÅ«Ã.avÃÓi«ÂhÃ.iti.vÃÓyamÃne / ÁÁS_13.2.4: yasmÃd.bhi«Ã.apalÃyi«ÂhÃ.iti.palÃyamÃne / ÁÁS_13.2.5: yasmÃd.bhÅ«Ã.nyasada.ity.upavi«Âe / ÁÁS_13.2.6: yasmÃd.bhÅ«Ã.saæj¤aptÃ.iti.m­te / ÁÁS_13.2.7: na«Âe.m­te.palÃyite.vÃ.anyam.tad.rÆpam.tad.devatyam.paÓum.Ãlabheta / ÁÁS_13.2.8: m­tasya.vapÃm.puroÊÃÓam.avadÃnÃni.iti.itarasya.va«aÂ.kÃre«u.upajuhuyÃt / ÁÁS_13.3.1: prav­tte«u.m­te.prayÃje«u.tena.eva.saæsthÃpyam / ÁÁS_13.3.2: avadÃne.na«Âe.du«Âe.vimathite.vÃjyam.pratinidadhyÃt / ÁÁS_13.3.3: h­daya.nÃÓe.anyam.Ãlabheta / ÁÁS_13.3.4: yadi.ca.kÃmayeta.Ãrti.vimathitÃra.­ccheyur.iti.kuvid.aÇga.yavam.anta.yavamanta.ity.ÃgnÅdhrÅye.juhuyÃt / ÁÁS_13.3.5: a«ÂÃ.padyÃm.vaÓÃyÃm.anÆbandhyÃyÃm.garbhasya.tvaco.vapÃ.rÆpam.phalÅ.karaïÃnÃm.phÃlÅ.karaïÃn.garbham.iti.ÓÃmitre.ÓrapayitvÃ.itarasya.va«aÂ.kÃre«u.ÓÃmitra.eva.juhuyÃt / ÁÁS_13.4.1: yÆpe.virÆÊhe.anapav­tte.tvëÂram.bahu.rÆpam.Ãlabheta / ÁÁS_13.4.2: piÓaÇga.rÆpa÷.subharo.vayodhÃs.tan.nas.turÅpam.adha.po«ayitnu.devas.tva«ÂÃ.savitÃ.viÓva.rÆpa.iti.puronuvÃkhyÃ÷ / ÁÁS_13.4.3: pra.sÆ.mahe.suÓaraïÃya.prathama.bhÃjam.deva.tva«Âar.yadd.ha.cÃrutvam.ÃnaÊ.iti.yÃjyÃ÷ / ÁÁS_13.5.1: j¤Ãna.vi«aye.vidvi«Ãïayo÷.sutyayor.ahno÷.samnipÃtanam.saæsava.ity.Ãcak«ate / ÁÁS_13.5.2: pÆrve.prÃtar.anuvÃkam.upÃk­tya.pÆrve.saæsthÃpayeyu÷ / ÁÁS_13.5.3: susamiddhe.juhuyu÷ / ÁÁS_13.5.4: saæveÓÃya.upaveÓÃya.gÃyatryai.chandase.abhibh­tyai.svÃhÃ.iti.prÃta÷.savane / ÁÁS_13.5.5: tri«Âubhe.chandasa.iti.mÃdhyaædine / ÁÁS_13.5.6: jagatyai.chandasa.iti.t­tÅya.savane / ÁÁS_13.5.7: adhvaryum.m­tam.icchan.prÃjÃpatyÃbhis.tis­bhir.adhvaryu÷.prÃta÷.savane.juhuyÃt / ÁÁS_13.5.8: hotÃram.hotÃ.mÃdhyaædine / ÁÁS_13.5.9: udgÃtÃram.udgÃtÃ.t­tÅya.savane / ÁÁS_13.5.10: brahmÃïam.brahma.anusavanam / ÁÁS_13.5.11: yajamÃnam.yajamÃno.anusavanam / ÁÁS_13.5.12: sarvÃn.m­tÃn.icchanta÷.sarve.anusavanam / ÁÁS_13.5.13: b­had.rathantare.kuryu÷ / ÁÁS_13.5.14: ÃbhÅkam.ÃbhÅÓavam.abhinidhanam.abhÅvartam.ca / ÁÁS_13.5.15: kayÃ.ÓubhÅyam.marutvatÅyam / ÁÁS_13.5.16: sajanÅyam.ni«kevalyam / ÁÁS_13.5.17: vihavyo.vaiÓvadevam / ÁÁS_13.5.18: pÆrve«u.saæsthÃpayatsu.uttarÃm.saæsthÃm.kurvÅta / ÁÁS_13.5.19: atirÃtram.kurvÃïe«u.dvirÃtram / ÁÁS_13.5.20: dvirÃtram.kurvÃïe«u.trirÃtram / ÁÁS_13.5.21: tasyÃm.vÃ.saæsthÃyÃm.bhÆyasÅr.dak«iïÃ.dadyÃt / ÁÁS_13.5.22: sravantyo.vÃ.viharanti.vÃyur.ÃkÃÓaÓ.ca / ÁÁS_13.6.1: krÅte.some.apah­te.anatinayan.kÃlan.anyam.Ãh­tya.abhi«uïuyÃt / ÁÁS_13.6.2: soma.ÃhÃrÃya.soma.vikrayiïe.vÃ.kiæcid.dadyÃt / ÁÁS_13.6.3: anadhigamyamÃne.pÆtÅkÃn.Óveta.pu«pÃïy.arjunÃni.kuÓÃn.vÃ.bhi«utya.pratiduhÃ.prÃta÷.savane.ÓrÅïÅyÃt.Óvetena.mÃdhyandine.dadhnÃ.t­tÅya.savane / ÁÁS_13.6.4: ekÃm.gÃm.dak«iïÃm.dattvÃ.avabh­thÃd.udetya.punar.dÅk«eta / ÁÁS_13.6.5: tatra.kratu.dak«iïÃ.dadyÃt / ÁÁS_13.6.6: etad.eva / ÁÁS_13.6.7: abhidagdhe.pa¤ca.gÃ.dak«iïÃ.dadyÃt / ÁÁS_13.7.1: prÃta÷.savanÃt.some.atirikte / ÁÁS_13.7.2: asti.somo.ayam.suta.iti.stotriya.anurÆpau.hotu÷ / ÁÁS_13.7.3: aindrÃ.vai«ïavÅbhi÷.stomam.atiÓaæset / ÁÁS_13.7.4: aindrÃ.vai«ïavÅ.yÃjyà / ÁÁS_13.7.5: indram.id.gÃthino.b­had.ato.devÃ.avantu.na.iti.«a / ÁÁS_13.7.6: uttamayÃ.paridhÃya.vi«ïo÷.karmÃïi.paÓyata.iti.yajati / ÁÁS_13.8.1: mÃdhyaædinÃd.atirikte / ÁÁS_13.8.2: baï.mahÃn.ud.u.tyad.darÓatam.iti.stotriya.anurÆpau.pragÃthau / ÁÁS_13.8.3: aindrÃ.vai«ïavÅbhi÷.stomam.atiÓaæset / ÁÁS_13.8.4: aindrÃ.vai«ïavÅ.yÃjyà / ÁÁS_13.9.1: t­tÅya.savanÃd.atirikte / ÁÁS_13.9.2: pra.tat.te.adya.Óipivi«Âa.pra.tad.vi«ïur.iti.stotriya.anurÆpau / ÁÁS_13.9.3: aindrÃ.vai«ïavÅbhi÷.stotam.atiÓaæset / ÁÁS_13.9.4: aindrÃ.vai«ïavÅ.yÃjyà / ÁÁS_13.10.1: ÃÓvinÃd.atirikte / ÁÁS_13.10.2: ÃÓvinÅbhi÷.stomam.atiÓaæset / ÁÁS_13.10.3: ÃÓvinÅ.yÃjyà / ÁÁS_13.10.4: astutam.cet.paryÃyair.abhivyuccheta.pa¤cabhi÷.stomair.hotrakebhya÷.stuvate / ÁÁS_13.10.5: te.stotriya.anurÆpÃn.ÓastvÃ.uktha.mukhÃnÃm.jagatÅnÃm.ca.dve.dve.Óaæseyu÷ / ÁÁS_13.10.6: nityÃ÷.paridhÃnÅyÃ÷ / ÁÁS_13.10.7: k­tsnair.vÃ.prathamai÷.paryÃyai÷ / ÁÁS_13.10.8: hotre.vÃ.prathamÃnÃm.paryÃyÃïÃm / ÁÁS_13.10.9: maitrÃvaruïÃya.brÃhmaïÃcchaæsine.ca.madhyamÃnÃm / ÁÁS_13.10.10: acchÃvÃkÃya.uttamÃnÃm / ÁÁS_13.10.11: trÅïy.ÃÓvinam.«a«Âi.ÓatÃni / ÁÁS_13.11.1: yadi.dÅk«ita÷.pramÅyeta.dagdhvÃ.asthÅny.upanahya.putram.bhrÃtaram.vÃ.dÅk«ayitvÃ.saha.yajeran / ÁÁS_13.11.2: abhi«utya.vÃ.rÃjÃnam.ag­hÅtvÃ.grahÃn.dak«iïÃ.parasyÃm.vedi.ÓroïyÃm.asthi.kumbham.nidhÃya.tasmin.deÓe.sÃrparÃj¤Åbhi÷.parÃcÅbhi÷.stuvate / ÁÁS_13.11.3: mÃrjÃlÅya.deÓe.và / ÁÁS_13.11.4: tri÷.prasavyam.mÃrjÃlÅyam.pariyanti.savyÃn.ÆrÆn.apÃghnÃtÃ÷ / ÁÁS_13.11.5: sÃrparÃj¤År.hotÃ.nigadet / ÁÁS_13.11.6: asammitam.stotram / ÁÁS_13.11.7: aindravÃyavyÃd.yÃ.grahÃ÷ / ÁÁS_13.11.8: saævatsare.asthÅni.yÃjayeyu÷ / ÁÁS_13.11.9: stotre.stotre.asthi.kumbham.upanidadhati / ÁÁS_13.11.10: mÃrjalÅye.bhak«Ãn.ninayanti / ÁÁS_13.12.1: kalaÓe.dÅrïe.vidhum.dadrÃïam.iti.va«aÂ.kÃra.nidhanena.brÃhmaïÃcchaæsine.stuvate / ÁÁS_13.12.2: pÆrvas.t­co.anurÆpa÷ / ÁÁS_13.12.3: grÃvïi.dÅrïe.v­trasya.tvÃ.ÓvasathÃd.Å«amÃïÃ.iti.dyutÃnena.mÃrutena.brÃhmaïÃcchaæsine.stuvate / ÁÁS_13.12.4: uttaro.anurÆpa÷ / ÁÁS_13.12.5: aindrÃ.vai«ïavÅbhi÷.stomam.atiÓaæset / ÁÁS_13.12.6: aindrÃ.vai«ïavÅ.yÃjyà / ÁÁS_13.12.7: abhyunnÅtam.nÃrÃÓaæsam.|.huta.ahutasya.t­mpatam.hutasya.ca.ahutasya.ca.|.ahutasya.hutasya.ca.indra.agnÅ.asya.somasya.|.svÃhÃ.ity.anta÷.paridhi.bhasmani.juhoti / ÁÁS_13.12.8: upavÃte.nÃrÃÓaæse.yam.jaghanyam.graham.g­hïÅyÃt.tasya.hutasya.alpakam.avanayet.prajÃpataye.svÃhÃ.iti / ÁÁS_13.12.9: du«Âam.somam.prÃjÃpatyÃbhiÓ.catas­bhir.adhvaryur.uttara.ardha.pÆrva.ardha.uparave.avanayet / ÁÁS_13.12.10: k­tsnam.vedam.am­tam.anna.adya.bhÃgam.iti.dhyÃyann.avav­«Âasya.bhak«ayed.indur.indram.avÃgÃt.tasya.tu.indrav.indra.pÅtasya.upahÆtasya.upahÆto.bhak«ayÃmi.iti / ÁÁS_13.12.11: hiraïya.garbha.ity.abhyupÃk­te.camase.juhuyÃt / ÁÁS_13.12.12: avacchÃdya.ca.nirharet / ÁÁS_13.12.13a: ya.­te.cid.iti.t­cena.mahÃ.vÅram.bhinnam.anumantrya.|.trayas.triæÓat.tantavo.ye.vitnire.ya.imam.yaj¤am.svadhayÃ.bhajante.|.te«Ãm.chinnam.sam.imam.dadhÃmi.svÃhÃ.gharmo.apyetu.devÃn / ÁÁS_13.12.13b: yaj¤asya.doho.vitata÷.purutrÃ.so.a«ÂadhÃ.divam.anvÃtatÃna.|.sa.yaj¤a.dhuk«va.mahi.me.prajÃyai.rÃyas.po«am.viÓvamÃyur.aÓÅya.|.svÃhÃ.iti.ca.ÃhutÅ.juhoti / ÁÁS_13.13.1: yadi.satrÃya.dÅk«ito.atha.sÃmyutti«Âhet.somam.apabhajya.rÃjÃnam.viÓvajitÃ.atirÃtreïa.yajeta.sarva.stomena.sarva.p­«Âhena.sarva.vedasa.dak«iïena / ÁÁS_13.13.2: Ãgur.ya.và / ÁÁS_13.14.1: Ãhita.agnaya.i«Âa.prathama.yaj¤Ã.dÅk«itÃ.g­hapati.saptadaÓÃ÷.satram.ÃsÅran.hotÃ.maitrÃvaruïo.acchÃvÃko.grÃvastud.brahmÃ.brÃhmaïÃcchaæsÅ.potÃ.ÃgnÅdhra.udgÃtÃ.prastotÃ.pratihartÃ.subrahmaïyo.adhvaryu÷.pratiprasthÃtÃ.ne«ÂÃ.unnetà / ÁÁS_13.14.2: Ãrtvijyasya.aviprati«edhena.aÓakye.yaugapadye / ÁÁS_13.14.3: dÅk«aïa.ÃnupÆrvyeïa.sarve«Ãm.yÃjamÃnam / ÁÁS_13.14.4: mukhya÷.kuryÃt.para.arthÃni / ÁÁS_13.14.5: kalpa.viprati«edhe.bhÆyasÃm.sÃdharmyam / ÁÁS_13.14.6: hute«u.dÃk«iïe«u.dak«iïÃ.pathena.k­«ïa.ajinÃni.dhunvanto.ahar.ahar.ity.Ãvrajeyur.idam.aham.mÃm.kalyÃïyai.kÅrtyai.svargÃya.lokÃya.am­tatvÃya.dak«iïÃm.nayÃni.iti / ÁÁS_13.14.7: ukthÃya.ca.agni«Âoma÷.sahasra.dak«iïa÷.p­«Âha.ÓamanÅya÷ / ÁÁS_13.14.8: sÃdhÃraïam.ha.eke.p­«Âha.ÓamanÅyam / ÁÁS_13.14.9: dvÃdaÓa.aha.prabh­tÅnyÃ.catvÃriæÓad.rÃtrÃd.eka.uttarÃïi.rÃtri.satrÃïi.te«u.nitya÷ / ÁÁS_13.14.10: dvÃdaÓa.aho.yair.ahobhir.vivardhate.tÃny.udÃhari«yÃma÷ / ÁÁS_13.15.1: eka.aha.arthe.mahÃ.vratam.Ãharanti / ÁÁS_13.15.2: sarva.stomam.vÃ.atirÃtram / ÁÁS_13.15.3: antareïa.p­«Âhyam.chandomÃæÓ.ca / ÁÁS_13.15.4: dvy.aha.arthe.go.Ãyu«Å / ÁÁS_13.15.5: dvitÅyam.t­tÅyam.ca.abhiplavike.pratÅyeta.etasyÃm.codanÃyÃm / ÁÁS_13.15.6: try.aha.arthe.trÅïi.pÆrvÃïy.ÃbhiplavikÃni / ÁÁS_13.15.7: catur.aha.arthe.mahÃ.vrata.caturthÃni / ÁÁS_13.15.8: pa¤ca.aha.arthe.pa¤ca / ÁÁS_13.15.9: «aÊ.aha.arthe.«a / ÁÁS_13.15.10: sapta.aha.arthe.mahÃ.vrata.saptamÃni / ÁÁS_13.15.11: etena.nyÃyena.tÃm.tÃm.saækhyÃm.pÆrayanti / ÁÁS_13.15.12: antareïa.prÃyaïÅyam.p­«Âhyam.ca.ete«Ãm.sthÃnam / ÁÁS_13.15.13: Ærdhvam.tu.daÓamÃd.ahno.mahÃ.vratasya.sthÃnam / ÁÁS_13.16.1: atha.etÃny.apavadanti / ÁÁS_13.16.2: abhiplavo.abhijid.viÓvajitau.ca.ÃgantÆni.viæÓati.rÃtre / ÁÁS_13.16.3: abhiplavo.atirÃtro.dvÃv.abhiplavÃv.ity.eka.viæÓati.rÃtra÷.pÆrva÷ / ÁÁS_13.16.4: p­«Âhya÷.svara.sÃmÃno.vi«uvÃn.Ãv­ttÃ÷.svara.sÃmÃnas.trayas.triæÓa.Ãrambhaïa÷.p­«Âhya.ity.uttara÷ / ÁÁS_13.16.5: p­«Âhya.sotma÷.«aÊ.aha÷.|.trayas.triæÓam.ahar.aniruktam.|.trayas.triæÓa.Ãrambhaïa÷.p­«Âhya.stoma÷.«aÊ.aha÷.|.triv­d.ahar.aniruktam.|.jyoti«Âomo.agni«Âoma.iti.catur.viæÓati.rÃtra÷.saæsadÃm.ayanam.ity.Ãcak«ate / ÁÁS_13.17.1: pa¤ca.ÃbhiplavikÃni.trir.upetya.viÓvajid.atirÃtra.e«a.eva.pa¤ca.aho.daÓa.rÃtra.iti.trayas.triæÓad.rÃtra÷ / ÁÁS_13.17.2: caturviæÓam.abhiplava÷.p­«Âhyo.nava.aho.go.Ãyu«Å.daÓa.rÃtro.mahÃ.vratam.iti.sapta.triæÓad.rÃtra÷ / ÁÁS_13.17.3a: catur.viæÓam.trayo.abhiplavÃ÷.|.abhijit.svara.sÃmÃno.vi«uvÃn.Ãv­ttÃ÷.svara.sÃmÃno.viÓvajic.ca.|.abhijit.prabh­ti.nava.rÃtra.ity.Ãcak«ate / ÁÁS_13.17.3b: abhiplavo.go.Ãyu«Å.daÓa.rÃtro.mahÃ.vratam.|.ity.enÃnna.pa¤cÃÓad.rÃtra÷.|.saævatsara.sammita÷ / ÁÁS_13.18.1: atha.eka.«a«Âi.rÃtre / ÁÁS_13.18.2: abhito.nava.rÃtram.«a«Âhyau / ÁÁS_13.18.3: tayor.Ãv­tta.uttara÷ / ÁÁS_13.18.4: nyÃya.kl­pta÷.Óata.rÃtra÷ / ÁÁS_13.18.5: ardha.pa¤cadaÓa.abhiplavÃs.te«Ãm.prathamas.tryaho.daÓarÃtro.mahÃ.vratam.iti / ÁÁS_13.19.1: saptadaÓa.gavÃm.ayanasya.dÅk«Ã / ÁÁS_13.19.2: dvÃdaÓa.và / ÁÁS_13.19.3: tai«asya.amÃvÃsyÃyÃ.ekÃha.upari«ÂÃd.dÅk«eran.mÃghasya.và / ÁÁS_13.19.4: te«Ãm.mÃghasya.amÃvÃsyÃyÃm.upavasatha÷.phÃlgunasya.và / ÁÁS_13.19.5: dvÃdaÓa.dÅk«Ã÷.kurvÃïÃÓ.catur.ahe.purastÃt.paurïamÃsyÃ.dÅk«eran / ÁÁS_13.19.6: te«Ãm.jyautsnasya.pa¤camyÃm.prasava÷ / ÁÁS_13.19.7: prÃyaïÅyam.atirÃtram.upetya.caturviæÓam.ca.p­«Âhya.pa¤camÃæÓ.caturo.abhiplavÃn.upayanti / ÁÁS_13.19.8: sa.mÃsa÷ / ÁÁS_13.19.9: tathÃ.yuktÃn.pa¤ca.mÃsÃn.upetya.p­«Âhya.caturthÃn.abhiplavÃn.upayanti / ÁÁS_13.19.10: nava.rÃtram.ca / ÁÁS_13.19.11: Ærdhvam.viÓvajita÷.p­«Âhya.ÃrambhaïÃn.mÃsÃn.upayanti / ÁÁS_13.19.12: p«Âhya.abhiplavau.ca.anvaham.Ãvarteta / ÁÁS_13.19.13: vaiÓvadeva.sÆktÃni.ca.uttamÃnÃm.ÃbhiplavikÃnÃm / ÁÁS_13.19.14: p­«Âhyam.upetya.trÅn.abhiplavÃn / ÁÁS_13.19.15: sa.mÃsa÷ / ÁÁS_13.19.16: p­«Âhyam.upetya.caturo.abhiplavÃn.|.tathÃ.yuktÃæÓ.caturo.mÃsÃn.upetya.trÅn.abhiplavÃn.upayanty.Ãyur.gÃm.daÓarÃtram.mahÃ.vratam.atirÃtram.ca / ÁÁS_13.19.17: iti.gavÃm.ayanasya.ahar.yoga÷ / ÁÁS_13.19.18: tat.prak­tÅni.saævatsara.sattrÃïi / ÁÁS_13.19.19: te«u.vikÃro.anyatra.daÓarÃtrÃt / ÁÁS_13.19.20: p­«Âhyasya.abhiplava÷.sthÃne.tad.abhiplava.ayanam / ÁÁS_13.20.1: utsargiïÃm.ayane / ÁÁS_13.20.2: yÃni.paurïamÃsÅbhi÷.sutyÃny.ahÃni.samnipateyus.tÃny.uts­jeran / ÁÁS_13.20.3: ubhÃbhyÃm.vÃ.darÓa.pÆrïa.mÃsÃbhyÃm / ÁÁS_13.20.4: eka.trikam.vÃ.stomam.kurvÅran / ÁÁS_13.20.5: eka.ekÃm.vÃ.stotriyÃïÃm.uts­jeran / ÁÁS_13.20.6: ÓastrÃïÃm / ÁÁS_13.20.7: yaju«Ãm.ca / ÁÁS_13.20.7: ahar.uts­jamÃnÃ÷.prÃjÃpatyena.tad.aha÷.paÓunÃ.yajeran / ÁÁS_13.20.9: yad.devato.vÃ.savanÅya÷.syÃt / ÁÁS_13.20.10: tatra.paÓu.tantre.havÅæ«y.anvÃyÃtayanti / ÁÁS_13.20.11: te«Ãm.sa.dharmo.ya÷.paÓu.tantre.codyamÃnÃnÃm / ÁÁS_13.20.12: parasya.ahna÷.stotriyÃn.anurÆpÃn.kurvÅran / ÁÁS_13.20.13: yathÃ.artham.atiprai«ai÷ / ÁÁS_13.20.14: utthÃya.ca.dvÃdaÓa.aham.ÃsÅran / ÁÁS_13.20.15: ubhayÅr.uts­jyamÃnÃ÷.saæsadÃm.ayanam / ÁÁS_13.21.1: ÃdityÃnÃm.ayane / ÁÁS_13.21.2: triv­t.pa¤cadaÓÃv.abhiplava.stomau.pÆrvasmin.paÂale / ÁÁS_13.21.3: pa¤cadaÓa.triv­tÃ.uttarasmin / ÁÁS_13.21.4: madhye.p­«ÂhyÃÓ.ca.mÃsÃ÷ / ÁÁS_13.21.5: «a«Âhe.mÃsi.trÅn.abhiplavÃn.upetya.p­«Âhyam.upayanti.nava.rÃtram.ca / ÁÁS_13.21.6: abhijita÷.sthÃne.b­haspati.savam / ÁÁS_13.21.7: indra.stomam.viÓvajita÷ / ÁÁS_13.21.8: p­«Âhyam.upetya.abhiplavam.ca.vyÆÊha.chandasam.daÓarÃtram / ÁÁS_13.21.9: triv­ti.stomam.agni«Âoma.saæstham / ÁÁS_13.21.10: udbhid.balabhidau.ca / ÁÁS_13.21.11: madhye.p­«ÂhyÃæÓ.caturo.mÃsÃn.upetya.madhye.p­«ÂhyÃv.abhiplavÃ.upayanti / ÁÁS_13.21.12: go.Ãyu«Å / ÁÁS_13.21.13: chandoma.daÓa.aham.ca / ÁÁS_13.22.1: aÇgirasÃm.ayane / ÁÁS_13.22.2: triv­d.abhiplava.stoma÷ / ÁÁS_13.22.3: p­«Âhya.ÃrambhaïÃn.mÃsÃn.upayanti.pÆrvasmin.paÂale / ÁÁS_13.22.4: p­«Âhya.udayÃn.uttarasmin / ÁÁS_13.22.5: Ãyur.gÃm / ÁÁS_13.22.6: samÃnam.anyad.ÃdityÃnÃm.ayanena / ÁÁS_13.23.1: d­ti.vÃtavator.ayane / ÁÁS_13.23.2: p­«Âhya.stomÃnÃm.eka.ekena.mÃsam / ÁÁS_13.23.3: mahÃ.vratam.vi«uvÃn / ÁÁS_13.23.4: Ãv­ttÃnÃm.p­«Âhya.stomÃnÃm.eka.ekena.mÃsam / ÁÁS_13.23.5: atirÃtrÃv.abhita÷ / ÁÁS_13.23.6: agni«ÂomÃ.madhye / ÁÁS_13.23.7: daÓadaÓÅ.saævatsara÷ / ÁÁS_13.23.8: dvÃdaÓÅ.vi«uvÃn.sarpa.sattrasya / ÁÁS_13.24.1: mÃsam.dÅk«Ã÷.kauï¬apÃyinÃm.ayanam / ÁÁS_13.24.2: krÅtvÃ.rÃjÃnam.upanahya.upasada.upetya.agnihotreïa.mÃsam / ÁÁS_13.24.3: darÓa.pÆrïa.mÃsÃbhyÃm.mÃsam / ÁÁS_13.24.4: cÃturmÃsya.parvaïÃm.eka.ekena.mÃsam / ÁÁS_13.24.5: triv­t.prabh­tÅnÃm.pa¤cÃnÃm.p­«Âhya.stomÃnÃm.eka.ekena.mÃsam / ÁÁS_13.24.6: a«ÂÃdaÓa.aham.trayas.triæÓena.daÓa.rÃtram.mahÃ.vratam.atirÃtram.ca.iti / ÁÁS_13.24.7: yo.hotÃ.so.adhvaryu÷.sa.potà / ÁÁS_13.24.8: yo.maitrÃvaruïa÷.sa.brahmÃ.sa.pratihartà / ÁÁS_13.24.9: ya.udgÃtÃ.so.acchÃvÃka÷.sa.ne«Âà / ÁÁS_13.24.10: ya÷.prastotÃ.sa.brÃhmaïÃcchaæsÅ.sa.grÃvastut / ÁÁS_13.24.11: ya.pratiprasthÃtÃ.yo.agnÅt.sa.unnetà / ÁÁS_13.24.12: subrahmaïya÷.subrahmaïya÷ / ÁÁS_13.24.13: g­hapatir.g­hapati÷ / ÁÁS_13.24.14: deÓa.kÃla.samnikar«e.avaideÓyÃ.pradhÃnasya.vaÓam.nayet / ÁÁS_13.24.16: yathÃ.deÓam.itarÃïi / ÁÁS_13.24.17: sÃæghÃtikÃd.ekÃhÅ.bhavato.nivarteran / ÁÁS_13.24.18: ayam.yaj¤Åya.atiprai«a÷.sapuronuvÃkya÷.Óva÷.stotriyÃ.hotrakÃïÃm.kadvanta.uktha.mukhÅyÃÓ.ca.abhita«ÂÅyam.iti.tÃyamÃna.rÆpÃïi / ÁÁS_13.24.19: gavÃm.eva.ayanasya.ahar.yoga÷ / ÁÁS_13.25.1: caturo.mÃsÃn.dÅk«Ã÷ / ÁÁS_13.25.2: catura.upasada÷ / ÁÁS_13.25.3: catura÷.sunvanti.iti / ÁÁS_13.25.4: gavÃm.ayanasya.prathama.uttamau.mÃsau / ÁÁS_13.25.5: a«ÂÃ.viæÓinau.ca.vi«uvÃæÓ.ca / ÁÁS_13.25.6: tat.k«ullaka.tÃpaÓcitam.ity.Ãcak«ate / ÁÁS_13.26.1: saævatsaram.dÅk«Ã÷ / ÁÁS_13.26.2: saævatsaram.upasada÷ / ÁÁS_13.26.3: saævatsaram.snvanti.iti / ÁÁS_13.26.4: tat.tÃpaÓcitam.ity.Ãcak«ate / ÁÁS_13.27.1: trÅn.saævatsarÃn.dÅk«Ã÷ / ÁÁS_13.27.2: trÅn.upasada÷ / ÁÁS_13.27.3: trÅn.sunvanti / ÁÁS_13.27.4: iti.mahÃ.tÃpaÓcitam / ÁÁS_13.27.5: abhyÃso.bahu.saævatsare.gavÃm.ayanasya / ÁÁS_13.27.6: saæhÃryÃn.vÃ.parihÃpya / ÁÁS_13.27.7: atirÃtra÷.sahasram.ahÃny.atirÃtro.agne÷.sahasra.sÃvyam / ÁÁS_13.28.1: gavÃm.ayanam.prathama÷.saævatsara÷ / ÁÁS_13.28.2: atha.ÃdityÃnÃm / ÁÁS_13.28.3: atha.aÇgirasÃm / ÁÁS_13.28.4: tri.sÃævatsaram.prajÃti.kÃmÃnÃm / ÁÁS_13.28.5: triv­t.prabh­tÅnÃm.caturïÃm.p­«Âhya.stomÃnÃm.eka.ekena.trÅæs.trÅn.saævatsarÃn.prajÃpate.dvÃdaÓa.saævatsaram / ÁÁS_13.28.6: ete«Ãm.eva.eka.ekena.nava.nava.ÓaktyÃnÃm.«aÂ.triæÓat.saævatsaram / ÁÁS_13.28.7: ete«Ãm.eva.eka.ekena.pa¤ca.viæÓati÷.pa¤ca.viæÓati÷.sÃdhyÃnÃm.Óata.saævatsaram / ÁÁS_13.28.8: ete«Ãm.eva.eka.ekena.pa¤ca.pa¤ca.pa¤cÃÓato.viÓvas­jÃm.sahasra.saævatsaram / ÁÁS_13.29.1: sarasvatyÃ.vinaÓane.dÅk«Ã.sÃrasvatÃnÃm / ÁÁS_13.29.2a: krÅtvÃ.rÃjÃnam.upanahya.upasada.upetya.|.prÃyaïÅyam.atirÃtram.upetya.|.i«ÂvÃ.sÃmnÃyyena.adhvaryu÷.ÓamyÃm.parÃsya / ÁÁS_13.29.2b: tatra.gÃrhapatyam.nidhÃya.«aÂ.ktriæÓat.prakrame«v.ÃhavanÅyam.abhyÃdadhÃti / ÁÁS_13.29.3: cakrÅvat.sada÷ / ÁÁS_13.29.4: tathÃ.ÃgnÅdhram / ÁÁS_13.29.5: ulÆkhala.budhno.yÆpa÷ / ÁÁS_13.29.6: na.uparavÃn.khananti / ÁÁS_13.29.7: tam.etam.ÃpÆryamÃïa.pak«am.ÃmÃvÃsyena.yanti / ÁÁS_13.29.8: te«Ãm.paurïamÃsyÃm.gaur.ukthyo.b­hat.sÃmà / ÁÁS_13.29.9: tam.etam.apak«ÅyamÃïa.pak«am.paurïamÃsyena.yanti / ÁÁS_13.29.10: te«Ãm.amÃvÃsyÃyÃm.Ãyur.ukthyo.rathantara.sÃmà / ÁÁS_13.29.11: pratÅpam.pÆrveïa.pak«asÃ.yanti / ÁÁS_13.29.12: aponaputriyam.carum.nirupya / ÁÁS_13.29.13: tad.asya.anÅkam.asmin.pada.ity.aponaputriyasya / ÁÁS_13.29.14: apyaye.d­«advatyÃ÷ / ÁÁS_13.29.15: sarasvatÅm.api.yanti / ÁÁS_13.29.16: Óate.go«v.­«abham.apy.uts­janti / ÁÁS_13.29.17: yadÃ.sahasram.sampadyate.atha.utthÃnam / ÁÁS_13.29.18: sarve«u.vÃ.upahate«u / ÁÁS_13.29.19: g­hapatau.vÃ.m­te / ÁÁS_13.29.20: klÃk«am.vÃ.prasravaïam.prÃpya.agnaye.kÃmÃya.i«Âim.nirvapanti / ÁÁS_13.29.21: tasyÃm.aÓvÃm.ca.pauru«Åm.ca.dhenuke.dattvÃ.kÃra.pacavam.prati.yamunÃm.avabh­tham.abhyavayanti / ÁÁS_13.29.22: iti.mitrÃ.varuïayor.ayanam / ÁÁS_13.29.23: atirÃtro.abhijid.viÓvajitau.go.Ãyu«Å.indra.kuk«Å.atirÃtra÷ / ÁÁS_13.29.24: iti.indra.agnyo÷ / ÁÁS_13.29.25: atirÃtro.jyotir.gaur.Ãyur.viÓvajid.abhijitÃv.indra.kuk«Å.atirÃtra÷ / ÁÁS_13.29.26: ity.aryamna÷ / ÁÁS_13.29.27: saævatsaram.brÃhmaïasya.gÃ.rak«et / ÁÁS_13.29.28: saævatsaram.vyarïe.naitaædhave.agnim.indhÅta / ÁÁS_13.29.29: saævatsare.parÅïahy.agnÅn.ÃdhÃya.d­«advatyÃ.dak«iïena.tÅreïa.Ãgneyena.a«ÂÃ.kapÃlena.ÓamyÃ.parÃse.ÓamyÃ.parÃse.yajamÃna.eti / ÁÁS_13.29.30: tri÷.prak«Ãm.prati.yamunÃm.avabh­tham.abhyavayanti / ÁÁS_13.29.31: iti.dÃr«advatam / ÁÁS_13.29.32: atirÃtra÷.sahasram.triv­ta÷.saævatsarÃ.atirÃtra÷.prajÃpate÷.sahasra.saævatsaram.sahasra.saævatsaram / ÁÁS_14.1.1: ekÃhe«v.ahÅne«u.ca.prak­ter.vikÃra÷ / ÁÁS_14.1.2: yasminn.ahani.yad.aha÷.pradiÓyeta.savanam.vÃ.sahautram.tat / ÁÁS_14.1.3: aikÃhikam.anÃdeÓe / ÁÁS_14.2.1: agny.Ãdheyena.brahma.varcasa.kÃmo.yajeta / ÁÁS_14.2.2: tasya.a«ÂÃsv.a«ÂÃsu.stotrÃïi / ÁÁS_14.2.3: a«Âa.ak«arÃ.gÃyatrÅ / ÁÁS_14.2.4: tejo.brahma.varcasam.gÃyatrÅ / ÁÁS_14.2.5: rathantaram.p­«Âham / ÁÁS_14.2.6: brahma.rathantaram / ÁÁS_14.2.7: agni«Âomo.yaj¤a÷ / ÁÁS_14.2.8: brahma.vÃ.agni«Âoma÷ / ÁÁS_14.2.9: etena.tri÷.sam­ddhena.brahmaïÃ.tejo.brahma.varcasam.Ãpnoti / ÁÁS_14.2.10: t­ca.kl­ptam.Óastram / ÁÁS_14.2.11: triv­d.vÃ.annam.annam.pÃnam.khÃdayanti.tasya.sarvasya.Ãptyai / ÁÁS_14.2.12: catur.viæÓatir.dak«iïà / ÁÁS_14.2.13: catur.viæÓatir.vai.saævatsarasya.ardha.mÃsÃ÷.saævatsarasya.eva.Ãptyai / ÁÁS_14.2.14: tasya.agnaye.pavamÃnÃya.pÃvakÃya.Óucaya.iti.paÓava.upÃlambhyÃ÷.savanÅyasya / ÁÁS_14.2.15: ÃdityÃ.vaÓÃ.anubandhyÃyÃ.upÃlambhya.evam.vidhà / ÁÁS_14.2.16: tad.yad.evam.paÓavo.niyuktÃ.bhavanti.na.id.agny.ÃdheyÃd.ayÃni.iti / ÁÁS_14.2.17: tasya.prÃta÷.savanÅyÃn.anu.puroÊÃÓÃn.agnaye.pavamÃnÃya.a«Âa.kapÃlam puroÊÃÓam nirvapati / ÁÁS_14.2.18: mÃdhyaædinÅyÃn anu.puroÊÃÓÃn.agnaye.pÃvakasya / ÁÁS_14.2.19: t­tÅya.savanÅyÃn.anu.puroÊÃÓÃn.agnaye.Óucaye / ÁÁS_14.2.20: Ãvapanam.vai.savanÅyÃ÷.puroÊÃÓÃ÷.|.Ãvapana.eva.tad.Ãvapati / ÁÁS_14.2.21: atha.yad.ÃdityÃ.vaÓÃ.anubandhyÃyÃ.upÃlambhyÃ.bhavaty.aditim.vÃ.anvagny.Ãdheyam.saæti«Âhate / ÁÁS_14.2.22: yÃ.anvagny.Ãdheyasya.saæsthÃ.tÃm.eva.tad.yaj¤asya.saæsthÃm.karoti / ÁÁS_14.3.1: evam.paÓava÷.puroÊÃÓÃÓ.ca.anvÃyÃty.ante.havir.yaj¤e«u.some«u / ÁÁS_14.3.2: tasya.Óastram / ÁÁS_14.3.3: yad.vÃhi«Âham.iti.t­cam.