Sankhayana-Srautasutra Based on the edition by Alfred Hillebrandt Calcutta 1885-1899 (Bibliotheca Indica, 99) Input by Muneo Tokunaga, April 1995 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ øøS_1.1.1: yaj¤am.vyàkhyàsyàmaþ / øøS_1.1.2: sa.trayàõàm.varõànàm / øøS_1.1.3: bràhmaõa.kùatriyayor.vai÷yasya.ca / øøS_1.1.4: asamyujya.vidhãyamànam.sàdhàraõam / øøS_1.1.5: samyogàd.vyavatiùñhate / øøS_1.1.6: yaj¤a.upavãtã.deva.karmàõi.karoti / øøS_1.1.7: pràcãna.apavãtã.pitryàõi / øøS_1.1.8: àcamana.prabhçti.yena.adhikaraõena.samyujyeta.na.tena.vyàvarteta / øøS_1.1.9: na.ca.vyaveyàt / øøS_1.1.10: ity.àvçtàm.lakùaõà / øøS_1.1.11: udde÷aþ / øøS_1.1.12: uttarata.upàcàraþ / øøS_1.1.13: pràn.nyàyàni.deva.karmàõi / øøS_1.1.14: dakùiõà.nyàyàni.pitryàõi / øøS_1.1.15: àsãna.nyàyam.bàhvçcyam / øøS_1.1.16: vacanàt.sthànam / øøS_1.1.17: hotà.ca.kuryàd.anàdiùñam / øøS_1.1.18: triprabhçtiùv.çg.ganeùu.prathama.uttamayos.trir.vacanam.anyatra.japebhyaþ / øøS_1.1.19: uttamasya.ca.chandomànasya.årdhvam.àdi.vya¤janàt.sthàne.om.kàraþ.plutas.tri.màtraþ.÷uddhaþ / øøS_1.1.20: ma.kàra.anto.và / øøS_1.1.21: tam.praõava.ity.àcakùate / øøS_1.1.22: avasàne.ma.kàra.antam.sarveùv.çg.gaõeùu.sapuronuvàkyeùu / øøS_1.1.23: tena.ardharcam.uttarasyàþ.saüdhàya.avasyati.pàdam.và.tat.saütatam.ity.àcakùate / øøS_1.1.24: sa.sarveùàm.çg.gaõànàm.dharmo.ye.karma.samyogena.codyante / øøS_1.1.25: vidåreùv.api.karmasv.antareõa.prathamàm.paridhànãyàm.ca.saütàna.artho.ardharcena.kàïkùati / øøS_1.1.26: ardharca.nyàyà÷.ca.çcaþ / øøS_1.1.27: vacanàd.anyat / øøS_1.1.28: uccair.nyàya÷.ca.çgvedaþ / øøS_1.1.29: vacanàd.upàü÷utà / øøS_1.1.30: saüsvàra.nyàyatà.ca.÷abdànàm / øøS_1.1.31: aikasvaryam.ca / øøS_1.1.32: uccaistaràm.praõavaþ.puronuvàkhyàyàþ / øøS_1.1.33: praõavàd.yàjyà.uccaistaràm / øøS_1.1.34: uccaistaràm.vaùañ.kàraþ / øøS_1.1.35: samo.và / øøS_1.1.36: praõavo.ye.yajàmaho.vaùañ.kàraþ.sampraiùàþ.praiùà÷.ca.uccair.upàü÷u.havihùv / øøS_1.1.37: devatà.nàma.dheyam.ca.upàü÷u.nigama.sthàneùu / øøS_1.1.38: bhår.bhuva.iti.purastàj.japaþ / øøS_1.1.39: ye.yajàmahe.vauùal.ojaþ.sahaþ.saha.ojaþ.svar.ity.upariùñàd.iti.catuùñayam.sarvàsu.yàjyàsu / øøS_1.1.40: anuyàjeùu.tu.ye.yajàmaho.na.asti / øøS_1.1.41: anuvaùañ.kàre.ca / øøS_1.1.42: plutena.yàjya.antena.vaùañ.kàrasya.saüdhànam / øøS_1.1.43: aplutena.và / øøS_1.1.44: tad.upàü÷u.yàje.na.asti / øøS_1.2.1: plàvayed.à.kàram.àvàhanam / øøS_1.2.2: ye.yajàmahaþ.pluta.àdiþ.purastàd.yàjyànàm / øøS_1.2.3: catur.màtrà.yàj¤ikã.plutiþ / øøS_1.2.4: saüdhy.akùaràõàm.tàlu.sthàne.à.3.i.kàrã.bhavataþ / øøS_1.2.5: oùñhya.sthàne.à.3.u.kàrã.bhavataþ / øøS_1.2.6: anyàni.prakçtyà.akùaràõi / øøS_1.2.7: e.kàra.o.kàrau.ca.pragçhyau / øøS_1.2.8: yàjya.ante / øøS_1.2.9: visarjanãyo.riphito.repham.àpadyate / øøS_1.2.10: lupyate.ariphitaþ / øøS_1.2.11: anusvàram.ma.kàraþ / øøS_1.2.12: anyàni.prakçtyà.vya¤janàni / øøS_1.2.13: au.kàro.vaùañ.kàre.catur.màtraþ / øøS_1.2.14: ùa.kàràc.ca.uttaro.a.kàraþ / øøS_1.2.15: prakçtyà.và.ubhau / øøS_1.2.16: pårvo.và.prakçtyà / øøS_1.2.17: prakçtyà.a.kàra.iti.jàtåkarõyaþ / øøS_1.2.18: bàrhata.ràthantaram.vaùañ.kuryàt.purastàd.dãrgham.upariùñàdd.hrasvam / øøS_1.2.19: upariùñàc.ca.ye.yajàmahàd.devatà.àde÷anam.sapuronuvàkhye / øøS_1.2.20: sapraiùe.tu.na.vidyate / øøS_1.2.21: juhoti.ity.ukte.sarpiþ.prãyeta / øøS_1.2.22: svàhà.kàro.ante.homa.mantràõàm / øøS_1.2.23: samid.àdhàna.mantràõàm.ca / øøS_1.2.24: mantra.pçthaktvàt.karma.pçthaktvam / øøS_1.2.25: iti.karaõa÷.ca.mantra.ante / øøS_1.2.26: mantra.antena.karaõeùu.karmaõaþ.samnipàtanam / øøS_1.2.27: sampreùito.anvàha / øøS_1.2.28: tathà.yajati / øøS_1.2.29: ity.etat.sàrvayaj¤ikam / øøS_1.3.1: upoùya.paurõamàsena.haviùà.yajate / øøS_1.3.2: tathà.amàvàsyena / øøS_1.3.3: dve.paurõamàsau / øøS_1.3.4: amàvàsye.ca / øøS_1.3.5: yàm.paryastamayam.pårõa.udiyàd.yàm.ca.astamite.te.paurõamàsyau / øøS_1.3.6: ÷vo.na.draùñà.iti.yad.aha÷.ca.na.dç÷yeta.te.amàvàsye / øøS_1.3.7: tatra.ijyàyàm.yàthàkàmã / øøS_1.3.8: iti.paurõamàsyàm.ity.amàvàsyàyàm.ity.upade÷àd.vyavatiùñhante / øøS_1.3.9: tat.samyuktà÷.caþ.÷abdàþ / øøS_1.3.10: samànam.anyat / øøS_1.3.11: ubhayatra.àgneyaþ.puroëà÷aþ / øøS_1.3.12: agnãùomãya.upàü÷u.yajaþ / øøS_1.3.13: vaiùõavo.và / øøS_1.3.15: aindràgno.asamnayato.dvitãyo.amàvàsyàyàm / øøS_1.3.16: aindram.sàmnàyyam.samnayataþ / øøS_1.3.17: màhendram.và / øøS_1.3.18: vaiùõavam.tv.asamnayann.upàü÷u.yàjam / øøS_1.4.1: àmantrito.hotà.antareõa.utkaram.praõãtà÷.ca.pratipadya.dakùiõena.prapadena.barhir.àkramaõam / øøS_1.4.2: vedy.anta.sammità.pa÷càt.pàrùõiþ / øøS_1.4.3: vikramya.ca.sthànam / øøS_1.4.4: agnaye.samidhyamànàya.iti.sampreùitaþ / øøS_1.4.5: kam.prapadye.tam.prapadye.yat.te.prajàpate.÷araõam.chandas.tat.prapadye.yàvat.te.viùõo.veda.tàvat.te.kariùyàmi.devena.savità.prasåta.àrtvijyam.kariùyàmi.namo.agnaye.upadraùñe.namo.vàyava.upa÷rotre.nama.àdityàya.anukyàtre.juùñàm.adya.devebhyo.vàcam.vadiùyàmi.÷u÷råùeõyàm.manuùyebhyaþ.svadhàvatãm.pitçbhyaþ.pratiùñhàm.vi÷vasmai.bhåtàya.pra÷àsta.àtmanà.prajayà.pa÷ubhiþ.prajàpatim.prapadye.abhayam.no.astu.pràjàpatyam.anuvakùyàmi.vàg.àrtvijyam.kariùyati.vàcam.prapadye.bhår.bhuvaþ.svar.iti.japitvà / øøS_1.4.6: trir.him.kçtya / øøS_1.4.7: <.pra.vo.vàjà.>ity.upasaüdhàya.madhyamayà.vàcà / øøS_1.4.8: <.agna.à.yàhi.vãtaya.>.<.ãëenya.>.iti.tçcau / øøS_1.4.9: <.agnim.dåtam.vçõãmaha.>.ity.ekà / øøS_1.4.10: <.samidhyamàno.adhvara.>.ity.ekà / øøS_1.4.11: tisraþ.sàptada÷ye / øøS_1.4.12: tad.anyatra.sàyanàbhyàm.dar÷a.pårõa.màsàbhyàm / øøS_1.4.13: <.samiddho.agna.àhuta.>.iti.dve / øøS_1.4.14: agne.mahàn.asi.bràhmaõa.bhàrata.iti.praõavena.saüdhàya / øøS_1.4.15: amuto.arvà¤ci.yajamànasya.trãõy.àrùeyàõy.abhivyàhçtya / øøS_1.4.16: ùañ.tu.dvi.gotrasya / øøS_1.4.17: purohita.pravareõa.abràhmaõasya / øøS_1.4.18: mànava.it.và.sarveùàm / øøS_1.4.19: deva.iddho.manv.iddha.çùi.ùñuto.vipra.anumaditaþ.kavi.÷asto.brahma.saü÷ito.ghçta.àhavana.ity.avasàya / øøS_1.4.20: praõãr.yaj¤ànàm.rathãr.adhvaràõàm.atårto.hotà.tårõir.havya.vàë.ity.avasàya / øøS_1.4.21: àspàtram.juhår.devànàm.camaso.deva.pàno.aràm.iva.agne.nemir.devàüs.tvam.paribhår.asi.ity.avasàya / øøS_1.4.22: vyavasyann.àvàhayati.devatàþ / øøS_1.5.1: àvaha.devàn.yajamànàya / øøS_1.5.2: agnim.agna.àvaha.somam.àvaha.ity.àjya.bhàgau / øøS_1.5.3: agnim.àvaha.agnãùomàv.àvaha.viùõum.và.agnãùomàv.àvaha.indra.agnã.àvaha.indram.àvaha.mahendram.và / øøS_1.5.4: devàn.àjyapàn.àvaha / øøS_1.5.5: agnim.hotràya.àvaha / øøS_1.5.6: svam.mahimànam.àvaha / øøS_1.5.7: à.ca.vaha.jàta.vedaþ.suyajà.ca.yaja.ity.àvàhya / øøS_1.5.8: upavi÷ya.årdhva.jànur.dakùiõena.pràde÷ena.bhåmim.anvàrabhya.japati / øøS_1.5.9: asyai.pratiùñhàyai.mà.chitsi.pçthivi.màtar.mà.mà.hiüsãr.mà.modoùãr.(?).madhu.maniùye.madhu.vaniùye.madhu.janiùye.madhumatãm.adya.devebhyo.vàcam.vadiùyàmi.càrum.manuùyebhya.idam.aham.pa¤ca.da÷ena.vajreõa.pàpmànam.bhràtçvyam.avabàdha.iti.|.sapta.da÷ena.và / øøS_1.6.1: mànuùa.ity.uktaþ / øøS_1.6.2: deva.savitar.etam.tvà.vçõate.saha.pitrà.vai÷vànareõa.indra.påùan.bçhaspate.pra.ca.vada.pra.ca.yaja.vasånàm.ràtau.syàma.rudràõàm.omyàbhyàm.(?).svàdityà.àdityà.anehaso.yad.asya.hotç.vårye.(?).jihmam.cakùuþ.paràpatàt.|.agniù.ñat.punar.àbharàj.jàta.vedà.vicarùaõir.iti.|.pravçto.japitvà / øøS_1.6.3: upotthàya.adhvaryor.dakùiõena.pràde÷ena.dakùiõam.aüsam.anvàrabhya.japati.savyena.agnãdho.dakùiõam.|.indram.anvàrabhàmahe.hotç.vårye.purohitam.|.yena.ayann.uttamam.svar.devà.aïgiraso.divam.|.yaùñi÷.ca.adhvaryå.navati÷.ca.pà÷à.antarà.dyàvà.pçthivã.vicçttàþ.|.sinanti.pàkam.adhi.dhãra.emi.syone.me.dyàvà.pçthivã.ubhe.ime.|.iti / øøS_1.6.4: ùaõ.mà.årvãr.aühasaþ.pàntu.dyau÷.ca.pçthivã.ca.aha÷.ca.ràtri÷.ca.àpa÷.ca.oùadhaya÷.ca.ity.avasçjya / øøS_1.6.5: aindrãm.àvçtam.àvarta.àdityasya.àvçtam.anvàvarta.iti.dakùiõam.bàhum.anvàvçtya / øøS_1.6.6: nirastaþ.paràvasur.ye.asmàn.dveùñi.yam.ca.vayam.dviùmas.tena.saha.iti.hotç.ùadanàt.÷uùkam.tçõam.ubhayataþ.praticchidya.dakùiõà.param.avàntara.de÷am.nirasya / øøS_1.6.7: apa.upaspç÷ya / øøS_1.6.8: a÷uùkam.udag.agram.nidhàya / øøS_1.6.9: idam.aham.arvàvasoþ.sadasi.sãdàmi.ity.upavi÷ya / øøS_1.6.10: dakùiõa.uttaram.upastham.kçtvà.prà¤co.pàõã.pragçhya.japati / øøS_1.6.11: namo.dyàvà.pçthivãbhyàm.hotçbhyàm.pårvasåbhyàm.vi÷va.karmaõau.tanåpau.me.sthas.tanvam.me.pàtam.mà.mà.hiüsiùñam.mà.mà.saütàptam.ity.àhavanãyam.prekùya.gàrhapatyam.ca / øøS_1.6.12: udak.saüsarpann.àha.eùa.vàm.àkà÷a.iti / øøS_1.6.13: vi÷ve.devàþ.÷àstana.tad.adya.vàco.namo.mahadbhya.iti.japitvà / øøS_1.6.14: agnir.hotà.vettu.agnir.hotram.vettu.pràvitram.sàdhu.te.yajamàna.devatà.ity.avasàya / øøS_1.6.15: yo.agnim.hotàram.avçthà.ity.upàü÷u / øøS_1.6.16: ghçtavatãm.adhvaryo.srucam.àsyasva.devayuvam.vi÷va.vàràm.ãëàmahai.devàn.ãëe.anyàn.namasyàma.namasyàn.yajàma.yaj¤iyàn.iti.sruvàv.àdàpya.pa¤ca.prayàjàn.yajati / øøS_1.7.1: samidhaþ.samidho.agna.àjyasya.vyantv.iti.prathamaþ / øøS_1.7.2: àjyasya.vetv.iti.dvitãyaþ / øøS_1.7.3: narà÷aüso.agna.àjyasya.vetv.iti.dvitãyo.vasiùñha.÷unakànàm.atri.vadhry.a÷vànàm.kaõva.saükçtãnàm.ràjanyànàm.prajà.kàmànàm.ca / øøS_1.7.4: iëo.agna.àjyasya.vyantv.iti.tçtãyaþ / øøS_1.7.5: barhir.agna.àjyasya.vetv.iti.caturthaþ / øøS_1.7.6: svàhà.agnim.svàhà.somam.svàhà.agnim.svàhà.agnãùomau.viùõum.và.svàhà.agnãùomau.svàhà.indràgnã.svàhà.indram.mahendram.và.svàhà.devà.àjyapà.juùàõà.agna.àjyasya.haviùo.vyantv.iti.prayàja.yàjyàþ / øøS_1.8.1: agnir.vçtràõi.tvam.soma.asi.satpatir.ity.àjya.bhàgau.vàrtraghnau.paurõamàsyàm / øøS_1.8.2: agniþ.pratnena.soma.gãrbhir.ity.amàvàsyàyàm.vçdhanvantau / øøS_1.8.3: juùàõà.agnir.àjyasya.haviùo.vetu.juùàõaþ.soma.àjyasya.haviùo.vetv.iti.yàjye / øøS_1.8.4: agnir.mårdhà.ity.àgneyasya.puronuvàkyà / øøS_1.8.5: bhuvo.yaj¤asya.iti.yàjyà / øøS_1.8.6: agnãùomàv.imam.ity.upàü÷u.yàjasya.puronuvàkyà / øøS_1.8.8: juùàõàv.agnãùomàv.àjyasya.haviùo.vãtàm.iti.yàjyà / øøS_1.8.8: idma.viùõur.vaùañ.te.viùõav.iti.vaiùõvasya / øøS_1.8.9: juùàõo.và / øøS_1.8.10: agnãùomà.savedasà.yuvam.etàni.ity.agnãùomãyasya / øøS_1.8.11: indra.agnã.avasà.pra.carùaõibhya.ity.aindràgnasya / øøS_1.8.12: à.indra.sànasim.pra.sasàhiùa.iti.sàmnàyyasya / øøS_1.8.13: mahàn.indro.ya.ojasà.mahàn.indro.nçvad.iti.màhendrasya / øøS_1.8.14: indram.vo.vi÷vato.màdayasva.haribhir.iti.indrasya.apratinidheþ / øøS_1.9.1: piprãhi.devàn.iti.sviùñakçtaþ.puronuvàkyà / øøS_1.9.2: ayàë.agnir.agneþ.priyà.dhàmàny.ayàñ.somasya.priyà.dhàmàny.ayàë.agneþ.priyà.dhàmàny.ayàë.agnã.ùomayoþ.priyà.dhàmàni.viùõor.và.ayàë.agnã.ùomayoþ.priyà.dhàmàny.ayàë.indra.agnyoþ.priyà.dhàmàny.ayàë.indrasya.priyà.dhàmàni.mahendrasya.và.ayàó.devànàm.àjyapànàm.priyà.dhàmàni.yakùad.agner.hotuþ.priyà.dhàmàni.yakùat.svam.mahimànam.àyajatàm.(?).ejyà.iùaþ.kçõotu.so.adhvarà.jàta.vedà.juùatàm.havir.agne.yad.adya.vi÷o.adhvarasya.iti.yàjyà / øøS_1.9.3: vaùañ.kçtya.upaspar÷anam / øøS_1.10.1: iëàm.upahvàsyamànasya.dakùiõasya.pàõeþ.prade÷inyàm.anakti.|.uttame.ca.parvaõi.madhyame.ca / øøS_1.10.2: vàcas.patinà.te.hutasya.prà÷nàmi.iùe.pràõàya.it.pårvam.a¤janam.adhara.oùñhe.nilipyati.|.manasas.patinà.te.hutasya.prà÷nàmy.årja.udànàya.ity.uttara.oùñha.uttaram / øøS_1.10.3: upaspç÷ya / øøS_1.10.4: dakùiõena.uttara.iëàm.dhàrayan / øøS_1.10.5: aprasàritàbhir.aïgulibhir.amuùñi.kçtàbhiþ / øøS_1.10.6: svayam.pa¤camam.àdàya / øøS_1.10.7: mukha.sammitàm.dhàrayan.hçdaya.sammitàm.và / øøS_1.11.1a: upahåtam.bçhat.saha.divà.saha.såryeõa.saha.cakùuùà.upa.màm.bçhat.saha.divà.saha.såryeõa.saha.cakùuùà.hvayatàm.|.upahåtam.vàmadevyam.saha.antarikùeõa.saha.vàyunà.saha.pràõena.upa.màm.vàmadevyam.saha.antarikùeõa.saha.vàyunà.saha.pràõena.hvayatàm / øøS_1.11.1b: upahåtam.rathantaram.saha.pçthivyà.saha.agninà.saha.vàcà.saha.pa÷ubhir.upa.màm.rathantaram.saha.pçthivyà.saha.agninà.saha.vàcà.saha.pa÷ubhir.hvayatàm / øøS_1.11.1c: upahåtam.sthàsnu.bhuvanam.upa.màm.sthàsnu.bhuvanam.hvayatàm / øøS_1.11.1d: upahåtam.cariùõu.bhuvanam.upa.màm.cariùõu.bhuvanam.hvayatàm.|.upahåtaþ.sakhà.bhakùa.upa.màm.sakhà.bhakùo.hvayatàm / øøS_1.11.1e: upahåtàþ.sapta.hotrà.upa.màm.sapta.hotrà.hvayatàm.|.upahåtà.gàvaþ.saha.à÷irà.upa.mama.gàvaþ.saha.à÷irà.hvayantàm / øøS_1.11.1f: upahåtà.vàk.saha.pràõena.upa.màm.vàk.saha.pràõena.hvayatàm.|.upahåtà.vàk.saha.manasà.upa.màm.vàk.saha.manasà.hvayatàm / øøS_1.11.1g: upahåtà.iëà.vçùñir.upa.màm.iëà.vçùñir.hvayatàm.|.upahåtà.iëà.taturir.upa.màm.iëà.taturir.hvayatàm.|.upahåtà.he.sà.asi.juùasva.mà.iëa.iti.japitvà.iëàm.upahvayate / øøS_1.12.1a: iëà.upahåtà.upahåtà.iëà.upa.asmàn.iëà.hvayatàm.iëà.upahåtà.mànavã.ghçta.padã.maitràvaruõã / øøS_1.12.1b: brahma.deva.kçtam.upahåtam.|.daivyà.adhvaryava.upahåtà.upahåtà.manuùyà.ya.imam.yaj¤am.ava.anye.(?).ca.yaj¤a.patim.vardhàn.|.upahåte.dyàvà.pçthivã.pårvaje.çtàvarã.devã.deva.putre / øøS_1.12.1c: upahåto.ayam.yajamàna.uttarasyàm.deva.yajyàyàm.upahåto.bhåyasi.haviù.karaõa.idam.me.devà.havir.juùantàm.iti.tasminn.upahåta.ity.upahåya / øøS_1.12.2: avaghnàya / øøS_1.12.3: antar.iëam.catur.avàniti / øøS_1.12.4: ante.và.caturtham / øøS_1.12.5: iëà.asi.syonà.asi.syonakçt.sà.naþ.suprajàs.tve.ràjas.poùe.dhàþ.|.juùñe.juùñim.te.gameya.upahåta.upahavam.te.a÷ãya.mukhasya.tvà.dyumnàya.surabhy.àsyatvàya.prà÷nàmi.ity.uttara.iëàm.prà÷ya / øøS_1.12.6: itaràm.yajamàna.pa¤camàþ.prà÷ya / øøS_1.12.7: à.màrjanàd.vàg.yamanam / øøS_1.12.8: idam.àpa.iti.tçcena.antar.vedi.pavitravati.màrjayante / øøS_1.12.9: parihçte.brahma.bhàge.anvàhàryam.àharanti / øøS_1.12.10: eùa.dakùiõà.kàlaþ.sarvàsàm.iùñãnàm / øøS_1.12.11: na.anvàhàryo.asty.àdiùña.dakùiõàsu / øøS_1.12.12: eùà.te.agne.samit.tayà.vardhasva.ca.à.ca.pyàyasva.|.vardhiùãmahi.ca.vayam.à.ca.pyàsiùãmahi.|.iti.samidham.anumantrya / øøS_1.12.13: trãn.anuyàjàn.yajati / øøS_1.13.1: devam.barhir.vasuvane.vasu.dheyasya.vetu / øøS_1.13.2: devo.narà÷aüso.vasuvane.vasu.dheyasya.vetu / øøS_1.13.3: devo.agniþ.sviùñakçt.sudraviõà.mandraþ.kaviþ.satya.manmà.àyajã.hotà.hotur.hotur.àyajãyàn.agne.yàn.devàn.ayàó.yàn.apiprer.ye.te.hotre.amatsata.ity.avasàya / øøS_1.13.4: tàm.sasanuùãm.hotràm.devam.gamàm.divi.deveùu.yaj¤am.eraya.imam.sviùñakçc.ca.agne.hotà.bhår.vasuvane.vasu.dheyasya.namo.vàke.vãhi.ity.anuyàja.yàjyàþ / øøS_1.14.1: såktà.bråhi.ity.uktaþ / øøS_1.14.2: idam.dyàvà.pçthivã.bhadram.abhåd.àrdhma.såkta.vàkam.uta.namo.vàkam.çdhyàsma.såkta.ucyam.(?).agne.tvam.såkta.vàg.asi.ity.avasàya / øøS_1.14.3: upa÷rutã.divas.pçthivyor.omanvatã.te.asmin.yaj¤e.yajamàna.dyàvà.pçthivã.stàm.ity.avasàya / øøS_1.14.3: ÷aügayã.jãra.dànå.atrasnå.apravede.uru.gavyåtã.abhayam.kçtàv.ity.avasàya / øøS_1.14.5: vçùñi.dyàvà.rãty.àpà.÷ambhuvau.mayobhuvà.årjasvatã.payasvatã.såpacaraõà.ca.svadhicaraõà.ca.tayor.àvidã.ity.avasàya / øøS_1.14.6: agnir.havir.ajuùata.avãvçdhata.maho.jyàyo.akçta / øøS_1.14.7: somo.havir.ajuùata.avãvçdhata.maho.jyàyo.akçta / øøS_1.14.8: agnir.havir.ajuùaña.avãvçdhata.maho.jyàyo.akçta / øøS_1.14.9: agnãùomau.havir.ajuùetàm.avãvçdhetàm.maho.jyàyo.akràtàm / øøS_1.14.10: viùõur.và / øøS_1.14.11: agnãùomau.havir.ajuùetàm.avãvçdhetàm.maho.jyàyo.akràtàm / øøS_1.14.12: indra.agnã.havir.ajuùetàm.avãvçdhetàm.maho.jyàyo.akràtàm / øøS_1.14.13: indro.havir.ajuùata.avãvçdhata.maho.jyàyo.akçta.|.mahà.indro.và / øøS_1.14.14: devà.àjyapà.àjyam.ajuùanta.avãvçdhanta.maho.jyàyo.akrata / øøS_1.14.15: agnir.hotreõa.havir.ajuùata.avãvçdhata.maho.jyàyo.akçta / øøS_1.14.16: asyàm.çdhadd.hotràyàm.devam.gamàyàm.à÷àste.ayam.yajamànaþ / øøS_1.14.17: asàv.asàv.iti.nàmanã.yajamànasya.abhivyàhçtya.uttaràm.deva.yajyàm.à÷àste.bhåyo.haviù.karaõam.à÷àsta.àyur.à÷àste.suprajàs.tvam.à÷àste.divyam.dhàma.à÷àste / øøS_1.14.18: yad.anena.haviùà.à÷àste.tad.a÷yàt.tad.çdhyàt.tad.asmai.devà.ràsantàm.tad.agnir.devo.devebhyo.vanutàm.vayam.agneþ.pari.mànuùàþ / øøS_1.14.19: iùñam.ca.vãtam.ca.abhåd.ubhe.ca.enam.(.na.iti.và.).dyàvà.pçthivã.aühasaþ.pàtàm.à.iha.gatir.vàm.asya.idam.ca.namo.devebhya.iti / øøS_1.14.20: nama.upa.iti.barhiùy.a¤jalim.nidhàya.japati / øøS_1.14.21: ÷amyor.bråhi.ity.uktas.tat.÷amyor.iti.÷amyor.vàkam.uktvà.upaspç÷ya / øøS_1.14.22: srug.àdàpana.àdi.mandra.yàjya.bhàga.antam / øøS_1.14.23: param.madhyamayà / øøS_1.14.24: anuyàja.àdy.uttamayà / øøS_1.15.1: upàü÷u.gàrhapatye.patnã.samyàjai÷.caranti / øøS_1.15.2: somam.tvaùñàram.devànàm.patnãr.agnim.gçha.patim.iti.yajati / øøS_1.15.3: ràkà.sinãvàlyau.prajà.kàmasya.pårve.gçha.pateþ / øøS_1.15.4: à.pyàyasva.sam.te.payàüsi.iha.tvaùñàram.tan.nas.turãpam.devànàm.patnãr.uta.gnà.vyantu.ràkàm.aham.yàs.te.ràke.sinãvàli.yàsu.bàhur.agnir.hotà.gçhapatir.vayam.u.tvà.gçha.pata.iti / øøS_1.15.5: yathà.ha.tyad.vasava.iti.japitvà.iëàm.upahvayate / øøS_1.15.6: upahåtà.iyam.yajamànã.iti.và.vikàraþ / øøS_1.15.7: iëà.antàþ.patnã.samyàjàþ / øøS_1.15.8: ÷amyv.antà.và / øøS_1.15.9: pra.tvà.mu¤càmi.iti.vedam.vimucya.yoktram / øøS_1.15.10: a¤jalau.patnyàaþ.kçtvà.vedam.ca.muktam / øøS_1.15.11: adbhir.veda.yokotre.pariùi¤can.japati / øøS_1.15.12: kàmàya.tvà.vedo.asi.yena.tvam.veda.devebhyo.vedo.abhavas.tena.asmabhyam.veda.edhi.|.vedo.asi.vittir.asi.videyam.karma.asi.karaõam.asi.kriyàsam.sanir.asi.sanità.asi.saneyam / øøS_1.15.13: ghçtavantam.kulàyinam.ràyas.poùam.sahasriõam.|.vedo.dadàtu.vàjinam.|.iti.vedo.patnãm.vàcayati / øøS_1.15.14: sa.tçõàni.pragçhya.antareõa.årå.nyasyate / øøS_1.15.15: tantum.tanvann.ity.uttareõa.gàrhapatyam.à.barhiùaþ.stãrtvà / øøS_1.15.16: àpçõo.asi.sampçõaþ.prajayà.mà.pa÷ubhir.à.pçõa.iti.veda.÷eùam.upasthàya / øøS_1.15.17: etena.agne.brahmaõà.--.ayàó.yaj¤am.jàta.vedà.antaraþ.pårvo.asmin.niùadya.|.sanvan.sanim.suvimucà.vi.mu¤ca.dhehy.asmabhyam.draviõam.jàta.vedaþ.|.ity.àhavanãyam.upasthàya / øøS_1.15.18: upaspç÷ya.utsçjyate / øøS_1.16.1: vyàkhyàtau.dar÷a.pårõa.màsau.prakçtir.iùñi.pa÷u.bandhànàm / øøS_1.16.2: anvayasya.prakçtir.ity.àkhyà / øøS_1.16.3: antareõa.àjya.bhàgau.sviùñakçtam.ca.yad.ijyate.tam.àvàpa.ity.àcakùate.tat.pradhànam / øøS_1.16.4: tad.aïgàni.itaràõi / øøS_1.16.5: teùàm.abhinna.kàle.athe.vibhavaþ / øøS_1.16.6: tantra.lakùaõam.tat / øøS_1.16.7: pradànam.ucca.avacàbhir.devatàbhiþ.samyujya.÷råyate / øøS_1.16.8: tatra.devatà.vikàre.tad.devate.yàjyà.puronuvàkye / øøS_1.16.9: nigama.sthàneùu.ca.sà.devatà.upalakùyate / øøS_1.16.10: àvàhana.uttame.prayàje.sviùñakçn.nigade.såkta.vàke.ca.ijyamànà.devatà.nigacchanti.tasmàn.nigama.sthànàni / øøS_1.16.11: anukràmanta÷.ca.vikàràn.vyàkhyàsyàmaþ / øøS_1.16.12: paurõamàsã.vikàra.ity.ukte.vàrtraghnau.pratãyàt / øøS_1.16.13: amàvàsyà.vikàra.iti.vçdhanvantau / øøS_1.16.14: anàde÷e.vikalpa.bhåtau / øøS_1.16.15: devatàtaþ / øøS_1.16.16: haviùño.và / øøS_1.16.17: samnipàte.haviùñaþ / øøS_1.16.18: sàmànyàn.niyamaþ / øøS_1.16.19: sàptada÷yam.ca.sàmidhenãnàm / øøS_1.16.20: iùñi.pa÷u.bandheùu.vacanàd.anyat / øøS_1.16.21: kàmyàsu.upàü÷u.haviùñà / øøS_1.16.22: anukràmanta÷.ca.vyàkhyàsyàmaþ / øøS_1.17.1: codanà.prakaraõe.haviùàm.pratãka.grahaõam.yàjyà.puronuvàkyànàm.na.ced.anyo.artha.samyogaþ / øøS_1.17.2: dvi.prabhçtiùu.codanà.ànupårvyeõa / øøS_1.17.3: daivatena / øøS_1.17.4: linegne.ca / øøS_1.17.5: upasçùñàsu.devatàsv.anadhigacchans.tal.liïge.daivatena.tuùyet / øøS_1.17.6: upasçùñàs.tu.nigacchanti / øøS_1.17.7: abhãkùõam.ca.eka.ekasyai.devatàyai.havi÷.codyate.tatra.ye.prathama.upadiùñe.yàjyà.puronuvàkye.te.sarvatra.pratãyàt / øøS_1.17.8: na.ca.iùñayaþ.pçthaktvataþ.÷akyàþ.parisaükhyàtum / øøS_1.17.9: tatra.anàdiùña.yàjyà.puronuvàkyàsu.gàyatrã.triùñubhau.tad.devate.parãcchet / øøS_1.17.10: uùõig.bçhatyau.và.parihàpya / øøS_1.17.11: varùãyasã.tu.yàjyà / øøS_1.17.12: same.và / øøS_1.17.13: yatra.eteùàm.lakùaõànàm.kiücit.syàt / øøS_1.17.14: huve.havàmahe.÷rudhy.àgahy.à.idam.barhir.niùãda.devatà.nàma.iti.puronuvàkyà.lakùaõàni / øøS_1.17.15: addhi.piba.juùasva.matsva.àvçùàyasva.vãhi.pra.devatà.nàma.iti.yàjyà.lakùaõàni / øøS_1.17.16: purastàl.lakùaõà.puronuvàkhyà / øøS_1.17.17: upariùñàl.lakùaõà.yàjyà / øøS_1.17.18: anadhigacchaüs.tad.devate.naüràbhyàm.yajet / øøS_1.17.19: imam.à.÷çõudhã.havam.yat.tvà.gãrbhir.havàmahe.|.à.idam.barhir.niùãda.naþ.|.stãrõam.barhir.ànuùag.à.sadeta.upa.iëànà.(?).iha.no.adya.gaccha.|.aheëanà.(?).manasà.idam.juùasva.vãhi.havyam.prayatam.àhutam.naþ.|.ity.åhed.dvi.devata.bahudevateùu / øøS_1.17.20: pràkçtãr.và.abhisamnamet.pràkçtãr.và.abhisamnamet / øøS_2.1.1: vasante.bràhmaõasya.agny.àdheyam / øøS_2.1.2: grãùme.kùatriyasya / øøS_2.1.3: varùàsu.vai÷yasya / øøS_2.1.4: ÷aradi.và / øøS_2.1.5: ÷i÷iraþ.sarva.varõànàm / øøS_2.1.6: yàthàkàmyam.çtånàm.somena.yakùyamàõasya / øøS_2.1.7: amàvàsyàyàm.paurõamàsyàm.và.dadhãta / øøS_2.1.8: ÷uddha.pakùe.và.puõye.nakùatre / øøS_2.1.9: kçttikà.prabhçtãni.trãõi.phalgunã.prabhçtãni.ca / øøS_2.2.1: atha.iùñi.kàlàþ / øøS_2.2.2: sadyo.dvàda÷a.ahe.màsa.çtau.saüvatsare.và / øøS_2.2.3: agnaye.pavamànàya.iùñiþ / øøS_2.2.4: paurõamàsã.vikàraþ / øøS_2.2.5: agna.àyåüùy.agne.pavasva / øøS_2.2.6: tam.hi.÷a÷vanta.ãëate.te.syàma.ye.agnaya.iti.sviùñakçtaþ / øøS_2.2.7: agnaye.ca.pàvakàya.agnaye.ca.÷ucaye.dvitãyà / øøS_2.2.8: amàvàsyà.vikàraþ / øøS_2.2.9: agne.pàvaka.sa.naþ.pàvaka / øøS_2.2.10: agniþ.÷uci.vartatama.ud.agne.÷ucayaþ / øøS_2.2.11: agnim.agnim.havãmabhir.agninà.aïgiþ.samidhyata.iti.sviùñakçtaþ / øøS_2.2.12: aditaye.tçtãyà / øøS_2.2.13: tvam.agne.saprathàþ.soma.yàs.ta.iti.sadvantàv.àjya.bhàgau / øøS_2.2.14: uta.tvàm.adite.mahi.|.mahãm.å.ùu.màtaram.suvratànàm.çtasya.patnãm.avase.huvema.|.tuvi.kùatràm.ajarantãm.uråcãm.su÷armàõam.aditim.supraõãtim / øøS_2.2.15: pra.iddho.agna.imo.agna.iti.viràjau.sviùñakçtaþ / øøS_2.2.16: catasraþ.kurvanto.agnaye.pathamàm / øøS_2.2.17: agne.dyumnena.upa.tvà.juhvaþ / øøS_2.2.18: arcantas.tvà.agnim.stomena.iti.sviùñakçtaþ / øøS_2.3.1: prathame.và.samàna.tantre / øøS_2.3.2: madhyame.và / øøS_2.3.3: dvi.haviùo.và / øøS_2.3.4: àdityasya.aindràgno.dvitãyo.bràhmaõasya / øøS_2.3.5: agnãùomãyo.và / øøS_2.3.6: aindro.ràjanyasya / øøS_2.3.7: vai÷vadevo.vai÷yasya / øøS_2.3.8: vi÷ve.devàsaþ.stãrõe.barhiùi / øøS_2.3.9: àgneyã.và.dvayoþ.pårvà / øøS_2.3.10: àjyena.tanå.devatàþ.purastàt.puroëà÷asya.agnim.pavamànam.pàvakam.ca.÷ucim.ca.upariùñàt / øøS_2.3.11: vi÷vebhir.agne.agnibhir.agne.vi÷vebhir.agnibhir.iti.sviùñakçtaþ / øøS_2.3.12: aditaye.dvitãyà / øøS_2.3.13: amàvàsyà.vikàraþ / øøS_2.3.14: tàkùõãnàm.tanå.devatàbhir.eka.haviùas.tryaham.vaiùõava.dvitãyàbhir.aparam.àditya.tçtãyàbhir.aparam.da÷amy.avikçtà.àgneyã / øøS_2.3.15: sarvàsu.upàü÷u.haviùñà / øøS_2.3.16: pà¤cada÷yam.ca.sàmidhenãnàm / øøS_2.3.17: saptada÷a.àdityàyàm / øøS_2.3.18: caturviü÷atir.dakùiõà / øøS_2.3.19: dvàda÷a / øøS_2.3.20: ùaó.và / øøS_2.3.21: a÷vaþ / øøS_2.3.22: ÷ata.màna.ratha.vàso.ajà÷.ca / øøS_2.3.23: dvàda÷a.ràtram.svayam.homã.syàt / øøS_2.3.24: satya.vadanam.ca / øøS_2.3.25: atithibhya÷.ca.dànam / øøS_2.3.26: àhita.agnir.vrate.na.aniùñvà.pa÷unà.màüsam.a÷nãyàn.na.aniùñvà.àgrayaõena.navànàm.oùadhãnàm.phalàni / øøS_2.4.1: pårvà.dar÷a.pårõamàsàbhyàm.anvàrambhaõãya.iùñiþ / øøS_2.4.2: àgnàvaiùõavaþ.sarasvatyai.sarasvate.ca / øøS_2.4.3: agnà.viùõå.mahi.tad.vàm.mahitvam.pàtam.ghçtasya.guhyàni.nàma.|.dame.dame.suùñutir.vàm.iyànà.upa.vàm.jihvà.ghçtam.àcaraõyat.|.agnàviùõå.mahi.dhàma.priyam.vàm.vãtho.ghçtasya.guhyà.juùàõà.|.dame.dame.sapta.ratnà.dadhànà.prati.vàm.jihvà.ghçtam.uccaraõyat / øøS_2.4.4: pàvakà.naþ.sarasvatãm.à.juhvànàþ / øøS_2.4.5: janãyantaþ.sa.vàvçdhe / øøS_2.4.6: pa¤ca.haviùam.eke.agnaye.bhagine.vrata.pataye.ca / øøS_2.4.7: tvam.agne.vãravad.ya÷as.tvam.bhago.naþ / øøS_2.4.8: tvam.agne.vratapà.yad.vo.vayam / øøS_2.4.9: paurõamàsã.vikàraþ / øøS_2.4.10: dhenu÷.ca.dakùiõà / øøS_2.5.1: kàmyam.punar.àdheyam.ajànànasya / øøS_2.5.2: agneye.agnaye.ca.vai÷vànaràya.udvàsyiùyamàõasya / øøS_2.5.3: vai÷vànaro.na.åtaya.à.prayàtu.paràvataþ.|.agnir.naþ.suùñutãr.upa.|.pçùño.divi / øøS_2.5.4: madhyàvarùam.punar.àdheya.kàlaþ / øøS_2.5.5: punarvaså.ca.nakùatram / øøS_2.5.6: yà.và.àùàóhyà.uttara.amàvàsyà / øøS_2.5.7: madhyaüdina÷.ca.kàlaþ / øøS_2.5.8: pa¤ca.kapàla÷.ca.àgneyaþ / øøS_2.5.9: sàmidhenya÷.ca.pa¤cada÷a / øøS_2.5.10: triùu.ca.prayàjeùv.agni.÷abdo.vikçtaþ / øøS_2.5.11: tanånapàd.agnim.iëo.agninà.barhir.agniþ / øøS_2.5.12: vàrtraghnaþ.pårva.àjya.bhàgaþ / øøS_2.5.13: agnim.stomena.bodhaya.iti.và.agnaye.buddhimate / øøS_2.5.14: agna.àyåüùi.ity.uttaro.agnaye.pavamànàya / øøS_2.5.15: ehy.å.ùu.bravàõi.iti.và.indumate / øøS_2.5.16: agnir.mårdhà.iti.và.retasvate / øøS_2.5.17: yathà.coditam.yajati / øøS_2.5.18: agne.tam.adya.iti.prathamà.tçtãye.haviùo.dvitãyà.caturthyau.sviùñakçtaþ / øøS_2.5.19: devam.barhir.agner.vasuvane.devo.narà÷aüso.agnà.vasuvane / øøS_2.5.20: agni.÷abdam.caturùu.pårveùu.prayàjeùv.anuyàjayo÷.ca.vibhaktaya.ity.àcakùate / øøS_2.5.21: tà÷.ca.upàü÷u / øøS_2.5.22: uttara÷.ca.àjya.bhàgaþ / øøS_2.5.23: havi÷.ca / øøS_2.5.24: sarvam.và.saha.pårvàbhyàm.anuyàjàbhyàm / øøS_2.5.25: havir.antam.và / øøS_2.5.26: havir.eva.và / øøS_2.5.27: punar.utsyåto.jarat.saüvyàyaþ.punaþ.saüskçtaþ.kadratho.anaóvàn.hiraõyam.và.dakùiõà / øøS_2.5.28: aditaye.dvitãyà / øøS_2.5.29: amàvàsyà.vikàraþ / øøS_2.5.30: àgnivàruõã.và / øøS_2.5.31: sa.tvam.no.agne.avamas.tvam.no.agne.varuõasya.vidvàn.iti / øøS_2.6.1: agnihotram.juhoti.sàyam.ca.pràta÷.ca / øøS_2.6.2: purà.chàyànàm.saüsargàd.gàrhapatyàd.àhavanãyam.uddharati / øøS_2.6.3: prabhàntyàm.ràtryàm / øøS_2.6.4: pràduù.karaõam.nitya.dhçtaþ / øøS_2.6.5: gata.÷riyaþ.÷u÷ruvàn.bràhmaõo.gràmaõã.ràjanyaþ / øøS_2.6.6: uddhriyamàõa.uddhara.pàpmano.mà.yad.avidvàn.yac.ca.vidvàü÷.cakàra.|.ahnà.yad.ena÷.cakçma.iha.kiücit.sarvasmàn.mà.uddhçtaþ.pàhi.tasmàt / øøS_2.6.7: amçta.àhutim.amçtàyàm.juhomy.agnim.pçthivyàm.amçtasya.jityai.|.tayà.anantam.lokam.aham.jayàni.prajàpatir.yam.prathamo.jigàya.iti / øøS_2.6.8: ràtryà.iti.pràtar.vikàraþ / øøS_2.6.9: parisamuhya.hoùyan / øøS_2.6.10: çtam.tvà.satyena.pariùi¤càmi.iti.tris.trir.eka.ekam.paryukùya.hutvà.ca / øøS_2.6.11: satyam.tvà.çtena.pariùi¤càmi.iti.pràtaþ / øøS_2.6.12: yaj¤asya.saütatir.asi.yaj¤asya.tvà.saütatyai.nayàni.iti.gàrhapatyàt.saütatàm.udadhàràm.àhavanãyàt / øøS_2.6.13: tantum.tanvann.ity.antarà.÷vàpade.gate / øøS_2.7.1: prathama.astamite.juhoti / øøS_2.7.2: dç÷yamàne.và.nakùatre / øøS_2.7.3: upa.udayam.vyuùite / øøS_2.7.4: udite.và / øøS_2.7.5: purastàt.tu.kàle.manaþ.kurvãta / øøS_2.7.6: tasya.aparàdhe.pràya÷cittam / øøS_2.7.7: unnãya.abhyuditam.à.tamanàd.àsitvà.hutvà.varam.dattvà.bhår.ity.anumantrayeta / øøS_2.7.8: ahutvà.và.uduhya.àhavanãyam.anyam.praõãya.juhuyàt / øøS_2.7.9: payo.yavàgår.dadhy.àjyam.agni.hotra.havãüùi / øøS_2.7.10: na.dadhy.adhi÷rayati / øøS_2.7.11: na.apaþ.pratyànayaty.àjye / øøS_2.7.12: ku÷a.taruõe.pratyasya.àjyasya.unnayati / øøS_2.7.13: pa÷càd.anvàhàrya.pacanàd.yajamànaþ.pratyan.tiùñhann.àdityam.upatiùñhate.satya.çtàya.tvà.dakùiõàm.nayàni.iti.sàyam / øøS_2.7.14: çta.satyàya.tvà.dakùiõàm.nayàni.ity.àhavanãyam.pràtaþ / øøS_2.7.15: uttareõa.anvàhàrya.pacanam.yajamànasya.saücaraþ / øøS_2.7.16: dakùiõataþ.pa÷càd.àhavanãyàd.àsanam / øøS_2.7.17: evam.gàrhapatyàt.patnyàþ / øøS_2.7.18: vçùñir.asi.pàpmànam.me.vç÷ca.vidyà.asi.vidya.me.pàpmànam.ity.àcàmati / øøS_2.7.19: vàcam.ca.yacchati / øøS_2.8.1: dakùiõato.agnihotrãm.upasçjanti / øøS_2.8.2: na.ca.antareõa.saücareran / øøS_2.8.3: na.ca.÷ådreõa.dohayet / øøS_2.8.4: agnaye.devebhyo.dhukùva.iti.sàyam.japati / øøS_2.8.5: såryàya.devebhyo.dhukùva.iti.pràtaþ / øøS_2.8.6: a÷anàyà.pipàse.striyà.vai.striyam.bàdhante.stiryà.vàm.bàdhe.agniyotryà.vatsena.vãreõa.iti.sàyam.pràtaþ / øøS_2.8.7: anvàhàrya.pacanena.vãreõa.iti.strã.vatsàyàm / øøS_2.8.8: subhåta.kçtaþ.subhåtam.naþ.kçõuta.ity.upaveùeõa.udãco.aïgàràn.gàrhapatyàn.niruhya.adhi÷rayaty.a÷anàyà.pipàsãyena.agnihotra.sthàlyà.gàrhapatyena.vãreõa.iti.vikàraþ / øøS_2.8.9: agneù.ñvà.cakùuùà.avekùa.iti.samidham.àdãpya.avajyotya / øøS_2.8.10: sam.àpa.oùadhãnàm.rasena.iti.sruveõa.apaþ.pratyànãya / øøS_2.8.11: pratitapya.tåùõãm.punar.avajyotya / øøS_2.8.12: trir.upasàdam.udag.udvàsya / øøS_2.8.13: anucchindann.iva / øøS_2.8.14: namo.devebhya.iti.dakùiõato.aïgàràn.upaspç÷ya / øøS_2.8.15: subhåtàya.va.iti.supratyåëhàn.pratyuhya / øøS_2.8.16: sruvam.ca.srucam.ca.pratitapya.unnayaty.a÷anàyà.pipàsãyena.srucà.sruveõa.vãreõa.iti.vikàraþ / øøS_2.8.17: catuù.pa¤ca.kçtvo.và / øøS_2.8.18: sruve.sruve.ca.mantraþ / øøS_2.8.19: unnãte.srucam.sammç÷ati / øøS_2.8.20: sajår.devebhyaþ.sàyam.yàvabhya.iti.sàyam.japati / øøS_2.8.21: sajår.devebhyaþ.pràtar.yàvabhya.iti.pràtaþ / øøS_2.8.22: uttareõa.gàrhapatyam.srucam.upasàdya.pràde÷a.màtrãm.pàlà÷ãm.samidham.àdàya.srucam.ca.samayà.atihçtya.gàrhapatyam.àhavanãyasya.pa÷càd.udag.agreùu.ku÷eùu.srucam.upasàdya.samidham.abhyàdadhàty.a÷anàyà.pipàsãyena.samidha.àhavanãyena.vãreõa.iti.vikàraþ / øøS_2.8.23: dvy.aïgulam.samidho.atihçtya.abhijuhoti / øøS_2.9.1: agnir.jyotir.jyotir.agniþ.svàhà.iti.sàyam / øøS_2.9.2: såryo.jyotir.jyotiþ.såryaþ.svàhà.iti.pràtaþ / øøS_2.9.3: dakùiõam.jànv.àcya.avaùañ.kàràsu / øøS_2.9.4: upasàdya.uttaràm.asaüsçjaüs.tåùõãm.bhåyasãm.pårvasyàþ / øøS_2.9.5: sruci.bhåyiùñham.kuryàt / øøS_2.9.6: ÷ruco.budhnena.aïgàràn.upaspç÷ya.dvir.udãcãm.srucam.udyamya.upasàdayati / øøS_2.9.7: agan.pràõaþ.svargam.lokam.jite.jayàmy.abhayam.me.alokatàyà.aputratàyà.apa÷utàyà.iti.yajamànaþ.pårvàm.àhutim.anupràõiti / øøS_2.9.8: àgann.apàna.àtmànam.vijite.vijayàmy.abhayam.me.alokatàyà.aputratàyà.apa÷utàyà.ity.utttaràm.anvavàniti / øøS_2.9.9: yà.yaj¤asya.samçddhasya.à÷ãþ.sà.me.samçdhyatàm.iti / øøS_2.9.10: hutayor.uttarataþ.pratãcãm.sàyam.dvir.upamàrùñi / øøS_2.9.11: årdhvàm.dakùiõataþ.pràtaþ / øøS_2.9.12: pårvam.upamàrjanam.ku÷eùu.nilimpaty.oùadhãþ.prãõàmi.iti.manasà / øøS_2.9.13: uttaram.dakùiõataþ.pàõim.uttànam.nidadhàti.pitén.prãõàmi.iti.manasà / øøS_2.9.14: dviþ.prade÷inyà.prà÷ya.upabdimad.udan.paryàvçtya.(?).pràg.daõóayà.bhakùayitvà.pràg.daõóàm.paryasya.nirlihya.prakùàlya.àcamya.pràg.udãcãr.apa.utsicya.pràg.udãcãm.uddi÷ati / øøS_2.9.15: etad.eka.home.karma / øøS_2.9.16: sarveùu.tu.juhvaty.årõàm.srucam.uttareõa.gàrhapatyam.nidhàya / øøS_2.10.1: iha.puùñim.puùñi.patir.dadhàtv.iha.prajàm.janayatu.prajàpatiþ.|.agnaye.rayimate.pa÷umate.puùñi.pataye.svàhà.|.agnaye.gçha.pataye.svàhà.|.agnaye.svàhà.|.tåùõãm.caturthã.gàrhapatye / øøS_2.10.2: tat.savitur.vareõyam.bhår.vàg.bahu.bahu.me.bhåyàt.svàhà.|.bhargo.devasya.dhãmahi.bhuvaþ.pràõo.bhåyàn.bhåyo.me.bhåyàt.svàhà.|.dhiyo.yo.naþ.pra.codayàt.svar.õàma.sarvam.sarvam.me.bhåyàt.svàhà.|.agnaye.annàdàya.anna.pataye.svàhà.ity.anvàhàrya.pacane.caturthã / øøS_2.10.3: mahà.vyàhçtibhirs.tisro.brahma.varcasa.kàmasya / øøS_2.10.4: avikçtà.caturthã / øøS_2.10.5: yàþ.srucy.àpas.traidham.tàþ.karoty.agnihotra.sthàlyàm.gàrhapatyasya.pa÷càd.a¤jalau.ca.patnyàþ / øøS_2.10.6: sam.tvà.sçjàmi.prajayà.dhanena.ity.a¤jalau / øøS_2.10.7: pratitapya.srucam.nidadhàti / øøS_2.11.1: dakùiõato.nyàyam.yàjamànam / øøS_2.11.2: upa.prayanto.adhvaram.ayam.agniþ.sahasriõa.ubhà.vàm.ayam.te.yonir.ayam.iha.asya.pratnàm.iti.ùaõõàm.triþ.prathamàm.uttamàm.ca / øøS_2.11.3: àyurdà.agne.asya.àyur.me.dehi.varcodà.agne.asi.varco.me.dehi.tanåpà.agne.asi.tanvam.me.pàhy.agne.yan.ma.ånam.tanvas.tan.ma.à.pçõa.|.indhànàs.tvà.÷atam.himà.dyumantam.samidhãmahi.|.vayasvanto.vayas.kçtam.sahasvantaþ.sahas.kçtam.|.agne.sapatna.dambhanam.adabdhàso.adàbhyam.|.iti.japitvà / øøS_2.11.4: citra.avaso.svasti.te.pàram.a÷ãya.iti.triþ / øøS_2.11.5: sam.tvam.agne.såryasya.varcasà.àgathàþ.samçùãõàm.stutena.sam.çùãõàm.stutena.sam.priyeõa.dhàmnà.sam.aham.àyuùà.sam.varcasà.sam.prajayà.sam.priyeõa.dhàmnà.sam.ràyas.poùeõa.--ùãya.(?).ity.upavi÷ya / øøS_2.11.6: ambha.sthàmbho.vo.bhakùãya.maha.stha.maho.vo.bhakùãya.årja.stha.årjam.vo.bhakùãya.ràyas.poùa.stha.ràyas.poùam.vo.bhakùãya.|.revatã.ramadhvam.asmin.yonàv.asmiül.loke.asmin.goùñhe.asmin.kùaye.asyàm.à÷iùy.asyàm.pratiùñhàyàm.iha.eva.stha.ito.mà.apagàta.iti.gàm.abhyeti / øøS_2.12.1: saühità.asi.vi÷va.råpy.åjà.mà.àvi÷a.gaupatyena.ity.asyà.lalàñam.upaspç÷ya / øøS_2.12.2: upa.tvà.agna.iti.tçcena.agne.tvam.na.iti.ca.dvaipadena.gàrhapatyam / øøS_2.12.3: iëa.ehy.adita.ehi.sånçta.ehi.iti.gàm.abhyeti / øøS_2.12.5: somànam.svaraõam.iti.tçcena.uttarato.anvàhàrya.pacanam / øøS_2.12.6: antareõa.gàrhapatya.àhavanãyau.màhitram.japitvà.àhavanãyam.upatiùñhate / øøS_2.12.7: tat.savitur.vareõyam.kadà.cana.starãr.asi.pari.te.dålabha.iti.trir.etàm / øøS_2.12.8: sarveùu.tu.juhvan.mahà.vyàhçtibhis.tisras.tisraþ.samidho.abhyàdadhàty.àhavanãye.vai.eka.hàvã.(.aikahàvã.) / øøS_2.12.9: daivas.tantur.asy.anu.tvà.rabhe.mà.aham.tvad.vyavacchitsi.ity.àhavanãyasya.dakùiõato.aïgàràn.upaspç÷ya / øøS_2.12.10: tato.asi.tantur.asy.anu.mà.saütanuhi.prajayà.pa÷ubhã.ràyas.poùeõa.suprajàs.tvena.suvãryeõa.mànuùas.tantur.asy.anu.mà.rabhasva.mà.tvam.mad.vyavacchitthà.asàv.iti.jyeùñhasya.putrasya.nàma.abhivyàhçtya.yàvanto.và.bhavanti / øøS_2.12.11: àtmano.ajàta.putraþ / øøS_2.12.12: satyena.avabhçtham.abhyavaimy.apsu.vratam.ity.àcamya.vàcam.visçjate / øøS_2.13.1: atha.pràtaþ / øøS_2.13.2: bhår.bhuvaþ.svaþ.suprajàþ.prajàbhir.bhåyàsam.supoùaþ.poùaiþ.suvãro.vãrair.abhayam.te.abhayam.no.astu.manasà.tvà.upatiùñhe.lokam.upaimi.sva÷.ca.ity.àhavanãyam / øøS_2.13.3: atra.eva.tiùñhann.itarau / øøS_2.13.4: abhayam.te.abhayam.no.astu.vàcà.tvà.upatiùñhe.prajàm.upaimi.pa÷åü÷.ca.iti.gàrhapatyam / øøS_2.13.5: abhayam.te.abhayam.no.astu.pràõena.tvà.upatiùñhe.vyànam.upaimy.àyu÷.ca.ity.anvàhàrya.pacanam / øøS_2.13.6: abhayam.vo.abhayam.no.astu.kàmena.va.upatiùñhate.vittim.upaimi.bhåtim.ca.iti.sarvàn / øøS_2.13.7: samànam.samit.prabhçtyà.vratasya.visarjanàt / øøS_2.13.8: anena.vaiva.sàyam.pràtaþ / øøS_2.13.9: anupasthànam.và.pràtaþ / øøS_2.14.1: pravatsyann.agnãn.samãkùate.abhayam.vo.abhayam.no.astv.iti / øøS_2.14.2: narya.prajàm.me.pàhi.mànuùàn.mà.bhayàt.pàhi.iti.gàrhapatyam / øøS_2.14.3: atharya.(?).pitum.me.pàhi.pitryàn.mà.bhayàt.pàhi.ity.anvàhàrya.pacanam / øøS_2.14.4: tam.uttareõa.gatvà.÷aüsya.pa÷ån.me.pàhi.daivàn.mà.bhayàt.pàhi.ity.àhavanãyam / øøS_2.14.7: annam.annam.iti.trãõi.padàny.abhyuddhçtyà.sakà÷àd.vàg.yamanam / øøS_2.14.8: anapetam.hi.kàraõam / øøS_2.14.9: saüdhi.velayor.và.àcamya.vàcam.yatvà.punar.àcamya.mahà.vyàhçtibhir.visargaþ / øøS_2.14.10: cakùur.viùaye.agnãnàm.vàcam.yacchet.|.proùyàyan / øøS_2.15.1: tathà.caiva.samãkùaõam / øøS_2.15.2: àganma.vçtra.hantamam.asmabhyam.vasuvittamam.|.agne.saüràë.abhi.dyumnam.abhi.saha.à.yacchasva.|.÷aüsya.pa÷ån.me.ajugupas.tàn.me.pàhy.eva.daivàn.mà.bhayàd.ajugupas.tasmàn.mà.pàhy.eva.ity.àhavanãyam / øøS_2.15.3: tçõa.apacayanam.samid.àdhànam.ca.sarveùu / øøS_2.15.4: ayam.agniþ.purãùyo.rayimàn.puùñi.vardhanaþ.|.agne.purãùyà.abhi.dyumnam.abhi.saha.à.yacchasva.|.atharya.pitum.me.ajugupsas.tam.me.pàhy.eva.pitryàn.mà.bhayàd.ajugupas.tasmàn.mà.pàhy.eva.ity.anvàhàrya.pacanam / øøS_2.15.5: ayam.agnir.gçha.patir.gàrhapatyàt.prajàyà.vasuvittamaþ.|.agne.gçha.pate.abhi.dyumnam.abhi.saha.à.yacchasva.|.narya.prajàm.me.ajugupas.tàm.me.pàhy.eva.mànuùàn.mà.bhayàd.ajugupas.tan.màn.mà.pàhy.eva.iti.gàrhapatyam / øøS_2.15.6: vyaveto.agnãn.pravasati / øøS_2.15.7: tena.ca.eva.utsçjyate / øøS_2.16.1: vàstoù.patãyam.dhrauvye.da÷aràtra.avara.ardhe.samprayàteùu / øøS_2.16.2: agniùñhasya.dakùiõe.yukta.upohya.cãvaram.vàstoù.pate.pratijànãhi.ity.anåcya.vàstoù.pate.÷agmaya.iti.yajati / øøS_2.16.3: hute.ca.anàhitam.tyajet / øøS_2.17.1: samàrohayamàõo.gàrhapatye.pàõã.pratitapya.pràõàn.sammç÷aty.ehi.me.pràõàn.àroha.iti / øøS_2.17.2: sakçt.sakçn.mantreõa.dvir.dvis.tåùõãm / øøS_2.17.3: ayam.te.yonir.iti.vàraõã.pratitapati / øøS_2.17.4: sakçt.sakçn.mantreõa.dvir.dvis.tåùõãm / øøS_2.17.5: evam.àhavanãyàt / øøS_2.17.6: nitya.dhçtàd.anyasmin / øøS_2.17.7: anastamite.ca.manthanam / øøS_2.17.8: upàvaroha.jàta.vedaþ.punas.tvam.devebhyo.havyam.vaha.naþ.prajànan.|.àyuþ.prajàm.rayim.asmàsu.dhehy.ariùño.dãdihi.no.duroõe.|.ity.àtmano.araõyor.upàvarohya.manthanam / øøS_2.17.9: laukike.và.laukike.và / øøS_3.1.1: saüsthitàyàm.paurõamàsyàm.indràya.iùñir.vimçdhe / øøS_3.1.2: amàvàsyà.vikàraþ / øøS_3.1.3: indra.kùatram.mçgo.na.bhãmaþ / øøS_3.1.4: juùño.damånà.agne.÷ardha.iti.sviùñakçtaþ / øøS_3.1.5: aditaye.amàvàsyàyàm.saüsthitàyàm / øøS_3.1.6: paurõamàsã.vikàraþ / øøS_3.1.7: ye.vaimçdhasya.te.sviùñakçtaþ / øøS_3.1.8: yàvaj.jãvam.ca / øøS_3.1.9: prayoga.àntàt / øøS_3.2.1: anàgate.parvaõy.amàvàsye.pravçtte.abhyudita.iùñiþ / øøS_3.2.2: agnaye.dàtra.indràya.pradàtre.viùõave.÷ipiviùñàya.iti / øøS_3.2.3: nirupte.jànaüs.tàn.eva.vibhajet / øøS_3.2.4: agne.dàdàno.agne.bçhataþ / øøS_3.2.5: sahasrà.te.÷atà.tå.bhara / øøS_3.2.6: amàvàsyà.vikàraþ / øøS_3.2.7: dhanu÷.ca.trãùu.dakùiõà / øøS_3.2.8: kàle.ca.amàvàsyam / øøS_3.2.9: na.abhyàvçttiþ.piõóa.pitç.yaj¤asya.asti / øøS_3.3.1: atãte.parvaõy.amàvàsye.pravçtte.abhyuddçùña.iùñi / øøS_3.3.2: agnaye.pathikçta.indràya.vçtraghne.vai÷vànaràya / øøS_3.3.3: vetthà.hi.vedha.à.devànàm / øøS_3.3.4: vàrtrahatyàya.sahadànum / øøS_3.3.5: çtàvànam.vai÷vànaram.çtasya.jyotiùas.patim.|.ajasram.bhànum.ãmahe.|.nàbhim.yaj¤ànàm / øøS_3.3.6: amàvàsyà.vikàraþ / øøS_3.3.7: daõóa.upànaham.dakùiõà / øøS_3.3.8: saüsthitàyàm.ca.amàvàsyam / øøS_3.3.9: nàbhy.àvçttiþ.piõóa.pitç.yaj¤asya.asti / øøS_3.4.1: agnaye.agnimate.agnàv.agnàv.abhyuddhçte / øøS_3.4.2: pathi.kçte.antareõa.vihàram.cakrãvati.vçtte.niyata.atipattau.ca / øøS_3.4.3: vãtaye.mithaþ.saüsçùñeùu / øøS_3.4.4: vivicaye.gràmyeõa / øøS_3.4.5: saüvargàya.pradàvyena / øøS_3.4.6: ÷ucaye.kravyeõa / øøS_3.4.7: apsumate.vaidyutena / øøS_3.4.8: vyàdhi.plàye.rudràya / øøS_3.4.9: adhvànam.gamiùyan.påùõe.pathi.kçte / øøS_3.4.10: sàrvakàmiky.agnaye.kàmàya / øøS_3.4.11: vrata.pataye.vratya.velàm.proùyà.vratyam.và.caritvà / øøS_3.4.12: vratabhçte.a÷ru.kçtvà / øøS_3.4.13: gçha.dàhe.kùàmavate / øøS_3.4.14: marudbhyo.yamau.prajàtàyàm / øøS_3.5.1: agnim.agnim.havãmabhir.agninà.agniþ.samidhyate / øøS_3.5.2: agna.à.yàhi.vãtaye.yo.agnim.deva.vãtaye / øøS_3.5.3: kayà.no.agne.vivasas.tvàm.agne.mànuùãþ / øøS_3.5.4: kuvit.su.no.mà.no.asmin.mahà.dhane / øøS_3.5.5: apsv.agna.urau.mahàn / øøS_3.5.6: kad.rudràya.a÷yàma.te / øøS_3.5.7: vayam.u.tvà.pathas.pate.pathas.pathaþ / øøS_3.5.8: agniþ.pareùu.dhàmasu.kàmo.bhåtasya.bhavyasya.|.saüràë.eko.vi.ràjati.|.a÷yàma.tam / øøS_3.5.9: tvam.agne.vratabhçt.÷ucir.agne.devàn.iha.à.vaha.|.upa.yaj¤am.havi÷.ca.naþ.|.vratàni.bibhrad.vratapà.adàbhyo.bhavà.no.dåto.ajaraþ.suvãraþ.|.dadhar.ratnàni.sumçlãko.agne.gopàya.no.jãvase.jàta.vedaþ / øøS_3.5.10: kçùõà.rajàüsi.patsutas.tve.vasåni.purvaõãka.hotaþ / øøS_3.5.11: marutas.tveùa.sadç÷a.à.yàta.yamàv.iva.|.÷ubhrà.hiraõya.khàdayaþ.|.vàta.tviùo.marutaþ.÷riye.kam.iti.và / øøS_3.6.1: j¤àtayo.asaüvidànà.bahu.devatàm.iùñim.nirvaperan / øøS_3.6.2: agniþ.prathamo.vasubhir.no.avyàt.somo.rudrair.abhi.rakùatu.tmanà.|.indro.ürudbhir.çtuthà.kçùotv.àdityair.no.varuõaþ.÷arma.yaüsat.|.sam.agnir.vasubhir.no.avyàt.sam.somo.rudriyàbhis.tanåbhiþ.|.sam.indro.ràta.havyo.marudbhiþ.sam.àdityair.varuõo.vi÷va.vedàþ / øøS_3.6.3: saüj¤ànam.iti.ca.japeran / øøS_3.7.1: mitra.vindàyàþ / øøS_3.7.2: pa¤cada÷a.sàmidhenãþ / øøS_3.7.3: agninà.rayim.gayasphàna.ity.àjya.bhàgau / øøS_3.7.4: agniþ.somo.varuõo.mitra.indro.bçhaspatiþ.savità.yaþ.sahasrã.|.påùà.no.gobhir.avasà.sarasvatã.tvaùñà.råpàõi.samanaktu.yaj¤aiþ.|.tvaùñà.råpàõi.dadhatã.sarasvatã.påùà.bhagam.savità.me.dadàtu.|.bçhaspatir.dadad.indro.balam.me.mitraþ.kùatram.varuõaþ.somo.agniþ / øøS_3.7.5: nå.no.ràsva.sahasravad.uta.no.brahmann.aviùa.iti.sviùñakçtaþ / øøS_3.7.6: sahasram.dakùiõà / øøS_3.7.7: devatà.ànupårvyam.puronuvàkyàvan.nigameùu / øøS_3.7.8: yàjyàvad.àde÷e / øøS_3.7.9: yathà.sampreùitam.và / øøS_3.8.1: phàlgunyàm.paurõamàsyàm.prayoge.adãkùita.ayanànàm / øøS_3.8.2: vasiùñha.yaj¤asya.amàvàsyàyàm.sàkam.prasthàyyasya.ca / øøS_3.8.3: pa¤cada÷a.varùàõi.dàkùàyaõa.yaj¤asya / øøS_3.8.4: saüvatsaram.saüvatsaram.và.sarveùàm / øøS_3.8.5: na.prayu¤jànasya.nityau.dar÷a.pårõa.màsau.vartete / øøS_3.8.6: dàkùàyaõa.yaj¤asya / øøS_3.8.7: paurõamàsàni.pårve.dyuþ / øøS_3.8.8: agnã.ùomãyo.và / øøS_3.8.9: àgneyaþ.sàmnàyyam.ca.aindram.paurõamàsyàm / øøS_3.8.10: apara.pakùam.dãkùita.vrato.atithibhyo.dadàti / øøS_3.8.11: satya.vrato.và / øøS_3.8.12: abhya¤jana.hata.avika.palpålitàni.na.vaste / øøS_3.8.13: havir.ucchiùña.a÷anaþ / øøS_3.8.14: na.sauhityam.pràpnuyàt / øøS_3.8.15: somam.ràjànam.candramasam.bhakùayàmi.iti.manasà.dhyàyann.a÷nàti / øøS_3.8.16: àmàvàsyàni.pårve.dyuþ / øøS_3.8.17: aindràgno.và / øøS_3.8.18: àgneyo.maitràvaruõã.ca.payasyà.amàvàsyàyàm / øøS_3.8.19: çtena.yà.uta.vàm.vikùu / øøS_3.8.20: purà.÷amyor.vàkàd.årdhvam.và.anàvàhya.vàjino.yajati / øøS_3.8.21: uttame.prayàje.nigacchanti.yathà.artham.ca.såkta.vàke / øøS_3.8.22: vàjino.devà.havir.joùayiùyante.vardhayiùyante.maho.jyàyaþ.kariùyante / øøS_3.8.23: ÷am.no.bhavantu.vàjino.vàje.vàja.ity.årdhvaj¤ur.anavànam.yajati / øøS_3.8.24: vàjinasya.agne.vãhi.ity.anuvaùañ.kàraþ / øøS_3.8.25: yajamàno.brahmà.hotà.adhvaryur.àgnãdhra÷.ca.samupahåya.bhakùayanti / øøS_3.8.26: prathamo.jaghanya÷.ca.yajamànaþ / øøS_3.8.27: yan.me.retaþ.pra.dhàvati.yad.và.siktam.pra.jàyate.|.ràj¤à.somena.tad.vayam.asmàsu.dhàrayàmasi.|.vàjo.asi.vàjinam.asi.vàjo.mayi.dhehi.iti.bhakùa.mantraþ / øøS_3.9.1: iëàdadhasya / øøS_3.9.2: àgneya.sarasvatyai.ca / øøS_3.9.3: agnãùomãyaþ.sa.upàü÷u.yàjaþ.sàmnàyyam.ca.aindram.paurõamàsyàm / øøS_3.9.4: vratàni.ca.dàkùàyaõa.yàj¤ikàni / øøS_3.9.5: àgneyaþ.sarasvate.ca / øøS_3.9.6: aindràgno.maitràvaruõã.payasyà.amàvàsyàyàm / øøS_3.9.7: samànam.vàjinam / øøS_3.10.1: sàrvaseni.yaj¤e / øøS_3.10.2: ubhayàni.havãüùy.ekasyàm.iùñau / øøS_3.10.3: paurõamàsàni.pårvàõi / øøS_3.10.4: arcantas.tv.asmàkam.agne.adhvaram.ity.uttarasya.àgneyasya / øøS_3.10.5: na.amàvàsyàm.yajati / øøS_3.10.6: piõña.pitç.yaj¤am.tu.karoti / øøS_3.10.7: na.÷aunaka.yaj¤e.sàkam.prasthàyye.ca.vikàro.hotum.asti / øøS_3.11.1: sàrvaseni.yaj¤ena.vasiùñha.yaj¤o.vyàkhyàtaþ / øøS_3.11.2: pårvàõi.tv.àmàvàsyàni / øøS_3.11.3: na.paurõamàsãm.yajate / øøS_3.11.4: it.dar÷a.pårõa.màsa.ayanàni / øøS_3.11.5: kàmyàni / øøS_3.11.6: pà¤cada÷yam.ca.sàmidhenãnàm / øøS_3.11.7: àgneya.àgnàvaiùõavau / øøS_3.11.8: paurõamàsã.vikàraþ / øøS_3.11.9: sadà.yajate.anyatra.parvaõaþ / øøS_3.11.10: üunyayanam.ity.àcakùate / øøS_3.11.11: àgneya.aindro.vai÷vadevaþ / øøS_3.11.12: amàvàsyà.vikàraþ / øøS_3.11.13: sadà.yajate.anyatra.parvaõaþ / øøS_3.11.14: adãkùitaþ.kçùõa.ajinam.pratimu¤cate / øøS_3.11.15: turàyaõam.ity.àcakùate / øøS_3.11.16: saüvatsara.prayoge.ca / øøS_3.12.1: saumã.÷yàmàka.iùñiþ / øøS_3.12.2: vaiõuyavã.ca / øøS_3.12.3: aindràgna.àgnendro.và.vai÷vadevo.dyàvà.pçthivãya÷.ca.vrãhi.yavànàm / øøS_3.12.4: sadvad.àjya.bhàge / øøS_3.12.5: imam.yaj¤am.yà.te.dhàmàni.divi.iti / øøS_3.12.6: saumyasya.madhu.parko.dakùiõà / øøS_3.12.7: iyam.vàm.asya.÷ucim.nu / øøS_3.12.8: à.ghà.ye.sukarmàõaþ.surucaþ / øøS_3.12.9: mahã.dyaur.urvã.pçthvã / øøS_3.12.10: vai÷vadeva.dyàvà.pçthivãyau.ca.upàü÷u / øøS_3.12.11: viràjau.sviùñakçtaþ / øøS_3.12.12: vatsaþ.prathamajo.dakùiõà / øøS_3.12.13: samàna.tantrà.và.dar÷a.pårõa.màsàbhyàm / øøS_3.12.14: dar÷a.pårõa.màsau.và.navànàm / øøS_3.12.15: agnihotram.và.yavàgvà.sàyam.pràtaþ / øøS_3.12.16: agnihotrãm.và.navàn.àdayitvà.tasyai.dugdhena.sàyam.pràtar.agnihotram.juhuyàt / øøS_3.12.17: gàrhapatye.và.sthàlã.pàkam.÷rapayitvà.àgrayaõa.devatàbhyaþ.sviùñakçc.caturthãbhyaþ.svàhà.kàreõa.àhavanãye.juhuyàt / øøS_3.13.1: phàlgunyàm.paurõamàsyàm.prayoga÷.càturmàsyànàm / øøS_3.13.2: caitryàm.và / øøS_3.13.3: vai÷vànarãya.pàrjanya.iùñiþ.pårvasyàm.paurõamàsyàm / øøS_3.13.4: parjanyàya.yasya.vrate / øøS_3.13.5: uttarasyàm.vai÷vadevam / øøS_3.13.6: àgneyaþ / øøS_3.13.7: saumya.sàvitrau / øøS_3.13.8: sàrasvata.pauùõau / øøS_3.13.9: marudbhyaþ.svatavadbhyaþ / øøS_3.13.10: vai÷vadevã / øøS_3.13.11: dyàvà.pçthivãya÷.ca / øøS_3.13.12: hiraõya.pàõim.åtaya.udãraya / øøS_3.13.13: påùan.tava.÷ukram.te / øøS_3.13.14: iha.iha.vaþ.pra.citram / øøS_3.13.15: agni.manthanãyà÷.ca.àsannnaùu.(.àsanneùu.?).havihùu / øøS_3.13.17: abhi.tvà.deva.savituþ.|.mahã.dyauþ.|.tvàm.agne.puùkaràd.iti.ca.tisraþ.|.uta.bruvantu.jantava.iti.jàtàya.|.à.yam.haste.na.khàdinam.iti.hastena.dhàryamàõàya.|.uttare.prahriyamàõàya.|.agninà.agniþ.samidhyate.|.tvam.hy.agne.agninà.|.tam.marjayanta.ity.agni.manthanãyàþ / øøS_3.13.18: nava.ca.prayàjàþ / øøS_3.13.19: caturtha.uttamàv.antareõa.catvàraþ / øøS_3.13.20: duro.agna.àjyasya.vyantu.|.uùàsà.naktà.agna.àjyasya.vãtàm.|.daivyà.hotàrà.agna.àjyasya.vãtàm.|.tisro.devãr.agna.àjyasya.vyantu / øøS_3.13.21: sadvantàv.àjya.bhàgau / øøS_3.13.22: sàvitra.dyàvà.pçthivãyau.ca.upàü÷u / øøS_3.13.23: viràjau.sviùñakçtaþ / øøS_3.13.24: vatsaþ.prathamajo.dakùiõà / øøS_3.13.25: nava.anuyàjàþ / øøS_3.13.26: prathama.dvitãyau.tu.ùaë.antareõa / øøS_3.13.27: devãr.dvàro.vasuvane.vasudheyasya.vyantu.|.devã.uùàsà.naktà.vasuvane.vasu.dheyasya.vãtàm.|.devã.joùñrã.vasuvane.vasudheyasya.vãtàm.|.devã.årja.àhutã.vasuvane.vasudheyasya.vãtàm.|.devã.uùàsà.naktà.vasuvane.vasudheyasya.vãtàm.|.devã.joùñrã.vasuvane.vasudheyasya.vãtàm.|.devãs.tisras.tisro.devãr.vasuvane.vasudheyasya.vyantu / øøS_3.13.28: samànam.vàjinam / øøS_3.13.29: saüsthitàyàm.paurõamàsam / øøS_3.13.30: màüsa.ana÷anam.brahmacaryam.pràn.adhaþ.÷eta.çtu.kàle.và.jàyàm.upeyàt.satya.vadanam.ca.antaràla.vratàni / øøS_3.14.1: àùàóhyàm.varuõa.praghàsàþ.phàlgunã.prayogasya / øøS_3.14.2: caitrã.prayogasya.÷ravaõàyàm / øøS_3.14.3: pauùõa.antàni.vai÷vadevikàni / øøS_3.14.4: aindràgno.vàruõã.payasyà.màrutã.kàya÷.ca / øøS_3.14.5: imam.me.varuõa.tat.tvà.yàmi / øøS_3.14.6: maruto.yadd.ha.yåyam.asmàn / øøS_3.14.7: hiraõya.garbho.yaþ.pràõata.iti / øøS_3.14.8: àhavanãyàc.ca.agnau.praõayanti / øøS_3.14.9: pra.devam.devyà.iti.tisçõàm.àsãnaþ.prathamàm / øøS_3.14.10: uttare.anusamyan / øøS_3.14.11: iëàyàs.tvà.iti.sàdyamànayor.idhmayoþ / øøS_3.14.12: agne.vi÷vebhiþ.svanãka.sãda.hotar.ni.hotà.tvam.dåtaþ / øøS_3.14.13: ity.agni.praõayanãyàþ / øøS_3.14.14: yatra.ca.àsãnaþ.prathamàm.anvavocat.tat.sthitvà.utsçjyate / øøS_3.14.15: uttarasyàm.vedau.hotç.karma / øøS_3.14.16: upàü÷u.kàyaþ / øøS_3.14.17: go.mithunau.dakùiõà / øøS_3.14.18: adhvaryor.vedam.stçõàti / øøS_3.14.19: vàruõyà.niùkàùeõa.avabhçtham.avaiti.yathà.some / øøS_3.14.20: urum.hi.ràjà.÷atam.te / øøS_3.14.21: samànam.anyad.vai÷vadevena / øøS_3.15.1: kàrttikyàm.sàka.medhàþ.phàlgunã.prayogasya / øøS_3.15.2: àgrahàyaõyàm.caitrã.prayogasya / øøS_3.15.3: agnaye.anãkavate.pårvasyàm.paurõamàsyàm.iùñiþ.pårva.ahõe / øøS_3.15.4: anãkair.dveùo.ardaya.agne.vi÷vàbhir.åtibhiþ.|.rayim.no.dehi.jãvase.|.sainànãkena / øøS_3.15.5: madhyaüdine.marudbhyaþ.sàütapanebhyaþ / øøS_3.15.8: agninà.rayim.gayasphàna.ity.àjya.bhàgau / øøS_3.15.9: gçha.medhàsa.à.gata.pra.budhnyà.vaþ / øøS_3.15.10: tvàm.citra.÷ravastama.yad.vàhiùñham.iti.sviùñakçtaþ / øøS_3.15.11: na.nigadam.