Asvalayana-Srautasutra
Based on the edition by Ramanarayana Vidyaratna,
Calcutta [1864-] 1874
(Bibliotheca Indica; 49)

Input by Muneo Tokunaga, 1995

"Uttarardha 1-6" of B.I.-edition = "AsvSS_7 - AsvSS_12"!







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










AsvSS_1.1/1: atha.etasya.samāmnāyasya.vitāne.yoga.āpattim.vakṣyāmaḥ./ (darśa: hotṛ)
AsvSS_1.1/2: agny.ādheya.prabhṛtīny.āha.vaitānikāni./ (darśa: hotṛ)
AsvSS_1.1/3: darśa.pūrṇa.māsau.tu.pūrvam.vyākyāsyāmas.tantrasya.tatra.āmnātatvāt./ (darśa: hotṛ)
AsvSS_1.1/4: darśa.pūrṇa.māsayor.haviḥṣv.āsanneṣu.hotā.āmantritaḥ.prāg.udag.āhavanīyād.avasthāya.prān.mukho.yajña.upavīty.ācamya.dakṣiṇāvṛd.vihāram.prapadyate.pūrveṇa.utkaram.apareṇa.praṇītāḥ./ (darśa: hotṛ)
AsvSS_1.1/5: idhmam.apareṇa.apraṇīte./ (darśa: hotṛ)
AsvSS_1.1/6: cātvālam.cātvālavatsu./ (darśa: hotṛ)
AsvSS_1.1/7: etat.tīrtham.ity.ācakṣate./ (darśa: hotṛ)
AsvSS_1.1/8: tasya.nityāḥ.prāñcaś.ceṣṭāḥ./ (darśa: hotṛ)
AsvSS_1.1/9: aṅga.dhāraṇā.ca./ (darśa: hotṛ)
AsvSS_1.1/10: yajña.upavīta.śauce.ca./ (darśa: hotṛ)
AsvSS_1.1/11: vihārād.avyāvṛttiś.ca.tatra.cet.karma./ (darśa: hotṛ)
AsvSS_1.1/12: eka.aṅga.vacane.dakṣiṇam.pratīyāt./ (darśa: hotṛ)
AsvSS_1.1/13: anādeśe./ (darśa: hotṛ)
AsvSS_1.1/14: karma.codanāyām.hotāram./ (darśa: hotṛ)
AsvSS_1.1/15: dadāti.iti.yajamānam./ (darśa: hotṛ)
AsvSS_1.1/16: juhoti.japati.iti.prāyaścitte.brahmāṇam./ (darśa: hotṛ)
AsvSS_1.1/17: ṛcam.pāda.grahaṇe./ (darśa: hotṛ)
AsvSS_1.1/18: sūktam.sūkta.ādau.hīne.pāde./ (darśa: hotṛ)
AsvSS_1.1/19: adhike.tṛcam.sarvatra./ (darśa: hotṛ)
AsvSS_1.1/20: japa.anumantraṇa.āpyāyana.upasthānāny.upāṃśu./ (darśa: hotṛ)
AsvSS_1.1/21: mantrāś.ca.karma.karaṇāḥ./ (darśa: hotṛ)
AsvSS_1.1/22: prasaṅgād.apavādo.balīyān./ (darśa: hotṛ)
AsvSS_1.1/23: prapadya.abhihṛtatareṇa.pādena.vedi.śroṇyā.uttarayā.pārṣṇīm.samām.nidhāya.prapadena.barhir.ākramya.saṃhatau.pāṇī.dhārayann.ākāśavaty.aṅgulī.hṛdaya.sammitāv.aṅka.sammitau.vā.dyāvā.pṛthivyoḥ.saṃdhim.īkṣamāṇaḥ./ (darśa: hotṛ)
AsvSS_1.1/24: etadd.hotuḥ.sthānam./ (darśa: hotṛ)
AsvSS_1.1/25: āsanam.vā.sarvatra.evam.bhūtaḥ./ (darśa: hotṛ)
AsvSS_1.1/26: vacanād.anyat./ (darśa: hotṛ)
AsvSS_1.1/27: preṣito.japati./ (darśa: hotṛ)

AsvSS_1.2/1: namaḥ.pravaktre.nama.upadraṣṭre.namo.anukhyātre.ka.idam.anuvakṣyati.sa.idam.anuvakṣyati.ṣaṇ.mā.urvīr.aṃhas.pāntu.dyauś.ca.pṛthivī.ca.ahaś.ca.rātriś.ca.āpaś.ca.oṣadhayaś.ca.vāk.samasthita.yajñaḥ.sādhu.chandāṃsi.prapadye.aham.eva.mām.amum.iti.svam.nāma.ādiśeta.bhūte.bhaviṣyati.jāte.janiṣyamāṇa.ābhajāmy.apāvyam.vāco.aśāntim.vaha.ity.aṅguly.agrāṇy.avakṛṣya.jāta.vedo.ramayā.paśūn.mayi.iti.pratisaṃdadhyāt./.varma.me.dyāvā.pṛthivī.varma.agnir.varma.sūryo.varma.me.santu.tiraścikāḥ./.tad.adya.vācaḥ.prathamam.masīya.iti./ (darśa: hotṛ)
AsvSS_1.2/2: samāpya.sāmidhenīr.anvāha./ (darśa: hotṛ)(Comm: anubrūyād.ity.arthah)
AsvSS_1.2/3: him3.iti.him.kṛtya.bhūr.bhuvaḥ.svar.om.iti.japati./ (darśa: hotṛ)
AsvSS_1.2/4: eṣo.abhihiṃkāraḥ./ (darśa: hotṛ)
AsvSS_1.2/5: bhūr.bhuvaḥ.svar.ity.eva.japitvā.kautso.him.karoti./ (darśa: hotṛ)
AsvSS_1.2/6: na.ca.pūrvam.japam.japati./ (darśa: hotṛ)
AsvSS_1.2/7: atha.sāmidhenyaḥ.pra.vo.vājā.abhidyavo.agna.ā.yāhi.vītaye.gṛṇān.īḷenyo.namasyas.tiro.agnim.dūtam.vṛṇīmahe.samidhyamāno.adhvare.samiddho.agna.āhuta.iti.dve./ (darśa: hotṛ)
AsvSS_1.2/8: tā.eka.śruti.saṃtatam.anubrūyāt./ (darśa: hotṛ)
AsvSS_1.2/9: udātta.anudātta.svaritānām.paraḥ.samnikarṣa.aikaśrutyam./ (darśa: hotṛ)
AsvSS_1.2/10: svara.ādim.ṛg.antam.o.kāram.trimātram.ma.kāra.antam.kṛtvā.uttarasyā.ardharce.avasyet./.tat.saṃtatam./ (darśa: hotṛ)
AsvSS_1.2/11: etad.avasānam./ (darśa: hotṛ)
AsvSS_1.2/12: uttara.ādānam.avipramohe./ (darśa: hotṛ)
AsvSS_1.2/13: samāptau.praṇavena.avasānam./ (darśa: hotṛ)
AsvSS_1.2/14: catur.mātro.avasāne./ (darśa: hotṛ)
AsvSS_1.2/15: tasya.anta.āpattiḥ./ (darśa: hotṛ)
AsvSS_1.2/16: sparśeṣu.sva.vargyam.uttamam./ (darśa: hotṛ)
AsvSS_1.2/17: antasthāsu.tām.tām.anunāsikām./ (darśa: hotṛ)
AsvSS_1.2/18: repha.ūṣmasv.anusvāram./ (darśa: hotṛ)
AsvSS_1.2/19: triḥ.prathama.uttame.anvāha.adhyardhakāram./ (darśa: hotṛ)
AsvSS_1.2/20: adhyardhām.uktvā.avasyed.atha.dve./ (darśa: hotṛ)
AsvSS_1.2/21: dve.prathamam.uttamasyām.atha.adhyardhām./ (darśa: hotṛ)
AsvSS_1.2/22: tāḥ.pañcadaśa.abhyastābhiḥ./ (darśa: hotṛ)
AsvSS_1.2/23: etena.śastra.yājyā.nigada.anuvacana.abhiṣṭavana.saṃstavanāni./ (darśa: hotṛ)
AsvSS_1.2/24: na.tv.anyatra.adhyardhakāram.na.japaḥ.prāg.abhihiṃkārān.na.abhihiṃkāra.abhyāsāv.abahuṣu.prakṛtyā./ (darśa: hotṛ)
AsvSS_1.2/25: na.avaccheda.ādau./ (darśa: hotṛ)
AsvSS_1.2/26: śastreṣv.eva.hotrakāṇām.abhihiṃkāraḥ./ (darśa: hotṛ)
AsvSS_1.2/27: sāmidhenīnām.uttamena.praṇavena.agne.mahān.asi.brāhmaṇa.bhārata.iti.nigade.avasāya./ (darśa: hotṛ)