Ãjyam / ÁÁS_14.3.4: mÃdhucchandasa÷.prauga÷ / ÁÁS_14.3.5: trayas.trayas.t­cÃ.hotrakÃïÃm.prÃta÷.savane.stotriya.anurÆpau.paryÃsaÓ.ca / ÁÁS_14.3.6: indra.marutva.iha.pÃhi.somam.iti.t­cam.marutvatÅyam / ÁÁS_14.3.7: n­ïÃm.u.tvÃ.n­tamam.gÅrbhir.ukthair.iti.t­cam.ni«kevalyam / ÁÁS_14.3.8: adhvaryo.vÅra.pra.mahe.sutÃnÃm.iti.t­cam.maitrÃ.varuïasya.uktha.mukhÅyam / ÁÁS_14.3.9: pÆrvam.brÃhmaïÃcchaæsina÷ / ÁÁS_14.3.10: uttaram.acchÃvÃkasya / ÁÁS_14.3.11: paryÃsÃnÃm.uttamÃn / ÁÁS_14.3.12: ud.u.«ya.deva÷.savitÃ.hiraïyayÃ.|.gh­tavatÅ.bhuvanÃnÃm.|.indra.­bhubhir.vÃjavadbhi÷.|.svasti.no.mimÅtÃm.|.vaiÓvÃnaram.manasÃ.|.pra.yantu.vÃjÃ÷.|.samiddham.agnim.samidhÃ.girÃ.g­ïa.iti.t­cÃni.vaiÓvadeva.Ãgni.mÃrutayo÷.sÆktÃnÃm.sthÃne / ÁÁS_14.3.13: t­ca.kl­ptam.ity.etasyÃm.codanÃyÃm.etat.Óastram.pratÅyeta / ÁÁS_14.3.14: aikÃhikam.vÃ.t­ca.kl­ptam / ÁÁS_14.3.15: etena.agnihotrau.vyÃkyÃtau / ÁÁS_14.3.16: Ãgneyam.paya÷.pÆrvasmin / ÁÁS_14.3.17: sauryam.uttarasmin / ÁÁS_14.3.18: paÓÆ.ca / ÁÁS_14.3.19: prÃjÃpatyÃ.vaÓÃ.anubandhyÃyÃ.upÃlabhya.evam.vidhà / ÁÁS_14.4.1: punar.Ãdheyena.tejas.kÃmo.yajeta / ÁÁS_14.4.2: tasya.pa¤casu.pa¤casu.stotrÃïi / ÁÁS_14.4.3: pa¤ca.padÃ.paÇkti÷ / ÁÁS_14.4.4: pÃÇkto.vai.yaj¤a÷ / ÁÁS_14.4.5: yaj¤asya.eva.Ãptyai / ÁÁS_14.4.6: sarva.ÃgneyÃd.agni.«Âuta÷.Óastram / ÁÁS_14.5.1: darÓa.pÆrïa.mÃsÃv.anna.adya.kÃmasya / ÁÁS_14.5.2: iÊÃdadhÃv.Ãgrayaïa÷.soma.i«ÂiÓ.ca.apravargya÷ / ÁÁS_14.5.3: dÃk«Ãyaïa.yaj¤ÃÓ.catvÃra÷.sarva.kÃmasya / ÁÁS_14.5.4: mahÃ.yaj¤aÓ.ca / ÁÁS_14.5.5: tasmiæÓ.cÃturmÃsya.havÅæ«y.anvÃyÃty.ante / ÁÁS_14.5.6: paÓavaÓ.ca.parva.devatÃbhya÷ / ÁÁS_14.5.7: eka.kapÃla.devatÃbhyaÓ.ca.anubandhyÃyÃ.upÃlambhyÃ.evam.vidhÃ÷ / ÁÁS_14.5.8: atirÃtro.yaj¤a÷ / ÁÁS_14.6.1: prajÃpatir.ha.prajÃti.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyad.vaiÓvadevam.|.tam.Ãharat.|.tena.ayajata.|.tena.i«ÂvÃ.prÃjÃyata.|.tena.prajÃti.kÃmo.yajeta / ÁÁS_14.6.2: vaiÓvadeva÷.paÓur.upÃlambhya÷.savanÅyasya / ÁÁS_14.6.3: dyÃvÃ.p­thivÅyÃ.vaÓÃ.anubandhyÃyÃ.upÃlambhyÃ.evam.vidhà / ÁÁS_14.6.4: triv­ta÷.Óastram / ÁÁS_14.6.5: t­ca.kl­ptam.và / ÁÁS_14.6.6: avabh­thÃd.udetya.udavasÃnÅyayÃ.i«ÂvÃ.muni.sattra.i«ÂyÃ.yajamÃna.Ãste.ahar.ahaÓ.caturo.mÃsÃn.ÃgneyyÃ.ÃgnÃ.vai«ïavyÃ.vÃ.antarÃle«u / ÁÁS_14.6.7: sÃ.eva.tatra.dÅk«Ã / ÁÁS_14.7.1-1: vaiÓvadevena.vai.prajÃpati÷.prajÃ.as­jata / ÁÁS_14.7.1-2: tÃ÷.s­«ÂÃ.aprasÆtÃ.varuïasya.yavÃn.jak«u÷ / ÁÁS_14.7.1-3: tÃ÷.varuïo.varuïa.pÃÓai÷.pratyamu¤cat / ÁÁS_14.7.1-4: tÃ÷.prajÃ÷.prajÃpatim.pitaram.etya.upÃdhÃvan / ÁÁS_14.7.1-5: upa.tam.yaj¤a.kratum.jÃnÅhi.yena.i«ÂvÃ.varuïa.pÃÓebhya÷.sarvasmÃc.ca.pÃpmana÷.sampramucyemahi.iti / ÁÁS_14.7.1-6: tata.etam.prajÃpatiÓ.caturthe.mÃsi.dvirÃtram.yaj¤a.kratum.apaÓyad.varuïa.pragÃsam / ÁÁS_14.7.1-7: tam.Ãharat.|.tena.ayajata / ÁÁS_14.7.1-8: tena.i«ÂvÃ.varuïam.aprÅïÃt / ÁÁS_14.7.1-9: sa.prÅto.varuïo.varuïa.pÃÓebhya÷.sarvasmÃc.ca.pÃpmana÷.prajÃ.prÃmu¤cat / ÁÁS_14.7.1-10: pra.ha.vÃ.asya.prajÃ.varuïa.pÃÓebhya÷.sarvasmÃc.ca.pÃpmana÷.sampramucyate.ya.evaævidvÃn.varuïa.praghÃsair.yajate / ÁÁS_14.7.2: ukthyau.bhavata÷ / ÁÁS_14.7.3: vÃruïa÷.paÓur.upÃlambhya÷.savanÅyasya.pÆrvasmin / ÁÁS_14.7.4: mÃruta.uttarasmin / ÁÁS_14.7.5: kÃyÅ.vaÓÃ.anÆbandhyÃyÃ.upÃlambhyÃ.evam.vidhà / ÁÁS_14.8.1-1: tÃ÷.prajÃ÷.prajÃpatim.abruvan.kasmai.nu.no.anna.adyÃya.as­«ÂhÃ.iti / ÁÁS_14.8.1-2: tata.etam.prajÃpatiÓ.caturthe.mÃsi.trirÃtram.yaj¤a.kratum.apaÓyat.sÃka.medham / ÁÁS_14.8.1-3: tam.Ãharat / ÁÁS_14.8.1-4: tena.ayajata / ÁÁS_14.8.1-5: tena.i«ÂvÃ.anna.adyam.Ãpnot / ÁÁS_14.8.1-6: tena.anna.adya.kÃmo.yajeta / ÁÁS_14.8.2: agni«Âoma.ukthyo.atirÃtra÷ / ÁÁS_14.8.3: agnaye.anÅkavate.prathame.paÓur.upÃlambhya÷.savanÅyasya / ÁÁS_14.8.4: marudbhya÷.sÃætapanebhyo.dvitÅye / ÁÁS_14.8.5: mÃhendras.t­tÅye / ÁÁS_14.8.6: vaiÓvakarmaïÅ.vaÓÃ.anÆbandhyÃyÃ.upÃlambhyÃ.evam.vidhà / ÁÁS_14.8.7: aikÃhikam.yathÃ.p­«Âhyam.Óastram / ÁÁS_14.8.8: p­«Âhyo.vÃ.vih­ta÷ / ÁÁS_14.8.9: viÓvajito.vÃ.b­hat.p­«ÂhÃt.t­tÅye.ahani.Óastram / ÁÁS_14.8.10: sautrÃmaïe.ca / ÁÁS_14.8.11: Ãyu«.kÃma.yaj¤e.mahÃ.yaj¤e / ÁÁS_14.8.12: vinutty.abhibhÆtyo÷ / ÁÁS_14.8.13: svarjiti / ÁÁS_14.8.14: indra.vajre.ca / ÁÁS_14.9.1-1: tÃ÷.prajÃ÷.prajÃpatim.abruvan.kasyai.nu.na÷.prati«ÂhÃyÃ.as­«ÂhÃ.iti / ÁÁS_14.9.1-2: tata.etam.prajÃpatir.yaj¤a.kratum.apaÓyat.ÓunÃsÅrÅyam / ÁÁS_14.9.1-3: tam.Ãharat.|.tena.ayajata / ÁÁS_14.9.1-4: tena.i«ÂvÃ.pratyati«Âhata / ÁÁS_14.9.1-5: tena.prati«ÂhÃ.kÃmo.yajeta / ÁÁS_14.9.2: ÓunÃsÅrÅya÷.paÓur.upÃlambhya÷.savanÅyasya / ÁÁS_14.9.3: saurÅ.vaÓÃ.anÆbandhyÃyÃ.upÃlambhyÃ.evam.vidhà / ÁÁS_14.9.4: viæÓatim.vaiÓvadeve.dadÃti / ÁÁS_14.9.5: triæÓatam.varuïa.praghÃse«u / ÁÁS_14.9.6: pa¤cÃÓatam.sÃka.medhe«u / ÁÁS_14.9.7: viæÓatim.ÓunÃsÅrÅye / ÁÁS_14.9.8: tad.viæÓati.Óatam / ÁÁS_14.9.9: viæÓati.Óatam.vÃ.­tor.ahÃni / ÁÁS_14.9.10: tad.­tum.Ãpnoti / ÁÁS_14.9.11: ­tunÃ.saævatsaram / ÁÁS_14.9.12: ye.ca.saævatsare.kÃmÃ÷ / ÁÁS_14.10.1: paÓumatsu.cÃturmÃsye«u / ÁÁS_14.10.2: pÆrve.dyu÷.pÃÓukam.karma / ÁÁS_14.10.3: apare.dyur.vaiÓvadeva÷.paÓu÷ / ÁÁS_14.10.4: paÓu.puroÊÃÓam.anu.cÃturmÃsya.devatÃ.yathÃ.parva / ÁÁS_14.10.5: pÃÓuka÷.svi«Âak­t / ÁÁS_14.10.6: nigama.sthÃna.varjam / ÁÁS_14.10.7: yathÃ.sthÃnam.vÃjinam / ÁÁS_14.10.8: h­daya.ÓÆla.antam.saæti«Âhate / ÁÁS_14.10.9: vÃruïa.mÃrutau.varuïa.praghÃse«u / ÁÁS_14.10.10: uttare.yÆpam.ucchriyanti / ÁÁS_14.10.11: mÃhendra.ÓunÃsÅrÅyÃ.uttarayo÷ / ÁÁS_14.10.12: yathÃ.sthÃnÃ.i«Âaya÷ / ÁÁS_14.10.13: pitryÃ.ca / ÁÁS_14.10.14: yathÃ.devatam.vÃ.paÓava÷ / ÁÁS_14.10.15: tad.vyÃkhyÃtam.ekÃdaÓinyà / ÁÁS_14.10.16: ÃnÅkavata÷.sÃætapano.g­ha.medhÅya÷.krÅlino.maitraÓ.ca.mahÃ.havi«i / ÁÁS_14.10.17: parvaïi.parvaïi.vÃ.saæsthita.aindrÃgna÷ / ÁÁS_14.10.18: samÃnam.ananyat / ÁÁS_14.10.19: athavÃ.apy.eka.parvaïy.eka.paÓau.ca.aindrÃgne.paräci.havÅæ«i / ÁÁS_14.10.20: upahÆya.iÊÃm.pitryà / ÁÁS_14.10.21: tryambakÃd.Ærdhvam.anuyÃja.prabh­ti.|.manotÃ.Ãdi.paÓunÃ.và / ÁÁS_14.10.22: saumikai÷.samÃna.dak«iïÃni.sarva.paÓÆni / ÁÁS_14.10.23: cÃturmÃsya.paÓu.dak«iïai÷.pÃÓukÃni / ÁÁS_14.11.1: pratyavarohaïÅya÷.prati«ÂhÃ.kÃmasya / ÁÁS_14.11.2: saækalpa.vik­to.jyoti«Âoma÷ / ÁÁS_14.11.3: paÓu.bandha÷.paÓu.kÃmasya / ÁÁS_14.11.4: ekÃdaÓa.stoma÷ / ÁÁS_14.11.5: ekÃdaÓa.ak«arÃ.tri«Âup / ÁÁS_14.11.6: trai«ÂubhÃ÷.paÓava÷ / ÁÁS_14.11.7: paÓÆnÃm.eva.Ãptyai / ÁÁS_14.11.8: pibÃ.somam.abhi.yam.ugra.tarda.etÃyÃma.upa.gavyanta.indram.iti.nividdhÃne / ÁÁS_14.11.9: Ærdhvam.gavyam.mahi.g­ïÃna.indra.etÃyÃma.upa.gavyanta.indram.iti.go.saæstave.tad.etasya.ahno.rÆpam / ÁÁS_14.11.10: udbhid.balabhidor.go.save.ca / ÁÁS_14.12.1: atha.ata÷.sautrÃmaïa÷ / ÁÁS_14.12.2a: indro.ha.Ãyu«.kÃmas.tapas.tepe.|.sa.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.sautrÃmaïam.|.tam.Ãharat.|.tena.ayajata.|.tena.i«ÂvÃ.dÅrgha.Ãyutvam.agacchat / ÁÁS_14.12.2b: tam.u.ha.bharadvÃjÃya.jÅrïÃya.provÃca.|.anena.vÃ.aham.i«ÂvÃ.dÅrgha.Ãyutvam.agaccham.anena.api.tvam.yaja.iti.|.tena.ha.bharadvÃja.i«ÂvÃ.sarva.Ãyutvam.agacchat.|.sarvam.Ãyur.eti.ya.evam.veda.ya.u.ca.etena.yajate / ÁÁS_14.12.3: tasya.rathantaram.p­«Âham / ÁÁS_14.12.4: agni«Âomo.yaj¤a÷ / ÁÁS_14.12.5: yathÃ.Óraddham.dak«iïà / ÁÁS_14.12.6: tatra.trÅïi.triv­nti.stotrÃïi / ÁÁS_14.12.7: trÅïi.pa¤cadaÓÃni / ÁÁS_14.12.8: trÅïi.sapta.daÓÃni / ÁÁS_14.12.9: trÅïy.ekaviæÓÃni.iti / ÁÁS_14.12.10: uttara.uttaritÃyai / ÁÁS_14.12.11: uttara.uttarÃvad.dÅrgha.Ãyutvam.aÓravÃmahÃ.iti / ÁÁS_14.13.1: tasya.aÓvino.loho.aja÷.sÃrasvatÅ.me«Å.iti.paÓÆ.upalambhyau.savanÅyasya / ÁÁS_14.13.2: indrÃya.sutrÃmïe.vaÓÃ.anÆbandhyÃyÃ.upÃlambhyÃ.evam.vidhà / ÁÁS_14.13.3: tad.yad.evam.paÓavo.niyukÃ.bhavanti.net.sautrÃmaïyÃ.ayÃni.iti / ÁÁS_14.13.4: tasya.prÃta÷.savanÅyÃn.anu.puroÊÃÓÃn.bÃhyato.agnim.upasamÃdhÃya.surÃ.somena.caranti / ÁÁS_14.13.5: t­tÅya.savanÅyÃn.anu.puroÊÃÓÃn.sÃvitram.dvÃdaÓa.kapÃlam.puroÊÃÓam.nirvapati / ÁÁS_14.13.8: Ãvapanam.vai.savanÅyÃ÷.puroÊÃÓÃ.Ãvapana.eva.tad.Ãvapati / ÁÁS_14.13.9: atha.yad.indrÃya.sutrÃmïe.vaÓÃ.anÆbandhyÃyÃ.upÃlambhyÃ.bhavati.indram.vÃ.anu.sutrÃmÃïam.sautrÃmaïÅ.saæti«Âhate / ÁÁS_14.13.10: yÃ.eva.sautrÃmaïyÃ÷.saæsthÃ.tÃm.eva.tad.yaj¤asya.saæsthÃ.karoti / ÁÁS_14.13.11: tam.ha.eke.atirÃtram.kurvanti / ÁÁS_14.13.12: eka.viæÓati.stomam.b­hat.p­«Âham.ubhaya.sÃmÃnam / ÁÁS_14.13.13: tasya.yad.viÓvajito.b­hat.p­«Âhasya.Óastram.tat.Óastram / ÁÁS_14.13.14: atra.havir.yaj¤Ã÷.somÃ÷.saæti«Âhante / ÁÁS_14.14.1: devÃ.ha.paÓu.kÃmÃÓ.caturo.mÃsÃn.vratam.caritvÃ.etam.udbhidam.yaj¤a.kratum.apaÓyan.|.tena.paÓÆn.Ãpu÷.|.tena.paÓu.kÃmo.yajeta.|.udbhidÃ.i«ÂvÃ.yadi.manyeta.cirÃn.mÃ.paÓava.Ãgur.iti.caturo.mÃsÃn.vratam.caritvÃ.balabhidÃ.yajeta.|.k«ipram.ha.enam.paÓava.Ãyanti / ÁÁS_14.15.1: go.savena.paÓu.kÃmo.yajeta / ÁÁS_14.15.2: «aÂ.triæÓat.stomena / ÁÁS_14.15.3: «aÂ.triæÓad.ak«arÃ.b­hatÅ / ÁÁS_14.15.4: bÃrhatÃ÷.paÓava÷ / ÁÁS_14.15.5: paÓÆnÃm.eva.Ãptyai / ÁÁS_14.15.6: «aÂ.triæÓat.sahasrÃ.dak«iïÃ.gosavasya / ÁÁS_14.15.7: ayutam.và / ÁÁS_14.15.8: ukthyo.yaj¤a÷ / ÁÁS_14.16.1: ­ta.peyena.tejas.kÃmo.yajeta / ÁÁS_14.16.2: dvÃdaÓa.dÅk«Ã.dvÃdaÓa.upasada÷ / ÁÁS_14.16.3: madhyamena.aÇgu«Âha.parvaïÃ.audumbaram.camasam.mitam.gh­tasya.vratayet / ÁÁS_14.16.4: ayujÃsu.k«Åra.odanam.dÅk«Ãsu / ÁÁS_14.16.5: soma.camaso.dak«iïa.abhi«utasya / ÁÁS_14.16.8: ­tam.satyam.vadanto.bhak«ayeyu÷ / ÁÁS_14.16.9: jani«ÂhÃ.ugra÷.sahase.turÃya.kathÃ.mahÃm.av­dhat.kasya.kasya.hotur.iti.nividdhÃne / ÁÁS_14.16.10: mandamÃna.­tÃd.adhi.prajÃyÃ.­tasya.hi.Óurudha÷.santi.pÆrvÅr.ity.­tavatÅ.tad.etasya.ahno.rÆpam / ÁÁS_14.17.1: prajÃpatir.imam.lokam.Åpsaæs.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyad.bhÆ÷.|.tena.i«ÂvÃ.imam.lokam.Ãpnot.|.tena.imam.lokam.Åpsan.yajeta / ÁÁS_14.18.1: prajÃpatir.antarik«a.lokam.Åpsaæs.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyad.bhuva÷.|.tena.i«ÂvÃ.antarik«a.lokam.Ãpnot.|.tena.antarik«a.lokam.Åpsan.yajeta / ÁÁS_14.19.1: prajÃpatir.amum.lokam.Åpsaæs.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.sva÷.|.tena.i«ÂvÃ.amum.lokam.Ãpnot.|.tena.amum.lokam.Åpsan.yajeta / ÁÁS_14.19.2: eka.viæÓati÷.Óveta.aÓvÃ.dak«iïà / ÁÁS_14.19.3: vai«uvatam.aha÷ / ÁÁS_14.20.1: sÆryo.ha.tejas.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.Óukra.stomam.|.tena.i«ÂvÃ.teja.Ãpnot.|.tena.tejas.kÃmo.yajeta / ÁÁS_14.20.2: eka.viæÓati÷.Óveta.aÓvÃ.dak«iïà / ÁÁS_14.20.3: vai«uvatam.aha÷ / ÁÁS_14.21.1: tÅvra.sava÷.prajayÃ.paÓubhis.tÅvrasya.bubhÆ«ata÷ / ÁÁS_14.21.2: ayam.tÅvras.tÅvrasud.idra.somo.v­trahatyÃya.harivo.asya.pÃhi.|.vajram.ÓiÓÃno.jaÂharam.p­ïasva.anÃdh­«yam.v­«abham.tuæram.indram.|.iti.purastÃn.marutvatÅyasya.nividdhÃnasya / ÁÁS_14.21.3: tÅvrasya.abhivayasa.iti.ni«kevalye / ÁÁS_14.22.1: jyoti÷.sÆta.sava÷ / ÁÁS_14.22.2: gau÷.sthapati.sava÷ / ÁÁS_14.22.3: Ãyur.grÃmaïÅ.sava÷ / ÁÁS_14.22.4: saædaæÓa.anustomÃv.i«u.vajrau.Óyena.ajirau.m­tyu.antakau.k«uravapi.(.k«urapavi.).ÓÅr«acchidau.maha÷.ÓyenaÓ.ca.abhicaraïÅya÷ / ÁÁS_14.22.5: manyu.sÆkte.nividdhÃne.liÇga.kl­pte / ÁÁS_14.22.6: yat.p­«Âhena.abhicareyus.tat.p­«Âha÷.prÃk­to.abhicaryamÃïasya / ÁÁS_14.22.7: i«au.b­had.brahma.sÃma / ÁÁS_14.22.8: abhÅvarta.itare«u / ÁÁS_14.22.9: Óikharai÷.sadaÓ.channam.bhavati / ÁÁS_14.22.10: kÃrmukÃïy.upaÓerate / ÁÁS_14.22.11: bÃïavadbhir.ÃgnÅdhram / ÁÁS_14.22.12: dhÃnvanÃny.upaÓerate / ÁÁS_14.22.13: Óaramayam.barhi÷ / ÁÁS_14.22.14: bÃdhaka.idhma÷.paridhayaÓ.ca / ÁÁS_14.22.15: vaibhÅdako.yÆpa÷ / ÁÁS_14.22.16: upatÃpinÅnÃm.gavÃm.Ãjyam / ÁÁS_14.22.17: anustaraïyÃ.goÓ.carma.adhi«avaïam / ÁÁS_14.22.18: Óavanabhye.adhi«avaïa.phalake / ÁÁS_14.22.19: Óava.caævÃm.Ãpa÷.saæsrutÃs.tÃbhir.vasatÅvarÅ÷.p­¤canti / ÁÁS_14.22.20: upota.paru«Ã.adhijya.dhanvÃno.lihita.u«ïÅ«Ã.asi.baddhÃ÷.pracareyu÷ / ÁÁS_14.22.21: na.ha.etam.kaÓcana.ÅÓÅta.iyat.so.advÃdaÓa.aham.jÅvet / ÁÁS_14.22.22: na.ha.via.tam.kaÓcana.st­ïute.ya.etai÷.pratyabhicarati / ÁÁS_14.22.23: sada÷.pÃpmÃnam.dvi«ataÓ.ca.apajighÃæsamÃnasya / ÁÁS_14.22.24: upottamÃÓ.ca.ÓastrÃïÃm.uts­jyante / ÁÁS_14.22.25: upasada÷.prajÃ.kÃmasya.paÓu.kÃmasya.ca / ÁÁS_14.22.26: upottamÃÓ.ca.ÓastrÃïÃm.upajÃyante / ÁÁS_14.23.1: deva.asurÃ÷.samayatanta.|.te.devÃ.b­haspatim.purohitam.upÃdhÃvann.upa.tam.yaj¤a.kratum.jÃnÅhi.yena.i«ÂvÃ.asurÃn.abhibhavemahi.iti.|.sa.etam.­«abham.yaj¤a.kratum.apaÓyat.|.tena.i«ÂvÃ.asurÃna.abhyabhavat.|.tena.dvi«ato.bhrÃt­vyÃn.abhibubhÆ«an.yajeta / ÁÁS_14.23.2: pa¤cadaÓa.stomasya.saptadaÓo.mÃdhyaædina÷.pavamÃnas.tad.asya.­«abha.rÆpam / ÁÁS_14.23.3: pibÃ.somam.abhi.yam.ugra.tardas.tam.u.«Âuhi.yo.abhibÆty.ojÃ.iti.nividdhÃne / ÁÁS_14.23.4: ya÷.ÓipravÃn.v­«abho.yo.matÅnÃm.gÅrbhir.vardha.v­«abham.car«aïÅnÃm.ity.­«abhavatÅ.tad.etasya.ahno.rÆpam / ÁÁS_14.24.1: sÆryo.ha.tejas.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyad.vyomÃnam.|.tena.i«ÂvÃ.teja.Ãpnot.|.tena.tejas.kÃmo.yajeta / ÁÁS_14.24.2: saptadaÓa.stomasya.ekaviæÓa.Ãrbhava÷.pavamÃna÷ / ÁÁS_14.24.3: ekaviæÓo.vÃ.e«a.ya.e«a.tapati.tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_14.24.4: imÃ.u.tvÃ.purutamasya.indram.stava.iti.nividdhÃne / ÁÁS_14.24.24: sÆryeïa.vayunavac.cakÃra.sa.sÆrya÷.pary.urÆ.varÃæsi.iti.sÆrya.abhivyÃhÃre.tad.etasya.ahno.rÆpam / ÁÁS_14.25.1: vasi«Âho.ha.anna.adya.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyad.virÃjam.|.tena.i«ÂvÃ.anna.adyam.Ãpnot.|.tena.anna.adya.kÃmo.yajeta / ÁÁS_14.25.2: pa¤cadaÓau.pÆrvau.pavamÃnau.triv­nti.itarÃïi / ÁÁS_14.25.3: sa.virÃjam.abhisampadyate / ÁÁS_14.25.4: ÓrÅr.virÃÊ.anna.adyam.Óriyo.virÃjo.anna.adyasya.upÃptyai / ÁÁS_14.25.5: mahaÓcit.tvam.indra.yata.etÃæs.tvam.rÃja.indra.ye.ca.devÃ.ity.ak«ara.vairÃje.nividdhÃne.tad.etasya.ahno.rÆpam / ÁÁS_14.26.1: indro.ha.svÃrÃjya.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.svarÃjam.|.tena.i«ÂvÃ.svÃrÃjyam.Ãpnot.|.tena.svÃrÃjya.kÃmo.yajeta / ÁÁS_14.26.2: saptadaÓau.pÆrvau.pavamÃnau.triv­nti.itarÃni / ÁÁS_14.26.3: tÃÓ.catasra÷.stotriyÃ.virÃjam.atiyanti / ÁÁS_14.26.4: tÃbhi÷.svÃrÃjyam.Ãpnoti / ÁÁS_14.26.5: ak«ara.vairÃje.ca / ÁÁS_14.27.1: uÓanÃ.ha.kÃvyo.asurÃïÃm.purohita.Ãsa.|.sa.ha.devÃnÃm.annam.aÓitvÃ.paridadre.|.sa.ha.aik«ata.|.katham.nu.tena.yaj¤a.kratunÃ.yajeyam.yena.i«ÂvÃ.pÃpmÃnam.apahanyÃm.iti.|.sa.etam.uÓana.stomam.yaj¤a.kratum.apaÓyat.|.tena.i«ÂvÃ.pÃpmÃnam.apÃhata.|.tena.pÃpmÃnam.apajighÃæsamÃno.yajeta / ÁÁS_14.27.2: udara.vyÃdhitaÓ.ca / ÁÁS_14.27.3: triv­t.prÃta÷.savanam / ÁÁS_14.27.4: brahma.vai.triv­t / ÁÁS_14.27.5: triv­tÃ.eva.tad.brahmaïÃ.purastÃt.pÃpmÃnam.apÃhata / ÁÁS_14.27.6: sadaÓo.mÃdhyaædina÷ / ÁÁS_14.27.7: sÃ.virà/ ÁÁS_14.27.8: virÃjÃ.eva.tan.madhyata÷.pÃpmÃnam.apÃhata / ÁÁS_14.27.9: triv­t.t­tÅya.savanam / ÁÁS_14.27.10: brahma.vai.triv­t / ÁÁS_14.27.11: triv­tÃ.eva.tad.brahmaïÃ.upari«ÂÃt.pÃpmÃnam.apÃhata / ÁÁS_14.27.12: try.aryamÃ.dyaur.na.ya.indra.iti.nividdhÃne / ÁÁS_14.27.13: uÓanÃ.yat.sahasrair.ayÃtam.varivasyann.uÓane.kÃvyÃya.ity.uÓanavatÅ.tad.etasya.ahno.rÆpam / ÁÁS_14.28.1: sa.ha.aik«ata.|.pÃpmÃnam.apahatya.katham.nu.tena.yaj¤a.kratunÃ.yajeyam.yena.i«ÂvÃ.anna.adyam.ÃpnuyÃm.iti.|.sa.etam.uttaram.uÓana.stomam.yaj¤a.kratum.apaÓyat.|.tena.i«ÂvÃ.anna.adyam.Ãpnoti.|.tena.anna.adya.kÃmo.yajeta / ÁÁS_14.28.2: triv­t.prÃta÷.savanam / ÁÁS_14.28.3: brahma.vai.triv­t / ÁÁS_14.28.4: sadaÓo.mÃdhyaædina÷ / ÁÁS_14.28.5: sa.virÃÊ.anna.adyam / ÁÁS_14.28.6: triv­t.t­tÅya.savanam / ÁÁS_14.28.7: brahma.vai.triv­t / ÁÁS_14.28.8: triv­tÃ.eva.tad.brahmaïÃ.ubhayato.anna.adyam.parig­hya.Ãtmann.adadhata / ÁÁS_14.28.9: tathÃ.eva.etad.yajamÃnas.triv­tÃ.eva.tad.brahmaïÃ.ubhayato.anna.adyam.parig­hya.Ãtman.dhatte / ÁÁS_14.28.10: uÓanavatÅ.ca / ÁÁS_14.28.11: vividhaÓ.ca.evam.stomo.anna.adya.kÃmasya / ÁÁS_14.28.12: ak«ara.vairÃje.ca / ÁÁS_14.28.13: sahasram.Óata.aÓvam.dak«iïà / ÁÁS_14.29.1: indra.agnÅ.vai.deve«v.aham.Óreyase.vivadeyÃtÃm.|.te.devÃ.Æcu÷.|.yadi.vÃ.imÃv.evam.vivadi«yete.abhi.no.asurÃ.bhavi«yanti.|.upa.tam.yaj¤a.kratum.jÃnÅma.yena.enau.saæÓamayemahi.iti.|.ta.etam.yaj¤a.kratum.apaÓyann.indra.agnyo÷.kulÃyam.|.tena.enau.samaÓamayan / ÁÁS_14.29.2: tena.brÃhmaïaÓ.ca.k«atriyaÓ.ca.samyajeyÃtÃm.yam.puro.dhÃsyamÃna÷.syÃt / ÁÁS_14.29.3: brahma.k«atre.eva.tat.tanvau.saæs­jete / ÁÁS_14.29.4: triv­t.pa¤cadaÓau.stomau / ÁÁS_14.29.5: agnir.vai.triv­d.indra÷.pa¤cadaÓa÷ / ÁÁS_14.29.6: indra.agnÅ.eva.tat.tanvau.samas­jatÃm / ÁÁS_14.29.7: ti«ÂhÃ.harÅ.tam.u.«Âuhi.iti.nividdhÃne / ÁÁS_14.29.8: agne÷.piba.jihvayÃ.somam.indra.agnir.na.Óu«kam.vanam.indra.hetir.ity.aindre.agnimatÅ.tad.etasya.ahno.rÆpam / ÁÁS_14.30.1: mitrÃ.varuïayor.vai.vairÃjyam.anyatara.aicchat.svÃrÃjyam.anyatara÷.|.tÃv.etam.yaj¤a.kratum.apaÓyatÃm.virÃÂ.svarÃjam.|.tena.i«ÂvÃ.vairÃjyam.anyatara.Ãpnot.svÃrÃjyam.anyatara÷ / ÁÁS_14.30.2: ak«ara.vairÃje.ca / ÁÁS_14.31.1: jye«Âha.stoma÷.kani«Âha.kulÅnasya.jyai«Âhyam.kÃmayamÃnasya / ÁÁS_14.31.2: saptadaÓo.bahi«.pavamÃna÷ / ÁÁS_14.31.3: e«a.vai.stomÃnÃm.jye«Âha÷ / ÁÁS_14.31.4: tam.eva.tad.yaj¤a.mukhe.yunakti / ÁÁS_14.31.5: jani«ÂhÃ.ugra÷.sahasre.turÃya.pra.va÷.satÃm.jye«ÂhatamÃya.su«Âutim.iti.jye«Âha.abhivyÃhÃre.nividdhÃne.tad.etasya.ahno.rÆpam / ÁÁS_14.32.1: deva.asurÃ÷.samayanta.|.te.devÃ.b­haspatim.purohitam.upÃdhÃvan.|.upa.tam.yaj¤a.kratum.jÃnÅhi.yena.i«ÂvÃ.asurÃ.na.anvaveyur.iti.|.sa.etam.durÃÓam.yaj¤a.kratum.apaÓyat.|.tena.i«ÂvÃ.asurÃ.na.anvavÃyan.|.tato.vai.devÃ.abhavan.parÃ.asurÃ÷.|.bhavaty.ÃtmanÃ.parÃ.asya.dve«yo.ya.evam.veda / ÁÁS_14.32.2: apara.pak«e.sauri.i«Âi÷.pÆrva.ahïe / ÁÁS_14.32.3: cÃndramasÅ.sÃyam / ÁÁS_14.32.4: vidhum.dadrÃïam.navo.nava÷ / ÁÁS_14.32.5: sauvarïa÷.Óata.valo.dak«iïÃ.pÆrvasyÃm / ÁÁS_14.32.6: rÃjata.uttarasyÃm / ÁÁS_14.32.7: bhÃradvÃjam.p­«Âham / ÁÁS_14.32.8: tathÃ.sÆkte / ÁÁS_14.32.9: stotre.stotre.stute.triæÓatam.triæÓatma.Óata.valÃn.dadÃti / ÁÁS_14.32.10: yÃvad.vÃ.yajamÃno.hiraïyasya.icchet / ÁÁS_14.33.1: indro.ha.apaciti.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyad.apacitim.|.tena.i«ÂvÃ.apacitim.Ãpnot.|.tena.apaciti.kÃmo.yajeta / ÁÁS_14.33.2: caturviæÓau.pÆrvau.pavamÃnau / ÁÁS_14.33.3: triv­t.pa¤cadaÓÃny.ÃjyÃni / ÁÁS_14.33.4: saptadaÓa.eka.viæÓÃni.p­«ÂhÃni / ÁÁS_14.33.5: triïava.Ãrbhava÷.pavamÃna÷ / ÁÁS_14.33.6: ekaviæÓam.agni«Âoma.sÃma / ÁÁS_14.33.7: tasya.gÃyatrÅm.abhi.prÃta÷.savanam.saæti«Âhate / ÁÁS_14.33.8: gÃyatrac.chandaso.vasava÷.|.tena.indro.vasu«v.apacitim.ÃÓnuta / ÁÁS_14.33.9: gÃyatrac.chandaso.brÃhmaïÃ÷.|.tena.ayam.brÃhmaïe«v.apacitim.aÓnute / ÁÁS_14.33.10: tri«Âubham.mÃdhyaædinam.savanam / ÁÁS_14.33.11: tri«Âup.chandaso.rudrÃ÷.|.tena.indro.rudre«v.apacitim.ÃÓnuta / ÁÁS_14.33.12: tri«Âup.chandasa÷.k«atriyÃ÷.|.tena.ayam.k«atriye«v.apacitim.aÓnute / ÁÁS_14.33.13: jagatÅm.t­tÅya.savanam / ÁÁS_14.33.14: jagat.chandasa.ÃdityÃ÷.|.tena.indra.Ãditye«v.apacitim.ÃÓnuta / ÁÁS_14.33.15: jagat.chandaso.viÓa÷.|.tena.ayam.vik«v.apacitim.aÓnute / ÁÁS_14.33.16: vÃcÃ.anvÃha.vÃcÃ.Óaæsati.vÃcÃ.yajati / ÁÁS_14.33.17: vÃg.anu«Âup / ÁÁS_14.33.18: anu«Âup.chandaso.viÓve.devÃ÷.|.tena.indro.viÓve«u.deve«v.apacitim.ÃÓnuta / ÁÁS_14.33.19: anu«Âup.chandasa÷.ÓÆdrÃ÷.