àha / øøS_3.15.12: na.sàmidhenãr.anvàha / øøS_3.15.13: àjya.bhàga.prabhçtã.ijyà.iëà.antà / øøS_3.15.14: tasya.niùkàùam.pràtaþ.pårõa.darvyam.hutvà.iùñim.marudbhyaþ.krãëibhyaþ / øøS_3.15.15: krãëam.vaþ.parvata÷cit / øøS_3.15.16: mahà.haviùi / øøS_3.15.17: aindràgna.antàni.vàruõa.praghàsikàni / øøS_3.15.18: màhendro.vai÷va.karmaõa÷.ca / øøS_3.15.19: vàcas.patim.yà.te.dhàmàni.paramàõi.iti / øøS_3.15.18: upàü÷u.vai÷vakarmaõa÷.ca / øøS_3.15.21: eka÷.ca.agniþ.praõãyate / øøS_3.15.22: çùabho.dakùiõà / øøS_3.15.23: na.vàjinam.na.avabhçtho.bhavati / øøS_3.15.24: samànam.anyad.varuõa.praghàsaiþ / øøS_3.16.1: apara.ahõe.pitryà.tri.havir.iùñiþ / øøS_3.16.2: somàya.pitçmate.pitçbhyo.và.somavadbhyaþ.pitçbhyo.barhiùadbhyaþ.pitçbhyo.agniùvàttebhyaþ / øøS_3.16.3: agni÷.ca.kavya.vàhanaþ.sviùñakçd.bhavati / øøS_3.16.4: tvam.soma.pra.cikitaþ.somo.dhenum.tvam.soma.pitçbhir.iti.somasya.pitçmataþ / øøS_3.16.5: udãratàm.aïgiraso.ye.naþ.pårva.iti.somavatàm / øøS_3.16.6: upahåtà.àham.pitén.barhiùada.iti.barhiùadàm / øøS_3.16.7: ava.sçja.ye.ca.iha.agniùvàttà.ity.agniùvàttànàm / øøS_3.16.8: eka.ekà.yàjyà.dve.dve.pårve.puronuvàkye / øøS_3.16.9: asaütate.nànà.praõave / øøS_3.16.10: ye.tàtçùus.tvam.agna.ãëita.ity.agneþ.kavya.vàhanasya / øøS_3.16.11: pràcãna.apavãty.(.upavãty.?).età.devatà.yajati / øøS_3.16.12: nigama.sthàneùu.ca.anuvartayati / øøS_3.16.13: pitçmantam.parihàpya / øøS_3.16.14: yaj¤a.upavãtã.iti.jàtåkarõyaþ / øøS_3.16.15: sampraiùeùu.svadhà.÷abde.kriyamàõe.ye.svdhàmahe.svadhà.nama.iti.ye.yajàmaha.vaùañ.kàrayoþ.sthàne / øøS_3.16.16: dakùiõa.anvàhàrya.pacanàt.pari÷rite.caranti / øøS_3.16.17: agreõa.vedim.dakùiõà.tiùñhati / øøS_3.16.18: na.ca.barhir.àkràmati / øøS_3.16.19: ursargo.japànàm / øøS_3.16.20: karmàõi.tåùõãm.japa.mantràõi / øøS_3.16.21: upasadi.ca.ity.àcàryàþ / øøS_3.16.22: karma.tu.nyàyaþ / øøS_3.16.23: u÷antas.tvà.ity.ekàm.sàmidhenãm.trir.anåcya.na.àrùeyam.àha / øøS_3.16.24: apabarhiùaþ.prayàjàn.iùñvà.no.agne.sucetunà.tvam.soma.mahe.bhagam.iti.jãvanavantàv.àjya.bhàgau / øøS_3.16.25: upahåya.iëàm.na.prà÷nanti / øøS_3.16.26: avaghràya.bhàgàn.pràsyanti / øøS_3.16.27: pitçbhyo.datte / øøS_3.17.1: ayà.viùñhà.janayan.karvaràõi.sa.hi.ghçõiru.urur.varàya.gàtuþ.|.sa.patyudaid.dharuõam.madhvo.agram.svàm.yat.tanåm.tanvàm.airayata.|.iti.japanta.uttareõa.anvàhàrya.pacanam.gatvà / øøS_3.17.2: susaüdç÷am.tvà.vayam.akùann.amãmadanta.upa.å.ùu.÷çõuhi.ity.àhavanãyam.upasthàya / øøS_3.17.3: mano.nv.à.huvàmaha.iti.tçcena.dakùiõa.agnim / øøS_3.17.4: à.ma.etu.manaþ.punar.iti.bråyuþ / øøS_3.17.5: agnim.tam.manya.iti.tçcena.agne.tvam.na.iti.ca.dvaipadena.gàrhapatyam / øøS_3.17.6: tac.cakùur.ity.àdityam.upasthàya / øøS_3.17.7: apabarhiùàv.anuyàjàv.iùñvà / øøS_3.17.8: na.såkta.vàke.yajamànasya.nàma.gçhõàti / øøS_3.17.9: ÷amyv.antà.ca / øøS_3.17.10: tryambakàn.saüsthàpya.maitra÷.caruþ / øøS_3.17.11: aditaye.và / øøS_3.17.12: mitrasya.carùaõã.dhçto.mahàn.àdityaþ / øøS_3.17.13: saüsthitàyàm.paurõamàsam / øøS_3.18.1: ÷unà.sãrye / øøS_3.18.2: pauùõa.antàni.vai÷vadevikàni / øøS_3.18.3: ÷unà.sãryo.vàyavyam.payaþ.saurya÷.ca / øøS_3.18.4: ÷unà.sãràv.imàm.÷unam.naþ.phàlàþ / øøS_3.18.5: tava.vàyav.çtaspate.adhvaryava÷.cakçvàüsaþ / øøS_3.18.6: taraõir.vi÷va.dar÷ato.divo.rukma.iti / øøS_3.18.7: upàü÷u.sauryaþ / øøS_3.18.8: a÷vaþ.÷veto.dakùiõà / øøS_3.18.9: gaur.và / øøS_3.18.10: sãram.và.dvàda÷à.yogam / øøS_3.18.11: na.vàjinam / øøS_3.18.12: samàna.anyad.vai÷vadevena / øøS_3.18.13: paurõamàsam.tv.amathyamàne / øøS_3.18.14: indra÷.ca.naþ.÷unà.sãràv.imam.yaj¤am.mimikùatàm.|.garbhàn.dhattam.svastaye.|.yayor.idam.(.vi÷vam.).bhuvanam.à.vive÷a.yayor.ànando.nihoto.maha÷.ca.|.÷unà.sãràv.çtubhiþ.saüvidànà.indravantà.havir.idam.juùethàm / øøS_3.18.15: indràya.÷unà.sãràya.srucà.juhutanà.haviþ.|.juùatàm.prati.medhiraþ.|.pra.havyàni.ghçtavanty.asmai.harya÷vàya.bharatà.sajoùàþ.|.indra.çbhubhir.brahmaõà.saüvidànaþ.÷unà.sãrã.havir.idam.juùasva / øøS_3.18.16: ÷unam.huvema.a÷vàyantaþ / øøS_3.18.17: sàka.medhair.iùñvà.anvakùam.÷unà.sãryam / øøS_3.18.18: màghyàm.và.paurõamàsyàm / øøS_3.18.19: somena.utsargaþ.pa÷unà.iùñyà.và / øøS_3.18.20: pa¤ca.varùeùu.pårve.dyuþ.÷unà.sãryam.apare.dyur.vai÷vadevam / øøS_3.19.1: vidhy.aparàdhe.pràya÷cittam / øøS_3.19.2: artha.lope.pratinidhiþ / øøS_3.19.3: bhår.bhuvaþ.svaþ.svàhà.|.àyà÷.ca.agne.asy.anabhi÷asti÷.ca.satyam.ittvam.ayà.asi.|.ayàsà.manasà.kçto.ayàþ.san.havyam.åhiùe.|.ayà.naþ.kçõuhi.bheùajam.|.svàhà.|.iti.pràya÷.citta.àhutã.sarveùu.doùeùu / øøS_3.19.4: àhavanãyaþ.sarva.àhutãnàm / øøS_3.19.5: uhå÷.ca.pàtram / øøS_3.19.6: catur.gçhãtam.pràya÷.citteùu / øøS_3.19.7: anantaram.doùàt.pràya÷.cittam.na.hy.anirhate.doùe.pravçttir.uttarasya.asti / øøS_3.19.8: pratyakùa.vihitam.ca.ekeùu.doùeùu.pràya÷.cittam.tatra.ubhe.kuryàt.sarva.pràya÷.cittam.ca.àdhikàrikam.ca / øøS_3.19.9: anuddhçtam.ced.àhavanãyam.abhyastam.iyàd.bahuvidà.bràhmaõena.uddharaõam.|.jàta.råpam.ca.ku÷e.prabadhya.agrato.haranti.|.rajatam.abhyudite.|.varo.dakùiõà / øøS_3.19.10: àhavanãye.anugate.gàrhapatyàd.uddharaõam.agnaye.ca.iùñir.jyotiùmate / øøS_3.19.11: ud.agne.÷ucayo.vi.jyotiùà / øøS_3.19.12: gàrhapatye.anugate.pårvam.adhyavasàya.àhavanãyam.anyam.praõãya.juhuyàt / øøS_3.19.13: samàrohya.và.udann.udavasyet / øøS_3.19.14: ubhayor.anugatayor.gàrhapatya.ulmukàd.uttara.araõyà.manthanam / øøS_3.19.15: ulmuke.avidyamàne.araõã.bhasmanà.saüspç÷ya.agnaye.ca.tapasvate.janadvate.pàvakavata.iùñiþ / øøS_3.19.16: à.yàhi.tapasà.janeùv.à.agne.pàvako.arciùà.|.upa.imàm.suùñutim.mama.|.à.no.yàhi.tapasà.janeùv.à.agne.pàvaka.dãdyat.|.havyà.deveùu.no.dadhat / øøS_3.19.17: ity.abhyuditayos.tv.abhyastamitayor.và.anyena.và.naùñayoþ.kàraõena.agny.àdheyena.utpàdayet / øøS_3.20.1: upasçùñà.ced.agnihotrã.và÷yeta.såyavasàd.iti.yava.samuùñim.prayacchet / øøS_3.20.2: upvi÷ec.cet.|.yasmàd.bhãùà.niùãdasi.tato.no.abhayam.kçdhi.|.prajàbhyaþ.sarvàbhyo.mëa.namo.rudràya.mãëhuùe.|.ity.àrdra.daõóena.utthàpya.udasthàd.devy.aditir.àyur.yaj¤a.patàv.adhàt.|.indràya.kçõvatã.bhàgam.mitràya.varuõàya.ca.|.ity.anumantrayet / øøS_3.20.3: dveùyàya.và.dadyàt / øøS_3.20.4: haviùi.skanne.acchàyam.vo.yayor.ojasà.skabhità.rajàüsi.vãryebhir.vãratamà.÷aviùñhà.|.yà.patyete.(?).apratãtà.sahobhir.viùõå.agan.vruõà.pårva.håtau.|.ity.adbhir.upanãya.askàn.adhita.pràjani.|.divam.devàüs.tçtãyam.yaj¤o.agàt.tato.mà.draviõam.aùñv.antarikùam.pitéüs.tçtãyam.yaj¤o.agàt.tato.mà.draviõam.aùñu.pçthivãm.manuùyàüs.tçtãyam.yaj¤o.agàt.tato.mà.draviõam.aùñv.ity.anumantrayeta / øøS_3.20.5: yad.bràhmaõo.jugupsur.na.bhakùayed.etad.duùñasya.lakùaõam / øøS_3.20.6: tasya.àpaþ.patipat / øøS_3.20.7: ÷eùe.vidyamàne.tena.samàpanam / øøS_3.20.8: ÷eùa.abhàve.anyad.utpàdayet / øøS_3.20.9: tasmin.dravye.avidyamàne.yat.sàma.anyatamam.manyeta.tat.pratinidadhyàt / øøS_3.20.10: eùa.pratinidhãnàm.dharmaþ / øøS_3.20.11: avikàra÷.ca.÷abdànàm / øøS_3.20.12: apratta.daivate.duùñe.na.àvçttir.asti.hautrasya.anyadd.haviþ.saüskçtya.prayacched.devatàyai / øøS_3.20.13: na.àvçttiþ.pratta.doùe.asti.lupyate.sviùñakçd.iëam.bhakùà÷.ca / øøS_3.20.14: àjyena.param / øøS_3.20.15: anyàsu.devatàsv.iùñàsu.duùñena.và.÷eùavati.tantre.pradànam.àvartate / øøS_3.20.16: sarva.iùñir.a÷eùe / øøS_3.20.17: kçtasya.anàvçttir.guõa.lope.samnipàta.pradhànatvàt / øøS_3.20.18: mantram.na.anujapet / øøS_3.20.19: anujaped.it.jàtåkarõyaþ / øøS_3.20.20: anyàbhyo.gçhãte.anyàsu.và.àvàhitàsu.coditàbhyaþ.prayacched.àjyena.àvàhità.yajet / øøS_3.21.1: iùñi.pa÷u.bandheùu.some.ca.pràya÷.cittam.brahmà.juhoti / øøS_3.21.2: çgvede.ced.doùaþ.syàd.bhåþ.svàhà.iti.gàrhapatye / øøS_3.21.3: yajur.vede.ced.bhuvaþ.svàhà.ity.anvàhàrya.pacane / øøS_3.21.4: some.tv.àgnãdhrãye / øøS_3.21.5: sàma.vede.cet.svaþ.svàhà.ity.àhavanãye / øøS_3.21.6: bhår.bhuvaþ.svaþ.svàhà.ity.aj¤àpayàne.doùe / øøS_3.21.7: anupasthàya.prasarge.pratidi÷am.upasthànam / øøS_3.21.8: upasthàya.aprasarge.yathà.proùya / øøS_3.21.9: samàrohya.aprasarge.manthanam / øøS_3.21.10: na.araõyor.asty.upasthànam / øøS_3.21.11: na.ahomena.anijyayà.và.agnãn.utsçjet / øøS_3.21.12: pràya÷.cittam.tu.kçtvà.atãtàni.karmàõi.pratinidadhyàt.pratinidadhyàt / øøS_4.1.1: patnã.yajamànau.vratyam / øøS_4.1.2: a÷nãyàtam.pràg.vatsa.apàkaraõàt / øøS_4.1.3: yad.anyan.màüsa.lavaõa.mithuna.màùebhyo.yena.ca.dravyeõa.yakùyamàõaþ.syàt / øøS_4.2.1: agnãn.anvàdadhãta.iùñi.pa÷u.bandheùu.pårve.dyuþ / øøS_4.2.2: àhavanãye.mahà.vyàhçtyà.uttamayà / øøS_4.2.3: prathamayà.gàrhapatye / øøS_4.2.4: dakùiõa.agnau.madhyamayà / øøS_4.2.5: dve.dve.ca.tåùõãm / øøS_4.2.6: àhavanãye.da÷amãm.samastàbhiþ / øøS_4.2.7: mahà.vyàhçtãnàm.và.sthàne.catasro.vihavyasya.ànupårvyeõa / øøS_4.2.8: upasthànam.ca.÷eùeõa / øøS_4.2.9: apa.naþ.÷o÷ucad.agham.iti.sapta.agne.naya.yas.tvà.hçdà.tvam.no.agne.adharàd.iti.và.da÷abhiþ / øøS_4.2.10: pra.agnaye.vàcam.imam.stomam.iti.ca.upasthànam.såktàbhyàm / øøS_4.2.11: tåùõãm.pràgahãyam / øøS_4.2.12: mahà.vyàhçtibhiþ.paiïgyam / øøS_4.2.13: kauùãtakam.vihavyena / øøS_4.2.14: àruõam.uttamam / øøS_4.3.1: piõóa.pitç.yaj¤o.apara.ahõe.amàvàsyàyàm / øøS_4.3.2: dakùiõa.agneþ.purastàt.÷årpam.sthàlãm.sphyam.pàtrãm.ulåkhala.musale.ca.saüsàdya / øøS_4.3.3: gàrhapatyasya.pa÷càd.dakùiõa.agneùu.ku÷eùu.sphyam.nidhàya / øøS_4.3.4: upariùñàd.vrãhãn.pàtryàm / øøS_4.3.5: purastàt.÷årpe.sthàlãm / øøS_4.3.6: àcya.savyam.jànu.nãcà.muùñinà.vrãhãn.gçhõàti.pitén.dhyàyan / øøS_4.3.8: yathà.adhobila.÷ritaþ.sa.syàt.patnyà.sakçt.phalã.kçtàn.dakùiõa.agnau.÷rapayitvà.abhighàrya.pratya¤cam.udvàsya.avasavi.parisamuhya.paristãrya.paryukùya.dakùiõam.jànv.àcya.yaj¤a.upavãtã.pràn.àsãno.mekùaõena.juhoti / øøS_4.4.1: agnaye.kavya.vàhanàya.svàhà.somàya.pitçmate.svàhà.yamàya.aïgirasvate.pitçmate.svàhà.iti / øøS_4.4.2a: mekùaõam.anuprahçtya.dakùiõà.dakùiõa.agner.apahatà.asurà.rakùàüsi.vediùada.iti.sphyena.unmçjya.abhyukùya.|.ye.råpàõi.pratimu¤camànà.asuràþ.santaþ.svadhayà.caranti.|.paràpuro.nipuro.ye.bharanty.agniù.tàül.lokàt.pra.õudàty.asmàt / øøS_4.4.2b: ity.ulmukam.unmçùñasya.dakùiõa.ardhe.nidhàya.måle.ku÷àn.sakçl.lånàn.unmçùñe.nidhàya.asàv.avanenikùva.ye.ca.tvàm.atra.anv.iti.pitur.nàma.àdi÷ya.ku÷eùv.apo.niùi¤caty.avàcãna.pàõinà / øøS_4.4.3: evam.dakùiõataþ.pitàmahasya / øøS_4.4.4: prapitàmahasya.ca / øøS_4.4.5: asàv.etat.te.ye.ca.tvàm.atra.anv.iti.piõóàn.yathà.avanejitam.nidhàya / øøS_4.4.6: ubhàv.ekasmin.pitç.bhede / øøS_4.4.7: na.jãva.pitur.asti / øøS_4.4.8: na.jãva.antarhitàya / øøS_4.4.9: tebhyo.và.pità.tebhyaþ.putraþ / øøS_4.4.10: homa.antam.và / øøS_4.4.11: atra.pitaro.màdayadhvam.yathà.bhàgam.pitara.àvçùàyadhvam.iti / øøS_4.4.12: udan.paryàvçtya / øøS_4.4.13: trir.à.tam.anàdàsitvà / øøS_4.4.14: amãmadanta.pitaro.yathà.bhàgam.avãvçùata.it.pratiparyàvçtya / øøS_4.4.15: tathaiva.avanejya / øøS_4.5.1a: namo.vaþ.pitaro.jãvàya.namo.vaþ.pitaraþ.÷oùàya.|.namo.vaþ.pitaro.ghoràya.namo.vaþ.pitaro.rasàya.|.namo.vaþ.pitaro.balàya.namo.vaþ.pitaro.mçtyave / øøS_4.5.1b: namo.vaþ.pitaro.manyave.namo.vaþ.pitaraþ.svadhàyai.|.namo.vaþ.pitaraþ.pitaro.namo.vaþ.|.ye.atra.pitaraþ.pitaraþ.stha.yåyam.teùàm.÷reùñhà.bhåyàstha / øøS_4.5.1c: ya.iha.pitaro.manuùyà.vayam.teùàm.÷reùñhà.bhåyàsma.|.yà.atra.pitaraþ.svadhà.yuùmàkam.sà.|.ya.iha.pitara.edhatur.asmàkam.sa.|.gçhàn.naþ.pitaro.datta.iti / øøS_4.5.2: etad.vaþ.pitaro.vàso.vadhvam.pitara.iti.trãõi.såtràõy.upanyasya / øøS_4.5.3: årjam.vahantãr.amçtam.ghçtam.payaþ.kãlàlam.parisrutam.|.svadhà.stha.tarpayata.naþ.pitén.ity.udaka.÷eùam.ninãya / øøS_4.5.4: avaghràya.piõóàn / øøS_4.5.5: avadhàya.prà÷nãyàt / øøS_4.5.6: bràhmaõàya.và.dadyàt / øøS_4.5.7: apo.và.abhyavaharet / øøS_4.5.8: madhyama.piõóam.patnã.putra.kàmà.prà÷nãyàt.|.à.dhatta.pitaro.garbham.kumàram.puùkara.srajam.|.yathà.iha.puruùo.asat.|.iti / øøS_4.5.9: ulmukam.agnau.kçtvà / øøS_4.5.10: sakçd.àcchinàn.anuprahçtya / øøS_4.5.11: agnihotram.yavàgvà.eva.sàyam.pràtaþ / øøS_4.5.12: svayam.homa÷.ca.parvaõi / øøS_4.5.13: etena.eva.dharmeõa.anàhita.agneþ.piõóa.pitç.yaj¤aþ.kriyeta / øøS_4.6.1: dakùiõato.nyàyam.brahma.karma / øøS_4.6.2: pa÷càt.tu.pitryàyàm / øøS_4.6.3: yajamàna.nimitto.viparyayaþ / øøS_4.6.4: agreõa.yajamànam.àsanam / øøS_4.6.5: samànam.hotrà.tçõa.nirasanam / øøS_4.6.6: tathà.upaveùanam / øøS_4.6.7: karma.àdau.de÷a.pçthaktve.ca / øøS_4.6.8: pràg.agratà.vikàraþ / øøS_4.6.9: bçhaspatir.brahmà.sa.yaj¤am.pàtu.sa.yaj¤a.patim.sa.màm.pàtu.bçhaspatir.daivo.brahma.aham.mànuùo.bhår.bhuvaþ.svar.om.ity.upavi÷ya / øøS_4.6.10: sàkùyam.ca.sarva.karmaõàm / øøS_4.6.11: mantravatsu.vàg.yamanam / øøS_4.6.12: sarvàsu.gatiùu.yathà.vrajanty.anyathà.tataþ.pratyàyanti / øøS_4.6.13: anusamety.agnau.praõãyamàne / øøS_4.6.14: saha.idhmena.upave÷anam / øøS_4.6.15: a÷vo.brahmaõo.agny.àdheye / øøS_4.6.16: sarveùàm.và / øøS_4.6.17: karma.prasavàya.àmantrita.om.ity.uktvà.yathà.karma.prasauti / øøS_4.7.1: praõãtà.kàle.vàg.yamanam / øøS_4.7.2: haviùkçtà.visargaþ / øøS_4.7.3: iùñe.ca.sviùñakçtyà.anuyàja.prasavena.visargaþ / øøS_4.7.4: mitrasya.tvà.cakùuùà.pratãkùa.iti.prà÷itram.pratãkùya / øøS_4.7.5: devasya.tvà.savituþ.prasave.a÷vinor.bàhubhyàm.påùõo.hastàbhyàm.pratigçhõàmi.iti.prtigçhya / øøS_4.7.6: pçthivyàs.tvà.nàbhau.sàdayàmy.adityà.upastha.iti.pràg.daõóam.sthaõóile.nidhàya / øøS_4.7.7: upakaniùñhikayà.aïguùñhena.ca.prà÷itram.gçhãtvà / øøS_4.7.8: agneù.ñvà.àsyena.prà÷nàmi.iti.prà÷ya.asaükhàdan / øøS_4.7.9: ÷àntir.asi.ity.àcamya / øøS_4.7.10: pràõàn.sammç÷ati / øøS_4.7.11: pràõapà.asi.pràõam.me.pàhi.iti.nàsike.mukham.ca / øøS_4.7.12: cakùuùpà.asi.cakùur.me.pàhi.iti.cakùuùã / øøS_4.7.13: ÷rotrapà.asi.÷rotram.me.pàhi.iti.÷rotre / øøS_4.7.14: indrasya.tvà.jañhare.sàdayàmi.iti.nàbhim / øøS_4.7.13: ÷rotrapà.asi.÷rotram.me.pàhi.iti.÷rotre / øøS_4.7.14: indrasya.tvà.jañhare.sàdayàmi.iti.nàbhim / øøS_4.7.15: ko.adàt.kasmà.adàt.kàmo.adàt.kàmàya.adàt.|.kàmo.dàtà.kàmaþ.pratigrahãtà.kàma.etat.ta.ity.anvàhàryam.pratigçhya / øøS_4.7.16: brahman.prasthàsyàmi.ity.uktaþ / øøS_4.7.17: deva.savitar.etam.te.yaj¤am.pràhur.bçhaspataye.brahmaõe.tena.yaj¤am.ava.tena.yaj¤a.patim.tena.màm.ava.devena.savitrà.prasåta.iti.japitvà.om.pratiùñha.iti.prasauti / øøS_4.7.18: praõãtàsu.vimuktàsu.utsarjanam.brahmaõaþ / øøS_4.7.19: prà÷anam.brahma.bhàgasya / øøS_4.8.1: adabdhena.tvà.cakùuùà.avapa÷yàmi.ràyas.poùàya.suprajàstvàya.suvãryàya.agner.jihvà.asi.suhår.devebhyo.dhàmne.dhàmne.me.bhava.yajuùe.yajuùa.ity.àjyam.avekùate.patnã / øøS_4.8.2: tejo.asi.÷ukram.asy.amçtam.asi.vai÷vadevam.asi.ity.àsannam.vedau.yajamànaþ / øøS_4.8.3a: dhruvà.asadann.çtasya.yonau.sukçtasya.loke.tà.viùõo.pàhi.pàhi.yaj¤am.pàhi.yaj¤a.patim.ity.àsannàni.havãüùy.abhimç÷ya.|.pàhi.màm.yaj¤anyam.ity.àtmànam / øøS_4.8.3: vçùñir.asi.pàpmanàm.me.vç÷ca.vidyà.asi.vidya.me.pàpmànam.ity.àcamya.|.agne.vrata.pate.vratam.cariùyàmi.tat.÷akeyam.tan.me.ràdhyatàm.|.idma.aham.ançtàt.satyam.upaimi.ity.àhavanãye.samidham.àdhàya.vàcam.yacchati / øøS_4.8.5: yat.kàmo.và.syàt / øøS_4.8.6: anupadasyam.anna.adyam.àpnavàni.ity.àkà÷am.samudram.và / øøS_4.9.1: mahi.idam.indra.indriyam.dadhàtv.asmàn.ràyo.maghavànaþ.sacantàm.|.asmàkam.santv.à÷iùaþ.satyà.naþ.sanv.à÷iùaþ.|.iti.iëàyàm.upahåyamànàyàm / øøS_4.9.2: bradhna.pinvasva.pràõam.me.pàhi.prajàm.me.pàhi.pa÷ån.me.pàhi.brahma.me.dhukùva.kùatram.me.dhukùva.vi÷o.me.dhukùva.di÷àm.klçptir.asi.di÷o.me.kalpantama.kalpantàm.me.di÷as.tàsu.klçptàsu.ràdhyàsam.|.atra.pitaro.màdayadhvam.yathà.bhàgam.pitara.àvçùàyadhvam.iti.barhiùadam.puroëà÷am.abhimç÷ya / øøS_4.9.3: amãmadanta.pitaro.yathà.bhàgam.avãvçùata.iti.pratyavadhàya / øøS_4.9.4: prajàpater.bhàgo.asy.årjasvàn.payasvàn.akùitir.asi.mà.me.kùeùñhà.amutrà.amuùmiül.loka.iha.ca.ity.anvàhàryam.abhimç÷ya / øøS_4.9.5: anuyàjeùv.iùñeùu.vyåhita.srucàv.agner.agnãùomayor.ujjitim.anåjjeùam.vàjasya.mà.prasavena.prohàmi.ity.uttànena.dakùiõena.juhåm.pràcãm.agnir.agnãùomau.tam.apanudantu.yo.asmàn.dveùñi.yam.ca.vayam.dviùmo.vàjasya.enam.prasavena.apohàmi.iti.nãcà.savyena.upabhçtam.pratãcãm / øøS_4.9.6: yathà.devatam.anyatra / øøS_4.9.7: aniùñe.gçha.patau.gàrhapatye.sruveõa.juhoti / øøS_4.10.1a: yam.vàm.devà.akalpayann.årjo.bhàgam.÷ata.kratå.|.idam.vàm.tena.prãõàmi.tasya.tçmpatam.ahàha.ahuhå.svàhà.|.gandharvàbhyàm.nàrãù.ñàbhyàm.ahàha.ahuhåbhyàm.svàhà / øøS_4.10.1b: agne.pçthivyà.adhipate.vàyo.antarikùasya.adhipate.savitaþ.prasavànàm.adhipate.sårya.nakùatràõàm.adhipate.soma.oùadhãnàm.adhipate.tvaùñaþ.samidhàm.råpàõàm.adhipate.mitra.satyànàm.adhipate.varuõa.dharmàõàm.adhipate.indra.jyeùñànàm.adhipate.prajàpate.prajànàm.adhipate.devà.deveùu.paràkramadhvam / øøS_4.10.2: prathamà.dvitãyeùu.paràkramadhvam.ity.evam.eka.uttaram.aikàda÷abhyaþ / øøS_4.10.3: vi÷ve.devàs.trayas.triü÷às.trir.ekàda÷ina.uttara.uttara.vartmàna.uttara.satvàno.vi÷ve.vai÷vànara.vi÷ve.vi÷va.mahasa.iha.mà.avata.asmin.brahmaõy.asmin.kùatre.asmin.karmaõy.asyàm.à÷iùy.asyàm.pratiùñhàyàm.asyàm.deva.håtyàm.ayam.me.kàmaþ.samçdhyatàm.svàhà.iti.yat.kàmo.bhavati / øøS_4.10.4: prajàpata.iti.caturthã / øøS_4.11.1: à.pyàyatàm.dhruvà.haviùà.ghçtena.yaj¤am.yaj¤am.prati.devayyaóbhyo.|.såryàyà.ådho.adityà.upastha.uru.dhàrà.pçthivã.yaj¤e.asmin.|.ity.àpyàyati.dhruvàm / øøS_4.11.2: samiùña.yajur.håyamànam.anvàrabhate / øøS_4.11.3: sadasi.san.me.bhåyàþ.sarvam.asi.sarvam.me.bhåyàþ.pårõam.asi.pårõam.me.bhåyà.akùitir.asi.mà.me.kùeùñhà.amutrà.amuùmiül.loka.iha.ca.iti.pårõa.pàtram.abhimç÷ya.di÷o.vyudukùati / øøS_4.11.4: pràcyà.di÷à.saha.devà.çtvijo.màrjayantàm.|.dakùiõà.di÷à.saha.màsàþ.pitaro.màrjayantàm.|.pràcyà.di÷à.saha.gçhàþ.pa÷avo.màrjayantàm.|.årdhvayà.di÷à.saha.yaj¤aþ.saüvatsaro.yaj¤a.patir.màrjayantàm.iti / øøS_4.11.5: sakçt.sakçn.mantreõa.dvir.dvis.tåùõãm / øøS_4.11.6a: àpo.hi.ùñhãyàbhis.tisçbhir.abhimç÷ya.|.acchàyam.vo.yayor.ojasà.iti.pràcãr.ninãya.udãcãr.và / øøS_4.11.6b: samudram.vaþ.pra.hiõomi.svàm.yonim.abhi.gacchata.|.ariùñà.asmàkam.vãrà.mà.parà.seci.no.dhanam.|.ity.abhimantrya / øøS_4.11.6c: ÷am.no.devãyàbhi÷.catasçbhir.uro.abhimç÷ya.|.sam.indra.õaþ.sam.varcasà.payasà.sam.tanåbhir.aganmahi.manasà.sam.÷ivena.|.tvaùñà.sudatro.vi.dadhàtu.ràya.iti.pràõàn.|.anu.no.màrùñu.tanvo.yad.viliùñam.|.iti.mukham.vimçjya.|.viùõu.kramàn.kramate / øøS_4.12.1: dakùiõàd.vedeþ.÷roõi.de÷àd.àhavanãyàt / øøS_4.12.2: divi.viùõur.vyakraüsta.jàgatena.chandasà.tam.aham.anu.vyakraüsi.tato.nirbhaktaþ.sa.yo.asmàn.dveùñi.yam.ca.vayam.dviùma.ity.abhyuddhçtya.dakùiõam.pàdam.hãnataram.savyam / øøS_4.12.3: antarikùe.viùõur.vyakraüsta.traiùñubhena.chandasà.iti.dvitãyam / øøS_4.12.4: pçthivyàm.viùõur.vyakraüsta.gàyatreõa.chandasà.iti.tçtãyam / øøS_4.12.5: dikùu.viùõur.vyakraüsta.anuùñubhena.chandasà.iti.tiryag.vikràmati / øøS_4.12.6: samàna.udarkaþ / øøS_4.12.7: aganma.svar.iti.pràn.ãkùate / øøS_4.12.8: sam.jyotiùà.abhåma.ity.àhavanãyam / øøS_4.12.9: sam.aham.prajayà.sam.mayà.prajà.sam.aham.ràyas.poùeõa.sam.mayà.ràyas.poùo.vasur.yaj¤o.vasãyàn.bhåyàsam.iti.pràn.eva / øøS_4.12.10a: svayambhår.asi.÷reùñho.ra÷mir.àyurdà.asya.àyur.me.dehi.varcodà.asi.varco.me.dehi.tanåpà.asi.tanvam.me.pàhi.idam.aham.àbhyo.digbhyo.asyai.divo.asmàd.antarikùàd.asmàd.anna.adyàd.asyai.pratiùñhàyai.dviùantam.bhràtçvyam.nirbhajàmi.nirbhakto.dviùan.bhràtçvya.ity.àdityam.upasthàya / øøS_4.12.10b: aindrãm.àvçtam.àvarta.àdityasya.àvçtam.anvàvarta.iti.dakùiõam.bàhum.anvàvçtya.|.savya.àvçd.etya.gàrhapatyam.|.agne.gçhapate.sagçhapatir.aham.tvayà.agne.gçha.patinà.bhåyàsam.sugçhapatis.tvam.mayà.agne.gçhapatinà.bhåyàþ / øøS_4.12.10c: asthåri.no.gàrhapatyàni.santu.|.÷atam.himà.mahyam.amuùyàd.iti.putra.nàmàny.abhivyàhçtya.|.bhår.bhuvaþ.svaþ.sam.mà.kàmena.gamaya.ity.asya.aïgàram.upaspç÷ya / øøS_4.12.10d: yaj¤o.babhåva.sa.à.babhåva.sa.pra.jaj¤e.sa.u.vàvçdhe.punaþ.|.sa.devànàm.adhipatir.babhåva.so.asmàn.adhipatãn.kçõotu.|.iti.japitvà / øøS_4.12.10e: tathà.eva.àcamya.|.agne.vratapate.vratam.acàriùam.tad.a÷akam.tena.aràtsam.ya.eva.asmi.so.asmi.ity.àhavanãye.samidham.àdhàya.|.visçjya.vàcam / øøS_4.13.1a: yo.no.dåre.dveùñi.yo.no.anti.samàno.niùñyo.araõa÷cid.agne.|.idhmasya.iva.prakhyàyato.mà.tasya.uccheùi.kiücana.|.ity.àhavanãyasya.vikùàmàõy.upasamasya / øøS_4.13.1b: gomàn.agna.iti.tçcam.japati / øøS_4.13.1c: ud.vayam.tac.cakùuþ.saüdç÷as.te.mà.chitsi.yat.te.tapas.tasmai.te.mà.vçkùi.ity.àdityam.upasthàya.|.tathà.eva.àvçtya.|.savya.àvçd.upavi÷ya / øøS_4.13.1d: idam.haviþ.prajananam.me.astu.da÷a.vãram.sarva.gaõam.svastaye.|.àtmasani.prajàsany.abhayasani.pa÷usani.lokasani.|.agniþ.prajàm.bahulàm.me.karotv.annam.payo.reto.asmàsu.dhatta.|.iti.payo.bhakùam.prajàti.kàmaþ / øøS_4.13.2: dadhikràvõo.akàriùam.iti.và.sambubhåùan.dadhi.bhakùam / øøS_4.13.3: sam.yaj¤a.patir.à÷iùà.iti.yajamàna.bhàgam.prà÷nàti / øøS_4.13.4: samiùña.yajuùà.saha.pravasati.juhoti / øøS_4.14.1: jãvataþ.karmàõi / øøS_4.14.2: visamàpte.ced.abhipreyàn.maraõa.antam.ekàheùu.na.asti.tasya.samàpanam / øøS_4.14.3: àhavanãye.sarvàõi.havãüùy.anuprahçtya / øøS_4.14.4: saühàrya.roma.nakhàni.pretasya / øøS_4.14.5: àplutya.alam.kçtya / øøS_4.14.6: dakùiõasyàm.di÷i.dakùiõà.pravaõe.de÷e.dakùiõa.pràk.pravaõe.(.pràk.pravaõena.).và / øøS_4.14.7: apeta.vãta.iti.palà÷a.÷àkhayà.vimçjya / øøS_4.14.8: sphyena.unmçjya.abhyukùya / øøS_4.14.9: pràg.dakùiõàcãm.citim.kçtvà / øøS_4.14.10: purastàd.àhavanãyam.pa÷càn.nidhàya.gàrhapatyam.dakùiõato.dakùiõa.agnim / øøS_4.14.11: antareõa.gàrhapatyam.dakùiõa.agnim.ca.hçtvà / øøS_4.14.12: uttànam.citau.nipàtya / øøS_4.14.13: dakùiõataþ.pa÷càd.và.gàm.anustaraõãm.ajàm.và.rohiõãm.dakùiõà.mukhãm.probhya / øøS_4.14.14: jãvantyàþ.saüj¤aptàyà.và.vçkkau.pçùñhata.uddhçtya / øøS_4.14.15: anvàhàrya.pacane.kava.uùõau.kçtvà.ati.drava.ity.çgbhyàm.pàõyor.àdhàya / øøS_4.14.16: pràõa.àyataneùu.hiraõya.÷akalàn.kçtvà / øøS_4.14.17: agner.varma.iti.vapayà.mukham.pracchàdya / øøS_4.14.18: dakùiõe.pàõau.juhåm / øøS_4.14.19: upabhçtam.savye / øøS_4.14.20: dhruvàm.urasi / øøS_4.14.21: agnihotra.havaõãm.kaõñhe / øøS_4.14.22: sruvau.nàsikayoþ / øøS_4.14.23: prà÷itra.haraõam.dakùiõe.karõe / øøS_4.14.24: praõãtà.praõayanam.savye / øøS_4.14.25: ÷irasi.kapàlàni / øøS_4.14.26: apsu.gràvàõaþ / øøS_4.14.27: udare.samavattadhànãm / øøS_4.14.28: pàr÷vayoþ.pàtryau / øøS_4.14.29: sphyam.dakùiõe.pàr÷ve / øøS_4.14.30: kçùõa.ajinam.savye / øøS_4.14.31: upasthe.araõã / øøS_4.14.32: årvor.aùñhãvato÷.ca.ulåkhala.musale / øøS_4.14.33: pàdayoþ.÷årpa.÷akañe / øøS_4.14.34: patto.agnihotrapà.tràõi / øøS_4.14.35: tàni.ghçtena.pçùad.àjyena.ca.pårayitvà / øøS_4.14.36: ayam.vai.tvat.tvam.asmàd.ayam.te.yonis.tvam.asya.yoniþ.|.jàta.vedo.vahasva.enam.sukçtàm.yatra.lokaþ.|.ayam.vai.tvàm.ajanayad.ayam.tvad.adhijàyatàm.asau.svàhà.ity.upohanty.agnibhiþ / øøS_4.15.1: mà.enam.agna.iti.sampradãpte.da÷a.japitvà.savya.àvçto.anavekùamàõàþ.pràg.uda¤caþ.prakàmanti / øøS_4.15.2: mçtyoþ.padam.ity.anumantrayate.dvàbhyàm / øøS_4.15.3: àpo.hi.ùñhà.sanà.ca.soma.ity.udakam.spç÷anti.såktàbhyàm.anaman.nimajjanto.asaüdhàvamànàþ / øøS_4.15.4: asàv.etat.ta.ity.ekam.udaka.a¤jalim.pradàya.|.àpo.asmàn.ity.utkramya.|.ahatam.vàsaþ.paridhàya.|.tac.cakùur.ity.àdityam.upasthàya.|.kaniùñha.pårvàþ.pratyàyanti / øøS_4.15.5: uda.pàtre.dårvà.yava.sarùapàõy.opya.àrdre.gomaye.nidhàya.a÷manvatã.ity.abhyaktam.a÷mànam.agnim.uda.pàtram.ca.sammç÷anti / øøS_4.15.6: adhaþ.÷ayyà.haviùya.bhakùatà.pratyåhanam.ca.karmaõàm.vaitàna.varjam.eka.ràtram.triràtram.nava.ràtram.và.avà.saücayanàd.vratàni / øøS_4.15.7: na.agha.ahàni.vardhayeyur.iti.ha.sma.àha.kauùãtakiþ / øøS_4.15.8a: apara.pakùe.saücityà.ayujàsu.ràtriùu.|.yam.tvam.agna.iti.dvàbhyàm.sakùãreõa.udakena.asthãni.nirvàpya.|.puràõe.kumbhe.÷arãràõy.opya / øøS_4.15.8: ut.te.stabhnàmi.iti.loùñena.apidhàya.|.uc.chva¤casva.iti.khàte.nikhàya.|.uc.chva¤camànà.iti.parimite.avadhàya.|.araõye.nikhananti / øøS_4.15.9: ÷arãreùv.adç÷yamàneùu.trãõi.ùaùñi.÷atàni.palà÷a.vçntàni / øøS_4.15.10: teùàm.àvàpa.sthànam / øøS_4.15.11: catvàriü÷at.÷irasi / øøS_4.15.12: grãvàyàm.da÷a / øøS_4.15.13: asma.anvaüsayor.bàhvoþ.÷atam / øøS_4.15.14: urasi.triü÷at / øøS_4.15.15: jañhare.viü÷atiþ / øøS_4.15.16: ùaó.vçùaõayoþ / øøS_4.15.17: ÷i÷ne.catvàri / øøS_4.15.18: årvoþ.÷atam / øøS_4.15.19: triü÷aj.jànu.jaïgha.aùñhãvatoþ / øøS_4.15.20: pàda.aïgulãùu.viü÷atiþ / øøS_4.15.21: evam.trãõi.ùaùñi.÷atàni.bhavanti / øøS_4.15.22: puruùa.àkçtim.kçtvà.årõà.såtraiþ.pariveùñya.yava.cårõaiþ.pralipya.sarpiùà.abhyajya.agnibhiþ.saükurvanti / øøS_4.15.23: icchan.patnãm.pårva.màriõãm.agnibhiþ.saüskçtya.sàütapanena.và.anyàm.ànãya.tataþ.punar.àdadhãta / øøS_4.16.1: vrata.apavarge.paridhi.karma / øøS_4.16.2: ànaóuham.rohitam.carma.udag.grãvam.pràg.grãvam.và.uttara.loma.pa÷càd.agner.upastãrya.upavi÷anti.ku÷àn.và.evam.agràn / øøS_4.16.3: antareõa.agnim.ca.etàü÷.ca.abhyaktm.a÷mànam.nidhàya.|.÷amyàþ.paridhãn.kçtvà.|.÷amãmayam.idhmam.palà÷am.và.|.vàraõena.sruveõa.kàüsyena.và.juhoti / øøS_4.16.4: upastha.kçtaþ.samanvàrabdheùu / øøS_4.16.5: imam.jãvebhyaþ.|.paraitu.mçtyur.amçtam.ma.à.gàd.vaivasvato.no.abhayam.kçõotu.|.parõam.vanaspater.iva.abhi.naþ.÷ãyatàm.rayiþ.|.sacatàm.na.÷acã.patiþ.|.yà÷.ca.aruõe.da÷a.anvàdhàna.iti / øøS_4.16.6: dvàda÷a.hutvà / øøS_4.16.6: yathà.ahàni.iti.dakùiõam.anvaüsam.dvàbhyàm.samãkùya.|.a¤janam.sarpiùà.samninãya.|.ku÷aiþ.strãõàm.akùãõy.anaktãm.à.nàrãr.iti.|.sakçt.sakçn.mantreõa.dvir.dvis.tåùõãm / øøS_4.16.7: uttiùñha.brahmaõaspata.iti.dvàbhyàm.bràhmaõasya.dakùiõam.bàhum.anvàrabdhàn.uttiùñhato.anumantrayate / øøS_4.16.8: anaóuho.và.puccham / øøS_4.16.9: anaóvàn.ahatam.vàsaþ.kàüsya÷.ca.dakùiõà / øøS_4.16.10: dakùiõato.vittam.ni.vartadhvam.iti.såktena.pratyenàþ.pradakùiõam.triþ.paryeti / øøS_4.16.11: pratyenasi.paridhi.karma / øøS_4.17.1: rudram.gavà.yajate.svastyayanàya / øøS_4.17.2: ÷åla.gava.ity.àcakùate / øøS_4.17.3: ÷uddha.pakùe.upoùya.puùye.nakùatre.pràg.udãcyàm.diùi / øøS_4.17.4: agim.mathitvà.prà¤cam.praõãya / øøS_4.17.5: purastàt.palà÷a.÷àkhàm.sapalà÷àm.nikhàya / øøS_4.17.6: tasyà.uttarataþ.pa÷um.upasthàpya / øøS_4.17.7: rudràya.tvà.juùñam.upàkaromi / øøS_4.17.8: rudràya.tvà.juùñam.prokùàmi / øøS_4.17.9: rudràya.tvà.juùñam.niyunajmi.iti / øøS_4.17.10: paryagnikçtam.uda¤cam.nayanti / øøS_4.17.11: tam.saüj¤apayanti.pràk.÷irasam.udak.pàdam.pratyak.÷irasam.và.udak.pàdam.aravamàõam / øøS_4.17.12: yat.pa÷ur.màyum.akçta.uro.và.padbhir.à.hate.|.agnir.mà.tasmàd.enaso.jàta.vedàþ.pra.mu¤catu.|.svàhà.iti.ravamàõe.juhoti / øøS_4.17.13: vapàm.uddhçtya.prakùàlya.pårve.agnau.÷rapayitvà.abhighàrya.udvàsya.÷ivam.÷ivam.iti.triþ.paryukùya.àjya.àhutãr.juhoti / øøS_4.18.1: yà.tira÷cã.na.padyate.aham.vidharaõã.iti.|.tàm.ghçtasya.dhàrayà.yuje.samardhamãm.aham.|.svàhà / øøS_4.18.2: yasya.idam.sarvam.tam.imam.havàmahe.|.sa.me.kàmàn.kàma.patiþ.pra.yacchatu.|.svàhà.iti.dvitãyàm / øøS_4.18.3: agne.pçthivyà.adhipata.iti.tçtãyàm / øøS_4.18.4: prajàpata.iti.caturthãm / øøS_4.18.5a: trãõi.palà÷a.palà÷àni.madhyamàni.saütçóya.upastãrya.|.vapàm.avadhàya.abhighàrya.|.yàvatàm.aham.ã÷e.yàvanto.me.amàtyàþ.|.tebhyas.tvà.deva.vande.tebhyo.no.deva.mçëa / øøS_4.18.5: veda.te.pitaram.veda.màtaram.dyaus.te.pità.pçthivã.màtà.|.tasmai.te.deva.bhavàya.÷arvàya.pa÷u.pataya.ugràya.devàya.mahate.devàya.rudràya.ã÷ànàya.a÷anaye.svàhà.iti.vapàm.hutvà.|.anupraharati.palà÷àni / øøS_4.18.6: vapà.÷rapaõyau.ca / øøS_4.18.7: dar÷àya.te.pratidar÷àya.svàhà.ity.uttaràm.àjya.àhutim.hutvà.tathà.eva.paryukùati / øøS_4.18.8: pa÷cime.agnau.sthàlã.pàkam.÷rapayati / øøS_4.18.9: uttarato.avadànàni / øøS_4.18.10: sthàlã.pàkam.yåùam.màüsam.àjyam.iti.samninãya.÷amyoþ.÷amyor.iti.triþ.paryukùya.juhoti / øøS_4.19.1: bhavàya.svàhà.÷arvàya.svàhà.rudràya.svàhà.ã÷ànàya.svàhà.agnaye.sviùñakçte.svàhà.iti / øøS_4.19.2: tathaiva.paryukùya / øøS_4.19.3: tàny.eva.samninãya / øøS_4.19.4: agnau.pa÷cime / øøS_4.19.5: bhavànyai.svàhà.÷arvàõyai.svàhà.rudràõyai.svàhà.ã÷ànànyai.svàhà.agnàyyai.svàhà.iti / øøS_4.19.6: samànam.paryukùaõam / øøS_4.19.7: ùaëà.vikartanàt.palà÷àni.pràg.uda¤ci.nidhàya.|.teùu.lohita.mi÷ram.åvadhyam.avadhàya.|.rudra.senàbhyo.anudi÷ati / øøS_4.19.8: àghoùiõyaþ.pratighoùiõyaþ.saügho÷iõyo.vicinvatyaþ.÷vasanàþ.kravyàda.eùa.vo.bhàgas.tam.juùadhvam.svàhà.iti / øøS_4.19.9: yajamàna÷.ca.upatiùñhate / øøS_4.20.1a: bhå.pate.bhuva.pate.bhuvana.pate.bhåta.pate.bhåtànàm.pate.mahato.bhåtasya.pate.mçëa.no.dvipade.ca.catuùpade.ca.pa÷ave.mçëa.na÷.ca.dvipada÷.ca.catuùpada÷.ca.pa÷ån.yo.asmàn.dveùñi.yam.ca.vayam.dviùmo.duràpåro.asi.sacchàyo.adhinàmena.(.abhimànena.) / øøS_4.20.1: tasya.te.dhanur.hçdayam.mana.iùava÷.cakùur.visargas.tam.tvà.tathà.veda.namas.te.astu.somas.tvà.avatu.mà.mà.hiüsãþ.|.yàv.araõye.patayaot.vçkau.ja¤jabhatàv.iva.|.mahà.devasya.putràbhyàm.bhava.÷arvàbhyàm.namaþ / øøS_4.20.2: kad.rudràya.imà.rudràyà.te.pitar.imà.rudràya.sthira.dhanvana.iti.ca.såktàni / øøS_4.20.3: varo.dakùiõà / øøS_4.20.4: upàkaraõam.prokùaõam.paryagnikraõam.ity.àvçtaþ.pà÷ubandhikyaþ / øøS_4.20.5: palà÷a.÷àkhà.iti.devatàyai.vapàm.devatàyai.haviþ.sviùñakçte.ca.anyeùàm.pa÷ånàm / øøS_4.20.6: àgneyaþ.saumya÷.ca.àjya.bhàgau.devatàyai.vapàm.devatàyai.haviþ.sviùñakçte.ca.àjya.àhuti÷.ca.anumataye.sthàlã.pàkànàm / øøS_4.21.1: ùaë.arghyà.bhavanty.àcàrya.çtvik.÷va÷uro.ràjà.snàtakaþ.priya.iti / øøS_4.21.2: udan.mukhaþ.pràn.mukho.và.aham.varùma.sàdç÷ànàm.vidyutàm.iva.såryaþ.|.idam.tam.adhi.tiùñhàmi.yo.asmàn.abhi.dàsati.|.iti.kårcam.adhyàste.adhitiùñhati.và / øøS_4.21.3: viràjo.doho.asi.viràjo.doham.a÷ãya.mayi.padyàyai.viràjo.doha.iti.pàdyam.pratigçhya / øøS_4.21.4: arghyam.ity.ukto.apaþ.pratigçhya / øøS_4.21.5: àcamanãyam.ity.ukta.àpo.hi.ùñhãyàbhis.tisçbhir.eka.ekayà.àcamya / øøS_4.21.6: madhu.parka.ity.ukto.yathà.prà÷itram.tathà.pratãkùya / øøS_4.21.7: tathà.pratigçhõàti.|.ya÷ase.brahma.varcasàya.iti.vikàraþ / øøS_4.21.8: pratigçhya.savye.pàõau.kçtvà.aïguùñhena.upakaniùñhikayà.ca.pårva.ardhàd.upahatya.pårva.ardhe.kàüsyasya.nilimpati.vasavas.tvà.agni.ràjàno.bhakùayantv.iti / øøS_4.21.9: pitaras.tvà.yama.ràjàno.bhakùayantv.iti.dakùiõa.ardhàd.dakùiõa.ardhe / øøS_4.21.10: àdityàs.tvà.varuõa.ràjàno.bhakùayantv.iti.par÷a.ardhàt.pa÷ca.ardhena / øøS_4.21.11: rudràs.tvà.indra.ràjàno.bhakùayantv.ity.uttara.ardhàd.uttara.ardhe / øøS_4.21.12: vi÷ve.tvà.devàþ.prajàpati.ràjàno.bhakùayantv.iti.màdhyàd.årdhvam / øøS_4.21.13: sakçt.sakçn.mantreõa.dvir.dvis.tåùõãm / øøS_4.21.14: mahà.vyàhçtibhis.tisçbhir.eka.ekayà.prà÷ya / øøS_4.21.15: anupàya.caturtham / øøS_4.21.16: bràhmaõàya.ucchiùña.dànam / øøS_4.21.17: sarva.pànam.và / øøS_4.21.18: apo.avàbhyavaharaõam / øøS_4.21.19: ÷am.no.devãyàbhi÷.catasçbhir.uro.abhimç÷ya / øøS_4.21.20: samànam.pràõa.sammar÷anam / øøS_4.21.21: mukha.vimàrjanam.ca / øøS_4.21.22: à.goþ.pravadanàt.tåùõãm / øøS_4.21.23: gaur.ity.ukta.om.kuruta / øøS_4.21.24: màtà.rudràõàm.iti.japitvà.utsçjata.tçõàny.attv.iti.và / øøS_4.21.25: kårcaþ.pàdyam.arghyam.àcamanãyam.madhu.parko.gaur.iti.vedayeta.vedayeta / øøS_5.1.1: àrùeyàn.yåno.anåcànàn.çtvijo.vçõãte.somena.yakùyamàõaþ / øøS_5.1.2: caturaþ.sarvàn.và / øøS_5.1.3: candramà.me.daivo.brahmà.ity.upàü÷u.tvam.mànuùa.ity.uccaiþ / øøS_5.1.4: evam.sarvàn / øøS_5.1.5: àdityo.me.daiva.udgàtà.tvam.mànuùaþ / øøS_5.1.6: agnir.me.daivo.hotà.tvam.mànuùaþ / øøS_5.1.7: vàyur.me.daivo.adhvaryus.tvam.mànuùaþ / øøS_5.1.8: prajàpatir.me.daivaþ.sadasyas.tvam.mànuùaþ / øøS_5.1.9: çtavo.me.daivyà.hotrà÷aüsino.yåyam.mànuùàþ / øøS_5.1.10: bhargam.me.voco.bhadram.me.voco.bhåtim.me.vocaþ.÷riyam.me.voco.ya÷o.me.voco.mayi.bhargo.mayi.bhadram.mayi.bhåtir.mayi.÷rãr.mayi.ya÷a.iti.vçto.japitvà.kaccin.na.ahãna.anude÷ya.nyasta.àrtvijya.nãta.dakùiõànàm.anyatama.iti.pçùñvà.pratigçhõoto.(.pratigçhõàti.?).pratyàcaùñe.và / øøS_5.2.1: pràcãna.pravaõam.deva.yajanam / øøS_5.2.2: pràg.udak.pravaõam.yaj¤a.kàmasya / øøS_5.2.3: anubruvan.yatra.hotà.àhavanãyam.àdityam.apa÷.ca.pa÷yet.tad.brahma.varcasa.kàmasya / øøS_5.2.4: ÷uddha.pakùe.dãkùà.puõye.nakùatre.samàpanam.ca / øøS_5.3.1: apara.ahõe.dãkùaõãya.agnà.vaiùõavã.iùñiþ / øøS_5.3.2: paurõamàsã.vikàraþ / øøS_5.3.3: pa¤cada÷a.sàmidhenãkà / øøS_5.3.4: upàü÷u.haviþ / øøS_5.3.5: viràjau.sviùñakçtaþ / øøS_5.3.6: nitye.và / øøS_5.3.7: upahåto.ayam.yajamàno.asya.yaj¤asya.àgura.udçcam.a÷ãya.ity.à÷àste.ayam.yajamàno.asya.yaj¤asya.àgura.udçcam.a÷ãya.ity.à÷àsta.ity.à÷iùàm.sthàna.iëàyàm.såkta.vàke.ca.pràk.tàrtãya.savanikyàþ.puroëà÷a.iëàyàþ / øøS_5.3.8: na.såkta.vàke.yajamànasya.nàma.gçhõàti.pràk.savanãyàt / øøS_5.3.9: patnã.samyàja.antà.ca / øøS_5.4.1: adhvayurm.anvàrabhya.udagrabhaõàni.juhvatam.yajamànam.mano.me.manasà.dãkùatàm.vàn.me.vàcà.dãkùatàm.pràõo.me.pràõena.dãkùatàm.cakùur.me.cakùuùà.dãkùatàm.÷rotram.me.÷rotreõa.dãkùatàm.iti / øøS_5.4.2: àhutãr.và.juhuyàt / øøS_5.4.3: eka.dãkùe.ca.upasthànam / øøS_5.4.4: mano.dãkùàm.upaimi.ity.àhavanãyam / øøS_5.4.5: vàcam.dãkùàm.upaimi.iti.gàrhapatyam / øøS_5.4.6: pràõam.dãkùàm.upaimi.iti.dakùiõa.agnim / øøS_5.4.7: aparimità.dãkùàs.tàsàm.apavarge.pràyaõãyà.iùñiþ / øøS_5.5.1: pathyàm.svastim.agnim.somam.savitàram.ca.àjyena.aditim.caruõà / øøS_5.5.2: svasti.naþ.pathyàsu.svastir.iddhi.|.agne.naya.agne.tvam.pàraya.|.tvam.soma.pra.cikito.yà.te.dhàmàni.haviùà.|.tat.savitur.vareõyam.ya.imà.vi÷và.jàtàni.|.sutràmàõam.mahãm.å.ùu / øøS_5.5.3: pa¤cada÷a.sàmidhenãkà / øøS_5.5.4: upàü÷u.haviþ / øøS_5.5.5: na.àjya.bhàgau.bhavataþ / øøS_5.5.6: tvàm.citra.÷ravastama.yad.vàhiùñham.iti.sviùñakçtaþ / øøS_5.5.7: ÷amyv.antà.ca / øøS_5.6.1: krãtvà.ràjànam.àdhàya.÷akañe.somàya.paryuhyamàõàya.ity.uktaþ / øøS_5.6.2: bhadràd.abhi.÷reyaþ.prehi.bçhaspatiþ.pura.età.te.astu.|.atha.ãm.avasya.vara.à.pçthivyà.àre.÷atrån.kçõuhi.sarva.vãraþ.|.ity.antareõa.vartmanã.tiùñhann.anåcya / øøS_5.6.3: imàm.dhiyam.÷ikùamàõasya.vaneùu.vyantarikùam.soma.yàsta.iti.catasro.anusamyann.antareõa.vartmanã / øøS_5.6.4: ÷àlàm.agreõa.÷akañam.avasthàpya.prapàdayanti.ràjànam / øøS_5.6.5: yena.vrajeyus.tena.anusamiyàt / øøS_5.6.6: yà.te.dhàmàni.haviùà.ity.anuprapadya / øøS_5.6.7: agreõa.àhavanãyam.dakùiõà.tiùñhann.àgan.deva.iti.paridhàya / øøS_5.6.8: upaspç÷ya.utsçjyate / øøS_5.6.9: madantãbhir.udaka.artho.ata.årdhvam.àgnãùoma.praõayanàt / øøS_5.7.1: àtithyà.vaiùõavã.iùñiþ / øøS_5.7.2: paurõamàsã.vikàraþ / øøS_5.7.3: viùõor.nu.kam.pra.tad.viùõuþ / øøS_5.7.4: hotàram.citra.ratham.yas.tvà.sva÷va.iti.sviùñakçtaþ / øøS_5.7.5: agi.manthanãyà÷.ca.àsanne.haviùi / øøS_5.7.6: upàü÷u.haviþ / øøS_5.7.7: iëà.antà / øøS_5.8.1: upaspç÷ya.sarve / øøS_5.8.2: anàdhçùñam.asy.anàdhçùyam.devànàm.ojo.anabhi÷asty.abhi÷astipàþ.|.anabhi÷astenyam.a¤jasà.satyam.upageùam.suvite.mà.dhà.iti.sahiraõyam.dhrauvam.àjyam.pàtrãstham.barhiùy.àsannam.tànånaptram.samavamç÷ya / øøS_5.8.3a: upaspç÷ya.agreõa.àhavanãyam.parãtya.aü÷ån.upaspç÷anto.ràjànam.àpyàyayante / øøS_5.8.3b: aü÷ur.aü÷uù.ñe.deva.soma.à.pyàyatàm.indràya.eka.dhanavide.|.à.tubhyam.indraþ.pyàyatàm.à.tvam.indràya.pyàyasva.|.à.pyàyaya.asmàn.sakhãn.sanyà.medhayà.svasti.te.|.deva.soma.sutyàm.udçcam.a÷ãya.iti / øøS_5.8.4: yam.àdityà.aü÷um.à.pyàyayanti.yama.kùitim.akùitayaþ.pibanti.|.tena.no.ràjà.varuõo.bçhaspatir.à.pyàyayantu.bhuvanasya.gopàþ.|.ity.uràüsy.abhimç÷ya / øøS_5.8.5: upaspç÷ya.dakùiõa.uttànàn.pàõãn.prastare.nidhàya.nihnuvate.savya.uttànàn.apara.ahõe.|.eùñà.ràyaþ.preùe.bhagàya.çtam.çta.vàdibhyo.namo.dyàvà.pçthivãbhyàm.iti / øøS_5.8.6: àpyàyana.prabhçty.upasady.upasadi.saüsthitàyàm / øøS_5.9.1: apravargyaþ.prathama.yaj¤aþ / øøS_5.9.2: vikalpaþ.÷rotriyasya / øøS_5.9.3: uttareõa.gàrhapatyam / øøS_5.9.4: mahà.vãra.pàtreùu.sàdyamàneùu.pårvayà.dvàrà.÷àlàm.prapadya.|.uttareõa.àhavanãyam.kharau.pàtràõi.ca.gatvà.|.pa÷càd.upopavi÷ya.|.hotar.abhiùñuhi.ity.uktaþ.|.anavànam.eka.ekàm.sapraõavàm.abhiùñauti / øøS_5.9.5: brahma.jaj¤ànam.prathamam.purastàd.vi.sãmataþ.suruco.vena.àvaþ.|.sa.budhnyà.upamà.asya.viùñhàþ.sata÷.ca.yonim.asata÷.ca.vi.vaþ / øøS_5.9.6: iyam.pitre.ràùñry.ety.agre.prathamàya.januùe.bhåma.neùñhàþ.|.tasmà.etam.surucam.hvàramahyam.gharmam.÷rãõanti.prathamasya.dhàseþ / øøS_5.9.7: abhi.tyam.devma.savitàram.oõyoþ.kavi.kratum.|.arcàmi.satya.savam.ratnadhàm.abhi.priyam.matim.kavim.|.årdhvà.yasyàm.ati.bhà.adidyutat.savãmani.|.hiraõya.pàõir.amimãta.sukratuþ.kçpà.svastçpà.svar.iti.và / øøS_5.9.8: a¤janti.yam.iti.bile.ajyamàne / øøS_5.9.9: sam.sãdasva.iti.sàdyamàne / øøS_5.9.10: bhavà.no.agne.sumanàs.tapo.ùv.agne.yo.naþ.sanutya.ity.aïgàreùu.upohyamàneùu / øøS_5.9.11: kçõuùva.pàja.iti.pa¤ca / øøS_5.9.12: pari.tvà.girvaõo.adhi.dvayoþ / øøS_5.9.13: ÷ukram.te.arhan.bibharùi / øøS_5.9.14: pataïgam.aktam.srakve.drapsasya.iti.såkte / øøS_5.9.15: pavitram.ta.iti.dve / øøS_5.9.16: vi.yat.pavitram.dhiùaõà.atanvata.gharmam.÷ocantam.praõaveùu.vibhrataþ.|.samudre.antaràyavo.vicakùaõam.trir.ahno.nàma.såryasya.manvata / øøS_5.9.17: ayam.vena.iti.såktam.nàke.suparõam.ity.uddhçtya / øøS_5.9.18: gaõànàm.tvà.iti.såktam / øøS_5.9.19: bçhad.vadema.vidathe.suvãrà.iti.vãra.kàmàyai.vãram.dhyàyàt / øøS_5.9.20: kà.ràdhad.iti.nava / øøS_5.9.21: à.no.vi÷vàbhir.åtibhir.iti.tisraþ / øøS_5.9.22: pràtar.yàvàõà.iti.pårva.ahõe.såktam / øøS_5.9.23: à.bhàti.ity.apara.ahõe / øøS_5.9.24: sarvam.ãëe.dyàvãyam.utsçjya.vàcam / øøS_5.9.25: uttamàm.pari÷iùya.rucito.gharma.ity.ukte.arårucad.ity.abhiùñutya / øøS_5.9.26: uttamayà.paridhàya / øøS_5.9.27: upaspç÷ya.utthàya.avakà÷ànàm.anuvàkena.mahà.vãram.upasthàya.upaspç÷ya.upavi÷ati / øøS_5.10.1: upa.hvaya.iti.gavy.àhåyamànàyàm / øøS_5.10.2: him.kçõvati.ity.àyatyàm / øøS_5.10.3: abhi.tvà.deva.savitar.ity.abhidhãyamànàyàm / øøS_5.10.4: samã.vatsam.sam.vatsa.iva.ity.upasçjyamànàyàm / øøS_5.10.5: yas.te.stana.iti.stanam.vatse.abhipadyamàne / øøS_5.10.6: gaur.amãmed.ity.unnãyamàne / øøS_5.10.7: namasà.id.upa.sãdata.saüjànànà.ity.upasãdati / øøS_5.10.8: dohena.gàm.duhanti.saptà.da÷abhir.àtmanvat.|.samiddho.agnir.a÷vinà.tapto.vàm.gharma.à.gatam.|.duhyante.gàvo.vçùaõa.iha.dhenavo.dasrà.madanti.kàravaþ.|.tad.u.prayakùatamam.iti.duhyamànàyàm / øøS_5.10.9: adhukùad.uttiùñha.brahmaõaspata.ity.uttiùñhati / øøS_5.10.10: upa.drava.payasà.go.dhugo.(.godhugo.).ùu.mà.gharma.si¤ca.paya.usriyàyàþ.|.vi.nàkam.akhyat.savità.damånà.anu.dyàvà.pçthivã.supraõãte.|.ity.àhriyamàõayoþ.payasoþ / øøS_5.10.11: à.sute.si¤cata.÷riyam.à.nånam.a÷vinor.çùir.ity.àsicyamànayoþ / øøS_5.10.12: ud.u.ùya.devaþ.savità.hiraõyayà.ity.udyamyamàne / øøS_5.10.13: karma.viparyàse.yathà.karma / øøS_5.10.14: praitu.brahmaõaspatir.iti.pravrajatsu / øøS_5.10.15: nàke.suparõam.ity.anusamyan / øøS_5.10.16: hotç.ùadana.upavi÷ya / øøS_5.10.17: gharmasya.yaja.ity.uktaþ / øøS_5.10.18: ubhà.pibatam.|.tapto.vàm.gharmo.nakùati.sva.hotà.pra.vàm.adhvaryu÷.carati.prayasvàn.|.madhor.dugdhasya.a÷vinà.tanàyà.vãtam.pàtma.payasa.usriyàyàþ.|.iti.samastàbhyàm.vaùañ.kçtya / øøS_5.10.16: gharmasya.agne.vãhi.ity.anuvaùañ.karoti.iti.pårva.ahõe / øøS_5.10.20: atha.apara.ahõe / øøS_5.10.21: asya.pibatam.|.yad.usriyàsv.àhutam.ghçtam.payo.ayam.su.vàm.a÷vinà.bhàga.à.gatam.|.màdhvã.dhartàrà.vidathasya.satpatã.taptam.gharmam.pibatam.rocane.divaþ.|.iti.samastàbhyàm.vaùañ.kçtya / øøS_5.10.22: tathaiva.anuvaùañ.kçtya / øøS_5.10.23: svàhà.kçtaþ.÷ucir.deveùu.gharmo.yo.a÷vino÷.camaso.deva.pànaþ.|.tam.ãm.vi÷ve.amçtàso.juùàõà.gandharvasya.pratyàsrnà.rihanti.|.ity.abhiùñutya / øøS_5.10.24: sakhe.sakhàyam.ity.àyati / øøS_5.10.25: gardharva.itthà.iti.sàdyamàne / øøS_5.10.26: tam.ghem.itthà.iti.pràgàthikàm.àvartsyati / øøS_5.10.27: havir.haviùma.iti.purà.homàt / øøS_5.10.28: pràõa.bhakùo.hotuþ / øøS_5.10.29: pratyakùo.yajamànasya / øøS_5.10.30: dadhi.gharme.ca / øøS_5.10.31: hutam.havir.mahdu.havir.indratame.agnàv.a÷yàma.te.deva.gharma.madhumato.vàjavataþ.pitumata.iti.bhakùa.mantraþ / øøS_5.10.32: saüsàdyamàneùu.mahà.vãra.pàtreùu.|.à.yasmin.sapta.vàsavà.rohanti.pårvyà.ruhaþ.|.çùir.hi.dãrgha.÷ruttama.indrasya.ghoarmo.atithiþ.|.ity.abhiùñutya / øøS_5.10.33: såyavasàd.iti.paridhàya / øøS_5.10.34: upaspç÷ya.utsçjyate / øøS_5.10.35: sutye.và.ahany.àgnãdhrãye.pravargyaþ.stute.bahiù.pavamàne.màdhyandine.ca / øøS_5.10.36: prastare.nihnutya.upasadà.caranti.sapravargye.pravargyam.saüsthàpya / øøS_5.11.1: upasadyàya.it.pårva.ahõe.tisraþ.sàmidhenãr.anavànam.eka.ekàm.sapraõavàm.tris.trir.àha / øøS_5.11.2: imàm.me.agne.samidham.iti.tisro.apara.ahõe / øøS_5.11.3: tçtãyena.pårvasyà.vacanena.uttaràm.saüdhàya.avasyati / øøS_5.11.4: agnim.àvaha.somam.àvaha.viùõum.àvaha.iti.praõavena.saüdhàya / øøS_5.11.5: srug.àdàpanena.srucàv.àdàpya / øøS_5.11.6: upàü÷u.yajati / øøS_5.11.7: agnir.vçtràõi.ya.ugra.iva.|.tvam.soma.kratubhir.aùàëham.yutsu.|.yaþ.pårvyàya.tam.u.stotàraþ / øøS_5.11.8: yàvad.àdiùñam.kuryàt / øøS_5.11.9: viparyàso.apara.ahõe.yàjyà.puronuvàkyànàm / øøS_5.11.10: imàm.me.agne.samidham.iti.dvitãye.ahani.pårva.ahõe.tisraþ.sàmidhenãþ / øøS_5.11.11: upasadyàya.ity.apara.ahõe / øøS_5.11.12: yathà.prathame.tathà.tçtãye / øøS_5.11.13: sva.kàlàs.tu.vivardheran / øøS_5.11.14: ahar.ahar.và.viparyàsaþ / øøS_5.11.15: upavasathe.pràtar.ubhe.caraõe.saüsthàpya / øøS_5.12.1: agni.praõayanam.apravargye / øøS_5.12.2: mahà.vãra.pàtra.udvàsanam.sapravargye / øøS_5.12.3: tatra.prastotà.sàma.gàyati / øøS_5.12.4: tatra.hotur.nidhana.upàyaþ / øøS_5.12.5: vyàkhyàtam.agni.praõayanam / øøS_5.13.1: havir.dhàna.pravartanàya.amantritaþ / øøS_5.13.2: dakùiõasya.havir.dhànasya.uttaram.vartma.uttarasya.ca.dakùiõam.antareõa.tiùñhan.havir.dhànàbhyàm.pravartyamànàbhyàm.ity.uktaþ / øøS_5.13.3: apeto.janyam.bhayam.anya.janyam.ca.vçtrahan.|.apa.cakrà.avçtsata.|.iti.dakùiõena.prapadena.pratya¤cam.logma.apàsya / øøS_5.13.4: pretàm.yaj¤asya.iti.tiùñhann.anåcya / øøS_5.13.5: dyàvà.naþ.pçthivã.imam.tayor.id.ghçtavad.yame.iva.iti.dakùiõasya.uttaram.vartma.upani÷rito.anusamyan / øøS_5.13.6: adhi.dvayor.iti.chadiùyà.dhãyamàne / øøS_5.13.7: vi÷và.råpàõi.pratãti.pari÷rãyamàõayoþ / øøS_5.13.8: à.vàm.upastham.iti.nabhyasthayoþ / øøS_5.13.9: karma.viparyàse.yathà.karma / øøS_5.13.10: pari.tvà.girvaõa.iti.paridhàya / øøS_5.13.11: yatra.tiùñhan.prathamàm.anvavocat.tat.sthitvà.utsçjyate / øøS_5.14.1: miteùu.yaj¤a.agàreùv.agnãùomau.praõayanti / øøS_5.14.2: tat.prabhçtyà.anubandhyàyàþ.saüsthànàd.antareõa.càtvàla.utkarau.tãrtham / øøS_5.14.3: tena.prapadya / øøS_5.14.4: uttareõa.àgnãdhrãyam.dhiùõyam.sada÷.ca.gatvà / øøS_5.14.5: uttareõa.adhvaryå.yaj¤a.pàtràõi.ca.pårvayà.dvàrà.÷àlàm.prapadya / øøS_5.14.6: ÷àlà.mukhãyasya.pa÷càd.upavi÷ya / øøS_5.14.7: agnãùomàbhyàm.praõãyamànàbhyàm.ity.uktaþ / øøS_5.14.8: sàvãr.hi.deva.prathamàya.pitre.varùmàõam.asmai.varimàõam.asmai.|.atha.asmabhyam.savitaþ.sarva.tàtà.dive.diva.à.suvà.bhåri.pa÷vaþ.|.ity.àsãno.anåcya / øøS_5.14.9: uttiùñha.brahmaõaspate / øøS_5.14.10: praitu.brahmaõaspatiþ / øøS_5.14.14: hotà.deva.upa.tvà.agna.iti.tçcau / øøS_5.14.14: bhåtànàm.garbham.àdadha.iti.garbha.kàmàyai.garbham.dhyàyàd.uttareõa.sado.anusamyan / øøS_5.14.14: àgnãdhrãye.agnim.nidadhati / øøS_5.14.14: agne.juùasva.ity.àhutau.håyamànàyàm / øøS_5.14.15: uttareõa.agnim.somo.jigàti.iti.tisro.anusamyan / øøS_5.14.16: upa.priyam.ity.àhavanãye.huyamànàyàm / øøS_5.14.17: tam.asya.ràjà.iti.prapàdyamàne / øøS_5.14.18: anta÷.ca.pràg.à.ity.anuprapadya / øøS_5.14.19: dakùiõe.havir.dhàne.ràjani.sanna.uttarato.dakùiõà.tiùñhan.÷yeno.na.yonim.gaõànàm.tvà.astabhnàd.dyàm / øøS_5.14.20: evà.vandasva.iti.paridhàya / øøS_5.14.21: savya.àvçdd.havir.dhànayoþ.pårvasyàm.dvàry.upavi÷ati / øøS_5.14.22: aparayà.dvàrà.prapàdyamàne.anusameti.hotà / øøS_5.14.23: samànam.anuvacanam / øøS_5.14.24: dakùiõa.àvçd.aparayà.dvàrà.niùkramya.savya.àvçd.utttareõa.havir.dhàne.gatvà.tatra.eva.upavi÷ati / øøS_5.15.1: agnãùomãyeõa.upavasathe.pa÷unà.yajate / øøS_5.15.2: yåpàya.àjyam.ànàya.ity.ukto.a¤janti.tvàm.ity.anvàha / øøS_5.15.3: ucchrãyamàõàya.ity.ukta.ucchrayasva.vanaspate.samiddhasya.÷rayamàõaþ.purastàj.jàto.jàyata.årdhva.å.ùu.õa.årdhvo.naþ / øøS_5.15.4: parivãyamàõàya.ity.ukto.yuvà.suvàsà.iti.paridhàya.tiùñhann.anvàha.agni.manthanãyàþ / øøS_5.15.5: yaj¤ena.yaj¤am.iti.paridhàya.sàmidhenãr.anvàha / øøS_5.15.6: pa÷u.devatàm.àvàhya.anantaram.vanaspatim / øøS_5.15.7: adhvaryå.sammç÷ya.tiùñhati / øøS_5.15.8: mitrà.varuõayos.tvà.pra÷àstoþ.pra÷iùà.prayacchàmi.yaj¤asya.ariùñyà.iti.yajamàno.maitràvaruõàya.daõóam.prayacchati / øøS_5.15.9: tena.eva.mantreõa.yathà.artham.pratigçhya.dakùiõena.hotàram.dakùiõa.àvçt.pårvaþ.pratipadyate / øøS_5.15.10: uttareõa.havir.dhàne.dakùiõena.àgnãdhrãyam.dhiùõyam.gatvà.pårvayà.dvàrà.sadaþ.prapadya.svasya.dhiùõyasya.pa÷càd.upavi÷ya.ekàda÷a.prayàjàn.yajati / øøS_5.16.1: praiùà.maitràvaruõasya / øøS_5.16.2: sapraiùe.ca.puronuvàkhyàþ / øøS_5.16.3: tathà.anuvacananai / øøS_5.16.4: prahàõas.tiùñhan.daõóe.paràkramya.samidhaþ.preùya.ity.ukto.hotà.yakùad.agnim.samidhà.iti.preùyati / øøS_5.16.5: àpriyaþ.prayàja.yàjyà.yad.àrùeyo.yajamànaþ / øøS_5.16.6: samiddho.adya.manuùa.iti.và.sarveùàm / øøS_5.16.7: svà.tu.nàrà÷aüsã.tat.prayàjasya / øøS_5.16.8: da÷abhi÷.caritvà.pary.agnaya.ity.ukto.agnir.hotà.no.adhvara.iti.tisro.anvàha / øøS_5.16.9: upapreùya.hotar.ity.ukto.ajaid.agnir.ity.upapraiùam.àha / øøS_5.16.10: ukta.upapraiùe.adhrigum.hotà / øøS_5.17.1: daivyàþ.÷amitàra.uta.ca.manuùyà.àrabhadhvam.upanayata.medhyà.dura.à÷àsànà.medha.patibhyàm.medham / øøS_5.17.2: pra.asmà.agnim.bharata.stçõãta.barhir.anv.enam.màtà.manyatàm.anu.pità.anu.bhràtà.sagarbhyo.anu.sakhà.sayåthyaþ / øøS_5.17.3: udãcãnàn.asya.pado.nidhattàt.såryam.cakùur.gamayatàd.vàtam.pràõam.anvavasçjatàd.antarikùam.asum.di÷aþ.÷rotram.pçthivãm.÷arãram / øøS_5.17.4: ekadhà.asya.tvacam.àcchyatàt.purà.nàbhyà.api÷aso.vapàm.utkhidatàd.antarà.iva.uùmàõam.vàrayadhvàt / øøS_5.17.5: ÷yenam.asya.vakùaþ.kçõutàt.pra÷asà.bàhå.÷alà.doùaõã.ka÷yapà.iva.aüsàcchidre.÷roõã.kavaùà.årå.sreka.parõàùñhãvantà / øøS_5.17.6: ùaóviü÷atir.asya.vaïkrayas.tà.anuùñhya.uccyàvayatàd.gàtram.gàtram.asya.anånam.kçõutàt / øøS_5.17.7: åvadhya.goham.pàrthivam.khanatàt / øøS_5.17.8: asnà.rakùaþ.saüsçjatàt / øøS_5.17.9: vaniùñum.asya.mà.ràvùña.uråkam.manyamànà.na.id.vas.toke.tanaye.ravità.ravat.÷amitàra.ity.adhrigau.navama.ucchvàsaþ / øøS_5.17.10: adhrigo.÷amãdhvam.su÷ami.÷amãdhvam.÷amãdhvam.aghrigo.iti.triþ.paridhàya.upàü÷u.japayt.ubhàv.apàpa÷.ca.iti / øøS_5.17.11: na.pa÷um.saüj¤apyamànam.ãkùeta / øøS_5.17.12: pçùad.àjya.avekùaõam.pràya÷.cittam / øøS_5.17.13: çcam.và.vaiùõavãm.japet / øøS_5.18.1: stokebhya.ity.ukto.juùasva.saprathastamam.imam.no.yaj¤am.iti.ca.såktam.anvàha / øøS_5.18.2: svàhà.kçtibhya.ity.ukto.hotà.yakùad.agnim.svàhà.àjyasya.iti.preùyati / øøS_5.18.3: àprãõàm.uttamà.yàjyà / øøS_5.18.4: antareõa.uttamam.prayàjam.vapàm.ca.vàg.yamanam / øøS_5.18.5: na.àjya.bhàgau.yajati / øøS_5.18.6: vçdhanvantau.và / øøS_5.18.7: dar÷apaurõamàsikà.nigamàs.teùu.nigacchataþ / øøS_5.18.8: na.praiùeùu / øøS_5.18.9: agnãùomàv.imam.iti.vapàyàþ.puronuvàkyà / øøS_5.18.10: hotà.yakùad.agnãùomàv.iti.praiùaþ / øøS_5.18.11: yuvam.etàni.iti.yàjyà / øøS_5.18.12: yathà.prapannam.upaniùkramya.idam.àpa.iti.tçcena.càtvàla.upaspç÷ya.utsçjyete / øøS_5.19.1: pa÷u.puroëà÷àya.àmantritàv.àgnãdhrãyam.uttareõa.hotu÷.ca.gatvà.yathà.dhiùõyam.upavi÷ataþ / øøS_5.19.2: pa÷v.arthàni.vibhavàd.artham.sàdhayanti / øøS_5.19.3: puroëa÷aþ.sviùñakçt.samavàye.api / øøS_5.19.4: atulyànàm.anåhena / øøS_5.19.5: na.nigamàþ.santi.pa÷u.tantre.codyamànànàm / øøS_5.19.6: agnãùomà.yo.adya.iti.puroëà÷asya.puronuvàkyà / øøS_5.19.7: hotà.yakùad.agnãùomàv.it.praiùaþ / øøS_5.19.8: agnãùomà.piptçtam.iti.yàjyà / øøS_5.19.9: iëàm.agna.iti.sviùñakçtaþ.puronuvàkyà / øøS_5.19.10: hotà.yakùad.agnim.puroëà÷asya.iti.praiùaþ / øøS_5.19.11: agnim.sudãtim.iti.yàjyà / øøS_5.19.12: iëàm.upahåya.pa÷unà.caranti / øøS_5.19.13: manotàyai.haviùa.ity.uktas.tvam.hy.agne.prathamo.manotà.iti.manotà.såktam.anvàha / øøS_5.19.14: agnãùomà.ya.