AsvSS_1.3/1: yajamānasya.ārṣeyān.pravṛṇīte.yāvantaḥ.syuḥ./ (darśa: hotṛ)
AsvSS_1.3/2: param.param.prathamam./ (darśa: hotṛ)
AsvSS_1.3/3: paurohityān.rāja.viśām./ (darśa: hotṛ)
AsvSS_1.3/4: rāja.ṛṣīn.vā.rājñām./ (darśa: hotṛ)
AsvSS_1.3/5: sarveṣām.mānava.iti.saṃśaye./ (darśa: hotṛ)
AsvSS_1.3/6: deva.iddho.manv.iddha.ṛṣi.ṣṭuto.vipra.anumaditaḥ.kavi.śasto.brahma.saṃśito.ghṛta.āhavana.praṇīr.yajñānām.rathīr.adhvarāṇām.atūrto.hotā.tūrṇir.havya.vāḷ.ity.avasāya.āspātram.juhūr.devānām.camaso.deva.pāno.arām.iva.agne.nemir.devāṃs.tvam.paribhūr.asy.āvaha.devān.yajamānāya.iti.pratipadya.devatā.dvitīyayā.vibhaktyā.ādeśam.ādeśam.āvaha.ity.āvāhayaty.ādim.plāvayan./ (darśa: hotṛ)
AsvSS_1.3/7: agna.āvaha.iti.tu.prathama.devatām./ (darśa: hotṛ)
AsvSS_1.3/8: agnim.somam.ity.ājya.bhāgau./ (darśa: hotṛ)
AsvSS_1.3/9: agnim.agnī.ṣomāv.iti.paurṇamāsyām./ (darśa: hotṛ)
AsvSS_1.3/10: agnī.ṣomayoḥ.sthāna.indra.agnī.amāvāsyāyām.asamnayataḥ./ (darśa: hotṛ)
AsvSS_1.3/11: indram.mahendram.vā.samnayataḥ./ (darśa: hotṛ)
AsvSS_1.3/12: antareṇa.haviṣī.viṣṇum.upāṃśv.aitareyiṇaḥ./ (darśa: hotṛ)
AsvSS_1.3/13: agnīṣomīyam.paurṇamāsyām.vaiṣṇavam.amāvāsyāyām.eke.na.eke.kaṃcana./ (darśa: hotṛ)
AsvSS_1.3/14: anyeṣām.apy.upāṃśūnām.āvaha.svāhā.ayāṭ.priyā.dhāmāni.idam.havir.maho.jyāya.ity.uccaiḥ./ (darśa: hotṛ)
AsvSS_1.3/15: ye.anye.tad.vacanāḥ.parokṣās.tān.upāṃśu.uccair.vā./ (darśa: hotṛ)
AsvSS_1.3/16: pratyakṣam.upāṃśu./ (darśa: hotṛ)
AsvSS_1.3/17: praticodanam.āvāhanam./ (darśa: hotṛ)
AsvSS_1.3/18: sarvā.ādiśya.sakṛd.eka.pradānāḥ./ (darśa: hotṛ)
AsvSS_1.3/19: tathā.itareṣu.nigameṣv.ekām.iva.saṃstuyāt./ (darśa: hotṛ)
AsvSS_1.3/20: samānām.devatām.samāna.arthām./ (darśa: hotṛ)
AsvSS_1.3/21: avyavahitām.sakṛn.nigameṣu./ (darśa: hotṛ)
AsvSS_1.3/22a: oḷhāsv.āvāpikāsu.devān.ājyapān.āvaha.agnim.hotrāya.āvaha.svam.mahimānam.āvaha.āvaha.jāta.vedaḥ.sujayāyaja.ity.āvāhya.yathā.sthitam.ūrdhva.jānur.upaviśya.udag.veder.vyuhya.tṛṇāni.bhūmau.prādeśam.kuryād./
AsvSS_1.3/22b: aditir.mātā.asya.antarikṣān.mā.chetsīr.idam.aham.agninā.devena.devatayā.trivṛtā.stomena.rathantareṇa.sāmnā.gāyatreṇa.chandasā.agniṣṭomena.yajñena.vaṣaṭ.kāreṇa.vajreṇa.yo.asmān.dveṣṭi.yam.ca.vayam.dviṣmas.tam.hanmi.iti./ (darśa: hotṛ)
AsvSS_1.3/23a: āśrāvayiṣyantam.anumantrayeta.āśrāvaya.yajñam.deveṣv.āśrāvaya.mām.manuṣyeṣu.kīrtyai.yaśase.brahma.varcasāya.iti./.pravṛṇānam.deva.savitar.etam.tvā.vṛṇute.agnim.hotrāya.saha.pitrā.vaiśvānareṇa.dyāvā.pṛthivī.mām.pātām.agnir.hotā.aham.mānuṣa.iti./
AsvSS_1.3/23b: mānuṣa.ity.adhvaryoḥ.śrutvā.ud.āyuṣā.svāyuṣā.ud.oṣadhīnām.rasena.ut.parjanyasya.dhāmabhir.udasthām.amṛtān.anv.ity.uttiṣṭhet./ (darśa: hotṛ)
AsvSS_1.3/24: ṣaṣṭiś.ca.adhvaryo.navatiś.ca.pāśā.agnim.hotāram.antarā.vicṛttāḥ./.sinanti.pākam.atidhīra.eti.ity.utthāya./ (darśa: hotṛ)
AsvSS_1.3/25: ṛtasya.panthām.anvemi.hotā.ity.abhikramya.aṃse.adhvaryum.anvārabheta.pārśvasthena.pāṇinā./ (darśa: hotṛ)
AsvSS_1.3/26: āgnīdhram.aṅka.deśena.savyena.vā./ (darśa: hotṛ)
AsvSS_1.3/27: indram.anvārabhāmahe.hotṛ.vūrye.purohitam./.yena.āyann.uttamam.svar.devā.aṅgiraso.divam.iti./ (darśa: hotṛ)
AsvSS_1.3/28: sammārga.tṛṇais.trir.abhyātmam.mukham.sammṛjīta.sammārgo.asi.sam.mām.prajayā.paśubhir.mṛḍḍhi.(?).iti./ (darśa: hotṛ)
AsvSS_1.3/29: sakṛn.mantreṇa.dvis.tūṣṇīm./.sarvatra.evam.karma.āvṛttau./ (darśa: hotṛ)
AsvSS_1.3/30: spṛṣṭvā.udakam.hotṛ.ṣadanam.abihmantrayeta.āha.daidhiṣavya.ud.atas.tiṣṭhāny.asya.sadane.sīda.yo.asmat.pākatara.iti./ (darśa: hotṛ)
AsvSS_1.3/31: aṅguṣṭha.upakaniṣṭhikābhyām.hotṛ.ṣadanāt.tṛṇam.pratyag.dakṣiṇā.niraset.nirastaḥ.parāvasur.iti.idam.aham.arvāvasoḥ.sadane.sīdāmi.ity.upaviśed.dakṣiṇa.uttariṇā.upasthena./ (darśa: hotṛ)
AsvSS_1.4/32: ete.nirasana.upaveśane.sarva.āsaneṣu.sarveṣām.ahar.ahaḥ.prathama.upaveśane.api.samāne./ (darśa: hotṛ)
AsvSS_1.4/33: dvir.iti.gautamaḥ./ (darśa: hotṛ)