|.tena.ayam.ÓÆdre«v.apacitim.aÓnute / ÁÁS_14.33.20: aÓva.ratha÷.khìga.kavaco.vaiyÃghra.paricchada.Ãrk«a.upÃsaÇgo.dvaipa.dhanvadhi÷.ÓyÃva.aÓvo.dak«iïà / ÁÁS_14.33.21: apacitimatÃ.rÆpeïa.apacitim.ÃpnavÃni.iti / ÁÁS_14.33.22: indra.somam.soma.pata.indram.stava.iti.nividdhÃne.indra.abhivyÃhÃre.|.tad.etasya.ahno.rÆpam / ÁÁS_14.34.1: sÆryo.ha.tvi«i.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.tvi«im.|.tena.i«ÂvÃ.tvi«im.Ãpnot.|.tena.tvi«i.kÃmo.yajeta / ÁÁS_14.34.2: aÓva.ratha÷.kÃæsya.kavaca÷.Óveta.aÓvo.dak«iïà / ÁÁS_14.34.3: tvi«imatÃ.rÆpeïa.tvi«im.ÃpnavÃni.iti / ÁÁS_14.34.4: sÆrya.abhivyÃhÃre.nividdhÃne.|.tad.etasya.ahno.rÆpam / ÁÁS_14.35.1: varuïo.ha.v­«Âi.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyad.v­«Âim.|.tena.i«ÂvÃ.v­«Âim.Ãpnot.|.tena.v­«Âi.kÃmo.yajeta / ÁÁS_14.35.2: ud.vÃm.cak«ur.varuïa.supratÅkam.indrÃ.varuïÃ.yuvam.adhvarÃya.na.iti.indrÃ.varuïa.abhivyÃhÃre.nividdhÃne.|.tad.etasya.ahno.rÆpam / ÁÁS_14.36.1: bhÃnumatÅ.ha.tejas.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyad.Ãdityam.|.tena.i«ÂvÃ.teja.Ãpnot.|.tena.tejas.kÃmo.yajeta / ÁÁS_14.36.2: yam.vai.sÆryam.svar.bhÃnu÷.svar.bhÃnor.adha.yad.ity.Ãditya.abhivyÃhÃre.nividdhÃne.|.tad.etasya.ahno.rÆpam / ÁÁS_14.37.1: indrÃ.vi«ïur.ha.svarga.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.svargam.|.tena.i«ÂvÃ.svargam.Ãpnot.|.tena.svarga.kÃmo.yajeta / ÁÁS_14.37.2: indra.abhivyÃhÃre.nividdhÃne.|.tad.etasya.ahno.rÆpam / ÁÁS_14.38.1: deva.asurÃ÷.samayatanta.|.te.devÃ.b­haspatim.purohitam.upÃdhÃvan.|.upa.tau.yaj¤a.kratÆ.jÃnÅhi.yÃbhyÃm.i«ÂvÃ.asurÃn.vinuttyÃ.abhibhavemahi.iti.|.sa.etau.yaj¤a.kratÆ.apaÓyad.vinutty.abhibhÆtÅ.|.tÃn.vinuttinÃ.vinuttyÃ.abhibhÆtinÃ.abhyabhavan / ÁÁS_14.38.2: tasya.vinutte÷.«aÊ.ÆrdhvÃ÷.p­«Âhya.stomÃ÷.«aÊ.Ãv­ttÃ.vi«va¤ca÷.stomÃ÷ / ÁÁS_14.38.3: vi«va¤co.vai.bhÆtvÃ.vinudanti.iti / ÁÁS_14.38.4: tad.vinutte.rÆpam / ÁÁS_14.38.5: atha.abhibhÆte÷.«aÊ.ÆrdhvÃ÷.p­«Âhya.stomÃ÷.«aÊ.Ãv­ttÃ÷.samya¤ca÷.stomÃ÷ / ÁÁS_14.38.6: samya¤co.vai.bhÆtvÃ.abhibhavanti.iti / ÁÁS_14.38.7: tad.abhibhÆte.rÆpam / ÁÁS_14.38.8: yad.viÓvajito.b­hat.p­«Âhasya.tad.enayo÷.Óastram / ÁÁS_14.39.1: rÃÓi.marÃyÃv.anna.adya.kÃmasya / ÁÁS_14.39.2: uttamau.chandomau.samÆÊhÃt / ÁÁS_14.39.3: strÅïÃm.gavÃm.sahasram.dak«iïe.dadÃti / ÁÁS_14.39.4: puæsÃm.uttare / ÁÁS_14.39.5: tantram.dÅk«Ã.upasada÷ / ÁÁS_14.39.6: tathÃ.udayanÅyà / ÁÁS_14.39.7: yamÃv.anÆcÅna.garbhau.vÃ.samyajeyÃtÃm / ÁÁS_14.39.8: vighana÷.pÃpmÃnam.dvi«ataÓ.ca.apajighÃæsamÃnasya / ÁÁS_14.39.9: kayÃ.ÓubhÅya.tad.id.ÃsÅye.vÃ.nividdhÃne / ÁÁS_14.39.10: bhrÃt­vyam.dvi«ataÓ.ca.apajighÃæsamÃnasya / ÁÁS_14.40.1a: ÃdityÃÓ.ca.ha.vÃ.aÇgirasaÓ.ca.aspardhanta.|.vayam.pÆrve.svargam.lokam.e«yÃma.ity.ÃdityÃ.vayam.ity.aÇgirasa÷.|.te.aÇgirasa.Ãdityebhya÷.procu÷.|.Óva÷.sutyÃ.no.yÃjayata.na.iti.|.te«Ãm.ha.agnir.dÆta.Ãsa / ÁÁS_14.40.1b: ta.ÃdityÃ.Æcu÷.|.yadi.vÃ.ete.pÆrve.yak«yanty.ete.pÆrve.svargam.lokam.gami«yanti.|.abhi.no.asurÃ.bhavi«yanti.|.upa.tam.yaj¤a.kratum.jÃnÅma.yena.vayam.pÆrve.yajemahi.iti / ÁÁS_14.40.1c: ta.etam.sÃdyahkram.yaj¤a.kratum.apaÓyan.|.tena.i«ÂvÃ.pÆrve.svargam.lokam.Ãyan.|.tena.svarga.kÃmo.yajeta / ÁÁS_14.40.2: triv­t.stoma÷ / ÁÁS_14.40.3: rathantarma.p­«Âham / ÁÁS_14.40.4: t­ca.kl­ptam.Óastram / ÁÁS_14.40.5: agni«Âomo.yaj¤a÷ / ÁÁS_14.40.6: yavor.varÃ.vedi÷ / ÁÁS_14.40.7: yava.khala.uttara.vedi÷ / ÁÁS_14.40.8: lÃÇgale«Ã.yÆpa÷ / ÁÁS_14.40.9: yava.kalÃpiÓ.ca«Ãlam / ÁÁS_14.40.10: ÅjÃnasya.kulÃd.vasatÅvarya÷ / ÁÁS_14.40.11: d­ti«u.dadhi.vanÅvÃhyante / ÁÁS_14.40.12: tato.yat.sarpir.udaiti.tena.pracaranti / ÁÁS_14.40.13: aÓva.ratha÷.soma.pravÃka÷ / ÁÁS_14.40.14: yojane.antata÷ / ÁÁS_14.40.15: aÓvo.dak«iïà / ÁÁS_14.40.16: pÆrva.ahïe.dÅk«aïÅyà / ÁÁS_14.40.17: abhyagram.karmÃïi.vartante / ÁÁS_14.40.18: artha.lupta÷.pravargya÷ / ÁÁS_14.40.19: tisra÷.parÃcÅr.upasada÷ / ÁÁS_14.40.20: puroÊÃÓo.agnÅ«omÅya÷ / ÁÁS_14.40.21: savanÅya.kÃle.samÃna.tantrÃ.paÓava÷ / ÁÁS_14.40.22: ÃÓvinÅ.vaÓÃ.anÆbandhyÃyÃ÷.sthÃne / ÁÁS_14.40.23: maitrÃvaruïyÃ.vÃ.payasyayÃ.yajeta / ÁÁS_14.40.24: atho.pÆrva.krÃntam.anvaicchan / ÁÁS_14.41.1: e«Ã.eva.uttarasya.vidhà / ÁÁS_14.41.2: stomÃ.eva.anyathà / ÁÁS_14.41.3: a«ÂÃdaÓÃ÷.pavamÃnÃs.triv­nti.itarÃïi / ÁÁS_14.41.4: sa.e«a.ukthya÷.pratyÃh­ta÷ / ÁÁS_14.41.5: yo.agi«Âome.kÃmo.ya.ukthye.tayor.ubhayor.Ãptyai / ÁÁS_14.41.6: go.dhÆmÃ.urvarà / ÁÁS_14.41.7: go.dhÆmam.akhala÷ / ÁÁS_14.41.8: go.dhÆma.kalÃpiÓ.ca«Ãlam / ÁÁS_14.41.9: kumbhyÃ.Ãpo.vasatÅvarya÷ / ÁÁS_14.41.10: aÓva÷.soma.pravÃka÷ / ÁÁS_14.41.11: traipade.antata÷ / ÁÁS_14.41.12: va¬avÃ.dak«iïà / ÁÁS_14.42.1: e«Ã.eva.uttarasya.vidhà / ÁÁS_14.42.2: stomÃ.eva.anyathà / ÁÁS_14.42.3: caturviæÓÃ÷.pavamÃnÃs.triv­nti.itarÃïi / ÁÁS_14.42.4: sa.e«a.vÃjapeya÷.pratyÃh­ta÷ / ÁÁS_14.42.5: ya÷.«oÊaÓini.kÃmo.yo.vÃjapeye.tayor.ubhayor.Ãptyai / ÁÁS_14.42.6: yady.asya.dvi«an.bhrÃt­vyo.anukriyÃ.yajeta.parikriyÃ.yajeta.|.yadi.parikriyÃ.utkriyà / ÁÁS_14.42.7: eka.trika.trika.ekÃbhyÃm.brahma.varcasa.kÃmo.yajeta / ÁÁS_14.42.8: ekasyÃm.tis­«v.iti.prathamasya.stotrÃïi.bhavanti / ÁÁS_14.42.9: tis­«v.ekasyÃm.ity.uttarasya / ÁÁS_14.42.10: tÃÓ.caturviæÓati÷.stotriyÃ÷ / ÁÁS_14.42.11: caturviæÓaty.ak«arÃ.gÃyatrÅ / ÁÁS_14.42.12: tejo.brahma.varcasam.gÃyatrÅ / ÁÁS_14.42.13: tad.ÃbhyÃm.tejo.brahma.varcasam.Ãpoti / ÁÁS_14.42.14: t­ca.kl­pta.Óastrau / ÁÁS_14.42.15: abhijid.abhijigÅ«ata÷ / ÁÁS_14.42.16: viÓvajid.viÓvam.jigÅ«ata÷ / ÁÁS_14.42.17: trisaæsthau.ca.tau / ÁÁS_14.42.18: agni«Âomau.bhÆtvÃ.anyonyasmin.pratyati«ÂhatÃm / ÁÁS_14.42.19: ukthyau.bhÆtvÃ.anyonyasmin / ÁÁS_14.42.20: atirÃtrau.bhÆtvÃ.anyonyasmin / ÁÁS_14.43.1: indro.vai.vÌn.jigÅ«aæs.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyan.n­jitam.|.tena.i«ÂvÃ.nÌn.ajayat.|.tena.nÌn.jigÅ«an.yajeta / ÁÁS_14.44.1: indro.vai.p­tanÃjam.jigÅ«aæs.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.p­tanÃjitam.|.tena.i«ÂvÃ.p­tanÃjam.ajayat.|.tena.p­tanÃjam.jigÅ«an.yajeta / ÁÁS_14.45.1: indro.vai.satrÃjam.jigÅ«aæs.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.satrÃjitam.|.tena.i«ÂvÃ.satrÃjam.ajayat.|.tena.satrÃjam.jigÅ«an.yajeta / ÁÁS_14.45.2: prathamÃt.tryahÃn.madhyaædine«u.nividdhÃnÃni / ÁÁS_14.46.1: indro.vai.dhanam.jigÅ«aæs.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyad.dhanajitam.|.tena.i«ÂvÃ.dhanam.ajayat.|.tena.dhanam.jigÅ«an.yajeta / ÁÁS_14.46.2: caturviæÓam.aha÷ / ÁÁS_14.47.1: indro.vai.svar.jigÅ«aæs.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.svar.jitam.|.tena.i«ÂvÃ.svar.ajayat.|.tena.svar.jigÅ«an.yajeta / ÁÁS_14.47.2: utsanna.yaj¤a.iva.vÃ.e«a.yat.svarjit / ÁÁS_14.48.1: indro.vai.sarvam.jigÅ«aæs.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.sarvajitam.|.tena.i«ÂvÃ.sarvam.ajayat.|.tena.sarvam.jigÅ«an.yajeta / ÁÁS_14.48.2: mahÃvratÅyam.aha÷ / ÁÁS_14.49.1: indro.vai.sarvam.ujjigÅ«aæs.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyad.ujjitam.|.tena.i«ÂvÃ.sarvam.udajayat.|.tena.sarvam.ujjigÅ«an.yajeta / ÁÁS_14.49.2: jani«ÂhÃ.ugra÷.sahase.turÃya.tam.u.«Âuhi.yo.abhibhÆty.ojÃ.iti.nividdhÃne / ÁÁS_14.49.3: dhÃntÃt.prapitvÃd.udaranta.garbhÃ.utturvayÃïam.dh­«atÃ.ninetha.ity.udvatÅ.tad.etasya.ahno.rÆpam / ÁÁS_14.50.1a: indro.vai.triÓÅr«Ãïam.tvëÂram.ahanat.|.arunmukhÃn.yatÅn.sÃlÃv­kebhya÷.prÃyacchat.|.tam.sarvÃïi.bhÆtÃny.abhyÃkroÓan.|.sa.devebhya÷.pÃrÓvata.iva.cacÃra.|.te.devÃ.Æcu÷.|.yadi.vÃ.ayam.evam.cari«yaty.abhi.no.asurÃ.bhavi«yanti / ÁÁS_14.50.1b: upa.tam.yaj¤a.kratum.jÃnÅma.yena.enam.upÃhvayemahi.iti.|.ta.etam.uaphavyam.yaj¤a.kratum.apaÓyan.|.tena.enam.upÃhvayanta.|.tena.avaruddho.rÃjÃ.yajeta.rëÂram.avajigÅ«an.|.aha.vÃ.eva.gacchati / ÁÁS_14.50.2: imÃ.u.tvÃ.purutamasya.kÃror.havyam.vÅra.havyÃ.havante.ya.eka.iddhavyaÓ.car«aïÅnÃm.iti.hÆtavatÅ.nividdhÃne.|.tad.etasya.ahno.rÆpam / ÁÁS_14.51.1a: tam.abhy.eva.ÃkroÓann.anahar.jÃtatayÃ.vÃ.etat.pÃpyÃ.vÃ.alak«myÃ.|.so.agnaye.sarvÃïi.savanÃni.prÃyacchat.|.tasya.agni÷.sarvÃm.anahar.jÃtatÃm.sarvÃm.pÃpÅm.alak«ïÅm.niradahat / ÁÁS_14.51.1b: sa.yo.anahar.jÃta÷.syÃd.yam.vÃ.pÃpÅ.vÃg.abhivadet.so.agni.«ÂutÃ.yajeta.|.tasya.agni÷.sarvÃm.anahar.jÃtatÃm.sarvÃm.pÃpÅm.alak«mÅm.nirdahati.ya.evam.veda.ya.u.ca.enena.yajate / ÁÁS_14.51.2: triv­t.stomena.tri«Âomena.vÃ.brahma.varcasa.kÃma÷ / ÁÁS_14.51.3: catu«Âomena.prati«ÂhÃ.kÃma÷ / ÁÁS_14.51.4: prÃtar.anuvÃka.prabh­ti.hÃriyojana.antam.sarvam.Ãgneyam / ÁÁS_14.51.5: yathÃ.artham.Æha÷ / ÁÁS_14.51.6: vacanÃt.pratyÃmnÃya÷ / ÁÁS_14.51.7: agnim.manye.pitaram.it.pratipat.prÃtar.anuvÃkasya / ÁÁS_14.51.8: liÇga.Åpsur.uttarayo÷.kratvor.agni.Óabdam.kurvÅta / ÁÁS_14.51.9: pra.devatra.ity.uddh­tya.somasya.mÃ.iti.caturdaÓa / ÁÁS_14.51.10: tam.o«adhÅr.ity.avanÅyamÃnÃsu / ÁÁS_14.51.11: aurvabh­guvad.iti.tisro.ambaya.ity.uddh­tya / ÁÁS_14.51.12: upaprayantas.trÅïi.Óata.iti.prathame.uttamÃ.ca.agni.manthanÅyÃnÃm / ÁÁS_14.51.13: agne.ju«asva.no.havir.iti.prathamÃ.caturthÅ.pa¤camÅ.ca.savanÅyÃnÃm / ÁÁS_14.51.14: dÆtam.vo.viÓva.vedasam.iti.dvi.devatyÃnÃm / ÁÁS_14.52.1: agnim.ÅÊe.purohitam.ity.unnÅyamÃnebhya÷ / ÁÁS_14.52.2: agnim.dÆtam.iti.sapta.prasthitÃnÃm / ÁÁS_14.52.3: uttarÃÓ.carasro.acchÃvÃka.sÆktasya.sthÃne / ÁÁS_14.52.4: agne.diva.iti.yÃjyÃ.Ãjyasya / ÁÁS_14.52.5: upa.tvÃ.jÃmaya.aibhir.agne.kas.te.jÃmir.na.yor.upabdir.agnir.v­trÃïy.agne.sutasya.agne.dh­ta.vratÃya.iti.prauga.t­cÃni / ÁÁS_14.52.6: agne.viÓvebhir.agnibhir.iti.yajati / ÁÁS_14.52.7: kas.te.jÃmi÷.kayÃ.te.agne.aÇgira.iti.stotriya.anurÆpau.maitrÃvaruïasya / ÁÁS_14.52.8: viparyastau.tu.mÃdhyaædine / ÁÁS_14.52.9: agnir.v­trÃïi.iti.brÃhmaïÃcchaæsina÷ / ÁÁS_14.52.10: agnir.mÆrdhÃ.ity.acchÃvÃkasya / ÁÁS_14.52.11: arcantas.tvÃ.iti.maitrÃvaruïasya / ÁÁS_14.52.12: uttaram.brÃhmaïÃcchaæsina÷ / ÁÁS_14.52.13: agne.dh­ta.vratÃya.iti.«aÊ.acchÃvÃkasya / ÁÁS_14.52.14: uttamÃbhir.yajanti / ÁÁS_14.53.1: agnim.vo.devam.ity.unnÅyamÃnebhya÷ / ÁÁS_14.53.2: pra.va÷.ÓukrÃya.iti.sapta.prasthitÃnÃm / ÁÁS_14.53.3: uttare.marutvatÅya.grahasya / ÁÁS_14.53.4: viÓo.viÓo.vas.tvam.agne.yaj¤ÃnÃm.iti.pratipad.anucarau.marutvatÅyasya / ÁÁS_14.53.5: agna.Ã.yÃhy.agnibhi÷.pra.vo.yahvam.iti.pragÃthau / ÁÁS_14.53.6: agnim.na.mÃ.mathitam.tvam.agne.prathamo.aÇgirÃ.­«ir.ity.eka.pÃtinÅnÃm / ÁÁS_14.53.7: agne.sa.k«e«ad.iti.nividdhÃnam / ÁÁS_14.53.8: uttamÃ.yÃjyà / ÁÁS_14.54.1: pÃhi.no.agna.ekayÃ.pahai.no.agne.rak«asa.iti.stotriya.anurÆpau.pragÃthau.ni«kevalyasya / ÁÁS_14.54.2: pra.te.agne.havi«matÅm.iti.dhÃyyà / ÁÁS_14.54.3: enÃ.vo.agnim.iti.pragÃtha÷ / ÁÁS_14.54.4: yathÃ.hotar.iti.nividdhÃnam / ÁÁS_14.54.5: agnim.nara.iti.yÃjyà / ÁÁS_14.55.1: agnim.agnim.vo.adhrigum.agne.jaritar.iti.stotriya.anurÆpau.pragÃthau.brÃhmaïÃcchaæsina÷ / ÁÁS_14.55.2: acchÃ.na÷.ÓÅra.Óoci«am.ity.acchÃvÃkasya / ÁÁS_14.55.3: agne.vivasvat.tvam.agne.g­hapatis.tvam.it.saprathÃ.ity.anupÆrvam.pragÃthÃ÷ / ÁÁS_14.55.4: yajasva.hotar.iti.ca.sÆktÃni / ÁÁS_14.55.5: uttamÃbhir.yajanti / ÁÁS_14.56.1: aganma.mahÃ.ity.Ãditya.grahasya.puronuvÃkyÃ.uttarÃ.yÃjyà / ÁÁS_14.56.2: Ærdhvam.Æ.«u.ïo.adhvarasya.hotar.iti.nava.unnÅyamÃnebhya÷ / ÁÁS_14.56.3: uttare.hÃriyojanasya / ÁÁS_14.56.4: tvÃm.agna.­tÃyava.iti.sapta.prasthitÃnÃm / ÁÁS_14.56.5: eti.pra.hotÃ.iti.sÃvitra.grahasya.puronuvÃkyÃ.uttarÃ.yÃjyà / ÁÁS_14.56.6: iyam.te.navyasy.aÓvam.na.tvÃ.iti.pratipad.anucarau.vaiÓvadevasya / ÁÁS_14.56.7: tvam.agne.draviïodÃ.iti.tisra÷.sÃvitrasya / ÁÁS_14.56.8: Ãrbhavasya.uttarÃs.tisra÷ / ÁÁS_14.56.9: catasro.dyÃvÃ.p­thivÅyasya / ÁÁS_14.56.10: «aÊ.Ãdito.vaiÓvadevasya / ÁÁS_14.56.11: abodhi.jÃra.iti.vÃyavyÃyÃ÷ / ÁÁS_14.56.12: ju«asva.saprathastamam.iti.surÆpa.k­tno÷ / ÁÁS_14.56.13: samiddho.agnir.divi.iti.tisra.eka.pÃtinÅnÃm / ÁÁS_14.56.14: tad.adya.vÃca.iti.pa¤ca.janÅyÃyÃ÷ / ÁÁS_14.56.15: yaj¤ena.vardhata.iti.yÃjyà / ÁÁS_14.57.1: abhi.pravanta.iti.gh­tasya / ÁÁS_14.57.2: uttarÃ.saumyasya / ÁÁS_14.57.3: Ã.vo.rÃjÃnam.iti.raudryÃ÷ / ÁÁS_14.57.4: vasum.na.citra.mahasam.iti.mÃrutasya / ÁÁS_14.57.5: Ã.no.yaj¤am.divi.sp­Óam.Ã.no.vÃyav.ity.agni«Âoma.sÃmna÷.stotriya.anurÆpau.pragÃthau / ÁÁS_14.57.6: nityau.và / ÁÁS_14.57.7: apsv.agna.ity.Ãpo.hi.«ÂhÅyÃnÃm / ÁÁS_14.57.8: tam.devÃ.budhna.iti.vaiÓvadevyÃ÷ / ÁÁS_14.57.9: imam.Æ.«u.vo.atithim.u«ar.budham.iti.catasro.devÃnÃm.patnÅnÃm.rÃkÃyÃÓ.ca / ÁÁS_14.57.10: huve.va÷.sudyotmÃnam.iti.tisro.ak«ara.paÇktÅnÃm / ÁÁS_14.57.11: tri.mÆrdhÃnam.iti.tisra÷.paitrÅïÃm / ÁÁS_14.57.12: kathÃ.te.agne.Óucayanta.Ãyor.iti.tisro.yÃmÅnÃm / ÁÁS_14.57.13: mathÅd.yad.Åm.iti.tisra÷.svÃdu«kilÅyÃnÃm / ÁÁS_14.57.14: uttarayor.uttare / ÁÁS_14.57.15: evÃgnir.gotamebhir.iti.paridhÃnÅyà / ÁÁS_14.57.16: grahe«v.avik­te«u.ti«ÂhÃ.harÅ.tam.u.«Âuhi.iti.nividdhÃne / ÁÁS_14.57.17: ana¬vÃn.hiraïyam.vÃ.dak«iïà / ÁÁS_14.57.18: etadd.hy.Ãgneyam.rÆpam / ÁÁS_14.57.19: utthÃya.ca.agni«Âoma÷ / ÁÁS_14.57.20: Ã.ha.vÃ.e«a.sarvÃbhyo.devatÃbhyo.v­Ócyate.yo.agni.«ÂutÃ.yajate / ÁÁS_14.58.1: indro.ha.bala.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyad.indra.stutam.|.tena.i«ÂvÃ.balam.Ãpnoti.|.tena.bala.kÃmo.yajeta / ÁÁS_14.58.2: indra.abhivyÃhÃre.nividdhÃne.tad.etasya.ahno.rÆpam / ÁÁS_14.59.1: sÆryo.ha.tejas.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.sÆrya.stutam.|.tena.i«ÂvÃ.teja.Ãpnot.|.tena.tejas.kÃmo.yajeta / ÁÁS_14.59.2: sÆrya.abhivyÃhÃre.nividdhÃne.tad.etasya.ahno.rÆpam / ÁÁS_14.60.1: viÓve.ha.devÃ÷.prajÃti.kÃmÃs.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyan.vaiÓvadeva.stutam.|.tena.i«ÂvÃ.prÃjÃyanta.|.tena.prajÃti.kÃmo.yajeta / ÁÁS_14.60.2: imÃ.u.tvÃ.purutamasya.v­«Ã.mada.indra.iti.nividdhÃne / ÁÁS_14.60.3: protaye.varuïam.mitram.indram.mitro.no.atra.varuïaÓ.ca.pÆ«Ã.iti.vaiÓva.deva.abhivyÃhÃre.tad.etasya.ahno.rÆpam / ÁÁS_14.61.1: gotamo.ha.brahma.varcasa.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyad.gotamasya.catur.uttara.stomam.|.tena.i«ÂvÃ.brahma.varcasam.Ãpnot.|.tena.brahma.varcasa.kÃmo.yajeta / ÁÁS_14.61.2: catas­«u.bahi«.pavamÃna÷ / ÁÁS_14.61.3: a«ÂÃsv.a«ÂÃsv.ÃjyÃni / ÁÁS_14.61.4: dvÃdaÓasu.mÃdhyaædina÷.pavamÃna÷ / ÁÁS_14.61.5: «iÊaÓasu.«iÊaÓasu.p­«ÂhÃni / ÁÁS_14.61.6: viæÓatyÃm.Ãrbhava÷.pavamÃna÷ / ÁÁS_14.61.7: catur.viæÓam.agni«Âoma.sÃma / ÁÁS_14.61.8: sÃma.antar.ukthya÷ / ÁÁS_14.62.1: pa¤ca.ÓÃradÅya÷ / ÁÁS_14.62.2: maruto.ha.agre.anapisoma.pÅthÃ.Ãsu÷.|.te.yatra.indram.maruta÷.pupuvus.tad.enÃn.indra÷.soma.pÅthe.anvÃbheje.|.sa.yo.anapisoma.pÅtha÷.syÃd.yo.vÃ.marutÃm.salokatÃm.sÃyujyam.Åpseta.so.anena.yajeta / ÁÁS_14.62.3: pa¤ca.uk«Ãïa÷.pa¤ca.Óarado.marudbhya÷.prok«itÃÓ.caranti.|.te.savanÅyasya.upÃlambhyÃ÷ / ÁÁS_14.63.1: ­«i.stomÃ÷ / ÁÁS_14.63.2: gotamo.ha.brahma.varcasa.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.|.tena.i«ÂvÃ.brahma.varcasam.Ãpnot.|.tena.brahma.varcasa.kÃmo.yajeta / ÁÁS_14.64.1: bharadvÃjo.ha.bala.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.|.tena.i«ÂvÃ.balam.Ãpnot.|.tena.bala.kÃmo.yajeta / ÁÁS_14.65.1: atrir.ha.prÃjÃti.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.|.tena.i«ÂvÃ.prÃjÃyata.|.tena.prajÃti.kÃmo.yajeta / ÁÁS_14.66.1: vasi«Âho.ha.anna.adya.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.|.tena.i«ÂvÃ.anna.adyam.Ãpnot.|.tena.anna.adya.kÃmo.yajeta / ÁÁS_14.67.1: jamadagnir.ha.paÓu.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.|.tena.i«ÂvÃ.paÓÆn.Ãpnot.|.tena.pauÓ.kÃmo.yajeta / ÁÁS_14.68.1: prajÃpatir.ha.prajÃti.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyat.|.tena.i«ÂvÃ.prÃjÃyata.|.tena.prajÃti.kÃmo.yajeta / ÁÁS_14.68.2: p­«Âhya.ahÃny.anupÆrvam / ÁÁS_14.69.1: vrÃtya.stomÃ÷ / ÁÁS_14.69.2: vasavo.ha.svarga.kÃmÃs.tapas.taptvÃ.etÃn.yaj¤a.kratÆn.apaÓyan.vrÃtya.stomÃn.|.tair.i«ÂvÃ.svargam.Ãpu÷.|.tai÷.svarga.kÃmo.yajeta / ÁÁS_14.70.1: mitrÃ.varuïayor.aÓvinor.vasÆnÃm.marutÃm.viÓve«Ãm.devÃnÃm / ÁÁS_14.70.2: samÆÊhÃt.p­«ÂhyÃt.Óastram / ÁÁS_14.71.1: utkrÃntir.atirÃtra÷ / ÁÁS_14.71.2: indrÃ.vi«ïÆ.vai.svarga.kÃmau.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyatÃm.utkrÃntim.|.tena.i«ÂvÃ.svargam.lokam.udÃkrÃmatÃm.|.tena.svarga.kÃmo.yajeta / ÁÁS_14.71.3: imÃ.u.tvÃ.purutamasya.dyaur.na.ya.indra.iti.nividdhÃne / ÁÁS_14.71.4: pra.pÆ«aïam.vi«ïum.agnim.puraædhim.hann.­jÅ«in.vi«ïunÃ.sacÃna.iti.vi«ïu.nyaÇge.tad.etasya.ahno.rÆpam / ÁÁS_14.72.1: mitrÃ.varuïayor.aÓvinor.vasÆnÃm.marutÃm.sÃdhyÃnÃm.ÃpyÃnÃm.viÓvas­jÃm.bhÆtak­tÃm.jye«ÂhÃnÃm.madhyamÃnÃm.kani«ÂhÃnÃm.ca / ÁÁS_14.72.2: caturdaÓa÷.stoma÷ / ÁÁS_14.72.3: vip­thu÷.sapratoda÷.sa.i«udhanvÃ.dak«iïà / ÁÁS_14.72.4: ete«Ãm.deva.gaïÃnÃm.samÆÊhÃd.daÓa.rÃtrÃt.Óastram / ÁÁS_14.73.1: vrÃtya.stomÃnÃm / ÁÁS_14.73.2: navÃnÃm.nÃkasadÃm.ca / ÁÁS_14.73.3: ca«Ãla.mukha.tarasa.puroÊÃÓo.vani«Âu.sava.brahma.sava.k«atra.sava.bhÆmi.sava.o«adhi.sava.odana.sava.vanaspati.savÃnÃm.ca / ÁÁS_14.74.1: prajÃpatir.ha.parame«ÂhÅ.prati«ÂhÃ.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyad.daÓamam.aha÷.|.tena.i«ÂvÃ.pratyati«Âhata.|.tena.prati«ÂhÃ.kÃmo.yajeta / ÁÁS_14.75.1: ­tu.stomÃ÷ / ÁÁS_14.75.2: ­tavo.ha.svarga.kÃmÃs.tapas.taptvÃ.etÃn.yaj¤a.kratÆn.apaÓyan.«aÂ.|.tair.i«ÂvÃ.svargam.Ãpu÷.|.tai÷.svarga.kÃmo.yajeta / ÁÁS_14.76.1: mÃsa.stomÃ÷ / ÁÁS_14.76.2: mÃsÃ.ha.anna.adya.kÃmÃs.tapas.taptvÃ.etÃn.yaj¤a.kratÆn.apaÓyan.dvÃdaÓa.|.tair.i«ÂvÃ.anna.adyam.Ãpu÷.|.tair.anna.adya.kÃmo.yajeta / ÁÁS_14.77.1: ardha.mÃsa.stomÃ÷ / ÁÁS_14.77.2: ardha.mÃsÃ.ha.anna.adya.kÃmÃs.tapas.taptvÃ.etÃn.yaj¤a.kratÆn.apaÓyaæÓ.caturviæÓatim.|.tair.i«ÂvÃ.anna.adyam.Ãpu÷.|.tair.anna.adya.kÃmo.yajeta / ÁÁS_14.78.1: nak«atra.stomÃ÷ / ÁÁS_14.78.2: nak«atrÃïi.ha.tejas.kÃmÃni.tapas.taptvÃ.etÃn.yaj¤a.kratÆn.apaÓyan.sapta.viæÓatim.|.tair.i«ÂvÃ.teja.Ãpu÷.|.tais.tejas.kÃmo.yajeta / ÁÁS_14.79.1: ahorÃtra.stomÃ÷ / ÁÁS_14.79.2: ahorÃtrÃ.ha.anna.adya.kÃmÃs.tapas.taptvÃ.etÃn.yaj¤a.kratÆn.apaÓyan.sapta.viæÓati.ÓatÃni.|.tair.i«ÂvÃ.anna.adyam.Ãpu÷.|.tair.anna.adya.kÃmo.yajeta / ÁÁS_14.80.1: muhÆrta.stomÃ÷ / ÁÁS_14.80.2: muhÆrtÃ.ha.anna.adya.kÃmÃs.tapas.taptvÃ.etÃn.yaj¤a.kratÆn.apaÓyan.daÓa.sahasrÃïy.a«Âau.ca.ÓatÃni.|.tair.i«ÂvÃ.anna.adyam.Ãpu÷.|.tair.anna.adya.kÃmo.yajeta / ÁÁS_14.81.1: nime«a.stomÃ÷ / ÁÁS_14.81.2: nime«Ã.ha.ak«iti.kÃmÃs.tapas.taptvÃ.etÃn.yaj¤a.kratÆn.apaÓyan.daÓa.ayutÃny.a«Âau.ca.sahasrÃïi.|.tair.i«ÂvÃ.ak«itim.Ãpu÷.|.tair.ak«iti.kÃmo.yajeta / ÁÁS_14.82.1: dhvaæsi.stomÃ÷ / ÁÁS_14.82.2: dhvaæsayo.ha.ananta.kÃmÃs.tapas.taptvÃ.etÃn.yaj¤a.kratÆn.apaÓyan.daÓa.prayutÃny.a«Âau.ca.ayutÃni.|.tair.i«ÂvÃ.anantam.Ãpu÷.|.tair.ananta.kÃmo.yajeta / ÁÁS_14.83.1: diÓÃm.stomÃ÷ / ÁÁS_14.83.2: diÓo.ha.ananta.kÃmÃs.tapas.taptvÃ.etÃn.yaj¤a.kratÆn.apaÓyaæÓ.catura÷.|.tair.i«ÂvÃ.anantam.Ãpu÷.|.tair.ananta.kÃmo.yajeta / ÁÁS_14.84.1: avÃntara.diÓÃm.stomÃ÷ / ÁÁS_14.84.2: avÃntara.diÓo.ha.ananta.kÃmÃs.tapas.taptvÃ.etÃn.yaj¤a.kratÆn.apÓyaæÓ.catura÷.|.tair.i«ÂvÃ.anantam.Ãpu÷.|.tair.ananta.kÃmo.yajeta / ÁÁS_14.84.3: ta.ete.b­had.rathantara.p­«ÂhÃ÷.syu÷ / ÁÁS_14.84.4: aikÃhika.ÓastrÃ÷ / ÁÁS_14.84.5: kayÃ.