àhutam.iti.pa÷oþ.puronuvàkyà / øøS_5.19.15: hotà.yakùad.agnãùomàv.iti.praiùaþ / øøS_5.19.16: agnãùomà.haviùa.ity.ardharce.yàjyàyà.viramatyà.vasà.homàt / øøS_5.19.17: hute.vaùañ.karoti / øøS_5.19.18: devebhyo.vanaspata.iti.vanaspateþ.puronuvàkyà / øøS_5.19.19: hotà.yakùad.vanaspatim.iti.praiùaþ / øøS_5.19.20: vanaspate.ra÷anayà.iti.yàjyà / øøS_5.19.21: piprãhi.devàn.iti.sviùñakçtaþ.puronuvàkyà / øøS_5.19.22: hotà.yakùad.agnim.sviùñakçtam.iti.praiùaþ / øøS_5.19.23: anigadà.yàjyà / øøS_5.19.24: iëàm.upahåya.ekàda÷a.anuyàjàn.yajati / øøS_5.20.1: devam.barhiþ.sudevam.devair.ity.anavànam.preùyati / øøS_5.20.2: yathà.càturmàsyeùu.tathà.yajati / øøS_5.20.3: aùñama.navamàv.antareõa.àgantå / øøS_5.20.4: devo.vanaspatir.vasuvane.vasu.dheyasya.vetu.|.devam.barhir.vàritãnàm.vasuvane.vasu.dheyasya.vetu / øøS_5.20.5: såktà.preùya.ity.ukto.agnim.adya.hotàram.iti.såkta.vàka.praiùam.àha / øøS_5.20.6: saumikam.savanãye / øøS_5.20.7: ÷amyor.ukte.yathà.prapannam.upaniùkramya.utsçjyate.maitràvaruõaþ / øøS_5.20.8: ÷àlàm.hotà.gatvà.patnã.samyàja.antam.naktam.saüsthàpayati.saüsthàpayati / øøS_6.1.1: vyàkhyàto.agnãùomãyaþ.prakçtiþ.pa÷ånàm / øøS_6.1.2: àrùam.àmnànam.mantràõàm.prakçtau / øøS_6.1.3: yathà.artham.uttarasyàm.tatàv.artha.vikàrasya.utpatti.råpeõa.anabhidhànàt.÷abda.vikàram.åham.bruvate / øøS_6.1.4: çkùu.vikàro.na.vidyate / øøS_6.1.5a: yajamànàbhyàm.yajamànebhyaþ.|.medha.pataye.medhapatibhyaþ.|.medhau.medhàn.|.àdad.àdan.|.ghastu.ghasantu.|.aghasad.aghasan.|.aghad.akùann.iti.và / øøS_6.1.5b: rabhãyàüsàv.iva.rabhãyasa.iva.|.agrabhãd.agrabhãùuþ.|.avãvçdhata.avãvçdhanta.|.a÷yàsuþ.|.çdhyàsuþ.|.acãkametàm.acãkamanta.|.ity.artha.bhedàt.÷abda.vikàraþ / øøS_6.1.6: barhi÷.cakùuþ.÷rotram.pràõo.asus.tvan.nàbhir.åùmà.j¤àti.nàmàni.÷yenam.÷alà.ka÷yapà.kavaùà.sreka.parõa.åvadhya.goham.asnà.iti.yathà.samàmnàtam / øøS_6.1.7: codanà.saüdehe.ca / øøS_6.1.8: ÷eùa.bhåtàny.apårvàõi / øøS_6.1.9: àya.nigadà÷.ca / øøS_6.1.10: ekadhà.ekadhà.ùaóviü÷atiþ.ùaóviü÷atir.iti.samàsena.và / øøS_6.1.11: eùa.saükhyà.nyàyaþ / øøS_6.1.12: eka.devata.dvi.devatayo÷.ca.bahuvat / øøS_6.1.13: puüvan.mithuneùu.samànyàm / øøS_6.1.14: apy.anyatarasyàm / øøS_6.1.15: eva.ity.akàreõa.saüdhànam.devatà.nàma.dheyasya.svar.àder.dvi.devatyasya / øøS_6.1.16: sakçd.badhnan.pa÷u.bhede / øøS_6.1.17: såpasthà÷.ca / øøS_6.1.18: udag.ayanasya.àdy.antayor.aindràgno.niråëha.pa÷u.bandhaþ / øøS_6.1.19: sàüvatsaro.và / øøS_6.1.20: kàmyà.bahavaþ / øøS_6.1.21: agni.praõayana.àdayo.hçdaya.÷åla.antàþ.pa÷avo.agnãùomãya.savanãyau.parihàpya / øøS_6.1.22: àgnàvaiùõavã.ca.yakùyamàõasya / øøS_6.1.23: nirvacanam.ca.à÷iùam / øøS_6.1.24: anyatra.ca.agnãùomãyàt.såkta.vàke.nàma.grahaõam / øøS_6.1.25: pràtar.anuvàka.prabhçty.àdi.pradiùñàni.÷astra.anuvacanayoþ.såktàni / øøS_6.1.26: ekàm.pratãyàd.anyatre / øøS_6.2.1: mahà.ràtre.pràtar.anuvàkàya.àmantrito.agreõa.àgnãdhrãyam.dhiùõyam.tiùñhan.prapado.japati / øøS_6.2.2: bhåþ.prapadye.bhuvaþ.prapadye.svaþ.prapadye.bhår.bhuvaþ.svaþ.prapadya.om.prapadye.vàcam.çcam.prapadye.mano.yajuþ.prapadye.sàma.pràõam.prapadye.cakùuþ.÷rotram.prapadye.namo.devebhyo.namo.devatàbhyo.namo.mahate.devàya.namo.gandharva.apsarobhyo.namaþ.sarpa.deva.janebhyo.namo.bhåtàya.namo.bhaviùyate.namaþ.pitçbhyaþ.pratinamaskàrebhyo.vo.api.namaþ / øøS_6.2.3: di÷o.yathà.råpam.upatiùñhate / øøS_6.3.1: asyàm.me.pràcyàm.di÷i.sårya÷.ca.candra÷.ca.adhipatã.sårya÷.ca.candra÷.ca.mà.etasyai.di÷aþ.pàtàm.såryam.ca.candram.ca.sa.devatànàm.çcchatu.yo.no.ato.abhidàsati.iti.pràcãm / øøS_6.3.2: asyàm.me.dakùiõasyàm.di÷i.yama÷.ca.mçtyu÷.ca.adhipatã.yama÷.ca.mçtyu÷.ca.mà.etasyai.di÷aþ.pàtàm.yamam.ca.mçtyum.ca.sa.devatànàm.çcchatu.yo.no.ato.abhidàsati.iti.dakùiõàm / øøS_6.3.3: asyàm.me.pratãcyàm.di÷i.mitra÷.ca.varuõa÷.ca.adhipatã.mitra÷.ca.varuõa÷.ca.ma.etasyai.di÷aþ.pàtàm.mitram.ca.vruõam.ca.sa.devatànàm.çcchatu.yo.noj.ato.abhidàsati.iti.pratãcãm / øøS_6.3.4: asyàm.ma.udãcyàm.di÷i.soma÷.ca.rudra÷.ca.adhipatã.soma÷.ca.rudra÷.ca.mà.etasyai.di÷aþ.pàtàm.somam.ca.rudram.ca.sa.devatànàm.çcchatu.yo.no.ato.abhidàsati.iti.savya.àvçd.udãcãm / øøS_6.3.5: asyàm.ma.årdhvàyàm.di÷i.bçhaspati÷.ca.indra÷.ca.adhipatã.bçhaspati÷.ca.indra÷.ca.mà.etasyai.di÷aþ.pàtàm.bçhaspatim.ca.indram.ca.sa.devatànàm.çcchatu.yo.no.ato.abhidàsati.iti.pràn.årdhvàm / øøS_6.3.6: asmin.ma.aïgarikùe.vàyu÷.ca.vçùñi÷.ca.adhipatã.vàyu÷.ca.vçùñi÷.ca.mà.etasyai.di÷aþ.pàtàm.vàyum.ca.vçùñim.ca.sa.devatànàm.çcchatu.yo.no.ato.abihdàsati.ity.antarikùam / øøS_6.3.7: asyàm.me.pçthivyàm.agni÷.ca.annam.ca.adhipatã.agni÷.ca.annam.ca.mà.etasyai.di÷aþ.pàtàm.agnim.ca.annam.ca.sa.devatànàm.çcchatu.yo.no.ato.abhidàsati.iti.pçthivãm / øøS_6.3.8: bçhad.rathantare.ma.årå.vàmadevyam.àtmà.yaj¤àyaj¤ãyam.pratiùñhà.bhår.aham.bhuvar.aham.svar.aham.a÷mà.aham.a÷màkhaõaþ.sutràmàõam.iti.japitvà.dakùiõa.àvçd.àgnãdhrãye.bhår.bhuvaþ.svaþ.svàhà.agnaye.svàhà.uùase.svàhà.a÷vibhyàm.svàhà.a÷vibhyàm.svàhà.sarasvatyai.svàhà.juùàõàni.mahàüsi.savanàny.àjyasya.vyantu.svàhà.iti.sruveõa.hutvà.savya.àvçdd.havir.dhànayoþ.pårvasyàm.dvàry.upavi÷ati / øøS_6.3.9: devebhyaþ.pràtar.yàvabhya.ity.ukto.him.kçtya.madhyamayà.vàcà.pràtar.anuvàkam.anvàha / øøS_6.3.10: trãõi.padàni.samasya.païktãnàm.avasyed.dvàbhyàm.praõuyàt / øøS_6.3.11: àpo.revatãm.anåcya.àgneyam.gàyatram.kratum / øøS_6.4.1a: uparayanto.adhvaram.|.agnim.ãëe.purohitam.|.agnim.dåtam.vçõãmahe.|.a÷vam.na.tvà.iti.da÷a.|.juùasva.saprathastamam.|.abhi.tvà.gotamà.girà / øøS_6.4.1b: agnir.hotà.purohitaþ.|.dåtam.vaþ.|.agne.mçëa.|.arcantas.tvà.|.agnim.stomena.|.upasadyàya.|.ime.viprasya.|.samidhà.agnim / øøS_6.4.1c: agnim.hinvantu.|.pra.agnaye.vàcam.|.tvam.agne.yaj¤ànàm.iti.ùaóviü÷atiþ / øøS_6.4.2: atha.ànuùñubham / øøS_6.4.3: te.te.agna.ity.ekà.|.hotà.ajaniùña.|.tvam.hi.kùaitavad.iti.nava.|.agne.kadà.ta.ànuùag.iti.pa¤ca / øøS_6.4.4: atha.traiùñubham / øøS_6.4.5: sasasya.yad.iti.pa¤ca.|.yo.martyeùv.iti.trãõi.|.pra.vo.devam.iti.pa¤ca.såktàni.|.agne.bçhann.iti.ca.sapta.|.aganma.mahà / øøS_6.4.6: atha.bàrhatam / øøS_6.4.7: enà.vaþ.|.pra.vo.yahvam.|.agne.vivasvad.iti.dvàda÷a.|.sakhàyas.tvà.ity.aùñau.|.adar÷i.iti.catasraþ.|.samiddha÷.cid.iti.tisraþ.|.ayam.agniþ.suvãryasya / øøS_6.4.8: atha.auùõãham / øøS_6.4.9: tvàm.agne.manãùiõaþ.|.ãëiùva.à.hi.|.puru.tvà / øøS_6.4.10: atha.jàgatam / øøS_6.4.11: vediùada.it.sapta.|.ehi.pra.hotà.|.yaj¤ena.vardhata.|.janasya.gopàþ / øøS_6.4.12: atha.pàïktam / øøS_6.4.13: agnim.tam.manye / øøS_6.5.1: atha.uùasyam.gàyatram / øøS_6.5.2: kas.ta.uùa.iti.tisraþ.|.prati.ùyà.sånarã / øøS_6.5.3: atha.ànuùñubham / øøS_6.5.4: uùo.bhadrebhiþ / øøS_6.5.5: atha.traiùñubham / øøS_6.5.6: upo.ruruca.iti.catvàri / øøS_6.5.7: atha.bàrhatam / øøS_6.5.8: praty.u.adar÷i.|.saha.vàmena / øøS_6.5.9: atha.auùõiham / øøS_6.5.10: uùas.tac.citram.iti.tisraþ / øøS_6.5.11: atha.jàgatam / øøS_6.5.12: età.u.tyà.iti.catasraþ / øøS_6.5.13: atha.pàïktam / øøS_6.5.14: mahe.naþ / øøS_6.6.1: atha.à÷vinam.gàyatram / øøS_6.6.2: a÷vinà.yajvarãr.iùa.iti.tisraþ.|.pràatar.yujà.iti.catasraþ.|.à÷vinàv.a÷vàvatyà.iti.tisraþ.|.eùo.uùàþ.|.go.madåùv.iti.dve.|.dåràd.iha.iva.iti.ùañtriü÷at.|.ud.ãràthàm.|.à.me.havam / øøS_6.6.3: atha.ànuùñubham / øøS_6.6.4: à.no.vi÷vàbhir.åtibhiþ.|.yad.adya.sthaþ.paràvatã.iti.såkte / øøS_6.6.5: atha.traiùñubham / øøS_6.6.6a: à.bhàti.iti.såkte.|.nàsatyàbhyàm.iti.trãõi.|.vaså.rudra.iti.tisraþ.|.yuvo.rajàüsi.iti.såkte / øøS_6.6.6: gràvàõà.iva.|.dhenuþ.pratnasya.|.ka.u.÷ravad.iti.såkte.|.stuùe.nara.iti.såkte.parihàpya.pa¤capadàm.|.à.vàm.ratho.rodasã.badbadhàna.iti.pa¤ca.såktàni / øøS_6.6.7: atha.bàrhatam / øøS_6.6.8: imà.u.vàm.diviùñayaþ.|.ayam.vàm.madhumattama.iti.prathamà.tçtãyà.pa¤camã.ca / øøS_6.6.9: atha.auùõiham / øøS_6.6.10: yuvor.u.ùå.ratham.iti.pa¤ca / øøS_6.6.11: atha.jàgatam / øøS_6.6.12: tri÷cin.no.adya.|.ãëe.dyàvãyam.|.ghoùàm.ca.saputràm / øøS_6.6.13: atha.pàïktam / øøS_6.6.14: prati.priyatamam.iti / øøS_6.6.17: uttamayà.paridhàya.utsçjya.vàcam.|.chando.anantareõa.và.pratipat.samàrohaõãyànàm.ca.etasya.samàmnàyasya.trãõi.ùaùñi.÷atàni / øøS_6.6.18: årdhvam.và.÷atàd.yathà.kàmã / øøS_6.6.19: pàïktàni.na.antariyàt / øøS_6.6.20: purodayàd.upàü÷um.hoùyanti.iti.sa.kàlaþ.paridhànasya / øøS_6.6.21: àntaryàmàd.vàg.yamanam / øøS_6.7.1: apa.iùya.hotar.ity.uktaþ.pra.devatra.iti.dvàda÷ãm.parihàpya / øøS_6.7.2: nava.anåcya.ekàda÷ãm.àhutàv.apsu.håyamànàyàm / øøS_6.7.3: àvçt.tàsu.da÷amãm / øøS_6.7.4: prati.yad.àpa.iti.dç÷yamànàsu / øøS_6.7.5: sam.anyà.iti.samàyatãùu / øøS_6.7.6: àpo.na.devãr.iti.hotç.camase.avanãyamànàsu / øøS_6.7.7: à.dhenava.ity.àyatãùu.sarvàm.uktvà.praõavena.avasyati / øøS_6.7.8: adhvaryava.eùãr.apà.ity.adhvaryum.pçcchati / øøS_6.7.9: uta.iva.namnamur.iti.pratyàha / øøS_6.7.10a: pratyukto.nigadam.tàsv.adhvaryav.àdhàva.indràya.somam.årjasvantam.mahdumantam.tçùñivanim.vasumate.rudravata.àdityavata.çbhumate.vibhumate.vàjavate.bçhaspatimate.vi÷va.devyàvate / øøS_6.7.10b: yasya.pãtvà.mada.indro.vçtràõi.jaïghanat.|.pra.sa.janyàni.tàriùaþ.|.ambaya.ity.adhyardhàm.anåcya.|.uotthàya.adhvaryum.anvàvçtya.uttaràm.adhyardhàm.anåcya.|.upottamàm.ca.såktasya.|.uttamayà.paridhàya.|.paryàvçtya.upavi÷ati / øøS_6.8.1: pràõam.me.pàhi.pràõam.me.jinva.svàhà.tvà.subhava.såryàya.ity.upàü÷um.håyamànam.anupràõiti / øøS_6.8.2: apànam.me.pàhy.apànam.me.jinva.svàhà.tvà.subhava.såryàya.ity.antaryàmam.anvavàniti / øøS_6.8.4: dakùiõaot.brahmà.maitràvaruõa÷.ca.upavi÷ya / øøS_6.8.5: brahman.stoùyàmaþ.pra÷àstar.ity.uktau / øøS_6.8.6: àyuùmatya.çco.mà.gàta.tanåpàþ.sàmna.stuta.devasya.savituþ.prasava.iti.japitvà / øøS_6.8.6: àyuùmatya.çco.mà.gàta.tanåpàþ.sàmnaþ.stuta.devasya.savituþ.prasava.iti.japitvà / øøS_6.8.7: om.stuta.iti / øøS_6.8.8: prasavaþ.sarveùàm.stotràõàm / øøS_6.8.9: asato.mà.sad.gamaya.tamaso.mà.jyotir.gamaya.antàn.mà.anantam.gamaya.mçtyor.mà.amçtam.gamaya.iti.yajamànaþ.pavamànàn.upasariùyan / øøS_6.8.10: ÷yeno..asi.patvà.gàyatra.chandà.anu.tvà.àrabhe.svasti.mà.sampàraya.asya.yaj¤asya.uññacam.iti.stute.bahiù.pavamàne / øøS_6.8.11: suparõo.asi.patvà.triùñup.chandà.iti.màdhyaüdine / øøS_6.8.12: sakhà.asi.patvà.jagat.chandà.ity.àrbhave / øøS_6.8.13: samàna.udarkaþ / øøS_6.8.14: upahåtà.devà.asya.somasya.pavamànasya.vicakùaõasya.bhakùa.upa.màm.devà.hvayantàm.asya.somasya.pavamànasya.vicakùaõasya.bhakùe.manasà.tvà.bhakùayàmi.vàcà.tvà.bhakùayàmi.pràõena.tvà.bhakùayàmi.cakùuùà.tvà.bhakùayàmi.÷rotreõa.tvà.bhakùayàmi.iti.stute.bahiù.pavamàne.hotà / øøS_6.9.1: àgneyaþ.savanãyaþ / øøS_6.9.2: aindràgno.và / øøS_6.9.3: aikàda÷inà.và / øøS_6.9.6: eka.yåpeùv.aikàda÷ineùv.àvartate.parivyayaõãyà.ra÷anà.pçthaktvàt.tris.triþ / øøS_6.9.7: ekàda÷e.antareõa.parivyayaõãyàm.pragàtham.ca.yàn.vo.nara.iti.ca.såkta.÷eùam.anvàha / øøS_6.9.8: uttamayà.upa÷ayam.anumantrayate / øøS_6.9.9: pårve.dyur.ucchriteùv.aparivãyamàõeùu.pårvayà.paridadhyàt / øøS_6.9.10: saütàna.artho.và.ardharcena.eva.kàïkùet / øøS_6.9.11: samàna.jàtãyà.anusamiyàt / øøS_6.9.12: yathà.uttame.tathà.åhena / øøS_6.9.13: pa÷u.devatàm.àvàhya.vanaspatim.ca.|.indrma.vasumantam.àvaha.indram.rudravantam.àvaha.indram.àdityavantam.çbhumantam.vibhumantam.vàjavantam.bçhaspatimantam.vi÷va.devyàvantam.àvaha.iti.savana.devatàþ / øøS_6.9.14: na.anyeùu.nigama.sthàneùu.nigacchanti / øøS_6.9.15: såkta.vàke.và / øøS_6.9.16: adhvaryå.sammç÷ya.pravara.ànupårvyeõa.pravçta.àhutã.juhoti / øøS_6.9.17: juùño.vàco.bhåyàsam.juùño.vàcaspate.davi.(.daivi.).vàg.yat.te.vàco.madhumattamam.tasmin.no.adya.dhàt.(.dhàþ.).svàhà.sarasvatyà.iti.pårvàm / øøS_6.9.18: tåùõãm.uttaràm / øøS_6.10.1: agne.naya.iti.tisro.bhuvo.yaj¤asya.pra.vaþ.÷ukràya.pra.kàrava.ity.àgneyasya / øøS_6.10.2: à.no.divo.bçhataþ.parvatàd.à.sarasvatãm.devayantaþ.sarasvaty.abhi.naþ.pàvã.ravã.kanyà.pra.kùodaùà.imà.juhvànà.iti.sàrasvatasya / øøS_6.10.3: tvam.soma.pra.cikitas.tvam.imà.oùadhãþ.somo.dhenum.yà.te.dhàmàni.divya.ùàëham.yutsu.yà.te.dhàmàni.havir.eùà.iti.saumyasya / øøS_6.10.4: påùà.imà.à÷àþ.prapathe.pathàm.pathas.pathaþ.÷ukram.te.yàs.te.påùan.påùà.subandhur.iti.pauùõasya / øøS_6.10.5: à.daivyà.vedhasam.bçhaspatiþ.samajayat.sa.hi.÷uciþ.sa.suùñubhà.sa.çkvatà.sa.à.no.yonim.iti.bàrhaspatyasya / øøS_6.10.6: vi÷ve.adya.maruto.vi÷va.åtã.yam.devàso.avatha.vi÷ve.devàþ.gçõuta.ye.ke.ca.jmà.te.hi.yaj¤eùu.yaj¤iyàsa.åmàþ.stãrõe.barhiùi.iti.vai÷vadevasya / øøS_6.10.7: indram.nara.indro.ràja.indra.kùatram.urum.na.à.no.vi÷vàbhir.åtibhiþ.sajoùà.à.te.÷uùmo.vçùabha.ity.aindrasya / øøS_6.10.8: gomad.a÷vàvadd.haye.naraþ.÷ucã.vo.arà.iva.id.yà.vaþ.÷arma.yåyam.asmàn.iti.màrutasya / øøS_6.10.9: ubhà.vàmà.vçtrahaõà.tà.yodhiùñham.÷ucim.nu.gãrbhir.vipraþ.pracarùaõibhya.ity.aindràgnasya / øøS_6.10.10: à.no.devaþ.savità.tràyamàõa.à.devo.yàtu.savità.yantrair.vàmam.adya.ye.te.panthà.asmabhyam.tad.diva.iti.sàvitrasya / øøS_6.10.11: astabhnàd.dyàm.tat.tvà.yàmy.ava.te.heëa.eva.à.vandasva.imàm.dhiyam.÷ikùamàõasya.ud.uttamam.varuõa.iti.vàruõasya / øøS_6.10.12: ity.aikàda÷inànàm / øøS_6.10.13: ye.ca.evam.devatàþ.pa÷avaþ / øøS_6.11.1: indrà.nu.påùaõa.ity.aindrà.pauùõasya / øøS_6.11.2: somà.påùaõà.iti.somà.pau÷õasya / øøS_6.11.3: sam.vàm.karmaõà.ity.aindrà.vaiùõavasya / øøS_6.11.4: nàsatyàbhyàm.ity.à÷vinasya / øøS_6.11.5: viùõor.nu.kam.iti.vaiùõavasya / øøS_6.11.6: ràtrã.iti.ràtryàþ / øøS_6.11.7: bhårim.dve.iti.dyàvà.pçthivãyasya / øøS_6.11.8: janãyanta.iti.tisraþ.sa.vàvçdhe.divyam.suparõam.|.yasya.vratam.pa÷avo.yanti.sarve.yasya.vratam.upatiùñhanta.àpaþ.|.yasya.vrate.puùñi.patir.niviùñas.tam.sarasvantam.avase.huvema.|.iti.sàrasvataþ / øøS_6.11.9: ya.imà.vi÷và.bhuvanàni.iti.vai÷va.karmaõasya.caturthãm.parihàpya / øøS_6.11.10: à.te.pitar.iti.raudrasya / øøS_6.11.11: aham.rudrebhir.iti.vàg.devatyasya / øøS_6.11.12: tisras.tisraþ.pårvàþ.puronuvàkyà.vapàyàþ.puroëà÷asya.pa÷os.tisras.tisra.uttarà.yàjyàþ / øøS_6.11.13: na.eke.pa÷u.puroëà÷am.savanãyasya / øøS_6.11.14: karma.tu.nyàyaþ / øøS_6.11.15: sàvitra.vàg.devatyai.ca.upàü÷u / øøS_6.11.16: àvartate.pa÷u.gaõe.manotà / øøS_6.11.17: parivyayaõãya.àdi.vapà.antam.pràtaþ.savane.pa÷u.karma.kçtvà.niùkramya.tathaiva.upaspç÷ya.càtvale.(.càtvàle.) / øøS_6.12.1: dhiùõyàn.upasthàya.sadaþ.prasarpanti / øøS_6.12.2: agreõa.havir.dhàne.tiùñhantas.tam.tam.ãkùamàõàþ / øøS_6.12.3: saüràë.asi.kç÷àno.raudreõa.anãkena.pàhi.mà.agne.pipçhi.mà.namas.te.astu.mà.mà.hiüsãr.ity.àhavanãyam / øøS_6.12.4: raudra.àdir.udarkaþ / øøS_6.12.5: anudarko.và / øøS_6.12.6: apijo.asi.duvasvàn.iti.mathitvà.anuprahçtam / øøS_6.12.7: pariùadyo.asi.pavamàna.ity.àstavam / øøS_6.12.8: pratakvà.asi.nabhasvàn.iti.càtvàlam / øøS_6.12.9: kavyo.asi.havya.sådana.iti.÷àmitram / øøS_6.12.10: samuhyo.asi.vi÷va.bharà.ity.utkaram / øøS_6.12.11: dakùiõa.àvçto.vibhår.asi.pravàhaõa.ity.àgnãdhram / øøS_6.12.12: prapatsyamànàþ.sada÷.ca.upary.abhimç÷anti.divas.pçùñham.asi.mà.mà.saütàpsãr.iti / øøS_6.12.13: çtasya.dvàrau.mà.mà.saütàptam.iti.dvàryau.sammç÷ya.|.uttareõa.àgnãdhrãyam.dhiùõyam.gacchanti.ye.pratya¤co.dhiùõyàn.atikràmanti / øøS_6.12.14: maliüluco.asi.sagara.ity.àsàdam.acchàvàkasya / øøS_6.12.15: bahnir.asi.havya.vàhana.iti.hotur.dhiùõyam / øøS_6.12.16: ÷vàtro.asi.pracetà.iti.maitràvaruõasya / øøS_6.12.17: tutho.asi.vi÷va.vedà.iti.bràhmaõa.àcchaüsinaþ / øøS_6.12.18: u÷ig.asi.kavir.asi.iti.potuþ / øøS_6.12.19: avasyur.asi.duvasvàn.iti.neùñuþ / øøS_6.12.20: aühàrir.asi.bambhàrir.ity.acchàvàkasya / øøS_6.12.21: ÷undhyur.asi.(.÷uüdhyur.).màrjàlãya.ity.avekùya.màrjàlãyam / øøS_6.12.22: ÷uüdhyur.asy.upasadya.iti.brahma.sadanam / øøS_6.12.23: çta.dhàmà.asi.svar.jyotir.ity.audumbarãyam / øøS_6.12.24: samudro.asi.vi÷va.vyacà.iti.sado.anuvãkùya / øøS_6.12.25: ajo.asy.eka.pàd.iti.÷àlà.mukhãyam / øøS_6.12.26: ahir.asi.budhnya.iti.pràjahitam / øøS_6.12.27: annàa.asy.anna.patir.iti.vrata.÷rapaõam / øøS_6.13.1: agnayaþ.sagaràþ.sagaràþ.stha.sagareõa.nàmnà.raudreõa.anãkena.pàta.mà.agnayaþ.pipçta.mà.namo.vo.astu.mà.mà.hiüsiùña.iti.sarvàn / øøS_6.13.2: adhvano.adhipatir.asi.svasti.no.adya.asmàn.deva.yàne.pathi.stàd.ity.àdityam.upasthàya.maitràvaruõa.prabhçtaya.uda¤co.acchàvàkam.parihàpya.pårvayà.dvàrà.sadaþ.prasarpanti / øøS_6.13.3: vi÷ve.devà.anu.mà.prasarpata.indra.tridhàtu.÷araõam.yata.indra.bhayàmahe.sadasaspatim.adbhutam.iti.japanto.agreõa.uttareõa.sarvàn.dhiùõyàn.gacchanti / øøS_6.13.4: dakùiõa.dhiùõyo.dakùiõa.dhiùõyaþ.pårvo.gatvà.svasya.svasya.dhiùõyasya.pa÷càd.upavi÷ati / øøS_6.13.5: uttareõa.sado.gatvà.brahmà.aparayà.dvàrà.sadas.prapadya.dakùiõena.maitràvaruõam.gatvà.yathà.àsanam.àste / øøS_6.13.6: na.asaüsthite.savane.(.asaüsthine.).aparayà.dvàrà.nihsarpanti / øøS_6.13.7: antareõa.hotur.maitràvaruõasya.ca.dhiùõyàv.adhiùõyànàm.(?).visaüsthita.saücaraþ / øøS_6.13.8: uttareõa.svam.svam.dhiùõyam.dhiùõyavatàm / øøS_6.13.9: pa÷ca.ardhena.àgnãdhrãyasya.uda¤caþ / øøS_6.13.10: màrjàlãyasya.và.dakùiõà / øøS_6.13.11: avyàvartamànà÷.ca.pratyàyanti / øøS_6.13.13: àditya.upasthànam.ràtri.paryàyeùv.à÷vine.ca.na.vidyate.na.vidyate / øøS_7.1.1: prasçpya.puroëà÷aiþ.savanãyai÷.caranti / øøS_7.1.2: dhànàvantam.it.puronuvàkyà / øøS_7.1.3: hotà.yakùad.indrma.harivàn.ity.anusavanam.praiùo.yathà.samàmnàtam / øøS_7.1.4: yathà.savanam.vitàrayati / øøS_7.1.5: tena.eva.yajaty.uddhçtya.hotà.ayakùam.hotar.yajam.ca / øøS_7.1.6: agne.juùasva.no.havir.iti.sviùñakçtaþ.puronuvàkyà / øøS_7.1.7: hotà.yakùad.agni.puroëà÷ànàm.ity.anusavanam.praiùaiþ / øøS_7.1.8: havir.agne.vãhi.iti.ca.yàjyà / øøS_7.2.1: aindravàyava.maitràvaruõàv.à÷vina÷.ca.dvi.devatyàþ / øøS_7.2.2: vàyav.à.yàhi.dar÷ata.indra.vàyå.ima.ity.aindra.vàyavasya.puronuvàkye / øøS_7.2.3: hotà.yakùad.vàyum.hotà.yakùad.indra.vàyå.iti.praiùau / øøS_7.2.4: agram.piba.÷atenà.na.iti.yàjye / øøS_7.2.5: ayam.vàm.mitràvaruõà.iti.maitràvaruõasya.puronuvàkyà / øøS_7.2.6: hotà.yakùan.mitrà.varuõà.iti.praiùaþ / øøS_7.2.7: gçõànà.jamadagninà.iti.yàjyà / øøS_7.2.8: pràtar.yuja.ity.à÷vinasya.puronuvàkyà / øøS_7.2.9: hotà.yakùad.a÷vinà.iti.praiùaþ / øøS_7.2.10: vàvçdhànà.iti.yàjyà / øøS_7.2.11: anavànam.dvidevatyànàm.puronuvàkyàþ.praiùàü÷.ca.àha / øøS_7.2.12: tathà.yajati / øøS_7.2.13: aindra.vàyavasya.nànà.praõave.puronuvàkye / øøS_7.2.14: yàjye.nànà.vaùañ.kàre / øøS_7.2.15: sakçt.purastàj.japo.ye.yajàmaho.anumantraõa÷.ca / øøS_7.3.1: etu.vasuþ.puråvasur.ity.aindravàyavam.pratigçhya.urau.dakùiõe.nidhàya.anapidhànam.anavekùaõam.ca.dvidevatyànàm.à.÷eùasya.avanayanàt / øøS_7.3.2: etu.vasur.vidad.vasur.iti.maitràvaruõam.pratigçhya.dakùiõena.aindravàyavam.hçtvà.dakùiõataþ.pa÷càn.nidadhàti / øøS_7.3.3: aitu.vasuþ.samyad.vasur.ity.à÷vinam.pratigçhya.dakùiõena.pårvau.hçtvà.uttarataþ.pa÷càn.nidadhàti / øøS_7.3.4: somasya.agne.vãhi.ity.anuvaùañ.kàraþ.sarvàsu.soma.yàjyàsu.dvidevatya.çtu.yàjàn.parhàpya.àditya.graha.sàvitra.grahau.pàtnãvatam.ca / øøS_7.3.5: upàü÷u.và.pàtnãvatasya / øøS_7.4.1: unnãyamànebhya.ity.ukta.à.tvà.vahantu.haraya.ity.unnãyamàna.såktam / øøS_7.4.2: hotà.yakùad.indram.pràtaþ.pràtaþ.sàvasya.iti.praiùaþ / øøS_7.4.3: idam.te.somyam.madhv.iti.yajati / øøS_7.4.4: nç.cakùasam.tvà.nç.cakùàþ.pratãkùa.iti.hotç.camasam.pratãkùya.vayodhasam.tvà.vayodhàþ.pratigçhõàmi.iti.pratigçhya.uraþ.saüspar÷ayati.dvidevatyàü÷.ca / øøS_7.4.5: punar.unnãtànàm.hotrakà.yajanti / øøS_7.4.6: mitram.vayam.iti.maitràvaruõaþ / øøS_7.4.7: indra.tvà.vçùabham.iti.bràhmaõa.àcchaüsã / øøS_7.4.8: maruto.yasya.iti.potà / øøS_7.4.9: agne.patnãr.iti.neùñà / øøS_7.4.10: ukùa.annàya.ity.àgnãdhraþ / øøS_7.4.11: ayàë.agnãd.ity.ukte.ayàë.ity.àgnãdhraþ / øøS_7.4.12: sa.bhadram.akar.yo.naþ.somam.pàyayiùyati.iti.hotà / øøS_7.4.13: somam.bhakùayiùyanto.yàj¤ikair.nàma.dheyair.asà.upahvayasva.iti.kartàro.anyo.anyasminn.upahavam.icchante / øøS_7.4.14: vaùañ.kartà.prathamo.bhakùayati / øøS_7.4.15: pratibhakùitam.dvidevatya.÷eùam.nàrà÷aüsavatàm.ca.grahàõàm.hotç.camase.avanayati.hute.tvà.bhakùitam.avanayàmy.årjasvantam.devebhya.àyuùmantam.mahyam.iti / øøS_7.4.16: dvir.aindra.vàyava.÷eùasya.avanayanam.tatra.abhyàvartate.mantraþ / øøS_7.4.17: anavasarjanam.ca.dvidevatyànàm.à.÷eùasya.avanayanàt / øøS_7.5.1: iha.vasuþ.puråvasur.ity.aindra.vàyavam.adhvaryave.pragçhya.upahåtau.vàyur.indra.vàyå.saha.pràõena.saha.varcasà.tayor.aham.upahåtaþ.saha.pràõena.saha.varcasà.iti.bhakùayitvà.pragrahaõa.mantreõa.punaþ.pragçhya.bhakùa.mantreõa.punar.bhakùayati / øøS_7.5.2: iha.vasur.vidad.vasur.iti.maitràvaruõam.pragçhya / øøS_7.5.3: upahåtau.mitràvaruõau.saha.cakùuùà.saha.varcasà.tayor.aham.upahåtaþ.saha.cakùuùà.saha.varcasà.iti.bhakùayitvà / øøS_7.5.4: à÷vinam.pradakùiõam.÷iraþ.paryàhçtya.avekùya.pratiparyàhçtya.avekùya / øøS_7.5.5: iha.vasuþ.samyad.vasur.ity.à÷vinam.pragçhya / øøS_7.5.6: upahåtau.devàv.a÷vinau.saha.÷rotreõa.saha.varcasà.tayor.aham.upahåtaþ.saha.÷rotreõa.saha.varcasà.iti.bhakùayitvà / øøS_7.5.7: upaspç÷ya.iëàm.upahvayate / øøS_7.5.8: upodyacchanti.camasàn / øøS_7.5.9: hotç.camasam.anvàrabhate / øøS_7.5.10: asaüspar÷anam.sarvatra.àjya.lepena.somasya / øøS_7.5.11: upahåya.prasthità.bhakùayanti / øøS_7.5.12: tejase.tvà.brahma.varcasàya.bhakùayàmi.iti.bhakùa.mantraþ.pràtaþ.savane / øøS_7.5.13: ojase.tvà.indriyàya.bhakùayàmi.iti.màdhyaüdine / øøS_7.5.14: prajàyai.tvà.puùñyai.bhakùayàmi.iti.tçtãya.savane / øøS_7.5.15: ÷am.no.bhava.hçda.ity.uro.abhimar÷anã.bhakùayitvà / øøS_7.5.16: savye.pàõau.camasàn.kçtvà.dakùiõena.àpyàyayanti / øøS_7.5.17: à.pyàyasva.sametu.tu.ity.àpyàyanã.pràtaþ.savane / øøS_7.5.18: sam.te.payàüsi.ity.uttarayoþ / øøS_7.5.19: prasthitàn.àpyàyayanti / øøS_7.5.20: àjye.marutvatãye.ca / øøS_7.5.21: àjya.praugayor.nàrà÷aüsà.niùkevalya.marutvatãyayor.vai÷vadeve.ca / øøS_7.5.22: devo.asi.narà÷aüso.yat.te.medhaþ.svar.jyotis.tasya.ta.åmaiþ.pitçbhir.bhakùitasya.upahåtasya.upahåto.bhakùayàmi.iti.bhakùa.mantraþ.pràtaþ.savane.nàrà÷aüsànàm / øøS_7.5.23: årvair.iti.màdhyaüdine.vikàraþ / øøS_7.5.24: kàvyair.iti.tçtãya.savane / øøS_7.6.1: acchàvàkaþ.sãda.ity.ukto.agreõa.sada.uttareõa.srutim.upavi÷ya.puroëà÷am.pratigçhya.acchàvàka.vadasva.ity.ukto.acchà.vo.agnim.avasa.iti.tisro.anvàha / øøS_7.6.2: praõavàn.nigadam / øøS_7.6.3: yajamàna.hotar.adhvaryo.agnãd.brahman.potar.neùñar.uta.upavaktar.iùeùayadhvam.årjor.jayadhvam.ni.vo.jàmayo.jihatàm.ny.ajàmayo.ni.sapatnà.yàmani.bàdhitàso.jeùatha.abhãtvarãm.(?).jeùatha.abhãtvaryàþ.÷ravad.va.indraþ.÷çõavad.vo.agniþ.prasthàya.indra.agnibhyàm.somam.vocata.upo.asmàn.bràhmaõàn.bràhmaõà.hvayadhvam.iti / øøS_7.6.4: upahavam.ayam.bràhmaõa.icchate.acchàvàko.và.ity.adhvaryur.àha.tam.hotar.upahvayasva.iti / øøS_7.6.5: tam.hotà.upahvayate / øøS_7.6.6: pratyetà.vàmà.såktàyam.sunvan.yajamàno.agrabhãd.uta.pratiùñhotà.upavakta.uta.no.gàva.upahåtà.uta.upahåta.ity.upahvàsyamànaþ / øøS_7.6.7: uta.no.gàva.upahåtà.ity.àto.anupahvàsyamànaþ / øøS_7.6.8: anupahåto.acchàvàko.nivartadhvam.iti.såktasya.yàvat.÷aknuyàt.tàvad.anudravet / øøS_7.6.9: hotà.và.pratikàminam.acchàvàkam.pratyupahåya / øøS_7.7.1: unnãyamànàya.ity.uktaþ.praty.asmai.pipãùata.ity.acchàvàkaþ.såtram.anvàha / øøS_7.7.2: pràtar.yàvabhir.iti.yajati / øøS_7.7.3: bhakùità.àpyàyitam.camasam.adhvaryave.pradàya.dakùiõa.àvçd.aparayà.dvàrà.sadaþ.prapadya.svasya.dhiùõyasya.pa÷càd.upavi÷ya.puroëà÷am.prà÷nàti / øøS_7.7.4: pårvaþ.prasçpta÷.ced.acchàvàkãyàm.kuryàt.svena.visaüsthita.saücareõa.niùkramya.acchàvàkasya.bahiù.karma.kçtvà.sva.karma.kurute / øøS_7.7.5: sve.tu.hotà.dhiùõye / øøS_7.7.6: vikalpo.hotrakàõàm.yàjyàsu / øøS_7.7.7: pràtaþ.savane.anvàananto.yajanty.ardharca÷o.và / øøS_7.7.8: atra.vratayanti / øøS_7.7.9: årdhvam.ca.upàsanebhyaþ / øøS_7.8.1: atha.çtu.jàyai÷.caranti / øøS_7.8.2: hotà.yakùad.indrma.hotràd.ity.çtu.praiùair.anavànam.preùyati / øøS_7.8.3: tathà.yajati / øøS_7.8.4: yena.preùyati.sà.yàjyà.uddhçtya.hotà.ayakùam.asau.yajam.ca / øøS_7.8.5: maidhàtithyo.và.indra.somam.piba.çtunà.iti / øøS_7.8.6: yo.yaþ.praiùa.ante.÷råyate.sa.sa.yajati / øøS_7.8.7: hotar.etad.yaja.ity.adhvaryur.àha / øøS_7.8.8: gçha.pati÷.ca / øøS_7.8.9: tayor.yajati / øøS_7.8.10: yathà.vaùañ.kçtam.bhakùayanti / øøS_7.8.11: dvir.antato.hotà / øøS_7.8.12: limped.iva.eva.jighred.atra.dvidevatyeùu.ca.iti / øøS_7.9.1: àjyam.÷aüsiùyan.pità.màtari÷và.acchidrà.pada.u÷ig.asãyàn.utakùiùat.somo.nãthavin.nãthàni.neùad.bçhaspatir.ukthàmadàni.÷aüsiùad.iti.japitvà.÷oüsàvo.ity.àhàvaþ.÷astra.àdau.pràtaþ.savane.tena.àhåya.upàü÷u.tåùõãm.÷aüsam / øøS_7.9.2: agnir.jyotir.jyotir.agnir.ity.avasàya.indro.jyotir.jyotir.indra.ity.avasàya.såryo.jyotir.jyotiþ.sårya.ity.avasàya.paccho.avasyan.purorucam / øøS_7.9.3: agnir.deva.iddhaþ.|.agnir.manv.iddhaþ.|.rathãr.adhvaràõàmõ.|.atårto.hotà.|.tårõir.havyavàñ.|.à.devo.devàn.vakùat.|.yakùad.agnir.devo.devàn.|.so.adhvarà.karati.jàta.vedo.pra.vo.devàya.ity.àjyam / øøS_7.9.4: tasya.prathamam.ardharcam.paccho.anuvànam / øøS_7.9.5: marutvatãya.vai÷vadevayo÷.ca / øøS_7.9.6: såkta.÷eùam.÷astvà.àhåya.uttamayà.paridhàya.uktha.vãryam.japati.bhà.vibhà.uùàþ.svar.jyotiþ.÷lokàya.tvà.uktham.avàci.iti / øøS_7.9.7: uktha÷à.ity.adhvaryur.àha.sarvàsu.÷astra.yàjyàsu / øøS_7.9.8: agna.indra÷.ca.iti.yajati / øøS_7.10.1: àjye.saüsthite.stuvate / øøS_7.10.2: stotravatàm.÷astràõàm.eùà.iti.pràha.uttamàt.pratãhàràd.årdhvam.àhåya.÷aüsanti / øøS_7.10.3: prauge.antareõa.màdhucchandasàüs.tçcàn.çco.vyavayanti.tàþ.puroruca.ity.àcakùate / øøS_7.10.4: tàsàm.purastàd.àhàvaþ / øøS_7.10.5: paridhànãyàyai.ca / øøS_7.10.6: ùañpadà.vai÷vadevã / øøS_7.10.7: tasyàm.dvàbhyàm.dvàbhyàm.avasàya.dvàbhyàm.praõauti / øøS_7.10.8: sàrasvatyàm.vikalpaþ.|.÷aüsen.na.và.|.nityas.tv.àhàvaþ / øøS_7.10.9: vàyur.agregà.yaj¤aprãþ.sàkam.gan.manasà.yaj¤am.|.÷ivo.niyudbhiþ.÷ivàbhiþ.|.iti.sakçt.÷astvà.vàyav.à.yàhi.dar÷ata.iti.tisçõàm.triþ.prathamàm / øøS_7.10.10: hiraõya.vartanã.narà.devà.patã.abhiùñaye.|.vàyu÷.ca.indra÷.ca.sumakhau.|.indra.vàyå.ima.iti.tisraþ / øøS_7.10.11: kàvyayor.àjàneùu.kratvà.dakùasya.duroõe.|.ri÷àdasà.sadhasya.à.|.mitram.huva.iti.tisraþ / øøS_7.10.12: daivyàv.adhvaryå.à.gatam.rathena.sårya.tvacà.|.madhvà.yaj¤am.sama¤jàthe.|.a÷vinà.yajvarãr.iùa.iti.tisraþ / øøS_7.10.13: indra.ukthebhir.bhiandiùñho.vàjànàm.ca.vàja.patiþ.|.harivàn.sutànàm.sakhà.|.indrà.yàhi.citra.bhàno.iti.tisraþ / øøS_7.10.14: vi÷vàn.devàn.havàmahe.asmin.yaj¤e.sajoùasaþ.|.ta.imam.yaj¤am.àgaman.devàso.devyo.dhiyà.|.ye.yaj¤asya.tanå.kçto.vi÷va.à.soma.pãtaye.|.omàsa÷.carùaõãdhçta.iti.tisraþ / øøS_7.10.15: vàcàm.aham.devãm.vàcam.asmin.yaj¤e.supe÷asam.|.sarasvatãm.havàmahe.|.pàvakà.naþ.sarasvatã.iti.tisçõàm.uttamayà.paridhàya.uktha.vãryam.japati.vàcam.me.jinva.|.pràõam.me.tçmpa.|.cakùur.me.pàhi.|.÷rotram.me.ava.|.varõam.me.yaccha.|.tanvam.me.pàhi.|.ya÷o.me.dhehi.|.ghoùàya.tvà.uktham.avàci.iti / øøS_7.10.16: vi÷vebhiþ.somyam.madhv.iti.yajati / øøS_7.11.1: tçcàþ.stotriya.anuråpàþ.pragàthàn.parihàpya / øøS_7.11.2: à.no.mità.varuõà.no.gantam.iti.stotriya.anuråpau.maitràvaruõasya / øøS_7.11.3: pra.vo.mitràya.ity.uktha.mukham / øøS_7.11.4: pra.mitrayor.iti.navànàm.uttamayà.paridhàya.upa.naþ.sutamà.gatam.iti.yajati / øøS_7.12.1: à.yàhi.suùuma.iti.bràhmaõàcchaüsinaþ.stotriya.anuråpau / øøS_7.12.2: ÷eùaþ.såktasya.uktha.mukham.uttame.parihàpya / øøS_7.12.3: indra.tvà.vçùabham / øøS_7.12.4: ud.ghed.abhi.iti.tisçõàm.uttamayà.paridhàya.indra.kratuvidam.iti.yajati / øøS_7.13.1: indra.agnã.à.gatam.sutam.ity.acchàvàkasya.stotriya.anuråpau / øøS_7.13.2: ÷eùaþ.såktasya.uktha.mukham / øøS_7.13.3: iha.indra.agnã.upa.hvaya.iti.pa¤ca / øøS_7.13.4: iyam.vàmasya.manmana.iti.navànàm.uttamayà.paridhàya.indra.agnã.à.gatam.sutam.iti.yajati / øøS_7.14.1: mitram.vayam.indram.id.gàthina.indra.agna.iti.stotriyà.bçhat.pçùñhasya / øøS_7.14.2: ràthantaram.acchàvàkaþ.stotriyam.anuråpam.kurute / øøS_7.14.3: anuråpam.uktha.mukham / øøS_7.14.4: catur.àhàvà.hotrakàþ / øøS_7.14.5: hotà.ca.atirikta.uktheùu / øøS_7.14.6: stotriya.anuråpàbhyàm.yac.ca.anantaram.anuråpàt.paridhànãyàyai.ca / øøS_7.14.7: anuråpàd.anantaraþ.pragàthas.tasmàd.årdhvam.pa¤camam.madhyaüdine / øøS_7.14.8: uktha.mukhàt.sarveùàm.ràtrau / øøS_7.14.9: yadà.adhvaryur.àha.pra÷àstaþ.prasuhi.ity.om.sarpata.iti.pra÷àsta.àha / øøS_7.14.10: dakùiõa.àvçto.aparayà.dvàrà.nihsarpanty.uttareõa.udumbarãm.dakùiõena.brahmà / øøS_7.14.11: agreõa.÷àlàm.uda¤caþ / øøS_7.14.12: màdhyaüdinàya.savanàya.yathà.nihsçptam.prasçpya.yathà.àsanam.upavi÷anti / øøS_7.15.1: àdau.màdhyaüdinasya.savanasya.ràjànam.abhiùuõvanti / øøS_7.15.2: gràvastut.pårvayà.dvàrà.havir.dhàne.prapadya.uttarasya.havir.dhànasya.dakùiõam.cakram.agreõa.dakùiõà.tiùñhan.soma.upanahanena.mukham.pariveùñya.gràva.ghoùam.÷rutvà.asampreùito.abhiùñauty.asaütanvann.ardharca÷o.anavànam.và / øøS_7.15.3: abhi.tvà.deva.savitar.yu¤jate.mana.uta.yu¤jate.dhiya.à.tå.na.indra.kùumantam.à.no.bhara.dakùiõena.upa.kramasva.à.bhara / øøS_7.15.4: à.pyàyasva.sametu.ta.ity.àpyàyitavatãnàm.tisçõàm.prathamàm.abhiùñutya.arbudasya.dve / øøS_7.15.5: dvitãyàm.abhiùñutya.arbudasya.dve / øøS_7.15.6: tçtãyàm.abhiùñutya.arbudasya.ekàm / øøS_7.15.7: mçjanti.tvà.da÷a.kùipa.etam.u.tyam.da÷a.kùipa.etam.mçjanti.marjyam.iti.mçùñavatãr.abhiùñutya / øøS_7.15.8: à.kala÷à.anåùatà.kala÷eùu.dhàvati.pari.pra.soma.te.rasa.iti.kala÷avatãr.abhiùñutya / øøS_7.15.9: àpyàyitavatã.prabhçty.evam.vihçto.dvitãyo.api.savaþ.|.ùaùñhã.prabhçtayaþ.pa¤ca.arbudasya / øøS_7.15.10: evam.vihçtas.tçtãyo.api.savaþ.|.tisro.arbudasya.ekàda÷ã.prabhçtayaþ / øøS_7.15.11: yasmin.save.bçhat.÷abdam.kuryur.bçhad.vadantã.iti.tatra / øøS_7.15.12: ùaùñhãm.prathame / øøS_7.15.13: vitate.pavitre.pavitram.ta.iti.dve.vi.yat.pavitram.ity.ekà / øøS_7.15.14: pràsya.dhàràþ.pra.dhàrà.asya.pra.te.dhàrà.iti.prakùarantãùu.dhàràsu / øøS_7.15.15: graheùu.gçhyamàõeùu.yàþ.kàmayeta.pàvamànãm / øøS_7.15.16: indràya.indo.marutvata.iti.tisro.niyacchati / øøS_7.15.17: uttame.grahe.gçhãte.arbudasya.uttamayà.paridhàya.àdàya.uùõãùam.utsçjyate / øøS_7.15.18: satra.ahãnànàm.tv.antye.ahani / øøS_7.15.19: arbudam.và.÷uddham.abhiùñuyàt / øøS_7.16.1: màdhyaüdine.stute.pavamànena.dadhi.gharmeõa.caranti.yadi.pravargyavàn / øøS_7.16.2: hotar.vadasva.ity.ukta.uttiùñhata.ava.pa÷yata.iti.prathamàm.abhiùñauti / øøS_7.16.3: ÷ràtam.havir.ity.ukte.dvitãyàm.såktasya / øøS_7.16.4: dadhi.gharmasya.yaja.ity.uktas.tçtãyayà.yajati / øøS_7.16.5: anavànam.eka.ekàm.sapraõavàm.abhiùñauti / øøS_7.16.6: tathà.yajati / øøS_7.16.7: dadhi.gharmasya.agne.vãhi.ity.anuvaùañ.kàraþ / øøS_7.16.8: mayi.tyad.indriyam.bçhan.mayi.dakùo.mayi.kratuþ.|.gharmas.tri÷ug.virocata.àkåtyà.manasà.saha.|.viràjà.jyotiùà.saha.tasya.doham.a÷ãmahi.|.iti.bhakùa.mantraþ / øøS_7.16.9: pa÷u.puroëà÷ena.caritvà.ataþ.puroëà÷aiþ.savanãyai÷.caranti / øøS_7.17.1: màdhyandinasya.savanasya.iti.puronuvàkyà / øøS_7.17.2: màdhyaüdine.savana.iti.sviùñakçtaþ / øøS_7.17.3: asàvi.devam.ity.unnãyamàna.såktam / øøS_7.17.4: hotà.yakùad.indram.màdhyaüdinasya.savanasya.iti.praiùaþ / øøS_7.17.5: pibà.somam.abhi.yam.ugra.iti.yajati / øøS_7.17.6: dvitãyà.maitràvaruõasya / øøS_7.17.7: tçtãyà.bràhmaõàcchaüsinaþ / øøS_7.17.8: arvàn.ehi.iti.potuþ / øøS_7.17.9: tava.ayam.soma.iti.neùñuþ / øøS_7.17.10: indràya.somàþ.pradivo.vidànà.ity.acchàvàkasya / øøS_7.17.11: àpårõo.asya.ity.àgnãdhrasya / øøS_7.17.12: na.dvidevatya.çtu.yàjà.uttarayoþ.savanayoþ / øøS_7.17.13: na.bahiù.karma.acchàvàkasya / øøS_7.17.14: samànam.anyat.pràtaþ.savanena / øøS_7.17.15: iëàm.upahåya.prasthitàn.bhakùayitvà / øøS_7.17.16: eùa.dakùiõà.kàlaþ / øøS_7.17.17: dvàda÷am.÷atam.gavàm.dadyàt / øøS_7.17.18: ekaviü÷ati.prabhçti.và.yathà.upapàdam / øøS_7.18.1: agnaye.tvà.mahyam.varuõo.dadàtu.so.amçtatvam.a÷ãya.|.àyur.dàtra.edhi.mayo.mahyam.patigçhõata.iti.hiraõyam.pratigçhõàti / øøS_7.18.2: rudràya.tvà.mahyam.varuõo.dadàtu.so.amçtatvam.a÷ãya.|.gaur.dàtra.edhi.mayo.mahyam.patigçhõat.iti.gàþ / øøS_7.18.3: bçhaspataye.tvà.mahyam.varuõo.dadàtu.so.amçtatvam.a÷ãya.|.tvag.dàtra.edhi.mayo.mahyam.pratigçhõata.iti.vàsaþ / øøS_7.18.4: yamàya.tvà.mahyam.varuõo.dadàtu.so.amçtatvam.a÷ãya.|.hayo.dàtra.edhi.mayo.mahyam.pratigçhõata.ity.eka.÷apham / øøS_7.18.5: prajàpataye.tvà.mahyam.varuõo.dadàtu.so.amçtatvam.a÷ãya.|.pràõo.dàtra.edhi.mayo.mahyam.pratigçhõata.ity.anyat / øøS_7.18.6: om.iti.và.sarvam / øøS_7.18.7: ko.adàt.kasmà.adàd.ity.anumantrayate.pràõi / øøS_7.18.8: upaspç÷ati.itarat / øøS_7.18.9: asmad.ràtà.madhumatãr.devatrà.gacchata.pradàtàram.à.vi÷ata.iti.dattvà.japati / øøS_7.19.1: indràya.marutvata.ity.uktaþ / øøS_7.19.2: indra.marutva.iti.puronuvàkyà / øøS_7.19.3: hotà.yakùad.indram.marutvantam.iti.praiùaþ / øøS_7.19.4: sajoùà.indra.sagaõa.iti.yajati / øøS_7.19.5: tam.bhakùayitvà.marutvatãyam.÷aüsati / øøS_7.19.6: adhvaryo.÷oü÷àvo.ity.àhàvaþ.÷astra.àdau.màdhyaüdine.savane / øøS_7.19.7: pràtaþ.savaniko.antaþ.÷astram / øøS_7.19.8: à.tvà.ratham.yathà.åtaya.iti.pràtipadam.tçcam.÷astvà.àhåya / øøS_7.19.9: idma.vaso.sutam.andha.ity.anucaram.tçcam.÷astvà.àhåya / øøS_7.19.10: indra.nedãya.ed.ihi.iti.indra.nihavam.pragàtham.÷astvà.àhåya / øøS_7.19.11: pra.nånam.brahmaõaspatir.iti.bràhmaõaspatyam.pragàtham.÷astvà.àhåya / øøS_7.19.12: agnir.netà.ity.ekàm.÷astvà.àhåya / øøS_7.19.13: tvam.soma.kratubhir.ity.ekàm.÷astvà.àhåya / øøS_7.19.14: pinvanty.apa.ity.ekàm.÷astvà.àhåya / øøS_7.19.15: janiùñhà.ugra.iti.ùañ.÷astvà.àhåya.nividam / øøS_7.19.16: madvàn.asmin.prathamaþ.pratigaraþ / øøS_7.19.17: ekayà.bhåyasãþ.÷astvà.viùama.çcànàm / øøS_7.19.18: madhye.samarcànàm / øøS_7.19.19: ekàm.÷astvà.tçcànàm / øøS_7.19.20: såkta.vivçdhàv.antye / øøS_7.19.21: prathame.tv.àhàvaþ / øøS_7.19.22: uttamàþ.pari÷iùya.tçtãya.savane / øøS_7.19.23: viyatam.paccho.nividaþ.÷aüsati / øøS_7.19.24: uttame.praõavaþ.pade / øøS_7.19.25: såkta.÷eùam.÷astvà.àhåya.uttamayà.paridhàya.uktha.vãryam.japitvà.ye.tvàhihatya.iti.yajati / øøS_7.20.1: rathantaram.pçùñham.niùkevalyasya / øøS_7.20.2: bçhad.và / øøS_7.20.3: abhi.tvà.÷åra.abhi.tvà.pårva.pãtaya.iti.stotriya.anuråpau.pragàthau.rathantarasya / øøS_7.20.4: tvàm.iddhi.havàmahe.tvam.hy.ehi.cerava.iti.bçhataþ / øøS_7.20.5: yad.vàvànà.iti.dhàyyà / øøS_7.20.6: pibà.sutasya.rasina.iti.pragàtho.rathantarasya / øøS_7.20.7: ubhayam.÷çõavad.iti.bçhataþ / øøS_7.20.8: indrasya.nu.vãryàõi.iti.rathantara.pçùñhe / øøS_7.20.9: tam.u.ùñuhi.iti.bçhat.pçùñhe / øøS_7.20.10: nitaràm.paridhànãyàm.÷aüset / øøS_7.20.11: uktha.vãryam.japitvà.pibà.somam.indr.amandatu.tvà.iti.yajati / øøS_7.21.1: ubhaya.sàmni / øøS_7.21.2: rathantara.pçùñhe.yaþ.såktàt.pårvaþ.pragàtas.tam.uddhçtya.bçhato.yonim.÷aüsati / øøS_7.21.3: bçhat.pçùñhe.rathantarasya / øøS_7.21.4: årdhvam.sàma.pragàthàd.uttaràsu.saüsthàsu / øøS_7.21.5: etad.yony.anu÷aüsanam.ity.àcakùate / øøS_7.21.6: bçhad.rathantarayor.eva.anu÷aüsed.iti.ha.sma.kauùãtakiþ / øøS_7.21.7: parimita.÷asyaþ.pràkçto.agniùñomas.tasmàt.pragàtham.uddharati / øøS_7.21.8: stotriyàya.àhàvo.anuråpàya.dhàyyàyai.pragàthàya.såktàya.nivide.paridhànãyàyai.ca / øøS_7.21.9: a÷vo.nivid.varo.varo.và / øøS_7.22.1: vàmadevyam.maitràvaruõasya / øøS_7.22.2: kayà.na÷.citraþ.kayà.tvam.na.åtyà.iti.stotriya.anuråpau / øøS_7.22.3: kas.tam.indra.iti.sàma.pragàthaþ / øøS_7.22.4: sadyo.ha.jàtaþ / øøS_7.22.5: evà.tvam.indra.vajrinn.atra / øøS_7.22.22: u÷an.nu.ùu.õa.iti.yajati / øøS_7.23.1: naudhasam.bràhmaõàcchaüsino.rathantara.pçùñhe / øøS_7.23.2: ÷yaitam.bçhat.pçùñhe / øøS_7.23.3: tam.vo.dasmam.tat.tvà.yàmi.suvãryam.iti.stotriya.anuråpau.pragàthau.naudhasasya / øøS_7.23.4: abhi.pra.vaþ.pra.su.÷rutam.iti.÷yaitasya / øøS_7.23.5: ud.u.tye.madhumattamà.iti.sàma.pragàthaþ / øøS_7.23.6: indraþ.pårbhid.iti.naudhase / øøS_7.23.7: asàvi.somaþ.puru.håta.iti.÷yaite / øøS_7.23.8: ud.u.brahmàõi.iti.samànam / øøS_7.23.9: çjãùã.vajrã.iti.yajati / øøS_7.24.1: kàleyam.acchàvàkasya / øøS_7.24.2: tarobhir.vas.taraõir.it.siùàsati.iti.stotriya.anuråpau.pragàthau / øøS_7.24.3: ud.inv.asya.ricyata.iti.sàma.pragàthaþ / øøS_7.24.4: bhåya.id.vàvçdhe / øøS_7.24.5: imàm.å.ùu / øøS_7.24.6: pibà.vardhasva.iti.yajati / øøS_7.25.1: ÷astreùu / øøS_7.25.2: pràyeõa.ayathà.samàmnàtam / øøS_7.25.3: bçhatã.pårvà.kakub.và.sato.bçhaty.uttarà.tam.pragàtaþ.ity.àcakùate / øøS_7.25.4: bàrhato.bçhatyàm.pårvasyàm / øøS_7.25.5: kàkubhaþ.kakubhi / øøS_7.25.6: bçhatãm.÷astvà.uttamam.pàdam.pratyàdàya.uttarasyàþ.prathamena.avasàya.dvitãyena.praõutya.tam.pratyàdàya.tçtãyena.avasàya.uttamena.praõauti / øøS_7.25.7: tàs.tisro.bhavanti.bçhatã.pårva.uttare.kakubhau / øøS_7.25.8: bçhad.rathantarayoþ / øøS_7.25.9: hotrakàõàm.ca.yatra.ete.pçùñhe.pragàthasthe / øøS_7.25.10: sarvatra.yaj¤àyaj¤ãyasya / øøS_7.25.11: indra.nihava.bràhmaõaspatyànàm.ca / øøS_7.25.12: ato.anyatra.bàrhatànàm / øøS_7.25.13: bçhatãm.÷astvà.uttamam.pàdam.dviþ.pratyàdàya.avasàya.ardharcena.uttarasyàþ.praõutya.dvitãyam.pàdam.dviþ.pratyàdàya.avasàya.uttamena.ardharcena.praõauti / øøS_7.25.14: tàs.tisro.bçhatyaþ / øøS_7.25.14: uttamam.kakubhaþ.pratyàdatte / øøS_7.25.15: sato.bçhatyà.dvitãyam / øøS_7.25.16: tàs.tisraþ.kakubhaþ / øøS_7.25.17: stotriyatvàd.anuråpatvàd.và.|.etam.dharmam.pragàthà.labhante / øøS_7.26.1: indra.nihavo.astotriyaþ / øøS_7.26.2: bràhmaõaspatyà÷.ca / øøS_7.26.3: dvàbhyàm.avasàya.dvàbhyàm.avasàya.ekena.praõauti.païktãnàm / øøS_7.26.4: apcchas.triùñub.jagatãnàm.akùara.païktãnàm.dvipadànàm.ca / øøS_7.26.5: sapraõavo.dvitãya÷.ca.caturtha÷.ca / øøS_7.26.6: yàs.tu.pa¤ca.padàs.traiùñubhe.pràye.jàgate.và.yatra.punaþ.padam.syàt.tau.tatra.samasyen.na.padena.punaþ.padasya.viprayogo.asti / øøS_7.26.7: uttamàv.apunaþ.pade / øøS_7.26.8: dvàbhyàm.avasàya.dvàbhyàm.avasàya.dvàbhyàm.praõauti.ùañ.padànàm.punaþ.padànàm / øøS_7.26.9: dvàbhyàm.avasàya.apunaþ.padànàm.ekena.praõauti.dvàbhyàm.avasàya.ekena / øøS_7.26.10: aùña.akùaras.tu.praõavanãyaþ / øøS_7.26.11: ekena.avasàya.sapta.padànàm.dvàbhyàm.praõauti.dvàbhyàm.avasàya.dvàbhyàm / øøS_7.26.12: prathameùu.ràtri.paryàyeùu.gàyatràõàm.stotriya.anuråpàõàm.prathamàn.pàdàn.abhyasyanti / øøS_7.26.13: madhyamana.madhyameùu / øøS_7.26.14: uttamàn.uttameùu / øøS_7.26.15: ardharca÷o.và.pràtaþ.savanam / øøS_7.26.16: stotriya.anuråpàü÷.ca.pragàthàn.parihàpya / øøS_7.27.1: tri.padà.gàyatrã / øøS_7.27.2: uùõik / øøS_7.27.3: pura.uùõik / øøS_7.27.4: kakup / øøS_7.27.5: viràñ.ca.pårvà / øøS_7.27.6: catuù.pada.uttarà.viràñ / øøS_7.27.7: bçhatã / øøS_7.27.8: sato.bçhatã / øøS_7.27.9: jagatã / øøS_7.27.10: anuùñup / øøS_7.27.11: triùñup.ca / øøS_7.27.12: pa¤ca.païkteþ / øøS_7.27.13: ùañ.sapta.ity.aticchandasàm / øøS_7.27.14: sa.hi.÷ardho.na.màrutam.ity.aùñau / øøS_7.27.15: dvau.dvi.padàyàþ / øøS_7.27.16: te.aùña.akùaràþ.pràyeõa / øøS_7.27.17: dvàda÷a.akùarà.jagatyàþ / øøS_7.27.18: tçtãyà.ca.uùõig.bçhatyoþ / øøS_7.27.19: sato.bçhatyà÷.ca.prathama.tçtãyau / øøS_7.27.20: madhyamaþ.kakubhaþ / øøS_7.27.21: prathamaþ.pura.uùõihaþ / øøS_7.27.22: ekàda÷a.akùaràs.triùñub.viràjoþ / øøS_7.27.27: uttarasyà.da÷a.akùaràþ / øøS_7.27.27: tàm.akùara.païktir.ity.apy.àcakùate / øøS_7.27.27: pa¤cabhiþ.pa¤ca.akùaraiþ.pada.païktiþ / øøS_7.27.27: ùaë.apy.aùña.akùarà.jagatyàþ / øøS_7.27.27: ekena.dvàbhyàm.ity.ånake.nicçt / øøS_7.27.28: atirikte.bhurik / øøS_7.27.29: sampàdya.pàda.bhàgena.àhàryasya.çcaþ.sammitàs.tasya.pàda.bhàgena.sampannàþ / øøS_7.27.30: gàyatry.uùõihàv.anuùñub.bçhatyau.païkti÷.ca.triùñub.jagatyàv.ity.ànupårvyam.chandasàm.catur.viü÷aty.akùara.àdãnàm.catur.uttaràõàm.catur.uttaràõàm / øøS_8.1.1: yathà.madhyaüdinàya.evam.årdhvam.madhyaüdinàt.prasarpanti / øøS_8.1.2: àdau.tçtãya.savanasya.àditya.graheõa.caranti / øøS_8.1.3: àdityebhya.ity.uktaþ / øøS_8.1.4: àdityànàm.avasà.iti.puronuvàkyà / øøS_8.1.5: hotà.yakùad.àdityàn.iti.praiùaþ / øøS_8.1.6: àdityàso.aditir.iti.yajati / øøS_8.1.7: na.àhutim.anvãkùate.na.bhakùayati / øøS_8.1.8: sàvitra.grahe.ca / øøS_8.1.9: àrbhavena.stute.pavamànena.manotàd.iëà.antam.pau÷.karma.kçtvà.ataþ.puroëà÷aiþ.savanãyai÷.caranti / øøS_8.2.1: tçtãye.dhànàþ.savana.iti.puronuvàkyà / øøS_8.2.2: agne.tçtãye.savana.iti.sviùñakçtaþ / øøS_8.2.3: iha.upa.yata.ity.unnãyamàna.såktam / øøS_8.2.4: hotà.yakùad.indram.tçtãyasya.savanasya.iti.praiùaþ / øøS_8.2.5: indra.çbhubhir.vàjavadbhir.iti.yajati / øøS_8.2.6: indrà.varuõà.sutapàv.iti.maitrà.varuõaþ / øøS_8.2.7: indra÷.ca.somam.iti.bràhmaõàcchaüsã / øøS_8.2.8: à.vo.vahantv.iti.potà / øøS_8.2.9: amà.iva.na.iti.neùñà / øøS_8.2.10: indrà.viùõå.pibatam.ity.acchàvàkaþ / øøS_8.2.11: imam.stomam.ity.àgnãdhraþ / øøS_8.2.12: samànam.anyat.pràtaþ.savanena / øøS_8.2.13: iëàm.upahåya.prasthitàn.bhakùayitvà.puroëà÷asya.parivàpa.mi÷rasya.nàrà÷aüsànàm.sannànàm.yathà.camasam.dakùiõatas.trãüs.trãn.piõóàn.upàsyanty.atra.pitaro.màdayadhvam.yathà.bhàgam.pitara.àvçùàyadhvam.iti.põóe.piõóe / øøS_8.3.1: devàya.savitra.ity.uktaþ / øøS_8.3.2: abhåd.deva.iti.puronuvàkyà / øøS_8.3.3: hotà.yakùad.devam.savitàram.iti.praiùaþ / øøS_8.3.4: damånà.devaþ.savità.vareõyo.dadhad.ratnam.dakùa.pitçbhya.àyuni.|.pibàt.somam.amadann.enam.iùñayaþ.parijmà.cid.ramate.asya.dharmaõi.|.iti.yajati / øøS_8.3.5: adhvaryo.÷o÷oüsàvo.ity.àhàvaþ.÷astra.àdau.tçtãya.savane.sa.ukthe / øøS_8.3.6: pràtaþ.savaniko.antaþ.÷astram / øøS_8.3.7: ùoëa÷i.prabhçtau.ca / øøS_8.3.8: tat.savitur.vçõãmahe.adyà.no.deva.savitar.iti.tçcau.pratipad.anucarau.vai÷vadevasya / øøS_8.3.9: abhåd.deva.iti.sàvitram / øøS_8.3.10: ekayà.ca.da÷abhi÷.ca.svabhåte.dvàbhyàm.iùñaye.viü÷atã.ca.|.tisçbhi÷.ca.vahase.triü÷atà.ca.niyudbhir.vàyav.iha.tà.mu¤caþ / øøS_8.3.11: pra.dyàvà.yaj¤aiþ.pçthivã.çtàvçdha.iti.dyàvà.pçthivãyam / øøS_8.3.12: madvàn.asmin.pratigaraþ / øøS_8.3.13: suråpakçtnum.ity.ekà / øøS_8.3.14: takùan.ratham.ity.àrbhavam / øøS_8.3.15: ayam.veno.yebhyo.màtà.evà.pitra.ity.eka.pàtinyaþ / øøS_8.3.16: à.no.bhadrà.iti.vai÷vadevasya.uttame.÷iùñvà.nividam / øøS_8.3.17: paridhànãyà.uttamà / øøS_8.3.18: paccho.dvir.ardharca÷as.tçtãyam / øøS_8.3.19: uktha.vãryam.japitvà.vi÷ve.devàþ.÷çõuta.imam.iti.yajati / øøS_8.4.1: ghçtasya.yaja.ity.ukto.ghçtam.mimikùa.ity.upàü÷u.yajati / øøS_8.4.2: saumyasya.yaja.ity.uktas.tvam.soma.pitçbhir.iti.yajati / øøS_8.4.3: ghçtasya.yaja.ity.ukta.|.uru.viùõo.vi.kramasva.uru.kùayàya.nas.kçdhi.|.ghçta.ghçta.yone.piba.pra.pra.yaj¤a.patim.tira.|.ity.upàü÷u.yajati / øøS_8.4.4: vikalpaþ.parãjyàyàm / øøS_8.4.5: saumyam.hotà.avekùya.aïgulibhyàm.sarpir.upaspç÷ati / øøS_8.4.6: cakùuùpà.asi.cakùur.me.pàhi.iti.cakùuùã.vimàrùñi / øøS_8.5.1: agnãt.pàtnãvatasya.yaja.ity.ukta.aibhir.agne.saratham.ity.upàü÷u.yajati / øøS_8.5.2: abhakùayitvà.graham.àdàya.pårvayà.dvàrà.sadaþ.prapadya / øøS_8.5.3: uttarato.neùñàram.upa.upavi÷ya / øøS_8.5.4: upasthe.và / øøS_8.5.5: neùñar.upahvayasva.ity.uktvà / øøS_8.5.6: bhakùayitvà.upaspç÷ya / øøS_8.5.7: yathà.itam.pratyetya / øøS_8.6.1: yaj¤àyaj¤ãyam.stotram.àgnimàrutasya / øøS_8.6.2: vai÷vànaràya.pçthu.pàjasa.iti.vai÷vànarãyam / øøS_8.6.3: à.te.pitar.ity.ekà / øøS_8.6.4: pratvakùasa.iti.màrutam / øøS_8.6.5: yaj¤à.yaj¤à.vo.agnaye.devo.vo.draviõodà.iti.stotriya.anuråpau.pragàthau.yaj¤àyaj¤ãyasya / øøS_8.6.6: pra.tavyasãm.iti.jàtavedasãyam / øøS_8.6.7: àpo.hi.ùñhãyàs.tisraþ / øøS_8.6.8: uta.no.ahir.budhnyaþ.÷çõotv.ity.ekà / øøS_8.6.9: devànàm.patnãr.iti.dve / øøS_8.6.10: ràkàm.aham.iti.dve / øøS_8.6.11: avidad.dakùam.ity.akùara.païktayas.tisraþ / øøS_8.6.12: ud.ãratàm.it.paitryas.tisraþ / øøS_8.6.13: imam.yama.màtalã.kavyair.aïgirobhir.iti.yàmyaþ / øøS_8.6.14: svàduùkilãyàs.tisraþ / øøS_8.6.15: madvàn.àsu.pratigaraþ / øøS_8.6.16: yayor.ojasà.viùõor.nu.kam.tantum.tanvann.ity.eka.pàtinyaþ / øøS_8.6.17: evà.na.indro.maghavà.iti.paridhàya.uktha.vãryam.japitvà.agne.marudbhiþ.÷ubhayadbhir.iti.yajati / øøS_8.7.1: prathamà.nivin.marutvatãyasya / øøS_8.7.2: dvitãyà.niùkevalyasya / øøS_8.7.3: tçtãyà.prabhçtayo.vai÷vadeva.àgnimàrutayoþ / øøS_8.7.4: uttamà.ùoëa÷inaþ / øøS_8.7.5: yàvanti.såktàni.tàvatyo.nividaþ / øøS_8.7.6: såktasya.såktasya.àhàvaþ.purastàt / øøS_8.7.7: nivido.nivida÷.ca / øøS_8.7.8: eka.ekasyà÷.ca.eka.pàtinyàþ / øøS_8.7.9: paridhànãyàyai.ca / øøS_8.7.10: vai÷vadeve.pratipad.anucarayoþ / øøS_8.7.11: àgnimàrute.stotriya.anuråpayoþ / øøS_8.7.12: àpo.hi.ùñhãyànàm / øøS_8.7.13: devànàm.patnãnàm / øøS_8.7.14: ràkàyà÷.ca / øøS_8.7.15: akùara.païktãnàm / øøS_8.7.16: paitrãõàm / øøS_8.7.17: yàmãnàm / øøS_8.7.18: svàduùkilãyànàm.ca / øøS_8.7.19: viyatam.÷astram.vai÷vadevasya / øøS_8.7.20: abhyagram.àgnimàrutasya.àpo.hi.ùñhãyàþ.parihàpya / øøS_8.7.21: apsu.somàn.sàdayitvà.anuyàja.àdi.÷amyv.antam.pa÷u.karma.kçtvà.hàriyojanena.caranti / øøS_8.8.1: tiùñhà.su.kam.iti.puronuvàkyà / øøS_8.8.2: dhànàþ.somànàm.indra.it.praiùaþ / øøS_8.8.3: yunajmi.ta.iti.yàjyà / øøS_8.8.4: dhànàþ.somànàm.agne.vãhi.ity.anuvaùañ.kàraþ / øøS_8.8.5: somasya.agna.iti.và / øøS_8.8.6: apùu.dhåtasya.deva.soma.te.mativido.nçbhi.(?).ùñuta.stotrasya.÷asta.ukthasya.iùña.yajuùo.yo.a÷vasanir.gosanir.bhakùas.tasya.ta.upahåtasya.upahåto.bhakùayàmi.iti.pràõa.bhakùàn.bhakùayitvà.dhànà.vyàdadhate / øøS_8.8.7: bhåyiùñhà.hotà.lipseta / øøS_8.8.9: yathà.ha.tyad.vasava.iti.dhiùõyàn.samãkùya.àgnãdhrãyam.uttareõa.àhavanãyam.àyanti / øøS_8.8.10: bhår.bhuvaþ.svaþ.svàhà.sa.tvam.no.agne.avamas.tvam.no.agne.varuõasya.tad.astu.mitrà.varuõà.ity.àgnãdhrãye.pràya÷.citta.àhutãr.juhvati / øøS_8.8.11: àpura.stà.mà.prajayà.pa÷ubhiþ.pårayata.ity.àhavanãyasya.bhasma.ante.dhànà.nyupya.pa¤ca.pa¤ca.÷akalàn.àdadhate / øøS_8.9.1: àtma.kçtasya.enaso.avayajanam.asi.manuùya.kçtasya.enaso.avayajanam.asi.pitç.kçtasya.enaso.avayajanam.asi.deva.kçtasya.enaso.avayajanam.asi.yac.ca.aham.eno.vidvàü÷.cakàra.yac.ca.avidvàüs.tasya.sarvasya.avayajanam.asi.iti / øøS_8.9.2: savya.àvçta.uttareõa.àhavanãyam.apsu.somàn.yathà.camasam.pa÷càd.upopavi÷ya.pavitràõy.avadhàya.ceùñayante.|.sam.àpo.adbhir.agmata.sam.oùadhayo.rasena.|.sam.revatãr.jagatãbhiþ.pçcyantàm.sma.madhumatãr.madhumatãbhiþ.pçcyantàm.iti / øøS_8.9.3: samupahåtàþ.sma.iti / øøS_8.9.4: apsu.dhåtasya.deva.soma.te.mativido.yo.a÷vasanir.gosanir.bhakùas.tasya.ta.upahåtasya.upahåto.bhakùayàmi.iti.pràõa.bhakùàn.bhakùayitvà / øøS_8.9.5: acchàyam.vo.yayor.ojasà.iti.pràcãr.ninãya.udãcãr.và / øøS_8.9.6: samudrma.va.ity.abhimantrya / øøS_8.9.7: ÷am.no.devãyàbhi÷.catasçbhir.uro.abhimç÷ya / øøS_8.9.8: samànam.pràõa.sammar÷anam.mukha.vimàrjanam.ca / øøS_8.9.9: dakùiõa.àvçta.àgnãdhrãye.dadhi.prà÷ya.yathà.dadhi.bhakùam / øøS_8.9.10: patnã.samyàjàn.saüsthàpya.huteùu.samiùña.yajuhùu.avabhçtam.avaiti / øøS_8.10.1a: punar.màm.aitv.indriyam.punar.àtmà.draviõam.bràhmaõam.ca.|.punar.agnayo.dhiùõyàso.yathà.sthànam.dhàrayantàm.iha.eva / øøS_8.10.1b: iti.yajamàno.dhiùõyàn.samãkùya.atra.anåbandhyàyàm.và.saüsthitàyàm.çtvijaþ.samãkùeta / øøS_8.10.1c: ubhà.kavã.yuvànà.satyàdà.dharmaõà.satyasya.dharmaõas.patã.vi.sakhyàni.sçjàmahai.|.iti / øøS_8.10.2: urum.hi.ràjà.ity.anusamyan / øøS_8.10.3: sarve.sàmno.nidhanam.upayanti / øøS_8.10.4: namo.varuõàya.ahbiùñhito.varuõasya.pà÷a.ity.apsu.pàdam.avadhàya / øøS_8.11.1: vàruõã.iùñiþ / øøS_8.11.2: paurõamàsã.vikàraþ / øøS_8.11.3: apùv.agne.apùu.me.soma.iti.và.apsumantau / øøS_8.11.4: tiùñhan.yajati / øøS_8.11.5: ud.uttamam.varuõa.ava.te.heëaþ / øøS_8.11.6: sa.tvam.no.agne.avamas.tvam.no.agne.varuõasya.vidvàn.ity.agnã.varuõàv.àdi÷ati / øøS_8.11.7: na.nigadam.àha / øøS_8.11.8: bråyàd.và / øøS_8.11.9: apabarhiùaþ.prayàja.anuyàjàn.yajati / øøS_8.11.10: prayàja.