AsvSS_1.4/1: brahma.odane.prāśiṣyamāṇe.agny.ādheye.brahmā./ (darśa: hotṛ)
AsvSS_1.4/2: bahiṣ.pavamānāt.pratyetya.some./ (darśa: hotṛ)
AsvSS_1.4/3: prasṛpya.hotā./ (darśa: hotṛ)
AsvSS_1.4/4: srug.ādāpane.paśau./ (darśa: hotṛ)
AsvSS_1.4/5: na.patnī.sāmyājike./ (darśa: hotṛ)
AsvSS_1.4/6: na.anyatra.hotur.iti.kautsaḥ./ (darśa: hotṛ)
AsvSS_1.4/7: upaviśya.deva.barhiḥ.svāsastham.tvā.adhyāsadeyam.iti./ (darśa: hotṛ)
AsvSS_1.4/8: abhihiṣa.hotaḥ.pratarām.barhiṣad.bhava.iti.jānu.śirasā.barhir.upaspṛśya.ata.ūrdhvam.japet./ (darśa: hotṛ)
AsvSS_1.4/9a: bhūpataye.namo.bhuvana.pataye.namo.bhūtānām.pataye.namo.bhūtaye.namaḥ.prāṇam.prapadye.apānam.prapadye.vyānam.prapadye.vācam.prapadye.cakṣuḥ.prapadye.śrotram.prapadye.manaḥ.prapadya.ātmānam.prapadye./ (darśa: hotṛ)
AsvSS_1.4/9b: gāyatrīm.prapadye.triṣṭubham.prapadye.jagatīm.prapadye.anuṣṭubham.prapadye.chandāṃsi.prapadye.sūryo.no.divaspātu.namo.mahadbhyo.namo.arbhakebhyo./ (darśa: hotṛ)
AsvSS_1.4/9c: viśve.devāḥ.śāsta.na.mā.yathā.iha.arādhi.hotā.niṣadā.yajīyāṃs.tad.adya.vācaḥ.prathamam.masīya.iti.samāpya.pradīpta.idhme.srucāv.ādāpayen.nigadena./ (darśa: hotṛ)
AsvSS_1.4/10: agniḥ.hotā.vettv.agner.hotram.vettu.prāvitram.sādhu.te.yajamāna.devatā.yo.agnim.ity.avasāya.hotāram.avṛthāḥ.iti.japet./ (darśa: hotṛ)
AsvSS_1.4/11: atha.samāpayed.ghṛtavatīm.adhvaryo.srucam.āsyasva.devayuvam.viśva.vāre.iḷāmahai.devān.īḷe.anyān.namasyāma.namasyān.yajāma.yajñiyān.iti./ (darśa: hotṛ)
AsvSS_1.4/12: samāpte.asmin.nigade.adhvaryur.āśrāvayati./ (darśa: hotṛ)
AsvSS_1.4/13: pratyāśrāvayed.āgnīdhra.utkara.deśe.tiṣṭhan.sphyam.idhma.samnahanāni.ity.ādāya.dakṣiṇā.mukha.iti.śāṭyāyanakam./.astu.śrauṣaḷ.ity.au.kāram.plāvayan./ (darśa: hotṛ)