ÓubhÅya.tad.id.ÃsÅye.vÃ.nividdhÃne / ÁÁS_14.84.6: dik«u.diÓÃm.stomÃ.avÃntara.dik«v.avÃntara.diÓÃm.avÃntara.diÓÃm / ÁÁS_15.1.1: Óaradi.vÃja.peya÷ / ÁÁS_15.1.2: anna.adya.kÃmasya / ÁÁS_15.1.3: vÃjena.yak«yamÃïa÷.purastÃt.saævatsaram.peyair.yaj¤a.kratubhir.yajate / ÁÁS_15.1.4: pÃnam.vai.peyÃ÷.|.annam.vÃja÷ / ÁÁS_15.1.5: pÃnam.vai.pÆrvam.atha.annam / ÁÁS_15.1.6: tayor.ubhayor.Ãptyai / ÁÁS_15.1.7: dvÃdaÓa.agni«ÂomÃ÷ / ÁÁS_15.1.8: gotamasya.vÃ.catur.uttara.stomo.vyatyÃsam.prÃk­tena / ÁÁS_15.1.9: apariyaj¤am.eke / ÁÁS_15.1.10: indro.ha.etena.yaj¤a.kratunÃ.i«ÂvÃ.b­haspatiÓ.ca.anna.adyam.Ãpatu÷ / ÁÁS_15.1.11: tena.anna.adya.kÃmo.yajeta / ÁÁS_15.1.13: atho.ha.etena.dÅk«Ãs.tisra.upasada÷.sutyam.saptadaÓam.aha÷ / ÁÁS_15.1.14: saptadaÓo.vai.prajÃpatir.vÃjapeya÷ / ÁÁS_15.1.15: tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_15.1.16: catur.aÓro.go.dhÆma.ca«Ãlo.bailvo.yÆpa÷.saptadaÓa.aratni÷ / ÁÁS_15.1.17: saptadaÓo.vai.prajÃpatir.vÃjapeya÷ / ÁÁS_15.1.18: tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_15.1.19: saptadaÓa.ÃgnÅ.«omÅyÃ÷ / ÁÁS_15.1.20: te«Ãm.samÃnam.caraïam / ÁÁS_15.1.21: Ã.ya.aindrÃgna.aindro.v­«ïi÷.|.sÃrasvatÅ.me«Å.|.marudbhya.ujje«ebhyo.vaÓÃ.p­Óni÷.pa¤camÅ.kratu.paÓÆnÃm / ÁÁS_15.1.22: saptadaÓa.prÃjÃpatyÃ÷.ÓyÃmÃs.tÆparÃ.lapsudina.upÃlambhyÃ÷ / ÁÁS_15.1.23: savanÅyÃnÃm.tantram.paryagniakraïa.antam / ÁÁS_15.1.24: brahma.sÃmnÃ.Ãlabhyante / ÁÁS_15.1.25: Ãdhrigur.Ãvarteta.stokyÃÓ.ca / ÁÁS_15.1.26: pra.asmÃ.agnim.bharata.Ævadhya.goham.iti.tantram.uttama÷.prayÃja÷.parivÃpyau.(.parivapyau.).ca / ÁÁS_15.1.27: Ærdhvam.pradÃnam.hÃriyojanÃt / ÁÁS_15.1.28: vanaspati.prabh­tÅny.aÇgÃny.utk­«yeran / ÁÁS_15.1.29: i«Âe«u.vÃ.anuyÃje«u / ÁÁS_15.1.30: sva.kÃlÃ.và / ÁÁS_15.1.31: saptadaÓa.stoma÷ / ÁÁS_15.1.32: vairÃjam.Ãjyam / ÁÁS_15.1.33: gh­ta.stomÅyam.và / ÁÁS_15.1.34: mÃdhucchandasa÷.prauga÷ / ÁÁS_15.1.35: annam.vai.virÃÂ.|.gh­ta.annam / ÁÁS_15.1.36: raso.mÃdhucchandasa÷.prauga÷ / ÁÁS_15.1.37: annena.tad.rasam.dadhÃti / ÁÁS_15.1.38: aikÃhikam.và / ÁÁS_15.1.39: prati«ÂhÃ.vÃ.ekÃha÷ / ÁÁS_15.1.40: prati«ÂhityÃ.eva / ÁÁS_15.2.1: trikadruke«u.mahi«o.yavÃÓiram.tuviÓu«ma.ity.aticchandasÃ.marutvatÅyam.pratipadyate / ÁÁS_15.2.2: prajÃpatyam.vai.chando.aticchandÃ÷ / ÁÁS_15.2.3: prajÃpatir.vÃjapeya÷ / ÁÁS_15.2.4: tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_15.2.5: Ã.tvÃ.ratham.yathÃ.Ætaya.ity.eva.pratipadyeta / ÁÁS_15.2.6: prÃjÃpatyam.vai.chando.anu«Âup / ÁÁS_15.2.7: prajÃpatir.vÃjapeya÷ / ÁÁS_15.2.8: tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_15.2.9: kayÃ.ÓubhÃ.savayasa÷.sanÅÊÃ.iti.marutvatÅyam.|.kadvat.kayÃ.ÓubhÅyam / ÁÁS_15.2.10: ko.vai.prajÃpatir.vÃjapeya÷ / ÁÁS_15.2.11: tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_15.2.12: bÃrhaspatyo.naivÃra÷.saptadaÓa.ÓarÃva÷ / ÁÁS_15.2.13: saptadaÓo.vai.prajÃpatir.vÃjapeya÷ / ÁÁS_15.2.14: tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_15.2.15: so.antareïa.ni«kevalya.marutvatÅye.|.b­haspati.save.ca / ÁÁS_15.2.16: tatra.abhi«icyate.prÃk.svi«Âak­ta÷ / ÁÁS_15.2.17: tasya.pradÃnam.svi«Âak­d.iÊam.ca / ÁÁS_15.2.18: tad.id.Ãsa.bhuvane«u.jye«Âham.iti.ni«kevalyam / ÁÁS_15.2.19: yaj¤o.vai.bhuvane«u.jye«Âha÷ / ÁÁS_15.2.20: yaj¤a.u.vai.prajÃpatir.vÃjapeya÷ / ÁÁS_15.2.21: tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_15.2.22: anucara.prabh­ti.«a«ÂhÃt.t­tÅya.savanam / ÁÁS_15.2.23: prÃjÃpatyam.vai.«a«Âham.aha÷ / ÁÁS_15.2.24: prajÃpatir.vÃjapeya÷ / ÁÁS_15.2.25: tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_15.2.26: vi«uvato.và / ÁÁS_15.2.27: roho.vai.vi«uvÃn / ÁÁS_15.2.28: roho.vÃjapeya÷ / ÁÁS_15.2.29: tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_15.2.30: aikÃhikam.và / ÁÁS_15.2.31: prati«ÂhÃ.vÃ.ekÃha÷ / ÁÁS_15.2.32: prati«ÂhityÃ.eva / ÁÁS_15.3.1: tatra.purastÃd.Ã.no.bhadrÅyasya.madhu.nìyau.vihared.iti.paiÇgyam / ÁÁS_15.3.2: imam.mahe.vidathyÃya.u«asa÷.pÆrvÃ.ity.­kccha÷ / ÁÁS_15.3.3: te.yadi.citravatÅ«v.agni«toma.sÃma.kuryus.tvam.naÓ.citra.ÆtyÃ.agne.vivasvad.iti.stotriya.anurÆpau.pragÃthau / ÁÁS_15.3.4: Ærdhvam.«oÊaÓino.atirikta.ukthyam / ÁÁS_15.3.5: pra.tat.te.adya.Óipivi«Âa.pra.tad.vi«ïur.iti.stotriya.anurÆpau / ÁÁS_15.3.6: brahma.jaj¤Ãnam.prathamam.purastÃd.iti.dve / ÁÁS_15.3.7: dhÅtÅ.vÃ.ye.anayan.vÃco.agram.manasÃ.vÃ.ye.avadann.­tÃni.|.t­tÅyena.brahmaïÃ.saævidÃnÃs.turÅyeïa.manvata.nÃma.dheno÷ / ÁÁS_15.3.8: venas.tat.paÓyad.iti.pa¤ca / ÁÁS_15.3.9: ayam.vena.iti.và / ÁÁS_15.3.11: tam.pratnathÃ.iti.trayodaÓÃnÃm.uttamÃm.pariÓi«ya.ÃhÆya.paridhÃya.prajÃpata.ti.yajati / ÁÁS_15.3.12: saptadaÓa.gavÃm.ÓatÃni.dadÃti / ÁÁS_15.3.13: saptadaÓa.vÃsasÃm / ÁÁS_15.3.14: saptadaÓa.yÃnÃni.yuktÃni.rathÃn.hastino.ni«kÃn.dundubhÅn / ÁÁS_15.3.15: tÃni.sapta.satadaÓÃni.bhavanti / ÁÁS_15.3.16: sa.Ãpto.vÃjapeya÷ / ÁÁS_15.3.17: vayaso.vayasa÷.saptadaÓa.saptadaÓa.iti.kuru.vÃjapeya÷ / ÁÁS_15.4.1: vÃja.peyena.i«ÂvÃ.b­haspati.sava÷ / ÁÁS_15.4.2: tejas.kÃmasya.brahma.varcasa.kÃmasya.ca / ÁÁS_15.4.3: roho.vai.vÃja.peyas.tejo.brahma.varcasam.b­haspati.sava÷ / ÁÁS_15.4.4: tat.tejasi.brahma.varcase.pratiti«Âhati / ÁÁS_15.4.5: triv­t.stoma÷ / ÁÁS_15.4.6: rathantaram.p­«Âham / ÁÁS_15.4.7: t­ca.kl­ptam.Óastram / ÁÁS_15.4.8: agni«Âomo.yaj¤a÷ / ÁÁS_15.4.9: yas.tastambha.iti.catasro.anupÆrvam.purastÃt.sÆktÃnÃm.eka.ekÃm.ni«kevalya.prabh­ti«u / ÁÁS_15.4.10: trayastriæÓad.dak«iïà / ÁÁS_15.4.11: anusavanam.ekÃdaÓa.ekÃdaÓa / ÁÁS_15.4.12: anÆbandhyasya.vapÃyÃm.saæsthitÃyÃm.va¬avÃm.brahmaïe.anuÓiÓum / ÁÁS_15.5.1: prajÃpatir.ha.devÃn.s­«ÂvÃ.tebhya.etad.anna.pÃnam.sas­je.etÃn.yaj¤Ãn.|.agni«Âomam.prathamam.|.sa.enÃn.na.anvabhavat.|.atha.atyagni«Âomam.|.sa.enÃn.na.anvabhavat.|.atha.ukthyam.|.sa.enÃn.na.anvabhavat.|.atha.«oÊaÓinam.|.sa.enÃn.na.anvabhavat.|.atha.vÃjapeyam.|.sa.enÃn.na.anvabhavat.|.atha.atirÃtram.|.sa.enÃn.na.anvabhavat.|.atha.ÃptoryÃmÃïam.|.sa.enÃn.anvabhavat / ÁÁS_15.5.2: tasya.trayas.triæÓat.stotrÃïi / ÁÁS_15.5.3: trayas.triæÓat.ÓastrÃïi / ÁÁS_15.5.5: trayas.triæÓad.ukthya.Ãhutaya÷ / ÁÁS_15.5.5: trayas.triæÓad.vai.sarve.devÃ÷ / ÁÁS_15.5.6: tad.enÃn.stotrai÷.Óastrair.ukthya.Ãhutibhir.iti.pratyekam.sarvÃn.prÅïÃti / ÁÁS_15.5.7: tasya.nava.stomÃ÷ / ÁÁS_15.5.8: nava.p­«ÂhÃni / ÁÁS_15.5.9: «aÂ.saæsthÃ÷ / ÁÁS_15.5.10: parigraheïa.tÃni.catur.viæÓati÷ / ÁÁS_15.5.11: catur.viæÓatir.vai.saævatsarasya.ardha.mÃsÃ÷ / ÁÁS_15.5.12: saævatsarasya.eva.Ãptyai / ÁÁS_15.5.13: Ãpto.vai.ba.ayam.yÃmo.yo.devÃæÓ.ca.saævatsaram.ca.anubhavati.iti.|.tasmÃd.ÃptoryÃma÷ / ÁÁS_15.6.1: chandomÃ÷.pavamÃnÃ÷ / ÁÁS_15.6.2: triv­t.pa¤cadaÓe.saptadaÓa.ekaviæÓe.ca.ÃjyÃni / ÁÁS_15.6.3: triïavÃni.p­«ÂhÃni / ÁÁS_15.6.4: trayas.triæÓam.agni«Âoma.sÃma / ÁÁS_15.6.5: ya.ÃjyÃnÃm.stomÃs.te.atirikta.ukthÃnÃm / ÁÁS_15.6.6: etair.vai.prajÃpatir.ubhayato.agni«Âoma.stomai÷.sarvÃn.kÃmÃn.anubhavata÷.parig­hya.Ãtmann.adhata / ÁÁS_15.6.7: tatho.eva.etad.yajamÃna.etair.eva.ubhayato.agni«Âoma.stomai÷.sarvÃn.kÃmÃn.ubhayata÷.parig­hya.Ãtman.dhatte / ÁÁS_15.6.8: viÓvajita÷.sarva.p­«ÂhÃt.sahautram.prÃta÷.savanam / ÁÁS_15.7.1: kayÃ.ÓubhÅyam.cÃturtha.Ãhnike.ca.aikÃhikÃt.pÆrvÃïi.iti.marutvatÅyam / ÁÁS_15.7.2: b­had.vairÃja.garbham.hotu÷.p­«Âham.bhavati.rathantaram.và / ÁÁS_15.7.3: vÃmadevyam.ÓÃkvara.garbham.maitrÃvaruïasya / ÁÁS_15.7.4: Óyaitam.vairÆpa.garbham.brÃhmaïÃcchaæsino.naudhasam.và / ÁÁS_15.7.5: kÃleyam.raivata.garbham.acchÃvÃkasya / ÁÁS_15.7.6: garbham.pÆrvam.Óaæsed.iti.ha.eka.Ãhur.atha.ÃtmÃnam.iti / ÁÁS_15.7.7: ÃtmÃnam.tv.eva.pÆrvam.Óaæset / ÁÁS_15.7.8: ÃtmÃnam.vÃ.anÆ.garbha÷ / ÁÁS_15.7.9: aikÃhikÃn.stotriyÃn.ÓastvÃ.viÓvajita÷.sarva.p­«ÂhÃt.stotriyÃn.Óaæsanti / ÁÁS_15.7.10: tathÃ.anurÆpÃn / ÁÁS_15.7.11: sÃma.pragÃthÃæÓ.ca / ÁÁS_15.8.1: tad.id.ÃsÅyam.cÃrutha.Ãhnike.ca.aikÃhikÃt.pÆrvÃïi.iti.ni«kevalyam / ÁÁS_15.8.2: yÃni.päcama.ÃhnikÃni.madhyatas.trÅïi.maitrÃvaruïasya.aikÃhitÃbhyÃm.pÆrvÃïi / ÁÁS_15.8.3: tÃrtÅya.Ãhnike.brÃhmaïÃcchaæsina÷ / ÁÁS_15.8.4: acchÃvÃkasya.«a«Âha.Ãhnike / ÁÁS_15.8.5: anucara.prabh­ti.«a«ÂhÃt.t­tÅya.savanam / ÁÁS_15.8.6: ÃÓvinÃd.Ærdhvam.atirikta.ukthÃni / ÁÁS_15.8.7: jarÃ.bodha.jaramÃïa.iti.stotriya.anurÆpau.hotu÷ / ÁÁS_15.8.8: tyam.u.va÷.satrÃsÃham.iti.maitrÃvaruïasya / ÁÁS_15.8.9: kam.te.dÃnÃ.asak«ata.yad.adya.kaÓ.ca.v­trahann.iti.brÃhmaïÃcchaæsina÷ / ÁÁS_15.8.10: tad.vo.gÃya.stotram.indrÃya.gÃyata.iti.và / ÁÁS_15.8.11: idam.vi«ïur.ity.acchÃvÃkasya / ÁÁS_15.8.12: uttare.ca.pÆrvÃ.ca.anurÆpa÷ / ÁÁS_15.8.13: e«o.u«Ã.dÆrÃd.iha.eva.udÅrÃthÃm.Ã.me.havam.ity.anupÆrvam.navarcÃni / ÁÁS_15.8.14: Ã.bhÃti.iti.hotu÷ / ÁÁS_15.8.15: uttaram.maitrÃvaruïasya / ÁÁS_15.8.16: Ã.gomata.iti.brÃhmaïÃcchaæsina÷ / ÁÁS_15.8.17: uttaram.acchÃvÃkasya / ÁÁS_15.8.18: k«etrasya.patinÃ.iti.trayÃïÃm.tisra÷.paridhÃnÅyÃ÷ / ÁÁS_15.8.19: Óam.no.deva÷.savitÃ.trÃyamÃïa.ity.acchÃvÃkasya / ÁÁS_15.8.20: ime.somÃsa.ime.mandrÃso.atyÃ.yÃtam.nivata.Ã.no.gacchatam.havana.iti.yÃjyÃ÷ / ÁÁS_15.8.21: purÃïam.oka÷.sakyam.Óivam.vÃm.iti.vÃ.anupÆrvam.catasra÷ / ÁÁS_15.9.1: yama.stoma÷ / ÁÁS_15.9.2: yoamo.ha.svarga.kÃmas.tapas.taptvÃ.etam.yaj¤a.kratum.apaÓyad.yama.stomam.|.tam.Ãharat.|.tena.ayajata.|.tena.i«ÂvÃ.svargam.Ãpnot.|.tena.svarga.kÃmo.yajeta / ÁÁS_15.9.3: stotriya.anurÆpÃn.ÓastrÃïÃm.uddh­tya.sÃma.ÃtÃnÃæÓ.ca / ÁÁS_15.9.4: yÃvatyas.tÃ.bhavanti.tÃvatyas.tad.devatÃs.tat.chandasa.upajÃyante / ÁÁS_15.9.5: pareyivÃæsam.iti.pa¤cÃnÃm.purastÃt.sÆktÃnÃm.eka.ekÃm.madhyaædine / ÁÁS_15.10.1: gÃyatra÷.sarva.svÃro.maraïa.kÃmasya.svarga.kÃmasya.ca / ÁÁS_15.10.2: trai«Âubha÷.sarva.nidhana÷.prati«ÂhÃ.kÃmasya / ÁÁS_15.10.3: jÃgata÷.sarva.iÊa÷.paÓu.kÃmasya.ca / ÁÁS_15.10.4: Ãnu«Âubha÷.sarva.vÃn.nidhana÷.Óruta.kÃmasya / ÁÁS_15.10.5: pratyak«am.sampadÃ.và / ÁÁS_15.10.6: n­jit.prabh­tibhyo.nividdhÃnÃni / ÁÁS_15.11.1: vÃg.akÃmayata.|.sarve«Ãm.bhÆtÃnÃm.Órai«Âhyam.svÃrÃjyam.Ãdhipatyam.parÅyÃm.iti.|.sÃ.etam.yaj¤a.kratum.apaÓyad.vÃca÷.stomam.|.tam.Ãharat.|.tena.ayajata.|.tena.i«ÂvÃ.sarve«Ãm.bhÆtÃnÃm.Órai«Âhyam.svÃrÃjyam.Ãdhipatyam.paryait.|.tatho.eva.etad.yajamÃno.yad.vÃca÷.stomena.yajate.sarve«Ãm.bhÆtÃnÃm.Órai«Âhyam.svÃrÃjyam.Ãdhipatyam.paryeti / ÁÁS_15.11.2: Óate.bahi«.pavamÃna÷ / ÁÁS_15.11.3: sahasram.Ãjyam / ÁÁS_15.11.4: ayute.prayute.niyute.arbude.nyarbude.nikharvÃde.samudre.salile.antye.anantya.iti.stotrÃïi / ÁÁS_15.11.5: sarvÃ.­ca÷.prayujyante.abhyÃvartam.stoma.atiÓaæsanÃya / ÁÁS_15.11.6: sÃmÃni.yajÆæ«i.ca / ÁÁS_15.11.7: utthÃpya.ca.agni«Âoma÷ / ÁÁS_15.11.8: sahasram.dak«iïÃ.vÃca÷.stomasya / ÁÁS_15.11.9: mahÃ.yaj¤e / ÁÁS_15.11.10: viutty.anubhÆtyo÷ / ÁÁS_15.11.11: sarvajid.dhanajito÷ / ÁÁS_15.11.12: viÓvajid.abhijito÷ / ÁÁS_15.11.13: sarvajid.indra.vajrayo÷ / ÁÁS_15.11.14: ÃptoryÃme.ca / ÁÁS_15.11.15: anÃdeÓe.prak­tir.dak«iïÃnÃm / ÁÁS_15.12.1: varuïo.akÃmayata.|.sarve«Ãm.rÃjyÃnÃm.Órai«Âhyam.svÃrÃjyam.Ãdhipatyam.parÅyÃm.iti.|.sa.etam.yaj¤a.kratum.apaÓyad.rÃja.sÆyam.|.tam.Ãharat.|.tena.ayajata.|.tena.i«ÂvÃ.sarve«Ãm.rÃjyÃnÃm.Órai«Âhyam.svÃrÃjyam.Ãdhpatyam.paryait.|.tatho.eva.etad.yajamÃno.yad.rÃja.sÆyena.yajate.sarve«Ãm.rÃjyÃnÃm.Órai«Âhyam.svÃrÃjyam.Ãdhipatyam.paryeti / ÁÁS_15.12.2: bhÃrgavo.hotà / ÁÁS_15.12.3: aindrÃpau«ïena.bastena.i«ÂvÃ.mÃghyÃ.amÃvÃsyÃyÃ.ekÃha.upari«ÂÃd.dÅk«eta.pavitrÃya / ÁÁS_15.12.4: sa.eva.ayam.catu«Âomo.rathantara.p­«Âho.agni«Âoma÷ / ÁÁS_15.12.5: e«a.eva.pavitra÷.|.etena.ha.pÆta÷.savam.aÓnute / ÁÁS_15.12.6: a«ÂamyÃm.sutyam.aha÷ / ÁÁS_15.12.7: i«Âibhih÷.pak«a.Óe«am / ÁÁS_15.12.8: phÃlgunyÃm.prayujya.cÃturmÃsyÃni / ÁÁS_15.12.9: «aï.mÃsyam.ca.paÓum / ÁÁS_15.12.10: mÃghyÃm.ÓunÃ.sÅrÅyam / ÁÁS_15.12.11: uttaram.mÃsam.i«Âibhi÷ / ÁÁS_15.12.12: phÃlgunyÃm.dÅk«ate.abhi«ecanÅya.daÓapeyÃbhyÃm / ÁÁS_15.12.13: dvÃdaÓa.dÅk«Ãs.tisra.upasada÷ / ÁÁS_15.12.14: sutyam.«oÊaÓam.aha÷ / ÁÁS_15.12.15: «oÊaÓa.kalam.vÃ.idam.sarvam / ÁÁS_15.12.16: asya.eva.sarvasya.Ãptyai / ÁÁS_15.13.1: saha.somau.krÅïanti / ÁÁS_15.13.2: daÓapeyasya.ca.tantram.ÃtithyÃ.paryantam.Ærdhvam.ca.avabh­thÃt / ÁÁS_15.13.3: tvam.agne.varuïa.ity.Ãjyam.varuïa.nyaÇgam / ÁÁS_15.13.4: varuïam.hy.abhi«i¤canti / ÁÁS_15.13.5: caturviæÓÃn.madhyaædina÷ / ÁÁS_15.13.6: maitrÃvaruïy.antareïa.ni«kevalya.marutvatÅye / ÁÁS_15.13.7: tatra.abhi«icyate.prÃk.svi«Âak­ta÷ / ÁÁS_15.13.8: tasyÃ÷.pradÃnam.svi«Âak­d.iÊam.ca / ÁÁS_15.13.9: dvitÅyÃd.ahnas.t­tÅya.savanam / ÁÁS_15.13.10: tad.ukthyam.saæti«Âhate / ÁÁS_15.13.11: paÓavo.vÃ.ukthyÃni / ÁÁS_15.13.12: paÓÆnÃm.eva.Ãptyai / ÁÁS_15.13.13: yanty.avabh­tham / ÁÁS_15.13.14: kriyate.avabh­tha.karma.|.na.snÃti / ÁÁS_15.13.15: k­«ïa.ajinasya.dak«iïam.pÆrva.pÃdam.udake.avadhÃya.pratyÃharanti.vasanasya.vÃ.daÓÃm / ÁÁS_15.14.1: atha.uttaram.deva.yajanam.adhyavasyti / ÁÁS_15.14.2: tat.saæs­pÃm.i«Âibhir.yajate / ÁÁS_15.14.3: daÓabhir.daÓa.rÃtram / ÁÁS_15.14.4: atha.savitre.prasavitre.|.savitre.Ãsavitre.|.savitre.satya.prasavÃya.iti.|.sarasvatyai.vÃce.|.tva«Âre.rÆpebhya÷.|.pÆ«ïe.pathibhya÷.|.indrÃya.asmai.|.b­haspataye.tejase.|.somÃya.rÃj¤e.|.vi«ïave.Óipivi«ÂÃya.iti / ÁÁS_15.14.5: daÓamyÃm.daÓapeya÷ / ÁÁS_15.14.6: api.vÃ.etÃbhir.daÓabhir.devatÃbhi÷.prasarpeyur.vÃ.bhak«ayeyur.và / ÁÁS_15.14.7: savitre.prasavitre.prasarpÃïi.iti.vÃ.savitra.Ãsavitre.bhak«ayÃmi.iti.và / ÁÁS_15.14.8: ye«Ãm.ubhayata÷.ÓrotriyÃ.daÓa.puru«am.te.yÃjayeyu÷ / ÁÁS_15.14.9: Óatam.brÃhmaïÃ÷.somam.bhak«ayanti / ÁÁS_15.14.10: daÓa.daÓa.eka.ekam.camasam / ÁÁS_15.14.11: tasmÃd.daÓapeya÷ / ÁÁS_15.14.12: utthÃya.pa¤ca.bilaÓ.caru÷ / ÁÁS_15.14.13: samÃpte.ÓyenÅ.p­«anÅbhyÃm.pa«ÂhauhÅbhyÃm.garbhiïÅbhyÃm.ÃdityÃ.pÆrvÃ.vaiÓvadevÅ.vÃ.mÃruty.uttarà / ÁÁS_15.15.1: atha.sautrÃmaïÅ / ÁÁS_15.15.2: ÃÓvino.loho.aja÷ / ÁÁS_15.15.3: sÃrasvatÅ.me«Å / ÁÁS_15.15.4: indrÃya.sutrÃmïa.­«abha÷ / ÁÁS_15.15.5: paryagni.k­te«u.surÃ.somena.caranti / ÁÁS_15.15.6: pavitreïa.punÅhi.mÃ.Óukreïa.deva.dÅdyat.|.agne.kravÃ.kratÆær.abhi.|.iti.surÃm.sravantÅm.upati«Âhante / ÁÁS_15.15.7: pit­.devatyÃbhir.và / ÁÁS_15.15.8: yuvam.surÃmam.iti.puronuvÃkyà / ÁÁS_15.15.9: hotÃ.yak«ad.aÓvinÃ.sarasvatÅm.indram.sutrÃmÃïam.iti.prai«a÷ / ÁÁS_15.15.10: sarvÃn.eke.vik­tÃn.Ãmananti / ÁÁS_15.15.11: tad.u.tathÃ.na.kuryÃd.Ãsuram.tat / ÁÁS_15.15.12: putram.iva.iti.yÃjyà / ÁÁS_15.15.13: yam.aÓvinÃ.namucÃv.Ãsure.dadhi.sarasvaty.asunod.indriyÃya.|.imam.tam.Óukram.madhumantam.indum.somam.rÃjÃnam.iha.bhak«ayÃmi.|.iti.bhak«a.mantra÷.surÃyÃ÷ / ÁÁS_15.15.14: brÃhmaïam.surÃpam.parikrÅïÅyÃd.iti.bhak«a.upanÅyate / ÁÁS_15.16.1: ata.Ærdhvam.keÓa.vapanÅya÷ / ÁÁS_15.16.2: traidhÃtavy.udavasÃnÅyà / ÁÁS_15.16.3: ÃgnÃvai«ïava.aindrÃ.vai«ïavo.và / ÁÁS_15.16.4: vyu«Âir.ato.dvirÃtra÷ / ÁÁS_15.16.5: agni«Âomo.atirÃtraÓ.ca / ÁÁS_15.16.6: vi.vÃ.etasmai.brÃhmaïÃya.ucchati.yo.vedam.anubrÆte / ÁÁS_15.16.7: vy.u.k«atriyÃya.ucchati.yo.abhi«ekam.prÃpnoti / ÁÁS_15.16.8: atha.etena.k«atrasya.dh­tinÃ.yajate / ÁÁS_15.16.9: catu«Âomena.rathantara.p­«Âhena.agni«Âomena / ÁÁS_15.16.10: tena.u.ha.tri«Âomena.v­ddha.dyumna.ÃbhipratÃriïa.Åje / ÁÁS_15.16.11: tam.u.ha.brÃhmaïo.anuvyÃjahÃra.|.na.k«atrasya.dh­tinÃ.aya«Âa.imam.eva.prati.samaram.kurava÷.kuru.k«etrÃc.cyo«yanta.iti / ÁÁS_15.16.12: tad.u.kila.tathÃ.eva.Ãsa.yathÃ.eva.enam.provÃca / ÁÁS_15.16.13: tasmÃt.tu.catu«Âomena.eva.yajeta / ÁÁS_15.16.14: prati«ÂhÃ.vai.yaj¤ÃnÃm.catu«Âoma÷ / ÁÁS_15.16.15: prati«ÂhityÃ.eva / ÁÁS_15.16.16: ayutam.dak«iïà / ÁÁS_15.16.17: na.ha.vÃ.etasmÃd.rëÂrÃn.na.tasyai.viÓo.yuvate.yo.ayutam.dadÃti / ÁÁS_15.16.18: tad.ayutasya.ayutatvam / ÁÁS_15.16.19: Óatam.vÃ.sahasrÃïi / ÁÁS_15.17.1a: hariÓ.candro.ha.vaidhasa.aik«vÃko.rÃjÃ.aputra.Ãsa.|.tasya.ha.Óatam.jÃyÃ.babhÆvu÷.|.tÃsu.ha.putram.na.lebhe.|.tasya.ha.parvata.nÃradau.g­ha.Æ«atu÷.sa.ha.nÃradam.papraccha / ÁÁS_15.17.1b: yan.nv.imam.putram.icchanti.ye.ca.jÃnanti.ye.ca.na.|.kim.svit.putreïa.vindate.tan.na÷.prabrÆhi.nÃrada.|.iti.|.sa.ekayÃ.p­«Âo.daÓabhi÷.pratyuvÃca / ÁÁS_15.17.1c: ­ïam.asmin.samnayaty.am­tatvam.ca.vindate.|.pitÃ.putrasya.jÃtasya.paÓyec.cet.jÅvato.mukham / ÁÁS_15.17.1d: yÃvanta÷.p­thivyÃm.bhogÃ.yÃnvato.jÃta.vedasi.|.yÃvanto.apsu.prÃïinÃm.bhÆyÃn.putre.pitus.tata÷ / ÁÁS_15.17.1e: ÓaÓvat.putreïa.pitaro.atyÃyan.bahulam.tama÷.|.ÃtmÃ.hi.jaj¤a.Ãtmana÷.sa.irÃvaty.atitÃriïÅ / ÁÁS_15.17.1f: kim.nu.malam.kim.ajinam.kim.u.ÓmaÓrÆïi.kim.tapa÷.|.putram.brahmÃïa.icchadhvam.sa.vai.loko.avadÃvada÷ / ÁÁS_15.17.1g: annam.ha.prÃïa÷.Óaraïam.ha.vÃso.rÆpam.hiraïyam.paÓavo.vivÃhÃ÷.|.sakhÃ.ca.jÃyÃ.k­païam.ha.duhitÃ.jyotir.ha.putra÷.parame.vyoman / ÁÁS_15.17.1h: patir.jÃyÃm.praviÓait.gabho.bhÆtvÃ.atha.mÃtaram.|.tasyÃm.punar.navo.bhÆtvÃ.daÓame.mÃsi.jÃyate / ÁÁS_15.17.1i: taj.jÃyÃ.jÃyÃ.bhavati.yad.asyÃm.jÃyate.puna÷.|.ÃbhÆtir.e«Ã.ÃbhÆtir.bÅjam.etan.nidhÅyate / ÁÁS_15.17.1j: devÃÓ.ca.etÃm.­«ayaÓ.ca.teja÷.samabharan.mahat.|.devÃ.manu«yÃn.abruvann.e«Ã.vo.jananÅ.puna÷ / ÁÁS_15.17.1k: e«a.panthÃ.vitato.deva.yÃno.yena.Ãkramante.putriïo.ye.viÓokÃ÷.|.tam.paÓyanti.paÓavo.vayÃæsi.tasmÃt.te.mÃtrÃ.api.muthunam.caranti / ÁÁS_15.17.1l: na.aputrasya.loko.asti.iti.tat.sarve.paÓavo.vidu÷.|.tasmÃt.tu.putro.mÃtaram.svasÃram.ca.adhirohati.iti / ÁÁS_15.18.1a: sa.ha.uvÃca.|.sa.vai.me.brÆhi.yathÃ.me.putro.jÃyeta.iti.|.tam.ha.uvÃca.|.varuïam.rÃjÃnam.upadhÃva.putro.me.jÃyatÃm.tena.tvÃ.yajÃ.iti.|.tathÃ.iti.|.sa.varuïam.rÃjÃnam.upasasÃra / ÁÁS_15.18.1b: putro.me.jÃyatÃm.tena.tvÃ.yajÃ.iti.|.tathÃ.iti.|.tasya.ha.putro.jaj¤e.rohito.nÃma.|.tam.varuïa.uvÃca.|.ajani.vai.te.putro.yajasva.mÃnena.iti.|.sa.ha.uvÃca / ÁÁS_15.18.1c: yadÃ.vai.paÓur.nirdaÓo.bhavaty.atha.sa.medhyo.bhavati.nirdaÓo.nv.astv.atha.tvÃ.yajÃ.iti.|.tathÃ.iti.|.sa.ha.nirdaÓa.Ãsa.|.tam.ha.uvÃca / ÁÁS_15.18.1d: nirdaÓo.vÃ.abhÆd.yajasva.mÃnena.iti.|.sa.ha.uvÃca.|.yadÃ.vai.paÓor.dantÃ.jÃyante.atha.sa.medhyo.bhavati.dantÃ.nv.asya.jÃyantÃm.atha.tvÃ.yajÃ.iti / ÁÁS_15.18.1e: tathÃ.iti.|.tasya.ha.dantÃ.jaj¤ire.|.tam.ha.uvÃca.|.aj¤ata.vÃ.asya.dantÃ.yajasva.mÃnena.iti.|.sa.ha.uvÃca.|.yadÃ.vai.paÓor.dantÃ÷.punar.jÃyante.atha.sa.medhyo.bhavati.dantÃ.nv.asya.punar.jÃyantÃm.atha.tvÃ.yajÃ.iti / ÁÁS_15.18.1f: tathÃ.iti.tasya.ha.dantÃ÷.punar.jaj¤ire.|.tam.ha.uvÃca.|.aj¤ata.vÃ.asya.punar.dantÃ.yajasva.mÃnena.iti.|.sa.ha.uvÃca.|.yadÃ.vai.k«atriya÷.samnÃham.prÃpnoty.atha.sa.medhyo.sa.medhyo.bhavati.samnÃham.nu.prÃpnotv.atha.tvÃ.yajÃ.iti / ÁÁS_15.18.1g: tathÃ.iti.|.sa.ha.samnÃham.prÃha.|.tam.ha.uvÃca.|.prÃpad.vai.samnÃham.yajasva.mÃnena.iti.|.sa.tathÃ.ity.uktvÃ.putram.ÃmantrayÃm.cakre.|.tatÃyam.vai.mahyam.tvÃm.adadÃdd.hanta.tvayÃ.aham.imam.yajÃ.iti / ÁÁS_15.18.1h: sa.na.ity.uktvÃ.dhanur.ÃdÃya.araïyam.upÃtasthau.|.sa.saævatsaram.araïye.cacÃra.|.atha.ha.aik«vÃkam.rÃjÃnam.varuïo.jagrÃha.|.tasya.ha.udaram.jaj¤e.|.tad.u.ha.rohita÷.ÓuÓrÃva.|.so.araïyÃd.grÃma.eyÃya.|.tam.indra÷.puru«a.rÆpeïa.paryetya.uvÃca / ÁÁS_15.19.1a: nÃnÃ.ÓrÃntÃya.ÓrÅr.asti.iti.rohita.ÓuÓruma.|.pÃpo.ni«advaro.jana.indra.ic.carata÷.sakhà / ÁÁS_15.19.1b: cara.eva.rohita.iti.cara.eva.iti.vai.mÃ.brÃhmaïo.avocad.iti.