àdir.anuyàja.antà / øøS_8.11.11: sviùñakçd.antà.và / øøS_8.11.12: àjya.bhàgau.và.parihàpya.anuyàjau.ca / øøS_8.11.13: yena.striyàv.akurutam.yena.apàmç÷atam.suràm.yenà.kùàm.abhyaùi¤catam.yena.imàm.pçthivãm.mahãm.yad.vàm.tad.a÷vinà.ya÷as.tena.màm.abhiùi¤catam.|.iti.hotà.abhyukùate / øøS_8.11.14: upa.ucchivena.cakùuùà.gçhàn.paraimi.mànuùaþ.|.ity.àgacchan.yajamànaþ / øøS_8.11.15: iho.sahasra.dakùiõo.api.påùà.ni.ùãdatu.|.ity.upavi÷ya.àhavanãye.samidhàv.àdadhàti.devànàm.samid.asi.iti.pårvàm.tåùõãm.uttaràm / øøS_8.11.16: tåùõãm.patnã.gàrhapatye / øøS_8.12.1: pràyaõãyayà.udayanãyà.vyàkhyàtà / øøS_8.12.2: viparyàso.yàjyà.puronuvàkyànàm.sviùñakçtaþ.parihàpya / øøS_8.12.3: pathyàm.svastim.caturthãm.yajati / øøS_8.12.4: tçtãyam.savitàram / øøS_8.12.5: maitràvaruõã.ca.va÷à.anubandhyà / øøS_8.12.6: payasyà.và / øøS_8.12.7: à.vàm.mitrà.varuõà.tat.su.vàm.mitrà.varuõà.o.mitrà.varuõà.iti.puronuvàkyàþ / øøS_8.12.8: yuvam.vastràõi.yad.banhiùñham.pra.bàhava.iti.yàjyàþ / øøS_8.12.10: dãkùaõãyà.prabhçtyà.anubandhyàyàþ.saüsthànàn.na.vede.patnãm.vàcayati.na.stçõàti / øøS_8.12.10: anubandhyàyàm.vàcayitvà.agreõa.àgnãdhrãyam.dhiùõyam.stçõàti / øøS_8.12.11a: mà.àpo.mà.oùadhãr.hiüsãþ.÷ug.asi.yam.dviùmas.tam.te.÷ug.çcchatu / øøS_8.12.11b: dhàmno.dhàmno.ràjaüs.tato.varuõa.no.mu¤ca.|.yad.àpo.aghnyà.iti.varuõa.iti.÷apàmahe.tato.varuõa.no.mu¤ca / øøS_8.12.11c: iti.hçdaya.÷ålam.upasthàya.sumitriyà.na.àpa.oùadhayaþ.santv.ity.upaspç÷ya.durmitriyàs.tasmai.santu.yo.asmàn.dveùñi.yam.ca.vayam.dviùma.iti.dakùiõà.nirukùanti / øøS_8.12.12: àjya.bhàga.prabhçti.và.payasyà / øøS_8.12.13: amàvàsyà.vikàraþ / øøS_8.12.14: anigadà.iëà.antà / øøS_8.13.1: udann.udavasàya.vaiùõavyà.çcà.pårõa.àhutim.hutvà.udavasànãyayà.yajati / øøS_8.13.2: àgneyã.iùñiþ / øøS_8.13.3: paurõamàsã.vikàraþ / øøS_8.13.4: yàþ.punar.àdheye.tà.haviùaþ.sviùñkçta÷.ca / øøS_8.13.5: pa¤ca.kapàle.paunaràdheyikã.iùñiþ / øøS_8.13.6: saüsthitàyàm.sàyam.agni.hotram.juhoti / øøS_8.14.1: mandrayà.vàcà.pràtaþ.savanam / øøS_8.14.2: uccaistaràm.àjyàt.praugam / øøS_8.14.3: madhyamayà.màdhyaüdinam / øøS_8.14.4: uccaistaràm.marutvatãyàn.niùkevalyam / øøS_8.14.5: uttamayà.tçtãya.savanam / øøS_8.14.6: uccaistaràm.vai÷vadevàd.àgnimàrutam / øøS_8.14.7: uttamayà.và.màdhyaüdinam / øøS_8.14.8: mandrayà.tçtãya.savanam / øøS_8.14.9: madhyamayà.và / øøS_8.15.1: yasmai.preùyatyà.tasya.apavargàd.vàcam.yacchati / øøS_8.15.2: àhàva.prabhçti.ca.anuvaùañ.kàràt / øøS_8.15.3: pràtar.anuvàke.brahmà / øøS_8.15.4: bhakùayitvà.ca.à.stotra.prasavàt / øøS_8.15.5: prasava.prabhçti.ca.à.anuvaùañ.kàràt / øøS_8.15.6: atipraiùa.antam.÷rutvà.vasatãvarãõàm.pariharaõàt / øøS_8.15.7: yas.te.drapsaþ.skandati.drapsa÷.caskanda.iti.vipruùàm.homaþ.purastàt.pavamànànàm / øøS_8.15.8: sarpata÷.ca.anusarpati / øøS_8.15.9: maitrà.varuõa÷.ca / øøS_8.15.10: agni.cityàyàm.ca.agnau.praõãyamàne.apratiratham.japati / øøS_8.15.11: vi÷và.à÷à.dakùiõataþ.sarvàn.devàn.ayàë.iha.|.svàhà.kçtasya.gharmasya.madhvaþ.pibatam.a÷vinà.|.iti.mahà.vãram.anusamyan / øøS_8.15.12: a÷vinà.gharmam.pàtam.hàrdvànam.ahar.divàbhir.åtibhiþ.|.tantràyiõe.namo.dyàvà.pçthivãbhyàm.|.iti.vaùañ.kçte / øøS_8.15.15: apàtàm.a÷vinà.gharmam.anu.dyàvà.pçthivã.amaüsàtàm.|.iha.eva.ràtayaþ.santu.iti.anuvaùañ.kçte / øøS_8.15.15: samànam.anirdiùñam / øøS_8.15.15: iti.some.brahma.karma / øøS_8.16.1a: indro.marutvàn.somasya.pibatu.|.marut.stotro.marud.gaõaþ.|.marud.vçdho.marut.sakhà.|.ya.ãm.enam.devà.anvamadan.|.ap.tårye.vçtra.tårye.|.÷ambara.hatye.gaviùñau.|.arcantam.guhyà.padà / øøS_8.16.1b: paramasyàm.paràvati.|.vadhãd.vçtram.sçjad.apaþ.|.marutàm.ojasà.saha.|.àdãm.brahmàõi.vardhayan.|.anàdhçùñàny.ojasà / øøS_8.16.1c: kçõvan.devebhyo.duvaþ.|.marudbhiþ.sakhibhiþ.saha.|.indro.marutvàn.iha.÷ravad.iha.somasya.pibatu.|.pra.imàm.devo.deva.håtim.avatu.devyà.dhiyà.|.pra.idam.brahma.pra.idam.kùatram.|.pra.imam.sunvantam.yajamànam.avatu / øøS_8.16.1d: citra÷.citràbhir.åtibhiþ.|.÷ravad.brahmàõy.à.avasà.gamat / øøS_8.16.2: atha.uktha.vãryam / øøS_8.16.3: råpam.anuråpam.pratiråpam.suråpam.iha.upoyo.bhadram.à÷çõvate.tvà.uktham.avàci.indràya.iti / øøS_8.17.1a: indro.devaþ.somam.pibatu.|.ekajànàm.vãratamaþ.|.bhårijànàm.tavastamaþ.|.haryo.sthàtà.|.pç÷neþ.pretàþ.|.vajrasya.bhartà.|.puràm.bhettà / øøS_8.17.1: puràm.darmà.|.apàm.netà.|.satvànàm.netà.|.nijaghnir.dåre.÷revàþ.|.upamàtikçd.daüsanàvàn.|.iha.å÷an.devo.babhåvàn.|.indro.deva.iha.÷ravad.iha.somam.pibatu.|.pra.imàm.deva.iti.samànam / øøS_8.17.2: atha.uktha.vãryam / øøS_8.17.3: saüràë.asi.svaràë.asi.viràë.asi.ràjà.asy.abhibhår.asy.abhibhåyàsma.vayam.yam.dviùmo.apa÷çõvate.tvà.uktham.avàci.indràya.iti / øøS_8.18.1a: savità.devaþ.somasya.matsat.|.hiraõya.pàõiþ.sujihvaþ.|.subàhuþ.svaïguriþ.|.trir.ahan.satya.savanaþ.|.yaþ.pràsuvad.vasudhitã.|.ubhe.joùñrã.savãmani.|.÷reùñham.sàvitram.àsuvam.|.dogdhrãm.dhenum.|.voëhàram.anaóvàham / øøS_8.18.1: à÷um.saptim.|.jiùõum.ratheùñhàm.|.puraüdhim.yoùàm.|.sabheyam.yuvànam.|.savità.devaþ.paràmãvàm.sàviùat.paràgha.÷aüsam.|.iha.÷ravad.iha.somasya.matsat.|.pra.imàm.deva.iti.samànam / øøS_8.19.1a: dyàvà.pçthivã.somasya.matsatàm.|.pità.ca.màtà.ca.|.dhenu÷.ca.çùabha÷.ca.|.dhanyà.ca.dhiùaõà.ca.|.suretà÷.ca.sudughà.ca.|.÷ambhå÷.ca.mayobhå÷.ca.|.årjasvatã.ca.payasvatã.ca.|.dyàvà.pçthivã.iha.÷rutàm.iha.somasya.matsatàm / øøS_8.19.1b: pra.imàm.devã.deva.håtim.avatàm.devyà.dhiyà.|.pra.idam.brahma.pra.idam.kùatram.|.pra.imam.sunvantam.yajamànam.avatàm.|.citre.citràbhir.åtibhiþ.|.÷rutàm.brahàõy.à.avasà.gatàm / øøS_8.20.1a: çbhavo.devàþ.somasya.matsan.|.viùñvã.svapasaþ.|.karmaõà.suhastàþ.|.dhanyà.dhaniùñhàþ.|.÷amyà.÷amiùñhàþ.|.÷acyà.÷aciùñhàþ.|.ye.dhenum.vi÷va.juvam.vi÷va.råpàm.atakùan.|.atakùan.dhenum.abhavad.vi÷va.råpã / øøS_8.20.1b: abudhransam.kanãnà.madantaþ.|.ayu¤jata.harã.ayur.devàn.upa.|.saüvatsare.svapaso.yaj¤iyam.bhàgam.àyan.|.çbhavo.devà.iha.÷ravann.iha.somasya.matsan.|.pra.imàm.devà.deva.håtim.avantu.devyà.dhiyà / øøS_8.20.1c: pra.idam.brahma.pra.idam.kùatram.|.pra.imam.sunvantam.yajamànam.avantu.|.citrà÷.citràbhir.åtibhiþ.|.÷ravan.brahmàõy.à.avasà.gaman / øøS_8.21.1a: vi÷ve.devàþ.somasya.matsan.|.vi÷ve.vai÷vànaràþ.|.mahi.mahàntaþ.|.pakva.annà.nematithãvànaþ.(?).|.àskràþ.pacata.vàhasaþ.|.ye.dyàm.ca.pçthivãm.ca.atasthuþ.|.apa÷.ca.sva÷.ca / øøS_8.21.1b: brahma.ca.kùatram.ca.|.barhi÷.ca.vedim.ca.|.yaj¤am.ca.uru.ca.antarikùam.|.vàta.àtmàno.agni.dåtàþ.|.ye.stha.traya.ekàda÷àsaþ / øøS_8.21.1c: traya÷.ca.triü÷ac.ca.|.traya÷.ca.trã.ca.÷atà.|.traya÷.ca.trã.ca.sahasrà.|.tàvanta.udaraõe.|.tàvanto.nive÷ane.|.tàvatãþ.patnãþ / øøS_8.21.1d: tàvatãr.gnàþ.|.tàvanto.abhiùàcaþ.|.tàvanto.ràtiùàcaþ.|.ato.và.devà.bhåyàüsa.stha.|.mà.vo.devo.avi÷asà.mà.vi÷asàyur.à.vçkùi.|.vi÷ve.devà.iha.÷ravann.iha.somasya.matsan.|.pra.imàm.devà.iti.samànam / øøS_8.21.2: atha.uktha.vãryam / øøS_8.21.3: bhåtam.asi.bhaviùyad.asi.vibhåtam.asi.prabhåtam.asi.sad.asi.cakùur.asy.ojo..asi.bhadram.asi.÷rutàyai.tvà.avàci.indràya.uktham.devebhyaþ / øøS_8.22.1a: agnir.vai÷vànaraþ.somasya.matsan.|.vi÷veùàm.devànàm.samit.|.ajasram.daivyam.jyotiþ.|.yo.vióbhyo.manauùãbhyo.dãdet.|.dyuùu.pårvàsu.didyutànaþ.|.ajara.uùasàm.anãke / øøS_8.22.1b: à.yo.dyàm.bhàtyà.pçthivãm.|.à.urv.antarikùam.|.jyotiùà.yaj¤iyàya.÷arma.yaüsat.|.agnir.vai÷vànara.iha.÷ravad.iha.somasya.matsat.|.pra.imàm.deva.iti.samànam / øøS_8.23.1a: maruto.devàþ.somasya.matsan.|.suùñubhaþ.svarkàþ.|.arka.stubho.bçhad.vayasaþ.|.nabhasyà.varùanirõijaþ.|.tveùàsaþ.pç÷ni.màtaraþ.|.÷ubhrà.hiraõya.khàdayaþ / øøS_8.23.1b: tavaso.bhandadiùñayaþ.|.÷urà.anàdhçùña.rathàþ.|.maruto.devà.iha.÷ravann.iha.somasya.matsan.|.pra.imàm.devà.iti.samànam / øøS_8.24.1a: agnir.jàta.vedàþ.somasya.matsan.|.svanãka÷.citra.bhànuþ.|.aproùivàn.gçha.patiþ.|.tiras.tamàüsi.dar÷ataþ.|.ghçtàhavana.ãóyaþ.|.bahula.varmà.àstçta.yajvà.|.pratãtyà.÷atrån.jetà.aparàjitaþ.|.agne.jàta.vedo.abhi.dyumnam.abhi.saha.àyacchasva / øøS_8.24.1b: stu÷o.astu÷aþ.|.sameddhàram.aühasaþ.pàhi.|.agnir.jàta.vedà.iha.÷ravad.iha.somasya.matsat.|.pra.imàm.deva.iti.samànam / øøS_8.24.2: atha.uktha.vãryam / øøS_8.24.3: tejo.asi.dhçùñir.asi.vidhçùñir.asi.pradhçùñir.asi.vidhçtir.asi.dharuõam.asi.dhartram.asi.dharyo.asy.à÷rutyai.tvà.avàci.indràya.uktham.devebhyaþ / øøS_8.25.1a: asya.made.jaritar.indraþ.somasya.matsat.|.asya.made.jaritar.indro.ahim.ahan.|.asya.made.jaritar.indro.vçtram.ahan.|.asya.made.jaritar.indra.ud.dyàm.astabhnàd.aprathayat.pçthivãm.|.asya.made.jaritar.indro.vy.antarikùam.atirad.à.såryam.divyair.ayat.|.asya.made.jaritar.indra.udàryam.varõam.atirad.ava.dàsam.varõam.ahan / øøS_8.25.1b: asya.made.jaritar.indro.apinvad.apito.ajinvad.ajuvaþ.|.asya.made.jaritar.indra.çùyàn.iva.pamphaõataþ.parvatàn.prakupitàn.aramõàt.|.asya.made.jaritar.indro.apàm.vegam.airayat.|.asya.made.jaritar.indra.iha.÷ravad.upa.giri.ùñhàt.|.asya.made.jaritar.indra.iha.÷ravad.iha.somasya.matsat.|.pra.imàm.deva.iti.samànam / øøS_8.25.2: atha.uktha.vãryam / øøS_8.25.3: rohobhyàm.roho.bradhnasya.viùñapam.svargyà.tanår.nàka.iti.nàka.iti / øøS_9.1.1: vyàkhyàto.agniùñomaþ.prakçtir.dvàda÷a.ahasya.eka.ahànàm.ca / øøS_9.1.2: tasya.vikàram.vyàkhyàsyàmaþ / øøS_9.1.3: ÷råyamàõam.pràkçtam.nàma.dheyam.anyasmin.dravye.prakçtim.nivartayati / øøS_9.1.4: pratiùedhaþ / øøS_9.1.5: arthaþ / øøS_9.1.6: parisaükhyà / øøS_9.1.7: upajano.và / øøS_9.1.8: àgnimàrutàd.årdhvam.àgamàt.trayàõàm.÷astràõàm.ukthyo.bhavati / øøS_9.1.9: eka.àgamàd.årdhvam.ukthyebhyaþ.ùoëa÷au / øøS_9.1.10: trayoda÷a.àgamàd.årdhvam.ùoëa÷ino.atiràtraþ / øøS_9.1.11: antareõa.àgnimàrutam.anuyàjàü÷.ca.eteùàm.sthànam / øøS_9.2.1: sàkam.a÷vam.maitràvaruõasya / øøS_9.2.2: ehy.å.ùu.bravàõi.iti.stotriya.anuråpau / øøS_9.2.3: carùaõã.dhçtam.astabhnàd.dyàm.iti.tçcau / øøS_9.2.4: indrà.varuõà.yuvam.adhvaràya.naþ / øøS_9.2.5: à.vàm.ràjànau / øøS_9.2.6: indrà.varuõà.madhumattamasya.iti.yajati / øøS_9.3.1: saubharam.bràhmaõàcchaüsinaþ / øøS_9.3.2: vayam.u.tvàm.apårvya.yo.na.idam.idam.iti.stotriya.anuråpau.pragàthau / øøS_9.3.3: pra.manhiùñhàya.yo.adribhid.iti.tçcau / øøS_9.3.4: astà.iva.su.prataram.ity.uttamàm.uddhçtya.udapruta.iti.÷astvà.yà.pårvasya.uddhçtà.tayà.paridhàya.bçhaspate.yuvam.indra÷.ca.iti.yajati / øøS_9.4.1: nàrmedham.acchàvàkasya / øøS_9.4.2: adhà.hi.indra.iti.stotriya.anuråpau / øøS_9.4.4: çtur.janitrã / øøS_9.4.4: viùõor.nu.kam / øøS_9.4.5: pra.vaþ.pàntam.andhasaþ / øøS_9.4.6: sam.vàm.karmaõà / øøS_9.4.7: indrà.viùõå.mada.patã.madànàm.iti.yajati / øøS_9.5.1: ùoëa÷ine.stoùyamàõeùu.|.yasmàj.jàto.na.paro.anyo.asti.ya.à.babhåva.bhuvanàni.vi÷và.|.prajàpatiþ.prajayà.saüraràõas.trãõi.jyotãüùi.sacate.sa.ùoëa÷ã.|.iti.yajamànaþ.ùoëa÷i.graham.upatiùñhate / øøS_9.5.2a: indra.juùasva.pra.vahà.yàhi.÷åra.hariha.|.pibà.sutasya.matir.na.madhva÷.cakàna÷.càrur.madàya / øøS_9.5.2b: indra.jañharam.navyam.na.pçõasva.madhor.divo.na.|.asya.sutasya.svarõa.upa.tvà.madàþ.suvàco.asthuþ / øøS_9.5.2c: indras.turàùàõ.mitro.na.jaghàna.vçtram.yatir.na.|.bibheda.valam.bhçgur.na.sasàhe.÷atrån.made.somasya.|.iti.stotriyam.÷astvà / øøS_9.5.3: tvàvataþ.puråvaso.ity.ekà / øøS_9.5.4: à.tvà.vahantu.harayaþ.svàdor.itthà.iti.gàyatram.tçcam.pàïktam.ca.viharati / øøS_9.5.5: prathamena.gàyatreõa.pàdena.prathamam.pàïktàm.pàdam.saüdhàya.avasyati / øøS_9.5.6: dvitãyena.gàyatreõa.dvitãyam.saüdhàya.praõauti / øøS_9.5.7: tçtãyena.gàyatreõa.tçtãyam.saüdhàya.avasyati / øøS_9.5.8: dvau.païkteþ.pari÷iùñau.tàbhyàm.praõauti / øøS_9.5.9: indràya.sàma.gàyatà.mandrair.indra.haribhir.ity.auùõiham.tçcam.bàrhatam.ca.viharati / øøS_9.5.10: prathamena.auùõihena.pàdena.prathamam.bàrhatam.pàdam.saüdhàya.avasyati / øøS_9.5.11: dvitãyena.auùõihena.dvitãyam.saüdhàya.praõauti / øøS_9.5.12: aùña.akùaram.auùõihasya.pàdasya.aùña.akùaram.bàrhatasya.tàbhyàm.avasyati / øøS_9.5.13: catur.akùare.÷iùñe.te.samasya.uttamam.bàrhatam.pàdam.saüdhàya.praõauti / øøS_9.6.1: à.dhårùu.urum.na.iti.dvipadàm.ca.viü÷aty.akùaràm.triùñubham.ca.viharati / øøS_9.6.2: prathamena.dvaipadena.pa¤ca.akùareõa.prathamam.traiùñubham.pàdam.saüdhàya.avasyati / øøS_9.6.3: dvitãyena.pa¤ca.akùareõa.dvitãyam.saüdhàya.praõauti / øøS_9.6.4: tçtãyena.pa¤ca.akùareõa.tçtãyam.saüdhàya.avasyati / øøS_9.6.5: caturthena.pa¤ca.akùareõa.caturtham.saüdhàya.praõauti / øøS_9.6.6: eùa.brahmà.ya.çtviya.indro.nàma.÷ruto.gçõe.|.vi÷rutayo.yathà.patha.indra.tvadyanti.ràtayaþ.|.tvàm.icchavasaspate.yanti.giro.naþ.samyataþ.|.pra.te.maha.iti.dvaipadam.tçcam.jàgatam.ca.viharati / øøS_9.6.7: prathamena.dvaipadena.catur.akùareõa.prathamam.jàgatam.pàdam.saüdhàya.avasyati / øøS_9.6.8: dvitãyena.catur.akùareõa.dvitãyam.saüdhàya.praõauti / øøS_9.6.9: tçtãyena.catur.akùareõa.tçtãyam.saüdhàya.avasyati / øøS_9.6.10: caturthena.catur.akùareõa.caturtham.saüdhàya.praõauti / øøS_9.6.11: indro.dadhãca.iti.tisçõàm.gàyatrãõàm.dvàbhyàm.avasàya.pàdàbhyàm.dvàbhyàm.praõauti.dvàbhyàm.avasàya.dvàbhyàm / øøS_9.6.12: uttamena.gàyatreõa.pàdena.pro.ùv.asmai.puroratham.ity.etasyàþ.pàdam.saüdhàya.avasyati / øøS_9.6.13: dvàbhyàm.praõauti.dvàbhyàm.avasàya.dvàbhyàm / øøS_9.6.14: pra.pra.vas.triùñubhàm.iti.tçcam / øøS_9.6.15: à.yat.patanti.ity.ekà / øøS_9.6.16: yo.vyatãür.iti.(?).tisçõàm.uttamàm.pari÷iùya.nividam / øøS_9.6.17: stotriye.ca.àhàvo.nivide.paridhànãyàyai.ca / øøS_9.6.18: yd.yad.bradhnasya.iti.paridhàya.uktha.vãryam.japitvà.apàþ.pårveùàm.iti.yajati / øøS_9.6.19: etasmin.stotriye.catvàriü÷at.sampada.ànuùñubhaþ / øøS_9.6.20: vikriyamàõe.yathà.samàmnàtam / øøS_9.6.21: indra÷.ca.saüràó.varuõa÷.ca.ràjà.tau.te.bhakùam.cakratur.agra.etam.|.tayor.aham.bhakùam.anubhakùayàmi.vàg.devã.juùàõà.somasya.tçpyatu.|.iti.graham.bhakùayati / øøS_9.7.1: pàntam.à.vo.andhasa.iti.stotriya.anuråpau.hotuþ.prathameùu.ràtri.paryàyeùu / øøS_9.7.2: na.prathamasya.prathamam.àüreëayàt / øøS_9.7.3: ÷eùaþ.såktasya.uktha.mukham / øøS_9.7.4: abhi.tyam.meùam.iti.jàgatam / øøS_9.7.5: adhvaryavo.bharata.indràya.iti.yajàt / øøS_9.8.1: pra.va.indràya.màdanam.prakçtàni.iti.maitràvaruõasya / øøS_9.8.2: suråpa.kçtnum.ity.uktha.mukham / øøS_9.8.3: tyam.su.meùam.iti.jàgatasya.navamãm.ca.uttamàm.ca.uddhçtya.caturda÷ãm.pårvàm.÷astvà.trayoda÷yà.paridhàya.pàtà.sutàm.indro.astu.somam.hantà.vçtram.iti.yajati / øøS_9.9.1: vayam.u.tvà.tad.id.arthà.vayam.u.tvà.divà.suta.iti.bràhmaõàcchaüsinaþ / øøS_9.9.2: indra.tvà.vçùabham.ity.uktha.mukham / øøS_9.9.3: vàrtrahatyàya.÷avasa.iti.và.uttamàm.uddhçtya / øøS_9.9.4: nyå.ùu.vàcam.iti.jàgatam / øøS_9.9.5: vçùà.mada.indra.iti.yajati / øøS_9.10.1: indràya.madvane.sutam.indram.id.gàthino.bçhad.ity.acchàvàkasya / øøS_9.10.2: ÷eùaþ.såktasya.uktha.mukham / øøS_9.10.3: mà.no.asminn.iti.jàgatam / øøS_9.10.4: idma.tyat.pàtram.iti.yajati / øøS_9.11.1: ayam.ta.indra.somo.ayam.te.mànuùe.jana.iti.stotriya.anuråpau.hotur.madhyameùu.ràtri.paryàyeùu / øøS_9.11.2: ud.ghed.abhi.ity.uktha.mukham.uttamàm.uddhçtya / øøS_9.11.3: aham.bhuvam.iti.jàgatam / øøS_9.11.4: apàyy.asya.iti.yajati / øøS_9.12.1: à.tå.na.indra.kùumantam.à.tå.na.indra.vçtrahann.iti.maitràvaruõasya / øøS_9.12.2: à.indra.sànasim.ity.uktha.mukham / øøS_9.12.3: pra.vaþ.satàm.iti.jàgatam / øøS_9.12.4: asya.made.puru.varpàüsi.iti.yajati / øøS_9.13.1: abhi.tvà.vçùabha.abhi.pra.go.patim.iti.bràhmaõàcchaüsinaþ / øøS_9.13.2: à.tå.na.indra.madryag.ity.uktha.mukham / øøS_9.13.3: tad.asmai.navyam.iti.jàgatam / øøS_9.13.4: yas.te.ratha.iti.yajati / øøS_9.14.1: idam.vaso.sutam.indra.ihi.matsi.ity.acchàvàkasya / øøS_9.14.2: ÷eùaþ.såktasya.uktha.mukham / øøS_9.14.3: ajàta.÷atrum.iti.jàgatasya.uttamàm.uddhçtya.ud.yat.saha.iti.paridhàya.idam.te.pàtram.sanavittam.indra.iti.yajati / øøS_9.15.1: idam.hy.anv.ojasà.mahàn.indro.ya.ojasà.iti.stotriya.anuråpau.hotur.uttameùu.ràtri.paryàyeùu / øøS_9.15.2: ÷eùaþ.såktasya.uktha.mukham.uttamàs.tisra.uddhçtya / øøS_9.15.3: vi÷vajita.iti.jàgatam / øøS_9.15.4: tiùñhà.harã.iti.yajati / øøS_9.16.1: à.tv.età.ni.ùãdata.à.tv.a÷atravà.gahi.iti.maitrà.varuõasya / øøS_9.16.2: yasya.saüstha.iti.sapta.uktha.mukham / øøS_9.16.3: aham.dàm.gçõata.iti.jàgatam / øøS_9.16.4: pra.ghà.nv.asya.iti.yajati / øøS_9.17.1: yoge.yoge.yu¤janti.bradhnam.iti.bràhmaõàcchaüsinaþ / øøS_9.17.2: ÷eùaþ.såktasya.uktha.mukham / øøS_9.17.3: imàm.te.dhiyam.iti.jàgatasya.uttamàm.uddhçtya.tad.asya.idam.pa÷yata.iti.paridhàya.pro.droõa.iti.yajati / øøS_9.18.1: indraþ.suteùu.someùv.indram.vardhantv.ity.acchàvàkasya / øøS_9.18.2: uttamàni.catur.akùaràõy.abhyasyanti / øøS_9.18.3: upa.naþ.sutam.à.gahi.somam.indra.ity.uktha.mukham / øøS_9.18.4: pra.te.maha.iti.jàgatam / øøS_9.18.5: pra.ugràm.pãtim.iti.yajati / øøS_9.19.1: atha.acchàvàkasya.àhãnikyàþ / øøS_9.19.2: panyam.panyam.it.sotàraþ.panya.id.upa.gàyata.iti.stotriya.anuråpau.prathame / øøS_9.19.3: à.tvà.vi÷antv.indava.à.tvà.vi÷antv.à÷ava.ity.uttame / øøS_9.20.1: saüsthàpya.ràtri.paryàyàn.à÷vinàya.stoùyamàõeùu.pravçta.àhutã.juhoti / øøS_9.20.2: samayà.vàcà.÷aüset / øøS_9.20.3: uttara.uttariõyà.và / øøS_9.20.4: yaþ.pràtar.anuvàkas.tad.à÷vinam / øøS_9.20.5: tasya.vikàram.vyàkhyàsyàmaþ / øøS_9.20.6: yathà.chandasam.÷astram / øøS_9.20.7: bàrhatãnàm.pratipadàm.prathamam.prathamam.pragàtham.punar.àdàyam.kakup.kàram / øøS_9.20.8: agnir.hotà.gçhapatir.iti.pratipad.àpo.revatãm.uddhçtya / øøS_9.20.9: caturda÷a.gàyatràd.uddharati / øøS_9.20.10: ànuùñubhàd.dve / øøS_9.20.11: traiùñubhàt.trayoda÷am.÷atam / øøS_9.20.12: nityàni.kàkùãvatàny.àgastyàni.ca / øøS_9.20.13: prathamam.tu.kàkùãvatam.÷astvà.kà.ràdhadd.hotriyà.nava / øøS_9.20.14: årdhvam.àgastyebhyas.tri÷atam.suparõam / øøS_9.20.15: anyàsàm.và.à÷vinãnàm.tàvat / øøS_9.20.16: samiddha÷.cid.iti.tisra.uddharati / øøS_9.20.17: ayam.vàm.madhumattama.ity.aùñau.yathà.sthànam / øøS_9.20.18: ekàda÷a.auùõihàt / øøS_9.20.19: tathà.àgneyàj.jàgatàt / øøS_9.20.20: uttamena.pàïktena.pàdena.udayam.kàïkùet / øøS_9.20.21: udite.sauryàõi / øøS_9.20.22: ud.u.tyam.jàtavedasam.iti.nava / øøS_9.20.23: citram.devànàm / øøS_9.20.24: namo.mitrasya / øøS_9.20.25: indra.kratum.iti.pragàthaþ / øøS_9.20.26: mahã.dyaur.iti.tisraþ / øøS_9.20.27: vi÷vasya.devã.mç÷ayasya.janmano.na.yà.roùàti.na.grabha.iti.dvipadà / øøS_9.20.28: bçhaspate.ati.yad.aryo.arhàd.iti.paridadhàti / øøS_9.20.29: pratipade.ca.àhàvaþ.paridhànãyàyai.ca / øøS_9.20.30: tat.sampadà.bçhatã.sahasram.sampadyate / øøS_9.20.31: ime.somàsas.tiro.ahnànàm.iti.puronuvàkyà / øøS_9.20.32: hotà.yakùad.a÷vinà.somànàm.tiro.ahnànàm.iti.praiùaþ / øøS_9.20.33: viràjà.eva.iti.kauùãtakiþ / øøS_9.20.34: a÷vinà.vàyunà.iti.và / øøS_9.21.1: trivçd.bahiù.pavamànaþ / øøS_9.21.2: saüdhi.ùàma.ca / øøS_9.21.3: pa¤ca.àditha.pa¤cada÷àni / øøS_9.21.4: ràtri÷.ca / øøS_9.21.5: pa¤ca.saptada÷àni / øøS_9.21.6: pa¤ca.ekaviü÷àni / øøS_9.21.7: iti.jyotiùaþ.stomàþ / øøS_9.21.8: eta.eva.abhiplavasya / øøS_9.22.1: agnim.tu.ceùyamàõasya.adãkùitasya.iùñiþ / øøS_9.22.2: agnaye.brahmaõvate.agnaye.kùatravate.agnaye.kùatrabhçte / øøS_9.22.3: paurõamàsã.vikàraþ / øøS_9.22.4: brahma.prajàvad.à.bhara.brahma.ca.te.jàta.veda.ity.agnaye.brahmaõvate / øøS_9.22.5: arcantas.tvà.asmàkam.agne.adhvaram.agne.dyumnena.svadasva.havya.ity.uttarayoþ / øøS_9.22.6: bahånàm.ceùyamàõànàm.samnivapanãyà / øøS_9.22.7: ekasya.ukhà.sambharaõãyà / øøS_9.23.1: pràjàpatya÷.ca.pa÷u.bandhaþ / øøS_9.23.2: vàyavyo.và / øøS_9.23.3: agnaye.và.kàmàya / øøS_9.23.4: puruùo.ajo.aviko.gaur.a÷va.iti.pa¤ca.pa÷avaþ / øøS_9.23.5: ajo.và.tåparaþ / øøS_9.23.6: pràjàpatye.ca.eke.vàyavyam.pa÷u.puroëà÷am.kurvanti / øøS_9.23.7: pràjàpatyam.vàyavye / øøS_9.23.8: vai÷vànarãyam.àgneye / øøS_9.23.9: hiraõya.garbha.iti.puronuvàkyàs.tisra.uttarà.yàjyàþ.pràjàpatyasya / øøS_9.23.10: upàü÷u / øøS_9.23.11: ekayà.ca.ràye.nu.kuvid.aïga.iti.puronuvàkyàþ.pãvo.annàn.pra.yàbhir.yàsi.pravàyum.accha.iti.vàyavyasya / øøS_9.23.12: à.te.vatso.mano.yamat.tubhyam.tà.aïgirastama.agniþ.pareùu.dhàmasv.iti.puronuvàkyà.vayam.te.adya.a÷yàma.tam.ãëe.ca.tvà.ity.àgneyasya / øøS_9.23.13: bahuvat.pa÷u.nigamàþ.pa¤casu.kriyamàõeùu.pçthivãm.÷arãràõi.ity.àtaþ.(.ataþ.?) / øøS_9.23.14: ekavad.ata.årdhvam / øøS_9.24.1: tri.havi÷.ca.dãkùaõãyà / øøS_9.24.2: àgnàvaiùõavo.vai÷vànarãya.àdityebhya÷.ca / øøS_9.24.3: tyàn.nu.kùatriyàn.dhàrayantaþ / øøS_9.24.4: pa¤ca.havir.và / øøS_9.24.5: aditaye.caturthaþ.pa¤camaþ.sarasvatyai / øøS_9.24.6: pa¤ca.havir.và.àtithyà / øøS_9.24.7: àgneya.aindrau.vai÷vadeva.bàrhaspatyau.vaiùõava÷.ca / øøS_9.24.8: ÷ucim.arkais.tam.÷agmàsaþ / øøS_9.24.9: citibhyaþ.praõãyamànàbhya.ity.uktaþ.purãùyàsaþ.(ãi.22.4).pro.tye.agnayo.agniùu.(v.6.6).vi÷vebhir.agne.agnibhir.(i.26.10).agne.vi÷vebhir.agnibhir.(ãi.24.4).ity.upàü÷v.anubruvan.pa÷càd.anusameti / øøS_9.25.1: saücite.pariùñute.agny.uktham.anu÷aüsa.ity.ukta÷.cityasya.pa÷càd.upavi÷ya.àjyeyas.tåùõãm.÷aüsas.tena.anàhåya.sajapena.anu÷aüsati / øøS_9.25.2: vai÷vànaràya.ity.uktaþ.puronuvàkyàm.anåcya.yàjyayà.yajati.prayàja.anuyàjàn.và.parihàpya / øøS_9.26.1: agnãùomãyasya.pa÷u.puroëà÷am.anva¤ci.devasåbhyo.havãüùi / øøS_9.26.2: agnaye.gçha.pataye.somàya.vanaspataye.savitre.satya.prasavàya.rudràya.pa÷u.pataye.bçhaspataye.vàcaspataya.indràya.jyeùñhàya.mitràya.satyàya.varuõàya.dharma.pataye / øøS_9.26.3: agnir.hotà.gçha.patir.havyavàë.agnir.à.vi÷va.devam.na.pramiya.indram.vayam.mahà.dhana.urum.naþ / øøS_9.26.4: sarva.pçùñhà.havãüùi.ca / øøS_9.27.1: agnaye.vàsantikàya.gàyatràya.trivçte.ràthantaràya.indràya.graiùmàya.traiùñubhàya.pa¤cada÷àya.bàrhatàya.vi÷vebhyo.devebhyo.vàrùikebhyo.jàgatebhyaþ.saptada÷ebhyo.vairåpebhyo.mitrà.varuõàbhyàm.÷àradàbhyàm.ànuùñubhàbhyàm.ekaviü÷àbhyàm.vairàjàbhyàm.bçhaspataye.haimantikàya.pàïktàya.triõavàya.÷àkvaràya.savitre.÷ai÷iràya.aticchandasàya.trayas.triü÷àya.raivatàya.anumataye.agnaye.vai÷vànaràya.kàaya.aditaye.viùõu.patnyai / øøS_9.27.2a: arcantas.tva.asmàkam.agne.adhvaram.çtena.yau.pra.bàhavà.bçhaspate.juùasva.evà.pitre.anàgaso.vàmam.adya / øøS_9.27.2: anv.adya.no.anumatir.yaj¤am.deveùu.manyatàm.|.agni÷.ca.havya.vàhano.bhavatam.dà÷uùe.mayaþ.|.anv.id.anumate.tvam.manyàsai.÷am.ca.nas.kçdhi.|.kratve.dakùàya.no.hinu.pra.õa.àyåüùi.tàriùaþ.|.iti / øøS_9.27.3: na.pa÷u.tantre.havãüùi.codyamànàni.nigamàül.labhante / øøS_9.27.4: vapàm.saüsthàpya.anåbandhyàyàs.tvàùñreõa.pa÷unà.upàü÷u.patnã.÷àle.caranti / øøS_9.27.5: paryagni.kçtam.utsçjanti.na.saüsthàpayanti / øøS_9.27.6: àjyena.và.pa÷u.dharmaõà.saüsthàpayanti / øøS_9.27.7: ÷ivas.tvaùñaþ.prathama.bhàjam / øøS_9.28.1: devikà.havãüùi.ca.anva¤ci.pa÷u.puroëà÷am / øøS_9.28.2: anumatyai.kuhvai.ràkà.sinãvàlãbhyàm.dhàtre / øøS_9.28.3a: kuhåm.aham.suvçtam.vidmanàpasam.asmin.yaj¤e.suhavàm.johavãmi.|.sà.no.dadàtu.÷ravaõam.pitéõàm.tasyai.te.devi.haviùà.vidhema / øøS_9.28.3b: kuhår.devànàm.amçtasya.patnãr.havyà.no.asya.haviùaþ.kçõotu.|.sam.dà÷uùe.kiratu.bhåri.vàmam.ràyas.poùam.cikituùe.dadàtu / øøS_9.28.3c: dhàtà.dadàtu.dà÷uùe.pràcãm.jãvàtum.akùitim.|.vayam.devasya.dhãmahi.sumatim.satya.dharmaõaþ / øøS_9.28.3d: dhàtà.prajàyà.uta.ràya.ã÷e.dhàtà.idam.vi÷vam.bhuvanam.jajàna.|.dhàtà.putram.yajamànàya.dàtà.tasmà.u.havyam.ghçtavaj.juhota.|.iti / øøS_9.28.4: devãbhya÷.ca.havãüùi / øøS_9.28.5: adbhya.oùadhãbhyo.gobhya.uùase.ràtraye.såryàyai.dive.pçthivyai.vàce.gave / øøS_9.28.6: àpo.hi.ùñha.yo.vo.vçtàbhyaþ / øøS_9.28.7: yà.oùadhãþ.pårvà.ati.vi÷vàþ / øøS_9.28.8: yåyam.gàvo.na.tà.arvà / øøS_9.28.9: prati.ùyà.sånarã.satyà.satyebhiþ / øøS_9.28.10: ràtrã.vyakhyat.|.ye.te.ràtri.nç.cakùaso.yuktàso.navatir.nava.|.a÷ãtiþ.santv.aùñà.uto.te.sapta.saptatiþ / øøS_9.28.11: dve.te.sukiü÷ukam / øøS_9.28.12: à.indra.yàhi.haribhiþ.sakhe.viùõo / øøS_9.28.13: syonà.pçthivi.balitthà.parvatànàm / øøS_9.28.14: devãm.vàcam.yad.vàg.vadantã / øøS_9.28.15: màtà.rudràõàm.vacovidam / øøS_9.28.16: di÷àm.ca.aveùñãþ / øøS_9.28.17: agnaya.indràya.mitrà.varuõàbhyàm.bçhaspataye.vi÷vebhyo.devebhyo.viùõave / øøS_9.28.18: saüsthitàyàm.ca.udavasànãyàyàm.maitrà.varuõyà.payasyayà.na.aniùñvà.agnicin.maithunam.carec.caret / øøS_10.1.1: ÷uddha.pakùasya.aùñamyàm.dvàda÷a.ahàya.dãkùante / øøS_10.1.2: dvàda÷a.dãkùàþ / øøS_10.1.3: dvàda÷a.upasadaþ / øøS_10.1.4: sutyàny.ahàni.dvàda÷a / øøS_10.1.5: atiràtraþ.sutyànàm.prathamam.ca.uttamam.ca / øøS_10.1.6: madhye.da÷a.ràtraþ / øøS_10.1.7: pçùñhyaþ.ùaëahaþ / øøS_10.1.8: traya÷.chandomàþ / øøS_10.1.9: da÷amam.ahaþ / øøS_10.1.10: ayam.yaj¤a.iti.yàjyà.hàriyojanasya / øøS_10.1.11: ananuvaùañ.kçta.eva.asampreùito.maitrà.varuõaþ.parà.yàhi.maghavann.ity.anåcya.jàyed.astam.iti.và.iha.mada.eva.maghavann.ity.atipraiùam.àha.dvitãya.prabhçtiùu / øøS_10.1.12: pràyaõãye.và.yathà.samàmnàtam / øøS_10.1.13: ÷vaþ.sutyà.vàm.indra.agnã.tàm.vàm.prabravãmi.vi÷vebhyo.devebhyo.bràhmaõebhyaþ.somyebhyaþ.somapebhyo.brahman.vàcam.yaccha.ity.àgnãdhraþ.svasya.dhiùõyasya.pa÷càd.upavi÷ya / øøS_10.1.14: nityam.etat.pràg.uttamàd.ahnaþ / øøS_10.1.15: patnã.samyàja.antatà / øøS_10.1.16: à÷iùàm.anirvacanam / øøS_10.1.17: nàma.dheya.agrahaõam.ca / øøS_10.1.18: pràyaõãya.udayanãyayoþ.sàrasvataþ / øøS_10.1.19: màdhucchandase.và / øøS_10.1.20: dvi.ràtra.prabhçtiùv.ahaþ.saüghàteùu.yatra.hotà.à÷vinam.÷aüset.tatra.maitrà.varuõaþ.pràtar.anuvàkam.anubråyàt / øøS_10.2.1: trivçt.stomam.rathantara.pçùñham.agniùñomaþ.prathamam.dà÷aràtrikam / øøS_10.2.2: upa.prayanto.adhvaram.ity.àjyam.vyåëhe.pra.vo.devàya.iti.samåëhe / øøS_10.2.3: màdhucchandasaþ.praugaþ / øøS_10.2.4: à.yàtv.indro.avasa.iti.marutvatãyam / øøS_10.2.5: à.na.indro.dåràd.iti.niùkevalyam / øøS_10.2.6: agne.varcasvin.varcasvã.tvam.deveùv.asi.varcasvy.aham.manuùyeùu.bhåyàsam.ity.atigràhyam.bhakùayati / øøS_10.2.7: yu¤jate.mana.iha.iha.vo.hayo.na.vidvàn.ity.uttame.và.parihàpya.iti.vai÷vadeve.vikàraþ / øøS_10.2.8: pa¤ca.janãyà.paridhànãyà.sarvatra.vai÷vadevasya / øøS_10.2.9: pra.÷ardhàya.ity.àgnimàrute / øøS_10.2.10: sapta.ata.årdhvam.ukthyàni / øøS_10.2.11: ùoëa÷y.antam.caturtham / øøS_10.3.1: pa¤cada÷a.stomam.bçhat.pçùñham.dvitãyam / øøS_10.3.2: agnim.dåtam.vçõãmaha.ity.àjyam.vyåëhe / øøS_10.3.3: tvam.hi.kùaitavad.iti.samåëhe.sarvatra.uttamàm.parihàpya / øøS_10.3.4: gàrtsamadaþ.praugaþ / øøS_10.3.5: vàyo.ye.te.sahasriõa.iti.dve.tãvràþ.somàsa.à.gahi.ity.ekà.÷ukrasya.àdyà.ity.ekà.ubhà.devà.divispç÷a.iti.dve.ayam.vàm.mitrà.varuõà.iti.catvàri.tçcàny.uta.syà.naþ.sarasvatã.ghorà.iti.prauga.tçcàni / øøS_10.3.6: vi÷vànarasya.va.indra.it.somapà.iti.marutvatãyasya.pratipad.anucarau / øøS_10.3.7: uttiùñha.brahmaõaspata.iti.bràhmaõaspatyaþ.pragàthaþ / øøS_10.3.8: indra.somam.somapata.iti.marutvatãyam / øøS_10.3.9: yà.ta.åtir.iti.niùkevalyam / øøS_10.3.10: indr.aojasvinn.ojasvã.tvam.deveùv.asy.ojasvy.aham.manuùyeùu.bhåyàsam.ity.atigràhyam.bhakùayati / øøS_10.3.11: vi÷vo.devasya.iti.vai÷vadevasya.pratipat / øøS_10.3.12: asya.hi.svaya÷astaram.ity.uttare / øøS_10.3.13: à.vi÷va.devam.ity.anucaraþ / øøS_10.3.14: tad.devasya.te.hi.dyàvà.pçthivã.yaj¤asya.va.iti.vai÷vadeve.vikàraþ / øøS_10.3.15: pçkùasya.vçùõo.vçùõe.÷ardhàya.nå.cit.sahojà.ity.àgnimàrute / øøS_10.4.1: saptada÷a.stomam.vairåpa.pçùñham.tçtãyam / øøS_10.4.2: yukùvà.hi.deva.håtamàn.ity.àjyam.vyåëhe / øøS_10.4.3: tvam.agne.vasån.iti.samåëhe.sarvatra.uttamàm.parihàpya / øøS_10.4.4: auùõiha.àtreyaþ.praugaþ / øøS_10.4.5: vàyav.à.yàhi.vãtaya.ity.ekà.vàyo.yàhi.÷iva.iti.dve.indra÷.ca.vàyav.eùàm.sutànàm.iti.dve.ayam.soma÷.camå.suta.ity.ekà.mitre.varuõe.a÷vinàv.à.iha.gacchatam.à.yàhy.adribhiþ.sajår.vi÷vebhir.devebhir.uta.naþ.priya.iti.prauga.tçcàni / øøS_10.4.6: tam.tam.it.trya.indrasya.somà.iti.marutvatãyasya.pratipad.anucarau / øøS_10.4.6: indrasya.somà.iti.marutvatãyasya.pratipad.anucarau / øøS_10.4.7: praitu.brahmaõaspatir.iti.bràhmaõaspatyaþ.pragàthaþ / øøS_10.4.8: try.aryamà.iti.marutvatãyam / øøS_10.4.9: yad.dyàva.indra.yad.indra.indra.yàvata.iti.vairåpasya.stotriya.anuråpau.pragàthau / øøS_10.4.10: indra.tri.dhàtv.iti.sàma.pragàthaþ / øøS_10.4.11: aham.bhuvam.yo.jàta.iti.niùkevalyam / øøS_10.4.12: sårya.bhràjasvin.bhràjasvã.tvam.deveùv.asi.bhràjasvy.aham.manuùyeùu.bhåyàsam.ity.atigràhyam.bhakùayati / øøS_10.4.13: abhi.tvà.deva.ity.anucaraþ / øøS_10.4.14: ud.u.ùya.devaþ.savità.hiraõyayà.ghçtavatã.bhuvanànàm.iti.tçcàv.ana÷vo.jàtaþ.paràvata.iti.vai÷vadeve.vikàraþ / øøS_10.4.15: vai÷vànaràya.dhiùaõàm.dhàràvaràs.tvam.agne.prathamo.aïgirà.çùir.ity.àgnimàrute / øøS_10.5.1: ekaviü÷a.stomam.vairàja.pçùñham.caturtham / øøS_10.5.2: àgnim.na.sva.vçktibhir.ity.àjyam.vyåëhe.agnim.nara.iti.samåëhe / øøS_10.5.3: ànuùñubhaþ.praugaþ / øøS_10.5.4: vàyo.÷ukro.ayàmi.ta.ity.ekà.vi.hi.hotrà.iti.dve.indra÷.ca.vàyav.eùàm.somànàm.ya÷.ciketà.no.vi÷vàbhir.åtibhir.à.tvà.giro.apatyam.ity.ekà.yåyam.hi.ùñha.iti.dve.iyam.adadàd.iti.prauga.tçcàni / øøS_10.5.5: pra.õo.devã.iti.samåëhe / øøS_10.5.6: tam.tvà.yaj¤ebhir.iti.pratipan.marutvatãyasya / øøS_10.5.7: ye.tryahasya.prathamasya.ta.uttarasya.anucaràþ.sabràhmaõaspatyàþ / øøS_10.5.8: ÷rudhã.havam.indra.indra.marutva.imam.nu.màyinam.iti.tçcàv.iti.marutvatãyam / øøS_10.5.9: pibà.somam.indra.mandatu.tvà.iti.vairàjasya.stotriya.anuråpau.nyåïkham / øøS_10.5.10: madhyasya.pàdasya.dvitãya.saptamayor.akùarayor.dviù.pårvam.dvir.uttaram.ity.ànuùñubhaþ / øøS_10.5.11: yam.to3.o3.suùàva.haryo3.o3.÷vàdrir.iti / øøS_10.5.12: dvitãye.akùare.dvàda÷a.kçtva.eka.ekam.dãrgham.hrasvàüs.trãüs.trãn.antareõa.iti.vairàjaþ / øøS_10.5.13: yam.to.suùàva.iti / øøS_10.5.14: dvitãya.caturthayor.akùarayoþ.pratigarasya.ànuùñubhaþ.pratinyåïkhaþ / øøS_10.5.15: dvitãye.vairàjaþ / øøS_10.5.16: otho3.o3.modo3.eva.iti / øøS_10.5.17: otho.modaiva.iti / øøS_10.5.18: indram.id.devatàtaya.iti.sàma.pragàthaþ / øøS_10.5.19: tubhya.idam.eti.tisçõàm.pårvayor.nyåïkhaþ / øøS_10.5.20: kuha.÷ruto.yudhmasya.te.tyam.u.vaþ.satràsàham.iti.tisra.iti.niùkevalyam / øøS_10.5.21: dvitãyàd.ahnaþ.pratipat / øøS_10.5.22: hiraõya.pàõim.ity.anucaraþ / øøS_10.5.23: à.devo.yàtu.savità.suratnaþ.pra.dyàvà.yaj¤aiþ.pçthivã.namobhiþ.pra.çbhubhyaþ.pra.÷ukra.etu.devi.iti.vai÷vadeve.vikàraþ / øøS_10.5.24: pra.saüràjaþ.ka.ãm.vyaktà.huve.vaþ.sudyotmànam.ity.àgnimàrute / øøS_10.6.1: triõava.stomam.÷àkvara.pçùñham.pa¤camam / øøS_10.6.2: imam.å.ùv.iti.navarcam.àjyam.vyåëhe.agnim.tam.manya.iti.samåëhe / øøS_10.6.3: tasya.prathamàyai.padam.avagçhya.padam.avagçhya.dve.avagçhya.ekena.praõauti / øøS_10.6.4: païkti.÷aüsma.paràþ / øøS_10.6.5: bàrhataþ.praugaþ / øøS_10.6.6: à.no.yaj¤am.divispç÷am.iti.dve.à.no.vàyav.ity.ekà.avàm.sahasrma.iti.tisra.çdhag.itthà.iti.dve.pra.mitràya.ity.ekà.imà.u.vàm.diviùñaya.à.no.vi÷và.suhavyo.devam.devam.vo.avase.devam.devam.iyam.adadàd.iti.prauga.tçcàni / øøS_10.6.7: uta.syà.naþ.sarasvatã.ghora.iti.samåëhe / øøS_10.6.8: yat.pà¤cajanyayà.iti.marutvatãyasya.pratipat / øøS_10.6.9: itthà.hi.some.avità.asi.marutvàn.indra.vçùabho.ayam.ha.yena.iti.tisra.iti.marutvatãyam / øøS_10.6.10: mahà.nàmnyaþ.stotriyaþ / øøS_10.6.11: yathà.tisro.anuùñubhas.tathà.eka.ekà / øøS_10.6.12: uttamàyàþ.païktir.uttamà / øøS_10.6.13: uttama.ardhe.ca.pa¤ca.padàni.pacchaþ.purãùam.ity.àcakùate.tan.nivit.÷aüsam / øøS_10.6.14: praty.asmai.pipãùate.yo.rayivo.rayiütamas.tyam.u.vo.aprahaõam.iti.trayas.tçcà.asmà.asmà.iti.da÷amy.evà.hy.asi.vãrayur.iti.và.so.anuråpaþ / øøS_10.6.15: yad.indra.nàhuùãùv.eti.sàma.pragàthaþ / øøS_10.6.16: indro.madàya.pra.idam.brahma.abhår.ekas.tam.indram.vàjayàmasi.iti.tisra.iti.niùkevalyam / øøS_10.6.17: tat.savitur.vareõyam.ity.anucaraþ / øøS_10.6.18: ud.u.ùya.devaþ.savità.damånà.iti.tisro.mahã.dyàvà.pçthivã.iti.catasra.çbhur.vibhvà.ko.nu.vàm.mitrà.varuõau.pra.÷aütama.iti.và.vai÷vadeve.vikàraþ / øøS_10.6.19: haviù.pàntam.vapur.nv.agnir.hotà.gçha.patir.iti.tisra.ity.àgnimàrute / øøS_10.6.20: mårdhànam.à.rudràsa.imam.åùv.iti.nava.iti.samåëhe / øøS_10.7.1: trayas.triü÷a.stomam.raivata.pçùñham.ùaùñham / øøS_10.7.2: nityàbhir.yàjyàbhiþ.pàrucchepãþ.saüdhàya.yajanti / øøS_10.7.3: à.tvà.juva.à.vàm.dhiya.ity.aindrà.vàyavasya.puronuvàkye / øøS_10.7.4: stãrõam.barhir.à.vàm.ratha.iti.yàjye / øøS_10.7.5: suùuma.iti.maitrà.varuõasya.puronuvàkyà.uttarà.yàjyà / øøS_10.7.6: yuvàm.stomebhir.ity.à÷vinasya.puronuvàkyà.uttarà.yàjyà / øøS_10.7.7: vçùann.indra.tàm.vàm.dhenum.vi÷veùu.hi.tvà.mo.ùu.vo.asmad.à.yan.naþ.patnãs.tà.no.ràsann.iti.neùñur.dvipadà.triùñup.ca.agnim.hotàram.dadhyan.ha.iti.pràtaþ.savane.prasthitànàm.yajanti / øøS_10.7.8: tubhyam.hinvàna.iti.såktayor.eka.eka.årdhvam.çtu.praiùebhyaþ / øøS_10.7.9: svayam.yajato.adhvaryur.gçha.pati÷.ca / øøS_10.7.11: pibà.somam.indra.suvànam.indràya.hi.dyaus.tvayà.vayam.maghavan.pàhi.na.indra.nå.itthà.te.avar.maha.indra.vanoti.hi.sunvann.iti.màdhyaüdine.vikàraþ / øøS_10.7.12: uta.màtà.bçhad.diva.iti.neùñus.tçtãya.savane / øøS_10.7.13: anavànanto.yajanti / øøS_10.7.14: aikàhikãbhir.và / øøS_10.8.1: ayam.jàyata.ity.àjyam / øøS_10.8.2: àticchandasaþ.praugaþ / øøS_10.8.3: stãrõam.barhir.à.vàm.ratho.ayam.mitràya.yuvàm.stomebhir.vçùann.indra.ity.ekà.avar.maha.indra.iti.dve.o.ùu.õo.agna.iyam.adadàd.iti.prauga.tçcàni / øøS_10.8.4: uta.naþ.priya.iti.samåëhe / øøS_10.8.5: sa.pårvya.iti.pratipan.marutvatãyasya / øøS_10.8.6: yam.tvam.ratham.sa.yo.vçùà.marutvàn.indra.mãóhva.iti.tisra.iti.marutvatãyam / øøS_10.8.7: revatãr.no.revàm.id.revata.iti.raivatasya.stotriya.anuråpau / øøS_10.8.8: mà.cid.anyad.iti.sàma.gàthaþ / øøS_10.8.9: à.indra.yàhy.upa.pra.ghà.nv.asya.upa.no.haribhir.iti.tisra.iti.niùkevalyam / øøS_10.8.10: abhi.tyam.devam.iti.pratipad.vai÷vadevasya / øøS_10.8.11: tasyàþ.ùoëa÷a.akùareõa.vigçhya.aùñàda÷a.akùareõa.praõutya.pa¤cada÷a.akùareõa.avasàya.pa¤cada÷a.akùareõa / øøS_10.8.12: asya.hi.sva.ya÷astaram.ity.uttare / øøS_10.8.13: tçtãyàd.ahno.anucaraþ / øøS_10.8.14: ud.u.ùya.devaþ.savità.savàya.katarà.pårvà.kim.u.÷reùñha.idam.itthà.ity.uttame.pari÷iùya.ye.yaj¤ena.iti.÷astvà.pari÷iùñe.÷aüsati.iti.vai÷vadeve.vikàraþ / øøS_10.8.15: aha÷.ca.kçùõam.prayajyava.imam.stomam.ity.àgnimàrute / øøS_10.8.16: madhyamàt.tryahàn.niùkevalya.marutvatãyayor.uttamàüs.tçcàn.samåëha.utsçjati / øøS_10.8.17: svasti.no.mimãtàm.iti.ca.tisro.ante.vai÷vadevànàm.karoti / øøS_10.8.18: tatam.ma.ity.àrbhavam.caturthasya / øøS_10.8.19: pra.yantu.vàjà.iti.tisro.ante.màrutasya / øøS_10.8.20: vasum.na.citramahasam.iti.jàtavedasãyam / øøS_10.8.21: parokùa.pçùñhasya.bçhad.rathantara.pçùñhasya.upàïknya.pçùñhasya.àparkya.pçùñhasya.tanå.pçùñhasya.chandoruñ.stomasya.ca.chandoga.va÷ena.stotriya.anuråpàn.sàma.pragàthàü÷.ca / øøS_10.8.22: samànam.anyat.samåëhena / øøS_10.8.23: tathà.vi÷vajiti / øøS_10.9.1: caturviü÷a.stomam.bçhat.pçùñham.ubhaya.sàma.saptamam / øøS_10.9.2: pra.vaþ.÷ukràya.ity.àjyam / øøS_10.9.3: traiùñubhaþ.praugaþ / øøS_10.9.4: pra.vãrayà.te.satyena.ud.vàm.cakùur.à.gomatà.no.deva.pra.vo.yaj¤eùu.pra.codasà.iti.prauga.tçcàni / øøS_10.9.5: ye.tryahasya.prathamasya.pratipad.anucaràþ.sabràhmaõaspatyàs.te.chandomeùu.svara.sàmasv.abhiplave.ca / øøS_10.9.6: prathamàd.eva.prathamasya.ahna÷.chàndomikasya / øøS_10.9.7: dvitãyàd.dvitãyasya / øøS_10.9.8: tçtãyàt.tçtãyasya / øøS_10.9.9: evam.tryahasya.pårvasya.abhiplavikasya / øøS_10.9.10: evam.uttarasya / øøS_10.9.11: evam.svara.sàmnàm / øøS_10.9.12: kayà.÷ubhà.tyam.sumeùam.iti.marutvatãyam / øøS_10.9.13: tam.u.ùñuhy.abhi.tyam.meùam.iti.niùkevalyam / øøS_10.9.14: na.kaõva.rathantarasya.yonim.anu÷aüset / øøS_10.9.15: ye.prathamayor.ahnoþ.pratipad.anucarà.vai÷vadevasya.te.chandomeùv.abhiplave.ca / øøS_10.9.16: tat.savitur.vareõyam.pretàm.yaj¤asya.ayam.devàya.iti.tçcàn.çju.nãtã.iti.pa¤cà.yàhi.vanasà.saha.omàsa÷.carùaõã.dhçta.iti.tisra.vai÷vadeve.vikàraþ / øøS_10.9.17a: vai÷vànaro.na.åtaye.|.vai÷vànaro.na.à.gamad.imam.yaj¤am.sajår.upa.|.agnir.ukthena.vàhasà / øøS_10.9.17b: vai÷vànaro.aïgirasàm.stomam.yaj¤am.ca.jãjanat.|.à.eùu.dyumnam.svaryamat.|.pra.yad.vas.triùñubham.iti.pa¤cada÷a.nava.và.arcantas.tvà.ity.àgnimàrute / øøS_10.10.1: catu÷.catvàriü÷a.stomam.rathantara.pçùñham.aùñamam / øøS_10.10.2: agnim.vo.devam.ity.àjyam / øøS_10.10.3: traiùñubhaþ.praugaþ / øøS_10.10.4: kuvid.aïga.iti.prathamà.tçtãye.à.vàyo.bhåùa.iti.ca.ekà.yàvattaraþ.prati.vàm.såra.udite.apa.svasur.ayam.somaþ.pra.brahmàõa.uta.syà.naþ.sarasvatã.juùàõà.iti.prauga.tçcàni / øøS_10.10.5: mahàn.indro.nçvad.imà.u.tvà.purutamasya.kva.sya.vãra.iti.sarvatra.catasra.uttamàþ.parihàpya.maha÷.cit.tam.asya.dyàvà.pçthivã.iti.marutvatãyam / øøS_10.10.6: tvam.mahàn.indra.tubhyam.ha.tvam.mahàn.indra.yo.ha.apårvyà.tàm.su.te.kãrtim.imàm.te.dhiyam.iti.niùkevalyam / øøS_10.10.7: hiraõya.pàõim.åtaya.iti.catasro.mahã.dyaur.yuvànà.pitar.eti.tçcau.devànàm.id.imà.nu.kam.vi÷ve.devà.çtàvçdha.iti.tisra.iti.vai÷vadeve.vikàraþ / øøS_10.10.8: vai÷vànaro.ajãjanad.agnir.no.navyasãm.matim.|.kùmayà.vçdhàna.ojasà.|.vçùà.pàvaka.dãdihy.agne.vai÷vànara.dyumat.|.jamad.agnibhir.àhutaþ.|.çtàvànam.vai÷vànaram.kad.dha.nånam.kadha.priyo.dåtam.vo.vi÷va.vedasam.ity.àgni.màrute / øøS_10.11.1: aùñà.catvàriü÷a.stomam.bçhat.pçùñham.navamam / øøS_10.11.2: aganma.mahà.somasya.mà.tavasam.ity.àjyam / øøS_10.11.3: pårvam.và / øøS_10.11.4: traiùñubhaþ.praugaþ / øøS_10.11.5: à.vàyo.bhåùa.iti.prathamà.tçtãye.ca.uttamà.ca.dvitãyà.caturthyau.ca.arvanto.na.÷ravasa.iti.ca.divi.kùayantà.vi÷va.vàrà.indram.nara.årdhvo.agniþ.pra.kùodasà.iti.prauga.tçcàni / øøS_10.11.6: try.aryamà.indro.rathàya.tiùñhà.harã.gàyat.sàma.pra.mandina.iti.marutvatãyam / øøS_10.11.7: à.satyo.yàtv.asmà.id.u.ya.indra.tat.ta.indriyam.aham.bhuvam.vi÷vajita.iti.niùkevalyam / øøS_10.11.8: abhi.tvà.deva.pra.vàm.mahi.dyavã.iti.tçcàv.indra.iùa.ity.ekà.te.no.ratnàni.iti.dve.agnir.uktha.iti.prabhçti.pa¤ca.manoþ.såktàni.ye.triü÷ati.ity.upottamàm.uddhçtya.na.hi.vo.asty.arbhaka.ity.ekà.a÷armà.iti.catasro.babhrur.eka.iti.và.manu.pravalho.vi÷ve.devàsa.à.gata.iti.tçcam.bhàradvàjam.iti.vai÷vadeve.vikàraþ / øøS_10.11.9: divi.pçùñhe.arocata.agnir.vai÷vànaro.bçhan.|.jyotiùà.bàdhate.tamaþ.|.sa.vi÷vam.prati.ca.aklçpad.çtån.utsçjate.va÷ã.|.yaj¤asya.vaya.uttiran.|.agniþ.pareùu.dhàmasu.maruto.yasya.agnir.hotà.purohita.ity.àgnimàrute / øøS_10.11.10: yàni.tryahasya.prathamasya.pràtaþ.savana.tçtãya.savanàni.tàni.samåëhe.chandomànàm / øøS_10.11.11: niùkevalya.marutvatãyayo÷.ca.jàgatàny.utsçjati / øøS_10.11.12: sa.yo.vçùà.iti.pa¤cada÷a.årdhvam.kayà.÷ubhãyàt / øøS_10.11.13: yo.jàta.iti.tam.u.ùñuhãyàt / øøS_10.11.14: bçhad.rathantara.pçùñhe.dvi.ùåktàþ.sarve / øøS_10.12.1: avivàkyam.catur.viü÷a.stomam.da÷amam.ahaþ / øøS_10.12.2: trayas.triü÷am.agniùñoma.sàma / øøS_10.12.3: trikam.mànasam / øøS_10.12.4: vàmadevyasya.yonau.rathantaram.pçùñham / øøS_10.12.5: apratibhàyàm.anyaþ.svàdhyàyam / øøS_10.12.6: uddhçtya.ànuùñubham.itareùàm.chandasàm.sampad.ànuùñubham.pa¤cada÷am.sahasram.ekasmin.savanãye / øøS_10.12.7: dvàtriü÷atam.gàyatryaþ / øøS_10.12.8: agnim.naraþ.prati.ùyà.sånaryà.÷ubhrà.iti.tçcàn.anuùñubhàm.sthàne / øøS_10.12.9: catur.viü÷atim.triùñubhaþ / øøS_10.12.10: tathà.jagatyaþ / øøS_10.12.11: pa¤cada÷a.pragàthàn / øøS_10.12.12: auùõihàü÷.ca.tçcàn.pa¤cada÷a / øøS_10.12.13: pàïktàni.ca / øøS_10.12.14: anuùñubhàm.pràtar.anuvàkaþ.pa¤cada÷e.÷ate / øøS_10.12.15: tçtãyà.caturthyau.stokyànàm.uddhçtya.abhi.pravanta.iti.dve / øøS_10.12.16: acchà.naþ.÷ãra.÷ociùam.iti.tisro.acchà.vo.agnim.avasa.ity.etàsàm.sthàne / øøS_10.12.17: prati.÷rutàya.iti.tisraþ.praty.asmai.pipãùata.ity.etàsàm.sthàne / øøS_10.13.1: agne.tam.adya.ity.àjyam / øøS_10.13.2: tasya.prathamàyàm.pa¤ca.akùareõa.vigçhya.dvàbhyàm.pa¤ca.akùaràbhyàm.avasàya.dvàbhyàm.praõauti / øøS_10.13.3: màdhucchandasaþ.praugaþ / øøS_10.13.4: dvàviü÷atim.gàyatryaþ / øøS_10.13.5: mçjàno.vàre.pavamàno.avyaya.iti.gràva.stuto.yàthàkàmyam / øøS_10.13.6: uttiùñhann.ojasà.ity.ekà.uttiùñhata.ava.pa÷yata.ity.etasyàþ.sthàne / øøS_10.13.7: trikadrukãyà.pratipan.marutvatãyasya / øøS_10.13.8: tasyàþ.ùoëa÷a.akùareõa.vigçhya.ùoëa÷a.akùareõa.praõutya.ùoëa÷a.akùareõa.avasàya.ùoëa÷a.akùareõa / øøS_10.13.9: tuvi÷uùma.ity.uttare / øøS_10.13.10: bçhad.indràya.iti.såktàt.pårvau.pragàthau.pinvanty.apãyayà.saü÷aüsati.iti.marutvatãyam / øøS_10.13.11: vàmadevyasya.stotriya.anuråpau.÷astvà.årdhvam.dhyàyyàyà.ràthantaram.pragàtham.stotriya.anuråpau.ca / øøS_10.13.12: sakhàya.à.÷iùàmahi.iti.nava / øøS_10.13.13: à.dhårùv.asmai.vajram.eka.iti.ca.dvipade / øøS_10.13.14: hairaõyaståpãyam.ca / øøS_10.13.15: pràg.hairaõyaståpãyàt.pragàthena.saü÷aüsati / øøS_10.13.16: iti.niùkevalyam / øøS_10.13.17: ùaùñhàt.pratipad.anucarau.vai÷vadevasya / øøS_10.13.18: purastàc.ca.à.no.bhadrãyàt.pra.÷ukrãyam.iti.vai÷vadeve.vikàraþ / øøS_10.13.19: uru.viùõav.ity.uddhçtya.bhavà.mitra.iti.yajati / øøS_10.13.20: agnim.nara.ity.aïgiùñoma.sàmnaþ.stotriya.anuråpau / øøS_10.13.21: àyam.gaur.mahã.dyaur.iti.stotriya.anuråpau / øøS_10.13.22: tam.pratnathà.iti.trayoda÷a / øøS_10.13.23: yaj¤o.babhåva.iti.paridhàya / øøS_10.13.23: prajàpata.iti.yajati / øøS_10.13.24: ukthair.àhàvo.vyàkhyàtaþ / øøS_10.13.25: iti.samåëhe.atirikta.uktham / øøS_10.13.16: purà.patnã.samyàjebhyaþ.saüsthàpya.và.gàrhapatye.hutvà.pårvayà.dvàrà.sadaþ.prapadya.svasya.dhiùõyasya.pa÷càd.upavi÷ya.mànasena.stuta.àyam.gaur.iti.sàrparàj¤ãþ.paràn.upàü÷v.apraõuvan / øøS_10.13.27: adhvaryo3.ity.àmantrito.hoyi.hotar.iti.sarvatra.pratigçhõoti / øøS_10.13.28: om.hotas.tathà.hotar.ity.àcakùàõe.anugçõàti / øøS_10.14.1: adhvaryo3.iti.da÷a.hotari.vadiùyan / øøS_10.14.2: prajàpatir.akàmayata.bahu.syàm.prajàyeya.sarvam.vedam.anuùyàd.yad.idam.kiüca.(.deva.manuùya.àdi.yad.idam.kiüca.).iti.|.sa.etam.da÷a.hotàram.yaj¤a.kratum.apa÷yad.agni.hotram / øøS_10.14.3: ity.uktvà.atha.upàü÷u / øøS_10.14.4: cittiþ.sruk.|.cittam.àjyam.|.vàg.vediþ.|.àdhãtam.barhiþ.|.keto.agniþ.|.vij¤àtam.agnãt.|.vàcaspatir.hotà.|.mana.upavaktà.|.pràõo.haviþ.|.sàma.adhvaryuþ.|.iti.hotàraþ / øøS_10.14.5: atha.grahaþ / øøS_10.14.6: vàcaspate.hçdvidhe.nàman.|.vàcaspatiþ.somam.apàd.à.asmàsu.nçmõam.dhàþ / øøS_10.14.7: ity.upàü÷u / øøS_10.14.8: tena.devàn.manuùyàn.asuràn.ity.etàüs.trayàn.ajanayat.prajàpatiþ.|.sa.yeùàm.và.evam.vidvàn.hotà.bhavati.|.pra.vai.sa.hotà.prajayà.pa÷ubhir.jàyate.|.pra.te.yajamànàþ.prajayà.pa÷ubhir.jàyante.yeùàm.evam.vidvàn.hotà.bhavati / øøS_10.15.1: adhvaryo3.iti.catur.hotari.vadiùyan / øøS_10.15.2: te.dvayà.eva.anvàvçtà.àsan.devà÷.ca.manuùyà÷.ca.|.parà¤co.ha.asmàd.asurà.àsan.so.akàmayata.vãro.ma.àjàyeta.yena.imàn.asuràn.abhibhaveyam.iti.|.sa.etam.catur.hotàram.yaj¤a.kratum.apa÷yad.dar÷a.pårõa.màsau / øøS_10.15.3: ity.uktvà.atha.upàü÷u / øøS_10.15.4: pçthivã.hotà.|.dyaur.adhvaryuþ.|.tvaùñà.agnãt.|.mitra.upavakà.|.iti.hotàraþ / øøS_10.15.5: atha.grahaþ / øøS_10.15.6: vàcaspate.vàco.vãryeõa.sambhçtatamena.àyacchase.|.yaj¤a.pataye.vasu.vãryam.àsaüskarase.|.vàcaspatiþ.somam.pibatu.|.jajanad.indram.indriyàya.svàhà / øøS_10.15.7: ity.upàü÷u / øøS_10.15.8: tena.indram.vãram.ajanayat.tata.enàn.asuràn.abhyabhavat.prajàpatiþ.|.sa.yeùàm.và.evam.vidvàn.hotà.bhavati.|.à.vai.tasya.hotur.vãro.jàyate.|.à.teùàm.yajamànànàm.vãrà.jàyante.|.abhi.vai.sa.hotà.dviùantam.bhràtçvyam.bhavati.|.abhi.te.yajamànà.dviùato.bhràtçvyàm.bhavanti.yeùàm.evam.vidvàn.hotà.bhavati.iti / øøS_10.16.1: adhvaryo#.iti.pa¤ca.hotari.vadiùyan / øøS_10.16.2: tasmà.indràya.devatà.jyaiùñhyàya.÷raiùñhyàya.na.atiùñhanta.|.sa.etam.pa¤ca.hotàram.yaj¤a.kratum.apa÷yac.càturmàsyàni / øøS_10.16.3: ity.uktvà.atha.upàü÷u / øøS_10.16.4: agnir.hotà.|.a÷vinàv.adhvaryå.|.rudro.agnãt.|.bçhaspatir.upavaktà.|.iti.hotàraþ / øøS_10.16.5: atha.grahaþ / øøS_10.16.6: vàcaspate.achidrayà.vàcà.achidrayà.juhvà.|.divi.devà.vçdhan.hotràm.airayasva / øøS_10.16.7: ity.upàü÷u / øøS_10.16.8: tato.và.indràya.devatà.jyaiùñhyàya.÷raiùñhyàya.atiùñhanta.|.sa.yeùàm.và.evam.vidvàn.hotà.bhavati.|.tiùñhate.vai.tasmai.hotre.svàþ.÷raiùñhyàya.tiùñhante.tebhyo.yajamànebhyaþ.svàþ.÷raiùñhyàya.yeùàm.evam.vidvàn.hotà.bhavati.iti / øøS_10.17.1: adhvaryo3.iti.ùaóó.hotari.vadiùyan / øøS_10.17.2: so.akàmayata.annàdaþ.syàm.anna.patir.iti.|.sa.etam.ùaóó.hotàram.yaj¤a.kratum.apa÷yat.pa÷u.bandham / øøS_10.17.3: ity.uktvà.atha.upàü÷u / øøS_10.17.4: såryas.te.cakùuþ.|.vàyuþ.pràõaþ.|.antarikùam.àtmà.|.yaj¤o.gàtràõi.|.dyauþ.pçùñham.|.pçthivã.÷arãram.|.iti.hotàraþ / øøS_10.17.5: atha.grahaþ / øøS_10.17.6: somaþ.somasya.pibatu.÷ukraþ.÷ukrasya.pibatu.|.÷ràtàs.ta.indra.somà.vàtàpe.havana.÷rutaþ / øøS_10.17.7: ity.upàü÷u / øøS_10.17.8: tato.vai.so.annàdo.anna.patir.àsãt.|.sa.yeùàm.và.evam.vidvàn.hotà.bhavati.|.annàdo.vai.sa.hotà.anna.patir.bhavati.|.annàdàs.te.yajamànà.anna.patayo.bhavanti.yeùàm.evam.vidvàn.hotà.bhavati.iti / øøS_10.18.1: adhvaryo3.iti.sapta.hotari.vadiùyan / øøS_10.18.2: te.devà.akàmayanta.klçptàþ.klçpteùu.lokeùu.syàma.iti.|.ta.etam.sapta.hotàram.yaj¤a.kratum.apa÷yan.saumyam.adhvaram / øøS_10.18.3: ity.uktvà.atha.upàü÷u / øøS_10.18.4: mahà.havir.hotà.|.satya.havir.adhvaryuþ.|.acitta.pàjà.agnãt.|.acitta.manà.upavaktà.|.anàdhçùya÷.ca.apratidhçùya÷.ca.abhigarau.|.ayàsya.udgàtà.|.iti.hotàraþ / øøS_10.18.5: atha.grahaþ / øøS_10.18.6: vàcaspate.vidhe.nàman.vidhema.te.nàma.|.vidhes.tvam.asmàkam.nàma.|.mà.devànàm.tantu÷.chedi.mà.manuùyàõàm.|.sajår.divà.pçthivyà.upahåtaþ.somasya.piba.svàhà / øøS_10.18.7: ity.upàü÷u / øøS_10.18.8: tato.vai.tebhyo.akalpat.|.te.devàþ.klçptàþ.klçpteùu.lokeùv.àsan.|.apy.adya.klçptàþ.klçpteùu.|.sa.yeùàm.và.evam.vidvàn.hotà.bhavati.|.kalpate.vai.tasmai.hotre.yoga.kùemahõ.|.kalpate.tebhyo.yajamànebhyo.yoga.kùemaþ.|.abhi.vai.sa.hotà.svargam.lokam.a÷nute.praty.asmiül.loke.pratitiùñhati.|.abhi.te.yajamànàþ.svargam.lokam.a÷nuvate.praty.asmiül.loke.pratitiùñhanti.yeùàm.evam.vidvàn.hotà.bhavati.iti / øøS_10.19.1: tanår.ato.vadati / øøS_10.19.2a: adhvaryo.yeùama.và.annàdãm.prajàpates.tanvam.vidvàn.hotà.bhavaty.annàdo.vai.sa.hotà.bhavaty.annàdàs.te.yajamànà.bhavanti.|.adhvaryo.yeùàm.và.anna.patnãm.prajàpates.tanvam.vidvàn.hotà.bhavaty.anna.patir.vai.sa.hotà.bhavaty.anna.patayas.te.yajamànà.bhavanti / øøS_10.19.2b: adhvaryo.yeùàm.vai.bhadràm.prajàpates.tanvam.vidvàn.hotà.bhavati.bhadram.vai.tasmai.hotre.bhavati.bhadrma.tebhyo.yajamànebhyo.bhavati / øøS_10.19.2c: adhvaryo.yeùàm.vai.kalyàõãm.prajàpates.tanvam.vidvàn.hotà.bhavati.kalyàõam.vai.tasmai.hotre.bhavati.kalyàõam.tebhyo.yajamànebhyo.bhavati / øøS_10.19.2d: adhvaryo.yeùàm.và.anilayàm.prajàpates.tanvam.vidvàn.hotà.bhavaty.anilayo.vai.sa.hotà.bhavaty.anilayàs.te.yajamànà.bhavanti / øøS_10.19.2e: adhvaryo.yeùàm.apabhayàm.prajàpates.tanvam.vidvàn.hotà.bhavaty.abhayam.vai.tasmai.hotre.bhavaty.abhayam.tebhyo.yajamànebhyo.bhavati / øøS_10.19.2f: adhvaryo.yeùàm.và.anàptàm.prajàpates.tanvam.vidvàn.hotà.bhavaty.anàpto.vai.sa.hotà.bhavaty.anàptàs.te.yajamànà.bhavanti / øøS_10.19.2g: adhvaryo.yeùàm.anàpyàm.prajàpates.tanvam.vidvana.hotà.bhavaty.anàpyo.vai.sa.hotà.bhavaty.anàpyas.te.yajamànà.bhavanti / øøS_10.19.2h: adhvaryo.yeùàm.và.anàdhçùñàm.prajàpates.tanvam.vidvàn.hotà.bhavaty.anàdhçùño.vai.sa.hotà.bhavaty.anàdhçùñàs.te.yajamànà.bhavanti / øøS_10.19.2i: adhvaryo.yeùàm.và.anàdhçùñyàm.prajàpates.tanvam.vidvàn.hotà.bhavaty.anàdhçùyo.vai.sa.hotà.bhavaty.anàdhçùyàs.te.yajamànà.bhavanti / øøS_10.19.2j: adhvaryo.yeùàm.và.apårvàm.prajàpates.tanvam.vidvàn.hotà.bhavati.na.vai.tasmàdd.hotur.anyaþ.pårvo.bhavati.na.tebhyo.yajamànebhyo.anye.pårve.bhavanti / øøS_10.19.2k: adhvaryo.yeùàm.và.abhràtçbhyàm.prajàpates.tanvam.vidvàn.hotà.bhavaty.abhràtçvyo.vai.sa.hotà.bhavaty.abhràtçvyàs.te.yajamànà.bhavanti.yeùàm.evam.vidvàn.hotà.bhavati.iti / øøS_10.20.1: gçhapatir.ato.gçhapati.vadanam / øøS_10.20.2a: adhvaryo.yeùàm.vai.gçhapatir.gçhapatim.vidvàn.gçhapatir.bhavati.ràdhnoti.vai.sa.gçhapatã.ràdhnuvanti.te.yajamànàþ / øøS_10.20.2b: adhvaryo.yeùàm.và.apahata.pàpmànam.evam.vidvàn.gçhapatir.bhavaty.apa.vai.sa.gçhapatiþ.pàpmànam.hate.apa.te.yajamànàþ.pàpmànam.ghnate.yeùàm.evam.vidvàn.gçhapatir.bhavati.iti / øøS_10.21.1: prajàpata.iti.manasà.yajati / øøS_10.21.2: manasà.vaùañ.karoti / øøS_10.21.3: manasà.anuvaùañ.karoti / øøS_10.21.4: manasà.bhakùaþ / øøS_10.21.4: manasà.uro.abhimar÷anam / øøS_10.21.6: audumbarãm.anvàrabhante.agreõa.dhiùõyàn.