AsvSS_1.5/1: prayājaiś.caranti./ (darśa: hotṛ)
AsvSS_1.5/2: pañca.ete.bhavanti./ (darśa: hotṛ)
AsvSS_1.5/3: eka.ekam.preṣito.yajati./ (darśa: hotṛ)
AsvSS_1.5/4: āgūr.yājyā.ādir.anuyāja.varjam./ (darśa: hotṛ)(.āgur.)
AsvSS_1.5/5: ye.yajāmaha.ity.āgūr.(.āgur.).vaṣaṭ.kāro.antyaḥ.sarvatra./ (darśa: hotṛ)
AsvSS_1.5/6: uccaistarām.balīyān.yājyāyāḥ./ (darśa: hotṛ)
AsvSS_1.5/7: tayor.ādī.plāvayet./ (darśa: hotṛ)
AsvSS_1.5/8: yājyā.antam.ca./ (darśa: hotṛ)
AsvSS_1.5/9: vivicya.saṃdhy.akṣarāṇām.akāram.na.ced.dvaivacano.vyañjana.anto.vā./ (darśa: hotṛ)
AsvSS_1.5/10: visarjanīyo.anatyakṣara.upadho.riphyate./ (darśa: hotṛ)
AsvSS_1.5/11: itaraś.ca.rephī./ (darśa: hotṛ)
AsvSS_1.5/12: lupyate.arephī./ (darśa: hotṛ)
AsvSS_1.5/13: prathamaḥ.svam.tṛtīyam./ (darśa: hotṛ)
AsvSS_1.5/14: nityam.makāre./ (darśa: hotṛ)
AsvSS_1.5/15: ye.yajāmahe.samidhaḥ.samidho.agna.ājyasya.vyantu.vaoṣaḷ.iti.vaṣaṭ.kāraḥ./ (darśa: hotṛ)
AsvSS_1.5/16: iti.prathamaḥ./ (darśa: hotṛ)
AsvSS_1.5/17: vāg.ojaḥ.saha.ojo.mayi.prāṇa.apānāv.iti.vaṣaṭ.kāram.uktvā.uktvā.anumantrayate./ (darśa: hotṛ)
AsvSS_1.5/18: divā.kīrtyo.vaṣaṭ.kāraḥ./ (darśa: hotṛ)
AsvSS_1.5/19: tathā.anumantraṇam./ (darśa: hotṛ)
AsvSS_1.5/20: etad.yājyā.nidarśanam./ (darśa: hotṛ)
AsvSS_1.5/21: tanūnapād.agna.ājyasya.vetv.iti.dvitīyo.anyatra.vasiṣṭha.śunaka.atri.vadhry.aśva.rājanyebhyaḥ./ (darśa: hotṛ)
AsvSS_1.5/22: narāśaṃso.agna.ājyasya.vetv.iti.teṣām./ (darśa: hotṛ)
AsvSS_1.5/23: iḷo.agna.ājyasya.vyantv.iti.tṛtīyaḥ./ (darśa: hotṛ)
AsvSS_1.5/24: bahir.agna.ājyasya.vetv.iti.caturthaḥ./.āgūr.(.āgur.).ya.pañcame.svāhā.amum.svāhā.amum.iti.yathā.āvāhitam.anudrutya.devatā.yathā.coditam.anāvāhitāḥ.svāhā.devā.ājyapā.juṣāṇā.agna.ājyasya.vyantv.iti./ (darśa: hotṛ)
AsvSS_1.5/25: ā.ato.mandreṇa./ (darśa: hotṛ)
AsvSS_1.5/26: ūrdhvam.ca.śamyu.vākāt./ (darśa: hotṛ)
AsvSS_1.5/27: madhyamena.havīṃṣy.ā.sviṣṭakṛtaḥ./ (darśa: hotṛ)
AsvSS_1.5/28: uttamena.śeṣaḥ./ (darśa: hotṛ)
AsvSS_1.5/29: āgnir.vṛtrāṇi.jaṅghanad.iti.pūrvasya.ājya.bhāgasya.anuvākyā./.tvam.soma.asi.sat.patir.ity.uttarasya./.juṣāṇo.agnir.ājyasya.vetv.iti.pūrvasya.yājyā./.juṣāṇaḥ.soma.ājyasya.haviṣo.vetv.ity.uttarasya./.tāv.āgūryā.ādeśam.yajati./ (darśa: hotṛ)(.āgur.)
AsvSS_1.5/30: sarvāś.ca.anuvākyāvatyo.apraiṣā./.anyā.anvāyātyābhyaḥ./ (darśa: hotṛ)
AsvSS_1.5/31: saumikībhyaś.ca.yā.antareṇa.vaiśvānarīyam.patnī.samyājāṃś.ca./ (darśa: hotṛ)
AsvSS_1.5/32: etau.vārtraghnau.paurṇamāsyām./ (darśa: hotṛ)
AsvSS_1.5/33: anuvākyā.liṅga.viśeṣān.nāma.dheya.anyatvam.tato.vicāraḥ./ (darśa: hotṛ)
AsvSS_1.5/34: nitye.yājye./ (darśa: hotṛ)
AsvSS_1.5/35: vṛdhanvantāv.amāvāsyāyām./.agniḥ.pratnena.manmanā.soma.gīrbhiṣ.ṭvā.vayam.iti./.ā.ato.vāg.yamanam./ (darśa: hotṛ)
AsvSS_1.5/36: antarā.ca.yājyā.anuvākye./.nigada.anuvacana.abhiṣṭavana.śastra.japānām.ca.ārabhyā.samāpteḥ./ (darśa: hotṛ)
AsvSS_1.5/37: anyad.yajñasya.sādhanāt./ (darśa: hotṛ)
AsvSS_1.5/38: āpadya.ato.devā.avantu.na.iti.japet./ (darśa: hotṛ)
AsvSS_1.5/39: api.vā.anyām.vaiṣṇavīm./ (darśa: hotṛ)

AsvSS_1.6/1a: uktā.devatāḥ./.tāsām.yājyā.anuvākyāḥ./.agnir.mūrdhā.bhuvo.yajñasya.ayam.agniḥ.sahasriṇa.iti.vedam.viṣṇur.vicakrame.trir.devaḥ.pṛthivīm.eṣa.etām.agnī.ṣomā.savedasā.yuvam.etāni.divi.rocanāni./ (darśa: hotṛ)
AsvSS_1.6/1b: indra.agnī.avasā.gatam.gīrbhir.vipraḥ.pramitim.icchamāna.ā.indra.sānasim.rayim.pra.sasāhiṣe.puru.hūta.śatrūn.mahān.indro.yo.ojasā.bhuvas.tvam.indra.brahmaṇā.mahān.iti./ (darśa: hotṛ)
AsvSS_1.6/1c: yady.agnī.ṣomīya.upāṃśu.yājo.agnī.ṣomā.yo.adya.vām.anyam.divo.mātariśvā.jabhāra.iti./ (darśa: hotṛ)
AsvSS_1.6/2: atha.sviṣṭakṛtaḥ.piprīhi.devān.uśato.yaviṣṭha.ity.anuvākyā./ (darśa: hotṛ)
AsvSS_1.6/3: ye.yajāmahe.agnim.sviṣṭakṛtam.ayāḷ.agnir.ity.uktvā.ṣaṣṭhyā.vibhavatyā.devatām.ādiśya.priyā.dhāmāny.ayāḷ.ity.upasaṃtanuyāt./ (darśa: hotṛ)
AsvSS_1.6/4: evam.uttarā.ayāḷ.ayāḷ.iti.tv.eva.tāsām.purastāt./ (darśa: hotṛ)
AsvSS_1.6/5: ājyapa.antam.anukramya.devānām.ājyapānām.priyā.dhāmāni.yakṣad.agner.hotuḥ.priyā.dhāmāni.yakṣat.svam.mahimānam.āyajatām.(?).ejyā.iṣaḥ.kṛṇotu.so.adhvarā.jāta.vedā.juṣatām.havir.agne.yad.adya.viśo.adhvarasya.hotar.ity.anavānam.yajati./ (darśa: hotṛ)
AsvSS_1.6/6: prakṛtyā.vā./ (darśa: hotṛ)