|.sa.dvitÅyam.saævatsaram.araïye.cacÃra.|.so.araïyÃd.grÃmam.eyÃya.|.tam.indra÷.puru«a.rÆpeïa.paryetya.uvÃca / ÁÁS_15.19.1c: Ãste.bhaga.ÃsÅnasya.Ærdhvas.ti«Âhati.ti«Âhati.|.Óete.nipadyamÃnasya.carÃti.carato.bhaga÷ / ÁÁS_15.19.1d: cara.eva.rohita.iti.cara.eva.iti.vai.mÃ.brÃhmaïo.avocad.iti.|.sa.t­tÅyam.saævatsaram.araïye.cacÃra.|.so.araïyÃd.grÃmam.eyÃya.|.tam.indra÷.puru«a.rÆpeïa.paryetya.uvÃca / ÁÁS_15.19.1e: kali÷.ÓayÃna÷.puru«a÷.saæjihÃnas.tu.dvÃpara÷.|.utthitas.tretÃ.k­tam.sampadyate.caran / ÁÁS_15.19.1f: cara.eva.rohita.iti.cara.eva.iti.mÃ.brÃhmaïo.avocad.iti.|.sa.caturtham.saævatsaram.araïye.cacÃra.|.so.araïyÃd.grÃmam.eyÃya.|.tam.indra÷.puru«a.rÆpeïa.paryetya.uvÃca / ÁÁS_15.19.1g: pu«piïyau.carato.jaÇghe.bhÆ«ïur.ÃtmÃ.phalegrahi÷.|.Óerate.asya.sarve.pÃpmÃna÷.Órameïa.prapathe.hatÃ÷ / ÁÁS_15.19.1h: cara.eva.rohita.iti.cara.eva.it.vai.mÃ.brÃhmaïo.avocad.iti.|.sa.pa¤camam.saævatsaram.araïye.cacÃra.|.so.araïyÃd.grÃmam.eyÃya.|.tam.indra÷.puru«a.rÆpeïa.paryetya.uvÃca / ÁÁS_15.19.1i: caran.vai.madhu.vindati.caran.pakvam.udumbaram.|.sÆryasya.paÓya.Óramaïam.yo.na.tandrayate.caran / ÁÁS_15.19.1j: cara.eva.rohita.iti.cara.eva.iti.vai.mÃ.brÃhmaïo.avocad.iti.|.sa.«a«Âham.saævatsaram.araïye.cacÃra.|.so.araïyÃd.grÃmam.eyÃya.|.tam.indra÷.puru«a.rÆpeïa.paryetya.uvÃca / ÁÁS_15.19.1k: caran.vai.madhu.vindaty.apacinvan.parÆ«akam.|.utti«Âhan.vindate.Óriyam.na.ni«at.kiæcana.avati / ÁÁS_15.19.1l: cara.eva.rohita.iti.cara.eva.iti.vai.mÃ.brÃhmaïo.avocad.iti.|.sa.saptamam.saævatsaram.araïye.cacÃra.|.so.ajÅgartam.sauyavasam.­«im.aÓanÃyÃparÅtam.putram.bhak«amÃïam.araïyam.upeyÃya / ÁÁS_15.20.1a: tasya.ha.traya÷.putrÃ.Ãsu÷.Óuna÷.puccha÷.Óuna÷.Óepa÷.Óuno.lÃÇgÆla.iti.|.tam.ha.uvÃca.|.­«e.hanta.aham.e«Ãm.ekena.ÃtmÃnam.ni«krÅïÃ.aham.te.gavÃm.Óatam.dadÃni.iti / ÁÁS_15.20.1b: sa.jye«Âham.nig­hïÃna.uvÃca.|.na.nv.imam.iti.|.no.eva.imam.iti.kani«Âham.mÃtÃ.|.tau.madhyame.sampÃdayÃm.cakratu÷.Óuna÷.Óepe / ÁÁS_15.20.1c: tasya.ha.Óatam.dattvÃ.tam.ÃdÃya.so.araïyÃd.grÃmam.eyÃya.|.pitaram.etya.uvÃca.|.tata.hanta.aham.anena.ÃtmÃnam.ni«krÅïÃ.iti / ÁÁS_15.20.1d: s.tathÃ.ity.uktvÃ.varuïam.rÃjÃnam.ÃmantrayÃm.cakre.|.anena.tvÃ.yajÃ.iti.|.tathÃ.iti.|.ÓreyÃn.vai.brÃhmaïa÷.k«atriyÃd.iti / ÁÁS_15.20.1e: tasmÃ.etam.rÃja.sÆyam.yaj¤a.kratum.provÃca.|.sa.etam.rÃja.sÆye.puru«am.paÓum.Ãlebhe / ÁÁS_15.21.1a: tasya.ha.viÓvÃmitro.hotÃ.asÃyÃsya.(?).udgÃtÃ.jamad.ganir.adhvaryur.vasi«Âho.brahmÃ.|.tasmÃ.upÃk­tÃya.niyoktÃram.na.vividu÷.|.sa.ha.uvÃca.ajÅgarta÷.sauyavasi÷ / ÁÁS_15.21.1b: mahyam.aparam.Óatam.datta.aham.enam.niyok«yÃmi.iti.|.tamÃ.aparam.Óatam.dadu÷.|.tam.sa.niyuyoja.|.tasmÃ.upÃk­tÃya.niyuktÃya.paryagni.k­tÃya.viÓa.ÃstÃram.na.vividu÷ / ÁÁS_15.21.1c: sa.ha.uvÃca.ajÅgarta÷.sauyavasi÷.|.mahyam.aparam.Óatam.datta.aham.enam.viÓasi«yÃmi.iti.|.tasmÃ.aparam.Óatam.dadu÷.|.so.asim.niÓyÃna.eyÃya / ÁÁS_15.21.1d: atha.ha.Óuna÷.Óepa.Åk«ÃmÃsa.|.amÃnu«am.iva.vai.mÃ.viÓasi«yanti.hanta.devatÃ.upadhÃvÃni.iti / ÁÁS_15.22.1a: sa.prajÃpatim.eva.prathamam.devatÃnÃm.upasasÃra.kasya.nÆnam.katamasya.am­tÃnÃm.ity.etayÃ.­cÃ.|.tam.prajÃpatir.uvÃca.|.agner.vai.nedi«Âho.asi.tam.eva.upadhÃva.iti / ÁÁS_15.22.1b: so.agnim.upasasÃra.agner.vayam.prathamasya.am­tÃnÃm.ity.etayÃ.­cÃ.|.tam.agnir.uvÃca.|.savitÃ.vai.prasavÃnÃm.ÅÓe.tam.eva.upadhÃva.iti.|.sa.savitÃram.upasasÃra.abhi.tvÃ.deva.savitar.ity.etena.t­cena / ÁÁS_15.22.1c: tam.savitÃ.uvÃca.|.varuïÃya.vai.rÃj¤e.niyukto.asi.tam.eva.upadhÃva.iti.|.sa.savitÃ.uvÃca.|.varuïÃya.vai.rÃj¤e.niyukto.asi.tam.eva.upadhÃva.iti / ÁÁS_15.22.1d: sa.varuïam.rÃjÃnam.upasasÃra.ata.uttarÃbhir.eka.triæÓatÃ.|.tam.varuïa.uvÃca.|.agnir.vai.devÃnÃm.mukham.suh­dayam.tam.nu.stuhy.atha.tvÃ.utsrak«yÃmi.iti / ÁÁS_15.22.1e: so.gnim.tu«ÂÃva.ata.uttarÃbhir.eva.dvÃviæÓatyÃ.|.tam.agnir.uvÃca.|.viÓvÃn.nu.devÃn.stuhy.atha.tvÃ.utsrak«yÃmi.iti / ÁÁS_15.22.1f: sa.viÓÃn.devÃæs.tu«ÂÃva.namo.mahadbhyo.namo.arbhakebhya.ity.etayÃ.­cÃ.|.tam.viÓve.devÃ.Æcu÷.|.indram.nu.stuhy.atha.tvÃ.utsrak«yÃma.iti.|.sa.indram.tu«ÂÃva.yac.cid.dhi.satya.somapÃ.ity.etena.sÆktena.uttarasya.pa¤cadaÓabhi÷ / ÁÁS_15.22.1g: tasmÃ.indra÷.stÆyamÃno.amansÃ.hiraïya.ratham.dadau.|.tam.etayÃ.­cÃ.pratÅyÃya.ÓaÓvad.indra.iti.|.tam.indra.uvÃca.|.aÓvinau.nu.stuhy.atha.tvÃ.utsrak«yÃmi.iti / ÁÁS_15.22.1h: so.aÓvinau.tu«ÂÃva.ata.uttareïa.t­cena.|.tam.aÓvinÃ.Æcatu÷.|.u«asam.nu.stuhy.atha.tvÃ.utsrak«yÃva.iti.|.sa.u«asam.tu«ÂÃva.ata.uttareïa.eva.t­cena / ÁÁS_15.22.1i: tasya.ha.sma.­cy.­cy.uktÃyÃm.nitarÃm.pÃÓo.mumuce.kanÅya.aik«vÃkasya.udaram.babhÆva.|.uttamÃyÃm.ha.sma.­cy.­cy.uktÃyÃm.vi.pÃÓo.mumuce.agada.aik«vÃko.babhÆva.|.atha.ha.enam.­tvija.Æcu÷.|.tvam.eva.etasya.ahna÷.saæsthÃm.adhigacche÷ / ÁÁS_15.23.1a: atha.ha.enam.a¤ja÷.savam.Óuna÷.Óepo.dadarÓa.|.yac.cid.dhi.tvam.g­he.g­ha.iti.tam.etÃbhiÓ.catas­bhir.abhi«utya.(?).ucchi«Âam.caævor.bhara.iti.droïa.kalapÓe.samavaninÃya / ÁÁS_15.23.1b: atha.asminn.anvÃrabdha.etasya.eva.sÆktasya.pÆrvÃbhiÓ.catas­bhir.juhavÃm.cakÃra / ÁÁS_15.23.1c: atha.ha.enam.avabh­tham.abhyavaninÃya.sa.tvam.no.agne.avamas.tvam.no.agne.varuïasya.vidvÃn.ity.etÃbhyÃm.­gbhyÃm.|.atha.ha.enam.agnim.upasthÃpayÃmÃsa.ÓunaÓ.cic.chepam.niditam.sahasrÃd.ity.etayÃ.­cà / ÁÁS_15.24.1a: atha.ha.Óuna÷.Óepo.viÓvÃmitrasya.upastham.ÃsasÃra.|.tam.ha.uvÃca.ajÅgarta÷.sauyavasi÷.|.punar.me.putram.dehi.iti.|.na.iti.ha.uvÃca.viÓvÃmitra÷.|.devÃ.vÃ.imam.mahyam.arÃsata.iti / ÁÁS_15.24.1b: sa.ha.deva.rÃto.nÃma.vaiÓvÃmitra.Ãsa.|.tam.ha.uvÃca.ajÅgarta÷.sauyavasi÷.|.tam.vai.vihvayÃvahÃ.iti.|.tathÃ.iti / ÁÁS_15.24.1: ÃÇgiraso.janmanÃ.asya.ajÅgarta÷.Óruta÷.kavi÷.|.­«e.paitÃmahÃt.tantor.mÃ.apagÃ÷.punar.ehi.mÃm / ÁÁS_15.24.1c: iti.|.sa.ha.uvÃca.Óuna÷.Óepa÷ / ÁÁS_15.24.1d: adrÃk«us.tvÃ.ÓÃsa.hastam.na.yat.ÓÆdre«v.alipsata.|.gavÃm.trÅïi.ÓatÃni.tvam.av­ïÅthÃ.mad.aÇgira÷.|.iti / ÁÁS_15.24.1e: tam.ha.uvÃca.ajÅgarta÷.sauyavasi÷.|.tad.vai.mÃ.tÃta.tapati.pÃpam.karma.mayÃ.k­tam.|.tad.aham.nihnuve.tubhyam.pratiyantu.ÓatÃ.gavÃm.|.iti / ÁÁS_15.24.1f: sa.ha.uvÃca.Óuna÷.Óepa÷.|.ya÷.sak­t.pÃpakam.kuryÃt.kuryÃd.enas.tato.aparam.|.mÃ.apagÃ÷.ÓaudryÃn.nyÃyÃd.asaædheyam.tvayÃ.k­tam.|.iti / ÁÁS_15.24.1g: asaædheyam.iti.vÃ.avocad.iti.ha.viÓvÃmitra.upapapÃda / ÁÁS_15.25.1a: bhÅma.eva.yathÃ.no.j¤apayÃ.rÃja.putra.tathÃ.vada.|.yathÃ.eva.aÇgirasa÷.sann.upeyÃm.tava.putratÃm.|.iti.|.tam.ha.uvÃca.viÓvÃmitra÷ / ÁÁS_15.25.1b: jye«Âho.me.tvam.putrÃïÃm.syÃs.tava.Óre«ÂhÃ.prajÃ.syÃt.|.upeyÃ.daivam.me.dÃyam.tena.vai.tvÃ.upamantraye.|.iti / ÁÁS_15.25.1c: sa.ha.uvÃca.Óuna÷.Óepa÷.|.saæjÃne«u.vai.brÆyÃ÷.me.sauhÃrdÃya.me.Óriyai.|.yathÃ.aham.bharata.­«abha.upeyÃm.tava.putratÃm.|.iti / ÁÁS_15.25.1d: atha.ha.viÓvÃmitra÷.putrÃn.ÃmantrayÃm.cakre / ÁÁS_15.26.1a: madhucchandÃ÷.Ó­ïotana.­«abho.reïur.a«Âaka÷.|.ye.ke.ca.bhrÃtara÷.sthÃ.asmai.jyai«ÂhyÃya.ti«Âhadhvam.|.iti / ÁÁS_15.26.1b: tasya.ha.eka.Óatam.putrÃ.Ãsu÷.|.pa¤cÃaÓad.eva.jyÃyÃæso.madhucchandasa÷.pa¤cÃÓat.kanÅyÃæsa÷.|.tad.ye.jyÃyÃæso.na.te.kuÓalam.menire.|.tÃn.anuvyÃjahÃra.|.antam.va÷.prajÃ.bhak«Å«Âa.iti / ÁÁS_15.26.1c: ta.ete.|.andhrÃ÷.puï¬rÃ÷.ÓabarÃ.mÆcÅpÃ.iti.|.uda¤co.bahu.dasyavo.vaiÓvÃmitrÃ.dasyÆnÃm.bhÆyi«ÂhÃ.ity.udÃharanti.|.atha.ye.madhucchanda÷.prabh­taya÷.kanÅyÃæsas.te.kuÓalam.menire.|.sa.ha.jagau.madhucchandÃ÷ / ÁÁS_15.26.1d: yam.na÷.pitÃ.saæjÃanÅte.tasmiæs.ti«ÂhÃmahe.vayam.|.purastÃt.sarve.kurmahe.tvÃm.anva¤co.vayam.smasi.|.iti / ÁÁS_15.26.1e: atha.ha.viÓvÃmitra÷.pratÅta÷.putrÃæs.tu«ÂÃva / ÁÁS_15.27.1a: te.vai.putrÃ÷.paÓumanta÷.prajÃvnato.bhavi«yatha.|.ye.mÃnam.me.anug­hïanto.vÅravantam.akarta.mà / ÁÁS_15.27.1b: pura.etrÃ.vÅravanto.deva.rÃtena.gÃthinÃ÷.|.sarve.rÃdhyÃs.tu.putrÃ.e«a.va÷.sadvivÃcana÷ / ÁÁS_15.27.1c: e«a.va÷.kuÓikÃ.vÅro.deva.rÃtas.tam.anvita.|.yu«mÃæÓ.ca.dÃyam.ca.upetÃm.vidyÃm.yÃm.uta.vidmasi / ÁÁS_15.27.1d: te.samya¤co.vaiÓvÃmitrÃ÷.sarve.sÃkam.sarÃtaya÷.|.deva.rÃtÃya.tasthire.jyai«Âhye.Órai«Âhye.ca.gÃthinÃ÷ / ÁÁS_15.27.1e: adhÅyate.deva.rÃto.rikthayor.ubhayor.­«i÷.|.jahnÆnÃm.ca.adhitasthire.daive.vede.ca.gÃthinÃ÷ / ÁÁS_15.27.1f: tad.etat.ÓaunahÓepam.ÃkhyÃnam.para÷.Óata.­g.gÃtham.aparimitam.|.tadd.ha.uta.abhi«iktÃya.Ãca«Âa.|.hiraïya.kaÓipÃv.ÃsÅna.Ãca«Âe.|.hiraïya.kaÓipÃv.ÃsÅna÷.pratig­hïÃti / ÁÁS_15.27.1g: om.ity.­ca÷.pratigara÷.|.evam.tathÃ.iti.gÃthÃyÃ÷.|.om.iti.vai.daivam.tathÃ.iti.mÃnu«am.|.daivena.ca.eva.enam.tan.mÃnu«eïa.ca.sarvasmÃd.enasa÷.sampramu¤cati / ÁÁS_15.27.1h: tasmÃd.yo.rÃjÃ.vijitÅ.syÃd.apy.ayajamÃna.ÃkhyÃpayeta.eva.etat.ÓaunahÓepam.ÃkhyÃnam.|.na.hy.asminn.alpam.cana.ena÷.pariÓi«yate.|.sahasram.ÃkhyÃtre.Óatam.pratigaritra.ete.caiva.Ãsane.|.putra.kÃmÃ.ha.apy.ÃkhyÃpayante.|.labhante.ha.putrÃn.labhante.ha.putrÃn / ÁÁS_16.1.1a: prajÃpatir.akÃmayata.|.sarvÃn.kÃmÃn.ÃpnuyÃm.sarvÃ.vyax[År.vyaÓnuvÅya.iti.|.sa.etam.trirÃtram.yaj¤a.kratum.apaÓyad.aÓvamedham.|.tam.Ãharat / ÁÁS_16.1.1b: tena.ayajata.tena.ix[vÃ.sarvÃn.kÃmÃn.Ãpnot.sarvÃ.vyax[År.vyaÓnuta.|.tatho.eva.etad.yajamÃno.yad.aÓvamedhena.yajate.sarvÃn.kÃmÃn.Ãpnoti.sarvÃ.vya«ÂÅr.vyaÓnute / ÁÁS_16.1.2: mahÃ.­tvigbyo.nirvapati.catura÷.pÃtrÃn.a¤jalÅn.pras­tÃæÓ.ca / ÁÁS_16.1.3: dvÃdaÓa.vidham / ÁÁS_16.1.4: dvÃdaÓa.vai.mÃsÃ÷.saævatsara÷ / ÁÁS_16.1.5: saævatsarasya.eva.Ãptyai / ÁÁS_16.1.6: atha.asmÃ.adhvaryur.ni«kam.pratimu¤cati / ÁÁS_16.1.7: sÃyam.Ãhutau.hutÃyÃm.jaghanena.gÃrhapatyam.udan.vÃvÃtayÃ.saha.saæviÓati / ÁÁS_16.1.8: antara.ÆrÆ.asaævartamÃna÷.ÓayÅta / ÁÁS_16.1.9: anena.tapasÃ.imam.svasti.saævatsaram.samaÓnavÃmahÃ.iti / ÁÁS_16.1.10: tam.prÃtar.Ãhutau.hutÃyÃm.dadÃti / ÁÁS_16.1.11: atha.Ãgneyam.a«ÂÃ.kapÃlam.puroÊÃÓam.nirvapati / ÁÁS_16.1.12: agnir.vai.devÃnÃm.mukham.mukhata.eva.tad.devÃn.prÅïÃti / ÁÁS_16.1.13: atha.pÆ«ïe.pathi.k­te.carum.nirvapati / ÁÁS_16.1.14: pÆ«Ã.vai.pathÅnÃm.adhipa÷.|.svastyayanam.eva.tad.aÓvÃya.karoti / ÁÁS_16.1.15: sarva.rÆpam.aÓvam.javena.sampannam.saævatsarÃya.uts­janti.sarva.kÃminam.anyatra.abrahmacaryÃt / ÁÁS_16.1.16: Óatam.rÃja.putrÃ÷.kavacino.rÃjanyÃ.ni«aÇgiïa÷.sÆta.grÃmaïÅnÃm.putrÃ.upavÅtina÷.k«atra.saægrahÅtÌïÃm.putrÃ.daï¬inÃ.anÃvatayanto.aÓvam.rak«anti / ÁÁS_16.1.17: atha.savitre.prasavitre.savitra.Ãsavitre.savitre.satya.prasavÃya.iti.saævatsaram.havÅæ«i / ÁÁS_16.1.18: savitÃ.vai.prasavitÃ.sa.ma.imam.yaj¤am.prasuvÃ.iti / ÁÁS_16.1.19: savitÃ.vÃ.ÃsavitÃ.sa.ma.imam.yaj¤am.ÃsuvÃ.iti / ÁÁS_16.1.20: savitÃ.vai.satya.prasava÷.sa.ma.imam.yaj¤am.satyena.prasavena.prasuvÃ.iti / ÁÁS_16.1.21: ya.imÃ.viÓvÃ.jÃtÃny.Ã.devo.yÃtu.savitÃ.suratno.viÓvÃni.deva.savita÷.sa.ghÃ.no.deva÷.savitÃ.viÓva.devam.na.pramiye / ÁÁS_16.1.22: hotÃ.ca.pÃriplavam.Ãca«Âe / ÁÁS_16.1.23: adhvaryo.ity.Ãmantrito.hoyi.hotar.iti.sarvatra.pratiÓ­ïoti / ÁÁS_16.1.24: om.hotas.tathÃ.hotar.ity.Ãcak«Ãïe.anug­ïÃti / ÁÁS_16.1.25: atha.adhvaryur.vÅïÃ.gaïagina÷.(?).sampre«yati.purÃïair.enam.puïyak­dbhÅ.rÃjabhi÷.saægÃyata.iti / ÁÁS_16.2.1: manur.vaivasvata.iti.prathame / ÁÁS_16.2.2: tasya.manu«yÃ.viÓas.ta.ima.Ãsata.iti.g­ha.medhina.upadiÓati / ÁÁS_16.2.3: ­co.vedo.veda÷.so.ayam.iti.sÆktam.nigadet / ÁÁS_16.2.4: yamo.vaivasvata.iti.dvitÅye / ÁÁS_16.2.5: tasya.pitaro.viÓas.ta.ima.Ãsata.iti.sthavirÃn.upadiÓati / ÁÁS_16.2.6: yajur.vedo.veda÷.so.ayam.iti.yÃju«am.anuvÃkam.nigadet / ÁÁS_16.2.7: varuïa.Ãditya.iti.t­tÅye / ÁÁS_16.2.8: tasya.gandharvÃ.viÓas.ta.ima.Ãsata.iti.yÆna÷.ÓobhanÃn.upadiÓati / ÁÁS_16.2.9: atharvavedo.veda÷.so.ayam.iti.bhe«ajam.nigadet / ÁÁS_16.2.10: somo.vai«ïava.iti.caturthe / ÁÁS_16.2.11: tasya.apsaraso.viÓas.ta.imÃ.Ãsata.iti.yuvatÅ÷.ÓobhanÃ.upadiÓati / ÁÁS_16.2.12: ÃÇgiraso.vedo.veda÷.so.ayam.iti.ghoram.nigadet / ÁÁS_16.2.13: arbuda÷.kÃdraveya.iti.pa¤came / ÁÁS_16.2.14: tasya.sarpÃ.viÓas.ta.ima.Ãsata.iti.sarpÃn.sarpavido.vÃ.upadiÓati / ÁÁS_16.2.15: sarpa.vidyÃ.veda÷.so.ayam.iti.sarpa.vidyÃm.nigadet / ÁÁS_16.2.16: kubero.vaiÓravaïa.iti.«a«Âhe / ÁÁS_16.2.17: tasya.rak«Ãæsi.viÓas.tÃni.imÃny.Ãsata.iti.selagÃn.pÃpa.k­to.vÃ.upadiÓati / ÁÁS_16.2.18: rak«o.vidyÃ.veda÷.so.ayam.iti.rak«o.vidyÃm.nigadet / ÁÁS_16.2.19: asito.dhÃnvana.iti.saptame / ÁÁS_16.2.20: tasya.asurÃ.viÓas.ta.ima.Ãsata.iti.kusÅdina.upadiÓati / ÁÁS_16.2.21: asura.vidyÃ.veda÷.so.ayam.iti.mÃyÃm.kÃæcit.kuryÃt / ÁÁS_16.2.22: matsya÷.sÃmmada.ity.a«Âame / ÁÁS_16.2.23: tasya.udaka.carÃ.viÓas.ta.iam.Ãsata.iti.mastyÃn.matsya.vido.vÃ.upadiÓati / ÁÁS_16.2.24: itihÃsa.vedo.veda÷.so.ayam.iti.itihÃsam.Ãcak«Åta / ÁÁS_16.2.25: tÃrk«yo.vaipaÓyata.iti.navame / ÁÁS_16.2.26: tasya.vayÃæsi.viÓas.tÃni.imÃny.Ãsata.iti.vayÃæsi.brahmacÃriïo.vÃ.upadiÓati / ÁÁS_16.2.27: purÃïa.vedo.veda÷.so.ayam.iti.purÃïam.Ãcak«Åta / ÁÁS_16.2.28: dharma.indra.iti.daÓame / ÁÁS_16.2.29: tasya.devÃ.viÓas.ta.ima.Ãsata.iti.yÆno.apratigrÃhakÃn.ÓrotriyÃn.upadiÓati / ÁÁS_16.2.30: sÃma.vedo.veda÷.so.ayam.iti.sÃma.gÃyÃt / ÁÁS_16.2.34: sarvÃn.vedÃn.Ãca«Âe / ÁÁS_16.2.35: sarveïa.sarvam.ÃpnavÃni.iti / ÁÁS_16.2.36: tad.yat.puna÷.puna÷.pariplavate.tasmÃt.pÃriplavam / ÁÁS_16.3.1: ekaviæÓatir.yÆpÃ.ekaviæÓaty.aratnaya÷ / ÁÁS_16.3.2: a«Âau.bailvÃ.daÓa.khÃdirÃ÷ / ÁÁS_16.3.3: paitudravÃ.upasthÃvÃnau / ÁÁS_16.3.4: rÃjjudÃlo.agni«Âha÷ / ÁÁS_16.3.5: eka.viæÓatir.agnÅ.«omÅyÃ÷ / ÁÁS_16.3.6: te«Ãm.samÃnam.caraïam / ÁÁS_16.3.7: gotamasya.catur.uttara.stoma÷.sutyÃnÃm.prathamam.aha÷ / ÁÁS_16.3.8: tena.imam.lokam.Ãpnoti / ÁÁS_16.3.9: eka.viæÓa.stomam.dvitÅyam / ÁÁS_16.3.10: ekaviæÓo.vÃ.e«a.ya.e«a.tapati.|.tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_16.3.11: etasmÃd.aÓvo.nista«Âa÷ / ÁÁS_16.3.12: tad.etad.­cÃ.abhyuditam.|.sÆrÃd.aÓvam.vasavo.nirata«Âa.iti / ÁÁS_16.3.13: aÓvo.go.m­go.ajass.tÆparas.te.prÃjÃpatyÃ÷ / ÁÁS_16.3.14: gauro.gavaya÷.Óarabha.u«Âro.mÃyu÷.kimpuru«a.ity.anustaraïÃ÷ / ÁÁS_16.3.15: paÓavaÓ.ca.eka.viæÓatir.eka.viæÓatir.eka.viæÓataye.cÃturmÃsya.devatÃbhya÷ / ÁÁS_16.3.16: etÃ.vai.sarvÃ.devatÃ.yac.cÃturmÃsya.devatÃ÷ / ÁÁS_16.3.17: sarvÃsÃm.eva.devatÃnÃm.prÅtyai / ÁÁS_16.3.18: alam.k­tam.aÓvam.Ãstavam.avaghrÃpayanti / ÁÁS_16.3.19: sugavyam.na.ity.anavajighrati.yajamÃnam.vÃcayet / ÁÁS_16.3.20: agreïa.yÆpam.ti«Âhantam.yad.akranda.ity.ekÃdaÓabhir.apraïavÃbhi÷ / ÁÁS_16.3.21: samiddho.a¤jann.ity.Ãpriya÷ / ÁÁS_16.3.22: adhrigo3.iti.pariÓi«ya.mÃ.no.mitra.iti.sÆktam / ÁÁS_16.3.23: uttame.ca.uttarasya.apraïuvan / ÁÁS_16.3.24: catus.triæÓad.iti.purastÃd.vaÇkrÅïÃm / ÁÁS_16.3.25: atha.aÓÃya.upast­ïanti.vÃso.adhÅvÃsam.hiraïyam.iti / ÁÁS_16.3.26: tad.etad.­cÃ.abhyuditam.|.yad.aÓvÃya.vÃsa.upast­ïanty.adhÅvÃsam.yÃ.hiraïyÃny.asmÃ.iti / ÁÁS_16.3.27: atha.aÓvam.medhyam.Ãlabhante / ÁÁS_16.3.28: paryaÇgyÃn.bahÆn.ÃraïyÃn / ÁÁS_16.3.29: pÆ«ïo.lalÃÂe / ÁÁS_16.3.30: tad.etad.­cÃ.abhyuditam.|.atra.pÆ«ïa÷.prathamo.bhÃga.eti.iti / ÁÁS_16.3.31: aindrÃ.pau«ïa÷.ÓyÃmo.nÃbhyÃm / ÁÁS_16.3.34: tÃv.adhÅvÃsena.samprorïuvate / ÁÁS_16.3.35: tau.yajamÃnao.abhimethati / ÁÁS_16.3.36: utsakthyor.ava.gudam.dhehy.arväcam.a¤jim.Ã.bhara.|.ya÷.strÅïÃm.jÅva.bhojana÷.|.iti / ÁÁS_16.3.37: tam.na.kaÓ.cana.pratyabhimethati / ÁÁS_16.4.1: mÃtÃ.ca.te.pitÃ.ca.te.agre.v­k«asya.krÅÊata÷.|.pra.tiÊÃmi.iti.te.pitÃ.garbhe.mu«Âim.ataæsayat.|.ity.enÃm.hotÃ.abhimethati / ÁÁS_16.4.2: ÆrdhvÃm.enÃm.ucchrayatÃd.girau.bhÃram.harann.iva.|.atha.asyai.madhyam.ejati.ÓÅte.vÃte.punann.iva.|.iti.brahmÃ.vÃvÃtÃm / ÁÁS_16.4.3: yad.asyÃ.aæhu.bhedyÃ.ity.udgÃtÃ.pariv­ktÃm / ÁÁS_16.4.4: yadd.hariïo.yavam.atti.na.pu«Âam.bahu.manyate.|.ÓÆdrÃ.yad.arya.jÃrÃ.na.po«Ãya.dhanÃyati.|.ity.adhvaryu÷.pÃlÃgalÅm / ÁÁS_16.4.5: aÓva.pÃlÃnÃm.samÃna.jÃtÅyÃ÷.Óatam.Óatam.anucaryas.tÃ÷.pratyabhimethanti / ÁÁS_16.4.6: yiyapsyata.iva.te.mano.hotar.mÃ.tvam.vado.bahu.|.Ærdhvam.enam.|.yad.devÃso.lalÃmagum.|.ÓÆdro.yad.arya.jÃyÃ÷.patir.iti.pratyabhimethane.vikÃra÷ / ÁÁS_16.4.7: sadasi.brahma.vadyam / ÁÁS_16.4.8: hotÃ.adhvaryum.p­cchati.|.dvitÅyayÃ.pratyÃha.|.t­tÅyayÃ.p­cchati.|.caturthyÃ.pratyÃha / ÁÁS_16.5.1: kim.svit.sÆrya.samam.jyoti÷.kim.samudra.samam.sara÷.|.ka÷.svit.p­thivyai.var«ÅyÃn.kasya.mÃtrÃ.na.vidyate / ÁÁS_16.5.2: brahma.sÆrya.samam.jyotir.dyau÷.samudra.samam.sara÷.|.indra÷.p­thivyai.var«ÅyÃn.gos.tu.mÃtrÃ.na.vidyate / ÁÁS_16.5.3: ka÷.svid.ekÃkÅ.carati.ka.u.svij.jÃyate.puna÷.|.kim.svidd.himasya.bhe«ajam.kim.svid.Ãvapanam.mahat / ÁÁS_16.5.4: sÆrya.ekÃkÅ.carati.candramÃ.jÃyate.puna÷.|.agnir.himasya.bhe«ajam.bhÆmir.Ãvapanam.mahat / ÁÁS_16.5.5: brahmÃ.udgÃtÃram.p­cchati.|.dvitÅyayÃ.pratyÃha.|.t­tÅyayÃ.p­cchati.|.caturthyÃ.pratyÃha / ÁÁS_16.6.1: p­cchÃmi.tvÃ.citaye.deva.sakha.yadi.tvam.atra.manasÃ.jagantha.|.ke«u.vi«ïus.tri«u.pade«v.i«Âa÷.ke«u.viÓvam.bhuvanam.Ã.viveÓa / ÁÁS_16.6.2: api.te«u.tri«u.pade«v.asmi.ye«u.viÓvam.bhuvanam.Ã.viveÓa.|.sadya÷.paryemi.p­thivÅm.uta.dyÃm.ekena.aÇgena.divo.asya.p­«Âham / ÁÁS_16.6.3: ke«v.anta÷.puru«a.Ã.viveÓa.kÃny.anta÷.puru«e.arpitÃni.|.etad.brahmann.upa.vaÊhÃm.asi.tvÃ.kim.svin.na÷.prativocÃsy.atra / ÁÁS_16.6.4: pa¤casv.anta÷.puru«a.Ã.viveÓa.tÃny.anta÷.puru«e.arpitÃni.|.etat.tvÃ.atra.prati.manvÃno.asmi.na.mÃyayÃ.bhavasy.uttaro.mat / ÁÁS_16.6.2: p­cchÃmi.tvÃ.param.antam.p­thivyÃ.it.yajamÃnam.p­cchati / ÁÁS_16.6.3: uttarayÃ.pratyÃha / ÁÁS_16.7.1: subhÆ÷.svayambhÆ÷.prathamam.antar.mahaty.arïave.|.dadhe.ha.garbham.­tviyam.yato.jÃta÷.pratapati÷.|.iti.mahimna÷.puronuvÃkyà / ÁÁS_16.7.2: hotÃ.yak«at.prajÃpatam.iti.prai«a÷ / ÁÁS_16.7.3: prajÃpate.na.tvad.iti.yÃjyà / ÁÁS_16.7.4: prajÃpatyasya.vapayÃ.caritvÃ.tad.anv.anyÃ.vapÃ.juhuyur.iti.ha.eka.Ãhu÷.|.prajÃpatim.vÃ.anv.asyÃ.devatÃs.tad.enÃ.yathÃ.yatham.prÅïÃti.iti / ÁÁS_16.7.5: aindrÃgnasya.và / ÁÁS_16.7.6: vaiÓvadevasya.và / ÁÁS_16.7.7: kim.uta.tvarerann.iti.ha.sma.Ãha.indrota÷.Óaunaka÷ / ÁÁS_16.7.8: nÃnÃ.nÃnÃ.devatÃbhir.pracareyu÷ / ÁÁS_16.7.9: saha.saha.samÃna.devatÃbhir.avyavasthitÃbhi÷ / ÁÁS_16.7.10: nÃnÃ.vyavasthÃbhi÷ / ÁÁS_16.7.11: tad.enÃ.yathÃ.yatham.prÅïÃti.iti / ÁÁS_16.7.12: uttarasya.mahimno.yÃjyÃ.puronuvÃkye.viparyasyet / ÁÁS_16.7.13: ubhe.aikÃhikam.ca.pÃÇktam.ca.Ãjye.saæÓaæset / ÁÁS_16.7.14: ya.aikÃhike.ca.pÃÇkte.ca.Ãjye.kÃmas.tayor.ubhayor.Ãptyai / ÁÁS_16.7.15: ubhÃv.aikÃhikam.ca.bÃrhatam.ca.praugau.sampravayet / ÁÁS_16.7.16: ya.aikÃhike.ca.bÃrhate.ca.prauge.kÃmas.tayor.ubhayor.Ãptyai / ÁÁS_16.8.1: mahÃnÃmnya÷.p­«Âham.bhavanti / ÁÁS_16.8.2: sarvam.vai.tad.yan.mahÃnÃmnya÷ / ÁÁS_16.8.3: sarvam.aÓvamedha÷ / ÁÁS_16.8.4: sarveïa.sarvam.ÃpnavÃni.iti / ÁÁS_16.8.5: yÃni.päcama.Ãhnikanai.ni«kevalya.marutvatÅyayo÷.sÆktÃni.tÃni.pÆrvÃïi.ÓastvÃ.aikÃhikayor.nividau.dadhÃti / ÁÁS_16.8.6: prati«ÂhÃ.vÃ.eka.aha÷ / ÁÁS_16.8.7: prati«ÂhityÃ.eva / ÁÁS_16.8.8: sahasram.vÃ.madhyaædine / ÁÁS_16.8.9: chandasaÓ.chandasaÓ.catvÃriæÓatam.catvÃriæÓatam.marutvatÅye / ÁÁS_16.8.10: te.dve.aÓÅti.Óate / ÁÁS_16.8.11: sapta.viæÓati.ÓatÃni.ni«kevalye / ÁÁS_16.8.12: tat.sahasram / ÁÁS_16.8.13: sarvam.vai.tad.yat.sahasram / ÁÁS_16.8.14: sarvam.aÓvamedha÷ / ÁÁS_16.8.15: sarveïa.sarvam.ÃpnavÃni.iti / ÁÁS_16.8.16: yÃni.päcama.ÃhnikÃni.vaiÓvadeva.Ãgni.marutayo÷.sÆktÃni.tÃni.pÆrvÃïi.