àsãnàþ / øøS_10.21.7: palà÷a.÷àkhàbhir.ye.na.atikràmeyuþ / øøS_10.21.8: uttamau.pàõã.hotà.kurvãta / øøS_10.21.9: uttamo.asàni.iti / øøS_10.21.10: apidhàya.sadaso.dvàrau.÷àlàyà÷.ca.adhvaryur.vàcam.upàkaroti.|.vàg.yatàþ.sammãlya.asata.à.nakùatràõàm.dar÷anàt / øøS_10.21.11: nakùatreùu.dç÷yamàneùu.màrjàlãya.de÷e.tac.cakùur.iti.nakùatreùu.cakùur.visçjante / øøS_10.21.12: sarve.sàmno.nidhanam.upetya.uttarasya.havir.dhànasya.adho.akùam.sarpanti / øøS_10.21.13: uttarasya.uttareõa.và / øøS_10.21.14: yuvam.tam.indra.aparvata.ity.akùa.velàyàm.japitvà.agreõa.havir.dhàne.samupavi÷ya.kàmàn.dhyàyante.yat.kàmà.bhavanti / øøS_10.21.15: ye.bahu.kàmà.bhår.bhuvaþ.svar.ity.etàs.te.vyàhçtãr.japeyuþ / øøS_10.21.16: te.prà¤ca.uda¤ca.utkramya.vàcam.vihvayante.vàg.aitu.vàg.upaitu.vàg.upa.mà.etu.vàg.iti / øøS_10.21.17: subrahmaõyà.pratãkam.trir.upàü÷v.abhivyàhçtya.vàcam.visçjante / øøS_10.21.18: atra.dvàda÷a.ahaþ.saütiùñhate / øøS_10.21.19: kàla.vàdo.và.kàla.vàdo.và / øøS_11.1.1: vyàkhyàto.dvàda÷a.ahaþ.prakçtiþ.satra.ahãnànàm / øøS_11.1.2: vacana.lakùaõo.vikàraþ / øøS_11.1.3: dviràtra.prabhçtayo.ahãnà.dvàda÷a.aha.paryantàþ / øøS_11.1.4: dvàda÷a.aha.prabhçtãni.satràni / øøS_11.1.5: ahãneùu.pràyaõãyo.na.vidyate / øøS_11.1.6: satra.dharmà÷.ca / øøS_11.2.1: caturviü÷a.stomam.bçhat.pçùñham.ubhaya.sàma.agniùñoma.ukthyam.và.aha÷.caturviü÷am.ity.àcakùate / øøS_11.2.2: hotà.ajaniùña.ity.àjyam / øøS_11.2.3: màdhucchandasaþ.praugaþ / øøS_11.2.4: kayà.÷ubhãyam.marutvatãyam / øøS_11.2.5: anuttamà.ta.iti.paridhànãya.uttaràþ.pårvàþ.÷astvà.yatra.asmin.dhãyate.nivit / øøS_11.2.6: tad.id.àsãyam.niùkevalyam / øøS_11.2.7: dvitãyàt.sàvitra.dyàvà.pçthivãye / øøS_11.2.8: vai÷vadeva.màrute.ca / øøS_11.2.9: àrbhavam.ùaùñhàt / øøS_11.2.10: vai÷vànarãyam.tçtãyàt / øøS_11.2.11: yaj¤ena.vardhata.iti.jàta.vedasãyam / øøS_11.2.12: sàma.antar.ukthyaþ / øøS_11.2.13: yaj¤àyaj¤ãyasya.stotriyeõa.ukthya.stotriyàn.saü÷asya.|.anuråpeõa.anuråpàn.|.agne.marudbhir.çkvabhiþ.pà.indrà.varuõàbhyàm.matsva.indrà.bçhaspatibhyàm.indrà.viùõubhyàm.sajår.iti.÷astvà.paridadhàti / øøS_11.2.14: graha.antar.ukthya.etayà.÷astayà.yajet / øøS_11.3.1: ekatrike.tçca.klçptam.÷astram / øøS_11.3.2: yathà.stutam.stotriyàn.÷astvà.tçcàn.và.|.yathà.stotriyam.anuråpàn.sàma.pragàthàü÷.ca.÷astvà.|.paryàsànàm.uttamàüs.tçcàn.hotrakàþ.÷aüsanti / øøS_11.3.3: nividdhànànàm.hotà / øøS_11.3.4: sarvam.anyat.prakçtyà / øøS_11.4.1: abhiplavaþ.ùaëahaþ.pçùñhya.vikàraþ / øøS_11.4.2: yàni.tryahasya.prathamasya.àjyàni.samåëhe.tàni.pårveùàm.àbhipravikànàm / øøS_11.4.3: rathantaram.bçhad.iti.pçùñhe.viparyàsam / øøS_11.4.4: jyotir.agniùñomaþ.prathamam.uttamam.ca / øøS_11.4.5: catvàry.ukthyàni.madhye / øøS_11.4.6: gàm.dvitãyam.caturtham.ca / øøS_11.4.7: àyus.tçtãyam.pa¤camam.ca / øøS_11.4.8: indro.rathàya.iti.marutvatãyam / øøS_11.4.9: à.yàhy.arvàn.iti.niùkevalyam / øøS_11.4.10: kathà.devànàm.iti.vai÷vadevam / øøS_11.4.11: pa¤came.ca / øøS_11.4.12: màrutam.eka.ahàt / øøS_11.4.13: ehi.pra.hotà.iti.jàta.vedasãyam / øøS_11.4.14: samànam.anyat.prathamena.ahnà / øøS_11.5.1: imàm.u.tvà.iti.marutvatãyam.dvitãyam / øøS_11.5.2: suta.it.tvam.nimi÷la.iti.niùkevalyam / øøS_11.5.3: eka.ahàt.sàvitram / øøS_11.5.4: tatam.ma.ity.àrbhavam / øøS_11.5.5: pa¤came.ca / øøS_11.5.6: devàn.huva.iti.vai÷vadevam / øøS_11.5.7: caturviü÷àj.jàta.vedasãyam / øøS_11.5.8: samànam.anyad.dvitãyena.ahnà / øøS_11.6.1: auùõiho.vai÷vamanasaþ.praugas.tçtãyasya / øøS_11.6.2: vàyo.yàhi.÷ivà.vàm.sahasram.tà.vàm.vi÷vasyà.vàm.vàhiùñhaþ.sakhàya.à.÷iùàmahy.uta.no.devy.aditir.uta.naþ.priya.iti.prauga.tçcàni / øøS_11.6.3: tiùñhà.harã.iti.marutvatãyam / øøS_11.6.4: eka.ahàn.niùkevalyam / øøS_11.6.5: ghçtena.dyàvà.pçthivã.iti.tçcam / øøS_11.6.6: ùaùñhe.ca / øøS_11.6.7: eka.ahàd.àrbhavam.vai÷vadevam.ca / øøS_11.6.8: à.rudràsas.tvàm.agna.çtàyava.ity.àgni.màrutam / øøS_11.7.1: hotà.ajaniùña.ity.àjyam.caturthasya / øøS_11.7.2: maidhàtithaþ.praugaþ / øøS_11.7.3: ye.gàrtsamade.te.vàyavya.aindra.vàyave.|.maidhàtithyas.tu.pårvàþ / øøS_11.7.4: mitram.vayam.pràtar.yujà.tvà.vahantv.aibhir.agna.iti.tçcàni / øøS_11.7.5: yàni.tryahasya.uttarasya.sàrasvatàni.samåëhe.tàny.uttareùàm.àbhiplavikànàm / øøS_11.7.6: eka.ahàn.marutvatãyam / øøS_11.7.7: ugro.jaj¤a.iti.niùkevalyam / øøS_11.7.8: dvitãyàt.sàvitra.dyàvà.pçthivãye / øøS_11.7.9: àrbhavam.tçtãyàt / øøS_11.7.10: agnir.indra.iti.vai÷vadevam / øøS_11.7.11: yàni.tryahasya.pårvasya.pårvasya.vai÷vànarãyàõi.tàny.uttarasya / øøS_11.7.12: pra.ye.÷umbhante.janasya.gopà.ity.àgni.màrutam / øøS_11.8.1: agna.ojiùñham.ity.àjyam.pa¤camasya.sarvatra.uttamàm.parihàpya / øøS_11.8.2: saühàryaþ.praugaþ / øøS_11.8.3: agram.piba.tava.vàyo.sa.tvam.no.deva.iti.tçcaþ.÷atena.à.na.à.no.mitrà.varuõà.no.gomantam.ata÷.cid.indra.õo.vi÷ve.devà.çtàvçdha.iti.tçcàni / øøS_11.8.4: kva.sya.vãra.iti.marutvatãyam / øøS_11.8.5: etàyàmeti.niùkevalyam / øøS_11.8.6: tçtãyàt.sàvitra.dyàvà.pçthivãye / øøS_11.8.7: pra.vaþ.sphalakraü÷.citra.it.÷i÷or.ity.àgni.màrutam / øøS_11.9.1: sakhàyaþ.sam.vaþ.samya¤cam.ity.àjyam.pçùñhasya.sarvatra.uttamàm.parihàpya / øøS_11.9.2: saühàryaþ.praugaþ / øøS_11.9.3: vàyav.à.yàhi.dar÷ata.rathena.pçthu.pàjasà.yad.adya.såra.udite.prati.vàm.såra.udita.iti.và.puru.priyà.õa.upa.no.haribhir.vi÷ve.devàsa.à.gata.iti.bhàradvàjam.iti.tçcàni / øøS_11.9.4: mahàn.indro.nçvad.iti.marutvatãyam / øøS_11.9.5: yo.jàta.iti.niùkevalyam / øøS_11.9.6: dvitãyàt.sàvitram / øøS_11.9.7: abudhram.u.tya.iti.vai÷vadevam / øøS_11.9.8: dhàràvaràs.tvam.agne.dyubhir.ity.àgnimàrutam / øøS_11.9.9: indra.dçhya.iti.vai÷vadevam.ùaùñhasya.ahno.dvitãye.abhiplave / øøS_11.9.10: uùàsà.naktà.iti.tçtãye / øøS_11.9.11: agnir.indra.iti.caturthe / øøS_11.9.12: ÷am.na.indra.agnã.iti.và / øøS_11.9.13: prathamam.và.pårvasmin.pañale.dvitãyam.uttare / øøS_11.9.14: paràvata.iti.pa¤came / øøS_11.10.1: abhijit.sarva.stoma.ubhaya.sàmà.rathantara.pçùñho.bçhat.pçùñho.và.agniùñomaþ / øøS_11.10.2: pra.vo.devàya.yad.vàhiùñham.ity.àjyam / øøS_11.10.3: ubhau.màdhucchandasa.gàrtsamadau.praugau / øøS_11.10.4: màdhucchandasàni.pårvàõi.tçcàni.gàrtsamadàny.uttaràõi / øøS_11.10.5: vai÷vadevam.và.gàrtsamadànàm / øøS_11.10.6: aikàhikam.và.pràtaþ.savanam / øøS_11.10.7: indra.piba.tubhyam.suto.madàya.ity.aikàhikàd.årdhvam.marutvatãyàt / øøS_11.10.8: yà.ta.åtir.iti.niùkevalyàt / øøS_11.10.9: pårve.tu.bçhat.pçùñhe / øøS_11.10.10: eka.såkte.và.|.pibà.somam.abhi.tam.u.ùñuhi.iti.|.pårvasya.uttamàm.utsçjati / øøS_11.10.11: eka.ahàt.tçtãya.savanam / øøS_11.11.1: saptada÷a.stomàþ.svarasàmànaþ / øøS_11.11.2: rathantaram.pçùñham.prathamasya.bçhad.dvitãyasya.ubhaya.sàmà.tçtãyo.rathantara.pçùñhaþ / øøS_11.11.3: svara.pçùñhàþ.kauùãtakeþ / øøS_11.11.4: bçhad.rathantare.pavamàneùu / øøS_11.11.5: agniùñomàþ.paiïgyasya / øøS_11.11.6: ukthyàþ.kauùãtakeþ / øøS_11.11.7: à.yaj¤air.bçhad.vayo.agna.ojiùñham.ity.àjyàni.sarvatra.uttamàþ.parihàpya / øøS_11.11.8: ye.tryahasya.prathamasya.te.praugàþ / øøS_11.11.9: kva.sya.vãra.iti.prathamasya.svara.sàmno.marutvatãyam.kayà.÷ubhãyam.dvitãyasya.gàyat.sàma.iti.tçtãyasya / øøS_11.11.10: sàma.pragàthàü÷.ca.÷astvà.kadvataþ.pragàthàn / øøS_11.11.11: kam.navya.iti.prathame.kad.å.nv.asya.iti.dvitãya.imà.u.tvà.puråvaso.iti.tçtãye.bçhata÷.ca.yoniþ / øøS_11.11.12: yas.te.sàdhiùñha.ity.uttamàm.parihàpya.arvàg.ratham.iti.ca.prathame.gàyanti.tvà.apàd.ita.ud.u.nai÷.citratama.iti.dvitãya.indram.vi÷vàþ.sam.ca.tve.jagmur.iti.tçtãye / øøS_11.11.23: iti.bçhad.rathantara.pçùñhànàm / øøS_11.11.14: yaj.jàyathà.apårvyà.iti.stotriyaþ.svara.pçùñhànàm / øøS_11.11.15: yad.indra.citra.mehana.iti.dve.yà.indra.bhuja.iti.tçtãya.anuråpasya / øøS_11.11.16: matsy.apàyi.te.maha.iti.và.dvitãyasya.|.prathamàm.tçtãyàm.karoti / øøS_11.11.17: matsi.no.vasyaãùñaya.(.vasyaiùñaya.).iti.dve.vayam.gha.tvà.iti.tçtãya.anuråpasya / øøS_11.11.18: praty.asmai.pipãùata.iti.và.tçtãyasya.|.caturthãm.tçtãyàm.karoti / øøS_11.11.19: imam.indra.sutam.piba.iti.dve.ka.ãm.veda.iti.tçtãya.anuråpasya / øøS_11.12.1: yato.bçhatãkaþ.stotriyaþ.syàt.tato.bçhatãko.anuråpaþ.kàryaþ / øøS_11.12.2: dhàyyàm.÷astvà.kadvata÷.ca.rathantarasya.yonim.prathame.bçhato.dvitãya.ubhayos.tçtãye / øøS_11.12.3: pårvàm.sarvatra.rathantarasya / øøS_11.12.4: yad.indra.dadhiùa.iti.dve.prathame.svaranti.tvà.iti.dvitãye.dànà.mçgo.na.vàraõa.iti.tçtãye / øøS_11.12.5: indra.tubhyam.in.maghavann.iti.navànàm.tisras.tisro.anvaham.pårvàõi.ca.såktàni / øøS_11.12.6: tçcàni.và.uddhçtya.ubhayàni.såktàni / øøS_11.12.7: svara.yoniùu.ca.åëhayoþ / øøS_11.12.8: pràg.ànuùñubhàt.tçcàd.và.pragàthena.saü÷aüsati / øøS_11.12.9: prathamàt.tryahàt.tçtãya.savanàni.iti.bçhad.rathantara.pçùñhànàm / øøS_11.12.10: pratipada÷.ca.svara.pçùñhànàm / øøS_11.12.11: svara.yonãnàm.ca / øøS_11.12.12: anucara.prabhçti.samåëhàn.madhyamàt.tryahàt / øøS_11.12.13: uddhçtya.tu.vai÷vadevànàm.uttamàni.såktàni.tçcam.ca.pra.vaþ.pàntam.raghu.manyavas.tam.pratnathà.kad.itthà.iti.karoti / øøS_11.12.14: agir.indra.iti.và.prathame / øøS_11.12.15: pra.ye.÷umbhanta.iti.màrutam / øøS_11.12.16: devàn.huva.iti.dvitãye / øøS_11.12.17: uùàsà.naktà.iti.tçtãye / øøS_11.13.1: ekaviü÷a.stomam.bçhat.pçùñham.mahà.divà.kãrtyam.và.agniùñomo.viùuvàn / øøS_11.13.2: purà.àdityasya.astamayàt.saüsthàpya / øøS_11.13.3: udite.pràtar.anuvàkaþ / øøS_11.13.4: yathà.prakçti.và / øøS_11.13.5: agnim.manye.pitaram.ity.udite.pratipat.pràtar.anuvàkasya / øøS_11.13.6: ÷atam.da÷a.÷atam.viü÷ati.÷atam.và.anubråyàt / øøS_11.13.7: vàsiùñham.àprã.såktam / øøS_11.13.8: sauryaþ.pa÷ur.upàlabhyaþ.savanãyasya / øøS_11.13.9: citram.devànàm.iti.puronuvàkyàs.tisra.uttarà.yàjyà.sauryasya / øøS_11.13.10: upàü÷u / øøS_11.13.11: samudràd.årmir.ity.àjyam / øøS_11.13.12: traiùñubhaþ.praugaþ / øøS_11.13.13: madhyamàt.chandomàt.trãõi.tçcàni.prathame.ca.uttamam.ca / øøS_11.13.14: prathamàt.trãõi / øøS_11.13.15: à÷vine.tu.bhànumatã.tçtãyà / øøS_11.13.16: pra.brahma.etu.sadanàd.iti.vai÷vadevam / øøS_11.13.17: aikàhikam.và.pràtaþ.savanam / øøS_11.13.18: pra.vo.devàya.tvam.hi.kùaitavad.iti.và.tad.àjyam / øøS_11.13.19: màdhucchandasa÷.ca / øøS_11.13.20: kayà.÷ubhà.tyam.sumeùam.janiùñhà.ugra.iti.marutvatãyam / øøS_11.13.21: ÷ràyanta.iva.såryam.iti.stotriyo.asva.yonau.bçhati / øøS_11.13.22: yad.dyàva.indra.ity.anuråpaþ / øøS_11.13.23: mahà.divà.kãrtyam.và / øøS_11.13.24: citram.devànàm.iti.stotriyo.mahà.divà.kãrtyasya / øøS_11.13.25: uttare.ca / øøS_11.13.26: ut.såryo.bçhad.arcãüùi.iti.tçtãya.anuråpasya / øøS_11.13.27: baõ.mahàn.ud.u.tyad.dar÷atam.iti.và.stotriya.anuråpau.pragàthau / øøS_11.13.28: vibhràó.bçhad.iti.và.stotriyo.vi.såryo.madhya.ity.anuråpaþ / øøS_11.13.29: vi÷vàhà.tvà.sumanasa.iti.và / øøS_11.13.30: baõ.mahàn.iti.sàma.pragàthaþ / øøS_11.13.31: yaþ.satràhà.vicarùaõir.iti.và / øøS_11.13.32: rathantarasya.yonim.sva.yonau.bçhati / øøS_11.13.33: ubhayor.asva.yonau / øøS_11.13.34: mahà.divà.kãrtye.ca / øøS_11.14.1: yady.ene.pavamàne.sàmagàþ.kuryuþ / øøS_11.14.2: na.akriyamàõayoþ.÷aüset / øøS_11.14.3: indraþ.kila.ity.uktha.mukhãyàþ / øøS_11.14.4: ÷am.no.bhava.cakùasà.iti.mahà.divà.kãrtye / øøS_11.14.5: dyaur.na.ya.indra.iti.såktam.sva.yonau.bçhati / øøS_11.14.6: ya.eka.iddhavya.ity.asva.yonau / øøS_11.14.7: mahà.divà.kãrtye.ca / øøS_11.14.8: tam.u.ùñuhi.ity.uddhçta.bçhad.rathantare / øøS_11.14.9: abhi.tyam.meùam / øøS_11.14.10: çtur.janitrãyasya.nava.÷astvà.sarva.harer.và.nividam / øøS_11.14.11: à.satyo.yàtu / øøS_11.14.12: vi÷vajita.ity.uttamàm.pari÷iùya / øøS_11.14.13: àhåya.dårohaõam.rohati / øøS_11.14.14: haüsaþ.÷uciùad.iti.paccho.ardharca÷as.tri.paccho.anavànam.tri.paccho.ardharca÷aþ.pacchaþ / øøS_11.14.15: uttamàm.upasaü÷asya / øøS_11.14.16: eùa.pra.pårvãþ / øøS_11.14.17: pataïgàm.aktam / øøS_11.14.18: urum.naþ / øøS_11.14.19: iti.paiïgyam / øøS_11.14.20: atha.kauùãtakam / øøS_11.14.21: samànam.à.ukthya.mukhãyàyàþ / øøS_11.14.22: çtur.janitrãyam.uddhçta.bçhad.rathantare / øøS_11.14.23: tasya.eva.ekàda÷a.sva.yonau / øøS_11.14.24: nava.anyatra / øøS_11.14.25: à.indra.yàhi.haribhir.iti.pa¤cada÷a.uddhçtya.sàvyam / øøS_11.14.26: varor.ekàda÷a.÷astvà.nividam / øøS_11.14.27: abhår.eka.iti.sàvyasya.sthàne / øøS_11.14.28: tàrkùyaþ.pårvaþ.pataïgàt / øøS_11.14.29: eka.÷atam.niùkevalyam / øøS_11.14.30: prathamàt.sàvitram / øøS_11.14.31: dvitãyàd.vyàvà.pçthivãyam / øøS_11.14.30: ùaùñhàd.àrbhava.màrute / øøS_11.14.33: devàn.huva.iti.vai÷vadevam / øøS_11.14.34: tçtãyàd.vai÷vànarãyam / øøS_11.14.35: mårdhànam.mårdhà.diva.ity.agniùñoma.sàmnaþ.stotriya.anuråpau / øøS_11.14.36: vediùada.iti.jàtavedasãyam / øøS_11.14.37: àvçttàþ.svara.sàmànaþ / øøS_11.15.1: vi÷vajit.sarva.stomaþ.sarva.pçùñho.bçhat.pçùñho.và.agniùñomaþ / øøS_11.15.2: agnim.nara.ity.àjyam / øøS_11.15.3: tvam.hi.kùaitavad.iti.bçhat.pçùñhasya / øøS_11.15.4: màdhucchandasaþ.praugaþ / øøS_11.15.5: caturviü÷àn.madhyaüdinaþ / øøS_11.15.6: vairàjasya.stotriya.anuråpau.÷astvà.sarva.pçùñhe.pragàtham.ca.rathantarasya.yonim.bçhata÷.ca / øøS_11.15.7: anucara.prabhçti.ùaùñhàt.tçtãya.savanam / øøS_11.15.8: kathà.devànàm.iti.vai÷vadevam.sàtrikasya.bçhat.pçùñhasya / øøS_11.15.9: à.no.bhadrãyam.eka.ahasya / øøS_11.15.10: sarva.pçùñhe.vi÷vajiti.purastàn.màrutasya.såktasya.hotà.evayàmarutam.÷aüsati / øøS_11.15.11: jagatã.÷aüsam.anyåïkham / øøS_11.15.12: païkti.÷aüsam.và.nyåïkham / øøS_11.15.13: anyåïkham.và / øøS_11.15.14: tvam.agne.yaj¤ànàm.ity.agniùñoma.sàmnaþ.stotriya.anuråpau.stotriya.anuråpau / øøS_12.1.1: hotrakàõàm / øøS_12.1.2: pràtaþ.savane.karma / øøS_12.1.3: à.no.mitrà.varuõà.mitram.vayam.mitram.huve.ayam.vàm.mitrà.varuõà.puråruõà.cit.prati.vàm.såra.udite.pra.vo.mitràya.yad.adya.såra.udite.pra.mitrayos.tà.naþ.÷aktam.iti.stotriyà.maitrà.varuõasya / øøS_12.1.4: à.yàhi.suùuma.indram.id.gàthina.indreõa.sam.hi.indro.dadhãca.ut.tiùñhann.ojasà.saha.bhindhi.vi÷vàþ.pra.saüràjam.carùaõãnàm.tam.indram.vàjayàmasi.mahàn.indro.ya.ojasà.yu¤janti.bradhnam.iti.bràhmaõàcchaüsinaþ / øøS_12.1.5: indra.agnã.à.gatam.sutam.indre.agnà.namo.bçhad.iyam.vàm.asya.manas.tà.huve.yayor.idam.indra.agnã.yuvàm.ime.yaj¤asya.hi.stha.çtvijà.iyam.vàm.asya.manmanas.tà.huve.yayor.idam.indre.agnà.namo.bçhat.tam.ãëiùva.tà.hi.÷a÷vanta.iti.và.acchàvàkasya / øøS_12.2.1: dvi.ràtra.prabhçtiùv.ahaþ.saüghàteùv.anuråpàþ.÷vaþ.stotriyàþ.samàna.stotriyeùv.api / øøS_12.2.2: pare.và / øøS_12.2.3: nityàüs.tçcàn.antyàn.÷astràõàm.paryàsà.ity.àcakùate / øøS_12.2.4: prati.vàm.såra.udita.iti.maitràvaruõasya / øøS_12.2.5: kàvyebhir.adàbhya.iti.stotriye.và / øøS_12.2.6: sati.÷vaþ.stotriye.và / øøS_12.2.7: ud.ghed.abhi.iti.bràhmaõàchaüsinaþ / øøS_12.2.8: indra.agnã.avasà.ity.acchàvàkasya / øøS_12.2.9: antareõa.anuråpam.paryàsam.ca.àvàpa.sthànam / øøS_12.2.10: ekayà.dvàbhyàm.và.stomam.ati÷aüsanti / øøS_12.2.11: bhåyasà.trivçti / øøS_12.2.12: sarva.pçùñhe.ca.vi÷vajiti / øøS_12.2.13: ekayà.da÷ame.ahani / øøS_12.2.14: yuvam.dakùam.à.no.barhã.ri÷àdaso.yam.rakùanti.kathà.ràdhàma.çju.nãtã.no.mà.kasya.adbhuta.kratå.mitro.no.atyaühitam.mahi.vo.mahatàm.somasya.mirà.varuõà.te.naþ.santu.yujaþ.pra.yo.vàm.mitrà.varuõà.mahitrãõàm.ity.eka.pàtinyaþ / øøS_12.2.15: kàvyebhir.adàbhyà.no.gantam.iti.tçcau / øøS_12.2.16: sapta.catvàriü÷an.mitrà.varuõyo.gàyatryo.dà÷atayãùu.tàsàm.maitrà.varuõaþ / øøS_12.2.17: catu÷.catvàriü÷ad.aindràõi.gàyatràõi.teùàm.bràhmaõàcchaüsã / øøS_12.2.18: iha.indra.agnã.upa.hvaye.to÷à.vçtrahaõà.iti.ùaëçce / øøS_12.2.19: yat.soma.à.suta.iti.dve / øøS_12.2.20: upa.srakveùv.ity.ekà / øøS_12.2.21: juùethàm.yaj¤am.iti.sapta / øøS_12.2.22: ùañ.catvàriü÷ad.aindra.agnyo.gàyatryo.dà÷atayãùu.tàsàm.acchàvàkaþ / øøS_12.2.23: da÷amàd.ahnaþ.stotriyà.vi÷vajiti.sarva.pçùñhe / øøS_12.2.24: ùaùñhasya.ahnaþ.stotriyàn.anuråpàn.kçtvà.itareùàm.pa¤cànàm.stotriyàt.÷aüsanti / øøS_12.2.25: àvçttàn.àvçtta.stomeùu / øøS_12.2.26: årdhvàn.eka.aha.bhåtasya / øøS_12.2.27: paryàsaiþ.paridadhati / øøS_12.3.1: màdhyaüdineùu.vikàraþ / øøS_12.3.2: antyàni.såktàny.uttarayoþ.savanayoþ.paryàsà.ity.àcakùate / øøS_12.3.3: dvi.ùåktà.madhyandinàþ.(.màdhyaüdinàþ.) / øøS_12.3.4: catuþ.såktàny.ukthàni / øøS_12.3.5: apa.pràca.iti.sadà.maitràvaruõasya.uktha.mukhãyà / øøS_12.3.6: ÷aüsà.mahàn.yan.na.indra.iti.dvitãye / øøS_12.3.7: yudhmasya.te.kathà.mahàm.iti.tçtãye / øøS_12.3.8: pra.vo.mahe.mahivçdhe.bharadhvam.yajàmaha.indram.iti.tçcau / øøS_12.3.9: sadyo.hà.na.indro.dåràd.à.na.àsàd.iti.caturthe / øøS_12.3.10: pro.asmà.ubhe.yad.indra.iti.tçcau / øøS_12.3.11: garbhe.nu.san.kà.suùñutir.iti.pa¤came / øøS_12.3.12: indràya.hi.dyaur.iti.tçcam / øøS_12.3.13: à.naþ.stuta.upa.vàjebhir.åtyà.satyo.yàtv.iti.ùaùñhe / øøS_12.3.14: tad.ahãna.såktam / øøS_12.3.15: madhyame.tryahe.tçcàn.÷ilpàni.ity.àcakùate / øøS_12.3.16: yad.anyat.stotriya.anuråpàbhyàm.tçcebhya÷.ca.tat.prade÷e.pratãyeta / øøS_12.3.17: yat.prathamayor.ahnoþ.÷astram.sarveùàm.tat.prathame.chandome / øøS_12.3.18: yat.tçtãya.pa¤camayos.tan.madhyame / øøS_12.3.19: yac.caturtha.ùaùñhayos.tad.uttame / øøS_12.3.20: tvam.mahàn.indra.tubhyam.ha.iti.yatra.hotà.anãna.såktam.÷aüset / øøS_12.3.21: tve.ha.yat.pitara÷.cin.na.indra.ity.eka.viü÷ati÷.chandomeùu.purastàt.paryàsasya / øøS_12.3.22: mà.cid.anyad.vi.÷aüsata.màm.bhema.mà.amiùma.ity.asya.stotriya.anuråpau.pragàthau.da÷ame.ahani / øøS_12.3.23: à.dhårùv.asmà.iti.ca.dvipadà / øøS_12.4.1: kam.navya.iti.bràhmaõàcchaüsino.anuråpàd.anantaraþ.pragàtaþ.kadvàn.aikàhikasya.sthàne / øøS_12.4.2: brahmaõà.ta.iti.ca.uktha.mukhãyà / øøS_12.4.3: ud.u.brahmàõi.iti.sadà.paryàsaþ / øøS_12.4.4: vayam.gha.tvà.ka.ãm.veda.iti.stotriya.anuråpau.tçtãye.ahani / øøS_12.4.5: prathamayo÷.ca.chandomayoþ / øøS_12.4.6: viparyastau.tu.madhyame / øøS_12.4.7: yad.indra.pràg.apàg.udag.iti.và.stotriya.anuråpau.pragàthau / øøS_12.4.8: adhvaryavo.bharata.indràya.ity.ekàda÷a.tçtãye / øøS_12.4.9: vi÷vàþ.pçtanà.iti.stotriyaþ.|.tam.indram.johavãmi.matsy.apàyi.te.maho.asmà.asmà.ity.anuråpaþ / øøS_12.4.10: kadà.vaso.stotram.yo.vàcà.vivàca.iti.tçcau / øøS_12.4.11: ya.eka.iddhavya.iti.caturthe / øøS_12.4.12: indro.madàya.made.made.hi.iti.stotriya.anuråpau / øøS_12.4.13: à.yàhi.kçõavàma.yo.na.indra.abhita.iti.tçcau / øøS_12.4.14: yas.tigma.÷çïga.iti.pa¤came / øøS_12.4.15: suråpa.kçtnum.iti.stotriya.anuråpau / øøS_12.4.16: tvayà.vayam.maghavann.iti.tçcam / øøS_12.4.17: asmà.id.u.pra.tavasa.iti.ùaùñhe / øøS_12.4.18: tad.ahãna.såktam / øøS_12.4.19: ÷ràyanta.iva.såryam.÷agdhy.å.ùu.÷acã.pata.iti.stotriya.anuråpau.pragàtà.uttame.chandome / øøS_12.4.20: tvam.mahàn.indra.yo.ha.ity.ahãna.såktasya.sthàne / øøS_12.4.21: indram.stava.iti.chandomeùu.purastàt.paryàsasya / øøS_12.4.22: ud.u.tye.madhumattamà.ud.in.nv.asya.ricyata.iti.stotriya.anuråpau.pragàthau.da÷ame.ahani / øøS_12.4.23: trikadrukeùu.mahiùa.iti.và.stotriyaþ.|.uttamà.ca.tam.indram.johavãmi.vi÷vàþ.pçtanà.ity.anuråpaþ / øøS_12.4.24: ràyas.kàma.iti.ca.dvipadà / øøS_12.5.1: kad.å.nv.asya.ity.acchàvàkasya.anuråpàd.anantaraþ.pragàtaþ.kadvàn.aikàhikasya.sthàne / øøS_12.5.2: urum.na.iti.ca.uktha.mukhãyà / øøS_12.5.3: abhi.taùñeva.iti.sadà.paryàsaþ / øøS_12.5.4: tvàm.id.à.vayam.enam.id.à.hya.iti.stotriya.anuråpau.pragàthau / øøS_12.5.5: apårvyà.purutamàni.iti.dvitãye / øøS_12.5.6: taraõir.it.tarobhir.iti.stotriya.anuråpau.pragàthau / øøS_12.5.7: ya.ojiùñha.iti.tçtãye / øøS_12.5.8: yo.ràjà.nakiù.ñam.iti.stotriya.anuråpau.pragàthau / øøS_12.5.9: sacàyor.indra.indra.somam.imam.piba.iti.tçcau / øøS_12.5.10: sam.ca.tve.jagmur.iti.caturthe / øøS_12.5.11: svàdor.itthà.itthà.hi.soma.iti.stotriya.anuråpau / øøS_12.5.12: yac.cidd.hi.satya.yat.tvam.÷ata.kratav.iti.tçcau / øøS_12.5.13: kadà.bhuvan.ratha.kùayàõi.iti.pa¤came / øøS_12.5.14: ubhe.yad.indra.iti.stotriya.anuråpau / øøS_12.5.15: viduù.ñe.asya.vãryasya.iti.tisraþ / øøS_12.5.16: ÷àsad.vahnir.iti.ùaùñhe / øøS_12.5.17: tad.ahãna.såktam / øøS_12.5.18: nakiù.ñam.na.tvà.bçhanta.iti.stotriya.anuråpau.prathame.chandome / øøS_12.5.19: ubhayam.÷çõavad.iti.madhyame / øøS_12.5.20: yata.indra.bhayàmaha.ity.uttame / øøS_12.5.21: sarve.pragàthàþ / øøS_12.5.22: icchanti.tvà.iti.chandomeùu.purastàt.paryàsasya / øøS_12.5.23: ayà.vàjam.iti.ca.dvipadà.da÷ame.ahani / øøS_12.5.14: aikàhikam.ca.pårvam / øøS_12.6.1: antareõa.pràyaõãya.udayanãyau.kadvantau.ca.uktha.mukhãyà÷.ca.abhi.taùñãyam.ca.bçhatã.kàram.ca.bàrhatànàm / øøS_12.6.2: antareõa.uktha.mukhãyàm.såkte.ca.àvàpa.sthànam / øøS_12.6.3: pçùñhyàt.såktàny.abhiplave / øøS_12.6.4: ahãna.såktànàm.sthàne.dvitãyàd.ahnaþ.såktàni / øøS_12.6.5: uttaram.maitrà.varuõasya / øøS_12.6.6: prathamàt.tryahàt.svara.sàmasu / øøS_12.6.7: caturviü÷e.abhijiti.viùuvati.bçhat.pçùñhe.vi÷vajiti.mahà.vrate.ca.ùaùñhàt / øøS_12.6.8: vi÷vajiti.sarva.pçùñhe / øøS_12.6.9: mahà.nàmnãnàm.mairà.varuõaþ.stotriya.anuråpau.sapragàthau / øøS_12.6.10: kadvantam.pragàtham.vairåpasya.bràhmaõàcchaüsã / øøS_12.6.11: revatãnàm.acchàvàkaþ / øøS_12.6.12: vàlakhilyà.avihçtà.maitrà.varuõaþ.ùañ.såktàni.indra.nihavam.parihàpyà.no.vi÷ve.sajoùasa.iti.ca.pragàtham / øøS_12.6.13: vçùàkapim.çte.kuntàpam.anyåïkham.bràhmaõàcchaüsã / øøS_12.6.14: dyaur.na.ya.indra.ity.evayàmarutaþ.sthàne.viùõu.nyaïgam.acchàvàkaþ / øøS_12.6.15: abhår.eka.iti.sàma.såktam.maitrà.varuõasya / øøS_12.6.16: yo.jàta.iti.bràhmaõàcchaüsinaþ / øøS_12.6.17: pra.ghà.nv.asya.ity.acchàvàkasya / øøS_12.6.18: sàma.såktàni.÷astvà.ahãna.såktàni.÷astvà.aikàhikãbhiþ.paridadhati / øøS_12.6.19: eka.aha.bhåtasya.aikàhikàn.paryàsàn.årdhvam.ahãna.såktebhyaþ / øøS_12.7.1: uktheùu.kriyamàõeùu.vàlakhilyà.vçùàkapim.viùõu.nyaïgam.ity.uddhçtya.pari÷eùàn.madhyaüdineùu.÷aüsanti / øøS_12.7.2: ùaùñhàd.ahna.ukthàni / øøS_12.7.3: atha.yadi.ùaùñha.ahnikam.tçtãya.savanam.asarva.pçùñhe.ahani.pradiùñam.syàd.dvitãyàd.ahna.ukthàni / øøS_12.7.4: parokùa.pçùñhe.prati÷ilpàni.kriyante / øøS_12.7.5: uddhçtya.vàlakhilyà.maitrà.varuõaþ.pibà.sutasya.rasina.ity.aindràn.pragàthàn.÷astvà / øøS_12.7.6: vçùàkapim.uddhçtya.bràhmaõàcchaüsã.indro.madàya.iti.païktãr.aindrãþ.÷aüsati / øøS_12.7.7: viùõu.nyaïgam.eva.acchàvàkaþ / øøS_12.7.8: iti.parokùa.pçùñhe / øøS_12.8.1: atha.vi÷vajit.÷ilpe / øøS_12.8.2: aikàhikàn.pragàthàn.÷astvà.vàlakhilyà.vçùàkapim.viùõu.nyaïgam.nàbhànediùñham.ca.sarva÷as.tçcàn.và / øøS_12.8.3: caturçcam.vàlakhilyànàm / øøS_12.8.4: sàma.såktànàm.ahãna.såktànàm.paryàsànàm.trãüs.trãüs.tçcàn.hotrakàþ.÷aüsanti / øøS_12.8.5: iti.vi÷vajit.÷ilpe.vikàraþ / øøS_12.8.6: nividdhànãyàü÷.ca.tçcàn / øøS_12.8.7: yuvor.yadi.iti.tçcam / øøS_12.8.8: ye.yaj¤ena.iti.ca.såktam / øøS_12.8.9: svasti.no.mimãtàm.iti.tçcam.nividdhànãyam / øøS_12.8.10: evayàmaruta÷.ca.tçcam / øøS_12.8.11: yathà.stomam.pràtaþ.savanam / øøS_12.9.1: trivçd.da÷a.ràtrasya.tçca.klçptam.÷astram / øøS_12.9.2: àjyànàm.àdhyàüs.tçcàn / øøS_12.9.3: nividdhànànàm.uttamàn / øøS_12.9.4: eka.ekàm.itareùàm.såktànàm.÷ilpànàm.ca / øøS_12.9.5: ùaùñhasya.tu.samànam.vi÷vajit.÷ilpena.÷ilpànàm / øøS_12.9.6: nàbhànediùñhasya / øøS_12.9.7: evayàmaruta÷.ca / øøS_12.9.8: yadi.gavàmayane.bràhmaõàcchaüsine.pràg.viùuvata.aindreùu.pragàtheùv.abhãvartam.anvàyàtayeyur.yasmin.stuvate.sa.stotriyaþ.÷vaþ.stotriyo.anuråpaþ / øøS_12.9.9: yadi.và.ùañ.pragàthena / øøS_12.9.10: tçtãye.ahani.bçhatyaþ / øøS_12.9.11: tam.vo.dasmam.tat.tvà.yàmy.abhi.pra.vaþ.pra.su÷rutam.à.tvà.sahasram.à.mandrair.indra.yo.ràjà.nakiù.ñam.na.tvà.bçhantas.tvam.indra.ya÷às.tvam.indra.pratårtiùu.pibà.sutasya.rasino.adhvaryo.dràvaya.iti.và / øøS_12.9.12: viùuvaty.àditya.vratam / øøS_12.9.13: citram.devànàm.iti.stotriya.anuråpau / øøS_12.9.14: vikarõam.và / øøS_12.9.15: baõ.mahàn.ud.u.tyad.dar÷atam.iti.stotriya.anuråpau.pragàthau.vikarõasya / øøS_12.9.16: indra.kratum.iti.và.stotriya.indra.jyeùñham.ity.anuråpaþ / øøS_12.9.17: paurumãëham.mànavam.janitrma.bhàradvàjam.÷yaitanaudhase.etàny.abhãvarta.sthàna.indra.kratàv.eva.årdhvam.viùuvataþ / øøS_12.10.1: uktheùu.vikàraþ / øøS_12.10.2: anuråpàd.anantaràõy.aindràõi.jàgatàny.anyàni.nityàni.và.anyatra.ùaùñhàn.nityàni / øøS_12.10.3: pra.vo.vàjaþ.pra.vaþ.sakhàya.iti.stotriya.anuråpau / øøS_12.10.4: pra.sasràje.bçhad.indrà.ko.vàm.varuõa.iti.maitrà.varuõasya.ahani.dvitãye / øøS_12.10.5: à.vàm.ràjànàv.iti.paryàsas.tçtãya.pa¤camayor.madhyame.ca.chandome / øøS_12.10.6: purãùe.vàm.iti.itareùu / øøS_12.10.7: pra.maühiùñhàya.gàyata.pra.so.agna.iti.stotriya.anuråpau.pragàthau / øøS_12.10.8: dhãrà.tv.asya.indrà.varuõà.yuvam.adhvaràya.iti.tçtãye / øøS_12.10.9: agnim.vo.vçdhantam.agnim.stomena.iti.stotriya.anuråpau / øøS_12.10.10: radat.pathaþ.÷ruùñã.vàm.yaj¤a.iti.caturthe / øøS_12.10.11: à.te.agna.idhãmahi.so.agnir.yo.vasur.agnim.tam.manya.iti.stotriyaþ.|.à.te.agna.çcà.ity.anuråpaþ / øøS_12.10.12: pra.÷undhyuvam.indrà.varunà.yuvam.adhvaràya.iti.pa¤came / øøS_12.11.1: dvipadàþ.ùaùñhe.sarveùàm / øøS_12.11.2: agne.tvam.na.iti.stotriyaþ / øøS_12.11.3: caturthãm.tçtãyàm.karoti / øøS_12.11.4: agne.bhava.suùamiddhà.ity.anuråpaþ / øøS_12.11.5: vihçtà÷.ca.vàlakhilyàþ / øøS_12.11.6: pacchaþ.prathame.såkte.viharati / øøS_12.11.7: ardharca÷o.dvitãye / øøS_12.11.8: çkchas.tçtãye / øøS_12.11.9: uttame.viparyasyet / øøS_12.11.11: othà.modaiva.made.modà.modaivo.tho3.iti.vihçtàsu.pratigçhõàti / øøS_12.11.11: avasàne.pårvam.praõava.uttaram / øøS_12.11.12: tàrkùyasya.uttamàm.pari÷iùya.àhåya.dårohaõam.yathà.viùuvati / øøS_12.11.13: uttamàm.upasaü÷asya.aikàhikau.tçcau / øøS_12.11.14: asmàkam.atra.pitaras.ta.àsann.iti.tisraþ / øøS_12.11.15: indrà.varuõà.yuvam.adhvaràya.iti.ùaùñhe / øøS_12.11.16: à.te.vatso.mano.yamad.à.agnir.agàmi.iti.stotriya.anuråpa.prathame.chandome / øøS_12.11.17: paryàsam.antareõa.trãõi.ca.pårvàõy.aikàhikàni.imàni.vàm.bhàga.dheyàni.iti.pa¤ca.yuvàm.narà.pa÷yamànàsa.iti.và / øøS_12.11.18: pra.iùñam.vaþ.priyo.no.astu.vi÷patir.iti.madhyame / øøS_12.11.19: bhadro.no.yadã.ghçtebhir.àhuta.ity.uttame.pragàthau / øøS_12.11.20: à.ghà.ye.agnim.indhata.imà.abhi.pra.õonuma.iti.và / øøS_12.11.21: na.hi.te.kùatram.ity.ubhayoþ.såkta.÷eùaþ / øøS_12.11.22: indrà.ko.vàm.varuõa.iti.madhyame / øøS_12.11.23: ÷ruùñã.vàm.yaj¤a.ity.uttame / øøS_12.11.24: imà.u.vàm.bhçmaya.ity.ubhayos.tisraþ / øøS_12.12.1: evà.hy.asi.vãrayur.evà.hy.asya.sånçta.iti.stotriya.anuråpau / øøS_12.12.2: yas.tastambha.iti.ùaó.bràhmaõàcchaüsino.ahani.dvitãye / øøS_12.12.3: uttarayo÷.chandomayor.madhye.såktànàm / øøS_12.12.4: yo.adribhid.iti.tçcam.pårvam.sarvatra.paryàsàt / øøS_12.12.5: asteva.suprataram.iti.paryàsas.tçtãya.pa¤camayor.madhyame.ca.chandome / øøS_12.12.6: acchà.ma.indram.iti.itareùu / øøS_12.12.7: tam.te.madam.tm.v.abhi.pra.gàyata.iti.stotriya.anuråpau / øøS_12.12.8: anarvàõam.vçùabham.iti.tçtãye / øøS_12.12.9: udapruta.iti.caturthe / øøS_12.12.12: prathama.uttamayo÷.ca.chandomayoþ / øøS_12.12.12: ùaùñhe.ca.årdhvam.tçcebhyaþ / øøS_12.12.12: indràya.sàma.gàyata.tam.v.abhi.pra.gàyata.iti.stotriya.anuråpau / øøS_12.12.13: yaj¤e.diva.iti.pa¤came.madhyame.ca.chandome / øøS_12.12.14: imà.nu.kam.iti.stotriyaþ.|.uttare.ca.ayà.vàjam.iti.tçtãya.anuråpasya / øøS_12.13.1: apa.pràca.iti.sukãrtim.÷astvà.païkti.÷aüsam.vçùàkapim.madhyamasya.pàdasya.dvitãya.uttamayor.akùarayor.nyåïkhayati / øøS_12.13.2: vairàjaþ.pårvasmin.mahad.vçùàkapo3.aryaþ.puùñeùu.mat.sakhà.ity.uttarasmin / øøS_12.13.3: uparate.pratinyåïkhayati / øøS_12.13.4: vairàja.nyåïkham.uktvà.madetha.madaivo3.o3.othà.modaiva.iti.pratigçhõàti / øøS_12.13.5: tad.yatra.upadrutam.abhinihitam.pra÷liùñam.kùipra.saüdhir.iti.nyåïkhanãyasya.pàdasya.àdau.syàd.upàtãtya.tad.dvitãye.akùare.nyåïkhayet.÷và.nvo3.iti.yathà.kva.syo3.iti.ca / øøS_12.13.6: atha.yatra.pa¤càla.pada.vçttiþ.syàd.vivçttiþ.pratyaye.nyåïkhayen.no3.o3.iti / øøS_12.13.7: tam.÷astvà.kuntàpam / øøS_12.14.1: idam.janà.upa.÷ruta.narà÷aüsa.staviùyate.|.ùaùñhim.shasrà.navatim.ca.kaurama.à.ru÷ameùu.dadmahe / øøS_12.14.2: uùñrà.yasya.pravàhiõo.vadhåmanto.dvir.da÷a.|.varùmà.rathasya.ni.jihãëate.diva.ãùamàõà.upaspç÷aþ / øøS_12.14.3: eùa.iùàya.màmahe.÷atam.niùkàn.da÷a.srajaþ.|.trãõi.÷atàny.arvatàm.sahasrà.da÷a.gonàm / øøS_12.14.4: pra.rebhàso.manãùà.vçthà.gàva.ita.ãrate.|.amota.putrakà.eùàm.amota.gà.iva.àsate / øøS_12.14.5: pra.rebha.dhiyam.bharasva.govidam.vasuvidam.|.devatra.imàm.vàcam.÷rãõãhi.iùur.na.avãras.tàram / øøS_12.15.1: vacyasva.rebha.vacyasva.vçkùe.na.pakve.÷akunaþ.|.naùñe.jihvà.carcarãti.kùuro.na.bhurijor.iva / øøS_12.15.2: indraþ.kàrum.abåbudhad.uttiùñha.vi.carà.jaran.|.mama.id.ugrasya.carkçdhi.sarva.it.te.pçùàd.ariþ / øøS_12.15.3: iha.gàvaþ.pra.jàyadhvam.iha.a÷và.iha.påruùàþ.|.iho.sahasra.dakùiõo.api.påùà.ni.ùãdati / øøS_12.15.4: mà.imà.indra.gàvo.riùan.mo.àsàm.gopatã.riùat.|.mà.àsàm.amitrayur.jana.indra.mà.stena.ã÷ata / øøS_12.15.5: yad.indràd.ado.dà÷aràj¤e.amànuùam.vi.gàhathàþ.|.viråpaþ.sarvasmà.àsãt.sa.ha.yakùmàya.patyate / øøS_12.16.1-1: tvam.vçùa.akùam.maghavvan.naüram.maryà.akaror.api.|.tvam.rauhiõam.vyàsyo.vi.vçtrasya.abhinat.÷iraþ / øøS_12.16.1-2: praùñim.dhàvantam.haryor.auccaih÷ravasam.abruvan.|.svasty.a÷va.jaitràya.indram.à.vaha.susrajam / øøS_12.16.1-3: araïgaro.vàvadãti.tredhà.baddho.varatrayà.|.iràm.u.ha.pra.÷aüsaty.aniràm.apa.sedhati / øøS_12.16.1-4: tvam.indra.÷arma.riõà.havyam.pàràvatebhyaþ.|.vipràya.stuvate.vasu.ni.dåra.÷ravase.vahaþ / øøS_12.16.1-5: tvam.indra.kapotàya.chinna.pakùàya.va¤cate.|.÷yàmàkam.pakvam.pãlu.ca.vàr.asmà.akçõor.bahu / øøS_12.16.2: catasro.ataþ.pàrikùityas.tàsàm.tçtãye.pàde.prathama.caturthayor.akùarayor.vaisvaryam / øøS_12.17.1-1: ràj¤o.vi÷va.janãnasya.yo.devo.martyàn.ati.|.vai÷vànarasya.suùñutim.à.÷çõotà.parikùitaþ / øøS_12.17.1-2: parikùin.naþ.kùemam.akar.uttama.àsanam.à.caran.|.kulàyam.kçõvan.kauravyaþ.patir.vadati.jàyayà / øøS_12.17.1-3: katarat.ta.à.haràõi.dadhi.manthàm.parisrutam.|.jàyà.patim.vi.pçcchati.ràùñre.ràj¤aþ.parikùitaþ / øøS_12.17.1-4: abhi.iva.svaþ.pra.jihãte.yavaþ.pakvaþ.patho.bilam.|.janaþ.sa.bhadram.edhati.ràùñre.ràj¤aþ.parikùitaþ / øøS_12.17.2: othà.modaiva.iti.vaisvarye.pratigçhõàti / øøS_12.17.3: eta÷a.pralàpo.ato.viü÷ati.padas.tan.nivit.÷aüsam / øøS_12.18.1: età.a÷và.à.plavante / øøS_12.18.2: pratãpam.pràtisutvanam / øøS_12.18.3: tàsàm.ekà.hariklikà / øøS_12.18.4: hariklike.kim.icchasi / øøS_12.18.5: sàdhum.putram.hiraõyayam / øøS_12.18.6: kva.àha.tam.paràsyaþ / øøS_12.18.7: yatra.amås.tisraþ.÷iü÷apàþ / øøS_12.18.8: pari.trayaþ.pçdàkavaþ / øøS_12.18.9: ÷çïgam.dhamanta.àsate / øøS_12.18.10: alàbukam.nikhàtakam / øøS_12.18.11: karkariko.nikhàtakaþ / øøS_12.18.12: kad.vàta.unmathàyati / øøS_12.18.13: kulàyam.kçõavàd.iti / øøS_12.18.14: ugram.vaniùad.àtatam / øøS_12.18.15: na.vaniùad.anàtatam / øøS_12.18.16: ka.eùàm.dundubhim.hanat / øøS_12.18.17: lelim.hanat.katham.hanat / øøS_12.18.18: paryàgàram.punaþ.punaþ / øøS_12.18.19: ÷aphena.pãva.ohate / øøS_12.18.20: àyavanena.tedanã / øøS_12.19.1: àdityà.ha.jaritar.aïgirobhyo.a÷vam.dakùiõàm.anayan.|.tàm.ha.janitar.na.pratyàyaüs.tàm.u.ha.jaritaþ.pratyàyan.|.tàm.ha.jaritar.na.pratyagçbhõaüs.tàm.u.ha.jaritaþ.pratyagçbhõan / øøS_12.19.2: ahàd.eta.sann.avicetanàni.yaj¤àd.eta.sann.apurogavàsaþ.|.àdityà.rudrà.vasavas.tv.eëata.idam.ràdhaþ.prati.gçbhõãhy.aïgiraþ / øøS_12.19.3: idam.ràdho.bçhat.pçthu.devà.dadatu.yad.varam.|.tad.vo.astu.sajoùaõam.yuùme.astu.dive.dive.|.pra.tv.eva.gçbhàyata / øøS_12.19.4: uta.÷veta.à÷upatvà.uta.padyàbhir.yaviùñhaþ.|.uto.à÷u.mànam.bibharti / øøS_12.19.5: ity.àdityà.aïgirasya / øøS_12.19.6: eva.àha.jaritar.othà.modaiva.|.tathà.àha.jaritar.othà.modaiva.ity.àsàm.pratigçõàti / øøS_12.19.7: avasàne.pårvam.praõava.uttaram / øøS_12.20.1: pa¤ca.ato.di÷àm.klçptayaþ / øøS_12.20.1: yaþ.sabheyo.vidarthyaþ.sutvà.yajvà.atha.pårùaþ.|.såryam.ca.amå.ri÷àdasas.tad.devàþ.pràg.akalpayan / øøS_12.20.2: yad.bhadrasya.puruùasya.putro.bhavati.dàdhçùiþ.|.tad.vipro.abravãd.u.tad.gandharvaþ.kàmyam.vacaþ / øøS_12.20.3: yo.jàmyà.aprathayat.tad.yat.sakhàyam.dudhåùati.|.jyeùñho.yad.apracetàs.tad.àhur.adharàg.iti / øøS_12.20.4: ya÷.ca.paõir.abhujiùyo.ya÷.ca.revàn.adà÷uriþ.|.dhãràõàm.÷a÷vatàm.aha.tad.apàg.iti.÷u÷ruma / øøS_12.20.5: ye.ca.devà.ajayanta.atho.ye.ca.paràdaduþ.|.såryo.divam.iva.gatvàya.maghavàno.vi.rap÷ate / øøS_12.21.1: ùaë.ato.jana.kalpàþ / øøS_12.21.2-1: yo.anàkta.akùo.anabhyakto.amaõivo.ahiraõyavaþ.|.abrahmà.brahmaõaþ.putras.totà.kalpeùu.sammità / øøS_12.21.2-2: ya.àkta.akùaþ.svabhyaktaþ.sumaõiþ.suhiraõyavaþ.|.subrahmà.brahmaõaþ.putras.totà.kalpeùu.sammità / øøS_12.21.2-3: aprapàõà.ca.ve÷antà.arevàn.apradadi÷.ca.yaþ.|.ayabhyà.kanyà.kalyàõã.totà.kalpeùu.sammità / øøS_12.21.2-4: suprapàõà.ca.ve÷antà.revàn.supradadi÷.ca.yaþ.|.suyabhyà.kanyà.kalyàõã.totà.kalpeùu.sammità / øøS_12.21.2-5: parivçktà.ca.mahiùy.anastyà.ca.ayudhiügamaþ.|.anà÷ur.a÷và.ayàmã.totà.kalpeùu.sammità / øøS_12.21.2-6: vàvàtà.ca.mahiùã.svastyà.ca.yudhim.gamaþ.|.svà÷ur.a÷và.yàmã.totà.kalpeùu.sammità / øøS_12.21.3: catasro.ataþ.pravalhikàs.traya÷.ca.pratãràdhàs.tan.nivit.÷aüsam / øøS_12.22.1: vitatau.kiraõau.dvau.tàv.à.pinaùñi.påruùaþ.|.na.vai.kumàri.tat.tathà.yathà.kumàri.manyase / øøS_12.22.2: màtuù.ñe.kiraõau.dvau.nivçttàþ.puruùàd.dçtiþ.|.na.vai.kumàri.tat.tathà.yathà.kumàri.manyase / øøS_12.22.3: nigçhya.karõakau.dvau.nirà.yacchasi.madhyame.|.na.vai.kumàri.tat.tathà.yathà.kumàri.manyase / øøS_12.22.4: utànàyai.÷ayànàyai.tiùñhann.eva.ava.gåhase.|.na.vai.kumàri.tat.tathà.yathà.kumàri.manyase / øøS_12.22.5: ÷lakùõàyàm.÷lakùõikàyàm.÷lakùõam.eva.ava.gåhase.|.na.vai.kumàri.tat.tathà.yathà.kumàri.manyase / øøS_12.22.7: (.yan.nyånam.yac.ca.adhikam.tat.sarvam.eva.ava.gåhasi.|.na.vai.kumàri.tat.tathà.yathà.kumàri.manyase.) / øøS_12.23.1: iha.ittha.pràg.apàg.udag.adharàg.aràëà.udabhartsata.|.iha.ittha.pràg.apàg.udag.adharàg.vatsàþ.pruùanta.àsate.|.iha.ittha.pràg.apàg.udag.adharàk.sthàlã.pàko.vi.lãyate.|.iha.ittha.pràg.apàg.udag.adharàk.klçlãpu.klçlãùate / øøS_12.23.2: bhug.ity.abhigataþ.|.÷al.ity.apakràntaþ.|.phal.ity.abhiùñitaþ / øøS_12.23.3: alàbåni.jaritaþ.|.pçùatàkàni.jaritaþ.|.pipãlikà.vaño.jaritaþ.|.a÷vattha.palà÷am.jaritaþ.|.÷và.jaritaþ.|.parõa.sado.jaritaþ.|.go.÷apho.jaritar.ity.eka.ekam.uktvà.nityam.pratigaram / øøS_12.23.4: vi.ime.devà.akransata.adhvaryo.kùipram.pra.cara.|.susatyam.id.gavàm.asyasi.pra.khudasi / øøS_12.23.5: patnã.yãyapsyamànà.jaritar.othà.modaiva.hotà.viùñvã.me.jaritar.othà.modaiva.ity.asyàm.pratigçõàti / øøS_12.23.6: avasàne.pårvam.praõava.uttaram / øøS_12.24.1: ata.årdhvam.da÷a.àhanasyàþ / øøS_12.24.1-1: yad.devàso.lalàmagum.pra.viùñãminam.àviùuþ.|.sakthnà.dedi÷yate.nàrã.satyasya.akùibhuvo.yathà / øøS_12.24.1-2: yad.asyà.aühu.bhedyàþ.kçdhu.sthålam.upàtasat.|.muùkàv.id.asyà.ejato.go.÷aphe.÷akulàv.iva / øøS_12.24.1-3: yadà.sthålena.pasasàõau.muùkà.upàvadhãt.|.viùva¤càv.asyà.vardhataþ.sikatàv.iva.gardabhau / øøS_12.24.1-4: mahànagnã.mahànagnam.dhàvantam.anu.dhàvati.|.imàs.tu.tasya.gà.rakùa.yabha.màm.addhy.odanam / øøS_12.24.1-5: mahànagnã.kçkavàkum.÷amyayà.pari.dhàvati.|.vayam.na.vidma.yo.mçgaþ.÷ãrùõà.harati.dhàõikàm / øøS_12.24.1-6: mahànagny.upa.bråte.svasty.àve÷itam.pasaþ.|.ittham.phalasya.vçkùasya.÷årpam.÷årpam.bhajemahi / øøS_12.24.1-7: mahànagny.ulåkhalam.atikràmanty.abravãt.|.yathà.tava.vanaspate.ni.ghnanti.tathà.mama / øøS_12.24.1-8: mahàn.vai.bhadro.bilvo.mahàn.bhadra.udumbaraþ.|.mahàn.abhij¤u.bàdhate.mahataþ.sàdhu.khodanam / øøS_12.24.2: kapçn.naro.yaddha.pràcãr.iti.dve / øøS_12.24.3: tàsàm.tçtãye.pàde.nyåïkho.yathà.vçùàkapau / øøS_12.24.4: kapçn.nara.iti.dvitãya.da÷amayor.akùarayoþ / øøS_12.24.5: nyåïkhena.itaràsàm.avasàya.saütànàya.uttamam.padam / øøS_12.24.6: vi.i.i.ã3.kim.ayam.idam.àho3.o3.othà.modaiva.iti.prtigçõàti / øøS_12.25.1: dadhikràvõo.akàriùam.ity.ekà / øøS_12.25.2: sutàso.madhumattamàþ.pra.maühiùñhàya.yo.adribhid.ava.drapsa.iti.tçcàni.ùaùñhe / øøS_12.25.3: tvam.na.indrà.bhara.tad.indra.ava.à.bhara.iti.stotriya.anuråpau / øøS_12.25.4: sarvam.pra.maõhiùñhãyam.prathame.chandome / øøS_12.25.5: yo.adribhid.iti.ca.ekà / øøS_12.25.6: à.indra.no.gadhyed.u.madhvo.madintaram.iti.madhye / øøS_12.25.7: eto.nv.indram.stavàma.sakhàya.ity.uttame / øøS_12.26.1: indram.vi÷và.indram.ã÷ànam.ojasà.iti.stotriya.anuråpàv.anuråpasya.ye.pårve.te.uttare / øøS_12.26.2: nå.marta.ity.acchàvàkasya.aindràd.anantaram.dvitãya.caturthayoþ.prathama.uttamayo÷.ca.chandomayoþ / øøS_12.26.3: viùõor.nu.kam.iti.itareùu / øøS_12.26.4: urum.yaj¤àya.iti.tçcam.pårvam.sarvatra.paryàsàt / øøS_12.26.5: sam.vàm.karmaõà.iti.sadà.paryàsaþ / øøS_12.26.6: ÷rudhã.havam.hira÷cyà.à÷rut.karõa.iti.stotriya.anuråpau.tçtãye / øøS_12.26.7: imam.indra.sutam.piba.pibà.somam.madàya.kam.iti.caturthe / øøS_12.26.8: asàvi.soma.indra.ta.imam.indra.sutam.piba.iti.pa¤came / øøS_12.26.9: pra.va.indràya.vçtrahantamàya.vi÷vato.dàvann.iti.ùaùñhe / øøS_12.26.10: evayàmarutam.÷astvà.yathà.vçùàkapim / øøS_12.26.11: iha.mado3.iti.vairàja.nyåïkham.uktvà.made.mador.madasya.madirasya.madaivo3.o3.othà.modaiva.iti.pratigçõàti / øøS_12.26.12: çtur.janitrã / øøS_12.26.13: tam.asya.dyàvà.pçthivã / øøS_12.26.14: viùõor.nu.kam / øøS_12.26.15: pra.vaþ.pàntam.andhasaþ / øøS_12.26.16: chandomeùu.ca / øøS_12.26.17: tisras.tu.prathame / øøS_12.26.18: bhavà.mitra.iti.tçcàc.ca.pårvam.uttarayo÷.chandomayoþ / øøS_12.26.19: nå.martaþ.paro.màtrayà.ity.uttamàm.uddhçtya.ùaùñhe / øøS_12.26.20: yad.indra.citra.yad.indra.te.catasra.iti.stotriya.anuråpau.prathame.chandome / øøS_12.26.21: puràm.bhindur.iti.madhyame.|.pårvas.tçco.anuråpas.tçtãyà.tu.prathamà / øøS_12.26.22: gàyanti.tvà.ity.uttame / øøS_12.27.1: caturviü÷e.÷astram.prathamàt.chandomàt.sarveùàm / øøS_12.27.2: yac.caturõàm.dvitãya.prabhçtãnàm.tac.caturõàm.àbhiplavikànàm / øøS_12.27.3: tçtãya.prabhçtibhyaþ.svara.sàmasu / øøS_12.27.4: atha.yady.abhijitam.viùuvantam.bçhat.pçùñham.vi÷vajitam.mahà.vratãyam.ahar.ity.ukthyàni.kuryu÷.càturviü÷ikàny.ukthàni / øøS_12.27.5: atha.yadi.pçùñhya.abhiplavayoþ.prathame.ahanã.da÷amam.ahar.ity.ukthyàni.kuryur.aikàhikàny.ukthàni / øøS_12.27.6: uttamam.àbhiplavikam.ukthyam.kuryur.yad.dvitãyasya.ahnas.tçtãya.savanam.tçtãya.savanam / øøS_13.1.1: pårva.kàriõa÷.chandogà.adhvaryavaþ / øøS_13.1.2: te.ced.anupadiùñam.kuryuþ / øøS_13.1.4: stotriye.chandogam.ahar.yoge.stoma.vikàre.pçùñhe.saüsthàyàm.ca / øøS_13.1.5: te.cet.pàdam.và.ardharcam.và.viparyasyeyur.ånam.và.atiriktam.và.kuryur.na.tad.àdriyeta / øøS_13.1.6: çcàm.eva.viparyàsam.anuvidadhãta / øøS_13.1.7: nyåïkhanãya÷.cet.pàdo.vikarùeõa.påryeta.tasya.saükhyàya.dvitãyam.nyåïkhanãyam / øøS_13.1.8: årdhvam.tu.svaràt.samàna.chandomànàni.vya¤janàni.lupyeran / øøS_13.2.1: ànãte.pa÷au.mçte.anupàkçte.anyam.àlabheta.çtvigbhyas.tam.kàrayet / øøS_13.2.2: upàkçte.vepamàne.|.yasmàd.bhãùà.avepiùñhàs.tato.no.abhayam.kuru.|.pa÷ån.naþ.sarvàn.gopàya.namo.rudràya.mãëhuùe.|.svàhà.iti.juhoti / øøS_13.2.3: yasmàd.bhãùà.avà÷iùñhà.iti.và÷yamàne / øøS_13.2.4: yasmàd.bhiùà.apalàyiùñhà.iti.palàyamàne / øøS_13.2.5: yasmàd.bhãùà.nyasada.ity.upaviùñe / øøS_13.2.6: yasmàd.bhãùà.saüj¤aptà.iti.mçte / øøS_13.2.7: naùñe.mçte.palàyite.và.anyam.tad.råpam.tad.devatyam.pa÷um.àlabheta / øøS_13.2.8: mçtasya.vapàm.puroëà÷am.avadànàni.iti.itarasya.vaùañ.kàreùu.upajuhuyàt / øøS_13.3.1: pravçtteùu.mçte.prayàjeùu.tena.eva.saüsthàpyam / øøS_13.3.2: avadàne.naùñe.duùñe.vimathite.vàjyam.pratinidadhyàt / øøS_13.3.3: hçdaya.nà÷e.anyam.àlabheta / øøS_13.3.4: yadi.ca.kàmayeta.àrti.vimathitàra.çccheyur.iti.kuvid.aïga.yavam.anta.yavamanta.ity.àgnãdhrãye.juhuyàt / øøS_13.3.5: aùñà.padyàm.va÷àyàm.anåbandhyàyàm.garbhasya.tvaco.vapà.råpam.phalã.karaõànàm.phàlã.karaõàn.garbham.iti.÷àmitre.÷rapayitvà.itarasya.vaùañ.kàreùu.÷àmitra.eva.juhuyàt / øøS_13.4.1: yåpe.viråëhe.anapavçtte.tvàùñram.bahu.råpam.àlabheta / øøS_13.4.2: pi÷aïga.råpaþ.subharo.vayodhàs.tan.nas.turãpam.adha.poùayitnu.devas.tvaùñà.savità.vi÷va.råpa.iti.puronuvàkhyàþ / øøS_13.4.3: pra.så.mahe.su÷araõàya.prathama.bhàjam.deva.tvaùñar.yadd.ha.càrutvam.ànaë.iti.yàjyàþ / øøS_13.5.1: j¤àna.viùaye.vidviùàõayoþ.sutyayor.ahnoþ.samnipàtanam.saüsava.ity.àcakùate / øøS_13.5.2: pårve.pràtar.anuvàkam.upàkçtya.pårve.saüsthàpayeyuþ / øøS_13.5.3: susamiddhe.juhuyuþ / øøS_13.5.4: saüve÷àya.upave÷àya.gàyatryai.chandase.abhibhçtyai.svàhà.iti.pràtaþ.savane / øøS_13.5.5: triùñubhe.chandasa.iti.màdhyaüdine / øøS_13.5.6: jagatyai.chandasa.iti.tçtãya.savane / øøS_13.5.7: adhvaryum.mçtam.icchan.pràjàpatyàbhis.tisçbhir.adhvaryuþ.pràtaþ.savane.juhuyàt / øøS_13.5.8: hotàram.hotà.màdhyaüdine / øøS_13.5.9: udgàtàram.udgàtà.tçtãya.savane / øøS_13.5.10: brahmàõam.brahma.anusavanam / øøS_13.5.11: yajamànam.yajamàno.anusavanam / øøS_13.5.12: sarvàn.mçtàn.icchantaþ.sarve.anusavanam / øøS_13.5.13: bçhad.rathantare.kuryuþ / øøS_13.5.14: àbhãkam.àbhã÷avam.abhinidhanam.abhãvartam.ca / øøS_13.5.15: kayà.÷ubhãyam.marutvatãyam / øøS_13.5.16: sajanãyam.niùkevalyam / øøS_13.5.17: vihavyo.vai÷vadevam / øøS_13.5.18: pårveùu.saüsthàpayatsu.uttaràm.saüsthàm.kurvãta / øøS_13.5.19: atiràtram.kurvàõeùu.dviràtram / øøS_13.5.20: dviràtram.kurvàõeùu.triràtram / øøS_13.5.21: tasyàm.và.saüsthàyàm.bhåyasãr.dakùiõà.dadyàt / øøS_13.5.22: sravantyo.và.viharanti.vàyur.àkà÷a÷.ca / øøS_13.6.1: krãte.some.apahçte.anatinayan.kàlan.anyam.àhçtya.abhiùuõuyàt / øøS_13.6.2: soma.àhàràya.soma.vikrayiõe.và.kiücid.dadyàt / øøS_13.6.3: anadhigamyamàne.påtãkàn.÷veta.puùpàõy.arjunàni.ku÷àn.và.bhiùutya.pratiduhà.pràtaþ.savane.÷rãõãyàt.÷vetena.màdhyandine.dadhnà.tçtãya.savane / øøS_13.6.4: ekàm.gàm.dakùiõàm.dattvà.avabhçthàd.udetya.punar.dãkùeta / øøS_13.6.5: tatra.kratu.dakùiõà.dadyàt / øøS_13.6.6: etad.eva / øøS_13.6.7: abhidagdhe.pa¤ca.gà.dakùiõà.dadyàt / øøS_13.7.1: pràtaþ.savanàt.some.atirikte / øøS_13.7.2: asti.somo.ayam.suta.iti.stotriya.anuråpau.hotuþ / øøS_13.7.3: aindrà.vaiùõavãbhiþ.stomam.ati÷aüset / øøS_13.7.4: aindrà.vaiùõavã.yàjyà / øøS_13.7.5: indram.id.gàthino.bçhad.ato.devà.avantu.na.iti.ùañ / øøS_13.7.6: uttamayà.paridhàya.viùõoþ.karmàõi.pa÷yata.iti.yajati / øøS_13.8.1: màdhyaüdinàd.atirikte / øøS_13.8.2: baõ.mahàn.ud.u.tyad.dar÷atam.iti.stotriya.anuråpau.pragàthau / øøS_13.8.3: aindrà.vaiùõavãbhiþ.stomam.ati÷aüset / øøS_13.8.4: aindrà.vaiùõavã.yàjyà / øøS_13.9.1: tçtãya.savanàd.atirikte / øøS_13.9.2: pra.tat.te.adya.÷ipiviùña.pra.tad.viùõur.iti.stotriya.anuråpau / øøS_13.9.3: aindrà.vaiùõavãbhiþ.stotam.ati÷aüset / øøS_13.9.4: aindrà.vaiùõavã.yàjyà / øøS_13.10.1: à÷vinàd.atirikte / øøS_13.10.2: à÷vinãbhiþ.stomam.ati÷aüset / øøS_13.10.3: à÷vinã.yàjyà / øøS_13.10.4: astutam.cet.paryàyair.abhivyuccheta.pa¤cabhiþ.stomair.hotrakebhyaþ.stuvate / øøS_13.10.5: te.stotriya.anuråpàn.÷astvà.uktha.mukhànàm.jagatãnàm.ca.dve.dve.÷aüseyuþ / øøS_13.10.6: nityàþ.paridhànãyàþ / øøS_13.10.7: kçtsnair.và.prathamaiþ.paryàyaiþ / øøS_13.10.8: hotre.và.prathamànàm.paryàyàõàm / øøS_13.10.9: maitràvaruõàya.bràhmaõàcchaüsine.ca.madhyamànàm / øøS_13.10.10: acchàvàkàya.uttamànàm / øøS_13.10.11: trãõy.à÷vinam.ùaùñi.÷atàni / øøS_13.11.1: yadi.dãkùitaþ.pramãyeta.dagdhvà.asthãny.upanahya.putram.bhràtaram.và.dãkùayitvà.saha.yajeran / øøS_13.11.2: abhiùutya.và.ràjànam.agçhãtvà.grahàn.dakùiõà.parasyàm.vedi.÷roõyàm.asthi.kumbham.nidhàya.tasmin.de÷e.sàrparàj¤ãbhiþ.paràcãbhiþ.stuvate / øøS_13.11.3: màrjàlãya.de÷e.và / øøS_13.11.4: triþ.prasavyam.màrjàlãyam.pariyanti.savyàn.årån.apàghnàtàþ / øøS_13.11.5: sàrparàj¤ãr.hotà.nigadet / øøS_13.11.6: asammitam.stotram / øøS_13.11.7: aindravàyavyàd.yà.grahàþ / øøS_13.11.8: saüvatsare.asthãni.yàjayeyuþ / øøS_13.11.9: stotre.stotre.asthi.kumbham.upanidadhati / øøS_13.11.10: màrjalãye.bhakùàn.ninayanti / øøS_13.12.1: kala÷e.dãrõe.vidhum.dadràõam.iti.vaùañ.kàra.nidhanena.bràhmaõàcchaüsine.stuvate / øøS_13.12.2: pårvas.tçco.anuråpaþ / øøS_13.12.3: gràvõi.dãrõe.vçtrasya.tvà.÷vasathàd.ãùamàõà.iti.dyutànena.màrutena.bràhmaõàcchaüsine.stuvate / øøS_13.12.4: uttaro.anuråpaþ / øøS_13.12.5: aindrà.vaiùõavãbhiþ.stomam.ati÷aüset / øøS_13.12.6: aindrà.vaiùõavã.yàjyà / øøS_13.12.7: abhyunnãtam.nàrà÷aüsam.|.huta.ahutasya.tçmpatam.hutasya.ca.ahutasya.ca.|.ahutasya.hutasya.ca.indra.agnã.asya.somasya.|.svàhà.ity.antaþ.paridhi.bhasmani.juhoti / øøS_13.12.8: upavàte.nàrà÷aüse.yam.jaghanyam.graham.gçhõãyàt.tasya.hutasya.alpakam.avanayet.prajàpataye.svàhà.iti / øøS_13.12.9: duùñam.somam.pràjàpatyàbhi÷.catasçbhir.adhvaryur.uttara.ardha.pårva.ardha.uparave.avanayet / øøS_13.12.10: kçtsnam.vedam.amçtam.anna.adya.bhàgam.iti.dhyàyann.avavçùñasya.bhakùayed.indur.indram.avàgàt.tasya.tu.indrav.indra.pãtasya.upahåtasya.upahåto.bhakùayàmi.iti / øøS_13.12.11: hiraõya.garbha.ity.abhyupàkçte.camase.juhuyàt / øøS_13.12.12: avacchàdya.ca.nirharet / øøS_13.12.13a: ya.çte.cid.iti.tçcena.mahà.vãram.bhinnam.anumantrya.|.trayas.triü÷at.tantavo.ye.vitnire.ya.imam.yaj¤am.svadhayà.bhajante.|.teùàm.chinnam.sam.imam.dadhàmi.svàhà.gharmo.apyetu.devàn / øøS_13.12.13b: yaj¤asya.doho.vitataþ.purutrà.so.aùñadhà.divam.anvàtatàna.|.sa.yaj¤a.dhukùva.mahi.me.prajàyai.ràyas.poùam.vi÷vamàyur.a÷ãya.|.svàhà.iti.ca.àhutã.juhoti / øøS_13.13.1: yadi.satràya.dãkùito.atha.sàmyuttiùñhet.somam.apabhajya.ràjànam.vi÷vajità.atiràtreõa.yajeta.sarva.stomena.sarva.pçùñhena.sarva.vedasa.dakùiõena / øøS_13.13.2: àgur.ya.và / øøS_13.14.1: àhita.agnaya.iùña.prathama.yaj¤à.dãkùità.gçhapati.saptada÷àþ.satram.àsãran.hotà.maitràvaruõo.acchàvàko.gràvastud.brahmà.bràhmaõàcchaüsã.potà.àgnãdhra.udgàtà.prastotà.pratihartà.subrahmaõyo.adhvaryuþ.pratiprasthàtà.neùñà.unnetà / øøS_13.14.2: àrtvijyasya.avipratiùedhena.a÷akye.yaugapadye / øøS_13.14.3: dãkùaõa.ànupårvyeõa.sarveùàm.yàjamànam / øøS_13.14.4: mukhyaþ.kuryàt.para.arthàni / øøS_13.14.5: kalpa.vipratiùedhe.bhåyasàm.sàdharmyam / øøS_13.14.6: huteùu.dàkùiõeùu.dakùiõà.pathena.kçùõa.ajinàni.dhunvanto.ahar.ahar.ity.àvrajeyur.idam.aham.màm.kalyàõyai.kãrtyai.svargàya.lokàya.amçtatvàya.dakùiõàm.nayàni.iti / øøS_13.14.7: ukthàya.ca.agniùñomaþ.sahasra.dakùiõaþ.pçùñha.÷amanãyaþ / øøS_13.14.8: sàdhàraõam.ha.eke.pçùñha.÷amanãyam / øøS_13.14.9: dvàda÷a.aha.prabhçtãnyà.catvàriü÷ad.ràtràd.eka.uttaràõi.ràtri.satràõi.teùu.nityaþ / øøS_13.14.10: dvàda÷a.aho.yair.ahobhir.vivardhate.tàny.udàhariùyàmaþ / øøS_13.15.1: eka.aha.arthe.mahà.vratam.àharanti / øøS_13.15.2: sarva.stomam.và.atiràtram / øøS_13.15.3: antareõa.pçùñhyam.chandomàü÷.ca / øøS_13.15.4: dvy.aha.arthe.go.àyuùã / øøS_13.15.5: dvitãyam.tçtãyam.ca.abhiplavike.pratãyeta.etasyàm.codanàyàm / øøS_13.15.6: try.aha.arthe.trãõi.pårvàõy.àbhiplavikàni / øøS_13.15.7: catur.aha.arthe.mahà.vrata.caturthàni / øøS_13.15.8: pa¤ca.aha.arthe.pa¤ca / øøS_13.15.9: ùaë.aha.arthe.