AsvSS_1.7/1: pradeśinyāḥ.parvaṇī.uttame.añjayitvā.oṣṭhayor.abhyātmam.nimārṣṭi./ (darśa: hotṛ)
AsvSS_1.7/2: vācaspatinā.te.hutasya.iṣe.prāṇāya.prāśnāmi.ity.uttaram.uttare./.manasas.patinā.te.hutasya.ūrje.apānāya.prāśnāmi.ity.adharam.adhare./ (darśa: hotṛ)
AsvSS_1.7/3: spṛṣṭvā.udakam.añjalinā.iḷām.pratigṛhya.savye.pāṇau.kṛtvā.paścād.asyā.udag.aṅgulim.pāṇim.upadhāya.avāntara.iḷām.avadāpayīta./ (darśa: hotṛ)
AsvSS_1.7/4: antareṇa.aṅguṣṭham.aṅgulīś.ca.svayam.dvitīyam.ādadīta./ (darśa: hotṛ)
AsvSS_1.7/5: pratyālabdhām.aṅguṣṭhena.abhisaṃgṛhya.pratyāhṛtya./ (darśa: hotṛ)
AsvSS_1.7/6: aṅgulīr.amuṣṭim.kṛtvā.dakṣiṇata.iḷām.parigṛhya.āsya.sammitām.upahvayate.prāṇa.sammitām.vā./ (darśa: hotṛ)
AsvSS_1.7/7a: iḷā.upahūtā.saha.divā.bṛhatā.ādityena.upa.asmān.iḷā.hvayatām.saha.divā.bṛhatā.ādityena.iḷā.upahūtā.saha.antarikṣeṇa.vāmadevyena.vāyunā.upa.asmān.iḷā.hvayatām.saha.antarikṣeṇa.vāmadevyena.vāyunā.iḷā.upahūtā./ (darśa: hotṛ)
AsvSS_1.7/7b: saha.pṛthivyā.rathantareṇa.agninā.upa.asmān.iḷā.hvayatām.saha.pṛthivyā.rathantareṇa.agninā.upahūtā.gāvaḥ.saha.āśira.upa.mām.gāvaḥ.saha.āśirāhvayantām./ (darśa: hotṛ)
AsvSS_1.7/7c: upahūtā.dhenuḥ.saha.ṛṣabhā.upa.mām.dhenuḥ.saha.ṛṣabhā.hvayatām.upahūtā.gaur.ghṛtapady.upa.mām.gaur.ghṛta.padī.hvayatām.upahūtā.divyāḥ.sapta.hotāra.upa.mām.divyāḥ.sapta.hotāro.hvayantām./ (darśa: hotṛ)
AsvSS_1.7/7d: upahūtaḥ.sakhā.bhakṣa.upa.mām.sakhā.bhakṣo.hvayatām.upahūtā.iḷā.vṛṣṭir.upa.mām.iḷā.vṛṣṭir.hvayatām.ity.upāṃśv.atha.uccaiḥ.iḷā.upahūtā.upahūtā.iḷā.upa.asmān.iḷā.hvayatām.iḷā.upahūtā./ (darśa: hotṛ)
AsvSS_1.7/7e: mānavī.ghṛta.padī.maitrā.varuṇī.brahma.deva.kṛtam.upahūtam.daivyā.adhvaryava.upahūtā.upahūtā.manuṣyāḥ./ (darśa: hotṛ)
AsvSS_1.7/7f: ya.imam.yajñam.ava.anye.ca.yajña.patim.vardhān.upahūte.dyāvā.pṛthivī.pūrvaje.ṛtāvarī.devī.deva.putre./.upahūto.ayam.yajamāna.uttarasyām.deva.yajyāyām.upahūto.bhūyasi.haviṣ.karaṇam.idam.me.devā.havir.juṣantām.iti.tasminn.upahūta.iti./ (darśa: hotṛ)
AsvSS_1.7/8a: upahūya.avāntareḷām.prāśnīyād.iḷe.bhāgam.juṣasva.naḥ.pinvam.gā.jinva.arvato.rāyas.poṣasya.īśiṣe.tasya.no.rāsva.tasya.no.dās.tasyāas.te.bhāgam.aśīmahi./ (darśa: hotṛ)
AsvSS_1.7/8b: sarva.ātmanaḥ.sarva.tanavaḥ.sarva.vīrāḥ.sarva.pūruṣāḥ.sarva.puruṣā.iti.vā./ (darśa: hotṛ)

AsvSS_1.8/1: mārjayitvā.anuyājaiś.caranti./ (darśa: hotṛ)
AsvSS_1.8/2: paristaraṇair.añjalim.antardhāya.apa.āsecayate.tan.mārjanam./ (darśa: hotṛ)
AsvSS_1.8/3: deva.ādayo.anuyājāḥ./ (darśa: hotṛ)
AsvSS_1.8/4: vītavat.pada.antāḥ./ (darśa: hotṛ)
AsvSS_1.8/5: trayaḥ./ (darśa: hotṛ)
AsvSS_1.8/6: eka.ekam.preṣito.yajati./ (darśa: hotṛ)
AsvSS_1.8/7: devam.barhir.vasuvane.vasu.dheyasya.vetu./.devo.narāśaṃso.vasuvane.vasu.dheyasya.vetu./.devo.agniḥ.sviṣṭakṛt.sudraviṇā.mandraḥ.kaviḥ.satya.manmā.āyajī.hotā.hotur.hotur.āyajīyān.agne.yān.devān.ayāḍyān.apiprer.pre.te.hotre.amatsata.tām.sasanuṣīm.hotrām.devam.gamām.divi.deveṣu.yajñam.eraya.imam.sviṣṭakṛc.ca.agne.hotā.bhūr.vasuvane.vasu.dheyasya.namo.vāke.vīhi.ity.anavānam.vā./ (darśa: hotṛ)