ÓastvÃ.aikÃhike«u.nivido.dadhÃti / ÁÁS_16.8.17: prati«ÂhÃ.vÃ.ekÃha÷ / ÁÁS_16.8.18: prati«ÂhityÃ.eva / ÁÁS_16.8.19: ukthyam.saæti«Âhate / ÁÁS_16.8.20: tena.antarik«a.lokam.Ãpnoti / ÁÁS_16.8.21: sarva.stomo.atirÃtra.uttamam.aha÷ / ÁÁS_16.8.22: sarvam.vai.sarva.stomo.atirÃtra÷ / ÁÁS_16.8.23: sarvam.aÓva.medha÷ / ÁÁS_16.8.24: sarveïa.sarvam.ÃpnavÃni.iti / ÁÁS_16.8.25: tena.amum.lokam.Ãpnoti / ÁÁS_16.8.26: dvitÅyÃd.ÃbhiplavikÃt.Óastram / ÁÁS_16.8.27: etena.ha.indrota÷.Óaunako.janamejayam.pÃrik«itam.yÃjayÃm.cakÃra / ÁÁS_16.8.28: tad.uta.e«Ã.api.yaj¤a.gÃthÃ.gÅyate / ÁÁS_16.9.1: ÃsandÅvati.dhÃnyÃdam.rukmiïam.harita.srajam.|.abadhnÃd.aÓvam.sÃraÇgam.devebhyo.janamejaya÷ / ÁÁS_16.9.2: ete.eva.pÆrve.ahanÅ.|.jyotir.atirÃtras.tena.agra.senam / ÁÁS_16.9.3: gaus.tena.bhÅma.senam / ÁÁS_16.9.4: Ãyus.tena.Óruta.senam / ÁÁS_16.9.5: sarve.pÃrik«itÅyÃ÷ / ÁÁS_16.9.6: tad.uta.e«Ã.api.yaj¤a.gÃthÃ.gÅyate / ÁÁS_16.9.7: pÃrik«itÃ.yajamÃnÃ.aÓvamedhai÷.parovaram.|.ajahu÷.pÃpakam.karma.puïyÃ÷.punyena.karmaïÃ.|.iti / ÁÁS_16.9.8: abhijit.tena.ha.­«abho.yÃj¤atura.Åje / ÁÁS_16.9.9: tad.uta.e«Ã.api.yaj¤a.gÃthÃ.gÅyate / ÁÁS_16.9.10: ­«abhe.aÓvena.yajati.purÃ.yÃj¤ature.n­pe.|.amÃdyad.indra÷.somena.brÃhmaïÃÓ.ca.Åpsitair.dhanai÷.|.iti / ÁÁS_16.9.11: viÓvajit.tena.ha.para.ÃhïÃra.Åje.vaideha÷ / ÁÁS_16.9.12: tad.uta.e«Ã.api.yaj¤a.gÃthÃ.gÅyate / ÁÁS_16.9.13: ÃhïÃrasya.parasya.ado.aÓvam.medhyam.abadhnata.|.hiraïya.nÃbha÷.kausalyo.diÓa÷.pÆrïÃ.amanhata.|.iti / ÁÁS_16.9.14: mahÃ.vratam.atirÃtras.tena.ha.marutta.Ãvivik«ita.Åje / ÁÁS_16.9.15: tad.uta.e«Ã.api.yaj¤a.gÃthÃ.gÅyate / ÁÁS_16.9.16: maruta÷.parive«ÂÃro.maruttasya.avasan.g­he.|.Ãvik«itasya.agni÷.k«attÃ.viÓve.devÃ÷.sabhÃsada÷.|.iti / ÁÁS_16.9.17: tato.ha.asya.tad.devatÃ÷.sabhÃsado.babhÆvu÷ / ÁÁS_16.9.18: prÃcÅ.digg.hotu÷ / ÁÁS_16.9.19: dak«iïÃ.brahmaïa÷ / ÁÁS_16.9.20: pratÅcy.adhvaryo÷ / ÁÁS_16.9.21: udÅcy.udgÃtu÷ / ÁÁS_16.9.22: yad.anyad.bhÆme÷.puru«ebhyaÓ.ca.abrÃhmaïÃnÃm.svam / ÁÁS_16.9.23: atra.eva.hotrakÃïÃm / ÁÁS_16.9.24: madhye.tu.yajeta / ÁÁS_16.9.25: pa¤ca.paÓur.viÓÃkha.yÆpa÷ / ÁÁS_16.9.26: saævatsaram.­tu.paÓava÷ / ÁÁS_16.9.27: «aÊ.ÃgneyÃ.vasante / ÁÁS_16.9.28: aindrÃ.grÅ«me / ÁÁS_16.9.29: mÃrutÃ÷.pÃrjanyÃ.vÃ.var«Ãsu / ÁÁS_16.9.30: maitrÃvaruïÃ÷.Óaradi / ÁÁS_16.9.31: bÃrhaspatyÃ.hemante / ÁÁS_16.9.32: aindrÃ.vai«ïavÃ÷.ÓiÓire / ÁÁS_16.10.1: prajÃpatir.aÓvamedhena.i«ÂvÃ.puru«amedham.apaÓyat.|.tasya.yad.anÃptam.aÓvamedhena.ÃsÅt.tat.sarvam.puru«amedhena.Ãpnot.|.tatho.eva.etad.yajamÃno.yat.puru«amedhena.yajate.yad.asya.anÃptam.aÓvamedhena.bhavati.tat.sarvam.puru«amedhena.Ãpnoti / ÁÁS_16.10.2: sarvam.ÃÓvamedhikam / ÁÁS_16.10.3: upajanaÓ.ca / ÁÁS_16.10.4: atha.agnaye.kÃmÃya.dÃtre.pathik­ta.iti.havÅæ«i / ÁÁS_16.10.5: agnir.vai.kÃmo.devÃnÃm.ÅÓvara÷ / ÁÁS_16.10.6: sarve«Ãm.eva.devÃnÃm.prÅtyai / ÁÁS_16.10.7: agnir.vai.dÃtÃ.sa.eva.asmai.yaj¤am.dadÃti / ÁÁS_16.10.8: agnir.vai.pathik­t.sa.eva.enam.punar.yaj¤a.patham.apipÃthayati / ÁÁS_16.10.9: brÃhmaïam.k«atriyam.vÃ.sahasreïa.Óata.aÓvena.avakrÅya.saævatsarÃya.uts­janti.sarva.kÃminam.anyatrÃ.brahmacaryÃt / ÁÁS_16.10.10: tathÃ.caiva.anurak«anti / ÁÁS_16.10.11: atha.anumataye.pathyÃyai.svastaye.aditaya.iti.saævatsaram.havÅæ«i / ÁÁS_16.10.12: sÃvitrair.viparyÃsam / ÁÁS_16.10.13: pÃriplavÅyair.nÃrÃÓaæsÃni / ÁÁS_16.10.14: anumatyÃ.anumato.anena.yaj¤ena.yajÃ.iti / ÁÁS_16.10.15: vÃg.vai.pathyÃ.svasti÷.svastyayanam.eva.tad.yaj¤e.yajamÃnÃya.karoti / ÁÁS_16.10.16: iyam.vÃ.aditi÷.prati«ÂhÃ.vÃ.aditir.asyÃm.eva.enam.tad.adÅnÃyÃm.antata÷.prati«ÂhÃpayanti / ÁÁS_16.11.1: ÓaunahÓepam.prathamam / ÁÁS_16.11.2: yathÃ.ÓunahÓepa.ÃjÅgartir.yÆpe.niyukto.mumuce / ÁÁS_16.11.3: prathame.ca.sÆkte.nigadet / ÁÁS_16.11.4: kÃk«Åvatam.dvitÅyam / ÁÁS_16.11.5: yathÃ.kak«ÅvÃn.auÓija÷.svanaye.bhÃvayavye.sanim.sasÃna / ÁÁS_16.11.6: uttame.ca.sÆkte.nigadet / ÁÁS_16.11.7: ÓyÃva.aÓvam.t­tÅyam / ÁÁS_16.11.8: yathÃ.ÓyÃva.aÓva.ÃrcanÃnaso.vaidadaÓvo.sanim.sasÃna / ÁÁS_16.11.9: ke.«ÂhÃ.nara.iti.ca.sÆktam / ÁÁS_16.11.10: bhÃradvÃjam.caturtham / ÁÁS_16.11.11: yathÃ.bharadvÃjo.b­bau.tak«ïi.prastoke.ca.sÃr¤jaye.sanim.sasÃna / ÁÁS_16.11.12: adhi.b­bu÷.prastoka.iti.catasra÷ / ÁÁS_16.11.13: vÃsi«Âham.pa¤camam / ÁÁS_16.11.14: yathÃ.vasi«Âha÷.sudÃsa÷.paijavanasya.purohito.babhÆva / ÁÁS_16.11.15: dve.naptur.iti.ca.sÆktam / ÁÁS_16.11.16: maidhÃtitham.«a«Âham / ÁÁS_16.11.17: yathÃ.ÃsaÇga÷.plÃyogi÷.strÅ.satÅ.pumÃn.babhÆva / ÁÁS_16.11.18: stuhi.stuhi.iti.ca.sÆktam / ÁÁS_16.11.19: vÃtsyam.saptamam / ÁÁS_16.11.20: yathÃ.vatsa÷.kÃïvas.tirindire.pÃraÓavyaye.sanim.sasÃna / ÁÁS_16.11.21: Óatam.aham.tirindira.iti.ca.sÆktam / ÁÁS_16.11.22: vÃÓam.a«Âamam / ÁÁS_16.11.23: yathÃ.vaÓo.aÓvya÷.p­thu.Óravasi.kÃnÅte.sanim.sasÃna / ÁÁS_16.11.24: Ã.sa.etu.ya.ÅvadÃ.iti.ca.sÆktam / ÁÁS_16.11.25: prÃskaïvam.navamam / ÁÁS_16.11.26: yathÃ.praskaïva÷.p­«adhre.medhye.mÃtariÓvani.sanim.sasÃna / ÁÁS_16.11.27: bhÆri.id.indrasya.iti.ca.sÆkte / ÁÁS_16.11.28: nÃbhÃnedi«Âham.daÓamam / ÁÁS_16.11.26: yathÃ.nÃbhÃnedi«Âho.mÃnavo.aÇgira÷.susanim.sasÃna / ÁÁS_16.11.30: ye.yaj¤ena.iti.ca.sÆktam / ÁÁS_16.11.31: nÃrÃÓaæsÃni.bhavanti / ÁÁS_16.11.32: puru«o.vai.nÃrÃÓaæsa÷ / ÁÁS_16.11.33: tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_16.12.1: pa¤caviæÓatir.yÆpÃ÷ / ÁÁS_16.12.2: pa¤caviæÓaty.aratnaya÷ / ÁÁS_16.12.3: daÓa.bailvÃ.dvÃdaÓa.khÃdirÃ÷ / ÁÁS_16.12.4: paitudravÃ.upasthÃvÃnau / ÁÁS_16.12.5: rÃjjudÃlo.vÃ.sÃralo.agni«Âha÷ / ÁÁS_16.12.6: pa¤caviæÓatir.agnÅ.«omÅyÃ÷ / ÁÁS_16.12.7: te«Ãm.samÃnam.caraïam / ÁÁS_16.12.8: ÃÓvamedhikÃnÃm.sutyÃnÃm.prathame.ca.uttame.ca / ÁÁS_16.12.9: pa¤caviæÓa.stomam.dvitÅyam / ÁÁS_16.12.10: pa¤caviæÓo.vai.puru«a÷ / ÁÁS_16.12.11: tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_16.12.12: puru«o.go.m­go.ajas.tÆparas.te.prÃjÃpatyÃ÷ / ÁÁS_16.12.13: gauro.gavaya÷.Óarabha.u«Âro.mÃyu÷.kimpuru«a.ity.anustaraïÃ÷ / ÁÁS_16.12.14: paÓavaÓ.ca.pa¤caviæÓati÷.pa¤caviæÓati÷.pa¤caviæÓataye.cÃturmÃsya.devatÃbhya÷ / ÁÁS_16.12.15: etÃ.vai.sarvÃ.devatÃ.yac.cÃturmÃsya.devatÃ÷ / ÁÁS_16.12.16: sarvÃsÃm.eva.devatÃnÃm.prÅtyai / ÁÁS_16.12.17: alam.k­tam.puru«am.Ãstavam.avaghrÃpya.udÅratÃm.avara.ity.ekÃdaÓabhir.apraïavÃbhi÷ / ÁÁS_16.12.18: agnir.m­tyur.ity.Ãpriya÷ / ÁÁS_16.12.19: mÃ.enam.agna.ity.adhrigau.tathaiva / ÁÁS_16.12.20: atha.puru«Ãya.upast­ïanti.kauÓam.tÃrpyam.Ãruïam.ÃæÓavam.iti / ÁÁS_16.12.21: saæj¤aptam.yÃmena.sÃmnÃ.udgÃtÃ.upati«Âhate / ÁÁS_16.13.1: puru«eïa.nÃrÃyaïena.hotà / ÁÁS_16.13.2: atha.ha.enam.­tvija.upati«Âhante.pareyivÃæsam.iti.dvÃbhyÃm.dvÃbhyÃm.hotÃ.brahmÃ.udgÃtÃ.adhvaryu÷ / ÁÁS_16.13.3: ata÷.yajamÃnam.bhi«ajyanti / ÁÁS_16.13.4: uta.devÃ.avahitam.mu¤cÃmi.tvÃ.havi«Ã.jÅvanÃya.kamak«ÅbhyÃm.te.nÃsikÃbhyÃm.vÃta.Ã.vÃtu.bhe«ajam.ity.anupÆrvam.sÆktai÷ / ÁÁS_16.13.5: pra.tÃry.Ãyur.iti.nair­tÅnÃm.eka.ekayà / ÁÁS_16.13.6: tis­bhis.tis­bhi÷.ÓaætÃtÅyÃnÃm / ÁÁS_16.13.7: saæj¤aptÃya.mahi«Åm.upanipÃtayanti / ÁÁS_16.13.8: tÃv.adhÅvÃsena.samproïuvate / ÁÁS_16.13.9: tau.tathaiva.yajamÃno.abhimethati / ÁÁS_16.13.10: pariv­ktÃ.aprapÃïÃ.yo.anÃkta.ak«o.na.seÓe.yasya.romaÓam.ity.abhimethinya÷ / ÁÁS_16.13.11: uttarÃbhir.uttarÃbhi÷.pratyabhimethanti / ÁÁS_16.13.12: pÆrvayÃ.adhvaryu÷ / ÁÁS_16.13.13: udÅr«va.nÃry.udÅr«va.ata÷.pativaty.udÅr«va.ato.viÓvÃvaso.aÓmanvati.ity.utthÃpinya÷ / ÁÁS_16.13.14: mano.nv.asunÅte.yat.te.yamam.yathÃ.yugam.iti.t­cair.anumantrayate / ÁÁS_16.13.15: brahmÃ.anuvÃcayati / ÁÁS_16.13.16: sadaÓi.brahma.vadyam / ÁÁS_16.13.17: gÃvo.yavam.iti.hotÃ.adhvaryum.p­cchati.|.dvitÅyayÃ.pratyÃha.|.t­tÅyayÃ.p­cchati.|.caturthyÃ.pratyÃha / ÁÁS_16.13.18: dve.srutÅ.aÓ­ïavam.pitÌïÃm.iti.brahmÃ.udgÃtÃram.p­cchati.|.dvitÅyayÃ.pratyÃha.|.eka.antarayÃ.p­cchati.|.uttarayÃ.pratyÃha / ÁÁS_16.14.1: ÃÓvamedhikam.ÃjyÃt / ÁÁS_16.14.2: ubhe.aikÃhikam.ca.mÃhÃvratikam.ca.Ãjye.saæÓaæset / ÁÁS_16.14.3: ya.aikÃhike.ca.mÃhÃvratike.ca.Ãjye.kÃmas.tayor.ubhayor.Ãptyai / ÁÁS_16.14.4: ubhÃv.aikÃhikam.ca.mÃhÃvratikam.ca.praugau.sampravayet / ÁÁS_16.14.5: ya.aikÃhike.ca.mÃhÃvratike.ca.prauge.kÃmas.tayor.ubhayor.Ãptyai / ÁÁS_16.14.6: mahÃ.vratÃn.madhyaædina÷ / ÁÁS_16.14.7: rÃjanam.p­«Âham.bhavati / ÁÁS_16.14.8: etad.vai.puru«a.vidham.sÃma.yad.rÃjanam.|.tad.enam.svena.sÃmnÃ.samardhayati / ÁÁS_16.14.9: anucara.prabh­ti.«a«ÂhÃt.t­tÅya.savanam / ÁÁS_16.14.10: nÃrÃÓaæsam.vai.«a«Âham.aha÷ / ÁÁS_16.14.11: puru«o.vai.nÃrÃÓaæsa÷ / ÁÁS_16.14.12: tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_16.14.13: mahÃ.divÃ.kÅrtyam.agni«Âoma.sÃma.bhavati / ÁÁS_16.14.14: etad.vai.puru«a.vidham.sÃma.yan.mahÃ.divÃ.kÅrtyam.|.tad.enam.svena.sÃmnÃ.samardhayati / ÁÁS_16.14.15: «oÊaÓy.antam.saæti«Âhate / ÁÁS_16.14.16: «oÊaÓa.kalo.vai.puru«a÷.|.tad.enam.svena.rÆpeïa.samardhayati / ÁÁS_16.14.17: p­«Âhyasya.pa¤camam.caturtham.aha÷ / ÁÁS_16.14.18: saha.puru«am.ca.dÅyate / ÁÁS_16.14.19: daÓa.paÓur.viÓÃkha.yÆpa÷ / ÁÁS_16.14.20: dvÃdaÓa.dvÃdaÓa.­tu.paÓava÷ / ÁÁS_16.15.1a: brahma.svayambhu.tapo.atapyata.|.tat.tapas.taptvÃ.aik«ata.|.na.vai.tapasy.Ãnantyam.asti.hantÃ.sarve«u.bhÆte«v.ÃtmÃnam.juhavÃni.iti.|.tat.sarve«u.bhÆte«v.ÃtmÃnam.hutvÃ.sarvÃïi.bhÆtÃni.sarva.medhe.juhavÃm.cakÃra.|.tato.vai.tat.sarve«Ãm.bhÆtÃnÃm.Órai«Âhyam.svÃrÃjyam.Ãdhipatyam.paryait / ÁÁS_16.15.1: tatho.eva.etad.yajamÃno.yat.sarva.medhena.yajate.sarve«u.bhÆte«v.ÃtmÃnam.hutvÃ.sarvÃïi.bhÆtÃni.sarva.medhe.juhavÃm.karoti.|.tato.vai.sa.sarve«Ãm.bhÆtÃnÃm.Órai«Âhyam.svÃrÃjyam.Ãdhipatyam.paryeti / ÁÁS_16.15.2: pauru«amedhikam.purastÃt.karma / ÁÁS_16.15.3: agni«Âud.indrastud.vaiÓvadevastut.sÆryastuty.aÓvam.Ãlabhante / ÁÁS_16.15.4: pauru«amedhikam.pa¤camam.aha÷ / ÁÁS_16.15.5: tatra.puru«am.Ãlabhante / ÁÁS_16.15.6: vÃjapeya÷.«a«Âham / ÁÁS_16.15.7: ÃptoryÃma÷.saptamam / ÁÁS_16.15.8: tatra.sarvÃn.medhÃn.Ãlabhante.ye.ke.ca.prÃïina÷ / ÁÁS_16.15.9: vapÃ.vapÃvatÃm.juhvati / ÁÁS_16.15.10: tvaco.avapÃkÃnÃm / ÁÁS_16.15.11: saævraÓcam.o«adhi.vanaspatÅnÃm.prakiranti / ÁÁS_16.15.12: triïava.trayas.triæÓe.a«Âama.navame.ahanÅ / ÁÁS_16.15.13: viÓvajit.sarva.stoma÷.sarva.p­«Âho.atirÃtra.uttamam.aha÷ / ÁÁS_16.15.13: sarvam.vai.viÓvajit.sarva.stoma÷.sarva.p­«Âho.atirÃtra.uttamam.aha÷ / ÁÁS_16.15.14: sarvam.vai.viÓvajit.sarva.stoma÷.sarva.p­«Âho.atirÃtra÷ / ÁÁS_16.15.15: sarvam.sarva.medha÷ / ÁÁS_16.15.16: sarveïa.sarvam.ÃpnavÃni.iti / ÁÁS_16.15.17: viæÓati.paÓur.viÓÃkha.yÆpa÷ / ÁÁS_16.15.18: catur.viæÓatiÓ.caturviæÓatir.­tupaÓava÷ / ÁÁS_16.15.19: atra.sarva.medha÷.saæti«Âhate / ÁÁS_16.15.20: saha.bhÆmi.ca.dÅyate / ÁÁS_16.16.1: gÃrhapatye.adhara.araïim.anuprah­tya.|.ÃhavanÅya.uttara.araïim.|.Ãtmany.agnÅn.samÃropya.|.araïyam.pravrajet / ÁÁS_16.16.2: viÓva.karmÃ.ha.bhauvano.antata.Åje / ÁÁS_16.16.3: tam.ha.bhÆmir.uvÃca.|.na.mÃ.martya÷.kaÓcana.dÃtum.arhati.viÓva.karman.bhauvana.mÃm.didÃsitha.|.upa.maÇk«ye.aham.salilasya.madhye.m­«Ã.eva.te.saægara÷.kaÓyapÃya.|.iti / ÁÁS_16.16.4: tÃm.kaÓyapa.ujjahÃra / ÁÁS_16.17.1: vÃja.peye.brahÃ.audumbaram.ratha.cakram.Ãrohati.vÃjasya.aham.savitu÷.save.satya.savasya.b­haspater.uttamam.nÃkam.roheyam.iti / ÁÁS_16.17.2: indrasya.iti.k«atriye.yajamÃne / ÁÁS_16.17.3: marutÃm.iti.vaiÓye / ÁÁS_16.17.4: tasminn.upaviÓya.Ãviddhe.ratha.cakre.asampre«itas.tri÷.sÃma.gÃyati / ÁÁS_16.17.5: api.ca.japet.tri÷ / ÁÁS_16.17.6: Ãvir.maryÃ.Ã.vÃjam.vÃjino.agman.|.devasya.savitu÷.save.svargÃn.arvanto.jayat.|.iti.ca / ÁÁS_16.17.7: tena.eva.mantreïa.patyavarohati / ÁÁS_16.17.8: aruham.iti.pratyavarohaïe.vikÃra÷ / ÁÁS_16.17.9: hiraïmayena.pÃtreïa.madhu.grahasya.prÃïa.bhak«am.bhak«ayitvÃ.upayacchate.pÃtram / ÁÁS_16.17.10: divam.ayam.yajamÃno.rohati.svargam.ayam.yajamÃno.rohati.iti.và / ÁÁS_16.17.11: yÆpam.rohantam.Æ«a.puÂair.arpayanti / ÁÁS_16.18.1: rÃja.sÆye.abhi«ikto.yajamÃno.brahmann.iti.pa¤ca.k­tvo.brahmÃïam.Ãmantrayate / ÁÁS_16.18.2: tvam.brahma.asi.ity.evam.sarvatra.pratiÓ­ïoti / ÁÁS_16.18.3: savitÃ.asi.stya.prasava.iti.prathame / ÁÁS_16.18.4: indro.asi.viÓva.ojÃ.iti.dvitÅye / ÁÁS_16.18.5: varuïo.asi.dharma.patir.iti.t­tÅye / ÁÁS_16.18.6: rudro.asi.suÓeva.iti.caturthe / ÁÁS_16.18.7: tvam.brahma.asi.ity.eva.pa¤came / ÁÁS_16.18.8: manasÃ.asmai.hiraïmayau.prav­ttau.dadÃti / ÁÁS_16.18.9: tau.manasÃ.pratig­hïÃti / ÁÁS_16.18.10: aÓvamedha.­tvijo.raÓanÃ.dhÃrayanto.aÓvam.hradayo÷.saæsyandino÷.snÃpayanti / ÁÁS_16.18.11: anena.ayam.aÓvena.medhyena.rÃjÃ.i«ÂvÃ..vijayatÃm.abrahmaïy.u¤jitÃyÃ.iti / ÁÁS_16.18.12: yadi.ca.enam.yajamÃnena.p­«Âhe.abhimarÓayeyur.aham.ca.tvam.ca.iti.japet / ÁÁS_16.18.13: saæsthite.madhyame.ahany.ÃhavanÅyam.abhito.dik«u.prÃsÃdÃn.viminvanti / ÁÁS_16.18.14: tÃn.upari«ÂÃt.sani.vyÃdhai÷.prÃkÃrai÷.parighnanti / ÁÁS_16.18.15: sarva.o«adhim.­tvijo.rÃtrÅm.juhvati / ÁÁS_16.18.16: prÃtar.anuvÃka.velÃyÃm.pratyavarohanti / ÁÁS_16.18.17: parikarmiïa.Ãrohanti.|.te.juhvaty.Ã.udayÃt / ÁÁS_16.18.18: atra.Ãtreyam.sahasreïa.avakrÅya.ya÷.Óukra÷.piÇga.ak«o.valinas.tilakÃvalo.khaï¬o.baï¬a÷.(.«aï¬a÷.).khalatistam.ÃdÃya.narÅm.yanti / ÁÁS_16.18.19: atha.enam.udake.abhipragÃhya.yadÃ.asya.udakam.mukham.Ãsyandeta.atha.asmÃ.adhvaryur.mÆrdhany.aÓva.tedanim.juhoti.bhrÆïahatyÃyai.svÃhÃ.iti / ÁÁS_16.18.20: atha.tam.nih«edhanti / ÁÁS_16.18.21: nih«iddha.pÃpmÃno.apagrÃmÃ.bhavanti.iti / ÁÁS_16.19.1: atha.ata.eka.uttarÃ.ahÅnÃ÷ / ÁÁS_16.19.2: yad.eka.vidham.tad.eka.rÃtreïa.Ãpnoti / ÁÁS_16.20.1: atha.yad.dvividham.tad.dvirÃtreïa / ÁÁS_16.20.2: dve.vÃ.ahorÃtre.dve.dyÃvÃ.p­thivÅ.dve.ime.prati«Âhe.|.tad.yat.kim.ca.dvividham.adhidaivatam.adhyÃtmam.tat.sarvam.enena.Ãpnoti / ÁÁS_16.20.3: avyakto.aha÷.saæghÃto.daÓarÃtram.adhikurvÅta / ÁÁS_16.20.4: Ãdito.avaccheda÷ / ÁÁS_16.20.5: antyasya.atirÃtra.bhÃva÷ / ÁÁS_16.20.6: anvaham.dak«iïà / ÁÁS_16.20.7: adÅk«itÃ.dÅk«itam.yÃjayanti / ÁÁS_16.20.8: mÃsa.apavargÃ.ahÅnÃ÷ / ÁÁS_16.20.9: sutya.pratihrÃse.dÅk«Ã.vivardhayeyu÷ / ÁÁS_16.20.10: na.asaævatsara.dÅk«itÃya.mahÃ.vratam.Óaæset / ÁÁS_16.20.11: na.asaævatsara.bh­ta.ukhÃya / ÁÁS_16.20.13: mukhyo.vÃ.e«a.yaj¤a.kratur.yad.agni«Âoma÷ / ÁÁS_16.20.14: yaj¤a.mukhasya.anavara.ardhyai / ÁÁS_16.20.15: sampÃtau.tu.nividdhÃne / ÁÁS_16.20.16: tatam.me.yaj¤ena.vardhata.ity.Ãrbhava.jÃta.vedasÅye.dvitiyasya / ÁÁS_16.20.17: trirÃtre.ca / ÁÁS_16.20.18: abhijid.viÓvajitau.caturviæÓa.mahÃ.vrate.go.Ãyu«Å.và / ÁÁS_16.20.19: yad.dvividham.tad.dvirÃtreïa.Ãpnoti / ÁÁS_16.21.1: atha.yat.trividham.tantri.rÃtreïa / ÁÁS_16.21.2: trayo.vÃ.ime.lokÃs.trÅïi.jyotÅæ«i.tri.«avaïo.yaj¤a÷.|.tad.yat.kiæca.trividham.adhidaivatam.adhyÃtmam.tat.sarvam.enena.Ãpnoti / ÁÁS_16.21.3: triv­t.prabh­tayas.traya÷.stomÃ÷.prathamasya.ahna÷ / ÁÁS_16.21.4: pa¤ca.daÓa.prabh­tayo.dvitÅyasya / ÁÁS_16.21.5: «oÊaÓam.brahmaïa.Ãjyam / ÁÁS_16.21.6: ekaviæÓa.prabh­tayas.t­tÅyasya / ÁÁS_16.21.7: agni«Âoma÷.prathamam.aha÷ / ÁÁS_16.21.8: ukthyam.dvitÅyam / ÁÁS_16.21.9: atirÃtras.t­tÅyam / ÁÁS_16.21.10: rathantaram.p­«Âham.prathamasya / ÁÁS_16.21.11: vÃmadevyam.dvitÅyasya / ÁÁS_16.21.12: b­hat.t­tÅyasya / ÁÁS_16.21.13: ayam.vai.loko.rathantaram / ÁÁS_16.21.14: antarik«a.loko.vÃmadevyam / ÁÁS_16.21.15: asau.loko.b­hat / ÁÁS_16.21.16: ete«Ãm.eva.lokÃnÃm.Ãptyai / ÁÁS_16.21.17: samÆÊhÃd.ÃjyÃni / ÁÁS_16.21.18: madhyamÃt.chandomÃt.trai«Âubha÷.praugo.dvitÅyasya.ahna÷ / ÁÁS_16.21.19: aryamÃ.iti.marutvatÅyam / ÁÁS_16.21.21: yad.dvitÅyasya.ahno.marutvatÅyam.tat.t­tÅye.ahani.karoti / ÁÁS_16.21.21: tad.imÃæl.lokÃn.sambhogina÷.karoti.tasmÃdd.hi.ime.lokÃ.anye.anyam.abihbhu¤janti.iti / ÁÁS_16.21.22: ahanÅ.vÃ.viparyasyet / ÁÁS_16.21.23: kas.tam.indra.iti.sÃma.pragÃtho.ni«kevalyasya / ÁÁS_16.21.24: mo.«u.tvÃ.vÃghataÓ.cana.iti.stotriya.anurÆpau.pragÃthau.maitrÃ.varuïasya.uddh­tya.dvipadÃm / ÁÁS_16.21.25: kam.navya.iti.kadvÃn / ÁÁS_16.21.26: dvitÅyÃd.ahna÷.sÆkte / ÁÁS_16.21.27: astÃvi.manma.ubhayam.Ó­ïavad.iti.brÃhmaïÃcchaæsina÷ / ÁÁS_16.21.28: kad.Æ.nv.asya.iti.kadvÃn / ÁÁS_16.21.29: ÓrÃyanta.iva.sÆryam.Óagdhy.Æ.«u.ÓacÅ.pata.ity.acchÃvÃkasya / ÁÁS_16.21.30: yad.indra.prÃg.apÃg.udag.iti.kadvÃn / ÁÁS_16.21.31: kayÃ.ÓubhÅya.tad.id.ÃsÅye.va.anividdhÃne.dvitÅyasya / ÁÁS_16.21.32: anucara.prabh­ti.«a«ÂhÃt.t­tÅya.savanam / ÁÁS_16.22.1: e«o.nvai.(.nu.vai.?).sahasra.stotriyo.yena.prajÃpatir.ayajata / ÁÁS_16.22.2: etam.eva.garga.trirÃtra.ity.Ãcak«ate / ÁÁS_16.22.3: dvitÅyo.aÓvi.trirÃtra÷ / ÁÁS_16.22.4: madhyame.ahany.aÓvam.Ãlabhante / ÁÁS_16.22.5: aghrigÃv.aÓva.stomÅyam / ÁÁS_16.22.6: t­tÅyaÓ.chandoma÷.pavamÃha / ÁÁS_16.22.7: parÃkaÓ.caturtha÷ / ÁÁS_16.22.8: p­«Âhya.stomais.tri«ÂomÃni.trÅïi / ÁÁS_16.22.9: e«a.u.parÃka÷ / ÁÁS_16.22.10: etena.asmÃl.lokÃt.prajigÃæsan.yajeta / ÁÁS_16.22.11: prati«ÂhÃ.kÃmasya.dvaiparÃka.ity.Ãhu÷ / ÁÁS_16.22.12: Ã.hy.ekÃ.jagatÅ.te.dve.gÃyatryau / ÁÁS_16.22.13: ayam.loko.gÃyatras.tad.asmiæl.loke.pratiti«Âhati.prati«ÂhÃyÃm.apracyutyÃm / ÁÁS_16.22.14: jyotir.gaur.Ãyur.iti.kusuru.bindu.trirÃtra÷ / ÁÁS_16.22.15: trÅïi.ÓatÃni.prathame.ahan.dadÃti / ÁÁS_16.22.16: trayas.triæÓatam.pa¤ca.kalÃ÷ / ÁÁS_16.22.17: evam.dvitÅya.evam.t­tÅye / ÁÁS_16.22.18: tat.kalÃ.sahasratamyÃ.go.pariÓi«yate / ÁÁS_16.22.19: tÃm.anyayÃ.gavÃ.ni«krÅyÃm.ÃkurvÅta / ÁÁS_16.22.22: amÃ.kÃryÃ.ity.Ãhur.yajamÃnasya.eva.sambhÆtyÃ.iti / ÁÁS_16.22.22: yÃyantÅnÃm.prathama.uparamet.sÃ.syÃd.ity.Ãhu÷ / ÁÁS_16.22.22: tad.apracyutyai.rÆpam / ÁÁS_16.22.25: yÃ.saæti«ÂhantÅnÃm.prathama.upaviÓet.sÃ.syÃd.ity.Ãhu÷ / ÁÁS_16.22.26: tat.prajÃtyai.rÆpam / ÁÁS_16.22.27: yÃ.sattamÃ.sÃ.syÃd.ity.Ãhu÷ / ÁÁS_16.22.28: sattamÃm.amÃkaravÃ.iti / ÁÁS_16.22.29: sarva.veda.trirÃtre.triÓukriyo.brahmÃ.yasya.ubhayata÷.ÓrotriyÃs.tripuru«am / ÁÁS_16.22.30: yat.trividham.tat.trirÃtreïa.Ãpnoti / ÁÁS_16.23.1: atha.yat.caturvidham.tac.catÆrÃtreïa / ÁÁS_16.23.2: catu«ÂayÃ.vai.paÓava÷ / ÁÁS_16.23.3: atho.catu«pÃdÃ÷ / ÁÁS_16.23.4: tad.yat.kim.ca.caturvidham.adhidaivatam.adhyÃtmam.tat.sarvam.enena.Ãpnoti / ÁÁS_16.23.5: triv­t.prathamam.aha÷.pa¤cadaÓam.dvitÅyam.saptadaÓam.t­tÅyam.ekaviæÓam.caturtham / ÁÁS_16.23.6: te.vÃ.ete.catvÃra÷.stomÃ.nÃnÃ.vÅryÃ.yaj¤a.kratavas.tena.ha.asya.catvÃro.vÅrÃ.nÃnÃ.vÅryÃ÷.prajÃyÃm.ÃjÃyante.ya.evam.veda / ÁÁS_16.23.7: e«o.nvai.jamadagneÓ.catÆrÃtra÷ / ÁÁS_16.23.8: athaiva.atreÓ.catur.vÅra÷ / ÁÁS_16.23.9: triv­t.prathamasya.ahna÷.prÃta÷.savanam.pa¤cadaÓo.mÃdhyaædina÷.saptadaÓam.t­tÅya.savanam / ÁÁS_16.23.10: pa¤cadaÓam.dvitÅyasya.ahna÷.prÃta÷.savanam.saptadaÓo.mÃdhyaædina.ekaviæÓam.t­tÅya.savanam / ÁÁS_16.23.11: saptadaÓam.ttÅyasya.ahna÷.prÃta÷.savanam.ekaviæÓo.mÃdhyaædinas.triïavam.tritÅya.savanam / ÁÁS_16.23.12: ekaviæÓam.caturthasya.ahna÷.prÃta÷.savanam.triïavo.mÃdhyaædinas.trayas.triæÓam.t­tÅya.savanam / ÁÁS_16.23.13: te.vÃ.eka.ekam.stomam.uts­janto.yanty.eka.ekam.prajanayanta÷ / ÁÁS_16.23.14: tena.ha.asya.catvÃro.vÅrÃ.nÃnÃ.vÅryÃ÷.prayÃjÃm.ÃjÃyante.|.vÅro.hi.stoma÷ / ÁÁS_16.23.15: tasya.Óastram / ÁÁS_16.23.16: rathantaram.p­«Âham.prathamasya / ÁÁS_16.23.17: sajanÅyam.ni«kevalyam / ÁÁS_16.23.18: kayÃ.ÓubhÅya.tad.id.