ùañ / øøS_13.15.10: sapta.aha.arthe.mahà.vrata.saptamàni / øøS_13.15.11: etena.nyàyena.tàm.tàm.saükhyàm.pårayanti / øøS_13.15.12: antareõa.pràyaõãyam.pçùñhyam.ca.eteùàm.sthànam / øøS_13.15.13: årdhvam.tu.da÷amàd.ahno.mahà.vratasya.sthànam / øøS_13.16.1: atha.etàny.apavadanti / øøS_13.16.2: abhiplavo.abhijid.vi÷vajitau.ca.àgantåni.viü÷ati.ràtre / øøS_13.16.3: abhiplavo.atiràtro.dvàv.abhiplavàv.ity.eka.viü÷ati.ràtraþ.pårvaþ / øøS_13.16.4: pçùñhyaþ.svara.sàmàno.viùuvàn.àvçttàþ.svara.sàmànas.trayas.triü÷a.àrambhaõaþ.pçùñhya.ity.uttaraþ / øøS_13.16.5: pçùñhya.sotmaþ.ùaë.ahaþ.|.trayas.triü÷am.ahar.aniruktam.|.trayas.triü÷a.àrambhaõaþ.pçùñhya.stomaþ.ùaë.ahaþ.|.trivçd.ahar.aniruktam.|.jyotiùñomo.agniùñoma.iti.catur.viü÷ati.ràtraþ.saüsadàm.ayanam.ity.àcakùate / øøS_13.17.1: pa¤ca.àbhiplavikàni.trir.upetya.vi÷vajid.atiràtra.eùa.eva.pa¤ca.aho.da÷a.ràtra.iti.trayas.triü÷ad.ràtraþ / øøS_13.17.2: caturviü÷am.abhiplavaþ.pçùñhyo.nava.aho.go.àyuùã.da÷a.ràtro.mahà.vratam.iti.sapta.triü÷ad.ràtraþ / øøS_13.17.3a: catur.viü÷am.trayo.abhiplavàþ.|.abhijit.svara.sàmàno.viùuvàn.àvçttàþ.svara.sàmàno.vi÷vajic.ca.|.abhijit.prabhçti.nava.ràtra.ity.àcakùate / øøS_13.17.3b: abhiplavo.go.àyuùã.da÷a.ràtro.mahà.vratam.|.ity.enànna.pa¤cà÷ad.ràtraþ.|.saüvatsara.sammitaþ / øøS_13.18.1: atha.eka.ùaùñi.ràtre / øøS_13.18.2: abhito.nava.ràtram.ùaùñhyau / øøS_13.18.3: tayor.àvçtta.uttaraþ / øøS_13.18.4: nyàya.klçptaþ.÷ata.ràtraþ / øøS_13.18.5: ardha.pa¤cada÷a.abhiplavàs.teùàm.prathamas.tryaho.da÷aràtro.mahà.vratam.iti / øøS_13.19.1: saptada÷a.gavàm.ayanasya.dãkùà / øøS_13.19.2: dvàda÷a.và / øøS_13.19.3: taiùasya.amàvàsyàyà.ekàha.upariùñàd.dãkùeran.màghasya.và / øøS_13.19.4: teùàm.màghasya.amàvàsyàyàm.upavasathaþ.phàlgunasya.và / øøS_13.19.5: dvàda÷a.dãkùàþ.kurvàõà÷.catur.ahe.purastàt.paurõamàsyà.dãkùeran / øøS_13.19.6: teùàm.jyautsnasya.pa¤camyàm.prasavaþ / øøS_13.19.7: pràyaõãyam.atiràtram.upetya.caturviü÷am.ca.pçùñhya.pa¤camàü÷.caturo.abhiplavàn.upayanti / øøS_13.19.8: sa.màsaþ / øøS_13.19.9: tathà.yuktàn.pa¤ca.màsàn.upetya.pçùñhya.caturthàn.abhiplavàn.upayanti / øøS_13.19.10: nava.ràtram.ca / øøS_13.19.11: årdhvam.vi÷vajitaþ.pçùñhya.àrambhaõàn.màsàn.upayanti / øøS_13.19.12: pùñhya.abhiplavau.ca.anvaham.àvarteta / øøS_13.19.13: vai÷vadeva.såktàni.ca.uttamànàm.àbhiplavikànàm / øøS_13.19.14: pçùñhyam.upetya.trãn.abhiplavàn / øøS_13.19.15: sa.màsaþ / øøS_13.19.16: pçùñhyam.upetya.caturo.abhiplavàn.|.tathà.yuktàü÷.caturo.màsàn.upetya.trãn.abhiplavàn.upayanty.àyur.gàm.da÷aràtram.mahà.vratam.atiràtram.ca / øøS_13.19.17: iti.gavàm.ayanasya.ahar.yogaþ / øøS_13.19.18: tat.prakçtãni.saüvatsara.sattràõi / øøS_13.19.19: teùu.vikàro.anyatra.da÷aràtràt / øøS_13.19.20: pçùñhyasya.abhiplavaþ.sthàne.tad.abhiplava.ayanam / øøS_13.20.1: utsargiõàm.ayane / øøS_13.20.2: yàni.paurõamàsãbhiþ.sutyàny.ahàni.samnipateyus.tàny.utsçjeran / øøS_13.20.3: ubhàbhyàm.và.dar÷a.pårõa.màsàbhyàm / øøS_13.20.4: eka.trikam.và.stomam.kurvãran / øøS_13.20.5: eka.ekàm.và.stotriyàõàm.utsçjeran / øøS_13.20.6: ÷astràõàm / øøS_13.20.7: yajuùàm.ca / øøS_13.20.7: ahar.utsçjamànàþ.pràjàpatyena.tad.ahaþ.pa÷unà.yajeran / øøS_13.20.9: yad.devato.và.savanãyaþ.syàt / øøS_13.20.10: tatra.pa÷u.tantre.havãüùy.anvàyàtayanti / øøS_13.20.11: teùàm.sa.dharmo.yaþ.pa÷u.tantre.codyamànànàm / øøS_13.20.12: parasya.ahnaþ.stotriyàn.anuråpàn.kurvãran / øøS_13.20.13: yathà.artham.atipraiùaiþ / øøS_13.20.14: utthàya.ca.dvàda÷a.aham.àsãran / øøS_13.20.15: ubhayãr.utsçjyamànàþ.saüsadàm.ayanam / øøS_13.21.1: àdityànàm.ayane / øøS_13.21.2: trivçt.pa¤cada÷àv.abhiplava.stomau.pårvasmin.pañale / øøS_13.21.3: pa¤cada÷a.trivçtà.uttarasmin / øøS_13.21.4: madhye.pçùñhyà÷.ca.màsàþ / øøS_13.21.5: ùaùñhe.màsi.trãn.abhiplavàn.upetya.pçùñhyam.upayanti.nava.ràtram.ca / øøS_13.21.6: abhijitaþ.sthàne.bçhaspati.savam / øøS_13.21.7: indra.stomam.vi÷vajitaþ / øøS_13.21.8: pçùñhyam.upetya.abhiplavam.ca.vyåëha.chandasam.da÷aràtram / øøS_13.21.9: trivçti.stomam.agniùñoma.saüstham / øøS_13.21.10: udbhid.balabhidau.ca / øøS_13.21.11: madhye.pçùñhyàü÷.caturo.màsàn.upetya.madhye.pçùñhyàv.abhiplavà.upayanti / øøS_13.21.12: go.àyuùã / øøS_13.21.13: chandoma.da÷a.aham.ca / øøS_13.22.1: aïgirasàm.ayane / øøS_13.22.2: trivçd.abhiplava.stomaþ / øøS_13.22.3: pçùñhya.àrambhaõàn.màsàn.upayanti.pårvasmin.pañale / øøS_13.22.4: pçùñhya.udayàn.uttarasmin / øøS_13.22.5: àyur.gàm / øøS_13.22.6: samànam.anyad.àdityànàm.ayanena / øøS_13.23.1: dçti.vàtavator.ayane / øøS_13.23.2: pçùñhya.stomànàm.eka.ekena.màsam / øøS_13.23.3: mahà.vratam.viùuvàn / øøS_13.23.4: àvçttànàm.pçùñhya.stomànàm.eka.ekena.màsam / øøS_13.23.5: atiràtràv.abhitaþ / øøS_13.23.6: agniùñomà.madhye / øøS_13.23.7: da÷ada÷ã.saüvatsaraþ / øøS_13.23.8: dvàda÷ã.viùuvàn.sarpa.sattrasya / øøS_13.24.1: màsam.dãkùàþ.kauõóapàyinàm.ayanam / øøS_13.24.2: krãtvà.ràjànam.upanahya.upasada.upetya.agnihotreõa.màsam / øøS_13.24.3: dar÷a.pårõa.màsàbhyàm.màsam / øøS_13.24.4: càturmàsya.parvaõàm.eka.ekena.màsam / øøS_13.24.5: trivçt.prabhçtãnàm.pa¤cànàm.pçùñhya.stomànàm.eka.ekena.màsam / øøS_13.24.6: aùñàda÷a.aham.trayas.triü÷ena.da÷a.ràtram.mahà.vratam.atiràtram.ca.iti / øøS_13.24.7: yo.hotà.so.adhvaryuþ.sa.potà / øøS_13.24.8: yo.maitràvaruõaþ.sa.brahmà.sa.pratihartà / øøS_13.24.9: ya.udgàtà.so.acchàvàkaþ.sa.neùñà / øøS_13.24.10: yaþ.prastotà.sa.bràhmaõàcchaüsã.sa.gràvastut / øøS_13.24.11: ya.pratiprasthàtà.yo.agnãt.sa.unnetà / øøS_13.24.12: subrahmaõyaþ.subrahmaõyaþ / øøS_13.24.13: gçhapatir.gçhapatiþ / øøS_13.24.14: de÷a.kàla.samnikarùe.avaide÷yà.pradhànasya.va÷am.nayet / øøS_13.24.16: yathà.de÷am.itaràõi / øøS_13.24.17: sàüghàtikàd.ekàhã.bhavato.nivarteran / øøS_13.24.18: ayam.yaj¤ãya.atipraiùaþ.sapuronuvàkyaþ.÷vaþ.stotriyà.hotrakàõàm.kadvanta.uktha.mukhãyà÷.ca.abhitaùñãyam.iti.tàyamàna.råpàõi / øøS_13.24.19: gavàm.eva.ayanasya.ahar.yogaþ / øøS_13.25.1: caturo.màsàn.dãkùàþ / øøS_13.25.2: catura.upasadaþ / øøS_13.25.3: caturaþ.sunvanti.iti / øøS_13.25.4: gavàm.ayanasya.prathama.uttamau.màsau / øøS_13.25.5: aùñà.viü÷inau.ca.viùuvàü÷.ca / øøS_13.25.6: tat.kùullaka.tàpa÷citam.ity.àcakùate / øøS_13.26.1: saüvatsaram.dãkùàþ / øøS_13.26.2: saüvatsaram.upasadaþ / øøS_13.26.3: saüvatsaram.snvanti.iti / øøS_13.26.4: tat.tàpa÷citam.ity.àcakùate / øøS_13.27.1: trãn.saüvatsaràn.dãkùàþ / øøS_13.27.2: trãn.upasadaþ / øøS_13.27.3: trãn.sunvanti / øøS_13.27.4: iti.mahà.tàpa÷citam / øøS_13.27.5: abhyàso.bahu.saüvatsare.gavàm.ayanasya / øøS_13.27.6: saühàryàn.và.parihàpya / øøS_13.27.7: atiràtraþ.sahasram.ahàny.atiràtro.agneþ.sahasra.sàvyam / øøS_13.28.1: gavàm.ayanam.prathamaþ.saüvatsaraþ / øøS_13.28.2: atha.àdityànàm / øøS_13.28.3: atha.aïgirasàm / øøS_13.28.4: tri.sàüvatsaram.prajàti.kàmànàm / øøS_13.28.5: trivçt.prabhçtãnàm.caturõàm.pçùñhya.stomànàm.eka.ekena.trãüs.trãn.saüvatsaràn.prajàpate.dvàda÷a.saüvatsaram / øøS_13.28.6: eteùàm.eva.eka.ekena.nava.nava.÷aktyànàm.ùañ.triü÷at.saüvatsaram / øøS_13.28.7: eteùàm.eva.eka.ekena.pa¤ca.viü÷atiþ.pa¤ca.viü÷atiþ.sàdhyànàm.÷ata.saüvatsaram / øøS_13.28.8: eteùàm.eva.eka.ekena.pa¤ca.pa¤ca.pa¤cà÷ato.vi÷vasçjàm.sahasra.saüvatsaram / øøS_13.29.1: sarasvatyà.vina÷ane.dãkùà.sàrasvatànàm / øøS_13.29.2a: krãtvà.ràjànam.upanahya.upasada.upetya.|.pràyaõãyam.atiràtram.upetya.|.iùñvà.sàmnàyyena.adhvaryuþ.÷amyàm.paràsya / øøS_13.29.2b: tatra.gàrhapatyam.nidhàya.ùañ.ktriü÷at.prakrameùv.àhavanãyam.abhyàdadhàti / øøS_13.29.3: cakrãvat.sadaþ / øøS_13.29.4: tathà.àgnãdhram / øøS_13.29.5: ulåkhala.budhno.yåpaþ / øøS_13.29.6: na.uparavàn.khananti / øøS_13.29.7: tam.etam.àpåryamàõa.pakùam.àmàvàsyena.yanti / øøS_13.29.8: teùàm.paurõamàsyàm.gaur.ukthyo.bçhat.sàmà / øøS_13.29.9: tam.etam.apakùãyamàõa.pakùam.paurõamàsyena.yanti / øøS_13.29.10: teùàm.amàvàsyàyàm.àyur.ukthyo.rathantara.sàmà / øøS_13.29.11: pratãpam.pårveõa.pakùasà.yanti / øøS_13.29.12: aponaputriyam.carum.nirupya / øøS_13.29.13: tad.asya.anãkam.asmin.pada.ity.aponaputriyasya / øøS_13.29.14: apyaye.dçùadvatyàþ / øøS_13.29.15: sarasvatãm.api.yanti / øøS_13.29.16: ÷ate.goùv.çùabham.apy.utsçjanti / øøS_13.29.17: yadà.sahasram.sampadyate.atha.utthànam / øøS_13.29.18: sarveùu.và.upahateùu / øøS_13.29.19: gçhapatau.và.mçte / øøS_13.29.20: klàkùam.và.prasravaõam.pràpya.agnaye.kàmàya.iùñim.nirvapanti / øøS_13.29.21: tasyàm.a÷vàm.ca.pauruùãm.ca.dhenuke.dattvà.kàra.pacavam.prati.yamunàm.avabhçtham.abhyavayanti / øøS_13.29.22: iti.mitrà.varuõayor.ayanam / øøS_13.29.23: atiràtro.abhijid.vi÷vajitau.go.àyuùã.indra.kukùã.atiràtraþ / øøS_13.29.24: iti.indra.agnyoþ / øøS_13.29.25: atiràtro.jyotir.gaur.àyur.vi÷vajid.abhijitàv.indra.kukùã.atiràtraþ / øøS_13.29.26: ity.aryamnaþ / øøS_13.29.27: saüvatsaram.bràhmaõasya.gà.rakùet / øøS_13.29.28: saüvatsaram.vyarõe.naitaüdhave.agnim.indhãta / øøS_13.29.29: saüvatsare.parãõahy.agnãn.àdhàya.dçùadvatyà.dakùiõena.tãreõa.àgneyena.aùñà.kapàlena.÷amyà.paràse.÷amyà.paràse.yajamàna.eti / øøS_13.29.30: triþ.prakùàm.prati.yamunàm.avabhçtham.abhyavayanti / øøS_13.29.31: iti.dàrùadvatam / øøS_13.29.32: atiràtraþ.sahasram.trivçtaþ.saüvatsarà.atiràtraþ.prajàpateþ.sahasra.saüvatsaram.sahasra.saüvatsaram / øøS_14.1.1: ekàheùv.ahãneùu.ca.prakçter.vikàraþ / øøS_14.1.2: yasminn.ahani.yad.ahaþ.pradi÷yeta.savanam.và.sahautram.tat / øøS_14.1.3: aikàhikam.anàde÷e / øøS_14.2.1: agny.àdheyena.brahma.varcasa.kàmo.yajeta / øøS_14.2.2: tasya.aùñàsv.aùñàsu.stotràõi / øøS_14.2.3: aùña.akùarà.gàyatrã / øøS_14.2.4: tejo.brahma.varcasam.gàyatrã / øøS_14.2.5: rathantaram.pçùñham / øøS_14.2.6: brahma.rathantaram / øøS_14.2.7: agniùñomo.yaj¤aþ / øøS_14.2.8: brahma.và.agniùñomaþ / øøS_14.2.9: etena.triþ.samçddhena.brahmaõà.tejo.brahma.varcasam.àpnoti / øøS_14.2.10: tçca.klçptam.÷astram / øøS_14.2.11: trivçd.và.annam.annam.pànam.khàdayanti.tasya.sarvasya.àptyai / øøS_14.2.12: catur.viü÷atir.dakùiõà / øøS_14.2.13: catur.viü÷atir.vai.saüvatsarasya.ardha.màsàþ.saüvatsarasya.eva.àptyai / øøS_14.2.14: tasya.agnaye.pavamànàya.pàvakàya.÷ucaya.iti.pa÷ava.upàlambhyàþ.savanãyasya / øøS_14.2.15: àdityà.va÷à.anubandhyàyà.upàlambhya.evam.vidhà / øøS_14.2.16: tad.yad.evam.pa÷avo.niyuktà.bhavanti.na.id.agny.àdheyàd.ayàni.iti / øøS_14.2.17: tasya.pràtaþ.savanãyàn.anu.puroëà÷àn.agnaye.pavamànàya.aùña.kapàlam puroëà÷am nirvapati / øøS_14.2.18: màdhyaüdinãyàn anu.puroëà÷àn.agnaye.pàvakasya / øøS_14.2.19: tçtãya.savanãyàn.anu.puroëà÷àn.agnaye.÷ucaye / øøS_14.2.20: àvapanam.vai.savanãyàþ.puroëà÷àþ.|.àvapana.eva.tad.àvapati / øøS_14.2.21: atha.yad.àdityà.va÷à.anubandhyàyà.upàlambhyà.bhavaty.aditim.và.anvagny.àdheyam.saütiùñhate / øøS_14.2.22: yà.anvagny.àdheyasya.saüsthà.tàm.eva.tad.yaj¤asya.saüsthàm.karoti / øøS_14.3.1: evam.pa÷avaþ.puroëà÷à÷.ca.anvàyàty.ante.havir.yaj¤eùu.someùu / øøS_14.3.2: tasya.÷astram / øøS_14.3.3: yad.vàhiùñham.iti.tçcam.àjyam / øøS_14.3.4: màdhucchandasaþ.praugaþ / øøS_14.3.5: trayas.trayas.tçcà.hotrakàõàm.pràtaþ.savane.stotriya.anuråpau.paryàsa÷.ca / øøS_14.3.6: indra.marutva.iha.pàhi.somam.iti.tçcam.marutvatãyam / øøS_14.3.7: nçõàm.u.tvà.nçtamam.gãrbhir.ukthair.iti.tçcam.niùkevalyam / øøS_14.3.8: adhvaryo.vãra.pra.mahe.sutànàm.iti.tçcam.maitrà.varuõasya.uktha.mukhãyam / øøS_14.3.9: pårvam.bràhmaõàcchaüsinaþ / øøS_14.3.10: uttaram.acchàvàkasya / øøS_14.3.11: paryàsànàm.uttamàn / øøS_14.3.12: ud.u.ùya.devaþ.savità.hiraõyayà.|.ghçtavatã.bhuvanànàm.|.indra.çbhubhir.vàjavadbhiþ.|.svasti.no.mimãtàm.|.vai÷vànaram.manasà.|.pra.yantu.vàjàþ.|.samiddham.agnim.samidhà.girà.gçõa.iti.tçcàni.vai÷vadeva.àgni.màrutayoþ.såktànàm.sthàne / øøS_14.3.13: tçca.klçptam.ity.etasyàm.codanàyàm.etat.÷astram.pratãyeta / øøS_14.3.14: aikàhikam.và.tçca.klçptam / øøS_14.3.15: etena.agnihotrau.vyàkyàtau / øøS_14.3.16: àgneyam.payaþ.pårvasmin / øøS_14.3.17: sauryam.uttarasmin / øøS_14.3.18: pa÷å.ca / øøS_14.3.19: pràjàpatyà.va÷à.anubandhyàyà.upàlabhya.evam.vidhà / øøS_14.4.1: punar.àdheyena.tejas.kàmo.yajeta / øøS_14.4.2: tasya.pa¤casu.pa¤casu.stotràõi / øøS_14.4.3: pa¤ca.padà.païktiþ / øøS_14.4.4: pàïkto.vai.yaj¤aþ / øøS_14.4.5: yaj¤asya.eva.àptyai / øøS_14.4.6: sarva.àgneyàd.agni.ùñutaþ.÷astram / øøS_14.5.1: dar÷a.pårõa.màsàv.anna.adya.kàmasya / øøS_14.5.2: iëàdadhàv.àgrayaõaþ.soma.iùñi÷.ca.apravargyaþ / øøS_14.5.3: dàkùàyaõa.yaj¤à÷.catvàraþ.sarva.kàmasya / øøS_14.5.4: mahà.yaj¤a÷.ca / øøS_14.5.5: tasmiü÷.càturmàsya.havãüùy.anvàyàty.ante / øøS_14.5.6: pa÷ava÷.ca.parva.devatàbhyaþ / øøS_14.5.7: eka.kapàla.devatàbhya÷.ca.anubandhyàyà.upàlambhyà.evam.vidhàþ / øøS_14.5.8: atiràtro.yaj¤aþ / øøS_14.6.1: prajàpatir.ha.prajàti.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yad.vai÷vadevam.|.tam.àharat.|.tena.ayajata.|.tena.iùñvà.pràjàyata.|.tena.prajàti.kàmo.yajeta / øøS_14.6.2: vai÷vadevaþ.pa÷ur.upàlambhyaþ.savanãyasya / øøS_14.6.3: dyàvà.pçthivãyà.va÷à.anubandhyàyà.upàlambhyà.evam.vidhà / øøS_14.6.4: trivçtaþ.÷astram / øøS_14.6.5: tçca.klçptam.và / øøS_14.6.6: avabhçthàd.udetya.udavasànãyayà.iùñvà.muni.sattra.iùñyà.yajamàna.àste.ahar.aha÷.caturo.màsàn.àgneyyà.àgnà.vaiùõavyà.và.antaràleùu / øøS_14.6.7: sà.eva.tatra.dãkùà / øøS_14.7.1-1: vai÷vadevena.vai.prajàpatiþ.prajà.asçjata / øøS_14.7.1-2: tàþ.sçùñà.aprasåtà.varuõasya.yavàn.jakùuþ / øøS_14.7.1-3: tàþ.varuõo.varuõa.pà÷aiþ.pratyamu¤cat / øøS_14.7.1-4: tàþ.prajàþ.prajàpatim.pitaram.etya.upàdhàvan / øøS_14.7.1-5: upa.tam.yaj¤a.kratum.jànãhi.yena.iùñvà.varuõa.pà÷ebhyaþ.sarvasmàc.ca.pàpmanaþ.sampramucyemahi.iti / øøS_14.7.1-6: tata.etam.prajàpati÷.caturthe.màsi.dviràtram.yaj¤a.kratum.apa÷yad.varuõa.pragàsam / øøS_14.7.1-7: tam.àharat.|.tena.ayajata / øøS_14.7.1-8: tena.iùñvà.varuõam.aprãõàt / øøS_14.7.1-9: sa.prãto.varuõo.varuõa.pà÷ebhyaþ.sarvasmàc.ca.pàpmanaþ.prajà.pràmu¤cat / øøS_14.7.1-10: pra.ha.và.asya.prajà.varuõa.pà÷ebhyaþ.sarvasmàc.ca.pàpmanaþ.sampramucyate.ya.evaüvidvàn.varuõa.praghàsair.yajate / øøS_14.7.2: ukthyau.bhavataþ / øøS_14.7.3: vàruõaþ.pa÷ur.upàlambhyaþ.savanãyasya.pårvasmin / øøS_14.7.4: màruta.uttarasmin / øøS_14.7.5: kàyã.va÷à.anåbandhyàyà.upàlambhyà.evam.vidhà / øøS_14.8.1-1: tàþ.prajàþ.prajàpatim.abruvan.kasmai.nu.no.anna.adyàya.asçùñhà.iti / øøS_14.8.1-2: tata.etam.prajàpati÷.caturthe.màsi.triràtram.yaj¤a.kratum.apa÷yat.sàka.medham / øøS_14.8.1-3: tam.àharat / øøS_14.8.1-4: tena.ayajata / øøS_14.8.1-5: tena.iùñvà.anna.adyam.àpnot / øøS_14.8.1-6: tena.anna.adya.kàmo.yajeta / øøS_14.8.2: agniùñoma.ukthyo.atiràtraþ / øøS_14.8.3: agnaye.anãkavate.prathame.pa÷ur.upàlambhyaþ.savanãyasya / øøS_14.8.4: marudbhyaþ.sàütapanebhyo.dvitãye / øøS_14.8.5: màhendras.tçtãye / øøS_14.8.6: vai÷vakarmaõã.va÷à.anåbandhyàyà.upàlambhyà.evam.vidhà / øøS_14.8.7: aikàhikam.yathà.pçùñhyam.÷astram / øøS_14.8.8: pçùñhyo.và.vihçtaþ / øøS_14.8.9: vi÷vajito.và.bçhat.pçùñhàt.tçtãye.ahani.÷astram / øøS_14.8.10: sautràmaõe.ca / øøS_14.8.11: àyuù.kàma.yaj¤e.mahà.yaj¤e / øøS_14.8.12: vinutty.abhibhåtyoþ / øøS_14.8.13: svarjiti / øøS_14.8.14: indra.vajre.ca / øøS_14.9.1-1: tàþ.prajàþ.prajàpatim.abruvan.kasyai.nu.naþ.pratiùñhàyà.asçùñhà.iti / øøS_14.9.1-2: tata.etam.prajàpatir.yaj¤a.kratum.apa÷yat.÷unàsãrãyam / øøS_14.9.1-3: tam.àharat.|.tena.ayajata / øøS_14.9.1-4: tena.iùñvà.pratyatiùñhata / øøS_14.9.1-5: tena.pratiùñhà.kàmo.yajeta / øøS_14.9.2: ÷unàsãrãyaþ.pa÷ur.upàlambhyaþ.savanãyasya / øøS_14.9.3: saurã.va÷à.anåbandhyàyà.upàlambhyà.evam.vidhà / øøS_14.9.4: viü÷atim.vai÷vadeve.dadàti / øøS_14.9.5: triü÷atam.varuõa.praghàseùu / øøS_14.9.6: pa¤cà÷atam.sàka.medheùu / øøS_14.9.7: viü÷atim.÷unàsãrãye / øøS_14.9.8: tad.viü÷ati.÷atam / øøS_14.9.9: viü÷ati.÷atam.và.çtor.ahàni / øøS_14.9.10: tad.çtum.àpnoti / øøS_14.9.11: çtunà.saüvatsaram / øøS_14.9.12: ye.ca.saüvatsare.kàmàþ / øøS_14.10.1: pa÷umatsu.càturmàsyeùu / øøS_14.10.2: pårve.dyuþ.pà÷ukam.karma / øøS_14.10.3: apare.dyur.vai÷vadevaþ.pa÷uþ / øøS_14.10.4: pa÷u.puroëà÷am.anu.càturmàsya.devatà.yathà.parva / øøS_14.10.5: pà÷ukaþ.sviùñakçt / øøS_14.10.6: nigama.sthàna.varjam / øøS_14.10.7: yathà.sthànam.vàjinam / øøS_14.10.8: hçdaya.÷åla.antam.saütiùñhate / øøS_14.10.9: vàruõa.màrutau.varuõa.praghàseùu / øøS_14.10.10: uttare.yåpam.ucchriyanti / øøS_14.10.11: màhendra.÷unàsãrãyà.uttarayoþ / øøS_14.10.12: yathà.sthànà.iùñayaþ / øøS_14.10.13: pitryà.ca / øøS_14.10.14: yathà.devatam.và.pa÷avaþ / øøS_14.10.15: tad.vyàkhyàtam.ekàda÷inyà / øøS_14.10.16: ànãkavataþ.sàütapano.gçha.medhãyaþ.krãlino.maitra÷.ca.mahà.haviùi / øøS_14.10.17: parvaõi.parvaõi.và.saüsthita.aindràgnaþ / øøS_14.10.18: samànam.ananyat / øøS_14.10.19: athavà.apy.eka.parvaõy.eka.pa÷au.ca.aindràgne.parà¤ci.havãüùi / øøS_14.10.20: upahåya.iëàm.pitryà / øøS_14.10.21: tryambakàd.årdhvam.anuyàja.prabhçti.|.manotà.àdi.pa÷unà.và / øøS_14.10.22: saumikaiþ.samàna.dakùiõàni.sarva.pa÷åni / øøS_14.10.23: càturmàsya.pa÷u.dakùiõaiþ.pà÷ukàni / øøS_14.11.1: pratyavarohaõãyaþ.pratiùñhà.kàmasya / øøS_14.11.2: saükalpa.vikçto.jyotiùñomaþ / øøS_14.11.3: pa÷u.bandhaþ.pa÷u.kàmasya / øøS_14.11.4: ekàda÷a.stomaþ / øøS_14.11.5: ekàda÷a.akùarà.triùñup / øøS_14.11.6: traiùñubhàþ.pa÷avaþ / øøS_14.11.7: pa÷ånàm.eva.àptyai / øøS_14.11.8: pibà.somam.abhi.yam.ugra.tarda.etàyàma.upa.gavyanta.indram.iti.nividdhàne / øøS_14.11.9: årdhvam.gavyam.mahi.gçõàna.indra.etàyàma.upa.gavyanta.indram.iti.go.saüstave.tad.etasya.ahno.råpam / øøS_14.11.10: udbhid.balabhidor.go.save.ca / øøS_14.12.1: atha.ataþ.sautràmaõaþ / øøS_14.12.2a: indro.ha.àyuù.kàmas.tapas.tepe.|.sa.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.sautràmaõam.|.tam.àharat.|.tena.ayajata.|.tena.iùñvà.dãrgha.àyutvam.agacchat / øøS_14.12.2b: tam.u.ha.bharadvàjàya.jãrõàya.provàca.|.anena.và.aham.iùñvà.dãrgha.àyutvam.agaccham.anena.api.tvam.yaja.iti.|.tena.ha.bharadvàja.iùñvà.sarva.àyutvam.agacchat.|.sarvam.àyur.eti.ya.evam.veda.ya.u.ca.etena.yajate / øøS_14.12.3: tasya.rathantaram.pçùñham / øøS_14.12.4: agniùñomo.yaj¤aþ / øøS_14.12.5: yathà.÷raddham.dakùiõà / øøS_14.12.6: tatra.trãõi.trivçnti.stotràõi / øøS_14.12.7: trãõi.pa¤cada÷àni / øøS_14.12.8: trãõi.sapta.da÷àni / øøS_14.12.9: trãõy.ekaviü÷àni.iti / øøS_14.12.10: uttara.uttaritàyai / øøS_14.12.11: uttara.uttaràvad.dãrgha.àyutvam.a÷ravàmahà.iti / øøS_14.13.1: tasya.a÷vino.loho.ajaþ.sàrasvatã.meùã.iti.pa÷å.upalambhyau.savanãyasya / øøS_14.13.2: indràya.sutràmõe.va÷à.anåbandhyàyà.upàlambhyà.evam.vidhà / øøS_14.13.3: tad.yad.evam.pa÷avo.niyukà.bhavanti.net.sautràmaõyà.ayàni.iti / øøS_14.13.4: tasya.pràtaþ.savanãyàn.anu.puroëà÷àn.bàhyato.agnim.upasamàdhàya.surà.somena.caranti / øøS_14.13.5: tçtãya.savanãyàn.anu.puroëà÷àn.sàvitram.dvàda÷a.kapàlam.puroëà÷am.nirvapati / øøS_14.13.8: àvapanam.vai.savanãyàþ.puroëà÷à.àvapana.eva.tad.àvapati / øøS_14.13.9: atha.yad.indràya.sutràmõe.va÷à.anåbandhyàyà.upàlambhyà.bhavati.indram.và.anu.sutràmàõam.sautràmaõã.saütiùñhate / øøS_14.13.10: yà.eva.sautràmaõyàþ.saüsthà.tàm.eva.tad.yaj¤asya.saüsthà.karoti / øøS_14.13.11: tam.ha.eke.atiràtram.kurvanti / øøS_14.13.12: eka.viü÷ati.stomam.bçhat.pçùñham.ubhaya.sàmànam / øøS_14.13.13: tasya.yad.vi÷vajito.bçhat.pçùñhasya.÷astram.tat.÷astram / øøS_14.13.14: atra.havir.yaj¤àþ.somàþ.saütiùñhante / øøS_14.14.1: devà.ha.pa÷u.kàmà÷.caturo.màsàn.vratam.caritvà.etam.udbhidam.yaj¤a.kratum.apa÷yan.|.tena.pa÷ån.àpuþ.|.tena.pa÷u.kàmo.yajeta.|.udbhidà.iùñvà.yadi.manyeta.ciràn.mà.pa÷ava.àgur.iti.caturo.màsàn.vratam.caritvà.balabhidà.yajeta.|.kùipram.ha.enam.pa÷ava.àyanti / øøS_14.15.1: go.savena.pa÷u.kàmo.yajeta / øøS_14.15.2: ùañ.triü÷at.stomena / øøS_14.15.3: ùañ.triü÷ad.akùarà.bçhatã / øøS_14.15.4: bàrhatàþ.pa÷avaþ / øøS_14.15.5: pa÷ånàm.eva.àptyai / øøS_14.15.6: ùañ.triü÷at.sahasrà.dakùiõà.gosavasya / øøS_14.15.7: ayutam.và / øøS_14.15.8: ukthyo.yaj¤aþ / øøS_14.16.1: çta.peyena.tejas.kàmo.yajeta / øøS_14.16.2: dvàda÷a.dãkùà.dvàda÷a.upasadaþ / øøS_14.16.3: madhyamena.aïguùñha.parvaõà.audumbaram.camasam.mitam.ghçtasya.vratayet / øøS_14.16.4: ayujàsu.kùãra.odanam.dãkùàsu / øøS_14.16.5: soma.camaso.dakùiõa.abhiùutasya / øøS_14.16.8: çtam.satyam.vadanto.bhakùayeyuþ / øøS_14.16.9: janiùñhà.ugraþ.sahase.turàya.kathà.mahàm.avçdhat.kasya.kasya.hotur.iti.nividdhàne / øøS_14.16.10: mandamàna.çtàd.adhi.prajàyà.çtasya.hi.÷urudhaþ.santi.pårvãr.ity.çtavatã.tad.etasya.ahno.råpam / øøS_14.17.1: prajàpatir.imam.lokam.ãpsaüs.tapas.taptvà.etam.yaj¤a.kratum.apa÷yad.bhåþ.|.tena.iùñvà.imam.lokam.àpnot.|.tena.imam.lokam.ãpsan.yajeta / øøS_14.18.1: prajàpatir.antarikùa.lokam.ãpsaüs.tapas.taptvà.etam.yaj¤a.kratum.apa÷yad.bhuvaþ.|.tena.iùñvà.antarikùa.lokam.àpnot.|.tena.antarikùa.lokam.ãpsan.yajeta / øøS_14.19.1: prajàpatir.amum.lokam.ãpsaüs.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.svaþ.|.tena.iùñvà.amum.lokam.àpnot.|.tena.amum.lokam.ãpsan.yajeta / øøS_14.19.2: eka.viü÷atiþ.÷veta.a÷và.dakùiõà / øøS_14.19.3: vaiùuvatam.ahaþ / øøS_14.20.1: såryo.ha.tejas.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.÷ukra.stomam.|.tena.iùñvà.teja.àpnot.|.tena.tejas.kàmo.yajeta / øøS_14.20.2: eka.viü÷atiþ.÷veta.a÷và.dakùiõà / øøS_14.20.3: vaiùuvatam.ahaþ / øøS_14.21.1: tãvra.savaþ.prajayà.pa÷ubhis.tãvrasya.bubhåùataþ / øøS_14.21.2: ayam.tãvras.tãvrasud.idra.somo.vçtrahatyàya.harivo.asya.pàhi.|.vajram.÷i÷àno.jañharam.pçõasva.anàdhçùyam.vçùabham.tuüram.indram.|.iti.purastàn.marutvatãyasya.nividdhànasya / øøS_14.21.3: tãvrasya.abhivayasa.iti.niùkevalye / øøS_14.22.1: jyotiþ.såta.savaþ / øøS_14.22.2: gauþ.sthapati.savaþ / øøS_14.22.3: àyur.gràmaõã.savaþ / øøS_14.22.4: saüdaü÷a.anustomàv.iùu.vajrau.÷yena.ajirau.mçtyu.antakau.kùuravapi.(.kùurapavi.).÷ãrùacchidau.mahaþ.÷yena÷.ca.abhicaraõãyaþ / øøS_14.22.5: manyu.såkte.nividdhàne.liïga.klçpte / øøS_14.22.6: yat.pçùñhena.abhicareyus.tat.pçùñhaþ.pràkçto.abhicaryamàõasya / øøS_14.22.7: iùau.bçhad.brahma.sàma / øøS_14.22.8: abhãvarta.itareùu / øøS_14.22.9: ÷ikharaiþ.sada÷.channam.bhavati / øøS_14.22.10: kàrmukàõy.upa÷erate / øøS_14.22.11: bàõavadbhir.àgnãdhram / øøS_14.22.12: dhànvanàny.upa÷erate / øøS_14.22.13: ÷aramayam.barhiþ / øøS_14.22.14: bàdhaka.idhmaþ.paridhaya÷.ca / øøS_14.22.15: vaibhãdako.yåpaþ / øøS_14.22.16: upatàpinãnàm.gavàm.àjyam / øøS_14.22.17: anustaraõyà.go÷.carma.adhiùavaõam / øøS_14.22.18: ÷avanabhye.adhiùavaõa.phalake / øøS_14.22.19: ÷ava.caüvàm.àpaþ.saüsrutàs.tàbhir.vasatãvarãþ.pç¤canti / øøS_14.22.20: upota.paruùà.adhijya.dhanvàno.lihita.uùõãùà.asi.baddhàþ.pracareyuþ / øøS_14.22.21: na.ha.etam.ka÷cana.ã÷ãta.iyat.so.advàda÷a.aham.jãvet / øøS_14.22.22: na.ha.via.tam.ka÷cana.stçõute.ya.etaiþ.pratyabhicarati / øøS_14.22.23: sadaþ.pàpmànam.dviùata÷.ca.apajighàüsamànasya / øøS_14.22.24: upottamà÷.ca.÷astràõàm.utsçjyante / øøS_14.22.25: upasadaþ.prajà.kàmasya.pa÷u.kàmasya.ca / øøS_14.22.26: upottamà÷.ca.÷astràõàm.upajàyante / øøS_14.23.1: deva.asuràþ.samayatanta.|.te.devà.bçhaspatim.purohitam.upàdhàvann.upa.tam.yaj¤a.kratum.jànãhi.yena.iùñvà.asuràn.abhibhavemahi.iti.|.sa.etam.çùabham.yaj¤a.kratum.apa÷yat.|.tena.iùñvà.asuràna.abhyabhavat.|.tena.dviùato.bhràtçvyàn.abhibubhåùan.yajeta / øøS_14.23.2: pa¤cada÷a.stomasya.saptada÷o.màdhyaüdinaþ.pavamànas.tad.asya.çùabha.råpam / øøS_14.23.3: pibà.somam.abhi.yam.ugra.tardas.tam.u.ùñuhi.yo.abhibåty.ojà.iti.nividdhàne / øøS_14.23.4: yaþ.÷ipravàn.vçùabho.yo.matãnàm.gãrbhir.vardha.vçùabham.carùaõãnàm.ity.çùabhavatã.tad.etasya.ahno.råpam / øøS_14.24.1: såryo.ha.tejas.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yad.vyomànam.|.tena.iùñvà.teja.àpnot.|.tena.tejas.kàmo.yajeta / øøS_14.24.2: saptada÷a.stomasya.ekaviü÷a.àrbhavaþ.pavamànaþ / øøS_14.24.3: ekaviü÷o.và.eùa.ya.eùa.tapati.tad.enam.svena.råpeõa.samardhayati / øøS_14.24.4: imà.u.tvà.purutamasya.indram.stava.iti.nividdhàne / øøS_14.24.24: såryeõa.vayunavac.cakàra.sa.såryaþ.pary.urå.varàüsi.iti.sårya.abhivyàhàre.tad.etasya.ahno.råpam / øøS_14.25.1: vasiùñho.ha.anna.adya.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yad.viràjam.|.tena.iùñvà.anna.adyam.àpnot.|.tena.anna.adya.kàmo.yajeta / øøS_14.25.2: pa¤cada÷au.pårvau.pavamànau.trivçnti.itaràõi / øøS_14.25.3: sa.viràjam.abhisampadyate / øøS_14.25.4: ÷rãr.viràë.anna.adyam.÷riyo.viràjo.anna.adyasya.upàptyai / øøS_14.25.5: maha÷cit.tvam.indra.yata.etàüs.tvam.ràja.indra.ye.ca.devà.ity.akùara.vairàje.nividdhàne.tad.etasya.ahno.råpam / øøS_14.26.1: indro.ha.svàràjya.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.svaràjam.|.tena.iùñvà.svàràjyam.àpnot.|.tena.svàràjya.kàmo.yajeta / øøS_14.26.2: saptada÷au.pårvau.pavamànau.trivçnti.itaràni / øøS_14.26.3: tà÷.catasraþ.stotriyà.viràjam.atiyanti / øøS_14.26.4: tàbhiþ.svàràjyam.àpnoti / øøS_14.26.5: akùara.vairàje.ca / øøS_14.27.1: u÷anà.ha.kàvyo.asuràõàm.purohita.àsa.|.sa.ha.devànàm.annam.a÷itvà.paridadre.|.sa.ha.aikùata.|.katham.nu.tena.yaj¤a.kratunà.yajeyam.yena.iùñvà.pàpmànam.apahanyàm.iti.|.sa.etam.u÷ana.stomam.yaj¤a.kratum.apa÷yat.|.tena.iùñvà.pàpmànam.apàhata.|.tena.pàpmànam.apajighàüsamàno.yajeta / øøS_14.27.2: udara.vyàdhita÷.ca / øøS_14.27.3: trivçt.pràtaþ.savanam / øøS_14.27.4: brahma.vai.trivçt / øøS_14.27.5: trivçtà.eva.tad.brahmaõà.purastàt.pàpmànam.apàhata / øøS_14.27.6: sada÷o.màdhyaüdinaþ / øøS_14.27.7: sà.viràñ / øøS_14.27.8: viràjà.eva.tan.madhyataþ.pàpmànam.apàhata / øøS_14.27.9: trivçt.tçtãya.savanam / øøS_14.27.10: brahma.vai.trivçt / øøS_14.27.11: trivçtà.eva.tad.brahmaõà.upariùñàt.pàpmànam.apàhata / øøS_14.27.12: try.aryamà.dyaur.na.ya.indra.iti.nividdhàne / øøS_14.27.13: u÷anà.yat.sahasrair.ayàtam.varivasyann.u÷ane.kàvyàya.ity.u÷anavatã.tad.etasya.ahno.råpam / øøS_14.28.1: sa.ha.aikùata.|.pàpmànam.apahatya.katham.nu.tena.yaj¤a.kratunà.yajeyam.yena.iùñvà.anna.adyam.àpnuyàm.iti.|.sa.etam.uttaram.u÷ana.stomam.yaj¤a.kratum.apa÷yat.|.tena.iùñvà.anna.adyam.àpnoti.|.tena.anna.adya.kàmo.yajeta / øøS_14.28.2: trivçt.pràtaþ.savanam / øøS_14.28.3: brahma.vai.trivçt / øøS_14.28.4: sada÷o.màdhyaüdinaþ / øøS_14.28.5: sa.viràë.anna.adyam / øøS_14.28.6: trivçt.tçtãya.savanam / øøS_14.28.7: brahma.vai.trivçt / øøS_14.28.8: trivçtà.eva.tad.brahmaõà.ubhayato.anna.adyam.parigçhya.àtmann.adadhata / øøS_14.28.9: tathà.eva.etad.yajamànas.trivçtà.eva.tad.brahmaõà.ubhayato.anna.adyam.parigçhya.àtman.dhatte / øøS_14.28.10: u÷anavatã.ca / øøS_14.28.11: vividha÷.ca.evam.stomo.anna.adya.kàmasya / øøS_14.28.12: akùara.vairàje.ca / øøS_14.28.13: sahasram.÷ata.a÷vam.dakùiõà / øøS_14.29.1: indra.agnã.vai.deveùv.aham.÷reyase.vivadeyàtàm.|.te.devà.åcuþ.|.yadi.và.imàv.evam.vivadiùyete.abhi.no.asurà.bhaviùyanti.|.upa.tam.yaj¤a.kratum.jànãma.yena.enau.saü÷amayemahi.iti.|.ta.etam.yaj¤a.kratum.apa÷yann.indra.agnyoþ.kulàyam.|.tena.enau.sama÷amayan / øøS_14.29.2: tena.bràhmaõa÷.ca.kùatriya÷.ca.samyajeyàtàm.yam.puro.dhàsyamànaþ.syàt / øøS_14.29.3: brahma.kùatre.eva.tat.tanvau.saüsçjete / øøS_14.29.4: trivçt.pa¤cada÷au.stomau / øøS_14.29.5: agnir.vai.trivçd.indraþ.pa¤cada÷aþ / øøS_14.29.6: indra.agnã.eva.tat.tanvau.samasçjatàm / øøS_14.29.7: tiùñhà.harã.tam.u.ùñuhi.iti.nividdhàne / øøS_14.29.8: agneþ.piba.jihvayà.somam.indra.agnir.na.÷uùkam.vanam.indra.hetir.ity.aindre.agnimatã.tad.etasya.ahno.råpam / øøS_14.30.1: mitrà.varuõayor.vai.vairàjyam.anyatara.aicchat.svàràjyam.anyataraþ.|.tàv.etam.yaj¤a.kratum.apa÷yatàm.viràñ.svaràjam.|.tena.iùñvà.vairàjyam.anyatara.àpnot.svàràjyam.anyataraþ / øøS_14.30.2: akùara.vairàje.ca / øøS_14.31.1: jyeùñha.stomaþ.kaniùñha.kulãnasya.jyaiùñhyam.kàmayamànasya / øøS_14.31.2: saptada÷o.bahiù.pavamànaþ / øøS_14.31.3: eùa.vai.stomànàm.jyeùñhaþ / øøS_14.31.4: tam.eva.tad.yaj¤a.mukhe.yunakti / øøS_14.31.5: janiùñhà.ugraþ.sahasre.turàya.pra.vaþ.satàm.jyeùñhatamàya.suùñutim.iti.jyeùñha.abhivyàhàre.nividdhàne.tad.etasya.ahno.råpam / øøS_14.32.1: deva.asuràþ.samayanta.|.te.devà.bçhaspatim.purohitam.upàdhàvan.|.upa.tam.yaj¤a.kratum.jànãhi.yena.iùñvà.asurà.na.anvaveyur.iti.|.sa.etam.durà÷am.yaj¤a.kratum.apa÷yat.|.tena.iùñvà.asurà.na.anvavàyan.|.tato.vai.devà.abhavan.parà.asuràþ.|.bhavaty.àtmanà.parà.asya.dveùyo.ya.evam.veda / øøS_14.32.2: apara.pakùe.sauri.iùñiþ.pårva.ahõe / øøS_14.32.3: càndramasã.sàyam / øøS_14.32.4: vidhum.dadràõam.navo.navaþ / øøS_14.32.5: sauvarõaþ.÷ata.valo.dakùiõà.pårvasyàm / øøS_14.32.6: ràjata.uttarasyàm / øøS_14.32.7: bhàradvàjam.pçùñham / øøS_14.32.8: tathà.såkte / øøS_14.32.9: stotre.stotre.stute.triü÷atam.triü÷atma.÷ata.valàn.dadàti / øøS_14.32.10: yàvad.và.yajamàno.hiraõyasya.icchet / øøS_14.33.1: indro.ha.apaciti.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yad.apacitim.|.tena.iùñvà.apacitim.àpnot.|.tena.apaciti.kàmo.yajeta / øøS_14.33.2: caturviü÷au.pårvau.pavamànau / øøS_14.33.3: trivçt.pa¤cada÷àny.àjyàni / øøS_14.33.4: saptada÷a.eka.viü÷àni.pçùñhàni / øøS_14.33.5: triõava.àrbhavaþ.pavamànaþ / øøS_14.33.6: ekaviü÷am.agniùñoma.sàma / øøS_14.33.7: tasya.gàyatrãm.abhi.pràtaþ.savanam.saütiùñhate / øøS_14.33.8: gàyatrac.chandaso.vasavaþ.|.tena.indro.vasuùv.apacitim.à÷nuta / øøS_14.33.9: gàyatrac.chandaso.bràhmaõàþ.|.tena.ayam.bràhmaõeùv.apacitim.a÷nute / øøS_14.33.10: triùñubham.màdhyaüdinam.savanam / øøS_14.33.11: triùñup.chandaso.rudràþ.|.tena.indro.rudreùv.apacitim.à÷nuta / øøS_14.33.12: triùñup.chandasaþ.kùatriyàþ.|.tena.ayam.kùatriyeùv.apacitim.a÷nute / øøS_14.33.13: jagatãm.tçtãya.savanam / øøS_14.33.14: jagat.chandasa.àdityàþ.|.tena.indra.àdityeùv.apacitim.à÷nuta / øøS_14.33.15: jagat.chandaso.vi÷aþ.|.tena.ayam.vikùv.apacitim.a÷nute / øøS_14.33.16: vàcà.anvàha.vàcà.÷aüsati.vàcà.yajati / øøS_14.33.17: vàg.anuùñup / øøS_14.33.18: anuùñup.chandaso.vi÷ve.devàþ.|.tena.indro.vi÷veùu.deveùv.apacitim.à÷nuta / øøS_14.33.19: anuùñup.chandasaþ.÷ådràþ.|.tena.ayam.÷ådreùv.apacitim.a÷nute / øøS_14.33.20: a÷va.rathaþ.khàóga.kavaco.vaiyàghra.paricchada.àrkùa.upàsaïgo.dvaipa.dhanvadhiþ.÷yàva.a÷vo.dakùiõà / øøS_14.33.21: apacitimatà.råpeõa.apacitim.àpnavàni.iti / øøS_14.33.22: indra.somam.soma.pata.indram.stava.iti.nividdhàne.indra.abhivyàhàre.|.tad.etasya.ahno.råpam / øøS_14.34.1: såryo.ha.tviùi.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.tviùim.|.tena.iùñvà.tviùim.àpnot.|.tena.tviùi.kàmo.yajeta / øøS_14.34.2: a÷va.rathaþ.kàüsya.kavacaþ.÷veta.a÷vo.dakùiõà / øøS_14.34.3: tviùimatà.råpeõa.tviùim.àpnavàni.iti / øøS_14.34.4: sårya.abhivyàhàre.nividdhàne.|.tad.etasya.ahno.råpam / øøS_14.35.1: varuõo.ha.vçùñi.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yad.vçùñim.|.tena.iùñvà.vçùñim.àpnot.|.tena.vçùñi.kàmo.yajeta / øøS_14.35.2: ud.vàm.cakùur.varuõa.supratãkam.indrà.varuõà.yuvam.adhvaràya.na.iti.indrà.varuõa.abhivyàhàre.nividdhàne.|.tad.etasya.ahno.råpam / øøS_14.36.1: bhànumatã.ha.tejas.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yad.àdityam.|.tena.iùñvà.teja.àpnot.|.tena.tejas.kàmo.yajeta / øøS_14.36.2: yam.vai.såryam.svar.bhànuþ.svar.bhànor.adha.yad.ity.àditya.abhivyàhàre.nividdhàne.|.tad.etasya.ahno.råpam / øøS_14.37.1: indrà.viùõur.ha.svarga.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.svargam.|.tena.iùñvà.svargam.àpnot.|.tena.svarga.kàmo.yajeta / øøS_14.37.2: indra.abhivyàhàre.nividdhàne.|.tad.etasya.ahno.råpam / øøS_14.38.1: deva.asuràþ.samayatanta.|.te.devà.bçhaspatim.purohitam.upàdhàvan.|.upa.tau.yaj¤a.kratå.jànãhi.yàbhyàm.iùñvà.asuràn.vinuttyà.abhibhavemahi.iti.|.sa.etau.yaj¤a.kratå.apa÷yad.vinutty.abhibhåtã.|.tàn.vinuttinà.vinuttyà.abhibhåtinà.abhyabhavan / øøS_14.38.2: tasya.vinutteþ.ùaë.årdhvàþ.pçùñhya.stomàþ.ùaë.àvçttà.viùva¤caþ.stomàþ / øøS_14.38.3: viùva¤co.vai.bhåtvà.vinudanti.iti / øøS_14.38.4: tad.vinutte.råpam / øøS_14.38.5: atha.abhibhåteþ.ùaë.årdhvàþ.pçùñhya.stomàþ.ùaë.àvçttàþ.samya¤caþ.stomàþ / øøS_14.38.6: samya¤co.vai.bhåtvà.abhibhavanti.iti / øøS_14.38.7: tad.abhibhåte.råpam / øøS_14.38.8: yad.vi÷vajito.bçhat.pçùñhasya.tad.enayoþ.÷astram / øøS_14.39.1: rà÷i.maràyàv.anna.adya.kàmasya / øøS_14.39.2: uttamau.chandomau.samåëhàt / øøS_14.39.3: strãõàm.gavàm.sahasram.dakùiõe.dadàti / øøS_14.39.4: puüsàm.uttare / øøS_14.39.5: tantram.dãkùà.upasadaþ / øøS_14.39.6: tathà.udayanãyà / øøS_14.39.7: yamàv.anåcãna.garbhau.và.samyajeyàtàm / øøS_14.39.8: vighanaþ.pàpmànam.dviùata÷.ca.apajighàüsamànasya / øøS_14.39.9: kayà.÷ubhãya.tad.id.àsãye.và.nividdhàne / øøS_14.39.10: bhràtçvyam.dviùata÷.ca.apajighàüsamànasya / øøS_14.40.1a: àdityà÷.ca.ha.và.aïgirasa÷.ca.aspardhanta.|.vayam.pårve.svargam.lokam.eùyàma.ity.àdityà.vayam.ity.aïgirasaþ.|.te.aïgirasa.àdityebhyaþ.procuþ.|.÷vaþ.sutyà.no.yàjayata.na.iti.|.teùàm.ha.agnir.dåta.àsa / øøS_14.40.1b: ta.àdityà.åcuþ.|.yadi.và.ete.pårve.yakùyanty.ete.pårve.svargam.lokam.gamiùyanti.|.abhi.no.asurà.bhaviùyanti.|.upa.tam.yaj¤a.kratum.jànãma.yena.vayam.pårve.yajemahi.iti / øøS_14.40.1c: ta.etam.sàdyahkram.yaj¤a.kratum.apa÷yan.|.tena.iùñvà.pårve.svargam.lokam.àyan.|.tena.svarga.kàmo.yajeta / øøS_14.40.2: trivçt.stomaþ / øøS_14.40.3: rathantarma.pçùñham / øøS_14.40.4: tçca.klçptam.÷astram / øøS_14.40.5: agniùñomo.yaj¤aþ / øøS_14.40.6: yavor.varà.vediþ / øøS_14.40.7: yava.khala.uttara.vediþ / øøS_14.40.8: làïgaleùà.yåpaþ / øøS_14.40.9: yava.kalàpi÷.caùàlam / øøS_14.40.10: ãjànasya.kulàd.vasatãvaryaþ / øøS_14.40.11: dçtiùu.dadhi.vanãvàhyante / øøS_14.40.12: tato.yat.sarpir.udaiti.tena.pracaranti / øøS_14.40.13: a÷va.rathaþ.soma.pravàkaþ / øøS_14.40.14: yojane.antataþ / øøS_14.40.15: a÷vo.dakùiõà / øøS_14.40.16: pårva.ahõe.dãkùaõãyà / øøS_14.40.17: abhyagram.karmàõi.vartante / øøS_14.40.18: artha.luptaþ.pravargyaþ / øøS_14.40.19: tisraþ.paràcãr.upasadaþ / øøS_14.40.20: puroëà÷o.agnãùomãyaþ / øøS_14.40.21: savanãya.kàle.samàna.tantrà.pa÷avaþ / øøS_14.40.22: à÷vinã.va÷à.anåbandhyàyàþ.sthàne / øøS_14.40.23: maitràvaruõyà.và.payasyayà.yajeta / øøS_14.40.24: atho.pårva.kràntam.anvaicchan / øøS_14.41.1: eùà.eva.uttarasya.vidhà / øøS_14.41.2: stomà.eva.anyathà / øøS_14.41.3: aùñàda÷àþ.pavamànàs.trivçnti.itaràõi / øøS_14.41.4: sa.eùa.ukthyaþ.pratyàhçtaþ / øøS_14.41.5: yo.agiùñome.kàmo.ya.ukthye.tayor.ubhayor.àptyai / øøS_14.41.6: go.dhåmà.urvarà / øøS_14.41.7: go.dhåmam.akhalaþ / øøS_14.41.8: go.dhåma.kalàpi÷.caùàlam / øøS_14.41.9: kumbhyà.àpo.vasatãvaryaþ / øøS_14.41.10: a÷vaþ.soma.pravàkaþ / øøS_14.41.11: traipade.antataþ / øøS_14.41.12: vaóavà.dakùiõà / øøS_14.42.1: eùà.eva.uttarasya.vidhà / øøS_14.42.2: stomà.eva.anyathà / øøS_14.42.3: caturviü÷àþ.pavamànàs.trivçnti.itaràõi / øøS_14.42.4: sa.eùa.vàjapeyaþ.pratyàhçtaþ / øøS_14.42.5: yaþ.ùoëa÷ini.kàmo.yo.vàjapeye.tayor.ubhayor.àptyai / øøS_14.42.6: yady.asya.dviùan.bhràtçvyo.anukriyà.yajeta.parikriyà.yajeta.|.yadi.parikriyà.utkriyà / øøS_14.42.7: eka.trika.trika.ekàbhyàm.brahma.varcasa.kàmo.yajeta / øøS_14.42.8: ekasyàm.tisçùv.iti.prathamasya.stotràõi.bhavanti / øøS_14.42.9: tisçùv.ekasyàm.ity.uttarasya / øøS_14.42.10: tà÷.caturviü÷atiþ.stotriyàþ / øøS_14.42.11: caturviü÷aty.akùarà.gàyatrã / øøS_14.42.12: tejo.brahma.varcasam.gàyatrã / øøS_14.42.13: tad.àbhyàm.tejo.brahma.varcasam.àpoti / øøS_14.42.14: tçca.klçpta.÷astrau / øøS_14.42.15: abhijid.abhijigãùataþ / øøS_14.42.16: vi÷vajid.vi÷vam.jigãùataþ / øøS_14.42.17: trisaüsthau.ca.tau / øøS_14.42.18: agniùñomau.bhåtvà.anyonyasmin.pratyatiùñhatàm / øøS_14.42.19: ukthyau.bhåtvà.anyonyasmin / øøS_14.42.20: atiràtrau.bhåtvà.anyonyasmin / øøS_14.43.1: indro.vai.vén.jigãùaüs.tapas.taptvà.etam.yaj¤a.kratum.apa÷yan.nçjitam.|.tena.iùñvà.nén.ajayat.|.tena.nén.jigãùan.yajeta / øøS_14.44.1: indro.vai.pçtanàjam.jigãùaüs.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.pçtanàjitam.|.tena.iùñvà.pçtanàjam.ajayat.|.tena.pçtanàjam.jigãùan.yajeta / øøS_14.45.1: indro.vai.satràjam.jigãùaüs.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.satràjitam.|.tena.iùñvà.satràjam.ajayat.|.tena.satràjam.jigãùan.yajeta / øøS_14.45.2: prathamàt.tryahàn.madhyaüdineùu.nividdhànàni / øøS_14.46.1: indro.vai.dhanam.jigãùaüs.tapas.taptvà.etam.yaj¤a.kratum.apa÷yad.dhanajitam.|.tena.iùñvà.dhanam.ajayat.|.tena.dhanam.jigãùan.yajeta / øøS_14.46.2: caturviü÷am.ahaþ / øøS_14.47.1: indro.vai.svar.jigãùaüs.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.svar.jitam.|.tena.iùñvà.svar.ajayat.|.tena.svar.jigãùan.yajeta / øøS_14.47.2: utsanna.yaj¤a.iva.và.eùa.yat.svarjit / øøS_14.48.1: indro.vai.sarvam.jigãùaüs.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.sarvajitam.|.tena.iùñvà.sarvam.ajayat.|.tena.sarvam.jigãùan.yajeta / øøS_14.48.2: mahàvratãyam.ahaþ / øøS_14.49.1: indro.vai.sarvam.ujjigãùaüs.tapas.taptvà.etam.yaj¤a.kratum.apa÷yad.ujjitam.|.tena.iùñvà.sarvam.udajayat.|.tena.sarvam.ujjigãùan.yajeta / øøS_14.49.2: janiùñhà.ugraþ.sahase.turàya.tam.u.ùñuhi.yo.abhibhåty.ojà.iti.nividdhàne / øøS_14.49.3: dhàntàt.prapitvàd.udaranta.garbhà.utturvayàõam.dhçùatà.ninetha.ity.udvatã.tad.etasya.ahno.råpam / øøS_14.50.1a: indro.vai.tri÷ãrùàõam.tvàùñram.ahanat.|.arunmukhàn.yatãn.sàlàvçkebhyaþ.pràyacchat.|.tam.sarvàõi.bhåtàny.abhyàkro÷an.|.sa.devebhyaþ.pàr÷vata.iva.cacàra.|.te.devà.åcuþ.|.yadi.và.ayam.evam.cariùyaty.abhi.no.asurà.bhaviùyanti / øøS_14.50.1b: upa.tam.yaj¤a.kratum.jànãma.yena.enam.upàhvayemahi.iti.|.ta.etam.uaphavyam.yaj¤a.kratum.apa÷yan.|.tena.enam.upàhvayanta.|.tena.avaruddho.ràjà.yajeta.ràùñram.avajigãùan.|.aha.và.eva.gacchati / øøS_14.50.2: imà.u.tvà.purutamasya.kàror.havyam.vãra.havyà.havante.ya.eka.iddhavya÷.carùaõãnàm.iti.håtavatã.nividdhàne.|.tad.etasya.ahno.råpam / øøS_14.51.1a: tam.abhy.eva.àkro÷ann.anahar.jàtatayà.và.etat.pàpyà.và.alakùmyà.|.so.agnaye.sarvàõi.savanàni.pràyacchat.|.tasya.agniþ.sarvàm.anahar.jàtatàm.sarvàm.pàpãm.alakùõãm.niradahat / øøS_14.51.1b: sa.yo.anahar.jàtaþ.syàd.yam.và.pàpã.vàg.abhivadet.so.agni.ùñutà.yajeta.|.tasya.agniþ.sarvàm.anahar.jàtatàm.sarvàm.pàpãm.alakùmãm.nirdahati.ya.evam.veda.ya.u.ca.enena.yajate / øøS_14.51.2: trivçt.stomena.triùñomena.và.brahma.varcasa.kàmaþ / øøS_14.51.3: catuùñomena.pratiùñhà.kàmaþ / øøS_14.51.4: pràtar.anuvàka.prabhçti.hàriyojana.antam.sarvam.àgneyam / øøS_14.51.5: yathà.artham.åhaþ / øøS_14.51.6: vacanàt.pratyàmnàyaþ / øøS_14.51.7: agnim.manye.pitaram.it.pratipat.pràtar.anuvàkasya / øøS_14.51.8: liïga.ãpsur.uttarayoþ.kratvor.agni.÷abdam.kurvãta / øøS_14.51.9: pra.devatra.ity.uddhçtya.somasya.mà.iti.caturda÷a / øøS_14.51.10: tam.oùadhãr.ity.avanãyamànàsu / øøS_14.51.11: aurvabhçguvad.iti.tisro.ambaya.ity.uddhçtya / øøS_14.51.12: upaprayantas.trãõi.÷ata.iti.prathame.uttamà.ca.agni.manthanãyànàm / øøS_14.51.13: agne.juùasva.no.havir.iti.prathamà.caturthã.pa¤camã.ca.savanãyànàm / øøS_14.51.14: dåtam.vo.vi÷va.vedasam.iti.dvi.devatyànàm / øøS_14.52.1: agnim.ãëe.purohitam.ity.unnãyamànebhyaþ / øøS_14.52.2: agnim.dåtam.iti.sapta.prasthitànàm / øøS_14.52.3: uttarà÷.carasro.acchàvàka.såktasya.sthàne / øøS_14.52.4: agne.diva.iti.yàjyà.àjyasya / øøS_14.52.5: upa.tvà.jàmaya.aibhir.agne.kas.te.jàmir.na.yor.upabdir.agnir.vçtràõy.agne.sutasya.agne.dhçta.vratàya.iti.prauga.tçcàni / øøS_14.52.6: agne.vi÷vebhir.agnibhir.iti.yajati / øøS_14.52.7: kas.te.jàmiþ.kayà.te.agne.aïgira.iti.stotriya.anuråpau.maitràvaruõasya / øøS_14.52.8: viparyastau.tu.màdhyaüdine / øøS_14.52.9: agnir.vçtràõi.iti.bràhmaõàcchaüsinaþ / øøS_14.52.10: agnir.mårdhà.ity.acchàvàkasya / øøS_14.52.11: arcantas.tvà.iti.maitràvaruõasya / øøS_14.52.12: uttaram.bràhmaõàcchaüsinaþ / øøS_14.52.13: agne.dhçta.vratàya.iti.ùaë.acchàvàkasya / øøS_14.52.14: uttamàbhir.yajanti / øøS_14.53.1: agnim.vo.devam.ity.unnãyamànebhyaþ / øøS_14.53.2: pra.vaþ.÷ukràya.iti.sapta.prasthitànàm / øøS_14.53.3: uttare.marutvatãya.grahasya / øøS_14.53.4: vi÷o.vi÷o.vas.tvam.agne.yaj¤ànàm.iti.pratipad.anucarau.marutvatãyasya / øøS_14.53.5: agna.à.yàhy.agnibhiþ.pra.vo.yahvam.iti.pragàthau / øøS_14.53.6: agnim.na.mà.mathitam.tvam.agne.prathamo.aïgirà.çùir.ity.eka.pàtinãnàm / øøS_14.53.7: agne.sa.kùeùad.iti.nividdhànam / øøS_14.53.8: uttamà.yàjyà / øøS_14.54.1: pàhi.no.agna.ekayà.pahai.no.agne.rakùasa.iti.stotriya.anuråpau.pragàthau.niùkevalyasya / øøS_14.54.2: pra.te.agne.haviùmatãm.iti.dhàyyà / øøS_14.54.3: enà.vo.agnim.iti.pragàthaþ / øøS_14.54.4: yathà.hotar.iti.nividdhànam / øøS_14.54.5: agnim.nara.iti.yàjyà / øøS_14.55.1: agnim.agnim.vo.adhrigum.agne.jaritar.iti.stotriya.anuråpau.pragàthau.bràhmaõàcchaüsinaþ / øøS_14.55.2: acchà.naþ.÷ãra.÷ociùam.ity.acchàvàkasya / øøS_14.55.3: agne.vivasvat.tvam.agne.gçhapatis.tvam.it.saprathà.ity.anupårvam.pragàthàþ / øøS_14.55.4: yajasva.hotar.iti.ca.såktàni / øøS_14.55.5: uttamàbhir.yajanti / øøS_14.56.1: aganma.mahà.ity.àditya.grahasya.puronuvàkyà.uttarà.yàjyà / øøS_14.56.2: årdhvam.å.ùu.õo.adhvarasya.hotar.iti.nava.unnãyamànebhyaþ / øøS_14.56.3: uttare.hàriyojanasya / øøS_14.56.4: tvàm.agna.çtàyava.iti.sapta.prasthitànàm / øøS_14.56.5: eti.pra.hotà.iti.sàvitra.grahasya.puronuvàkyà.uttarà.yàjyà / øøS_14.56.6: iyam.te.navyasy.a÷vam.na.tvà.iti.pratipad.anucarau.vai÷vadevasya / øøS_14.56.7: tvam.agne.draviõodà.iti.tisraþ.sàvitrasya / øøS_14.56.8: àrbhavasya.uttaràs.tisraþ / øøS_14.56.9: catasro.dyàvà.pçthivãyasya / øøS_14.56.10: ùaë.àdito.vai÷vadevasya / øøS_14.56.11: abodhi.jàra.iti.vàyavyàyàþ / øøS_14.56.12: juùasva.saprathastamam.iti.suråpa.kçtnoþ / øøS_14.56.13: samiddho.agnir.divi.iti.tisra.eka.pàtinãnàm / øøS_14.56.14: tad.adya.vàca.iti.pa¤ca.janãyàyàþ / øøS_14.56.15: yaj¤ena.vardhata.iti.yàjyà / øøS_14.57.1: abhi.pravanta.iti.ghçtasya / øøS_14.57.2: uttarà.saumyasya / øøS_14.57.3: à.vo.ràjànam.iti.raudryàþ / øøS_14.57.4: vasum.na.citra.mahasam.iti.màrutasya / øøS_14.57.5: à.no.yaj¤am.divi.spç÷am.à.no.vàyav.ity.agniùñoma.sàmnaþ.stotriya.anuråpau.pragàthau / øøS_14.57.6: nityau.và / øøS_14.57.7: apsv.agna.ity.àpo.hi.ùñhãyànàm / øøS_14.57.8: tam.devà.budhna.iti.vai÷vadevyàþ / øøS_14.57.9: imam.å.ùu.vo.atithim.uùar.budham.iti.catasro.devànàm.patnãnàm.ràkàyà÷.ca / øøS_14.57.10: huve.vaþ.sudyotmànam.iti.tisro.akùara.païktãnàm / øøS_14.57.11: tri.mårdhànam.iti.tisraþ.paitrãõàm / øøS_14.57.12: kathà.te.agne.÷ucayanta.àyor.iti.tisro.yàmãnàm / øøS_14.57.13: mathãd.yad.ãm.iti.tisraþ.svàduùkilãyànàm / øøS_14.57.14: uttarayor.uttare / øøS_14.57.15: evàgnir.gotamebhir.iti.paridhànãyà / øøS_14.57.16: graheùv.avikçteùu.tiùñhà.harã.tam.u.ùñuhi.iti.nividdhàne / øøS_14.57.17: anaóvàn.hiraõyam.và.dakùiõà / øøS_14.57.18: etadd.hy.àgneyam.råpam / øøS_14.57.19: utthàya.ca.agniùñomaþ / øøS_14.57.20: à.ha.và.eùa.sarvàbhyo.devatàbhyo.vç÷cyate.yo.agni.ùñutà.yajate / øøS_14.58.1: indro.ha.bala.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yad.indra.stutam.|.tena.iùñvà.balam.àpnoti.|.tena.bala.kàmo.yajeta / øøS_14.58.2: indra.abhivyàhàre.nividdhàne.tad.etasya.ahno.råpam / øøS_14.59.1: såryo.ha.tejas.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.sårya.stutam.|.tena.iùñvà.teja.àpnot.|.tena.tejas.kàmo.yajeta / øøS_14.59.2: sårya.abhivyàhàre.nividdhàne.tad.etasya.ahno.råpam / øøS_14.60.1: vi÷ve.ha.devàþ.prajàti.kàmàs.tapas.taptvà.etam.yaj¤a.kratum.apa÷yan.vai÷vadeva.stutam.|.tena.iùñvà.pràjàyanta.|.tena.prajàti.kàmo.yajeta / øøS_14.60.2: imà.u.tvà.purutamasya.vçùà.mada.indra.iti.nividdhàne / øøS_14.60.3: protaye.varuõam.mitram.indram.mitro.no.atra.varuõa÷.ca.påùà.iti.vai÷va.deva.abhivyàhàre.tad.etasya.ahno.råpam / øøS_14.61.1: gotamo.ha.brahma.varcasa.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yad.gotamasya.catur.uttara.stomam.|.tena.iùñvà.brahma.varcasam.àpnot.|.tena.brahma.varcasa.kàmo.yajeta / øøS_14.61.2: catasçùu.bahiù.pavamànaþ / øøS_14.61.3: aùñàsv.aùñàsv.àjyàni / øøS_14.61.4: dvàda÷asu.màdhyaüdinaþ.pavamànaþ / øøS_14.61.5: ùiëa÷asu.ùiëa÷asu.pçùñhàni / øøS_14.61.6: viü÷atyàm.àrbhavaþ.pavamànaþ / øøS_14.61.7: catur.viü÷am.agniùñoma.sàma / øøS_14.61.8: sàma.antar.ukthyaþ / øøS_14.62.1: pa¤ca.÷àradãyaþ / øøS_14.62.2: maruto.ha.agre.anapisoma.pãthà.àsuþ.|.te.yatra.indram.marutaþ.pupuvus.tad.enàn.indraþ.soma.pãthe.anvàbheje.|.sa.yo.anapisoma.pãthaþ.syàd.yo.và.marutàm.salokatàm.sàyujyam.ãpseta.so.anena.yajeta / øøS_14.62.3: pa¤ca.ukùàõaþ.pa¤ca.÷arado.marudbhyaþ.prokùità÷.caranti.|.te.savanãyasya.upàlambhyàþ / øøS_14.63.1: çùi.stomàþ / øøS_14.63.2: gotamo.ha.brahma.varcasa.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.|.tena.iùñvà.brahma.varcasam.àpnot.|.tena.brahma.varcasa.kàmo.yajeta / øøS_14.64.1: bharadvàjo.ha.bala.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.|.tena.iùñvà.balam.àpnot.|.tena.bala.kàmo.yajeta / øøS_14.65.1: atrir.ha.pràjàti.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.|.tena.iùñvà.pràjàyata.|.tena.prajàti.kàmo.yajeta / øøS_14.66.1: vasiùñho.ha.anna.adya.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.|.tena.iùñvà.anna.adyam.àpnot.|.tena.anna.adya.kàmo.yajeta / øøS_14.67.1: jamadagnir.ha.pa÷u.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.|.tena.iùñvà.pa÷ån.àpnot.|.tena.pau÷.kàmo.yajeta / øøS_14.68.1: prajàpatir.ha.prajàti.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yat.|.tena.iùñvà.pràjàyata.|.tena.prajàti.kàmo.yajeta / øøS_14.68.2: pçùñhya.ahàny.anupårvam / øøS_14.69.1: vràtya.stomàþ / øøS_14.69.2: vasavo.ha.svarga.kàmàs.tapas.taptvà.etàn.yaj¤a.kratån.apa÷yan.vràtya.stomàn.|.tair.iùñvà.svargam.àpuþ.|.taiþ.svarga.kàmo.yajeta / øøS_14.70.1: mitrà.varuõayor.a÷vinor.vasånàm.marutàm.vi÷veùàm.devànàm / øøS_14.70.2: samåëhàt.pçùñhyàt.÷astram / øøS_14.71.1: utkràntir.atiràtraþ / øøS_14.71.2: indrà.viùõå.vai.svarga.kàmau.tapas.taptvà.etam.yaj¤a.kratum.apa÷yatàm.utkràntim.|.tena.iùñvà.svargam.lokam.udàkràmatàm.|.tena.svarga.kàmo.yajeta / øøS_14.71.3: imà.u.tvà.purutamasya.dyaur.na.ya.indra.iti.nividdhàne / øøS_14.71.4: pra.påùaõam.viùõum.agnim.puraüdhim.hann.çjãùin.viùõunà.sacàna.iti.viùõu.nyaïge.tad.etasya.ahno.råpam / øøS_14.72.1: mitrà.varuõayor.a÷vinor.vasånàm.marutàm.sàdhyànàm.àpyànàm.vi÷vasçjàm.bhåtakçtàm.jyeùñhànàm.madhyamànàm.kaniùñhànàm.ca / øøS_14.72.2: caturda÷aþ.stomaþ / øøS_14.72.3: vipçthuþ.sapratodaþ.sa.iùudhanvà.dakùiõà / øøS_14.72.4: eteùàm.deva.gaõànàm.samåëhàd.da÷a.ràtràt.÷astram / øøS_14.73.1: vràtya.stomànàm / øøS_14.73.2: navànàm.nàkasadàm.ca / øøS_14.73.3: caùàla.mukha.tarasa.puroëà÷o.vaniùñu.sava.brahma.sava.kùatra.sava.bhåmi.sava.oùadhi.sava.odana.sava.vanaspati.savànàm.ca / øøS_14.74.1: prajàpatir.ha.parameùñhã.pratiùñhà.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yad.da÷amam.ahaþ.|.tena.iùñvà.pratyatiùñhata.|.tena.pratiùñhà.kàmo.yajeta / øøS_14.75.1: çtu.stomàþ / øøS_14.75.2: çtavo.ha.svarga.kàmàs.tapas.taptvà.etàn.yaj¤a.kratån.apa÷yan.ùañ.|.tair.iùñvà.svargam.àpuþ.|.taiþ.svarga.kàmo.yajeta / øøS_14.76.1: màsa.stomàþ / øøS_14.76.2: màsà.ha.anna.adya.kàmàs.tapas.taptvà.etàn.yaj¤a.kratån.apa÷yan.dvàda÷a.|.tair.iùñvà.anna.adyam.àpuþ.|.tair.anna.adya.kàmo.yajeta / øøS_14.77.1: ardha.màsa.stomàþ / øøS_14.77.2: ardha.màsà.ha.anna.adya.kàmàs.tapas.taptvà.etàn.yaj¤a.kratån.apa÷yaü÷.caturviü÷atim.|.tair.iùñvà.anna.adyam.àpuþ.|.tair.anna.adya.kàmo.yajeta / øøS_14.78.1: nakùatra.stomàþ / øøS_14.78.2: nakùatràõi.ha.tejas.kàmàni.tapas.taptvà.etàn.yaj¤a.kratån.apa÷yan.sapta.viü÷atim.|.tair.iùñvà.teja.àpuþ.|.tais.tejas.kàmo.yajeta / øøS_14.79.1: ahoràtra.stomàþ / øøS_14.79.2: ahoràtrà.ha.anna.adya.kàmàs.tapas.taptvà.etàn.yaj¤a.kratån.apa÷yan.sapta.viü÷ati.÷atàni.|.tair.iùñvà.anna.adyam.àpuþ.