AsvSS_1.9/1a: sūkta.vākāya.sampreṣita.idam.dyāvā.pṛthivī.bhadram.abhūd.ārdhma.sūkta.vākam.uta.namo.vākam.ṛdhyāsma.sūkta.cuyam.agne.tvam.sūkta.vāg.asi./ (darśa: hotṛ)
AsvSS_1.9/1b: upaśrutī.divaspṛthivyor.omanvatī.te.te.asmin.yajñe.yajamāna.dyāvā.pṛthivī.stām./.śaṅgayī.jīra.dānū.atrasnū.apravede.uru.gavyūtī.abhayam.kṛtau./ (darśa: hotṛ)
AsvSS_1.9/1c: vṛṣṭi.dyāvā.rītyāpāśambhuvau.mayobhuvā.ūrjasvatī.payasvatī.sūpa.caraṇā.ca.svadhi.caraṇā.ca.tayor.āvidi.ity.avasāya.prathamayā.vibhaktyā.ādiśya.devatām.idam.havir.ajaṣata.avīvṛdhata.maho.jyāyo.akṛta.ity.upasaṃtanuyāt./ (darśa: hotṛ)
AsvSS_1.9/2: evam.uttarāḥ./ (darśa: hotṛ)
AsvSS_1.9/3: akrātām.akrata.iti.yathā.artham./ (darśa: hotṛ)
AsvSS_1.9/4: uktam.upāṃśoḥ./ (darśa: hotṛ)
AsvSS_1.9/5a: āvāpika.antam.anudrutya.devā.ājyapā.ājyam.ajuṣanta.avīvṛdhanta.maho.jyāyo.akṛta.agnihotreṇa.idam.havir.ajuṣata.avīvṛdhanta.maho.jyāyo.akṛta./ (darśa: hotṛ)
AsvSS_1.9/5b: asyām.ṛdhedd.hotrāyām.devam.gamāyām.āśāste.ayam.yajamāno.asāv.asāv.ity.asya.ādiśya.nāmanī.upāṃśu.samnidhau.guror.āyur.āśaste.suprajās.tvam.āśāste.rāyas.poṣam.āśāste./ (darśa: hotṛ)
AsvSS_1.9/5c: sajātavanasyām.āśāsta.uttarām.deva.yājyām.āśāste.bhūyo.haviṣ.karaṇam.āśāste.divyam.dhāma.āśāste.viśvam.priyam.āśāste./ (darśa: hotṛ)
AsvSS_1.9/5d: yad.anena.haviṣā.āśāste.tad.asyām.tad.ṛdhyāt.tad.asmai.devā.rāsantām.tad.agnir.devo.devebhyo.avanate.vayam.agner.mānuṣāḥ./ (darśa: hotṛ)
AsvSS_1.9/5e: iṣṭam.ca.vittam.ca.ubhe.ca.no.dyāvā.pṛthivī.aṃhasasyāyām.(.aṃhasaḥ.pātām.).gatir.vām.asya.asya.idam.namo.devebhya.iti./ (darśa: hotṛ)

AsvSS_1.10/1: śamyu.vākāya.sampreṣitas.tat.śamyor.āvṛṇīmaha.ity.āha.anuvākyāvad.apraṇavām./ (darśa: hotṛ)
AsvSS_1.10/2: vedam.asmai.prayacchaty.adhvaryuḥ./ (darśa: hotṛ)
AsvSS_1.10/3: tam.gṛhṇīyād.vedo.asi.vedo.videya.iti./ (darśa: hotṛ)
AsvSS_1.10/4: ud.āyuṣa.ity.etena.upotthāya.paścād.gārhapatyasya.upaviśya.somam.tvaṣṭāram.devānām.patnīr.agnim.gṛha.patim.ity.ājyena.yajanti./ (darśa: hotṛ)
AsvSS_1.10/5: āpyāyasva.sametu.te.sam.t.payāṃsi.samuyantu.vājā.iha.tvaṣṭāram.agriyam.tan.nas.turīyam.adhapoṣayitnu.devānām.patnīr.uśatīr.avantu.na.iti.dve.agnir.hotā.gṛha.patiḥ.sa.rājā.havya.vāḷ.agnir.ajaraḥ.pitā.na.iti.patnī.samyājāḥ./ (darśa: hotṛ)
AsvSS_1.10/6: atha.prajā.kāmo.rākām.sinīvālīm.kuhūm.iti.prāg.gṛhapater.yajeta./ (darśa: hotṛ)
AsvSS_1.10/7: rākām.aham.sinīvali.kuhūm.aham.iti.dve.dve.yājyā.anuvākye./ (darśa: hotṛ)
AsvSS_1.10/8a: kuhūm.aham.suvṛtam.vidmāpasam.asmin.yajñe.suhavām.johavīmi./.sā.no.dadātu.śravaṇam.pitṝṇām.tasya.ete.devi.haviṣā.vidhema./.kuhūr.devānām.amṛtasya.patnī.havyā.no.asya.haviṣaḥ.śṛṇotu./ (darśa: hotṛ)
AsvSS_1.10/8b: saṃdāśuṣe.kiratu.bhūri.vāmam.rāyas.poṣam.yajamāne.dadhātv.iti.ājyam.pāṇi.tale.avadāpayīta.iḷām.upahūya.sarvām.prāśnīyāt./ (darśa: hotṛ)
AsvSS_1.10/9: śamyu.vāko.bhaven.na.vā./ (darśa: hotṛ)