ÃsÅye.vÃ.nividdhÃne.dvitÅyasya / ÁÁS_16.23.19: t­tÅye.vairÆpa.p­«Âhe.vairÃjÃt.t­tÅya.savanam / ÁÁS_16.23.20: caturthe.vairÃja.p­«Âhe.vairÆpÃt.t­tÅya.savanam / ÁÁS_16.23.21: prÃk­to.vÃ.atirÃtra÷ / ÁÁS_16.23.22: tam.vaiÓvÃnara.ity.Ãcak«ate / ÁÁS_16.23.23: abhijid.ÃbhiplavikÃnÃm.caturtha÷ / ÁÁS_16.23.24: viÓvajid.itare«Ãm / ÁÁS_16.23.25: vaiÓvÃnaro.mahÃ.vratam.và / ÁÁS_16.23.26: yac.caturvidham.tac.catÆ.rÃtreïa.Ãpnoti / ÁÁS_16.24.1: atha.yat.pa¤cavidham.tat.pa¤carÃtreïa / ÁÁS_16.24.2: pa¤capadÃ.paÇkti÷.pÃÇkto.vai.yaj¤as.tad.yat.kim.ca.pa¤cavidham.adhidaivatam.adhyÃtmam.tat.sarvam.enena.Ãpnoti / ÁÁS_16.24.3: triv­t.prathamam.aha÷.pa¤cadaÓam.dvitÅyam.ekaviæÓam.t­tÅyam.saptadaÓam.caturtham.catu«Âomo.atirÃtra.uttamam.aha÷ / ÁÁS_16.24.4: tad.vÃ.idam.ÃsÃm.eva.rÆpeïa / ÁÁS_16.24.5: iyam.eva.triv­to.rÆpeïa / ÁÁS_16.24.6: iyam.pa¤cadaÓasya / ÁÁS_16.24.7: iyam.ekaviæÓasya / ÁÁS_16.24.8: iyam.saptadaÓasya / ÁÁS_16.24.9: ayam.catu«Âomasya.atirÃtrasya / ÁÁS_16.24.10: tad.yad.ekaviæÓa.stomÃnÃm.var«i«Âhas.tasmÃd.iyam.ÃsÃm.var«i«Âhà / ÁÁS_16.24.11: atha.yac.catu«Âomo.atirÃtra.uttamam.ahas.tasmÃd.ayam.aÇgu«Âha÷.sarvÃ.aÇgulÅ÷.pratyeti / ÁÁS_16.24.12: tasya.Óastram / ÁÁS_16.24.13: tryahaÓ.caturtham.Ãbhiplavikam / ÁÁS_16.24.14: pa¤camasya.ca.dve.savane.«a«ÂhÃt.p­«Âhyasya.pa¤came.t­tÅya.savanam / ÁÁS_16.24.15: pa¤ca.vÃ.ÃbhiplavikÃni / ÁÁS_16.24.16: uttamÃt.pa¤came.t­tÅya.savanam / ÁÁS_16.24.17: abhijid.ÃbhiplavikÃnÃm.caturtha÷ / ÁÁS_16.24.18: viÓvajid.itare«Ãm / ÁÁS_16.24.19: vaiÓvÃnaraÓ.ca.mahÃ.vratam.và / ÁÁS_16.24.20: ubhayor.vÃ.abhijic.caturtho.viÓvajit.pa¤cama÷ / ÁÁS_16.24.21: yat.pa¤cavidham.tat.pa¤carÃtreïa.Ãpoti / ÁÁS_16.25.1: atha.yat.«a¬vidham.tat.«a¬rÃtreïa / ÁÁS_16.25.2: «a¬.vÃ.­tava÷.«aÂ.stomÃs.tad.yat.kim.ca.«a¬vidham.adhidaivatam.adhyÃtmam.tat.sarvam.enena.Ãpnoti / ÁÁS_16.25.3: tryaho.abhijid.viÓvajitau.vaiÓvÃnaraÓ.ca.mahÃ.vratam.và / ÁÁS_16.25.4: anantaram.vÃ.abhijito.mahÃ.vratam / ÁÁS_16.25.5: viÓvajit.«a«Âha÷ / ÁÁS_16.25.6: p­«Âhyo.abhiplavo.và / ÁÁS_16.25.7: yat.«a¬vidham.tat.«a¬rÃtreïa.Ãpnoti / ÁÁS_16.26.1: atha.yat.saptavidham.tat.saptarÃtreïa / ÁÁS_16.26.2: sapta.prÃïÃ÷.sapta.chandÃæsi.tad.yat.kim.ca.saptavdham.adhidaivatam.dhyÃtmam.tat.sarvam.enena.Ãpnoti / ÁÁS_16.26.3: tryaho.abhijid.viÓvajitau.mahÃ.vratam.vaiÓvÃnaraÓ.ca / ÁÁS_16.26.4: atha.saævatsarasya.pravalha÷ / ÁÁS_16.26.5: prÃk­to.agni«ÂomaÓ.caturviæÓam.abhijid.vi«uvÃn.viÓvajin.mahÃ.vratam.vaiÓvÃnaraÓ.ca / ÁÁS_16.26.6: e«o.nvai.sapta.­«ÅïÃm.sapta.rÃtra÷ / ÁÁS_16.26.7: etam.eva.janaka.sapta.rÃtra.ity.Ãcak«ate / ÁÁS_16.26.8: abhijid.ÃbhiplavikÃnÃm.saptama÷ / ÁÁS_16.26.9: viÓvajid.itare«Ãm / ÁÁS_16.26.10: vaiÓvÃnaro.mahÃ.vratam.và / ÁÁS_16.26.11: yat.sapta.vidham.tat.sapta.rÃtreïa.Ãpnoti / ÁÁS_16.27.1: atha.yad.a«Âavidham.tad.a«Âa.rÃtreïa / ÁÁS_16.27.1: a«Âau.vasavo.a«Âa.ak«arÃ.gÃyatrÅ.tad.yat.kim.ca.a«Âavidham.adhidaivatma.adhyÃtmam.tat.sarvam.enena.Ãpnoti / ÁÁS_16.27.3: abhijid.ÃbhiplavikÃnÃm.saptama÷ / ÁÁS_16.27.4: viÓvajid.itare«Ãm / ÁÁS_16.27.5: vaiÓvÃnaraÓ.ca.mahÃ.vratam.và / ÁÁS_16.27.6: ubhayor.vÃ.abhijit.saptamo.viÓvajid.a«Âama÷ / ÁÁS_16.27.7: yad.a«Âavidham.tad.a«Âa.rÃtreïa.Ãpnoti / ÁÁS_16.28.1: atha.yan.nava.vidham.tan.nava.rÃtreïa / ÁÁS_16.28.2: catasro.diÓaÓ.catasro.avÃntara.diÓa.ÆrdhvÃ.iyam.navamÅ.din.nava.ak«arÃ.b­hatÅ.tad.yat.kim.ca.navavidham.adhidaivatam.adhyÃtmam.tat.sarvam.anena.Ãpnoti / ÁÁS_16.28.3: «aÊ.aho.abhijid.viÓvajitau.vaiÓvÃnaraÓ.ca.mahÃ.vratam.vÃ.anantaram.vÃ.abhijito.mahÃ.vratam.viÓvajin.navama÷ / ÁÁS_16.28.4: jyotir.agni«Âomo.gaur.ukthya.Ãyur.atirÃtras.trir.etam.upayanti.ÓalalÅ.piÓaÇga.ity.Ãcak«ate / ÁÁS_16.28.5: yan.navavidham.tan.nava.rÃtreïa.Ãpnoti / ÁÁS_16.29.1: atha.yad.daÓavidham.tad.daÓarÃtreïa / ÁÁS_16.29.2: daÓa.ak«arÃ.vilÃÊ.annam.virÃÂ.tad.yat.kim.ca.daÓavidham.adhidaivatam.adhyÃtmam.tat.sarvam.enena.Ãpnoti / ÁÁS_16.29.3: adhyardho.abhiplavo.nava.vÃ.agni«ÂomÃ÷ / ÁÁS_16.29.4: daÓarÃtra÷.saæsthÃ.vik­ti÷ / ÁÁS_16.29.5: vaiÓvÃnaraÓ.ca / ÁÁS_16.29.6: etena.ha.jalo.jÃtÆ.karïya.i«ÂvÃ.trayÃïÃm.nigusthÃnÃm.purodhÃm.prÃpa.kÃÓya.vaidehayo÷.kausalyasya.ca / ÁÁS_16.29.7: tasya.ha.tat.Óvetaketu÷.Óriyam.abhidhyÃya.pitaram.adhyÆhe.palita.yaj¤a.kÃmÃn.yÃn.vÃ.u.ÓriyÃ.yaÓasÃ.samardhayitum.vÃ.ittha.no.ÃtmÃnam.iti / ÁÁS_16.29.8: tam.ha.uvÃca.|.mÃ.mÃ.evam.putra.voco.yaj¤a.kratur.eva.me.vij¤Ãto.abhÆt.tam.eva.etat.k­tsnake.brahma.bandhau.vyajij¤Ãsi«i / ÁÁS_16.29.9: tad.u.kila.tathÃ.eva.Ãsa.yathÃ.eva.enam.provÃca / ÁÁS_16.29.10: sa.e«a.purodhÃ.kÃmasya.yaj¤a÷ / ÁÁS_16.29.11: pra.purodhÃm.Ãpnoti.ya.evam.veda / ÁÁS_16.29.12: catu«ÂomÃt.samÆÊhÃt.trikakuda÷.Óastram / ÁÁS_16.29.13: atha.mahÃ.trikakudaÓ.ca / ÁÁS_16.29.14: chandoma.trikakudaÓ.ca / ÁÁS_16.29.15: agni«Âud.indrastud.vaiÓvadeva.stut.p­«Âhyo.vaiÓvÃnaraÓ.ca / ÁÁS_16.29.16: «aÊaho.abhijid.aÓvajitau.mahÃ.vratam.vaiÓvÃnaraÓ.ca / ÁÁS_16.29.17: prÃk­to.agni«Âomo.navamo.a«Âamo.vÃ.viÓvajid.daÓama÷ / ÁÁS_16.29.18: yad.daÓavidham.tad.daÓarÃtreïa.Ãpnoti / ÁÁS_16.30.1: atha.yad.ekÃdaÓavidham.tad.ekÃdaÓa.rÃtreïa / ÁÁS_16.30.2: ekÃdaÓa.ak«arÃ.tri«Âup.trai«ÂubhÃ÷.paÓavas.tad.yat.kim.ca.ekÃdaÓavidham.adhidaivatam.adhyÃtmam.tat.sarvam.enena.Ãpnoti / ÁÁS_16.30.3: vyÆÊha.chandÃ.daÓarÃtra÷ / ÁÁS_16.30.7: viÓvajid.ekÃdaÓa÷ / ÁÁS_16.30.8: tam.pauï¬arÅka.ity.Ãcak«ate / ÁÁS_16.30.9: ayutam.dak«iïà / ÁÁS_16.30.10: aÓva.sahasram.ekÃdaÓam.ity.eke / ÁÁS_16.30.11: ukto.dvÃdaÓÃha÷ / ÁÁS_16.30.12: ta.ete.purastÃd.agni«ÂomÃ.upari«ÂÃd.atirÃtrÃ.uttara.uttariïa.eka.uttarÃ.ahÅnÃ÷ / ÁÁS_16.30.13: uttara.uttariïÅm.eva.tat.Óriyam.virÃjam.anna.adyam.Ãpnoti.ya.evam.veda.ya.evam.veda / ÁÁS_17.1.1: atha.ato.mahÃ.vratasya / ÁÁS_17.1.2: purastÃd.eva.katipaya.ahena.hotÃ.preÇkha.phalakam.utpÃÂayati / ÁÁS_17.1.3: ti«Âhata.eva.udumbarasya / ÁÁS_17.1.4: purastÃd.Ãdityasya.udayanata÷ / ÁÁS_17.1.5: yadi.purastÃn.na.vidyeta.atha.apy.uttarata÷ / ÁÁS_17.1.6: yadi.dak«iïata÷ / ÁÁS_17.1.7: paÓcÃd.vÃ.syÃt / ÁÁS_17.1.8: mÆle.chedayitvÃ.prÃn.vÃ.udan.vÃ.ti«Âhann.utpÃÂya.yady.aïur.udumbara÷.syÃt / ÁÁS_17.1.9: api.de.vÃ.trÅïi.vÃ.phalakÃni.saæt­¬yu÷ / ÁÁS_17.1.10: tad.bÃhu.mÃtram.prÃg.bhavati / ÁÁS_17.1.11: aratni.mÃtram.tiryak / ÁÁS_17.1.12: saæta«Âam / ÁÁS_17.1.13: praj¤Ãta.agram / ÁÁS_17.1.14: tac.caturdhÃ.ante«u.vitardayati / ÁÁS_17.1.15: atha.etasya.vai.vÃ.udumbarasya.anyasya.vÃ.viÓÃkhyau.chedayanti / ÁÁS_17.1.16: para÷.puru«e / ÁÁS_17.1.17: vaæÓam.ca / ÁÁS_17.1.18: yady.udumbaro.na.vidyeta.yo.anyo.v­k«a÷.phala.grahi«ïu÷.kalyÃïa.abhivyÃhÃro.vÃ.syÃt.tasya.etad.upakalpayet / ÁÁS_17.2.1: atha.mau¤jyau.rajjÆ.kÃrayanti / ÁÁS_17.2.2: d­¬he / ÁÁS_17.2.3: triguïe / ÁÁS_17.2.4: paro.dvi.vyÃyÃme / ÁÁS_17.2.5: etÃvadd.hotÃram.abhita÷ / ÁÁS_17.2.6: audumbarÅm.ÃsandÅm.udgÃtre.saæghnanti / ÁÁS_17.2.7: tasyai.prÃdeÓa.mÃtrÃ÷.pÃdÃ.bhavanti / ÁÁS_17.2.8: aratri.mÃtrÃïi.ÓÅr«aïyÃny.anÆcyÃni / ÁÁS_17.2.9: tÃm.saæhatya.mau¤jÅbhi÷.syÃndyÃbhir.vivayanti.dvi.guïÃbhi÷.prasala.vis­«ÂÃbhi÷ / ÁÁS_17.3.1: atha.etÃm.vÅïÃm.Óata.tantrÅm.upakalpayanti / ÁÁS_17.3.2: tasyÃ÷.pÃlÃÓÅ.sÆnÃ.bhavati / ÁÁS_17.3.3: audumbaro.daï¬a÷ / ÁÁS_17.3.4: api.vÃ.audumbarÅ.sÆnÃ.pÃlÃÓo.daï¬a÷ / ÁÁS_17.3.5: tÃm.Ãna¬uhena.sarva.rohitena.carmaïÃ.bÃhyato.lomnÃ.abhi«Åvyanti / ÁÁS_17.3.6: tasyai.mÆle.daï¬am.daÓadhÃ.atividhyanti / ÁÁS_17.3.7: tad.daÓa.daÓa.rajjÆ÷.pravayanti / ÁÁS_17.3.8: tÃ.agre.nÃnÃ.badhnanti / ÁÁS_17.3.9: daï¬a.samÃsÃ.vÅïÃ.Óata.tantrÅ.bhavati / ÁÁS_17.3.10: vetasa.ÓÃkhÃ.sapalÃÓÃ.vÃdiny.upakl­ptÃ.bhavati / ÁÁS_17.3.11: svayam.natÃ.vÃ.ÓÃ.i«Åkà / ÁÁS_17.3.12: ghÃÂa.karkarÅr.avaghaÂarikÃ÷.kÃï¬avÅïÃ÷.piccorÃ.iti.patnya.upakalpayanti / ÁÁS_17.3.13: upamukhena.picchorÃm.vÃdayet / ÁÁS_17.3.14: vÃdanena.kÃï¬avÅïÃmï / ÁÁS_17.3.15: tÃm.ghÃÂarÅr.ity.Ãcak«ate / ÁÁS_17.3.16: yÃ.ghÃÂarÅ.m­dum.vÃdayet.sÃrÃti÷.syÃt / ÁÁS_17.3.17: dvi«antam.janayet / ÁÁS_17.4.1: caturo.dundubhÅn.adhvaryu÷.sahananÃn.upakalpayati / ÁÁS_17.4.2: pÆrvasyai.dvÃryÃ.abhito.dvÃra.bÃhÆ.bahi÷.sada÷.saædhau.sahananÃv.Ãsa¤jayati / ÁÁS_17.4.3: aparasyai.dvÃryÃ.abhito.dvÃra.bÃhÆ.anta÷.sada÷.saædhau.sahananÃv.Ãsa¤jayati / ÁÁS_17.4.4: yadi.«aÂ.syur.dak«iïa.ardhe.sadasa.ekam.uttara.ardha.ekam / ÁÁS_17.4.5: mu¤jÃnÃm.ca.kuÓÃnÃm.ca.kÆrcam.adhvaryave.saæskurvanti / ÁÁS_17.4.6: tasmiæs.ti«Âhan.pratyÃg­ïÃti / ÁÁS_17.4.7: atha.itare.dÅk«itÃ÷.pratipuru«am.b­sÅ÷.kurvate.yathÃ.prÃdeÓa.mÃtreïa.upari.bhÆme÷.syu÷ / ÁÁS_17.4.8: atha.yÃ.mÃrjÃlÅyam.parye«yantyo.bhavanti.tÃbhya÷.pratyekam.navÃn.kalaÓÃn.upakalpayanti / ÁÁS_17.5.1: atha.etam.aÓvaratham.upakalpayanti.vitata.varÆtham / ÁÁS_17.5.2: dhanuÓ.ca.trÅæÓ.ca.i«Æn / ÁÁS_17.5.3: rÃjÃnam.vÃ.rÃja.mÃtram.vÃjer.astÃram / ÁÁS_17.5.4: yadi.rÃjÃ.vÃ.rÃja.mÃtro.vÃ.na.vidyeta.ya.etÃm.dhiyam.vidyÃt.sa.etat.kuryÃt / ÁÁS_17.5.5: uttareïa.ÃgnÅdhram.präcyau.prahve.sthÆïe.viminvanty.ÃkhaïÃya / ÁÁS_17.5.6: tad.iÊa.saævartam.vÃ.utkaram.vÃ.carmaïÃ.abhivitanvanti / ÁÁS_17.5.7: tan.na.sapatreïa.atividhyet / ÁÁS_17.5.8: jaghanena.ÃgnÅdhram.bahir.vedya.vaÂam.khananti / ÁÁS_17.5.9: tam.etasya.upÃlambhyasya.­«abhasya.carmaïÃ.prÃcÅna.grÅveïa.udÅcÅna.grÅveïa.vÃ.uttarato.lomnÃ.abhi«Åvyanti / ÁÁS_17.5.10: tam.tasya.eva.lÃÇgÆlena.kÃle.bhÆmi.dundubhim.Ãghnanti / ÁÁS_17.6.1: atha.ÓÆdra.Ãryau.strÅ.pumÃæsau.baï¬a.khalatÅ.ity.upakalpayanti / ÁÁS_17.6.2: tad.etat.purÃïam.utsannam.na.kÃryam.etasmin.samupakl­pte / ÁÁS_17.6.3: saæsthite.daÓame.ahani.sado.havir.dhÃnÃni.samÆhanti / ÁÁS_17.6.4: ÃgnÅdhram.patnÅ.ÓÃlam.ca / ÁÁS_17.6.5: atha.navai÷.kuÓair.bahulam.upast­ïanti / ÁÁS_17.6.6: katipayÃn.kuÓa.bhÃrÃn.nidadhati.prÃtar.b­sÅbhya÷ / ÁÁS_17.7.1: atha.mahÃ.rÃtre.mahÃ.vratÃya.prÃtar.anuvÃkam.upÃkurvanti / ÁÁS_17.7.2: yathÃ.parisahasram.anubrÆyÃt / ÁÁS_17.7.3: tasya.pa¤caviæÓa÷.stoma÷ / ÁÁS_17.7.4: rÃjanam.p­«Âham / ÁÁS_17.7.5: agni«Âomo.yaj¤a÷ / ÁÁS_17.7.6: atha.ete.pari«ÂavaïÅyÃ.bhavanti.t­v­t.pa¤cadaÓa÷.saptadaÓa.ekaviæÓa.iti / ÁÁS_17.7.7: aindrÃgno.vÃ.aikÃdaÓinÃnÃm.vÃ.eka÷.savanÅya÷ / ÁÁS_17.7.8: aindraÓ.ca.­«abha÷.prÃjÃpatyaÓ.ca.aja.upÃlambhyau / ÁÁS_17.7.9: nirukta.aindra÷ / ÁÁS_17.7.10: upÃæÓu.prÃjÃpatya÷ / ÁÁS_17.7.11: te.yatra.vapÃsu.hutëu.samprasarpanti.tad.etat.preÇkha.miÓram.bahir.vedi.prak«Ãlya.antareïa.cÃtvÃla.utkarau.tÅrtham.tena.prapadya.uttareïa.ÃgnÅdhrÅyam.dhi«ïyam.paryÃh­tya.pÆrvayÃ.dvÃrÃ.sada÷.prah­tya.agreïa.uttareïa.hotur.dhi«ïyam.prÃn.upanidadhati / ÁÁS_17.7.12: evam.eva.yasya.yasya.bahir.vedi.bhavati.yathÃ.saæcara÷.samprasarpaïe.bhavati.tathÃ.Ãh­tya.uttarata.upanidadhati / ÁÁS_17.7.13: tasya.trai«Âubham.prÃta÷.savanam.syÃd.iti.paiÇgyam.Óu«ka.bh­ÇgÃrÅyam / ÁÁS_17.8.1: viÓo.viÓo.vo.atithim.ity.Ãjyam / ÁÁS_17.8.2: tasya.dvÃdaÓa.ardharcaÓa÷.ÓastvÃ.agnim.naro.dÅdhitibhir.araïyor.ity.etat.pa¤caviæÓaty.­cam.upasaæÓaæsati / ÁÁS_17.8.3: tad.di«Âa.Óastram / ÁÁS_17.8.4: trai«Âubha÷.prauga÷ / ÁÁS_17.8.5: kuvid.aÇga.namasÃ.ye.v­dhÃsa.iti.vÃyavyam.ca.aindravÃyavam.ca / ÁÁS_17.8.6: maitrÃvaruïam.ca.yathÃ.vi«uvati / ÁÁS_17.8.7: ka.u.Óravat.katamo.yaj¤iyÃnÃm.ity.ÃÓvinam / ÁÁS_17.8.8: kathÃ.mahÃm.av­dhat.kasya.hotur.ity.aindram / ÁÁS_17.8.10: uta.syÃ.na÷.sarasvatÅ.ju«Ãïa.iti.sÃrasvatam / ÁÁS_17.8.11: sa.t­ca.kl­pta÷ / ÁÁS_17.8.12: tasya.paccha÷.Óastram / ÁÁS_17.8.13: aikÃhikam.vÃ.prÃta÷.savanam / ÁÁS_17.8.14: kl­ptam.prÃta÷.savanam / ÁÁS_17.9.1: atha.ato.mÃdhyaædinam.savanam / ÁÁS_17.9.2: Ã.tvÃ.ratham.yathÃ.Ætaya.iti.marutvatÅyasya.pratipat / ÁÁS_17.9.3: idam.vaso.sutam.andha.ity.anucara÷ / ÁÁS_17.9.4: e«a.eva.nitya.ekÃha.ÃtÃna÷ / ÁÁS_17.9.5: asatsu.me.jarita÷.sÃbhivega.iti.vÃsukram.pÆrvam.ÓastvÃ.mahÃn.indro.n­vadÃ.car«aïiprÃ.ity.etasmiæs.trai«Âubhe.nividam.dadhÃti / ÁÁS_17.9.6: ubhe.sÆkte.pacca÷.saæÓasyet / ÁÁS_17.9.7: iti.nvÃ.u.marutvatÅyam / ÁÁS_17.10.1: atha.ato.ni«kevalyam / ÁÁS_17.10.2: saæsthite.prÃta÷.savane.preÇkhÃvaÂau.khÃnayed.iti.sÃ.sthiti÷ / ÁÁS_17.10.3: Óaste.marutvatÅya.iti.paiÇgyam / ÁÁS_17.10.4: jaghanena.svam.dhi«ïyam.padam.ca.catur.aÇgulam.ca.pramÃya.tat.paÓcÃd.udÅcÅna.agram.phalakam.nidhÃya.ubhayataÓ.catur.aÇgule.upadhÃya.bahiÓ.catur.aÇgulÃbhyÃm.lekhe.lekhayitvÃ.preÇkhÃvaÂau.khÃnayed.dak«iïam.pÆrvam.atha.uttaram / ÁÁS_17.10.5: präcau.vÃ.uda¤cau.vÃ.utkirÃ.utkiranti / ÁÁS_17.10.6: tad.viÓÃkhyÃv.avadhÃya.udÅcÅna.agram.vaæÓam.abhyÃdadhÃti / ÁÁS_17.10.7: ÓÅr«ïÃ.hotÃ.mimÅte / ÁÁS_17.10.8: yadi.hrasva÷.syÃd.Ærdhva.bÃhur.mimÅte / ÁÁS_17.10.9: d­¬ha.paryu«Âe.pary­«ati.yathÃ.na.vyatheyÃtÃm / ÁÁS_17.10.10: atha.etat.preÇkha.phalakam.rajjubhiÓ.caturdhÃ.ante«u.parivyayati.yathÃ.na.sambhraÓyeta / ÁÁS_17.10.11: uttareïa.dak«iïÃm.preÇkha.sthÆïÃm.dak«iïÃm.rajjum.badhnanti / ÁÁS_17.10.12: dak«iïena.uttarÃm.preÇkha.sthÆïÃm.uttarÃm.rajjum.badhnanti / ÁÁS_17.10.13: tat.sambÃdhya.prÃsyati.yathÃ.prÃdeÓa.mÃtreïa.upari.bhÆme÷.syÃt / ÁÁS_17.10.15: tad.abhi.nivÅÊham.pary­«ati.yathÃ.na.vyatheta / ÁÁS_17.10.16: tat.sambÃdhya.uttarasyÃm.preÇkha.sthÆïÃyÃm.apÃÓrayati / ÁÁS_17.10.17: tat.Óaste.marutvatÅye.yathÃ.sthÃnam.sthÃpayet / ÁÁS_17.11.1: atha.adhvaryur.mÃhendram.graham.g­hÅtvÃ.iti / ÁÁS_17.11.2: agreïa.hotur.dhi«ïyam.prÃn.upaviÓati / ÁÁS_17.11.3: tam.hotÃ.Ãha.adhvarya.upa.nu.rama.iti / ÁÁS_17.11.4: sa.uttareïa.uttarÃm.preÇkha.sthÆïÃm.uttareïa.adhvaryum.prana.upani«kramya.pÆrvayÃ.dvÃrÃ.ÃgnÅdhram.prapadya.uttareïa.ÃgnÅdhrÅyam.dhi«ïyam.paryetya.paÓcÃt.prÃn.upaviÓya.dak«iïam.jÃnv.Ãcya.sruveïa.Ãjya.sthÃlyÃ.upahatya.juhoti / ÁÁS_17.12.1: Ãyu«mad.gÃyatram.viÓvÃyÆ.rathantaram.sarva.Ãyur.b­hat.sÃma.Ãyur.vÃmadevyam.atyÃyur.yaj¤Ãyaj¤Åyam.te«Ãm.aham.Ãyu«Ã.ayu«mÃn.bhÆyÃsam.asyai.prÃïa÷.saæcarati.prajÃyai.h­dayÃya.kam.sarvÃ.vinu¬ya.saæt­¬yo.mayy.astu.Óarada÷.Óatam.svÃhÃ.iti.prathamÃm / ÁÁS_17.12.1: dive.svÃhÃ.antarik«Ãya.svÃhÃ.p­thivyai.svÃhÃ.iti.tisra÷ / ÁÁS_17.12.3: gave.svÃhÃ.vÃce.svÃhÃ.vÃcaspataye.svÃhÃ.ity.aparÃs.tisra÷ / ÁÁS_17.12.4a: yad.idam.iti.haitiham.daivyam.saha.uccaret.|.tad.vayam.yajÃmahe.yad.asmabhyam.iti.dravat / ÁÁS_17.12.4: vÃco.rÃjan.yajÃmahe.vÃcaspate.sahasva.me.|.yo.asmÃn.abhidÃsati.|.svÃhÃ.ity.a«ÂamÅm.hutvÃ.yathÃ.Ãyatanam.sruvam.nidhÃya.yathÃ.prapannam.upani«kramya.agreïa.sada.uttareïa.srutim.prÃn.ti«Âhan.parimÃdÃn.japÃn.japati / ÁÁS_17.12.5: vÃg.Ãyur.viÓva.Ãyur.viÓvam.Ãyur.ehy.evÃ.hi.indra.upehi.viÓvatha.vidÃ.maghavan.vidÃ.iti / ÁÁS_17.12.6: atha.atra.eva.ti«Âhann.agnim.yathÃ.aÇgam.upati«Âhate / ÁÁS_17.13.1: namas.te.gÃyatrÃya.yat.te.Óiro.yat.te.pura.iti.pÆrva.ardham / ÁÁS_17.13.2: namas.te.rathantarÃya.yas.te.dak«iïo.bÃhur.yas.te.dak«iïa÷.pak«a.iti.dak«iïam.pak«am / ÁÁS_17.13.3: namas.te.b­hate.yas.ta.uttaro.bÃhur.yas.ta.uttara÷.pak«a.ity.uttaram.pak«am / ÁÁS_17.13.4: namas.te.vÃmadevyÃya.yat.te.madhyam.yas.ta.ÃtmÃ.iti.madhyam / ÁÁS_17.13.5: namas.te.yaj¤Ãyaj¤ÅyÃya.yat.te.puccham.yÃ.prati«ÂhÃ.iti.puccham / ÁÁS_17.13.6: samiddhasya.eva.etÃn.bhÃgÃn.upati«Âheta.yady.uttara.vedau.bhavati / ÁÁS_17.13.7: atha.atra.eva.ti«Âhann.Ãdityam.upati«Âhate / ÁÁS_17.13.8: ÃkÃÓam.ÓÃlÃyai.kuryur.iti.ha.eka.Ãhu÷ / ÁÁS_17.13.9: deÓena.tv.eva.upÃti«Âhate / ÁÁS_17.13.10: subhÆr.nÃmÃ.asi.Óre«Âho.rÃÓmir.devÃnÃm.saæsadyayÃ.tanvÃ.brahma.jinvasi.tayÃ.mÃ.jinva.tayÃ.mÃ.janaya.tayÃ.mÃ.pÃhi.brahma.varcasam.anna.adyam.mayi.tvi«im.dhÃ.namas.te.astu.mÃ.mÃ.hiæsÅr.iti / ÁÁS_17.13.11: atha.dak«iïa.Ãv­t.praviÓati / ÁÁS_17.13.12: paÓcÃt.preÇkham.prÃn.upaviÓya.tad.anvÃrabhyÃn.anus­jan.vÃg.yata.Ãsta.ÃdhisarpaïÃt / ÁÁS_17.14.1: sa.purastÃd.eva.chandogebhya÷.ÓÅr«aïyÃæs.t­cÃn.nigÃdayeta / ÁÁS_17.14.2: sa.purastÃd.eva.adhvaryuïÃ.saævÃdayeta / ÁÁS_17.14.3: dvÃdaÓa.k­tvas.tÆ«ïÅm.Óaæse.pratyÃg­ïÅtÃd.vih­tam.ÃtmÃnam.ca.pada.anu«aÇgÃæÓ.ca.saæÓi«ya.abhyavah­tam.tvam.pratyÃg­ïÅtÃd.iti / ÁÁS_17.14.4: atha.prastotÃram.Ãha.saptasu.stotriyÃsu.pariÓi«ÂÃsu.na÷.prabrÆtÃt.tÃvadd.hi.idam.japyam.iti / ÁÁS_17.14.5: atha.adhvaryu÷.stotram.upÃkaroti / ÁÁS_17.14.6: yatra.eva.udgÃtÃ.ÃsandÅm.adihrohaty.atha.prastotÃ.pratihartÃrau.b­syÃv.adhisarpata÷ / ÁÁS_17.14.7: upagÃtÃraÓ.ca / ÁÁS_17.14.8: udgÃtÃ.eva.prathamo.vÅïÃm.pravÃdayati / ÁÁS_17.14.9: tam.patnyo.anu.pravÃdayanti / ÁÁS_17.14.10: Ãghnanti.dundubhÅn / ÁÁS_17.14.11: Ãhanti.bhÆmi.dundubhim / ÁÁS_17.14.12: kurvanti.gho«am.gho«a.k­ta÷ / ÁÁS_17.14.13: atha.pÆrïa.kumbhÃ.apo.bibhratyo.mÃrjÃlÅyam.pariyanti / ÁÁS_17.14.14: hai.mahÃ3.idam.madhv.idam.madhv.ity.etÃm.vÃcam.vadanti / ÁÁS_17.14.15: apradak«iïam.tri÷ / ÁÁS_17.14.16: prasalavi.tÆ«ïÅm.tata.Ærdhvam / ÁÁS_17.15.1: atha.etam.aÓva.ratham.yu¤janti / ÁÁS_17.15.2: agreïa.dak«iïam.vedyaæsam / ÁÁS_17.15.3: tam.samnaddha.Ãti«Âhati.rÃjÃ.vÃ.rÃja.mÃtro.vÃ.dhanuÓ.ca.trÅæÓ.ca.i«Æn.ÃdÃya / ÁÁS_17.15.4: so.abhito.vedim.tri÷.prasalavi.parivartamÃna.etam.Ãkhaïam.vidhyati / ÁÁS_17.15.5: tam.na.sapatreïa.atividhyet / ÁÁS_17.15.6: evam.dvitÅyam.evam.t­tÅyam / ÁÁS_17.15.7: tam.präcam.uda¤cam.Órathnanti / ÁÁS_17.15.8: tam.tatra.eva.vimu¤canti / ÁÁS_17.15.9: atha.prastotÃ.saptasu.stotriyÃsu.pariÓi«ÂÃ.svÃhÃ.velÃ.iti / ÁÁS_17.15.10: atha.hotÃ.dak«iïena.prÃdeÓena.preÇkha.phalakam.ca.bhÆmim.ca.sam­Óan.japati.sam.mahÃn.mahatyÃ.dadhÃd.iti / ÁÁS_17.15.11: atha.upari.preÇkha.phalake.prÃdeÓam.nidhÃya.japati.sam.devo.devyÃ.dadhÃd.iti / ÁÁS_17.15.13: atha.upari.preÇkha.phalakÃt.prÃdeÓa.mÃtre.prÃdeÓam.dhÃrayan.japati.sam.brahma.brÃhmaïyÃ.dadhÃd.iti / ÁÁS_17.15.13: atha.upanidhÃya.preÇkha.phalakam.trir.abhyanya.trir.abhyavÃn.iti / ÁÁS_17.16.1: atha.enad.urasÃ.saæsp­Óya.dak«iïam.bhÃgam.Ãtmano.atiharan.japaty.arko.asi.vasavas.tvÃ.gÃyatreïa.chandasÃ.Ãrohantu.tÃn.aham.anvÃrohÃmi.rÃjyÃya.iti / ÁÁS_17.16.2: atha.uttaram.bhÃgam.Ãtmano.atiharan.japati.rudrÃs.tvÃ.trai«Âubhena.chandasÃ.Ãrohantu.tÃn.aham.anvÃrohÃmi.svÃrÃjyÃya.iti / ÁÁS_17.16.3: atha.dak«iïam.bhÃgam.Ãtmano.atiharan.japaty.ÃdityÃs.tvÃ.jÃgatena.chandasÃ.Ãrohantu.tÃn.aham.anvÃrohÃmi.sÃærÃjyÃya.iti / ÁÁS_17.16.4: atha.uttaram.bhÃgam.Ãtmano.atiharan.japati.viÓve.tvÃ.devÃ.Ãnu«Âubhena.chandasÃ.Ãrohantu.tÃn.aham.anvÃrohÃmi.kÃmaprÃya.iti / ÁÁS_17.16.5: atha.samadhi­pya.präcau.pÃdÃ.upÃvah­tya.bhÆmau.prati«ÂhÃpayati / ÁÁS_17.16.6: atha.trir.abhyanya.trir.abhyavÃn.iti / ÁÁS_17.16.7: atha.upari.preÇkha.phalake.dak«iïa.uttariïam.upastham.k­tvÃ.dak«iïena.prÃdeÓena.paÓcÃt.preÇkha.phalakam.upasp­Óati.prajÃpati«.ÂvÃ.Ãrohatu.vÃyu÷.preÇkhayatv.iti / ÁÁS_17.16.8: atha.trir.abhyanya.trir.abhyavÃn.iti / ÁÁS_17.16.9: atha.präco.pÃïÅ.parig­hya.japati / ÁÁS_17.17.1: sam.vÃk.prÃïena.sam.aham.prÃïena.sam.cak«ur.manasÃ.sam.aham.manasÃ.sam.prajÃpati÷.paÓubhi÷.sam.aham.paÓubhi÷.supar«o.asi.garutmÃn.premÃm.vÃcam.vadi«yÃmi.bahu.kari«yantÅm.bahu.kari«yan.bÃhor.bhÆya÷.svargam.i«yantÅm.svargam.i«yann.iti / ÁÁS_17.17.2: atha.trir.abhyanya.trir.abhyavÃn.iti / ÁÁS_17.17.3: sa.vis­«Âa.vÃn.matsaram.vininÅ«amÃïa.Ãsta.