|.tair.anna.adya.kàmo.yajeta / øøS_14.80.1: muhårta.stomàþ / øøS_14.80.2: muhårtà.ha.anna.adya.kàmàs.tapas.taptvà.etàn.yaj¤a.kratån.apa÷yan.da÷a.sahasràõy.aùñau.ca.÷atàni.|.tair.iùñvà.anna.adyam.àpuþ.|.tair.anna.adya.kàmo.yajeta / øøS_14.81.1: nimeùa.stomàþ / øøS_14.81.2: nimeùà.ha.akùiti.kàmàs.tapas.taptvà.etàn.yaj¤a.kratån.apa÷yan.da÷a.ayutàny.aùñau.ca.sahasràõi.|.tair.iùñvà.akùitim.àpuþ.|.tair.akùiti.kàmo.yajeta / øøS_14.82.1: dhvaüsi.stomàþ / øøS_14.82.2: dhvaüsayo.ha.ananta.kàmàs.tapas.taptvà.etàn.yaj¤a.kratån.apa÷yan.da÷a.prayutàny.aùñau.ca.ayutàni.|.tair.iùñvà.anantam.àpuþ.|.tair.ananta.kàmo.yajeta / øøS_14.83.1: di÷àm.stomàþ / øøS_14.83.2: di÷o.ha.ananta.kàmàs.tapas.taptvà.etàn.yaj¤a.kratån.apa÷yaü÷.caturaþ.|.tair.iùñvà.anantam.àpuþ.|.tair.ananta.kàmo.yajeta / øøS_14.84.1: avàntara.di÷àm.stomàþ / øøS_14.84.2: avàntara.di÷o.ha.ananta.kàmàs.tapas.taptvà.etàn.yaj¤a.kratån.ap÷yaü÷.caturaþ.|.tair.iùñvà.anantam.àpuþ.|.tair.ananta.kàmo.yajeta / øøS_14.84.3: ta.ete.bçhad.rathantara.pçùñhàþ.syuþ / øøS_14.84.4: aikàhika.÷astràþ / øøS_14.84.5: kayà.÷ubhãya.tad.id.àsãye.và.nividdhàne / øøS_14.84.6: dikùu.di÷àm.stomà.avàntara.dikùv.avàntara.di÷àm.avàntara.di÷àm / øøS_15.1.1: ÷aradi.vàja.peyaþ / øøS_15.1.2: anna.adya.kàmasya / øøS_15.1.3: vàjena.yakùyamàõaþ.purastàt.saüvatsaram.peyair.yaj¤a.kratubhir.yajate / øøS_15.1.4: pànam.vai.peyàþ.|.annam.vàjaþ / øøS_15.1.5: pànam.vai.pårvam.atha.annam / øøS_15.1.6: tayor.ubhayor.àptyai / øøS_15.1.7: dvàda÷a.agniùñomàþ / øøS_15.1.8: gotamasya.và.catur.uttara.stomo.vyatyàsam.pràkçtena / øøS_15.1.9: apariyaj¤am.eke / øøS_15.1.10: indro.ha.etena.yaj¤a.kratunà.iùñvà.bçhaspati÷.ca.anna.adyam.àpatuþ / øøS_15.1.11: tena.anna.adya.kàmo.yajeta / øøS_15.1.13: atho.ha.etena.dãkùàs.tisra.upasadaþ.sutyam.saptada÷am.ahaþ / øøS_15.1.14: saptada÷o.vai.prajàpatir.vàjapeyaþ / øøS_15.1.15: tad.enam.svena.råpeõa.samardhayati / øøS_15.1.16: catur.a÷ro.go.dhåma.caùàlo.bailvo.yåpaþ.saptada÷a.aratniþ / øøS_15.1.17: saptada÷o.vai.prajàpatir.vàjapeyaþ / øøS_15.1.18: tad.enam.svena.råpeõa.samardhayati / øøS_15.1.19: saptada÷a.àgnã.ùomãyàþ / øøS_15.1.20: teùàm.samànam.caraõam / øøS_15.1.21: à.ya.aindràgna.aindro.vçùõiþ.|.sàrasvatã.meùã.|.marudbhya.ujjeùebhyo.va÷à.pç÷niþ.pa¤camã.kratu.pa÷ånàm / øøS_15.1.22: saptada÷a.pràjàpatyàþ.÷yàmàs.tåparà.lapsudina.upàlambhyàþ / øøS_15.1.23: savanãyànàm.tantram.paryagniakraõa.antam / øøS_15.1.24: brahma.sàmnà.àlabhyante / øøS_15.1.25: àdhrigur.àvarteta.stokyà÷.ca / øøS_15.1.26: pra.asmà.agnim.bharata.åvadhya.goham.iti.tantram.uttamaþ.prayàjaþ.parivàpyau.(.parivapyau.).ca / øøS_15.1.27: årdhvam.pradànam.hàriyojanàt / øøS_15.1.28: vanaspati.prabhçtãny.aïgàny.utkçùyeran / øøS_15.1.29: iùñeùu.và.anuyàjeùu / øøS_15.1.30: sva.kàlà.và / øøS_15.1.31: saptada÷a.stomaþ / øøS_15.1.32: vairàjam.àjyam / øøS_15.1.33: ghçta.stomãyam.và / øøS_15.1.34: màdhucchandasaþ.praugaþ / øøS_15.1.35: annam.vai.viràñ.|.ghçta.annam / øøS_15.1.36: raso.màdhucchandasaþ.praugaþ / øøS_15.1.37: annena.tad.rasam.dadhàti / øøS_15.1.38: aikàhikam.và / øøS_15.1.39: pratiùñhà.và.ekàhaþ / øøS_15.1.40: pratiùñhityà.eva / øøS_15.2.1: trikadrukeùu.mahiùo.yavà÷iram.tuvi÷uùma.ity.aticchandasà.marutvatãyam.pratipadyate / øøS_15.2.2: prajàpatyam.vai.chando.aticchandàþ / øøS_15.2.3: prajàpatir.vàjapeyaþ / øøS_15.2.4: tad.enam.svena.råpeõa.samardhayati / øøS_15.2.5: à.tvà.ratham.yathà.åtaya.ity.eva.pratipadyeta / øøS_15.2.6: pràjàpatyam.vai.chando.anuùñup / øøS_15.2.7: prajàpatir.vàjapeyaþ / øøS_15.2.8: tad.enam.svena.råpeõa.samardhayati / øøS_15.2.9: kayà.÷ubhà.savayasaþ.sanãëà.iti.marutvatãyam.|.kadvat.kayà.÷ubhãyam / øøS_15.2.10: ko.vai.prajàpatir.vàjapeyaþ / øøS_15.2.11: tad.enam.svena.råpeõa.samardhayati / øøS_15.2.12: bàrhaspatyo.naivàraþ.saptada÷a.÷aràvaþ / øøS_15.2.13: saptada÷o.vai.prajàpatir.vàjapeyaþ / øøS_15.2.14: tad.enam.svena.råpeõa.samardhayati / øøS_15.2.15: so.antareõa.niùkevalya.marutvatãye.|.bçhaspati.save.ca / øøS_15.2.16: tatra.abhiùicyate.pràk.sviùñakçtaþ / øøS_15.2.17: tasya.pradànam.sviùñakçd.iëam.ca / øøS_15.2.18: tad.id.àsa.bhuvaneùu.jyeùñham.iti.niùkevalyam / øøS_15.2.19: yaj¤o.vai.bhuvaneùu.jyeùñhaþ / øøS_15.2.20: yaj¤a.u.vai.prajàpatir.vàjapeyaþ / øøS_15.2.21: tad.enam.svena.råpeõa.samardhayati / øøS_15.2.22: anucara.prabhçti.ùaùñhàt.tçtãya.savanam / øøS_15.2.23: pràjàpatyam.vai.ùaùñham.ahaþ / øøS_15.2.24: prajàpatir.vàjapeyaþ / øøS_15.2.25: tad.enam.svena.råpeõa.samardhayati / øøS_15.2.26: viùuvato.và / øøS_15.2.27: roho.vai.viùuvàn / øøS_15.2.28: roho.vàjapeyaþ / øøS_15.2.29: tad.enam.svena.råpeõa.samardhayati / øøS_15.2.30: aikàhikam.và / øøS_15.2.31: pratiùñhà.và.ekàhaþ / øøS_15.2.32: pratiùñhityà.eva / øøS_15.3.1: tatra.purastàd.à.no.bhadrãyasya.madhu.nàóyau.vihared.iti.paiïgyam / øøS_15.3.2: imam.mahe.vidathyàya.uùasaþ.pårvà.ity.çkcchaþ / øøS_15.3.3: te.yadi.citravatãùv.agniùtoma.sàma.kuryus.tvam.na÷.citra.åtyà.agne.vivasvad.iti.stotriya.anuråpau.pragàthau / øøS_15.3.4: årdhvam.ùoëa÷ino.atirikta.ukthyam / øøS_15.3.5: pra.tat.te.adya.÷ipiviùña.pra.tad.viùõur.iti.stotriya.anuråpau / øøS_15.3.6: brahma.jaj¤ànam.prathamam.purastàd.iti.dve / øøS_15.3.7: dhãtã.và.ye.anayan.vàco.agram.manasà.và.ye.avadann.çtàni.|.tçtãyena.brahmaõà.saüvidànàs.turãyeõa.manvata.nàma.dhenoþ / øøS_15.3.8: venas.tat.pa÷yad.iti.pa¤ca / øøS_15.3.9: ayam.vena.iti.và / øøS_15.3.11: tam.pratnathà.iti.trayoda÷ànàm.uttamàm.pari÷iùya.àhåya.paridhàya.prajàpata.ti.yajati / øøS_15.3.12: saptada÷a.gavàm.÷atàni.dadàti / øøS_15.3.13: saptada÷a.vàsasàm / øøS_15.3.14: saptada÷a.yànàni.yuktàni.rathàn.hastino.niùkàn.dundubhãn / øøS_15.3.15: tàni.sapta.satada÷àni.bhavanti / øøS_15.3.16: sa.àpto.vàjapeyaþ / øøS_15.3.17: vayaso.vayasaþ.saptada÷a.saptada÷a.iti.kuru.vàjapeyaþ / øøS_15.4.1: vàja.peyena.iùñvà.bçhaspati.savaþ / øøS_15.4.2: tejas.kàmasya.brahma.varcasa.kàmasya.ca / øøS_15.4.3: roho.vai.vàja.peyas.tejo.brahma.varcasam.bçhaspati.savaþ / øøS_15.4.4: tat.tejasi.brahma.varcase.pratitiùñhati / øøS_15.4.5: trivçt.stomaþ / øøS_15.4.6: rathantaram.pçùñham / øøS_15.4.7: tçca.klçptam.÷astram / øøS_15.4.8: agniùñomo.yaj¤aþ / øøS_15.4.9: yas.tastambha.iti.catasro.anupårvam.purastàt.såktànàm.eka.ekàm.niùkevalya.prabhçtiùu / øøS_15.4.10: trayastriü÷ad.dakùiõà / øøS_15.4.11: anusavanam.ekàda÷a.ekàda÷a / øøS_15.4.12: anåbandhyasya.vapàyàm.saüsthitàyàm.vaóavàm.brahmaõe.anu÷i÷um / øøS_15.5.1: prajàpatir.ha.devàn.sçùñvà.tebhya.etad.anna.pànam.sasçje.etàn.yaj¤àn.|.agniùñomam.prathamam.|.sa.enàn.na.anvabhavat.|.atha.atyagniùñomam.|.sa.enàn.na.anvabhavat.|.atha.ukthyam.|.sa.enàn.na.anvabhavat.|.atha.ùoëa÷inam.|.sa.enàn.na.anvabhavat.|.atha.vàjapeyam.|.sa.enàn.na.anvabhavat.|.atha.atiràtram.|.sa.enàn.na.anvabhavat.|.atha.àptoryàmàõam.|.sa.enàn.anvabhavat / øøS_15.5.2: tasya.trayas.triü÷at.stotràõi / øøS_15.5.3: trayas.triü÷at.÷astràõi / øøS_15.5.5: trayas.triü÷ad.ukthya.àhutayaþ / øøS_15.5.5: trayas.triü÷ad.vai.sarve.devàþ / øøS_15.5.6: tad.enàn.stotraiþ.÷astrair.ukthya.àhutibhir.iti.pratyekam.sarvàn.prãõàti / øøS_15.5.7: tasya.nava.stomàþ / øøS_15.5.8: nava.pçùñhàni / øøS_15.5.9: ùañ.saüsthàþ / øøS_15.5.10: parigraheõa.tàni.catur.viü÷atiþ / øøS_15.5.11: catur.viü÷atir.vai.saüvatsarasya.ardha.màsàþ / øøS_15.5.12: saüvatsarasya.eva.àptyai / øøS_15.5.13: àpto.vai.ba.ayam.yàmo.yo.devàü÷.ca.saüvatsaram.ca.anubhavati.iti.|.tasmàd.àptoryàmaþ / øøS_15.6.1: chandomàþ.pavamànàþ / øøS_15.6.2: trivçt.pa¤cada÷e.saptada÷a.ekaviü÷e.ca.àjyàni / øøS_15.6.3: triõavàni.pçùñhàni / øøS_15.6.4: trayas.triü÷am.agniùñoma.sàma / øøS_15.6.5: ya.àjyànàm.stomàs.te.atirikta.ukthànàm / øøS_15.6.6: etair.vai.prajàpatir.ubhayato.agniùñoma.stomaiþ.sarvàn.kàmàn.anubhavataþ.parigçhya.àtmann.adhata / øøS_15.6.7: tatho.eva.etad.yajamàna.etair.eva.ubhayato.agniùñoma.stomaiþ.sarvàn.kàmàn.ubhayataþ.parigçhya.àtman.dhatte / øøS_15.6.8: vi÷vajitaþ.sarva.pçùñhàt.sahautram.pràtaþ.savanam / øøS_15.7.1: kayà.÷ubhãyam.càturtha.àhnike.ca.aikàhikàt.pårvàõi.iti.marutvatãyam / øøS_15.7.2: bçhad.vairàja.garbham.hotuþ.pçùñham.bhavati.rathantaram.và / øøS_15.7.3: vàmadevyam.÷àkvara.garbham.maitràvaruõasya / øøS_15.7.4: ÷yaitam.vairåpa.garbham.bràhmaõàcchaüsino.naudhasam.và / øøS_15.7.5: kàleyam.raivata.garbham.acchàvàkasya / øøS_15.7.6: garbham.pårvam.÷aüsed.iti.ha.eka.àhur.atha.àtmànam.iti / øøS_15.7.7: àtmànam.tv.eva.pårvam.÷aüset / øøS_15.7.8: àtmànam.và.anå.garbhaþ / øøS_15.7.9: aikàhikàn.stotriyàn.÷astvà.vi÷vajitaþ.sarva.pçùñhàt.stotriyàn.÷aüsanti / øøS_15.7.10: tathà.anuråpàn / øøS_15.7.11: sàma.pragàthàü÷.ca / øøS_15.8.1: tad.id.àsãyam.càrutha.àhnike.ca.aikàhikàt.pårvàõi.iti.niùkevalyam / øøS_15.8.2: yàni.pà¤cama.àhnikàni.madhyatas.trãõi.maitràvaruõasya.aikàhitàbhyàm.pårvàõi / øøS_15.8.3: tàrtãya.àhnike.bràhmaõàcchaüsinaþ / øøS_15.8.4: acchàvàkasya.ùaùñha.àhnike / øøS_15.8.5: anucara.prabhçti.ùaùñhàt.tçtãya.savanam / øøS_15.8.6: à÷vinàd.årdhvam.atirikta.ukthàni / øøS_15.8.7: jarà.bodha.jaramàõa.iti.stotriya.anuråpau.hotuþ / øøS_15.8.8: tyam.u.vaþ.satràsàham.iti.maitràvaruõasya / øøS_15.8.9: kam.te.dànà.asakùata.yad.adya.ka÷.ca.vçtrahann.iti.bràhmaõàcchaüsinaþ / øøS_15.8.10: tad.vo.gàya.stotram.indràya.gàyata.iti.và / øøS_15.8.11: idam.viùõur.ity.acchàvàkasya / øøS_15.8.12: uttare.ca.pårvà.ca.anuråpaþ / øøS_15.8.13: eùo.uùà.dåràd.iha.eva.udãràthàm.à.me.havam.ity.anupårvam.navarcàni / øøS_15.8.14: à.bhàti.iti.hotuþ / øøS_15.8.15: uttaram.maitràvaruõasya / øøS_15.8.16: à.gomata.iti.bràhmaõàcchaüsinaþ / øøS_15.8.17: uttaram.acchàvàkasya / øøS_15.8.18: kùetrasya.patinà.iti.trayàõàm.tisraþ.paridhànãyàþ / øøS_15.8.19: ÷am.no.devaþ.savità.tràyamàõa.ity.acchàvàkasya / øøS_15.8.20: ime.somàsa.ime.mandràso.atyà.yàtam.nivata.à.no.gacchatam.havana.iti.yàjyàþ / øøS_15.8.21: puràõam.okaþ.sakyam.÷ivam.vàm.iti.và.anupårvam.catasraþ / øøS_15.9.1: yama.stomaþ / øøS_15.9.2: yoamo.ha.svarga.kàmas.tapas.taptvà.etam.yaj¤a.kratum.apa÷yad.yama.stomam.|.tam.àharat.|.tena.ayajata.|.tena.iùñvà.svargam.àpnot.|.tena.svarga.kàmo.yajeta / øøS_15.9.3: stotriya.anuråpàn.÷astràõàm.uddhçtya.sàma.àtànàü÷.ca / øøS_15.9.4: yàvatyas.tà.bhavanti.tàvatyas.tad.devatàs.tat.chandasa.upajàyante / øøS_15.9.5: pareyivàüsam.iti.pa¤cànàm.purastàt.såktànàm.eka.ekàm.madhyaüdine / øøS_15.10.1: gàyatraþ.sarva.svàro.maraõa.kàmasya.svarga.kàmasya.ca / øøS_15.10.2: traiùñubhaþ.sarva.nidhanaþ.pratiùñhà.kàmasya / øøS_15.10.3: jàgataþ.sarva.iëaþ.pa÷u.kàmasya.ca / øøS_15.10.4: ànuùñubhaþ.sarva.vàn.nidhanaþ.÷ruta.kàmasya / øøS_15.10.5: pratyakùam.sampadà.và / øøS_15.10.6: nçjit.prabhçtibhyo.nividdhànàni / øøS_15.11.1: vàg.akàmayata.|.sarveùàm.bhåtànàm.÷raiùñhyam.svàràjyam.àdhipatyam.parãyàm.iti.|.sà.etam.yaj¤a.kratum.apa÷yad.vàcaþ.stomam.|.tam.àharat.|.tena.ayajata.|.tena.iùñvà.sarveùàm.bhåtànàm.÷raiùñhyam.svàràjyam.àdhipatyam.paryait.|.tatho.eva.etad.yajamàno.yad.vàcaþ.stomena.yajate.sarveùàm.bhåtànàm.÷raiùñhyam.svàràjyam.àdhipatyam.paryeti / øøS_15.11.2: ÷ate.bahiù.pavamànaþ / øøS_15.11.3: sahasram.àjyam / øøS_15.11.4: ayute.prayute.niyute.arbude.nyarbude.nikharvàde.samudre.salile.antye.anantya.iti.stotràõi / øøS_15.11.5: sarvà.çcaþ.prayujyante.abhyàvartam.stoma.ati÷aüsanàya / øøS_15.11.6: sàmàni.yajåüùi.ca / øøS_15.11.7: utthàpya.ca.agniùñomaþ / øøS_15.11.8: sahasram.dakùiõà.vàcaþ.stomasya / øøS_15.11.9: mahà.yaj¤e / øøS_15.11.10: viutty.anubhåtyoþ / øøS_15.11.11: sarvajid.dhanajitoþ / øøS_15.11.12: vi÷vajid.abhijitoþ / øøS_15.11.13: sarvajid.indra.vajrayoþ / øøS_15.11.14: àptoryàme.ca / øøS_15.11.15: anàde÷e.prakçtir.dakùiõànàm / øøS_15.12.1: varuõo.akàmayata.|.sarveùàm.ràjyànàm.÷raiùñhyam.svàràjyam.àdhipatyam.parãyàm.iti.|.sa.etam.yaj¤a.kratum.apa÷yad.ràja.såyam.|.tam.àharat.|.tena.ayajata.|.tena.iùñvà.sarveùàm.ràjyànàm.÷raiùñhyam.svàràjyam.àdhpatyam.paryait.|.tatho.eva.etad.yajamàno.yad.ràja.såyena.yajate.sarveùàm.ràjyànàm.÷raiùñhyam.svàràjyam.àdhipatyam.paryeti / øøS_15.12.2: bhàrgavo.hotà / øøS_15.12.3: aindràpauùõena.bastena.iùñvà.màghyà.amàvàsyàyà.ekàha.upariùñàd.dãkùeta.pavitràya / øøS_15.12.4: sa.eva.ayam.catuùñomo.rathantara.pçùñho.agniùñomaþ / øøS_15.12.5: eùa.eva.pavitraþ.|.etena.ha.påtaþ.savam.a÷nute / øøS_15.12.6: aùñamyàm.sutyam.ahaþ / øøS_15.12.7: iùñibhihþ.pakùa.÷eùam / øøS_15.12.8: phàlgunyàm.prayujya.càturmàsyàni / øøS_15.12.9: ùaõ.màsyam.ca.pa÷um / øøS_15.12.10: màghyàm.÷unà.sãrãyam / øøS_15.12.11: uttaram.màsam.iùñibhiþ / øøS_15.12.12: phàlgunyàm.dãkùate.abhiùecanãya.da÷apeyàbhyàm / øøS_15.12.13: dvàda÷a.dãkùàs.tisra.upasadaþ / øøS_15.12.14: sutyam.ùoëa÷am.ahaþ / øøS_15.12.15: ùoëa÷a.kalam.và.idam.sarvam / øøS_15.12.16: asya.eva.sarvasya.àptyai / øøS_15.13.1: saha.somau.krãõanti / øøS_15.13.2: da÷apeyasya.ca.tantram.àtithyà.paryantam.årdhvam.ca.avabhçthàt / øøS_15.13.3: tvam.agne.varuõa.ity.àjyam.varuõa.nyaïgam / øøS_15.13.4: varuõam.hy.abhiùi¤canti / øøS_15.13.5: caturviü÷àn.madhyaüdinaþ / øøS_15.13.6: maitràvaruõy.antareõa.niùkevalya.marutvatãye / øøS_15.13.7: tatra.abhiùicyate.pràk.sviùñakçtaþ / øøS_15.13.8: tasyàþ.pradànam.sviùñakçd.iëam.ca / øøS_15.13.9: dvitãyàd.ahnas.tçtãya.savanam / øøS_15.13.10: tad.ukthyam.saütiùñhate / øøS_15.13.11: pa÷avo.và.ukthyàni / øøS_15.13.12: pa÷ånàm.eva.àptyai / øøS_15.13.13: yanty.avabhçtham / øøS_15.13.14: kriyate.avabhçtha.karma.|.na.snàti / øøS_15.13.15: kçùõa.ajinasya.dakùiõam.pårva.pàdam.udake.avadhàya.pratyàharanti.vasanasya.và.da÷àm / øøS_15.14.1: atha.uttaram.deva.yajanam.adhyavasyti / øøS_15.14.2: tat.saüsçpàm.iùñibhir.yajate / øøS_15.14.3: da÷abhir.da÷a.ràtram / øøS_15.14.4: atha.savitre.prasavitre.|.savitre.àsavitre.|.savitre.satya.prasavàya.iti.|.sarasvatyai.vàce.|.tvaùñre.råpebhyaþ.|.påùõe.pathibhyaþ.|.indràya.asmai.|.bçhaspataye.tejase.|.somàya.ràj¤e.|.viùõave.÷ipiviùñàya.iti / øøS_15.14.5: da÷amyàm.da÷apeyaþ / øøS_15.14.6: api.và.etàbhir.da÷abhir.devatàbhiþ.prasarpeyur.và.bhakùayeyur.và / øøS_15.14.7: savitre.prasavitre.prasarpàõi.iti.và.savitra.àsavitre.bhakùayàmi.iti.và / øøS_15.14.8: yeùàm.ubhayataþ.÷rotriyà.da÷a.puruùam.te.yàjayeyuþ / øøS_15.14.9: ÷atam.bràhmaõàþ.somam.bhakùayanti / øøS_15.14.10: da÷a.da÷a.eka.ekam.camasam / øøS_15.14.11: tasmàd.da÷apeyaþ / øøS_15.14.12: utthàya.pa¤ca.bila÷.caruþ / øøS_15.14.13: samàpte.÷yenã.pçùanãbhyàm.paùñhauhãbhyàm.garbhiõãbhyàm.àdityà.pårvà.vai÷vadevã.và.màruty.uttarà / øøS_15.15.1: atha.sautràmaõã / øøS_15.15.2: à÷vino.loho.ajaþ / øøS_15.15.3: sàrasvatã.meùã / øøS_15.15.4: indràya.sutràmõa.çùabhaþ / øøS_15.15.5: paryagni.kçteùu.surà.somena.caranti / øøS_15.15.6: pavitreõa.punãhi.mà.÷ukreõa.deva.dãdyat.|.agne.kravà.kratåür.abhi.|.iti.suràm.sravantãm.upatiùñhante / øøS_15.15.7: pitç.devatyàbhir.và / øøS_15.15.8: yuvam.suràmam.iti.puronuvàkyà / øøS_15.15.9: hotà.yakùad.a÷vinà.sarasvatãm.indram.sutràmàõam.iti.praiùaþ / øøS_15.15.10: sarvàn.eke.vikçtàn.àmananti / øøS_15.15.11: tad.u.tathà.na.kuryàd.àsuram.tat / øøS_15.15.12: putram.iva.iti.yàjyà / øøS_15.15.13: yam.a÷vinà.namucàv.àsure.dadhi.sarasvaty.asunod.indriyàya.|.imam.tam.÷ukram.madhumantam.indum.somam.ràjànam.iha.bhakùayàmi.|.iti.bhakùa.mantraþ.suràyàþ / øøS_15.15.14: bràhmaõam.suràpam.parikrãõãyàd.iti.bhakùa.upanãyate / øøS_15.16.1: ata.årdhvam.ke÷a.vapanãyaþ / øøS_15.16.2: traidhàtavy.udavasànãyà / øøS_15.16.3: àgnàvaiùõava.aindrà.vaiùõavo.và / øøS_15.16.4: vyuùñir.ato.dviràtraþ / øøS_15.16.5: agniùñomo.atiràtra÷.ca / øøS_15.16.6: vi.và.etasmai.bràhmaõàya.ucchati.yo.vedam.anubråte / øøS_15.16.7: vy.u.kùatriyàya.ucchati.yo.abhiùekam.pràpnoti / øøS_15.16.8: atha.etena.kùatrasya.dhçtinà.yajate / øøS_15.16.9: catuùñomena.rathantara.pçùñhena.agniùñomena / øøS_15.16.10: tena.u.ha.triùñomena.vçddha.dyumna.àbhipratàriõa.ãje / øøS_15.16.11: tam.u.ha.bràhmaõo.anuvyàjahàra.|.na.kùatrasya.dhçtinà.ayaùña.imam.eva.prati.samaram.kuravaþ.kuru.kùetràc.cyoùyanta.iti / øøS_15.16.12: tad.u.kila.tathà.eva.àsa.yathà.eva.enam.provàca / øøS_15.16.13: tasmàt.tu.catuùñomena.eva.yajeta / øøS_15.16.14: pratiùñhà.vai.yaj¤ànàm.catuùñomaþ / øøS_15.16.15: pratiùñhityà.eva / øøS_15.16.16: ayutam.dakùiõà / øøS_15.16.17: na.ha.và.etasmàd.ràùñràn.na.tasyai.vi÷o.yuvate.yo.ayutam.dadàti / øøS_15.16.18: tad.ayutasya.ayutatvam / øøS_15.16.19: ÷atam.và.sahasràõi / øøS_15.17.1a: hari÷.candro.ha.vaidhasa.aikùvàko.ràjà.aputra.àsa.|.tasya.ha.÷atam.jàyà.babhåvuþ.|.tàsu.ha.putram.na.lebhe.|.tasya.ha.parvata.nàradau.gçha.åùatuþ.sa.ha.nàradam.papraccha / øøS_15.17.1b: yan.nv.imam.putram.icchanti.ye.ca.jànanti.ye.ca.na.|.kim.svit.putreõa.vindate.tan.naþ.prabråhi.nàrada.|.iti.|.sa.ekayà.pçùño.da÷abhiþ.pratyuvàca / øøS_15.17.1c: çõam.asmin.samnayaty.amçtatvam.ca.vindate.|.pità.putrasya.jàtasya.pa÷yec.cet.jãvato.mukham / øøS_15.17.1d: yàvantaþ.pçthivyàm.bhogà.yànvato.jàta.vedasi.|.yàvanto.apsu.pràõinàm.bhåyàn.putre.pitus.tataþ / øøS_15.17.1e: ÷a÷vat.putreõa.pitaro.atyàyan.bahulam.tamaþ.|.àtmà.hi.jaj¤a.àtmanaþ.sa.iràvaty.atitàriõã / øøS_15.17.1f: kim.nu.malam.kim.ajinam.kim.u.÷ma÷råõi.kim.tapaþ.|.putram.brahmàõa.icchadhvam.sa.vai.loko.avadàvadaþ / øøS_15.17.1g: annam.ha.pràõaþ.÷araõam.ha.vàso.råpam.hiraõyam.pa÷avo.vivàhàþ.|.sakhà.ca.jàyà.kçpaõam.ha.duhità.jyotir.ha.putraþ.parame.vyoman / øøS_15.17.1h: patir.jàyàm.pravi÷ait.gabho.bhåtvà.atha.màtaram.|.tasyàm.punar.navo.bhåtvà.da÷ame.màsi.jàyate / øøS_15.17.1i: taj.jàyà.jàyà.bhavati.yad.asyàm.jàyate.punaþ.|.àbhåtir.eùà.àbhåtir.bãjam.etan.nidhãyate / øøS_15.17.1j: devà÷.ca.etàm.çùaya÷.ca.tejaþ.samabharan.mahat.|.devà.manuùyàn.abruvann.eùà.vo.jananã.punaþ / øøS_15.17.1k: eùa.panthà.vitato.deva.yàno.yena.àkramante.putriõo.ye.vi÷okàþ.|.tam.pa÷yanti.pa÷avo.vayàüsi.tasmàt.te.màtrà.api.muthunam.caranti / øøS_15.17.1l: na.aputrasya.loko.asti.iti.tat.sarve.pa÷avo.viduþ.|.tasmàt.tu.putro.màtaram.svasàram.ca.adhirohati.iti / øøS_15.18.1a: sa.ha.uvàca.|.sa.vai.me.bråhi.yathà.me.putro.jàyeta.iti.|.tam.ha.uvàca.|.varuõam.ràjànam.upadhàva.putro.me.jàyatàm.tena.tvà.yajà.iti.|.tathà.iti.|.sa.varuõam.ràjànam.upasasàra / øøS_15.18.1b: putro.me.jàyatàm.tena.tvà.yajà.iti.|.tathà.iti.|.tasya.ha.putro.jaj¤e.rohito.nàma.|.tam.varuõa.uvàca.|.ajani.vai.te.putro.yajasva.mànena.iti.|.sa.ha.uvàca / øøS_15.18.1c: yadà.vai.pa÷ur.nirda÷o.bhavaty.atha.sa.medhyo.bhavati.nirda÷o.nv.astv.atha.tvà.yajà.iti.|.tathà.iti.|.sa.ha.nirda÷a.àsa.|.tam.ha.uvàca / øøS_15.18.1d: nirda÷o.và.abhåd.yajasva.mànena.iti.|.sa.ha.uvàca.|.yadà.vai.pa÷or.dantà.jàyante.atha.sa.medhyo.bhavati.dantà.nv.asya.jàyantàm.atha.tvà.yajà.iti / øøS_15.18.1e: tathà.iti.|.tasya.ha.dantà.jaj¤ire.|.tam.ha.uvàca.|.aj¤ata.và.asya.dantà.yajasva.mànena.iti.|.sa.ha.uvàca.|.yadà.vai.pa÷or.dantàþ.punar.jàyante.atha.sa.medhyo.bhavati.dantà.nv.asya.punar.jàyantàm.atha.tvà.yajà.iti / øøS_15.18.1f: tathà.iti.tasya.ha.dantàþ.punar.jaj¤ire.|.tam.ha.uvàca.|.aj¤ata.và.asya.punar.dantà.yajasva.mànena.iti.|.sa.ha.uvàca.|.yadà.vai.kùatriyaþ.samnàham.pràpnoty.atha.sa.medhyo.sa.medhyo.bhavati.samnàham.nu.pràpnotv.atha.tvà.yajà.iti / øøS_15.18.1g: tathà.iti.|.sa.ha.samnàham.pràha.|.tam.ha.uvàca.|.pràpad.vai.samnàham.yajasva.mànena.iti.|.sa.tathà.ity.uktvà.putram.àmantrayàm.cakre.|.tatàyam.vai.mahyam.tvàm.adadàdd.hanta.tvayà.aham.imam.yajà.iti / øøS_15.18.1h: sa.na.ity.uktvà.dhanur.àdàya.araõyam.upàtasthau.|.sa.saüvatsaram.araõye.cacàra.|.atha.ha.aikùvàkam.ràjànam.varuõo.jagràha.|.tasya.ha.udaram.jaj¤e.|.tad.u.ha.rohitaþ.÷u÷ràva.|.so.araõyàd.gràma.eyàya.|.tam.indraþ.puruùa.råpeõa.paryetya.uvàca / øøS_15.19.1a: nànà.÷ràntàya.÷rãr.asti.iti.rohita.÷u÷ruma.|.pàpo.niùadvaro.jana.indra.ic.carataþ.sakhà / øøS_15.19.1b: cara.eva.rohita.iti.cara.eva.iti.vai.mà.bràhmaõo.avocad.iti.|.sa.dvitãyam.saüvatsaram.araõye.cacàra.|.so.araõyàd.gràmam.eyàya.|.tam.indraþ.puruùa.råpeõa.paryetya.uvàca / øøS_15.19.1c: àste.bhaga.àsãnasya.årdhvas.tiùñhati.tiùñhati.|.÷ete.nipadyamànasya.caràti.carato.bhagaþ / øøS_15.19.1d: cara.eva.rohita.iti.cara.eva.iti.vai.mà.bràhmaõo.avocad.iti.|.sa.tçtãyam.saüvatsaram.araõye.cacàra.|.so.araõyàd.gràmam.eyàya.|.tam.indraþ.puruùa.råpeõa.paryetya.uvàca / øøS_15.19.1e: kaliþ.÷ayànaþ.puruùaþ.saüjihànas.tu.dvàparaþ.|.utthitas.tretà.kçtam.sampadyate.caran / øøS_15.19.1f: cara.eva.rohita.iti.cara.eva.iti.mà.bràhmaõo.avocad.iti.|.sa.caturtham.saüvatsaram.araõye.cacàra.|.so.araõyàd.gràmam.eyàya.|.tam.indraþ.puruùa.råpeõa.paryetya.uvàca / øøS_15.19.1g: puùpiõyau.carato.jaïghe.bhåùõur.àtmà.phalegrahiþ.|.÷erate.asya.sarve.pàpmànaþ.÷rameõa.prapathe.hatàþ / øøS_15.19.1h: cara.eva.rohita.iti.cara.eva.it.vai.mà.bràhmaõo.avocad.iti.|.sa.pa¤camam.saüvatsaram.araõye.cacàra.|.so.araõyàd.gràmam.eyàya.|.tam.indraþ.puruùa.råpeõa.paryetya.uvàca / øøS_15.19.1i: caran.vai.madhu.vindati.caran.pakvam.udumbaram.|.såryasya.pa÷ya.÷ramaõam.yo.na.tandrayate.caran / øøS_15.19.1j: cara.eva.rohita.iti.cara.eva.iti.vai.mà.bràhmaõo.avocad.iti.|.sa.ùaùñham.saüvatsaram.araõye.cacàra.|.so.araõyàd.gràmam.eyàya.|.tam.indraþ.puruùa.råpeõa.paryetya.uvàca / øøS_15.19.1k: caran.vai.madhu.vindaty.apacinvan.paråùakam.|.uttiùñhan.vindate.÷riyam.na.niùat.kiücana.avati / øøS_15.19.1l: cara.eva.rohita.iti.cara.eva.iti.vai.mà.bràhmaõo.avocad.iti.|.sa.saptamam.saüvatsaram.araõye.cacàra.|.so.ajãgartam.sauyavasam.çùim.a÷anàyàparãtam.putram.bhakùamàõam.araõyam.upeyàya / øøS_15.20.1a: tasya.ha.trayaþ.putrà.àsuþ.÷unaþ.pucchaþ.÷unaþ.÷epaþ.÷uno.làïgåla.iti.|.tam.ha.uvàca.|.çùe.hanta.aham.eùàm.ekena.àtmànam.niùkrãõà.aham.te.gavàm.÷atam.dadàni.iti / øøS_15.20.1b: sa.jyeùñham.nigçhõàna.uvàca.|.na.nv.imam.iti.|.no.eva.imam.iti.kaniùñham.màtà.|.tau.madhyame.sampàdayàm.cakratuþ.÷unaþ.÷epe / øøS_15.20.1c: tasya.ha.÷atam.dattvà.tam.àdàya.so.araõyàd.gràmam.eyàya.|.pitaram.etya.uvàca.|.tata.hanta.aham.anena.àtmànam.niùkrãõà.iti / øøS_15.20.1d: s.tathà.ity.uktvà.varuõam.ràjànam.àmantrayàm.cakre.|.anena.tvà.yajà.iti.|.tathà.iti.|.÷reyàn.vai.bràhmaõaþ.kùatriyàd.iti / øøS_15.20.1e: tasmà.etam.ràja.såyam.yaj¤a.kratum.provàca.|.sa.etam.ràja.såye.puruùam.pa÷um.àlebhe / øøS_15.21.1a: tasya.ha.vi÷vàmitro.hotà.asàyàsya.(?).udgàtà.jamad.ganir.adhvaryur.vasiùñho.brahmà.|.tasmà.upàkçtàya.niyoktàram.na.vividuþ.|.sa.ha.uvàca.ajãgartaþ.sauyavasiþ / øøS_15.21.1b: mahyam.aparam.÷atam.datta.aham.enam.niyokùyàmi.iti.|.tamà.aparam.÷atam.daduþ.|.tam.sa.niyuyoja.|.tasmà.upàkçtàya.niyuktàya.paryagni.kçtàya.vi÷a.àstàram.na.vividuþ / øøS_15.21.1c: sa.ha.uvàca.ajãgartaþ.sauyavasiþ.|.mahyam.aparam.÷atam.datta.aham.enam.vi÷asiùyàmi.iti.|.tasmà.aparam.÷atam.daduþ.|.so.asim.ni÷yàna.eyàya / øøS_15.21.1d: atha.ha.÷unaþ.÷epa.ãkùàmàsa.|.amànuùam.iva.vai.mà.vi÷asiùyanti.hanta.devatà.upadhàvàni.iti / øøS_15.22.1a: sa.prajàpatim.eva.prathamam.devatànàm.upasasàra.kasya.nånam.katamasya.amçtànàm.ity.etayà.çcà.|.tam.prajàpatir.uvàca.|.agner.vai.nediùñho.asi.tam.eva.upadhàva.iti / øøS_15.22.1b: so.agnim.upasasàra.agner.vayam.prathamasya.amçtànàm.ity.etayà.çcà.|.tam.agnir.uvàca.|.savità.vai.prasavànàm.ã÷e.tam.eva.upadhàva.iti.|.sa.savitàram.upasasàra.abhi.tvà.deva.savitar.ity.etena.tçcena / øøS_15.22.1c: tam.savità.uvàca.|.varuõàya.vai.ràj¤e.niyukto.asi.tam.eva.upadhàva.iti.|.sa.savità.uvàca.|.varuõàya.vai.ràj¤e.niyukto.asi.tam.eva.upadhàva.iti / øøS_15.22.1d: sa.varuõam.ràjànam.upasasàra.ata.uttaràbhir.eka.triü÷atà.|.tam.varuõa.uvàca.|.agnir.vai.devànàm.mukham.suhçdayam.tam.nu.stuhy.atha.tvà.utsrakùyàmi.iti / øøS_15.22.1e: so.gnim.tuùñàva.ata.uttaràbhir.eva.dvàviü÷atyà.|.tam.agnir.uvàca.|.vi÷vàn.nu.devàn.stuhy.atha.tvà.utsrakùyàmi.iti / øøS_15.22.1f: sa.vi÷àn.devàüs.tuùñàva.namo.mahadbhyo.namo.arbhakebhya.ity.etayà.çcà.|.tam.vi÷ve.devà.åcuþ.|.indram.nu.stuhy.atha.tvà.utsrakùyàma.iti.|.sa.indram.tuùñàva.yac.cid.dhi.satya.somapà.ity.etena.såktena.uttarasya.pa¤cada÷abhiþ / øøS_15.22.1g: tasmà.indraþ.ståyamàno.amansà.hiraõya.ratham.dadau.|.tam.etayà.çcà.pratãyàya.÷a÷vad.indra.iti.|.tam.indra.uvàca.|.a÷vinau.nu.stuhy.atha.tvà.utsrakùyàmi.iti / øøS_15.22.1h: so.a÷vinau.tuùñàva.ata.uttareõa.tçcena.|.tam.a÷vinà.åcatuþ.|.uùasam.nu.stuhy.atha.tvà.utsrakùyàva.iti.|.sa.uùasam.tuùñàva.ata.uttareõa.eva.tçcena / øøS_15.22.1i: tasya.ha.sma.çcy.çcy.uktàyàm.nitaràm.pà÷o.mumuce.kanãya.aikùvàkasya.udaram.babhåva.|.uttamàyàm.ha.sma.çcy.çcy.uktàyàm.vi.pà÷o.mumuce.agada.aikùvàko.babhåva.|.atha.ha.enam.çtvija.åcuþ.|.tvam.eva.etasya.ahnaþ.saüsthàm.adhigaccheþ / øøS_15.23.1a: atha.ha.enam.a¤jaþ.savam.÷unaþ.÷epo.dadar÷a.|.yac.cid.dhi.tvam.gçhe.gçha.iti.tam.etàbhi÷.catasçbhir.abhiùutya.(?).ucchiùñam.caüvor.bhara.iti.droõa.kalap÷e.samavaninàya / øøS_15.23.1b: atha.asminn.anvàrabdha.etasya.eva.såktasya.pårvàbhi÷.catasçbhir.juhavàm.cakàra / øøS_15.23.1c: atha.ha.enam.avabhçtham.abhyavaninàya.sa.tvam.no.agne.avamas.tvam.no.agne.varuõasya.vidvàn.ity.etàbhyàm.çgbhyàm.|.atha.ha.enam.agnim.upasthàpayàmàsa.÷una÷.cic.chepam.niditam.sahasràd.ity.etayà.çcà / øøS_15.24.1a: atha.ha.÷unaþ.÷epo.vi÷vàmitrasya.upastham.àsasàra.|.tam.ha.uvàca.ajãgartaþ.sauyavasiþ.|.punar.me.putram.dehi.iti.|.na.iti.ha.uvàca.vi÷vàmitraþ.|.devà.và.imam.mahyam.aràsata.iti / øøS_15.24.1b: sa.ha.deva.ràto.nàma.vai÷vàmitra.àsa.|.tam.ha.uvàca.ajãgartaþ.sauyavasiþ.|.tam.vai.vihvayàvahà.iti.|.tathà.iti / øøS_15.24.1: àïgiraso.janmanà.asya.ajãgartaþ.÷rutaþ.kaviþ.|.çùe.paitàmahàt.tantor.mà.apagàþ.punar.ehi.màm / øøS_15.24.1c: iti.|.sa.ha.uvàca.÷unaþ.÷epaþ / øøS_15.24.1d: adràkùus.tvà.÷àsa.hastam.na.yat.÷ådreùv.alipsata.|.gavàm.trãõi.÷atàni.tvam.avçõãthà.mad.aïgiraþ.|.iti / øøS_15.24.1e: tam.ha.uvàca.ajãgartaþ.sauyavasiþ.|.tad.vai.mà.tàta.tapati.pàpam.karma.mayà.kçtam.|.tad.aham.nihnuve.tubhyam.pratiyantu.÷atà.gavàm.|.iti / øøS_15.24.1f: sa.ha.uvàca.÷unaþ.÷epaþ.|.yaþ.sakçt.pàpakam.kuryàt.kuryàd.enas.tato.aparam.|.mà.apagàþ.÷audryàn.nyàyàd.asaüdheyam.tvayà.kçtam.|.iti / øøS_15.24.1g: asaüdheyam.iti.và.avocad.iti.ha.vi÷vàmitra.upapapàda / øøS_15.25.1a: bhãma.eva.yathà.no.j¤apayà.ràja.putra.tathà.vada.|.yathà.eva.aïgirasaþ.sann.upeyàm.tava.putratàm.|.iti.|.tam.ha.uvàca.vi÷vàmitraþ / øøS_15.25.1b: jyeùñho.me.tvam.putràõàm.syàs.tava.÷reùñhà.prajà.syàt.|.upeyà.daivam.me.dàyam.tena.vai.tvà.upamantraye.|.iti / øøS_15.25.1c: sa.ha.uvàca.÷unaþ.÷epaþ.|.saüjàneùu.vai.bråyàþ.me.sauhàrdàya.me.÷riyai.|.yathà.aham.bharata.çùabha.upeyàm.tava.putratàm.|.iti / øøS_15.25.1d: atha.ha.vi÷vàmitraþ.putràn.àmantrayàm.cakre / øøS_15.26.1a: madhucchandàþ.÷çõotana.çùabho.reõur.aùñakaþ.|.ye.ke.ca.bhràtaraþ.sthà.asmai.jyaiùñhyàya.tiùñhadhvam.|.iti / øøS_15.26.1b: tasya.ha.eka.÷atam.putrà.àsuþ.|.pa¤càa÷ad.eva.jyàyàüso.madhucchandasaþ.pa¤cà÷at.kanãyàüsaþ.|.tad.ye.jyàyàüso.na.te.ku÷alam.menire.|.tàn.anuvyàjahàra.|.antam.vaþ.prajà.bhakùãùña.iti / øøS_15.26.1c: ta.ete.|.andhràþ.puõóràþ.÷abarà.måcãpà.iti.|.uda¤co.bahu.dasyavo.vai÷vàmitrà.dasyånàm.bhåyiùñhà.ity.udàharanti.|.atha.ye.madhucchandaþ.prabhçtayaþ.kanãyàüsas.te.ku÷alam.menire.|.sa.ha.jagau.madhucchandàþ / øøS_15.26.1d: yam.naþ.pità.saüjàanãte.tasmiüs.tiùñhàmahe.vayam.|.purastàt.sarve.kurmahe.tvàm.anva¤co.vayam.smasi.|.iti / øøS_15.26.1e: atha.ha.vi÷vàmitraþ.pratãtaþ.putràüs.tuùñàva / øøS_15.27.1a: te.vai.putràþ.pa÷umantaþ.prajàvnato.bhaviùyatha.|.ye.mànam.me.anugçhõanto.vãravantam.akarta.mà / øøS_15.27.1b: pura.etrà.vãravanto.deva.ràtena.gàthinàþ.|.sarve.ràdhyàs.tu.putrà.eùa.vaþ.sadvivàcanaþ / øøS_15.27.1c: eùa.vaþ.ku÷ikà.vãro.deva.ràtas.tam.anvita.|.yuùmàü÷.ca.dàyam.ca.upetàm.vidyàm.yàm.uta.vidmasi / øøS_15.27.1d: te.samya¤co.vai÷vàmitràþ.sarve.sàkam.saràtayaþ.|.deva.ràtàya.tasthire.jyaiùñhye.÷raiùñhye.ca.gàthinàþ / øøS_15.27.1e: adhãyate.deva.ràto.rikthayor.ubhayor.çùiþ.|.jahnånàm.ca.adhitasthire.daive.vede.ca.gàthinàþ / øøS_15.27.1f: tad.etat.÷aunah÷epam.àkhyànam.paraþ.÷ata.çg.gàtham.aparimitam.|.tadd.ha.uta.abhiùiktàya.àcaùña.|.hiraõya.ka÷ipàv.àsãna.àcaùñe.|.hiraõya.ka÷ipàv.àsãnaþ.pratigçhõàti / øøS_15.27.1g: om.ity.çcaþ.pratigaraþ.|.evam.tathà.iti.gàthàyàþ.|.om.iti.vai.daivam.tathà.iti.mànuùam.|.daivena.ca.eva.enam.tan.mànuùeõa.ca.sarvasmàd.enasaþ.sampramu¤cati / øøS_15.27.1h: tasmàd.yo.ràjà.vijitã.syàd.apy.ayajamàna.àkhyàpayeta.eva.etat.÷aunah÷epam.àkhyànam.|.na.hy.asminn.alpam.cana.enaþ.pari÷iùyate.|.sahasram.àkhyàtre.÷atam.pratigaritra.ete.caiva.àsane.|.putra.kàmà.ha.apy.àkhyàpayante.|.labhante.ha.putràn.labhante.ha.putràn / øøS_16.1.1a: prajàpatir.akàmayata.|.sarvàn.kàmàn.àpnuyàm.sarvà.vyax[ãr.vya÷nuvãya.iti.|.sa.etam.triràtram.yaj¤a.kratum.apa÷yad.a÷vamedham.|.tam.àharat / øøS_16.1.1b: tena.ayajata.tena.ix[và.sarvàn.kàmàn.àpnot.sarvà.vyax[ãr.vya÷nuta.|.tatho.eva.etad.yajamàno.yad.a÷vamedhena.yajate.sarvàn.kàmàn.àpnoti.sarvà.vyaùñãr.vya÷nute / øøS_16.1.2: mahà.çtvigbyo.nirvapati.caturaþ.pàtràn.a¤jalãn.prasçtàü÷.ca / øøS_16.1.3: dvàda÷a.vidham / øøS_16.1.4: dvàda÷a.vai.màsàþ.saüvatsaraþ / øøS_16.1.5: saüvatsarasya.eva.àptyai / øøS_16.1.6: atha.asmà.adhvaryur.niùkam.pratimu¤cati / øøS_16.1.7: sàyam.àhutau.hutàyàm.jaghanena.gàrhapatyam.udan.vàvàtayà.saha.saüvi÷ati / øøS_16.1.8: antara.årå.asaüvartamànaþ.÷ayãta / øøS_16.1.9: anena.tapasà.imam.svasti.saüvatsaram.sama÷navàmahà.iti / øøS_16.1.10: tam.pràtar.àhutau.hutàyàm.dadàti / øøS_16.1.11: atha.àgneyam.aùñà.kapàlam.puroëà÷am.nirvapati / øøS_16.1.12: agnir.vai.devànàm.mukham.mukhata.eva.tad.devàn.prãõàti / øøS_16.1.13: atha.påùõe.pathi.kçte.carum.nirvapati / øøS_16.1.14: påùà.vai.pathãnàm.adhipaþ.|.svastyayanam.eva.tad.a÷vàya.karoti / øøS_16.1.15: sarva.råpam.a÷vam.javena.sampannam.saüvatsaràya.utsçjanti.sarva.kàminam.anyatra.abrahmacaryàt / øøS_16.1.16: ÷atam.ràja.putràþ.kavacino.ràjanyà.niùaïgiõaþ.såta.gràmaõãnàm.putrà.upavãtinaþ.kùatra.saügrahãtéõàm.putrà.daõóinà.anàvatayanto.a÷vam.rakùanti / øøS_16.1.17: atha.savitre.prasavitre.savitra.àsavitre.savitre.satya.prasavàya.iti.saüvatsaram.havãüùi / øøS_16.1.18: savità.vai.prasavità.sa.ma.imam.yaj¤am.prasuvà.iti / øøS_16.1.19: savità.và.àsavità.sa.ma.imam.yaj¤am.àsuvà.iti / øøS_16.1.20: savità.vai.satya.prasavaþ.sa.ma.imam.yaj¤am.satyena.prasavena.prasuvà.iti / øøS_16.1.21: ya.imà.vi÷và.jàtàny.à.devo.yàtu.savità.suratno.vi÷vàni.deva.savitaþ.sa.ghà.no.devaþ.savità.vi÷va.devam.na.pramiye / øøS_16.1.22: hotà.ca.pàriplavam.àcaùñe / øøS_16.1.23: adhvaryo.ity.àmantrito.hoyi.hotar.iti.sarvatra.prati÷çõoti / øøS_16.1.24: om.hotas.tathà.hotar.ity.àcakùàõe.anugçõàti / øøS_16.1.25: atha.adhvaryur.vãõà.gaõaginaþ.(?).sampreùyati.puràõair.enam.puõyakçdbhã.ràjabhiþ.saügàyata.iti / øøS_16.2.1: manur.vaivasvata.iti.prathame / øøS_16.2.2: tasya.manuùyà.vi÷as.ta.ima.àsata.iti.gçha.medhina.upadi÷ati / øøS_16.2.3: çco.vedo.vedaþ.so.ayam.iti.såktam.nigadet / øøS_16.2.4: yamo.vaivasvata.iti.dvitãye / øøS_16.2.5: tasya.pitaro.vi÷as.ta.ima.àsata.iti.sthaviràn.upadi÷ati / øøS_16.2.6: yajur.vedo.vedaþ.so.ayam.iti.yàjuùam.anuvàkam.nigadet / øøS_16.2.7: varuõa.àditya.iti.tçtãye / øøS_16.2.8: tasya.gandharvà.vi÷as.ta.ima.àsata.iti.yånaþ.÷obhanàn.upadi÷ati / øøS_16.2.9: atharvavedo.vedaþ.so.ayam.iti.bheùajam.nigadet / øøS_16.2.10: somo.vaiùõava.iti.caturthe / øøS_16.2.11: tasya.apsaraso.vi÷as.ta.imà.àsata.iti.yuvatãþ.÷obhanà.upadi÷ati / øøS_16.2.12: àïgiraso.vedo.vedaþ.so.ayam.iti.ghoram.nigadet / øøS_16.2.13: arbudaþ.kàdraveya.iti.pa¤came / øøS_16.2.14: tasya.sarpà.vi÷as.ta.ima.àsata.iti.sarpàn.sarpavido.và.upadi÷ati / øøS_16.2.15: sarpa.vidyà.vedaþ.so.ayam.iti.sarpa.vidyàm.nigadet / øøS_16.2.16: kubero.vai÷ravaõa.iti.ùaùñhe / øøS_16.2.17: tasya.rakùàüsi.vi÷as.tàni.imàny.àsata.iti.selagàn.pàpa.kçto.và.upadi÷ati / øøS_16.2.18: rakùo.vidyà.vedaþ.so.ayam.iti.rakùo.vidyàm.nigadet / øøS_16.2.19: asito.dhànvana.iti.saptame / øøS_16.2.20: tasya.asurà.vi÷as.ta.ima.àsata.iti.kusãdina.upadi÷ati / øøS_16.2.21: asura.vidyà.vedaþ.so.ayam.iti.màyàm.kàücit.kuryàt / øøS_16.2.22: matsyaþ.sàmmada.ity.aùñame / øøS_16.2.23: tasya.udaka.carà.vi÷as.ta.iam.àsata.iti.mastyàn.matsya.vido.và.upadi÷ati / øøS_16.2.24: itihàsa.vedo.vedaþ.so.ayam.iti.itihàsam.àcakùãta / øøS_16.2.25: tàrkùyo.vaipa÷yata.iti.navame / øøS_16.2.26: tasya.vayàüsi.vi÷as.tàni.imàny.àsata.iti.vayàüsi.brahmacàriõo.và.upadi÷ati / øøS_16.2.27: puràõa.vedo.vedaþ.so.ayam.iti.puràõam.àcakùãta / øøS_16.2.28: dharma.indra.iti.da÷ame / øøS_16.2.29: tasya.devà.vi÷as.ta.ima.àsata.iti.yåno.apratigràhakàn.÷rotriyàn.upadi÷ati / øøS_16.2.30: sàma.vedo.vedaþ.so.ayam.iti.sàma.gàyàt / øøS_16.2.34: sarvàn.vedàn.àcaùñe / øøS_16.2.35: sarveõa.sarvam.àpnavàni.iti / øøS_16.2.36: tad.yat.punaþ.punaþ.pariplavate.tasmàt.pàriplavam / øøS_16.3.1: ekaviü÷atir.yåpà.ekaviü÷aty.aratnayaþ / øøS_16.3.2: aùñau.bailvà.da÷a.khàdiràþ / øøS_16.3.3: paitudravà.upasthàvànau / øøS_16.3.4: ràjjudàlo.agniùñhaþ / øøS_16.3.5: eka.viü÷atir.agnã.ùomãyàþ / øøS_16.3.6: teùàm.samànam.caraõam / øøS_16.3.7: gotamasya.catur.uttara.stomaþ.sutyànàm.prathamam.ahaþ / øøS_16.3.8: tena.imam.lokam.àpnoti / øøS_16.3.9: eka.viü÷a.stomam.dvitãyam / øøS_16.3.10: ekaviü÷o.và.eùa.ya.eùa.tapati.|.tad.enam.svena.råpeõa.samardhayati / øøS_16.3.11: etasmàd.a÷vo.nistaùñaþ / øøS_16.3.12: tad.etad.çcà.abhyuditam.|.såràd.a÷vam.vasavo.nirataùña.iti / øøS_16.3.13: a÷vo.go.mçgo.ajass.tåparas.te.pràjàpatyàþ / øøS_16.3.14: gauro.gavayaþ.÷arabha.uùñro.màyuþ.kimpuruùa.ity.anustaraõàþ / øøS_16.3.15: pa÷ava÷.ca.eka.viü÷atir.eka.viü÷atir.eka.viü÷ataye.càturmàsya.devatàbhyaþ / øøS_16.3.16: età.vai.sarvà.devatà.yac.càturmàsya.devatàþ / øøS_16.3.17: sarvàsàm.eva.devatànàm.prãtyai / øøS_16.3.18: alam.kçtam.a÷vam.àstavam.avaghràpayanti / øøS_16.3.19: sugavyam.na.ity.anavajighrati.yajamànam.vàcayet / øøS_16.3.20: agreõa.yåpam.tiùñhantam.yad.akranda.ity.ekàda÷abhir.apraõavàbhiþ / øøS_16.3.21: samiddho.a¤jann.ity.àpriyaþ / øøS_16.3.22: adhrigo3.iti.pari÷iùya.mà.no.mitra.iti.såktam / øøS_16.3.23: uttame.ca.uttarasya.apraõuvan / øøS_16.3.24: catus.triü÷ad.iti.purastàd.vaïkrãõàm / øøS_16.3.25: atha.a÷àya.upastçõanti.vàso.adhãvàsam.hiraõyam.iti / øøS_16.3.26: tad.etad.çcà.abhyuditam.|.yad.a÷vàya.vàsa.upastçõanty.adhãvàsam.yà.hiraõyàny.asmà.iti / øøS_16.3.27: atha.a÷vam.medhyam.àlabhante / øøS_16.3.28: paryaïgyàn.bahån.àraõyàn / øøS_16.3.29: påùõo.lalàñe / øøS_16.3.30: tad.etad.çcà.abhyuditam.|.atra.påùõaþ.prathamo.bhàga.eti.iti / øøS_16.3.31: aindrà.pauùõaþ.÷yàmo.nàbhyàm / øøS_16.3.34: tàv.adhãvàsena.samprorõuvate / øøS_16.3.35: tau.yajamànao.abhimethati / øøS_16.3.36: utsakthyor.ava.gudam.dhehy.arvà¤cam.a¤jim.à.bhara.|.yaþ.strãõàm.jãva.bhojanaþ.|.iti / øøS_16.3.37: tam.na.ka÷.cana.pratyabhimethati / øøS_16.4.1: màtà.ca.te.pità.ca.te.agre.vçkùasya.krãëataþ.|.pra.tiëàmi.iti.te.pità.garbhe.muùñim.ataüsayat.|.ity.enàm.hotà.abhimethati / øøS_16.4.2: årdhvàm.enàm.ucchrayatàd.girau.bhàram.harann.iva.|.atha.asyai.madhyam.ejati.÷ãte.vàte.punann.iva.|.iti.brahmà.vàvàtàm / øøS_16.4.3: yad.asyà.aühu.bhedyà.ity.udgàtà.parivçktàm / øøS_16.4.4: yadd.hariõo.yavam.atti.na.puùñam.bahu.manyate.|.÷ådrà.yad.arya.jàrà.na.poùàya.dhanàyati.|.ity.adhvaryuþ.pàlàgalãm / øøS_16.4.5: a÷va.pàlànàm.samàna.jàtãyàþ.÷atam.÷atam.anucaryas.tàþ.pratyabhimethanti / øøS_16.4.6: yiyapsyata.iva.te.mano.hotar.mà.tvam.vado.bahu.|.årdhvam.enam.|.yad.devàso.lalàmagum.|.÷ådro.yad.arya.jàyàþ.patir.iti.pratyabhimethane.vikàraþ / øøS_16.4.7: sadasi.brahma.vadyam / øøS_16.4.8: hotà.adhvaryum.pçcchati.|.dvitãyayà.pratyàha.|.tçtãyayà.pçcchati.|.caturthyà.pratyàha / øøS_16.5.1: kim.svit.sårya.samam.jyotiþ.kim.samudra.samam.saraþ.|.kaþ.svit.pçthivyai.varùãyàn.kasya.màtrà.na.vidyate / øøS_16.5.2: brahma.sårya.samam.jyotir.dyauþ.samudra.samam.saraþ.|.indraþ.pçthivyai.varùãyàn.gos.tu.màtrà.na.vidyate / øøS_16.5.3: kaþ.svid.ekàkã.carati.ka.u.svij.jàyate.punaþ.|.kim.svidd.himasya.bheùajam.kim.svid.àvapanam.mahat / øøS_16.5.4: sårya.ekàkã.carati.candramà.jàyate.punaþ.|.agnir.himasya.bheùajam.bhåmir.àvapanam.mahat / øøS_16.5.5: brahmà.udgàtàram.pçcchati.|.dvitãyayà.pratyàha.|.tçtãyayà.pçcchati.|.caturthyà.pratyàha / øøS_16.6.1: pçcchàmi.tvà.citaye.deva.sakha.yadi.tvam.atra.manasà.jagantha.|.keùu.viùõus.triùu.padeùv.iùñaþ.keùu.vi÷vam.bhuvanam.à.vive÷a / øøS_16.6.2: api.teùu.triùu.padeùv.asmi.yeùu.vi÷vam.bhuvanam.à.vive÷a.|.sadyaþ.paryemi.pçthivãm.uta.dyàm.ekena.aïgena.divo.asya.pçùñham / øøS_16.6.3: keùv.antaþ.puruùa.à.vive÷a.kàny.antaþ.puruùe.arpitàni.|.etad.brahmann.upa.vaëhàm.asi.tvà.kim.svin.naþ.prativocàsy.atra / øøS_16.6.4: pa¤casv.antaþ.puruùa.à.vive÷a.tàny.antaþ.puruùe.arpitàni.|.etat.tvà.atra.prati.manvàno.asmi.na.màyayà.bhavasy.uttaro.mat / øøS_16.6.2: pçcchàmi.tvà.param.antam.pçthivyà.it.yajamànam.pçcchati / øøS_16.6.3: uttarayà.pratyàha / øøS_16.7.1: subhåþ.svayambhåþ.prathamam.antar.mahaty.arõave.|.dadhe.ha.garbham.çtviyam.yato.jàtaþ.pratapatiþ.|.iti.mahimnaþ.puronuvàkyà / øøS_16.7.2: hotà.yakùat.prajàpatam.iti.praiùaþ / øøS_16.7.3: prajàpate.na.tvad.iti.yàjyà / øøS_16.7.4: prajàpatyasya.vapayà.caritvà.tad.anv.anyà.vapà.juhuyur.iti.ha.eka.àhuþ.|.prajàpatim.và.anv.asyà.devatàs.tad.enà.yathà.yatham.prãõàti.iti / øøS_16.7.5: aindràgnasya.và / øøS_16.7.6: vai÷vadevasya.và / øøS_16.7.7: kim.uta.tvarerann.iti.ha.sma.àha.indrotaþ.÷aunakaþ / øøS_16.7.8: nànà.nànà.devatàbhir.pracareyuþ / øøS_16.7.9: saha.saha.samàna.devatàbhir.avyavasthitàbhiþ / øøS_16.7.10: nànà.vyavasthàbhiþ / øøS_16.7.11: tad.enà.yathà.yatham.prãõàti.iti / øøS_16.7.12: uttarasya.mahimno.yàjyà.puronuvàkye.viparyasyet / øøS_16.7.13: ubhe.aikàhikam.ca.pàïktam.ca.àjye.saü÷aüset / øøS_16.7.14: ya.aikàhike.ca.pàïkte.ca.àjye.kàmas.tayor.ubhayor.àptyai / øøS_16.7.15: ubhàv.aikàhikam.ca.bàrhatam.ca.praugau.sampravayet / øøS_16.7.16: ya.aikàhike.ca.bàrhate.ca.prauge.kàmas.tayor.ubhayor.àptyai / øøS_16.8.1: mahànàmnyaþ.pçùñham.bhavanti / øøS_16.8.2: sarvam.vai.tad.yan.mahànàmnyaþ / øøS_16.8.3: sarvam.a÷vamedhaþ / øøS_16.8.4: sarveõa.sarvam.àpnavàni.iti / øøS_16.8.5: yàni.pà¤cama.àhnikanai.niùkevalya.marutvatãyayoþ.såktàni.tàni.pårvàõi.÷astvà.aikàhikayor.nividau.dadhàti / øøS_16.8.6: pratiùñhà.và.eka.ahaþ / øøS_16.8.7: pratiùñhityà.eva / øøS_16.8.8: sahasram.và.madhyaüdine / øøS_16.8.9: chandasa÷.chandasa÷.catvàriü÷atam.catvàriü÷atam.marutvatãye / øøS_16.8.10: te.dve.a÷ãti.÷ate / øøS_16.8.11: sapta.viü÷ati.÷atàni.niùkevalye / øøS_16.8.12: tat.sahasram / øøS_16.8.13: sarvam.vai.tad.yat.sahasram / øøS_16.8.14: sarvam.a÷vamedhaþ / øøS_16.8.15: sarveõa.sarvam.àpnavàni.iti / øøS_16.8.16: yàni.pà¤cama.àhnikàni.vai÷vadeva.àgni.marutayoþ.såktàni.tàni.pårvàõi.÷astvà.aikàhikeùu.nivido.dadhàti / øøS_16.8.17: pratiùñhà.và.ekàhaþ / øøS_16.8.18: pratiùñhityà.eva / øøS_16.8.19: ukthyam.saütiùñhate / øøS_16.8.20: tena.antarikùa.lokam.àpnoti / øøS_16.8.21: sarva.stomo.atiràtra.uttamam.ahaþ / øøS_16.8.22: sarvam.vai.sarva.stomo.atiràtraþ / øøS_16.8.23: sarvam.a÷va.medhaþ / øøS_16.8.24: sarveõa.sarvam.àpnavàni.iti / øøS_16.8.25: tena.amum.lokam.àpnoti / øøS_16.8.26: dvitãyàd.àbhiplavikàt.÷astram / øøS_16.8.27: etena.ha.indrotaþ.÷aunako.janamejayam.pàrikùitam.yàjayàm.cakàra / øøS_16.8.28: tad.uta.eùà.api.yaj¤a.gàthà.gãyate / øøS_16.9.1: àsandãvati.dhànyàdam.rukmiõam.harita.srajam.|.abadhnàd.a÷vam.sàraïgam.devebhyo.janamejayaþ / øøS_16.9.2: ete.eva.pårve.ahanã.|.jyotir.atiràtras.tena.agra.senam / øøS_16.9.3: gaus.tena.bhãma.senam / øøS_16.9.4: àyus.tena.÷ruta.senam / øøS_16.9.5: sarve.pàrikùitãyàþ / øøS_16.9.6: tad.uta.eùà.api.yaj¤a.gàthà.gãyate / øøS_16.9.7: pàrikùità.yajamànà.a÷vamedhaiþ.parovaram.|.ajahuþ.pàpakam.karma.puõyàþ.punyena.karmaõà.|.iti / øøS_16.9.8: abhijit.tena.ha.çùabho.yàj¤atura.ãje / øøS_16.9.9: tad.uta.eùà.api.yaj¤a.gàthà.gãyate / øøS_16.9.10: çùabhe.a÷vena.yajati.purà.yàj¤ature.nçpe.|.amàdyad.indraþ.somena.bràhmaõà÷.ca.ãpsitair.dhanaiþ.|.iti / øøS_16.9.11: vi÷vajit.tena.ha.para.àhõàra.ãje.vaidehaþ / øøS_16.9.12: tad.uta.eùà.api.yaj¤a.gàthà.gãyate / øøS_16.9.13: àhõàrasya.parasya.ado.a÷vam.medhyam.abadhnata.|.hiraõya.nàbhaþ.kausalyo.di÷aþ.pårõà.amanhata.|.iti / øøS_16.9.14: mahà.vratam.atiràtras.tena.ha.marutta.àvivikùita.ãje / øøS_16.9.15: tad.uta.eùà.api.yaj¤a.gàthà.gãyate / øøS_16.9.16: marutaþ.pariveùñàro.maruttasya.avasan.gçhe.|.àvikùitasya.agniþ.kùattà.vi÷ve.devàþ.sabhàsadaþ.|.iti / øøS_16.9.17: tato.ha.asya.tad.devatàþ.sabhàsado.babhåvuþ / øøS_16.9.18: pràcã.digg.hotuþ / øøS_16.9.19: dakùiõà.brahmaõaþ / øøS_16.9.20: pratãcy.adhvaryoþ / øøS_16.9.21: udãcy.udgàtuþ / øøS_16.9.22: yad.anyad.bhåmeþ.puruùebhya÷.ca.abràhmaõànàm.svam / øøS_16.9.23: atra.eva.hotrakàõàm / øøS_16.9.24: madhye.tu.yajeta / øøS_16.9.25: pa¤ca.pa÷ur.vi÷àkha.yåpaþ / øøS_16.9.26: saüvatsaram.çtu.pa÷avaþ / øøS_16.9.27: ùaë.àgneyà.vasante / øøS_16.9.28: aindrà.grãùme / øøS_16.9.29: màrutàþ.pàrjanyà.và.varùàsu / øøS_16.9.30: maitràvaruõàþ.÷aradi / øøS_16.9.31: bàrhaspatyà.hemante / øøS_16.9.32: aindrà.vaiùõavàþ.÷i÷ire / øøS_16.10.1: prajàpatir.a÷vamedhena.iùñvà.puruùamedham.apa÷yat.|.tasya.yad.anàptam.a÷vamedhena.àsãt.tat.sarvam.puruùamedhena.àpnot.|.tatho.eva.etad.yajamàno.yat.puruùamedhena.yajate.yad.asya.anàptam.a÷vamedhena.bhavati.tat.sarvam.puruùamedhena.àpnoti / øøS_16.10.2: sarvam.à÷vamedhikam / øøS_16.10.3: upajana÷.ca / øøS_16.10.4: atha.agnaye.kàmàya.dàtre.pathikçta.iti.havãüùi / øøS_16.10.5: agnir.vai.kàmo.devànàm.ã÷varaþ / øøS_16.10.6: sarveùàm.eva.devànàm.prãtyai / øøS_16.10.7: agnir.vai.dàtà.sa.eva.asmai.yaj¤am.dadàti / øøS_16.10.8: agnir.vai.pathikçt.sa.eva.enam.punar.yaj¤a.patham.apipàthayati / øøS_16.10.9: bràhmaõam.kùatriyam.và.sahasreõa.÷ata.a÷vena.avakrãya.saüvatsaràya.utsçjanti.sarva.kàminam.anyatrà.brahmacaryàt / øøS_16.10.10: tathà.caiva.anurakùanti / øøS_16.10.11: atha.anumataye.pathyàyai.svastaye.aditaya.iti.saüvatsaram.havãüùi / øøS_16.10.12: sàvitrair.viparyàsam / øøS_16.10.13: pàriplavãyair.nàrà÷aüsàni / øøS_16.10.14: anumatyà.anumato.anena.yaj¤ena.yajà.iti / øøS_16.10.15: vàg.vai.pathyà.svastiþ.svastyayanam.eva.tad.yaj¤e.yajamànàya.karoti / øøS_16.10.16: iyam.và.aditiþ.pratiùñhà.và.aditir.asyàm.eva.enam.tad.adãnàyàm.antataþ.pratiùñhàpayanti / øøS_16.11.1: ÷aunah÷epam.prathamam / øøS_16.11.2: yathà.÷unah÷epa.àjãgartir.yåpe.niyukto.mumuce / øøS_16.11.3: prathame.ca.såkte.nigadet / øøS_16.11.4: kàkùãvatam.dvitãyam / øøS_16.11.5: yathà.kakùãvàn.au÷ijaþ.svanaye.bhàvayavye.sanim.sasàna / øøS_16.11.6: uttame.ca.såkte.nigadet / øøS_16.11.7: ÷yàva.a÷vam.tçtãyam / øøS_16.11.8: yathà.÷yàva.a÷va.àrcanànaso.vaidada÷vo.sanim.sasàna / øøS_16.11.9: ke.ùñhà.nara.iti.ca.såktam / øøS_16.11.10: bhàradvàjam.caturtham / øøS_16.11.11: yathà.bharadvàjo.bçbau.takùõi.prastoke.ca.sàr¤jaye.sanim.sasàna / øøS_16.11.12: adhi.bçbuþ.prastoka.iti.catasraþ / øøS_16.11.13: vàsiùñham.pa¤camam / øøS_16.11.14: yathà.vasiùñhaþ.sudàsaþ.paijavanasya.purohito.babhåva / øøS_16.11.15: dve.naptur.iti.ca.såktam / øøS_16.11.16: maidhàtitham.ùaùñham / øøS_16.11.17: yathà.àsaïgaþ.plàyogiþ.strã.satã.pumàn.babhåva / øøS_16.11.18: stuhi.stuhi.iti.ca.såktam / øøS_16.11.19: vàtsyam.saptamam / øøS_16.11.20: yathà.vatsaþ.kàõvas.tirindire.pàra÷avyaye.sanim.sasàna / øøS_16.11.21: ÷atam.aham.tirindira.iti.ca.såktam / øøS_16.11.22: và÷am.aùñamam / øøS_16.11.23: yathà.va÷o.a÷vyaþ.pçthu.÷ravasi.kànãte.sanim.sasàna / øøS_16.11.24: à.sa.etu.ya.ãvadà.iti.ca.såktam / øøS_16.11.25: pràskaõvam.navamam / øøS_16.11.26: yathà.praskaõvaþ.pçùadhre.medhye.màtari÷vani.sanim.sasàna / øøS_16.11.27: bhåri.id.indrasya.iti.ca.såkte / øøS_16.11.28: nàbhànediùñham.da÷amam / øøS_16.11.26: yathà.nàbhànediùñho.mànavo.aïgiraþ.susanim.sasàna / øøS_16.11.30: ye.yaj¤ena.iti.ca.såktam / øøS_16.11.31: nàrà÷aüsàni.bhavanti / øøS_16.11.32: puruùo.vai.nàrà÷aüsaþ / øøS_16.11.33: tad.enam.svena.råpeõa.samardhayati / øøS_16.12.1: pa¤caviü÷atir.yåpàþ / øøS_16.12.2: pa¤caviü÷aty.aratnayaþ / øøS_16.12.3: da÷a.bailvà.dvàda÷a.khàdiràþ / øøS_16.12.4: paitudravà.upasthàvànau / øøS_16.12.5: ràjjudàlo.và.sàralo.agniùñhaþ / øøS_16.12.6: pa¤caviü÷atir.agnã.ùomãyàþ / øøS_16.12.7: teùàm.samànam.caraõam / øøS_16.12.8: à÷vamedhikànàm.sutyànàm.prathame.ca.uttame.ca / øøS_16.12.9: pa¤caviü÷a.stomam.dvitãyam / øøS_16.12.10: pa¤caviü÷o.vai.puruùaþ / øøS_16.12.11: tad.enam.svena.råpeõa.samardhayati / øøS_16.12.12: puruùo.go.mçgo.ajas.tåparas.te.pràjàpatyàþ / øøS_16.12.13: gauro.gavayaþ.÷arabha.uùñro.màyuþ.kimpuruùa.ity.anustaraõàþ / øøS_16.12.14: pa÷ava÷.ca.pa¤caviü÷atiþ.pa¤caviü÷atiþ.pa¤caviü÷ataye.càturmàsya.devatàbhyaþ / øøS_16.12.15: età.vai.sarvà.devatà.yac.càturmàsya.devatàþ / øøS_16.12.16: sarvàsàm.eva.devatànàm.prãtyai / øøS_16.12.17: alam.kçtam.puruùam.àstavam.avaghràpya.udãratàm.avara.ity.ekàda÷abhir.apraõavàbhiþ / øøS_16.12.18: agnir.mçtyur.ity.àpriyaþ / øøS_16.12.19: mà.enam.agna.ity.adhrigau.tathaiva / øøS_16.12.20: atha.puruùàya.upastçõanti.kau÷am.tàrpyam.àruõam.àü÷avam.iti / øøS_16.12.21: saüj¤aptam.yàmena.sàmnà.udgàtà.upatiùñhate / øøS_16.13.1: puruùeõa.nàràyaõena.hotà / øøS_16.13.2: atha.ha.enam.çtvija.upatiùñhante.pareyivàüsam.iti.dvàbhyàm.dvàbhyàm.hotà.brahmà.udgàtà.adhvaryuþ / øøS_16.13.3: ataþ.yajamànam.bhiùajyanti / øøS_16.13.4: uta.devà.avahitam.mu¤càmi.tvà.haviùà.jãvanàya.kamakùãbhyàm.te.nàsikàbhyàm.vàta.à.vàtu.bheùajam.ity.anupårvam.såktaiþ / øøS_16.13.5: pra.tàry.àyur.iti.nairçtãnàm.eka.ekayà / øøS_16.13.6: tisçbhis.tisçbhiþ.÷aütàtãyànàm / øøS_16.13.7: saüj¤aptàya.mahiùãm.upanipàtayanti / øøS_16.13.8: tàv.adhãvàsena.samproõuvate / øøS_16.13.9: tau.tathaiva.yajamàno.abhimethati / øøS_16.13.10: parivçktà.aprapàõà.yo.anàkta.akùo.na.se÷e.yasya.roma÷am.ity.abhimethinyaþ / øøS_16.13.11: uttaràbhir.uttaràbhiþ.pratyabhimethanti / øøS_16.13.12: pårvayà.adhvaryuþ / øøS_16.13.13: udãrùva.nàry.udãrùva.ataþ.pativaty.udãrùva.ato.vi÷vàvaso.a÷manvati.ity.utthàpinyaþ / øøS_16.13.14: mano.nv.asunãte.yat.te.yamam.yathà.yugam.iti.tçcair.anumantrayate / øøS_16.13.15: brahmà.anuvàcayati / øøS_16.13.16: sada÷i.brahma.vadyam / øøS_16.13.17: gàvo.yavam.iti.hotà.adhvaryum.pçcchati.|.dvitãyayà.pratyàha.|.tçtãyayà.pçcchati.|.caturthyà.pratyàha / øøS_16.13.18: dve.srutã.a÷çõavam.pitéõàm.iti.brahmà.udgàtàram.pçcchati.|.dvitãyayà.pratyàha.|.eka.antarayà.pçcchati.|.uttarayà.pratyàha / øøS_16.14.1: à÷vamedhikam.àjyàt / øøS_16.14.2: ubhe.aikàhikam.ca.màhàvratikam.ca.àjye.saü÷aüset / øøS_16.14.3: ya.aikàhike.ca.màhàvratike.ca.àjye.kàmas.tayor.ubhayor.àptyai / øøS_16.14.4: ubhàv.aikàhikam.ca.màhàvratikam.ca.praugau.sampravayet / øøS_16.14.5: ya.aikàhike.ca.màhàvratike.ca.prauge.kàmas.tayor.ubhayor.àptyai / øøS_16.14.6: mahà.vratàn.madhyaüdinaþ / øøS_16.14.7: ràjanam.pçùñham.bhavati / øøS_16.14.8: etad.vai.puruùa.vidham.sàma.yad.ràjanam.|.tad.enam.svena.sàmnà.samardhayati / øøS_16.14.9: anucara.prabhçti.ùaùñhàt.tçtãya.savanam / øøS_16.14.10: nàrà÷aüsam.vai.ùaùñham.ahaþ / øøS_16.14.11: puruùo.vai.nàrà÷aüsaþ / øøS_16.14.12: tad.enam.svena.råpeõa.samardhayati / øøS_16.14.13: mahà.divà.kãrtyam.agniùñoma.sàma.bhavati / øøS_16.14.14: etad.vai.puruùa.vidham.sàma.yan.mahà.divà.kãrtyam.|.tad.enam.svena.sàmnà.samardhayati / øøS_16.14.15: ùoëa÷y.antam.saütiùñhate / øøS_16.14.16: ùoëa÷a.kalo.vai.puruùaþ.|.tad.enam.svena.råpeõa.samardhayati / øøS_16.14.17: pçùñhyasya.pa¤camam.caturtham.ahaþ / øøS_16.14.18: saha.puruùam.ca.dãyate / øøS_16.14.19: da÷a.pa÷ur.vi÷àkha.yåpaþ / øøS_16.14.20: dvàda÷a.dvàda÷a.