AsvSS_1.11/1a: vedam.patnyai.pradāya.vācayedd.hotā.adhvaryur.vā.vedo.asi.vittir.asi.videya.karmā.asi.karaṇam.asi.kriyā.saṃsanir.asi.sanitā.asi.saneyam.ghṛtavantam.kulāyinam.rāyas.poṣam.sahasriṇam.vedo.dadātu.vājinam./ (darśa: hotṛ)
AsvSS_1.11/1b: yam.bahava.upajīvanti.yo.janānām.asad.vaśī./.tam.videya.prajām.videya.kāmāya.tvā.iti./ (darśa: hotṛ)
AsvSS_1.11/2: veda.śirasā.nābhi.deśam.ālabheta.prajā.kāmā.cet./ (darśa: hotṛ)
AsvSS_1.11/3: atha.asyāa.yoktram.vicṛtet.pra.tvā.muñcāmi.varuṇasya.pāśād.iti./ (darśa: hotṛ)
AsvSS_1.11/4: tat.pratyag.gārhapatyād.dvi.guṇam.prāk.pāśam.nidhāya.upariṣṭād.asya.udag.agrāṇi.veda.tṛṇāni.karoti./ (darśa: hotṛ)
AsvSS_1.11/5: purastāt.pūrṇa.pātram.saṃśliṣṭam.veda.tṛṇaiḥ./ (darśa: hotṛ)
AsvSS_1.11/6: abhimṛśya.vācayet.pūrṇam.asi.pūrṇam.me.bhūyāḥ.supūrṇam.asi.supūrṇam.me.bhūyāḥ.sad.asi.san.me.bhūyāḥ.sarvam.asi.sarvam.me.bhūyā.akṣitir.asi.mā.me.kṣeṣṭhā.iti./ (darśa: hotṛ)
AsvSS_1.11/7a: atha.enām.pūrṇa.pātrāt.patidiśam.udakam.udukṣann.udukṣantīm.vācayati.prācyām.diśi.devā.ṛtvijo.mārjayantām.dakṣiṇasyām.diśi.māsāḥ.pitaro.mārjayantama.pratīcyām.diśi.gṛhāḥ.paśavo.mārjayantām./
AsvSS_1.11/7b: udīcyām.diśy.āpa.oṣadhayo.vanaspataye.mārjayantām.ūrdhvām.diśi.yajñaḥ.saṃvatsaraḥ.prajāpatir.mārjayantām.mārjayantām.iti.vā./ (darśa: hotṛ)
AsvSS_1.11/8: atha.asyā.uttānam.añjalim.adhastād.yoktrasya.nidhāya.ātmanaś.ca.savyam.pūrṇa.pātram.ninayan.vācayen.mā.aham.prajām.parāsicam.yā.naḥ.sayāvarī.sthana./.samudre.vo.ninayāni.svam.pātho.apītha.iti./ (darśa: hotṛ)
AsvSS_1.11/9: veda.tṛṇāny.agre.gṛhītvā.avidhūnvant.saṃtatam.stṛṇan.savyena.gārhapatyād.āhavanīyam.eti.tantum.tanvan.rajaso.bhānam.anvihi.iti./ (darśa: hotṛ)
AsvSS_1.11/10: śeṣam.nidhāya.pratyag.udag.āhavanīyād.avasthāya.sthālyāḥ.sruveṇa.ādāya.sarva.prāyaś.cittāni.juhuyāt.svāhā.kāra.antair.mantrair.na.cen.mantre.paṭhitaḥ./ (darśa: hotṛ)
AsvSS_1.11/11: yat.kiṃca.apreṣito.yajed.anyatra.api./ (darśa: hotṛ)
AsvSS_1.11/12: evam.bhūto.avyakta.homa.abhyādhāna.upasthānāni.ca./ (darśa: hotṛ)
AsvSS_1.11/13a: ayāś.ca.agne.anabhiśastīś.ca.satyam.it.tvam.ayā.asi./.ayāsā.vayasā.kṛto.ayāsan.havyam.ūhiṣe.yā.no.dhehi.bheṣajam.svāhā./ (darśa: hotṛ)
AsvSS_1.11/13b: ato.devā.avantu.na.iti.dvābhyām.vyāhṛtibhiś.ca.bhūḥ.svāhā.bhavaḥ.svāhā.svaḥ.svāhā.bhūr.bhuvaḥ.svaḥ.svāhā.iti./ (darśa: hotṛ)
AsvSS_1.11/14: hutvā.saṃsthā.japena.upashāya.tīrthe.niṣkramya.aniyamaḥ./ (darśa: hotṛ)
AsvSS_1.11/15: om.ca.me.svaraś.ca.me.yajña.upa.ca.te.namaś.ca./.yat.te.nyūnam.tasmai.ta.upayat.te.atiriktam.tasmai.te.nama.iti.saṃsthā.japaḥ./ (darśa: hotṛ)
AsvSS_1.11/16: iti.hotuḥ./ (darśa: hotṛ)

AsvSS_1.12/1: atha.brahmaṇaḥ./ (Brahman: general)
AsvSS_1.12/2: hotrā.ācamana.yajña.upavīta.śaucāni./ (Brahman: general)
AsvSS_1.12/3: nityaḥ.sarva.karmaṇām.dakṣiṇato.dhruvāṇām.vrajatām.vā./ (Brahman: general)
AsvSS_1.12/4: barhir.vedi.yām.diśam.vrajeyuḥ.sā.eva.tatra.prācī./ (Brahman: general)
AsvSS_1.12/5: ceṣṭāsv.amantrāsu.sthāna.āsanayor.vikalpaḥ./ (Brahman: general)
AsvSS_1.12/6: tiṣṭhedd.homāś.ca.ye.avaṣaṭ.kārāḥ./ (Brahman: general)
AsvSS_1.12/7: āsīta.anyatra./ (Brahman: general)
AsvSS_1.12/8: samasta.pāṇy.aṅguṣṭhe.agreṇa.āhavanīyam.parītya.dakṣiṇataḥ.kuśeṣu.upaviśet./ (Brahman: general)
AsvSS_1.12/9: bṛhaspatir.brahmā.brahma.sadana.āsiṣyate.bṛhaspate.yajñam.gopāya.ity.upaviśya.japet./ (Brahman: general)
AsvSS_1.12/10: eṣa.brahma.japaḥ.sarva.yajña.tantreṣu.sāgnau.yatra.upaveśanam./ (Brahman: general)
AsvSS_1.12/11: upaviṣṭam.atisarjayate./ (Brahman: general)
AsvSS_1.12/12: brahmann.apaḥ.praṇeṣyāmi.iti.śrutvā.bhūr.bhuvaḥ.svar.bṛhaspati.prasūta.iti.japitvā.om.praṇaya.ity.atisṛjet.sarvatra./ (Brahman: general)
AsvSS_1.12/13: yathā.karma.tv.ādeśāḥ./ (Brahman: general)
AsvSS_1.12/14: praṇava.ādy.uccaiḥ./ (Brahman: general)
AsvSS_1.12/15: ūrdhvam.vā.praṇavāt./ (Brahman: general)
AsvSS_1.12/16: ata.ūrdhvam.vāg.yata.āsta.ā.haviṣkṛta.udvādanāt./ (Brahman: general)
AsvSS_1.12/17: āmarjanāt.paśau./ (Brahman: general)
AsvSS_1.12/18: some.gharma.ādi.ca.atipraiṣa.ādi.ca.ā.subrahmaṇyāyāḥ./ (Brahman: general)
AsvSS_1.12/19: prātar.anuvāka.ādy.ā.antaryāmāt./ (Brahman: general)
AsvSS_1.12/20: harivato.anusavanam.ā.iḷāyāḥ./ (Brahman: general)
AsvSS_1.12/21: stotreṣv.atisarjana.ādy.ā.vaṣaṭ.kārāt./ (Brahman: general)
AsvSS_1.12/22: ā.udṛcaḥ.pavamāneṣu./ (Brahman: general)
AsvSS_1.12/23: yac.ca.kiṃca.mantravat./ (Brahman: general)
AsvSS_1.12/24: hotrā.śeṣaḥ./ (Brahman: general)
AsvSS_1.12/25: āpattiś.ca./ (Brahman: general)
AsvSS_1.12/26: yatra.tv.agniḥ.praṇīyate.api.sasome.tad.ādi.tatra.vāg.yamanam./ (Brahman: general)
AsvSS_1.12/27: dakṣiṇataś.ca.vrajan.japaty.āśuḥ.śiśāna.iti.sūktam./ (Brahman: general)
AsvSS_1.12/28: samāpya.upaveśana.ādy.uktam./ (Brahman: general)
AsvSS_1.12/29: na.tu.saumike.praṇayane.brahma.japaḥ./ (Brahman: general)
AsvSS_1.12/30: anyatra.visṛṣṭa.vāg.abahu.bhāṣī.yajña.manāḥ./ (Brahman: general)
AsvSS_1.12/31: viparyāse.antarite.mantre.karmaṇi.vā.ākhyāte.vā.upalakṣya.vā.jānv.ācya.āhutim.juhuyāt./ (Brahman: general)
AsvSS_1.12/32: ṛktaś.ced.bhūr.iti.gārhapatye./.yajuṣṭo.bhuva.iti.dakṣiṇe./.āgnīdhrīye.someṣu./ (Brahman: general)
AsvSS_1.12/33: sāmataḥ.svar.ity.āhavanīye.sarvato.avijñāte.vā.bhūr.bhuvaḥ.svar.ity.āhavanīya.eva./ (Brahman: general)
AsvSS_1.12/34: prāk.prāajebhyo.aṅgāram.bahiṣ.paridhi.nirvṛttam.sruva.daṇḍena.abhinidadhyān.mā.tapo.mā.yajñas.tapan.mā.yajña.patis.tapat./.namas.te.astv.āyate.namo.rudra.parāyate./.namo.yatra.niṣīdasi.iti./ (Brahman: general)
AsvSS_1.12/35: amum.mā.hiṃsīr.amum.mā.hiṃsīr.iti.ca.pratidiśam.adhvaryu.yajamānau.purastāc.cet./.brahma.yajamānau.dakṣiṇataḥ./.hotṛ.patnī.yajamānān.paścāt./.āgnīdhra.yajamānā.uttarataḥ./ (Brahman: general)
AsvSS_1.12/36: atha.enam.anuprahared.ā.aham.yajñam.dadhe.nirṛter.upasthāt.tam.deveṣu.paridadāmi.vidvān./.suprajās.tvam.śatam.hi.mām.adanta.iha.no.devā.mayi.śarma.yacchata.iti./ (Brahman: general)
AsvSS_1.12/37: tam.abhijuhuyāt.sahasra.śṛṅgo.vṛṣabho.jāta.vedā.stoma.pṛṣṭho.ghṛtavānt.supratīkaḥ./.mā.no.hiṃsīdd.hiṃsito.dadhāmi.na.tvā.jahāmi.go.poṣam.ca.no.vīra.poṣam.ca.yaccha.svāhā.iti./ (Brahman: general)