Ã.stotrasya.pravadanÃt / ÁÁS_17.17.4: yatra.eva.hotÃ.preÇkham.adhirohati.tat.sarve.sag­ha.patikÃ.b­sÅr.adhisarpanti / ÁÁS_17.17.5: uttamÃyÃm.stotriyÃyÃm.pariÓi«ÂÃyÃm.avat­ïatti.dundubhÅn / ÁÁS_17.17.6: avat­ïatti.bhÆmi.dundubhim / ÁÁS_17.17.7: uparamanti.gho«am.gho«a.k­ta÷ / ÁÁS_17.17.8: atha.pÆrïa.kumbhÃ.apo.bibhratyo.mÃrjÃlÅyam.pariyanti / ÁÁS_17.17.9: mÃrjÃlÅye.tÃ÷.kalaÓÃn.avaninÅya.upanidhÃya.yathÃ.etam.uts­jyante / ÁÁS_17.17.10: e«Ã.iti.prÃha / ÁÁS_17.17.11: prokte.hotÃ.vÃcam.yacchaty.Ã.anuva«aÂ.kÃrÃt / ÁÁS_17.17.12: upa.prathÃram.ÃhÃve.anuramati / ÁÁS_17.17.13: pratih­ta.Ãhvayate / ÁÁS_17.17.14: adhvaryo.ÓoæsÃvo3.ity.uccair.ÃhÆya.yathÃ.asya.vÃk.sarvÃ.anyÃ.vÃco.ativadet / ÁÁS_17.17.15: uccair.ÃhÆya.trir.upÃæÓu.him.k­tya.upÃæÓu.tÆ«ïÅm.Óaæsam.|.tasya.atas.tasya.ata÷ / ÁÁS_18.1.1: uccair.ÃhÆya.trir.upÃæÓu.him.k­tya / ÁÁS_18.1.2: brahma.jaj¤Ãnam.prathamam.purastÃd.iyam.pitre.rëÂryÃ.ity.agre.viÓve.devÃ.mama.Ó­ïvantu.yaj¤iyÃ.ity.etÃs.tisra.­cas.tÆ«ïÅm.Óaæsas.tÃ.upÃæÓv.apraïuvan.paccha÷ / ÁÁS_18.1.3: atha.Ãtmane.vÃcam.uts­jati / ÁÁS_18.1.4: tad.id.Ãsa.bhuvane«u.jye«Âham.iti.stotriyas.t­ca÷ / ÁÁS_18.1.5: tad.etan.navarcam / ÁÁS_18.1.6: vane.na.vÃ.yo.nyadhÃyi.ca.akann.ity.a«Âau / ÁÁS_18.1.7: ÓÃkmanÃ.ÓokÃ.aruïa÷.suparïa.iti.t­cam / ÁÁS_18.1.8: yo.adadhÃj.jyoti«i.jyotir.antar.mahat.tan.nÃma.guhyam.purusp­g.idam.ta.ekam.para.Æ.ta.ekam.iti.tisra.eka.pÃtinya÷ / ÁÁS_18.1.9: tÃs.trayo.viæÓati÷ / ÁÁS_18.1.10: tri÷.ÓastayÃ.prathamayÃ.saha.pa¤caviæÓati÷ / ÁÁS_18.1.11: sa.e«a.ÃtmÃ.pa¤ca.viæÓa÷ / ÁÁS_18.1.12: tam.nadena.upas­«Âam.Óaæsati / ÁÁS_18.1.13: nadam.va.odatÅnÃm.iti / ÁÁS_18.1.14: trai«ÂubhÃni.pÆrvÃïi.padÃni.nadasya.uttarÃïi / ÁÁS_18.1.15: prathamena.trai«Âubhena.padena.prathamam.nadasya.padam.upasaædhÃya.avasyati / ÁÁS_18.1.16: dvitÅyena.trai«Âubhena.dvitÅyam.saædhÃya.praïauti / ÁÁS_18.1.17: t­tÅyena.trai«Âubhena.t­tÅyam.saædhÃya.avasyati / ÁÁS_18.1.18: caturthena.trai«Âubhena.caturtham.saædhÃya.praïauti / ÁÁS_18.1.19: evma.vih­tÃm.prathamÃm.tri÷.Óaæsati / ÁÁS_18.1.20: parÃcÅr.uttarÃ÷ / ÁÁS_18.1.21: evam.vih­tÃ.eva.yÃ.t­tÅyÃ.sÆktasya.tasyÃ.uttaram.ardharcam.uts­jati.nadasya.ca.uttaram / ÁÁS_18.1.22: tau.purastÃd.dvipadÃnÃm.Óaæsati / ÁÁS_18.1.23: ÃtmÃnam.ÓastvÃ.atha.sÆda.dohasam.Óaæsati.|.tÃ.asya.sÆda.dohasa.iti.tÃm.ardharcaÓa÷ / ÁÁS_18.2.1: atha.etÃni.ÓÅr«aïyÃni.t­cÃni.Óaæsati / ÁÁS_18.2.2: indram.id.gÃthina.indreïa.sam.hi.indro.dadhÅca.utti«Âhann.ojasÃ.saha.ud.ghed.abhi.ÓrutÃm.agham.ud.u.tyam.jÃta.vedasam.ity.ete«Ãm.t­cÃnÃm.ye«u.sÃmagÃ÷.stuvÅraæs.tÃni.Óaæset / ÁÁS_18.2.3: ud.u.tyam.jÃta.vedasam.ity.etasminn.u.ha.eke.navarce.stuvate / ÁÁS_18.2.4: te.yadi.tathÃ.kuryur.etad.eva.Óaæset / ÁÁS_18.2.5: ud.u.tyam.jÃta.vedasam.ity.etasya.u.ha.eke.prathame.t­ce.stuvate / ÁÁS_18.2.6: te.yadi.tathÃ.kuryur.itare«Ãm.ye.kÃmayeta.te.upÃharet / ÁÁS_18.2.7: tÃny.ardharcaÓa÷.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.3.1: atha.etam.graivam.t­cam.Óaæsati / ÁÁS_18.3.2a: yasya.idam.oja.Ãrujas.tujo.yujo.balam.saha÷.|.indrasya.rantyam.b­hat / ÁÁS_18.3.2b: anÃdh­«Âam.vipanyayÃ.nÃdh­«a.Ãdadhar«ayÃ.|.dh­«Ãïam.dh­«itam.Óava÷ / ÁÁS_18.3.2c: sa.no.dadÃtu.tam.rayim.puru.piÓaÇga.saæd­Óam.|.indraspati.stava.stomo.jane«u.iti / ÁÁS_18.3.3: tam.ardharcaÓa÷.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.4.1: urum.no.lokam.anu.ne«i.vidvÃn.ity.ak«Ã / ÁÁS_18.4.2: tÃm.paccha÷.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.4.3: atha.rathantarasya.stotriyam.punar.ÃdÃyam.kakup.kÃram.atha.sÆda.dohasam / ÁÁS_18.4.4: atha.rathantarasya.anurÆpam.punar.ÃdÃyam.kakup.kÃram.atha.sÆda.dohasam / ÁÁS_18.4.5: ata÷.dhÃyyÃm.paccha÷.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.4.6: atha.rÃthantaram.pragÃtham.ardharcaÓa÷.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.4.7: ya.eka.idd.havyaÓ.car«aïÅnÃm.iti.sÆktam.tat.pacchas.tasya.dvitÅyÃm.uddh­tya.viÓvo.hy.anyo.arir.Ã.jagÃma.iti.yÃ.etasya.dvitÅyÃ.tÃm.iha.dvitÅyÃm.karoti.sÆktam.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.4.8: tam.indram.johavÅmi.maghavÃnam.ugram.iti.prahastakas.t­ca÷ / ÁÁS_18.4.9: tam.paccha÷.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.5.1: sa.sÆrye.janayan.jyotir.indro.ayÃ.dhiyÃ.taraïir.aÇgirasvÃn.|.­tena.Óu«mÅ.havamÃno.arkair.abhi.sp­dha.usro.vedim.tatarda.|.ity.ak«Ã / ÁÁS_18.5.2: tÃm.paccha÷.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.5.3: atha.b­hata÷.stotriyam.punar.ÃdÃyam.kakup.kÃram.atha.sÆda.dohasam / ÁÁS_18.5.4: atha.b­hato.anurÆpam.punar.ÃdÃyam.kakup.kÃram.atha.sÆda.dohasam / ÁÁS_18.5.5: na.atra.dhÃyyÃ.bhavati / ÁÁS_18.5.6: atha.bÃrhatam.pragÃtahm.ardharcaÓa÷.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.5.7: viÓvo.hy.anyo.arir.Ã.jagÃma.iti.sÆktam.tat.pacchas.tasya.dvitÅyÃm.uddh­tya.ya.eka.idd.havyaÓ.car«aïÅnÃm.iti.yÃ.etasya.dvitÅyÃ.tÃm.iha.dvitÅyÃm.karoti / ÁÁS_18.5.8: sÆktam.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.5.9: viÓvÃ÷.p­tanÃ.abhibhÆtaram.naram.iti.prahastakas.t­ca÷ / ÁÁS_18.5.10: tasya.paccha÷.prathamÃm.Óaæsaty.ardharcaÓa.uttare / ÁÁS_18.5.11: prahastakam.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.6.1: atha.etÃni.catur.uttarÃïi.t­cÃni.Óaæsati / ÁÁS_18.6.2: indrÃya.madvane.sutam.indram.v­trÃya.hantave.gÃyanti.tvÃ.gÃyatriïo.na.tvÃ.b­hanto.adraya.iti.catvÃri.t­cÃni / ÁÁS_18.6.3: tÃny.ardharcaÓa÷ / ÁÁS_18.6.4: itthÃ.hi.soma.in.mada.iti.pÃÇktam.t­cam.tat.paÇkti.Óaæsam / ÁÁS_18.6.5: sam.ca.tve.jagmur.gira.indra.pÆrvÅr.Ãd.aÇgirÃ÷.prathamam.dadhire.vaya.iti.trai«Âubha.jÃgate.t­ce / ÁÁS_18.6.6: te.paccha÷.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.7.1: atha.etÃ.aÓÅtÅ÷.Óaæsati / ÁÁS_18.7.2: mahÃn.indro.ya.ojasÃ.ity.etayÃ.gÃyatrÅm.aÓÅtim.pratipadyate / ÁÁS_18.7.3: tÃni.pa¤cadaÓa.t­cÃni / ÁÁS_18.7.4: indra.it.somapÃ.eka.ity.a«Âau / ÁÁS_18.7.5: eva.id.e«a.tuvi.kÆrmir.iti.trÅïi / ÁÁS_18.7.6: Ã.ghÃ.ye.agnim.indhata.iti.caturdaÓa / ÁÁS_18.7.7: tÃni.catvÃriæÓat.t­cÃni / ÁÁS_18.7.8: tat.pÆrvam.kapalam / ÁÁS_18.7.9: atha.uttaram / ÁÁS_18.7.10: pra.k­tÃny.­jÅ«iïa.iti.daÓa.t­cÃni / ÁÁS_18.7.11: apÃd.u.Óipry.andhasa.iti.pa¤ca / ÁÁS_18.7.12: Ã.tvÃ.viÓantv.indava.iti.catvÃri / ÁÁS_18.7.13: yad.adya.kac.ca.vtrahann.iti.pa¤ca / ÁÁS_18.7.14: patnÅvanta÷.sutÃ.ima.iti.catvÃri / ÁÁS_18.7.15: idam.hy.anv.ojasÃ.utti«Âhann.ojasÃ.saha.abhi.pra.gopatim.iti.trÅïi.t­cÃni / ÁÁS_18.7.16: te«Ãm.yat.purastÃt.k­tam.syÃt.tad.uddharet / ÁÁS_18.7.17: yady.u.vai.na.kuryur.ud.eva.haret / ÁÁS_18.7.18: ya.Ãnayat.parÃvata.iti.daÓa.t­cÃni / ÁÁS_18.7.19: tÃni.catvÃriæÓat.t­cÃni / ÁÁS_18.7.20: tad.uttaram.kapalam / ÁÁS_18.7.21: atha.sÆda.dohÃ÷ / ÁÁS_18.8.1: yÃ.indra.bhuja.Ãbhara.ity.etayÃ.bÃrhatÅm.aÓÅtim.pratipadyate / ÁÁS_18.8.2: tÃ.nava.pratyak«a.b­hatya÷ / ÁÁS_18.8.3: viÓve.ta.indra.vÅryam.iti.tisra÷ / ÁÁS_18.8.4: tam.ghem.itthÃ.namasvina.iti.dve / ÁÁS_18.8.5: na.sÅma.deva.Ãpad.iti.«a / ÁÁS_18.8.6: tÃ.viæÓati÷.pratyak«a.b­hatya÷ / ÁÁS_18.8.7: atha.pragÃthÃ÷ / ÁÁS_18.8.8: ya÷.satrÃhÃ.vicar«aïir.iti.catvÃra÷ / ÁÁS_18.8.9: mo.«u.tvÃ.vÃghataÓ.cana.iti.catvÃra.uddh­tya.dvipadÃm / ÁÁS_18.8.10: ud.in.v.asya.ricyata.iti.pa¤ca / ÁÁS_18.8.11: tat.tvÃ.yÃmi.suvÅryam.yuk«vÃ.hi.v­trahantama.iti.dvau.dvau / ÁÁS_18.8.12: yad.indra.prÃg.apÃg.udag.iti.sapta / ÁÁS_18.8.13: Ã.v­«asva.purÆvaso.iti.dvau / ÁÁS_18.8.14: avipro.vÃ.yad.avidhad.iti.pa¤ca / ÁÁS_18.8.15: ya÷.Óakro.m­k«o.aÓvya.iti.«a / ÁÁS_18.8.16: te«Ãm.trÅn.Ãdatte / ÁÁS_18.8.17: te.catvÃriæÓat.pragÃthÃ÷ / ÁÁS_18.9.1: atha.pratyak«a.b­hatÅ÷.Óaæsati / ÁÁS_18.9.2: mahe.cana.tvÃm.adriva.iti.pa¤caviæÓati÷ / ÁÁS_18.9.3: tÃsÃm.viæÓatim.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.9.4: ni.gavyata.iti.nividdhÃnÅyà / ÁÁS_18.9.5: tÃm.paccha÷.ÓastvÃ.ÃhÆya.nividam.dadhÃti / ÁÁS_18.9.6: tÃm.paccho.vyavagrÃham.ÓastvÃ.sama.sÆktÃm / ÁÁS_18.9.7: uttamena.padena.praïutya.sa.jÃtebhir.iti.nividÃ.Óaæsati / ÁÁS_18.9.8: tÃm.paccha÷.ÓastvÃa.tha.sÆda.dohasam / ÁÁS_18.10.1: atha.pratyak«a.b­hatÅ÷.Óaæsati / ÁÁS_18.10.2: yÃ÷.pa¤caviæÓate÷.pariÓi«ÂÃs.tÃbhi÷.pratipadyate / ÁÁS_18.10.3: vayam.gha.tvÃ.sutÃvanta.iti.pa¤cadaÓa / ÁÁS_18.10.4: tÃ.viæÓati÷.pratyak«a.b­hatya÷ / ÁÁS_18.10.5: atha.pragÃthÃ÷ / ÁÁS_18.10.6: ye.«aïïÃm.traya÷.pariÓi«ÂÃs.tai÷.pratipadyate / ÁÁS_18.10.7: yo.rÃjÃ.car«aïÅnÃm.iti.traya÷ / ÁÁS_18.10.8: tam.vo.dasmam.­tÅ«aham.ity.eka÷ / ÁÁS_18.10.9: Ã.no.viÓvÃsu.havya.iti.traya÷ / ÁÁS_18.10.10: tvÃm.id.Ã.hyo.nara.iti.catvÃra÷ / ÁÁS_18.10.11: atha.vÃlakhilyÃnÃm.sÆktÃni.«a / ÁÁS_18.10.12: te«Ãm.dvau.pragÃthÃ.uts­jati.indra.nihavam.ca.vaiÓvadevam.ca.Ã.no.viÓve.sajo«asa.iti / ÁÁS_18.10.13: te.catvÃriæÓat.pragÃthÃ÷ / ÁÁS_18.11.1: atha.pratyak«a.b­hatÅ÷.Óaæsati / ÁÁS_18.11.2: matsy.apÃyi.te.maho.asmÃ.asmÃ.id.andhaso.balam.dhehi.tanÆ«u.no.yujÃno.haritÃ.rathe.tava.id.indra.aham.ÃÓasÃ.amÃsu.pakvam.airaya.iyam.yÃ.nÅcy.arkiïÅ.pra.te.ratham.mithÆ.k­tam.antar.yaccha.jighÃæsatas.tvam.viÓvasya.jagata.iti.daÓa.eka.pÃtinya÷ / ÁÁS_18.11.3: ayam.te.astu.haryata.Ã.mandrair.indra.haribhir.iti.sÆkte / ÁÁS_18.11.4: te.ardharcaÓa÷.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.12.1: indra÷.sute«u.some«v.ity.etayÃ.au«ïihÅm.aÓÅtim.pratipadyate / ÁÁS_18.12.2: tÃny.ekÃdaÓa.t­cÃni / ÁÁS_18.12.3: ya.indra.somapÃtama.ity.ekÃdaÓa.te«Ãm.ekam.uts­jati.indram.v­trÃya.hantava.iti / ÁÁS_18.12.4: tam.v.abhi.pra.gÃyata.iti.catvÃri / ÁÁS_18.12.5: sakhÃya.Ã.Ói«Ãmahi.iti.nava / ÁÁS_18.12.6: ya.eka.id.vidayata.Ã.yÃhy.adribhi÷.sutam.iti.dve.t­ce / ÁÁS_18.12.7: tÃni.«aÂ.triæÓat.t­cÃni / ÁÁS_18.13.1: atha.catu÷.Óatam.gÃyatrÅ÷.Óaæsati / ÁÁS_18.13.2: nakir.indra.tvad.uttara.iti.«a / ÁÁS_18.13.3: divaÓ.cid.ghÃ.duhitaram.iti.caturdaÓa / ÁÁS_18.13.4: Ã.tÆ.na.indra.v­trahann.ity.eka.viæÓati÷ / ÁÁS_18.13.5: Ã.va.indram.krivim.yathÃ.yad.indra.aham.yathÃ.tvam.iti.pa¤cadaÓarce / ÁÁS_18.13.6: pra.saærÃjam.car«aïÅnÃm.uttvÃ.mandantu.stomÃ.iti.dvÃdaÓarce / ÁÁS_18.13.7: Ã.pra.drava.parÃvata.iti.nava / ÁÁS_18.13.8: iti.catu÷.Óatam.gÃyatrÅ÷ / ÁÁS_18.13.9: vayam.u.tvÃm.apÆrvyÃ.ity.a«Âau.kÃkubhÃ÷.pragÃthÃ÷ / ÁÁS_18.13.10: indrÃya.sÃma.gÃyata.iti.sarvam / ÁÁS_18.13.11: tad.ardharcaÓa÷.ÓastvÃ.ata÷.sÆda.dohasam / ÁÁS_18.14.1: atha.etam.vaÓam.ardharcaÓa÷.Óaæsati / ÁÁS_18.14.2: tvÃvata÷.purÆvaso.iti / ÁÁS_18.14.3: tasya.saptadaÓÅ.jagatÅ.tÃm.paccha÷ / ÁÁS_18.14.4: atha.ekaviæÓÅ.dvÃviæÓÅ.caturviæÓÅ.ca.paÇktayas.tÃ÷.paÇkti.Óaæsam / ÁÁS_18.14.5: Óatam.dÃse.balbÆtha.iti.pa¤ca.padÃ.tasyai.trÅïi.padÃni.samasya.avasyed.dvÃbhyÃm.praïuyÃt / ÁÁS_18.14.6: trayodaÓÅ.ca.triæÓattamÅ.ca.dvipade.te.paccha÷.ÓastvÃ.atha.sÆda.dohasam / ÁÁS_18.14.7: atha.etau.vih­tÃv.ardharcÃv.atha.sÆda.dohasam / ÁÁS_18.14.8: sÃ.tata.eva.uts­jyate / ÁÁS_18.14.9: atra.catur.viæÓati.k­tva÷.ÓastÃ.bhavati / ÁÁS_18.15.1: atha.etÃ.dvipadÃ÷.Óaæsati / ÁÁS_18.15.2: imÃ.nu.kam.bhuvanÃ.sÅ«adhÃma.iti.pa¤ca / ÁÁS_18.15.3: Ã.yÃhi.vanasÃ.saha.iti.catasra÷ / ÁÁS_18.15.4: e«a.brahmÃ.ya.­tviya.iti.tisra÷ / ÁÁS_18.15.5a: pra.va.indrÃya.v­trahantamÃya.viprÃ.gÃtham.gÃyata.yaj.jujo«ati.|.arcanty.arkam.maruta÷.svarkÃ.Ã.stobhati.Óruto.yuvÃ.sa.indra÷ / ÁÁS_18.15.5b: upaprak«e.madhumati.k«iyanta÷.pu«yema.rayim.dhÅmahe.ta.indra.|.viÓvato.dÃvan.viÓvato.na.Ã.bhara.yam.tvÃ.Óavi«Âham.Åmahe.|.sa.supraïÅtÅ.n­tama÷.svarÃÊ.asi.maæhi«Âho.vÃja.sÃtaye.|.tvam.hi.rÃdhasyata.eka.ÅÓi«e.sanÃd.am­kta.ojasÃ.|.iti.«a / ÁÁS_18.15.6: Ã.dhÆr«v.asmai.vajram.eko.ayÃ.vÃjam.deva.hitam.sanema.iti / ÁÁS_18.15.7: tÃ.ekaviæÓatir.dvipadÃs.tÃ÷.paccha÷ / ÁÁS_18.16.1: atha.etad.aindrÃgnam.sÆktam.gÃyatrÅ.Óaæsam.Óaæsati.indra.agnÅ.yuvam.su.na.iti / ÁÁS_18.16.2: tasya.dvitÅyÃ.sapta.padÃ.tasyÃ.anu«Âubham.pÆrvÃm.karoti.Óaæsam.gÃyatrÅm.uttarÃm / ÁÁS_18.16.3: tri«Âub.uttamÃ.tÃm.paccha÷ / ÁÁS_18.17.1: atha.etad.Ãvapanam.Óaæsati / ÁÁS_18.17.2: tubhya.idam.indra.pari.«icyate.madhv.ity.ekà / ÁÁS_18.17.3: viÓvajite.dhana.jite.svar.jita.iti.«a / ÁÁS_18.17.4: tÃ÷.paccha÷ / ÁÁS_18.17.5: svÃdor.itthÃ.vi«Ævata.iti.pÃÇktam.t­cam.tat.paÇkti.Óaæsam / ÁÁS_18.17.6: pra.vo.mahe.mahiv­dhe.bharadhvam.iti.vairÃjam.t­cam.tad.ardharcaÓa÷ / ÁÁS_18.17.7: praty.asmai.pipÅ«ata.ity.Ãnu«Âubham.t­cam.tad.ardharcaÓa÷ / ÁÁS_18.18.1: atha.etam.Ãnu«Âubham.samÃmnÃyam.Óaæsati / ÁÁS_18.18.2: ehi.stomÃn.abhi.svara.iti.nava / ÁÁS_18.18.3: indram.viÓvÃ.avÅv­dhann.ity.a«Âau / ÁÁS_18.18.4: asÃvi.soma.indra.ta.iti.«aÂ.|.Ã.nas.te.gantu.matsara.iti.catasra÷ / ÁÁS_18.18.5: matsi.no.vasya.i«Âaya.iti.pa¤ca / ÁÁS_18.18.6: yas.te.sÃdhi«Âho.avasa.iti.sapta / ÁÁS_18.18.7: uro«.Âa.indra.rÃdhasa.iti.dve / ÁÁS_18.18.8: yad.indra.citra.mehana.iti.catara÷ / ÁÁS_18.18.9: yo.rayivo.rayiætama.iti.«a / ÁÁS_18.18.10: Ã.indra.yÃhi.haribhir.iti.pa¤cadaÓa / ÁÁS_18.18.11: sa.pratnathÃ.kaviv­dha.iti.t­cam / ÁÁS_18.18.12: yaj.jÃyathÃ.apÆrvyÃ.iti.dve / ÁÁS_18.18.13: Ã.tvÃ.giro.rathÅr.iva.iti.sarvam / ÁÁS_18.18.14: ÓÃsa.itthÃ.mahÃn.asi.iti.sarvam / ÁÁS_18.18.15: tad.ardharcaÓa÷ / ÁÁS_18.19.1: atha.etam.tri«Âup.Óatam.Óaæsati / ÁÁS_18.19.2: hairaïya.stÆpÅyam.ca / ÁÁS_18.19.3: yÃta.ÆtÅyam.ca / ÁÁS_18.19.4: sajanÅyam.ca / ÁÁS_18.19.5: adhvaryavo.bharata.indrÃya.somam.iti.ca / ÁÁS_18.19.6: Ã.yÃhy.arvÃn.upa.vandhure«ÂhÃ.yudhmasya.te.v­«abhasya.svarÃja.iti.sÆkte / ÁÁS_18.19.7: n­ïÃm.u.tvÃ.n­tamam.gÅrbhir.ukthair.iti.t­cam / ÁÁS_18.19.8: Ã.satyo.yÃtu.maghavÃn.­jÅ«Å.iti.sarvam / ÁÁS_18.19.9: yoni«.Âa.indra.sadane.akÃry.ud.u.brahmÃïi.iti.sÆkte / ÁÁS_18.19.10: tatra.purastÃd.ud.brahmÅyasya.pada.anu«aÇgÃn.Óaæsati.yo.vyatÅær.aphÃïayad.ity.etasmiæs.t­ce.prathamÃyÃ.ardharcam.uktvÃ.uparamati / ÁÁS_18.20.1: atha.prathamÃyai.t­tÅyena.padena.dvitÅyÃyai.prathamam.padam.upasaædhÃya.praïauti / ÁÁS_18.20.2: atha.prathamÃyÃ.uttamena.padena.dvitÅyÃyai.dvitÅyam.padam.upasaædhÃya.avasyati / ÁÁS_18.20.3: atha.dvitÅyÃyai.t­tÅyena.padena.uttamÃyai.pathamam.padam.upasaædhÃya.praïauti / ÁÁS_18.20.4: atha.dvitÅyÃyÃ.uttamena.padena.uttamÃyai.dvitÅyam.padam.upasaædhÃya.avasyati / ÁÁS_18.20.5: atha.ardharcaÓa÷.pariÓi«Âas.tena.praïauti / ÁÁS_18.20.6: atho.ud.brahmÅyasya.uttamÃm.pariÓi«ya.Ãhvayate / ÁÁS_18.20.7: tri÷.ÓastayÃ.paridadhÃti / ÁÁS_18.20.8: paridhÃya.uktha.vÅryam.japaty.aikÃhikam.pÆrvam.mÃhÃvratikam.uttaram.mahad.asi.yaÓo.asi.bhargo.asi.bhogo.asi.bhu¤jad.asi.mama.bhogÃya.bhava.iti / ÁÁS_18.21.1: tad.etat.sak­t.ÓastÃyÃm.sÆda.dohasi.yÃvat.Óastram.upasarjanyÃm.saækhyÃyamÃnÃyÃm.­te.tÆ«ïÅm.Óaæsam.b­hatÅ.sahasram.sampadyate / ÁÁS_18.21.2: trir.eva.Ãhvayate / ÁÁS_18.21.3: stotriye.nividi.paridhÃnÅyÃyai / ÁÁS_18.21.4: samÃnau.yÃjyà / ÁÁS_18.21.5: ananuva«aÂ.k­ta.eva.preÇkham.Órathnanti / ÁÁS_18.21.6: sagraham.eva.Ãyantam.prÃn.upÃvarohati / ÁÁS_18.21.7: pratyak.preÇkha.phalakam.apohati / ÁÁS_18.21.8: parÃm­Óan.graham.japati.yad.imam.prajayam.prÃjai«am.tam.anvasÃni.iti / ÁÁS_18.21.9: adhvarya.upahavam.i«ÂvÃ.bhak«ayaty.ojase.tvÃ.iti / ÁÁS_18.21.10: vaiÓvakarmaïo.atigrÃhya÷ / ÁÁS_18.21.11: tasya.bhak«a.upa.mÃ.yantu.majjaya÷.sanÅlÃ.upa.mÃ.jak«ur.upa.mÃ.manÅ«Ã.priyÃm.aham.tanvam.paÓyamÃno.mayi.ramo.devÃnÃm.ojase.tvÃ.iti / ÁÁS_18.21.12: atha.camasÃn.bhak«ayanti.devo.asi.narÃ.Óaæsa.iti / ÁÁS_18.21.13: kl­ptam.mÃdhyaædinam.savanam / ÁÁS_18.22.1: atha.ata.t­tÅya.savanam / ÁÁS_18.22.2: tat.savitur.v­ïÅmahe.adyÃ.no.deva.savitar.iti.t­cau.pratipad.anucarau.vaiÓvadevasya / ÁÁS_18.22.3: e«a.eva.nitya.ekÃha.ÃtÃna÷ / ÁÁS_18.22.4: tad.devasya.savitur.vÃryam.mahad.iti.sÃvitram / ÁÁS_18.22.5: te.hi.dyÃvÃ.p­thivÅ.viÓva.ÓambhuvÃ.iti.dyÃvÃ.p­thivÅyam / ÁÁS_18.22.6: kim.u.Óre«Âha÷.kim.yavi«Âho.na.Ãjagann.ity.Ãrbhavam / ÁÁS_18.22.7: asya.vÃmasya.palitasya.hotur.iti.salilam.vaiÓvadevam.tasyÃ÷.samudrÃ.adhi.vi.k«aranti.samÃnam.etad.udakam.ity.ete.ardharcaÓa÷.aæsati.paccha.itarÃ÷ / ÁÁS_18.22.8: tat.ÓastvÃ.Ã.no.bhadrÅye.nividam.dadhÃti / ÁÁS_18.22.9: pa¤ca.janÅyÃ.paridhÃnÅyà / ÁÁS_18.22.10: iti.nvÃ.u.vaiÓvadevam / ÁÁS_18.23.1: atha.ata.Ãgni.mÃrutam / ÁÁS_18.23.2: vaiÓvÃnarÃya.p­thu.pÃjase.vipa.iti.vaiÓvÃnarÅyam / ÁÁS_18.23.3: prayajyavo.maruto.bhrÃja.d­«Âaya.iti.mÃrutam / ÁÁS_18.23.4: te.yadi.yaj¤Ãyaj¤Åyam.agni«Âoma.sÃma.kuryus.tasya.uktau.stotriya.anurÆpau / ÁÁS_18.23.5: tayor.di«Âam.Óastram / ÁÁS_18.23.6: yady.u.vÃ.iÊÃædam.(?).agne.tava.Óravo.vaya.iti.stotriyas.t­co.ata.eva.uttara÷.sÆkta.anurÆpa÷ / ÁÁS_18.23.7: yady.u.sarvasmin.«aÊarce.stuvÅran.na.agnim.na.svav­ktibhir.ity.etasya.«aÊ.anurÆpam.kurvÅta / ÁÁS_18.23.8: ardharcaÓa÷.Óastram / ÁÁS_18.23.9: yady.u.vÃ.aticchandahsu.kuryur.agnim.hotÃram.manye.dÃsvantam.iti.stotriyas.t­co.ata.eva.uttara÷.sÆkta.anurÆpa÷ / ÁÁS_18.23.10: yÃ.saptamÅ.sÆktasya.tÃm.t­tÅyÃm.karoti.so.anurÆpa÷ / ÁÁS_18.23.11: ayam.jÃyata.manu«o.dharÅmaïi.iti.vÃ.stotriyas.t­co.ata.eva.uttara÷.sÆkta.anurÆpa÷ / ÁÁS_18.23.12: vicaturam.Óastram / ÁÁS_18.23.13: na.atra.yaj¤Ãyaj¤Åyasya.yonim.anuÓaæset / ÁÁS_18.23.14: baÊ.itthÃ.tad.vapu«e.dhÃyi.darÓatam.iti.jÃta.vedasÅyam / ÁÁS_18.23.15: ity.Ãgni.mÃruta.sÆktÃni / ÁÁS_18.23.16: ity.etasya.ahna÷.sÆktÃni / ÁÁS_18.23.17: tad.agni«Âoma÷.saæti«Âhate / ÁÁS_18.23.18: vasanty.etÃm.rÃtrÅm / ÁÁS_18.24.1: atha.prÃtar.udayanÅyam.atirÃtram.upayanti / ÁÁS_18.24.2: ya.eva.asau.prÃyaïÅya÷.sa.udayanÅya÷ / ÁÁS_18.24.3: tatra.sarvÃn.karasnÃn.sambÃdhya.pre«yati.maitrÃvaruïa÷ / ÁÁS_18.24.4: te.prathama.mÃsam.dÅk«ita.vasanÃni.vÃ.vasate / ÁÁS_18.24.5: tÃni.nava.rÃtrÃya.nidadhati / ÁÁS_18.24.6: uttamÃya.ca.mÃsÃya / ÁÁS_18.24.7: atha.itarÃn.mÃsÃn.ajinÃni.vÃ.Ãrdra.vasanÃni.vÃ.vasate / ÁÁS_18.24.8: tasmin.hi.saæsthita.karmÃïi.kriyante / ÁÁS_18.24.9: na.parasmÃ.ahno.vasatÅvarÅr.g­hïanti / ÁÁS_18.24.10: na.atiprai«am.Ãha / ÁÁS_18.24.11: juhvati.sami«Âa.yajÆæ«i / ÁÁS_18.24.12: yanty.avabh­tham / ÁÁS_18.24.13: kriyate.avabh­tha.karma / ÁÁS_18.24.14: te.yadi.yaj¤a.agÃrair.bhok«yamÃïÃ.bhavanty.Ãdadhata.eva.preÇkha.miÓram / ÁÁS_18.24.15: yady.u.dhak«yanto.atra.eva.syÃt / ÁÁS_18.24.16: praj¤Ãto.avabh­ta÷ / ÁÁS_18.24.17: praj¤ÃtÃ.udayanÅyà / ÁÁS_18.24.18: praj¤ÃtÃ.anÆbandhyà / ÁÁS_18.24.19: tasyai.vapÃyÃm.saæsthitÃyÃm.dak«iïa.ardha.apara.ardhÃd.vede÷.kiæcit.pariÓritya.tasminn.upaviÓya.keÓa.ÓmaÓrÆïi.vÃpayanti / ÁÁS_18.24.20: sarvÃïi.ca.romÃïi.nakhÃni.nik­ntayante / ÁÁS_18.24.21: snÃnti / ÁÁS_18.24.22: alam.kurvanti / ÁÁS_18.24.23: u«ïÅ«Ãn.paryasyantyÃ.keÓÃnÃm.saæjananÃt / ÁÁS_18.24.24: pariÓe«am.anÆbandhyÃyai.saæsthÃpayanti / ÁÁS_18.24.25: h­daya.ÓÆla.antÃ.saæti«Âhate / ÁÁS_18.24.26: tasyÃm.saæsthitÃyÃm.yathÃ.samprakÅrïam.agnÅn.samÃropya.antareïa.cÃtvÃlautkarÃ.upani«krÃmanti / ÁÁS_18.24.27: uttarata.udghÃta.avok«ite.agny.ÃyatanÃni.k­tvÃ.gomayena.upalipya.mathitvÃ.agnÅn.vih­tya.praïÅtÃ÷.praïÅya.pÆrïa.ÃhutÅr.hutvÃ.p­thag.udavasÃnÅyÃbhir.yajante.ya.Ãhita.agnayo.bhavanti / ÁÁS_18.24.28: atha.ye.anÃhita.agnayo.g­hapatim.eva.ta.upÃsate / ÁÁS_18.24.29: sa.kÃmam.eva.p­«Âha.ÓamanÅyena.yajeta / ÁÁS_18.24.30: kÃmam.na.yajeta / ÁÁS_18.24.31: yadi.tu.yajeta.eta.eva.asya.satriïa.­tvija÷.syu÷ / ÁÁS_18.24.32: tebhyas.tad.dadyÃd.yad.deyam.syÃt / ÁÁS_18.24.33: atra.saævatsara÷.saæti«Âhate / ÁÁS_18.24.34: atha.ato.hotrÃïÃm.eva.mÅmÃæsÃ.|.tasya.atas.tasya.ata÷ /