çtu.pa÷avaþ / øøS_16.15.1a: brahma.svayambhu.tapo.atapyata.|.tat.tapas.taptvà.aikùata.|.na.vai.tapasy.ànantyam.asti.hantà.sarveùu.bhåteùv.àtmànam.juhavàni.iti.|.tat.sarveùu.bhåteùv.àtmànam.hutvà.sarvàõi.bhåtàni.sarva.medhe.juhavàm.cakàra.|.tato.vai.tat.sarveùàm.bhåtànàm.÷raiùñhyam.svàràjyam.àdhipatyam.paryait / øøS_16.15.1: tatho.eva.etad.yajamàno.yat.sarva.medhena.yajate.sarveùu.bhåteùv.àtmànam.hutvà.sarvàõi.bhåtàni.sarva.medhe.juhavàm.karoti.|.tato.vai.sa.sarveùàm.bhåtànàm.÷raiùñhyam.svàràjyam.àdhipatyam.paryeti / øøS_16.15.2: pauruùamedhikam.purastàt.karma / øøS_16.15.3: agniùñud.indrastud.vai÷vadevastut.såryastuty.a÷vam.àlabhante / øøS_16.15.4: pauruùamedhikam.pa¤camam.ahaþ / øøS_16.15.5: tatra.puruùam.àlabhante / øøS_16.15.6: vàjapeyaþ.ùaùñham / øøS_16.15.7: àptoryàmaþ.saptamam / øøS_16.15.8: tatra.sarvàn.medhàn.àlabhante.ye.ke.ca.pràõinaþ / øøS_16.15.9: vapà.vapàvatàm.juhvati / øøS_16.15.10: tvaco.avapàkànàm / øøS_16.15.11: saüvra÷cam.oùadhi.vanaspatãnàm.prakiranti / øøS_16.15.12: triõava.trayas.triü÷e.aùñama.navame.ahanã / øøS_16.15.13: vi÷vajit.sarva.stomaþ.sarva.pçùñho.atiràtra.uttamam.ahaþ / øøS_16.15.13: sarvam.vai.vi÷vajit.sarva.stomaþ.sarva.pçùñho.atiràtra.uttamam.ahaþ / øøS_16.15.14: sarvam.vai.vi÷vajit.sarva.stomaþ.sarva.pçùñho.atiràtraþ / øøS_16.15.15: sarvam.sarva.medhaþ / øøS_16.15.16: sarveõa.sarvam.àpnavàni.iti / øøS_16.15.17: viü÷ati.pa÷ur.vi÷àkha.yåpaþ / øøS_16.15.18: catur.viü÷ati÷.caturviü÷atir.çtupa÷avaþ / øøS_16.15.19: atra.sarva.medhaþ.saütiùñhate / øøS_16.15.20: saha.bhåmi.ca.dãyate / øøS_16.16.1: gàrhapatye.adhara.araõim.anuprahçtya.|.àhavanãya.uttara.araõim.|.àtmany.agnãn.samàropya.|.araõyam.pravrajet / øøS_16.16.2: vi÷va.karmà.ha.bhauvano.antata.ãje / øøS_16.16.3: tam.ha.bhåmir.uvàca.|.na.mà.martyaþ.ka÷cana.dàtum.arhati.vi÷va.karman.bhauvana.màm.didàsitha.|.upa.maïkùye.aham.salilasya.madhye.mçùà.eva.te.saügaraþ.ka÷yapàya.|.iti / øøS_16.16.4: tàm.ka÷yapa.ujjahàra / øøS_16.17.1: vàja.peye.brahà.audumbaram.ratha.cakram.àrohati.vàjasya.aham.savituþ.save.satya.savasya.bçhaspater.uttamam.nàkam.roheyam.iti / øøS_16.17.2: indrasya.iti.kùatriye.yajamàne / øøS_16.17.3: marutàm.iti.vai÷ye / øøS_16.17.4: tasminn.upavi÷ya.àviddhe.ratha.cakre.asampreùitas.triþ.sàma.gàyati / øøS_16.17.5: api.ca.japet.triþ / øøS_16.17.6: àvir.maryà.à.vàjam.vàjino.agman.|.devasya.savituþ.save.svargàn.arvanto.jayat.|.iti.ca / øøS_16.17.7: tena.eva.mantreõa.patyavarohati / øøS_16.17.8: aruham.iti.pratyavarohaõe.vikàraþ / øøS_16.17.9: hiraõmayena.pàtreõa.madhu.grahasya.pràõa.bhakùam.bhakùayitvà.upayacchate.pàtram / øøS_16.17.10: divam.ayam.yajamàno.rohati.svargam.ayam.yajamàno.rohati.iti.và / øøS_16.17.11: yåpam.rohantam.åùa.puñair.arpayanti / øøS_16.18.1: ràja.såye.abhiùikto.yajamàno.brahmann.iti.pa¤ca.kçtvo.brahmàõam.àmantrayate / øøS_16.18.2: tvam.brahma.asi.ity.evam.sarvatra.prati÷çõoti / øøS_16.18.3: savità.asi.stya.prasava.iti.prathame / øøS_16.18.4: indro.asi.vi÷va.ojà.iti.dvitãye / øøS_16.18.5: varuõo.asi.dharma.patir.iti.tçtãye / øøS_16.18.6: rudro.asi.su÷eva.iti.caturthe / øøS_16.18.7: tvam.brahma.asi.ity.eva.pa¤came / øøS_16.18.8: manasà.asmai.hiraõmayau.pravçttau.dadàti / øøS_16.18.9: tau.manasà.pratigçhõàti / øøS_16.18.10: a÷vamedha.çtvijo.ra÷anà.dhàrayanto.a÷vam.hradayoþ.saüsyandinoþ.snàpayanti / øøS_16.18.11: anena.ayam.a÷vena.medhyena.ràjà.iùñvà..vijayatàm.abrahmaõy.u¤jitàyà.iti / øøS_16.18.12: yadi.ca.enam.yajamànena.pçùñhe.abhimar÷ayeyur.aham.ca.tvam.ca.iti.japet / øøS_16.18.13: saüsthite.madhyame.ahany.àhavanãyam.abhito.dikùu.pràsàdàn.viminvanti / øøS_16.18.14: tàn.upariùñàt.sani.vyàdhaiþ.pràkàraiþ.parighnanti / øøS_16.18.15: sarva.oùadhim.çtvijo.ràtrãm.juhvati / øøS_16.18.16: pràtar.anuvàka.velàyàm.pratyavarohanti / øøS_16.18.17: parikarmiõa.àrohanti.|.te.juhvaty.à.udayàt / øøS_16.18.18: atra.àtreyam.sahasreõa.avakrãya.yaþ.÷ukraþ.piïga.akùo.valinas.tilakàvalo.khaõóo.baõóaþ.(.ùaõóaþ.).khalatistam.àdàya.narãm.yanti / øøS_16.18.19: atha.enam.udake.abhipragàhya.yadà.asya.udakam.mukham.àsyandeta.atha.asmà.adhvaryur.mårdhany.a÷va.tedanim.juhoti.bhråõahatyàyai.svàhà.iti / øøS_16.18.20: atha.tam.nihùedhanti / øøS_16.18.21: nihùiddha.pàpmàno.apagràmà.bhavanti.iti / øøS_16.19.1: atha.ata.eka.uttarà.ahãnàþ / øøS_16.19.2: yad.eka.vidham.tad.eka.ràtreõa.àpnoti / øøS_16.20.1: atha.yad.dvividham.tad.dviràtreõa / øøS_16.20.2: dve.và.ahoràtre.dve.dyàvà.pçthivã.dve.ime.pratiùñhe.|.tad.yat.kim.ca.dvividham.adhidaivatam.adhyàtmam.tat.sarvam.enena.àpnoti / øøS_16.20.3: avyakto.ahaþ.saüghàto.da÷aràtram.adhikurvãta / øøS_16.20.4: àdito.avacchedaþ / øøS_16.20.5: antyasya.atiràtra.bhàvaþ / øøS_16.20.6: anvaham.dakùiõà / øøS_16.20.7: adãkùità.dãkùitam.yàjayanti / øøS_16.20.8: màsa.apavargà.ahãnàþ / øøS_16.20.9: sutya.pratihràse.dãkùà.vivardhayeyuþ / øøS_16.20.10: na.asaüvatsara.dãkùitàya.mahà.vratam.÷aüset / øøS_16.20.11: na.asaüvatsara.bhçta.ukhàya / øøS_16.20.13: mukhyo.và.eùa.yaj¤a.kratur.yad.agniùñomaþ / øøS_16.20.14: yaj¤a.mukhasya.anavara.ardhyai / øøS_16.20.15: sampàtau.tu.nividdhàne / øøS_16.20.16: tatam.me.yaj¤ena.vardhata.ity.àrbhava.jàta.vedasãye.dvitiyasya / øøS_16.20.17: triràtre.ca / øøS_16.20.18: abhijid.vi÷vajitau.caturviü÷a.mahà.vrate.go.àyuùã.và / øøS_16.20.19: yad.dvividham.tad.dviràtreõa.àpnoti / øøS_16.21.1: atha.yat.trividham.tantri.ràtreõa / øøS_16.21.2: trayo.và.ime.lokàs.trãõi.jyotãüùi.tri.ùavaõo.yaj¤aþ.|.tad.yat.kiüca.trividham.adhidaivatam.adhyàtmam.tat.sarvam.enena.àpnoti / øøS_16.21.3: trivçt.prabhçtayas.trayaþ.stomàþ.prathamasya.ahnaþ / øøS_16.21.4: pa¤ca.da÷a.prabhçtayo.dvitãyasya / øøS_16.21.5: ùoëa÷am.brahmaõa.àjyam / øøS_16.21.6: ekaviü÷a.prabhçtayas.tçtãyasya / øøS_16.21.7: agniùñomaþ.prathamam.ahaþ / øøS_16.21.8: ukthyam.dvitãyam / øøS_16.21.9: atiràtras.tçtãyam / øøS_16.21.10: rathantaram.pçùñham.prathamasya / øøS_16.21.11: vàmadevyam.dvitãyasya / øøS_16.21.12: bçhat.tçtãyasya / øøS_16.21.13: ayam.vai.loko.rathantaram / øøS_16.21.14: antarikùa.loko.vàmadevyam / øøS_16.21.15: asau.loko.bçhat / øøS_16.21.16: eteùàm.eva.lokànàm.àptyai / øøS_16.21.17: samåëhàd.àjyàni / øøS_16.21.18: madhyamàt.chandomàt.traiùñubhaþ.praugo.dvitãyasya.ahnaþ / øøS_16.21.19: aryamà.iti.marutvatãyam / øøS_16.21.21: yad.dvitãyasya.ahno.marutvatãyam.tat.tçtãye.ahani.karoti / øøS_16.21.21: tad.imàül.lokàn.sambhoginaþ.karoti.tasmàdd.hi.ime.lokà.anye.anyam.abihbhu¤janti.iti / øøS_16.21.22: ahanã.và.viparyasyet / øøS_16.21.23: kas.tam.indra.iti.sàma.pragàtho.niùkevalyasya / øøS_16.21.24: mo.ùu.tvà.vàghata÷.cana.iti.stotriya.anuråpau.pragàthau.maitrà.varuõasya.uddhçtya.dvipadàm / øøS_16.21.25: kam.navya.iti.kadvàn / øøS_16.21.26: dvitãyàd.ahnaþ.såkte / øøS_16.21.27: astàvi.manma.ubhayam.÷çõavad.iti.bràhmaõàcchaüsinaþ / øøS_16.21.28: kad.å.nv.asya.iti.kadvàn / øøS_16.21.29: ÷ràyanta.iva.såryam.÷agdhy.å.ùu.÷acã.pata.ity.acchàvàkasya / øøS_16.21.30: yad.indra.pràg.apàg.udag.iti.kadvàn / øøS_16.21.31: kayà.÷ubhãya.tad.id.àsãye.va.anividdhàne.dvitãyasya / øøS_16.21.32: anucara.prabhçti.ùaùñhàt.tçtãya.savanam / øøS_16.22.1: eùo.nvai.(.nu.vai.?).sahasra.stotriyo.yena.prajàpatir.ayajata / øøS_16.22.2: etam.eva.garga.triràtra.ity.àcakùate / øøS_16.22.3: dvitãyo.a÷vi.triràtraþ / øøS_16.22.4: madhyame.ahany.a÷vam.àlabhante / øøS_16.22.5: aghrigàv.a÷va.stomãyam / øøS_16.22.6: tçtãya÷.chandomaþ.pavamàha / øøS_16.22.7: paràka÷.caturthaþ / øøS_16.22.8: pçùñhya.stomais.triùñomàni.trãõi / øøS_16.22.9: eùa.u.paràkaþ / øøS_16.22.10: etena.asmàl.lokàt.prajigàüsan.yajeta / øøS_16.22.11: pratiùñhà.kàmasya.dvaiparàka.ity.àhuþ / øøS_16.22.12: à.hy.ekà.jagatã.te.dve.gàyatryau / øøS_16.22.13: ayam.loko.gàyatras.tad.asmiül.loke.pratitiùñhati.pratiùñhàyàm.apracyutyàm / øøS_16.22.14: jyotir.gaur.àyur.iti.kusuru.bindu.triràtraþ / øøS_16.22.15: trãõi.÷atàni.prathame.ahan.dadàti / øøS_16.22.16: trayas.triü÷atam.pa¤ca.kalàþ / øøS_16.22.17: evam.dvitãya.evam.tçtãye / øøS_16.22.18: tat.kalà.sahasratamyà.go.pari÷iùyate / øøS_16.22.19: tàm.anyayà.gavà.niùkrãyàm.àkurvãta / øøS_16.22.22: amà.kàryà.ity.àhur.yajamànasya.eva.sambhåtyà.iti / øøS_16.22.22: yàyantãnàm.prathama.uparamet.sà.syàd.ity.àhuþ / øøS_16.22.22: tad.apracyutyai.råpam / øøS_16.22.25: yà.saütiùñhantãnàm.prathama.upavi÷et.sà.syàd.ity.àhuþ / øøS_16.22.26: tat.prajàtyai.råpam / øøS_16.22.27: yà.sattamà.sà.syàd.ity.àhuþ / øøS_16.22.28: sattamàm.amàkaravà.iti / øøS_16.22.29: sarva.veda.triràtre.tri÷ukriyo.brahmà.yasya.ubhayataþ.÷rotriyàs.tripuruùam / øøS_16.22.30: yat.trividham.tat.triràtreõa.àpnoti / øøS_16.23.1: atha.yat.caturvidham.tac.catåràtreõa / øøS_16.23.2: catuùñayà.vai.pa÷avaþ / øøS_16.23.3: atho.catuùpàdàþ / øøS_16.23.4: tad.yat.kim.ca.caturvidham.adhidaivatam.adhyàtmam.tat.sarvam.enena.àpnoti / øøS_16.23.5: trivçt.prathamam.ahaþ.pa¤cada÷am.dvitãyam.saptada÷am.tçtãyam.ekaviü÷am.caturtham / øøS_16.23.6: te.và.ete.catvàraþ.stomà.nànà.vãryà.yaj¤a.kratavas.tena.ha.asya.catvàro.vãrà.nànà.vãryàþ.prajàyàm.àjàyante.ya.evam.veda / øøS_16.23.7: eùo.nvai.jamadagne÷.catåràtraþ / øøS_16.23.8: athaiva.atre÷.catur.vãraþ / øøS_16.23.9: trivçt.prathamasya.ahnaþ.pràtaþ.savanam.pa¤cada÷o.màdhyaüdinaþ.saptada÷am.tçtãya.savanam / øøS_16.23.10: pa¤cada÷am.dvitãyasya.ahnaþ.pràtaþ.savanam.saptada÷o.màdhyaüdina.ekaviü÷am.tçtãya.savanam / øøS_16.23.11: saptada÷am.ttãyasya.ahnaþ.pràtaþ.savanam.ekaviü÷o.màdhyaüdinas.triõavam.tritãya.savanam / øøS_16.23.12: ekaviü÷am.caturthasya.ahnaþ.pràtaþ.savanam.triõavo.màdhyaüdinas.trayas.triü÷am.tçtãya.savanam / øøS_16.23.13: te.và.eka.ekam.stomam.utsçjanto.yanty.eka.ekam.prajanayantaþ / øøS_16.23.14: tena.ha.asya.catvàro.vãrà.nànà.vãryàþ.prayàjàm.àjàyante.|.vãro.hi.stomaþ / øøS_16.23.15: tasya.÷astram / øøS_16.23.16: rathantaram.pçùñham.prathamasya / øøS_16.23.17: sajanãyam.niùkevalyam / øøS_16.23.18: kayà.÷ubhãya.tad.id.àsãye.và.nividdhàne.dvitãyasya / øøS_16.23.19: tçtãye.vairåpa.pçùñhe.vairàjàt.tçtãya.savanam / øøS_16.23.20: caturthe.vairàja.pçùñhe.vairåpàt.tçtãya.savanam / øøS_16.23.21: pràkçto.và.atiràtraþ / øøS_16.23.22: tam.vai÷vànara.ity.àcakùate / øøS_16.23.23: abhijid.àbhiplavikànàm.caturthaþ / øøS_16.23.24: vi÷vajid.itareùàm / øøS_16.23.25: vai÷vànaro.mahà.vratam.và / øøS_16.23.26: yac.caturvidham.tac.catå.ràtreõa.àpnoti / øøS_16.24.1: atha.yat.pa¤cavidham.tat.pa¤caràtreõa / øøS_16.24.2: pa¤capadà.païktiþ.pàïkto.vai.yaj¤as.tad.yat.kim.ca.pa¤cavidham.adhidaivatam.adhyàtmam.tat.sarvam.enena.àpnoti / øøS_16.24.3: trivçt.prathamam.ahaþ.pa¤cada÷am.dvitãyam.ekaviü÷am.tçtãyam.saptada÷am.caturtham.catuùñomo.atiràtra.uttamam.ahaþ / øøS_16.24.4: tad.và.idam.àsàm.eva.råpeõa / øøS_16.24.5: iyam.eva.trivçto.råpeõa / øøS_16.24.6: iyam.pa¤cada÷asya / øøS_16.24.7: iyam.ekaviü÷asya / øøS_16.24.8: iyam.saptada÷asya / øøS_16.24.9: ayam.catuùñomasya.atiràtrasya / øøS_16.24.10: tad.yad.ekaviü÷a.stomànàm.varùiùñhas.tasmàd.iyam.àsàm.varùiùñhà / øøS_16.24.11: atha.yac.catuùñomo.atiràtra.uttamam.ahas.tasmàd.ayam.aïguùñhaþ.sarvà.aïgulãþ.pratyeti / øøS_16.24.12: tasya.÷astram / øøS_16.24.13: tryaha÷.caturtham.àbhiplavikam / øøS_16.24.14: pa¤camasya.ca.dve.savane.ùaùñhàt.pçùñhyasya.pa¤came.tçtãya.savanam / øøS_16.24.15: pa¤ca.và.àbhiplavikàni / øøS_16.24.16: uttamàt.pa¤came.tçtãya.savanam / øøS_16.24.17: abhijid.àbhiplavikànàm.caturthaþ / øøS_16.24.18: vi÷vajid.itareùàm / øøS_16.24.19: vai÷vànara÷.ca.mahà.vratam.và / øøS_16.24.20: ubhayor.và.abhijic.caturtho.vi÷vajit.pa¤camaþ / øøS_16.24.21: yat.pa¤cavidham.tat.pa¤caràtreõa.àpoti / øøS_16.25.1: atha.yat.ùaóvidham.tat.ùaóràtreõa / øøS_16.25.2: ùaó.và.çtavaþ.ùañ.stomàs.tad.yat.kim.ca.ùaóvidham.adhidaivatam.adhyàtmam.tat.sarvam.enena.àpnoti / øøS_16.25.3: tryaho.abhijid.vi÷vajitau.vai÷vànara÷.ca.mahà.vratam.và / øøS_16.25.4: anantaram.và.abhijito.mahà.vratam / øøS_16.25.5: vi÷vajit.ùaùñhaþ / øøS_16.25.6: pçùñhyo.abhiplavo.và / øøS_16.25.7: yat.ùaóvidham.tat.ùaóràtreõa.àpnoti / øøS_16.26.1: atha.yat.saptavidham.tat.saptaràtreõa / øøS_16.26.2: sapta.pràõàþ.sapta.chandàüsi.tad.yat.kim.ca.saptavdham.adhidaivatam.dhyàtmam.tat.sarvam.enena.àpnoti / øøS_16.26.3: tryaho.abhijid.vi÷vajitau.mahà.vratam.vai÷vànara÷.ca / øøS_16.26.4: atha.saüvatsarasya.pravalhaþ / øøS_16.26.5: pràkçto.agniùñoma÷.caturviü÷am.abhijid.viùuvàn.vi÷vajin.mahà.vratam.vai÷vànara÷.ca / øøS_16.26.6: eùo.nvai.sapta.çùãõàm.sapta.ràtraþ / øøS_16.26.7: etam.eva.janaka.sapta.ràtra.ity.àcakùate / øøS_16.26.8: abhijid.àbhiplavikànàm.saptamaþ / øøS_16.26.9: vi÷vajid.itareùàm / øøS_16.26.10: vai÷vànaro.mahà.vratam.và / øøS_16.26.11: yat.sapta.vidham.tat.sapta.ràtreõa.àpnoti / øøS_16.27.1: atha.yad.aùñavidham.tad.aùña.ràtreõa / øøS_16.27.1: aùñau.vasavo.aùña.akùarà.gàyatrã.tad.yat.kim.ca.aùñavidham.adhidaivatma.adhyàtmam.tat.sarvam.enena.àpnoti / øøS_16.27.3: abhijid.àbhiplavikànàm.saptamaþ / øøS_16.27.4: vi÷vajid.itareùàm / øøS_16.27.5: vai÷vànara÷.ca.mahà.vratam.và / øøS_16.27.6: ubhayor.và.abhijit.saptamo.vi÷vajid.aùñamaþ / øøS_16.27.7: yad.aùñavidham.tad.aùña.ràtreõa.àpnoti / øøS_16.28.1: atha.yan.nava.vidham.tan.nava.ràtreõa / øøS_16.28.2: catasro.di÷a÷.catasro.avàntara.di÷a.årdhvà.iyam.navamã.din.nava.akùarà.bçhatã.tad.yat.kim.ca.navavidham.adhidaivatam.adhyàtmam.tat.sarvam.anena.àpnoti / øøS_16.28.3: ùaë.aho.abhijid.vi÷vajitau.vai÷vànara÷.ca.mahà.vratam.và.anantaram.và.abhijito.mahà.vratam.vi÷vajin.navamaþ / øøS_16.28.4: jyotir.agniùñomo.gaur.ukthya.àyur.atiràtras.trir.etam.upayanti.÷alalã.pi÷aïga.ity.àcakùate / øøS_16.28.5: yan.navavidham.tan.nava.ràtreõa.àpnoti / øøS_16.29.1: atha.yad.da÷avidham.tad.da÷aràtreõa / øøS_16.29.2: da÷a.akùarà.vilàë.annam.viràñ.tad.yat.kim.ca.da÷avidham.adhidaivatam.adhyàtmam.tat.sarvam.enena.àpnoti / øøS_16.29.3: adhyardho.abhiplavo.nava.và.agniùñomàþ / øøS_16.29.4: da÷aràtraþ.saüsthà.vikçtiþ / øøS_16.29.5: vai÷vànara÷.ca / øøS_16.29.6: etena.ha.jalo.jàtå.karõya.iùñvà.trayàõàm.nigusthànàm.purodhàm.pràpa.kà÷ya.vaidehayoþ.kausalyasya.ca / øøS_16.29.7: tasya.ha.tat.÷vetaketuþ.÷riyam.abhidhyàya.pitaram.adhyåhe.palita.yaj¤a.kàmàn.yàn.và.u.÷riyà.ya÷asà.samardhayitum.và.ittha.no.àtmànam.iti / øøS_16.29.8: tam.ha.uvàca.|.mà.mà.evam.putra.voco.yaj¤a.kratur.eva.me.vij¤àto.abhåt.tam.eva.etat.kçtsnake.brahma.bandhau.vyajij¤àsiùi / øøS_16.29.9: tad.u.kila.tathà.eva.àsa.yathà.eva.enam.provàca / øøS_16.29.10: sa.eùa.purodhà.kàmasya.yaj¤aþ / øøS_16.29.11: pra.purodhàm.àpnoti.ya.evam.veda / øøS_16.29.12: catuùñomàt.samåëhàt.trikakudaþ.÷astram / øøS_16.29.13: atha.mahà.trikakuda÷.ca / øøS_16.29.14: chandoma.trikakuda÷.ca / øøS_16.29.15: agniùñud.indrastud.vai÷vadeva.stut.pçùñhyo.vai÷vànara÷.ca / øøS_16.29.16: ùaëaho.abhijid.a÷vajitau.mahà.vratam.vai÷vànara÷.ca / øøS_16.29.17: pràkçto.agniùñomo.navamo.aùñamo.và.vi÷vajid.da÷amaþ / øøS_16.29.18: yad.da÷avidham.tad.da÷aràtreõa.àpnoti / øøS_16.30.1: atha.yad.ekàda÷avidham.tad.ekàda÷a.ràtreõa / øøS_16.30.2: ekàda÷a.akùarà.triùñup.traiùñubhàþ.pa÷avas.tad.yat.kim.ca.ekàda÷avidham.adhidaivatam.adhyàtmam.tat.sarvam.enena.àpnoti / øøS_16.30.3: vyåëha.chandà.da÷aràtraþ / øøS_16.30.7: vi÷vajid.ekàda÷aþ / øøS_16.30.8: tam.pauõóarãka.ity.àcakùate / øøS_16.30.9: ayutam.dakùiõà / øøS_16.30.10: a÷va.sahasram.ekàda÷am.ity.eke / øøS_16.30.11: ukto.dvàda÷àhaþ / øøS_16.30.12: ta.ete.purastàd.agniùñomà.upariùñàd.atiràtrà.uttara.uttariõa.eka.uttarà.ahãnàþ / øøS_16.30.13: uttara.uttariõãm.eva.tat.÷riyam.viràjam.anna.adyam.àpnoti.ya.evam.veda.ya.evam.veda / øøS_17.1.1: atha.ato.mahà.vratasya / øøS_17.1.2: purastàd.eva.katipaya.ahena.hotà.preïkha.phalakam.utpàñayati / øøS_17.1.3: tiùñhata.eva.udumbarasya / øøS_17.1.4: purastàd.àdityasya.udayanataþ / øøS_17.1.5: yadi.purastàn.na.vidyeta.atha.apy.uttarataþ / øøS_17.1.6: yadi.dakùiõataþ / øøS_17.1.7: pa÷càd.và.syàt / øøS_17.1.8: måle.chedayitvà.pràn.và.udan.và.tiùñhann.utpàñya.yady.aõur.udumbaraþ.syàt / øøS_17.1.9: api.de.và.trãõi.và.phalakàni.saütçóyuþ / øøS_17.1.10: tad.bàhu.màtram.pràg.bhavati / øøS_17.1.11: aratni.màtram.tiryak / øøS_17.1.12: saütaùñam / øøS_17.1.13: praj¤àta.agram / øøS_17.1.14: tac.caturdhà.anteùu.vitardayati / øøS_17.1.15: atha.etasya.vai.và.udumbarasya.anyasya.và.vi÷àkhyau.chedayanti / øøS_17.1.16: paraþ.puruùe / øøS_17.1.17: vaü÷am.ca / øøS_17.1.18: yady.udumbaro.na.vidyeta.yo.anyo.vçkùaþ.phala.grahiùõuþ.kalyàõa.abhivyàhàro.và.syàt.tasya.etad.upakalpayet / øøS_17.2.1: atha.mau¤jyau.rajjå.kàrayanti / øøS_17.2.2: dçóhe / øøS_17.2.3: triguõe / øøS_17.2.4: paro.dvi.vyàyàme / øøS_17.2.5: etàvadd.hotàram.abhitaþ / øøS_17.2.6: audumbarãm.àsandãm.udgàtre.saüghnanti / øøS_17.2.7: tasyai.pràde÷a.màtràþ.pàdà.bhavanti / øøS_17.2.8: aratri.màtràõi.÷ãrùaõyàny.anåcyàni / øøS_17.2.9: tàm.saühatya.mau¤jãbhiþ.syàndyàbhir.vivayanti.dvi.guõàbhiþ.prasala.visçùñàbhiþ / øøS_17.3.1: atha.etàm.vãõàm.÷ata.tantrãm.upakalpayanti / øøS_17.3.2: tasyàþ.pàlà÷ã.sånà.bhavati / øøS_17.3.3: audumbaro.daõóaþ / øøS_17.3.4: api.và.audumbarã.sånà.pàlà÷o.daõóaþ / øøS_17.3.5: tàm.ànaóuhena.sarva.rohitena.carmaõà.bàhyato.lomnà.abhiùãvyanti / øøS_17.3.6: tasyai.måle.daõóam.da÷adhà.atividhyanti / øøS_17.3.7: tad.da÷a.da÷a.rajjåþ.pravayanti / øøS_17.3.8: tà.agre.nànà.badhnanti / øøS_17.3.9: daõóa.samàsà.vãõà.÷ata.tantrã.bhavati / øøS_17.3.10: vetasa.÷àkhà.sapalà÷à.vàdiny.upaklçptà.bhavati / øøS_17.3.11: svayam.natà.và.÷à.iùãkà / øøS_17.3.12: ghàña.karkarãr.avaghañarikàþ.kàõóavãõàþ.piccorà.iti.patnya.upakalpayanti / øøS_17.3.13: upamukhena.picchoràm.vàdayet / øøS_17.3.14: vàdanena.kàõóavãõàmõ / øøS_17.3.15: tàm.ghàñarãr.ity.àcakùate / øøS_17.3.16: yà.ghàñarã.mçdum.vàdayet.sàràtiþ.syàt / øøS_17.3.17: dviùantam.janayet / øøS_17.4.1: caturo.dundubhãn.adhvaryuþ.sahananàn.upakalpayati / øøS_17.4.2: pårvasyai.dvàryà.abhito.dvàra.bàhå.bahiþ.sadaþ.saüdhau.sahananàv.àsa¤jayati / øøS_17.4.3: aparasyai.dvàryà.abhito.dvàra.bàhå.antaþ.sadaþ.saüdhau.sahananàv.àsa¤jayati / øøS_17.4.4: yadi.ùañ.syur.dakùiõa.ardhe.sadasa.ekam.uttara.ardha.ekam / øøS_17.4.5: mu¤jànàm.ca.ku÷ànàm.ca.kårcam.adhvaryave.saüskurvanti / øøS_17.4.6: tasmiüs.tiùñhan.pratyàgçõàti / øøS_17.4.7: atha.itare.dãkùitàþ.pratipuruùam.bçsãþ.kurvate.yathà.pràde÷a.màtreõa.upari.bhåmeþ.syuþ / øøS_17.4.8: atha.yà.màrjàlãyam.paryeùyantyo.bhavanti.tàbhyaþ.pratyekam.navàn.kala÷àn.upakalpayanti / øøS_17.5.1: atha.etam.a÷varatham.upakalpayanti.vitata.varåtham / øøS_17.5.2: dhanu÷.ca.trãü÷.ca.iùån / øøS_17.5.3: ràjànam.và.ràja.màtram.vàjer.astàram / øøS_17.5.4: yadi.ràjà.và.ràja.màtro.và.na.vidyeta.ya.etàm.dhiyam.vidyàt.sa.etat.kuryàt / øøS_17.5.5: uttareõa.àgnãdhram.prà¤cyau.prahve.sthåõe.viminvanty.àkhaõàya / øøS_17.5.6: tad.iëa.saüvartam.và.utkaram.và.carmaõà.abhivitanvanti / øøS_17.5.7: tan.na.sapatreõa.atividhyet / øøS_17.5.8: jaghanena.àgnãdhram.bahir.vedya.vañam.khananti / øøS_17.5.9: tam.etasya.upàlambhyasya.çùabhasya.carmaõà.pràcãna.grãveõa.udãcãna.grãveõa.và.uttarato.lomnà.abhiùãvyanti / øøS_17.5.10: tam.tasya.eva.làïgålena.kàle.bhåmi.dundubhim.àghnanti / øøS_17.6.1: atha.÷ådra.àryau.strã.pumàüsau.baõóa.khalatã.ity.upakalpayanti / øøS_17.6.2: tad.etat.puràõam.utsannam.na.kàryam.etasmin.samupaklçpte / øøS_17.6.3: saüsthite.da÷ame.ahani.sado.havir.dhànàni.samåhanti / øøS_17.6.4: àgnãdhram.patnã.÷àlam.ca / øøS_17.6.5: atha.navaiþ.ku÷air.bahulam.upastçõanti / øøS_17.6.6: katipayàn.ku÷a.bhàràn.nidadhati.pràtar.bçsãbhyaþ / øøS_17.7.1: atha.mahà.ràtre.mahà.vratàya.pràtar.anuvàkam.upàkurvanti / øøS_17.7.2: yathà.parisahasram.anubråyàt / øøS_17.7.3: tasya.pa¤caviü÷aþ.stomaþ / øøS_17.7.4: ràjanam.pçùñham / øøS_17.7.5: agniùñomo.yaj¤aþ / øøS_17.7.6: atha.ete.pariùñavaõãyà.bhavanti.tçvçt.pa¤cada÷aþ.saptada÷a.ekaviü÷a.iti / øøS_17.7.7: aindràgno.và.aikàda÷inànàm.và.ekaþ.savanãyaþ / øøS_17.7.8: aindra÷.ca.çùabhaþ.pràjàpatya÷.ca.aja.upàlambhyau / øøS_17.7.9: nirukta.aindraþ / øøS_17.7.10: upàü÷u.pràjàpatyaþ / øøS_17.7.11: te.yatra.vapàsu.hutàùu.samprasarpanti.tad.etat.preïkha.mi÷ram.bahir.vedi.prakùàlya.antareõa.càtvàla.utkarau.tãrtham.tena.prapadya.uttareõa.àgnãdhrãyam.dhiùõyam.paryàhçtya.pårvayà.dvàrà.sadaþ.prahçtya.agreõa.uttareõa.hotur.dhiùõyam.pràn.upanidadhati / øøS_17.7.12: evam.eva.yasya.yasya.bahir.vedi.bhavati.yathà.saücaraþ.samprasarpaõe.bhavati.tathà.àhçtya.uttarata.upanidadhati / øøS_17.7.13: tasya.traiùñubham.pràtaþ.savanam.syàd.iti.paiïgyam.÷uùka.bhçïgàrãyam / øøS_17.8.1: vi÷o.vi÷o.vo.atithim.ity.àjyam / øøS_17.8.2: tasya.dvàda÷a.ardharca÷aþ.÷astvà.agnim.naro.dãdhitibhir.araõyor.ity.etat.pa¤caviü÷aty.çcam.upasaü÷aüsati / øøS_17.8.3: tad.diùña.÷astram / øøS_17.8.4: traiùñubhaþ.praugaþ / øøS_17.8.5: kuvid.aïga.namasà.ye.vçdhàsa.iti.vàyavyam.ca.aindravàyavam.ca / øøS_17.8.6: maitràvaruõam.ca.yathà.viùuvati / øøS_17.8.7: ka.u.÷ravat.katamo.yaj¤iyànàm.ity.à÷vinam / øøS_17.8.8: kathà.mahàm.avçdhat.kasya.hotur.ity.aindram / øøS_17.8.10: uta.syà.naþ.sarasvatã.juùàõa.iti.sàrasvatam / øøS_17.8.11: sa.tçca.klçptaþ / øøS_17.8.12: tasya.pacchaþ.÷astram / øøS_17.8.13: aikàhikam.và.pràtaþ.savanam / øøS_17.8.14: klçptam.pràtaþ.savanam / øøS_17.9.1: atha.ato.màdhyaüdinam.savanam / øøS_17.9.2: à.tvà.ratham.yathà.åtaya.iti.marutvatãyasya.pratipat / øøS_17.9.3: idam.vaso.sutam.andha.ity.anucaraþ / øøS_17.9.4: eùa.eva.nitya.ekàha.àtànaþ / øøS_17.9.5: asatsu.me.jaritaþ.sàbhivega.iti.vàsukram.pårvam.÷astvà.mahàn.indro.nçvadà.carùaõiprà.ity.etasmiüs.traiùñubhe.nividam.dadhàti / øøS_17.9.6: ubhe.såkte.paccaþ.saü÷asyet / øøS_17.9.7: iti.nvà.u.marutvatãyam / øøS_17.10.1: atha.ato.niùkevalyam / øøS_17.10.2: saüsthite.pràtaþ.savane.preïkhàvañau.khànayed.iti.sà.sthitiþ / øøS_17.10.3: ÷aste.marutvatãya.iti.paiïgyam / øøS_17.10.4: jaghanena.svam.dhiùõyam.padam.ca.catur.aïgulam.ca.pramàya.tat.pa÷càd.udãcãna.agram.phalakam.nidhàya.ubhayata÷.catur.aïgule.upadhàya.bahi÷.catur.aïgulàbhyàm.lekhe.lekhayitvà.preïkhàvañau.khànayed.dakùiõam.pårvam.atha.uttaram / øøS_17.10.5: prà¤cau.và.uda¤cau.và.utkirà.utkiranti / øøS_17.10.6: tad.vi÷àkhyàv.avadhàya.udãcãna.agram.vaü÷am.abhyàdadhàti / øøS_17.10.7: ÷ãrùõà.hotà.mimãte / øøS_17.10.8: yadi.hrasvaþ.syàd.årdhva.bàhur.mimãte / øøS_17.10.9: dçóha.paryuùñe.paryçùati.yathà.na.vyatheyàtàm / øøS_17.10.10: atha.etat.preïkha.phalakam.rajjubhi÷.caturdhà.anteùu.parivyayati.yathà.na.sambhra÷yeta / øøS_17.10.11: uttareõa.dakùiõàm.preïkha.sthåõàm.dakùiõàm.rajjum.badhnanti / øøS_17.10.12: dakùiõena.uttaràm.preïkha.sthåõàm.uttaràm.rajjum.badhnanti / øøS_17.10.13: tat.sambàdhya.pràsyati.yathà.pràde÷a.màtreõa.upari.bhåmeþ.syàt / øøS_17.10.15: tad.abhi.nivãëham.paryçùati.yathà.na.vyatheta / øøS_17.10.16: tat.sambàdhya.uttarasyàm.preïkha.sthåõàyàm.apà÷rayati / øøS_17.10.17: tat.÷aste.marutvatãye.yathà.sthànam.sthàpayet / øøS_17.11.1: atha.adhvaryur.màhendram.graham.gçhãtvà.iti / øøS_17.11.2: agreõa.hotur.dhiùõyam.pràn.upavi÷ati / øøS_17.11.3: tam.hotà.àha.adhvarya.upa.nu.rama.iti / øøS_17.11.4: sa.uttareõa.uttaràm.preïkha.sthåõàm.uttareõa.adhvaryum.prana.upaniùkramya.pårvayà.dvàrà.àgnãdhram.prapadya.uttareõa.àgnãdhrãyam.dhiùõyam.paryetya.pa÷càt.pràn.upavi÷ya.dakùiõam.jànv.àcya.sruveõa.àjya.sthàlyà.upahatya.juhoti / øøS_17.12.1: àyuùmad.gàyatram.vi÷vàyå.rathantaram.sarva.àyur.bçhat.sàma.àyur.vàmadevyam.atyàyur.yaj¤àyaj¤ãyam.teùàm.aham.àyuùà.ayuùmàn.bhåyàsam.asyai.pràõaþ.saücarati.prajàyai.hçdayàya.kam.sarvà.vinuóya.saütçóyo.mayy.astu.÷aradaþ.÷atam.svàhà.iti.prathamàm / øøS_17.12.1: dive.svàhà.antarikùàya.svàhà.pçthivyai.svàhà.iti.tisraþ / øøS_17.12.3: gave.svàhà.vàce.svàhà.vàcaspataye.svàhà.ity.aparàs.tisraþ / øøS_17.12.4a: yad.idam.iti.haitiham.daivyam.saha.uccaret.|.tad.vayam.yajàmahe.yad.asmabhyam.iti.dravat / øøS_17.12.4: vàco.ràjan.yajàmahe.vàcaspate.sahasva.me.|.yo.asmàn.abhidàsati.|.svàhà.ity.aùñamãm.hutvà.yathà.àyatanam.sruvam.nidhàya.yathà.prapannam.upaniùkramya.agreõa.sada.uttareõa.srutim.pràn.tiùñhan.parimàdàn.japàn.japati / øøS_17.12.5: vàg.àyur.vi÷va.àyur.vi÷vam.àyur.ehy.evà.hi.indra.upehi.vi÷vatha.vidà.maghavan.vidà.iti / øøS_17.12.6: atha.atra.eva.tiùñhann.agnim.yathà.aïgam.upatiùñhate / øøS_17.13.1: namas.te.gàyatràya.yat.te.÷iro.yat.te.pura.iti.pårva.ardham / øøS_17.13.2: namas.te.rathantaràya.yas.te.dakùiõo.bàhur.yas.te.dakùiõaþ.pakùa.iti.dakùiõam.pakùam / øøS_17.13.3: namas.te.bçhate.yas.ta.uttaro.bàhur.yas.ta.uttaraþ.pakùa.ity.uttaram.pakùam / øøS_17.13.4: namas.te.vàmadevyàya.yat.te.madhyam.yas.ta.àtmà.iti.madhyam / øøS_17.13.5: namas.te.yaj¤àyaj¤ãyàya.yat.te.puccham.yà.pratiùñhà.iti.puccham / øøS_17.13.6: samiddhasya.eva.etàn.bhàgàn.upatiùñheta.yady.uttara.vedau.bhavati / øøS_17.13.7: atha.atra.eva.tiùñhann.àdityam.upatiùñhate / øøS_17.13.8: àkà÷am.÷àlàyai.kuryur.iti.ha.eka.àhuþ / øøS_17.13.9: de÷ena.tv.eva.upàtiùñhate / øøS_17.13.10: subhår.nàmà.asi.÷reùñho.rà÷mir.devànàm.saüsadyayà.tanvà.brahma.jinvasi.tayà.mà.jinva.tayà.mà.janaya.tayà.mà.pàhi.brahma.varcasam.anna.adyam.mayi.tviùim.dhà.namas.te.astu.mà.mà.hiüsãr.iti / øøS_17.13.11: atha.dakùiõa.àvçt.pravi÷ati / øøS_17.13.12: pa÷càt.preïkham.pràn.upavi÷ya.tad.anvàrabhyàn.anusçjan.vàg.yata.àsta.àdhisarpaõàt / øøS_17.14.1: sa.purastàd.eva.chandogebhyaþ.÷ãrùaõyàüs.tçcàn.nigàdayeta / øøS_17.14.2: sa.purastàd.eva.adhvaryuõà.saüvàdayeta / øøS_17.14.3: dvàda÷a.kçtvas.tåùõãm.÷aüse.pratyàgçõãtàd.vihçtam.àtmànam.ca.pada.anuùaïgàü÷.ca.saü÷iùya.abhyavahçtam.tvam.pratyàgçõãtàd.iti / øøS_17.14.4: atha.prastotàram.àha.saptasu.stotriyàsu.pari÷iùñàsu.naþ.prabråtàt.tàvadd.hi.idam.japyam.iti / øøS_17.14.5: atha.adhvaryuþ.stotram.upàkaroti / øøS_17.14.6: yatra.eva.udgàtà.àsandãm.adihrohaty.atha.prastotà.pratihartàrau.bçsyàv.adhisarpataþ / øøS_17.14.7: upagàtàra÷.ca / øøS_17.14.8: udgàtà.eva.prathamo.vãõàm.pravàdayati / øøS_17.14.9: tam.patnyo.anu.pravàdayanti / øøS_17.14.10: àghnanti.dundubhãn / øøS_17.14.11: àhanti.bhåmi.dundubhim / øøS_17.14.12: kurvanti.ghoùam.ghoùa.kçtaþ / øøS_17.14.13: atha.pårõa.kumbhà.apo.bibhratyo.màrjàlãyam.pariyanti / øøS_17.14.14: hai.mahà3.idam.madhv.idam.madhv.ity.etàm.vàcam.vadanti / øøS_17.14.15: apradakùiõam.triþ / øøS_17.14.16: prasalavi.tåùõãm.tata.årdhvam / øøS_17.15.1: atha.etam.a÷va.ratham.yu¤janti / øøS_17.15.2: agreõa.dakùiõam.vedyaüsam / øøS_17.15.3: tam.samnaddha.àtiùñhati.ràjà.và.ràja.màtro.và.dhanu÷.ca.trãü÷.ca.iùån.àdàya / øøS_17.15.4: so.abhito.vedim.triþ.prasalavi.parivartamàna.etam.àkhaõam.vidhyati / øøS_17.15.5: tam.na.sapatreõa.atividhyet / øøS_17.15.6: evam.dvitãyam.evam.tçtãyam / øøS_17.15.7: tam.prà¤cam.uda¤cam.÷rathnanti / øøS_17.15.8: tam.tatra.eva.vimu¤canti / øøS_17.15.9: atha.prastotà.saptasu.stotriyàsu.pari÷iùñà.svàhà.velà.iti / øøS_17.15.10: atha.hotà.dakùiõena.pràde÷ena.preïkha.phalakam.ca.bhåmim.ca.samç÷an.japati.sam.mahàn.mahatyà.dadhàd.iti / øøS_17.15.11: atha.upari.preïkha.phalake.pràde÷am.nidhàya.japati.sam.devo.devyà.dadhàd.iti / øøS_17.15.13: atha.upari.preïkha.phalakàt.pràde÷a.màtre.pràde÷am.dhàrayan.japati.sam.brahma.bràhmaõyà.dadhàd.iti / øøS_17.15.13: atha.upanidhàya.preïkha.phalakam.trir.abhyanya.trir.abhyavàn.iti / øøS_17.16.1: atha.enad.urasà.saüspç÷ya.dakùiõam.bhàgam.àtmano.atiharan.japaty.arko.asi.vasavas.tvà.gàyatreõa.chandasà.àrohantu.tàn.aham.anvàrohàmi.ràjyàya.iti / øøS_17.16.2: atha.uttaram.bhàgam.àtmano.atiharan.japati.rudràs.tvà.traiùñubhena.chandasà.àrohantu.tàn.aham.anvàrohàmi.svàràjyàya.iti / øøS_17.16.3: atha.dakùiõam.bhàgam.àtmano.atiharan.japaty.àdityàs.tvà.jàgatena.chandasà.àrohantu.tàn.aham.anvàrohàmi.sàüràjyàya.iti / øøS_17.16.4: atha.uttaram.bhàgam.àtmano.atiharan.japati.vi÷ve.tvà.devà.ànuùñubhena.chandasà.àrohantu.tàn.aham.anvàrohàmi.kàmapràya.iti / øøS_17.16.5: atha.samadhiçpya.prà¤cau.pàdà.upàvahçtya.bhåmau.pratiùñhàpayati / øøS_17.16.6: atha.trir.abhyanya.trir.abhyavàn.iti / øøS_17.16.7: atha.upari.preïkha.phalake.dakùiõa.uttariõam.upastham.kçtvà.dakùiõena.pràde÷ena.pa÷càt.preïkha.phalakam.upaspç÷ati.prajàpatiù.ñvà.àrohatu.vàyuþ.preïkhayatv.iti / øøS_17.16.8: atha.trir.abhyanya.trir.abhyavàn.iti / øøS_17.16.9: atha.prà¤co.pàõã.parigçhya.japati / øøS_17.17.1: sam.vàk.pràõena.sam.aham.pràõena.sam.cakùur.manasà.sam.aham.manasà.sam.prajàpatiþ.pa÷ubhiþ.sam.aham.pa÷ubhiþ.suparùo.asi.garutmàn.premàm.vàcam.vadiùyàmi.bahu.kariùyantãm.bahu.kariùyan.bàhor.bhåyaþ.svargam.iùyantãm.svargam.iùyann.iti / øøS_17.17.2: atha.trir.abhyanya.trir.abhyavàn.iti / øøS_17.17.3: sa.visçùña.vàn.matsaram.vininãùamàõa.àsta.à.stotrasya.pravadanàt / øøS_17.17.4: yatra.eva.hotà.preïkham.adhirohati.tat.sarve.sagçha.patikà.bçsãr.adhisarpanti / øøS_17.17.5: uttamàyàm.stotriyàyàm.pari÷iùñàyàm.avatçõatti.dundubhãn / øøS_17.17.6: avatçõatti.bhåmi.dundubhim / øøS_17.17.7: uparamanti.ghoùam.ghoùa.kçtaþ / øøS_17.17.8: atha.pårõa.kumbhà.apo.bibhratyo.màrjàlãyam.pariyanti / øøS_17.17.9: màrjàlãye.tàþ.kala÷àn.avaninãya.upanidhàya.yathà.etam.utsçjyante / øøS_17.17.10: eùà.iti.pràha / øøS_17.17.11: prokte.hotà.vàcam.yacchaty.à.anuvaùañ.kàràt / øøS_17.17.12: upa.prathàram.àhàve.anuramati / øøS_17.17.13: pratihçta.àhvayate / øøS_17.17.14: adhvaryo.÷oüsàvo3.ity.uccair.àhåya.yathà.asya.vàk.sarvà.anyà.vàco.ativadet / øøS_17.17.15: uccair.àhåya.trir.upàü÷u.him.kçtya.upàü÷u.tåùõãm.÷aüsam.|.tasya.atas.tasya.ataþ / øøS_18.1.1: uccair.àhåya.trir.upàü÷u.him.kçtya / øøS_18.1.2: brahma.jaj¤ànam.prathamam.purastàd.iyam.pitre.ràùñryà.ity.agre.vi÷ve.devà.mama.÷çõvantu.yaj¤iyà.ity.etàs.tisra.çcas.tåùõãm.÷aüsas.tà.upàü÷v.apraõuvan.pacchaþ / øøS_18.1.3: atha.àtmane.vàcam.utsçjati / øøS_18.1.4: tad.id.àsa.bhuvaneùu.jyeùñham.iti.stotriyas.tçcaþ / øøS_18.1.5: tad.etan.navarcam / øøS_18.1.6: vane.na.và.yo.nyadhàyi.ca.akann.ity.aùñau / øøS_18.1.7: ÷àkmanà.÷okà.aruõaþ.suparõa.iti.tçcam / øøS_18.1.8: yo.adadhàj.jyotiùi.jyotir.antar.mahat.tan.nàma.guhyam.puruspçg.idam.ta.ekam.para.å.ta.ekam.iti.tisra.eka.pàtinyaþ / øøS_18.1.9: tàs.trayo.viü÷atiþ / øøS_18.1.10: triþ.÷astayà.prathamayà.saha.pa¤caviü÷atiþ / øøS_18.1.11: sa.eùa.àtmà.pa¤ca.viü÷aþ / øøS_18.1.12: tam.nadena.upasçùñam.÷aüsati / øøS_18.1.13: nadam.va.odatãnàm.iti / øøS_18.1.14: traiùñubhàni.pårvàõi.padàni.nadasya.uttaràõi / øøS_18.1.15: prathamena.traiùñubhena.padena.prathamam.nadasya.padam.upasaüdhàya.avasyati / øøS_18.1.16: dvitãyena.traiùñubhena.dvitãyam.saüdhàya.praõauti / øøS_18.1.17: tçtãyena.traiùñubhena.tçtãyam.saüdhàya.avasyati / øøS_18.1.18: caturthena.traiùñubhena.caturtham.saüdhàya.praõauti / øøS_18.1.19: evma.vihçtàm.prathamàm.triþ.÷aüsati / øøS_18.1.20: paràcãr.uttaràþ / øøS_18.1.21: evam.vihçtà.eva.yà.tçtãyà.såktasya.tasyà.uttaram.ardharcam.utsçjati.nadasya.ca.uttaram / øøS_18.1.22: tau.purastàd.dvipadànàm.÷aüsati / øøS_18.1.23: àtmànam.÷astvà.atha.såda.dohasam.÷aüsati.|.tà.asya.såda.dohasa.iti.tàm.ardharca÷aþ / øøS_18.2.1: atha.etàni.÷ãrùaõyàni.tçcàni.÷aüsati / øøS_18.2.2: indram.id.gàthina.indreõa.sam.hi.indro.dadhãca.uttiùñhann.ojasà.saha.ud.ghed.abhi.÷rutàm.agham.ud.u.tyam.jàta.vedasam.ity.eteùàm.tçcànàm.yeùu.sàmagàþ.stuvãraüs.tàni.÷aüset / øøS_18.2.3: ud.u.tyam.jàta.vedasam.ity.etasminn.u.ha.eke.navarce.stuvate / øøS_18.2.4: te.yadi.tathà.kuryur.etad.eva.÷aüset / øøS_18.2.5: ud.u.tyam.jàta.vedasam.ity.etasya.u.ha.eke.prathame.tçce.stuvate / øøS_18.2.6: te.yadi.tathà.kuryur.itareùàm.ye.kàmayeta.te.upàharet / øøS_18.2.7: tàny.ardharca÷aþ.÷astvà.atha.såda.dohasam / øøS_18.3.1: atha.etam.graivam.tçcam.÷aüsati / øøS_18.3.2a: yasya.idam.oja.àrujas.tujo.yujo.balam.sahaþ.|.indrasya.rantyam.bçhat / øøS_18.3.2b: anàdhçùñam.vipanyayà.nàdhçùa.àdadharùayà.|.dhçùàõam.dhçùitam.÷avaþ / øøS_18.3.2c: sa.no.dadàtu.tam.rayim.puru.pi÷aïga.saüdç÷am.|.indraspati.stava.stomo.janeùu.iti / øøS_18.3.3: tam.ardharca÷aþ.÷astvà.atha.såda.dohasam / øøS_18.4.1: urum.no.lokam.anu.neùi.vidvàn.ity.akùà / øøS_18.4.2: tàm.pacchaþ.÷astvà.atha.såda.dohasam / øøS_18.4.3: atha.rathantarasya.stotriyam.punar.àdàyam.kakup.kàram.atha.såda.dohasam / øøS_18.4.4: atha.rathantarasya.anuråpam.punar.àdàyam.kakup.kàram.atha.såda.dohasam / øøS_18.4.5: ataþ.dhàyyàm.pacchaþ.÷astvà.atha.såda.dohasam / øøS_18.4.6: atha.ràthantaram.pragàtham.ardharca÷aþ.÷astvà.atha.såda.dohasam / øøS_18.4.7: ya.eka.idd.havya÷.carùaõãnàm.iti.såktam.tat.pacchas.tasya.dvitãyàm.uddhçtya.vi÷vo.hy.anyo.arir.à.jagàma.iti.yà.etasya.dvitãyà.tàm.iha.dvitãyàm.karoti.såktam.÷astvà.atha.såda.dohasam / øøS_18.4.8: tam.indram.johavãmi.maghavànam.ugram.iti.prahastakas.tçcaþ / øøS_18.4.9: tam.pacchaþ.÷astvà.atha.såda.dohasam / øøS_18.5.1: sa.sårye.janayan.jyotir.indro.ayà.dhiyà.taraõir.aïgirasvàn.|.çtena.÷uùmã.havamàno.arkair.abhi.spçdha.usro.vedim.tatarda.|.ity.akùà / øøS_18.5.2: tàm.pacchaþ.÷astvà.atha.såda.dohasam / øøS_18.5.3: atha.bçhataþ.stotriyam.punar.àdàyam.kakup.kàram.atha.såda.dohasam / øøS_18.5.4: atha.bçhato.anuråpam.punar.àdàyam.kakup.kàram.atha.såda.dohasam / øøS_18.5.5: na.atra.dhàyyà.bhavati / øøS_18.5.6: atha.bàrhatam.pragàtahm.ardharca÷aþ.÷astvà.atha.såda.dohasam / øøS_18.5.7: vi÷vo.hy.anyo.arir.à.jagàma.iti.såktam.tat.pacchas.tasya.dvitãyàm.uddhçtya.ya.eka.idd.havya÷.carùaõãnàm.iti.yà.etasya.dvitãyà.tàm.iha.dvitãyàm.karoti / øøS_18.5.8: såktam.÷astvà.atha.såda.dohasam / øøS_18.5.9: vi÷vàþ.pçtanà.abhibhåtaram.naram.iti.prahastakas.tçcaþ / øøS_18.5.10: tasya.pacchaþ.prathamàm.÷aüsaty.ardharca÷a.uttare / øøS_18.5.11: prahastakam.÷astvà.atha.såda.dohasam / øøS_18.6.1: atha.etàni.catur.uttaràõi.tçcàni.÷aüsati / øøS_18.6.2: indràya.madvane.sutam.indram.vçtràya.hantave.gàyanti.tvà.gàyatriõo.na.tvà.bçhanto.adraya.iti.catvàri.tçcàni / øøS_18.6.3: tàny.ardharca÷aþ / øøS_18.6.4: itthà.hi.soma.in.mada.iti.pàïktam.tçcam.tat.païkti.÷aüsam / øøS_18.6.5: sam.ca.tve.jagmur.gira.indra.pårvãr.àd.aïgiràþ.prathamam.dadhire.vaya.iti.traiùñubha.jàgate.tçce / øøS_18.6.6: te.pacchaþ.÷astvà.atha.såda.dohasam / øøS_18.7.1: atha.età.a÷ãtãþ.÷aüsati / øøS_18.7.2: mahàn.indro.ya.ojasà.ity.etayà.gàyatrãm.a÷ãtim.pratipadyate / øøS_18.7.3: tàni.pa¤cada÷a.tçcàni / øøS_18.7.4: indra.it.somapà.eka.ity.aùñau / øøS_18.7.5: eva.id.eùa.tuvi.kårmir.iti.trãõi / øøS_18.7.6: à.ghà.ye.agnim.indhata.iti.caturda÷a / øøS_18.7.7: tàni.catvàriü÷at.tçcàni / øøS_18.7.8: tat.pårvam.kapalam / øøS_18.7.9: atha.uttaram / øøS_18.7.10: pra.kçtàny.çjãùiõa.iti.da÷a.tçcàni / øøS_18.7.11: apàd.u.÷ipry.andhasa.iti.pa¤ca / øøS_18.7.12: à.tvà.vi÷antv.indava.iti.catvàri / øøS_18.7.13: yad.adya.kac.ca.vtrahann.iti.pa¤ca / øøS_18.7.14: patnãvantaþ.sutà.ima.iti.catvàri / øøS_18.7.15: idam.hy.anv.ojasà.uttiùñhann.ojasà.saha.abhi.pra.gopatim.iti.trãõi.tçcàni / øøS_18.7.16: teùàm.yat.purastàt.kçtam.syàt.tad.uddharet / øøS_18.7.17: yady.u.vai.na.kuryur.ud.eva.haret / øøS_18.7.18: ya.ànayat.paràvata.iti.da÷a.tçcàni / øøS_18.7.19: tàni.catvàriü÷at.tçcàni / øøS_18.7.20: tad.uttaram.kapalam / øøS_18.7.21: atha.såda.dohàþ / øøS_18.8.1: yà.indra.bhuja.àbhara.ity.etayà.bàrhatãm.a÷ãtim.pratipadyate / øøS_18.8.2: tà.nava.pratyakùa.bçhatyaþ / øøS_18.8.3: vi÷ve.ta.indra.vãryam.iti.tisraþ / øøS_18.8.4: tam.ghem.itthà.namasvina.iti.dve / øøS_18.8.5: na.sãma.deva.àpad.iti.ùañ / øøS_18.8.6: tà.viü÷atiþ.pratyakùa.bçhatyaþ / øøS_18.8.7: atha.pragàthàþ / øøS_18.8.8: yaþ.satràhà.vicarùaõir.iti.catvàraþ / øøS_18.8.9: mo.ùu.tvà.vàghata÷.cana.iti.catvàra.uddhçtya.dvipadàm / øøS_18.8.10: ud.in.v.asya.ricyata.iti.pa¤ca / øøS_18.8.11: tat.tvà.yàmi.suvãryam.yukùvà.hi.vçtrahantama.iti.dvau.dvau / øøS_18.8.12: yad.indra.pràg.apàg.udag.iti.sapta / øøS_18.8.13: à.vçùasva.puråvaso.iti.dvau / øøS_18.8.14: avipro.và.yad.avidhad.iti.pa¤ca / øøS_18.8.15: yaþ.÷akro.mçkùo.a÷vya.iti.ùañ / øøS_18.8.16: teùàm.trãn.àdatte / øøS_18.8.17: te.catvàriü÷at.pragàthàþ / øøS_18.9.1: atha.pratyakùa.bçhatãþ.÷aüsati / øøS_18.9.2: mahe.cana.tvàm.adriva.iti.pa¤caviü÷atiþ / øøS_18.9.3: tàsàm.viü÷atim.÷astvà.atha.såda.dohasam / øøS_18.9.4: ni.gavyata.iti.nividdhànãyà / øøS_18.9.5: tàm.pacchaþ.÷astvà.àhåya.nividam.dadhàti / øøS_18.9.6: tàm.paccho.vyavagràham.÷astvà.sama.såktàm / øøS_18.9.7: uttamena.padena.praõutya.sa.jàtebhir.iti.nividà.÷aüsati / øøS_18.9.8: tàm.pacchaþ.÷astvàa.tha.såda.dohasam / øøS_18.10.1: atha.pratyakùa.bçhatãþ.÷aüsati / øøS_18.10.2: yàþ.pa¤caviü÷ateþ.pari÷iùñàs.tàbhiþ.pratipadyate / øøS_18.10.3: vayam.gha.tvà.sutàvanta.iti.pa¤cada÷a / øøS_18.10.4: tà.viü÷atiþ.pratyakùa.bçhatyaþ / øøS_18.10.5: atha.pragàthàþ / øøS_18.10.6: ye.ùaõõàm.trayaþ.pari÷iùñàs.taiþ.pratipadyate / øøS_18.10.7: yo.ràjà.carùaõãnàm.iti.trayaþ / øøS_18.10.8: tam.vo.dasmam.çtãùaham.ity.ekaþ / øøS_18.10.9: à.no.vi÷vàsu.havya.iti.trayaþ / øøS_18.10.10: tvàm.id.à.hyo.nara.iti.catvàraþ / øøS_18.10.11: atha.vàlakhilyànàm.såktàni.ùañ / øøS_18.10.12: teùàm.dvau.pragàthà.utsçjati.indra.nihavam.ca.vai÷vadevam.ca.à.no.vi÷ve.sajoùasa.iti / øøS_18.10.13: te.catvàriü÷at.pragàthàþ / øøS_18.11.1: atha.pratyakùa.bçhatãþ.÷aüsati / øøS_18.11.2: matsy.apàyi.te.maho.asmà.asmà.id.andhaso.balam.dhehi.tanåùu.no.yujàno.harità.rathe.tava.id.indra.aham.à÷asà.amàsu.pakvam.airaya.iyam.yà.nãcy.arkiõã.pra.te.ratham.mithå.kçtam.antar.yaccha.jighàüsatas.tvam.vi÷vasya.jagata.iti.da÷a.eka.pàtinyaþ / øøS_18.11.3: ayam.te.astu.haryata.à.mandrair.indra.haribhir.iti.såkte / øøS_18.11.4: te.ardharca÷aþ.÷astvà.atha.såda.dohasam / øøS_18.12.1: indraþ.suteùu.someùv.ity.etayà.auùõihãm.a÷ãtim.pratipadyate / øøS_18.12.2: tàny.ekàda÷a.tçcàni / øøS_18.12.3: ya.indra.somapàtama.ity.ekàda÷a.teùàm.ekam.utsçjati.indram.vçtràya.hantava.iti / øøS_18.12.4: tam.v.abhi.pra.gàyata.iti.catvàri / øøS_18.12.5: sakhàya.à.÷iùàmahi.iti.nava / øøS_18.12.6: ya.eka.id.vidayata.à.yàhy.adribhiþ.sutam.iti.dve.tçce / øøS_18.12.7: tàni.ùañ.triü÷at.tçcàni / øøS_18.13.1: atha.catuþ.÷atam.gàyatrãþ.÷aüsati / øøS_18.13.2: nakir.indra.tvad.uttara.iti.ùañ / øøS_18.13.3: diva÷.cid.ghà.duhitaram.iti.caturda÷a / øøS_18.13.4: à.tå.na.indra.vçtrahann.ity.eka.viü÷atiþ / øøS_18.13.5: à.va.indram.krivim.yathà.yad.indra.aham.yathà.tvam.iti.pa¤cada÷arce / øøS_18.13.6: pra.saüràjam.carùaõãnàm.uttvà.mandantu.stomà.iti.dvàda÷arce / øøS_18.13.7: à.pra.drava.paràvata.iti.nava / øøS_18.13.8: iti.catuþ.÷atam.gàyatrãþ / øøS_18.13.9: vayam.u.tvàm.apårvyà.ity.aùñau.kàkubhàþ.pragàthàþ / øøS_18.13.10: indràya.sàma.gàyata.iti.sarvam / øøS_18.13.11: tad.ardharca÷aþ.÷astvà.ataþ.såda.dohasam / øøS_18.14.1: atha.etam.va÷am.ardharca÷aþ.÷aüsati / øøS_18.14.2: tvàvataþ.puråvaso.iti / øøS_18.14.3: tasya.saptada÷ã.jagatã.tàm.pacchaþ / øøS_18.14.4: atha.ekaviü÷ã.dvàviü÷ã.caturviü÷ã.ca.païktayas.tàþ.païkti.÷aüsam / øøS_18.14.5: ÷atam.dàse.balbåtha.iti.pa¤ca.padà.tasyai.trãõi.padàni.samasya.avasyed.dvàbhyàm.praõuyàt / øøS_18.14.6: trayoda÷ã.ca.triü÷attamã.ca.dvipade.te.pacchaþ.÷astvà.atha.såda.dohasam / øøS_18.14.7: atha.etau.vihçtàv.ardharcàv.atha.såda.dohasam / øøS_18.14.8: sà.tata.eva.utsçjyate / øøS_18.14.9: atra.catur.viü÷ati.kçtvaþ.÷astà.bhavati / øøS_18.15.1: atha.età.dvipadàþ.÷aüsati / øøS_18.15.2: imà.nu.kam.bhuvanà.sãùadhàma.iti.pa¤ca / øøS_18.15.3: à.yàhi.vanasà.saha.iti.catasraþ / øøS_18.15.4: eùa.brahmà.ya.çtviya.iti.tisraþ / øøS_18.15.5a: pra.va.indràya.vçtrahantamàya.viprà.gàtham.gàyata.yaj.jujoùati.|.arcanty.arkam.marutaþ.svarkà.à.stobhati.÷ruto.yuvà.sa.indraþ / øøS_18.15.5b: upaprakùe.madhumati.kùiyantaþ.puùyema.rayim.dhãmahe.ta.indra.|.vi÷vato.dàvan.vi÷vato.na.à.bhara.yam.tvà.÷aviùñham.ãmahe.|.sa.supraõãtã.nçtamaþ.svaràë.asi.maühiùñho.vàja.sàtaye.|.tvam.hi.ràdhasyata.eka.ã÷iùe.sanàd.amçkta.ojasà.|.iti.ùañ / øøS_18.15.6: à.dhårùv.asmai.vajram.eko.ayà.vàjam.deva.hitam.sanema.iti / øøS_18.15.7: tà.ekaviü÷atir.dvipadàs.tàþ.pacchaþ / øøS_18.16.1: atha.etad.aindràgnam.såktam.gàyatrã.÷aüsam.÷aüsati.indra.agnã.yuvam.su.na.iti / øøS_18.16.2: tasya.dvitãyà.sapta.padà.tasyà.anuùñubham.pårvàm.karoti.÷aüsam.gàyatrãm.uttaràm / øøS_18.16.3: triùñub.uttamà.tàm.pacchaþ / øøS_18.17.1: atha.etad.àvapanam.÷aüsati / øøS_18.17.2: tubhya.idam.indra.pari.ùicyate.madhv.ity.ekà / øøS_18.17.3: vi÷vajite.dhana.jite.svar.jita.iti.ùañ / øøS_18.17.4: tàþ.pacchaþ / øøS_18.17.5: svàdor.itthà.viùåvata.iti.pàïktam.tçcam.tat.païkti.÷aüsam / øøS_18.17.6: pra.vo.mahe.mahivçdhe.bharadhvam.iti.vairàjam.tçcam.tad.ardharca÷aþ / øøS_18.17.7: praty.asmai.pipãùata.ity.ànuùñubham.tçcam.tad.ardharca÷aþ / øøS_18.18.1: atha.etam.ànuùñubham.samàmnàyam.÷aüsati / øøS_18.18.2: ehi.stomàn.abhi.svara.iti.nava / øøS_18.18.3: indram.vi÷và.avãvçdhann.ity.aùñau / øøS_18.18.4: asàvi.soma.indra.ta.iti.ùañ.|.à.nas.te.gantu.matsara.iti.catasraþ / øøS_18.18.5: matsi.no.vasya.iùñaya.iti.pa¤ca / øøS_18.18.6: yas.te.sàdhiùñho.avasa.iti.sapta / øøS_18.18.7: uroù.ña.indra.ràdhasa.iti.dve / øøS_18.18.8: yad.indra.citra.mehana.iti.cataraþ / øøS_18.18.9: yo.rayivo.rayiütama.iti.ùañ / øøS_18.18.10: à.indra.yàhi.haribhir.iti.pa¤cada÷a / øøS_18.18.11: sa.pratnathà.kavivçdha.iti.tçcam / øøS_18.18.12: yaj.jàyathà.apårvyà.iti.dve / øøS_18.18.13: à.tvà.giro.rathãr.iva.iti.sarvam / øøS_18.18.14: ÷àsa.itthà.mahàn.asi.iti.sarvam / øøS_18.18.15: tad.ardharca÷aþ / øøS_18.19.1: atha.etam.triùñup.÷atam.÷aüsati / øøS_18.19.2: hairaõya.ståpãyam.ca / øøS_18.19.3: yàta.åtãyam.ca / øøS_18.19.4: sajanãyam.ca / øøS_18.19.5: adhvaryavo.bharata.indràya.somam.iti.ca / øøS_18.19.6: à.yàhy.arvàn.upa.vandhureùñhà.yudhmasya.te.vçùabhasya.svaràja.iti.såkte / øøS_18.19.7: nçõàm.u.tvà.nçtamam.gãrbhir.ukthair.iti.tçcam / øøS_18.19.8: à.satyo.yàtu.maghavàn.çjãùã.iti.sarvam / øøS_18.19.9: yoniù.ña.indra.sadane.akàry.ud.u.brahmàõi.iti.såkte / øøS_18.19.10: tatra.purastàd.ud.brahmãyasya.pada.anuùaïgàn.÷aüsati.yo.vyatãür.aphàõayad.ity.etasmiüs.tçce.prathamàyà.ardharcam.uktvà.uparamati / øøS_18.20.1: atha.prathamàyai.tçtãyena.padena.dvitãyàyai.prathamam.padam.upasaüdhàya.praõauti / øøS_18.20.2: atha.prathamàyà.uttamena.padena.dvitãyàyai.dvitãyam.padam.upasaüdhàya.avasyati / øøS_18.20.3: atha.dvitãyàyai.tçtãyena.padena.uttamàyai.pathamam.padam.upasaüdhàya.praõauti / øøS_18.20.4: atha.dvitãyàyà.uttamena.padena.uttamàyai.dvitãyam.padam.upasaüdhàya.avasyati / øøS_18.20.5: atha.ardharca÷aþ.pari÷iùñas.tena.praõauti / øøS_18.20.6: atho.ud.brahmãyasya.uttamàm.pari÷iùya.àhvayate / øøS_18.20.7: triþ.÷astayà.paridadhàti / øøS_18.20.8: paridhàya.uktha.vãryam.japaty.aikàhikam.pårvam.màhàvratikam.uttaram.mahad.asi.ya÷o.asi.bhargo.asi.bhogo.asi.bhu¤jad.asi.mama.bhogàya.bhava.iti / øøS_18.21.1: tad.etat.sakçt.÷astàyàm.såda.dohasi.yàvat.÷astram.upasarjanyàm.saükhyàyamànàyàm.çte.tåùõãm.÷aüsam.bçhatã.sahasram.sampadyate / øøS_18.21.2: trir.eva.àhvayate / øøS_18.21.3: stotriye.nividi.paridhànãyàyai / øøS_18.21.4: samànau.yàjyà / øøS_18.21.5: ananuvaùañ.kçta.eva.preïkham.÷rathnanti / øøS_18.21.6: sagraham.eva.àyantam.pràn.upàvarohati / øøS_18.21.7: pratyak.preïkha.phalakam.apohati / øøS_18.21.8: paràmç÷an.graham.japati.yad.imam.prajayam.pràjaiùam.tam.anvasàni.iti / øøS_18.21.9: adhvarya.upahavam.iùñvà.bhakùayaty.ojase.tvà.iti / øøS_18.21.10: vai÷vakarmaõo.atigràhyaþ / øøS_18.21.11: tasya.bhakùa.upa.mà.yantu.majjayaþ.sanãlà.upa.mà.jakùur.upa.mà.manãùà.priyàm.aham.tanvam.pa÷yamàno.mayi.ramo.devànàm.ojase.tvà.iti / øøS_18.21.12: atha.camasàn.bhakùayanti.devo.asi.narà.÷aüsa.iti / øøS_18.21.13: klçptam.màdhyaüdinam.savanam / øøS_18.22.1: atha.ata.tçtãya.savanam / øøS_18.22.2: tat.savitur.vçõãmahe.adyà.no.deva.savitar.iti.tçcau.pratipad.anucarau.vai÷vadevasya / øøS_18.22.3: eùa.eva.nitya.ekàha.àtànaþ / øøS_18.22.4: tad.devasya.savitur.vàryam.mahad.iti.sàvitram / øøS_18.22.5: te.hi.dyàvà.pçthivã.vi÷va.÷ambhuvà.iti.dyàvà.pçthivãyam / øøS_18.22.6: kim.u.÷reùñhaþ.kim.yaviùñho.na.àjagann.ity.àrbhavam / øøS_18.22.7: asya.vàmasya.palitasya.hotur.iti.salilam.vai÷vadevam.tasyàþ.samudrà.adhi.vi.kùaranti.samànam.etad.udakam.ity.ete.ardharca÷aþ.aüsati.paccha.itaràþ / øøS_18.22.8: tat.÷astvà.à.no.bhadrãye.nividam.dadhàti / øøS_18.22.9: pa¤ca.janãyà.paridhànãyà / øøS_18.22.10: iti.nvà.u.vai÷vadevam / øøS_18.23.1: atha.ata.àgni.màrutam / øøS_18.23.2: vai÷vànaràya.pçthu.pàjase.vipa.iti.vai÷vànarãyam / øøS_18.23.3: prayajyavo.maruto.bhràja.dçùñaya.iti.màrutam / øøS_18.23.4: te.yadi.yaj¤àyaj¤ãyam.agniùñoma.sàma.kuryus.tasya.uktau.stotriya.anuråpau / øøS_18.23.5: tayor.diùñam.÷astram / øøS_18.23.6: yady.u.và.iëàüdam.(?).agne.tava.÷ravo.vaya.iti.stotriyas.tçco.ata.eva.uttaraþ.såkta.anuråpaþ / øøS_18.23.7: yady.u.sarvasmin.ùaëarce.stuvãran.na.agnim.na.svavçktibhir.ity.etasya.ùaë.anuråpam.kurvãta / øøS_18.23.8: ardharca÷aþ.÷astram / øøS_18.23.9: yady.u.và.aticchandahsu.kuryur.agnim.hotàram.manye.dàsvantam.iti.stotriyas.tçco.ata.eva.uttaraþ.såkta.anuråpaþ / øøS_18.23.10: yà.saptamã.såktasya.tàm.tçtãyàm.karoti.so.anuråpaþ / øøS_18.23.11: ayam.jàyata.manuùo.dharãmaõi.iti.và.stotriyas.tçco.ata.eva.uttaraþ.såkta.anuråpaþ / øøS_18.23.12: vicaturam.÷astram / øøS_18.23.13: na.atra.yaj¤àyaj¤ãyasya.yonim.anu÷aüset / øøS_18.23.14: baë.itthà.tad.vapuùe.dhàyi.dar÷atam.iti.jàta.vedasãyam / øøS_18.23.15: ity.àgni.màruta.såktàni / øøS_18.23.16: ity.etasya.ahnaþ.såktàni / øøS_18.23.17: tad.agniùñomaþ.saütiùñhate / øøS_18.23.18: vasanty.etàm.ràtrãm / øøS_18.24.1: atha.pràtar.udayanãyam.atiràtram.upayanti / øøS_18.24.2: ya.eva.asau.pràyaõãyaþ.sa.udayanãyaþ / øøS_18.24.3: tatra.sarvàn.karasnàn.sambàdhya.preùyati.maitràvaruõaþ / øøS_18.24.4: te.prathama.màsam.dãkùita.vasanàni.và.vasate / øøS_18.24.5: tàni.nava.ràtràya.nidadhati / øøS_18.24.6: uttamàya.ca.màsàya / øøS_18.24.7: atha.itaràn.màsàn.ajinàni.và.àrdra.vasanàni.và.vasate / øøS_18.24.8: tasmin.hi.saüsthita.karmàõi.kriyante / øøS_18.24.9: na.parasmà.ahno.vasatãvarãr.gçhõanti / øøS_18.24.10: na.atipraiùam.àha / øøS_18.24.11: juhvati.samiùña.yajåüùi / øøS_18.24.12: yanty.avabhçtham / øøS_18.24.13: kriyate.avabhçtha.karma / øøS_18.24.14: te.yadi.yaj¤a.agàrair.bhokùyamàõà.bhavanty.àdadhata.eva.preïkha.mi÷ram / øøS_18.24.15: yady.u.dhakùyanto.atra.eva.syàt / øøS_18.24.16: praj¤àto.avabhçtaþ / øøS_18.24.17: praj¤àtà.udayanãyà / øøS_18.24.18: praj¤àtà.anåbandhyà / øøS_18.24.19: tasyai.vapàyàm.saüsthitàyàm.dakùiõa.ardha.apara.ardhàd.vedeþ.kiücit.pari÷ritya.tasminn.upavi÷ya.ke÷a.÷ma÷råõi.vàpayanti / øøS_18.24.20: sarvàõi.ca.romàõi.nakhàni.nikçntayante / øøS_18.24.21: snànti / øøS_18.24.22: alam.kurvanti / øøS_18.24.23: uùõãùàn.paryasyantyà.ke÷ànàm.saüjananàt / øøS_18.24.24: pari÷eùam.anåbandhyàyai.saüsthàpayanti / øøS_18.24.25: hçdaya.÷åla.antà.saütiùñhate / øøS_18.24.26: tasyàm.saüsthitàyàm.yathà.samprakãrõam.agnãn.samàropya.antareõa.càtvàlautkarà.upaniùkràmanti / øøS_18.24.27: uttarata.udghàta.avokùite.agny.àyatanàni.kçtvà.gomayena.upalipya.mathitvà.agnãn.vihçtya.praõãtàþ.praõãya.pårõa.àhutãr.hutvà.pçthag.udavasànãyàbhir.yajante.ya.àhita.agnayo.bhavanti / øøS_18.24.28: atha.ye.anàhita.agnayo.gçhapatim.eva.ta.upàsate / øøS_18.24.29: sa.kàmam.eva.pçùñha.÷amanãyena.yajeta / øøS_18.24.30: kàmam.na.yajeta / øøS_18.24.31: yadi.tu.yajeta.eta.eva.asya.satriõa.çtvijaþ.syuþ / øøS_18.24.32: tebhyas.tad.dadyàd.yad.deyam.syàt / øøS_18.24.33: atra.saüvatsaraþ.saütiùñhate / øøS_18.24.34: atha.ato.hotràõàm.eva.mãmàüsà.|.tasya.atas.tasya.ataþ /