AsvSS_1.13/1a: prāśitram.āhriyamāṇam.īkṣate.mitrasya.tvā.cakṣuṣā.pratīkṣa.iti./.devasya.tvā.savituḥ.prasave.aśvinor.bāhubhyām.pūṣṇo.hastābhyām.pratigṛhṇāmi.iti./.tad.añjalinā.pratigṛhya.pṛthivyās.tvā.nābhau.sādayāmy.adityā.upastha.iti./ (darśa: Brahman)
AsvSS_1.13/1b: kuśeṣu.prāg.daṇḍam.nidhāya.aṅguṣṭha.upakaniṣṭhikābhyām.asṃkhādan.prāśnīyāt./.agneṣ.ṭvā.āsyena.prāśnāmi.bṛhaspater.mukhena.iti./ (darśa: Brahman)
AsvSS_1.13/1c: ācamyān.vā.ācāmet.satyena.tvā.abhijigharmi.yā.apsv.antar.devatās.tā.idam.śamayantu.cakṣuḥ.śrotram.prāṇān.me.mā.hiṃsīr.iti.indrasya.tvā.jaṭhare.dadhāmi.iti.nābhim.ālabheta./.prakṣālya.prāśitra.haraṇam.trir.anena.abhyātmam.apo.ninayate./ (darśa: Brahman)
AsvSS_1.13/2: mārjayitvā.asmin.brahma.bhāgam.nidadhyāt./ (darśa: Brahman)
AsvSS_1.13/3: paścāt.kuśeṣu.yajamāna.bhāgam./ (darśa: Brahman)
AsvSS_1.13/4: anvāhāryam.avekṣeta.prajāpater.bhāgo.asy.ūrjasvān.payasvān.akṣitir.asi.mā.mā.īkṣeṣṭhā.asmiṃś.ca.loke.amuṣmiṃś.ca./ (darśa: Brahman)
AsvSS_1.13/5: prāṇa.apānau.me.pāhi.kāmāya.tvā.ity.aspṛśann.avaghrāya.aṅguṣṭhā.upakaniṣṭhikābhyām.śiṣṭam.gṛhītvā.brahma.bhāge.nidadhyāt./ (darśa: Brahman)
AsvSS_1.13/6: brahman.prasthāsyāma.iti.śrutvā.bṛhaspatir.brahmā.brahma.sadana.āsiṣṭa.bṛhaspate.yajñam.ajūgupaḥ.sa.yajñam.pāhi.yajñapatim.pāhi.sa.mām.pāhi./ (darśa: Brahman)
AsvSS_1.13/7: bhūr.bhuvaḥ.svar.bṛhaspati.prasūta.iti.japitvā.om.pratiṣṭhā.iti.samidham.anujānīyāt./.saṃsthite.jaghana.ṛtvijām.sarva.prāyaś.cittāni.juhuyāt.tam.itare.anvālabheran./ (darśa: Brahman)
AsvSS_1.13/8: hotāram.vā./ (darśa: Brahman)
AsvSS_1.13/9: etayor.nitya.homaḥ./ (darśa: Brahman)
AsvSS_1.13/10: sarve.saṃsthā.japena.upatiṣṭhanta.upatiṣṭhante./ (darśa: Brahman)

AsvSS_2.1/1: paurṇamāsena.iṣṭi.paśu.somā.upadiṣṭāḥ./ (general rules)
AsvSS_2.1/2: tair.amāvāsyāyām.paurṇamāsyām.vā.yajeta./ (general rules)
AsvSS_2.1/3: rājanyaś.ca.agnihotram.juhuyāt./ (general rules)
AsvSS_2.1/4: tapasvine.brāhmaṇāya.itaram.kālam.bhaktam.upaharet./ (general rules)
AsvSS_2.1/5: ṛta.satya.śīlaḥ.somasut.sadā.juhuyāt./ (general rules)
AsvSS_2.1/6: bahuṣu.bahūnām.anudeśa.ānantarya.yogaḥ./ (general rules)
AsvSS_2.1/7: dve.dve.tu.yājyā.anuvākye./ (general rules)
AsvSS_2.1/8: adṛṣṭa.ādeśe.nitye./ (general rules)

AsvSS_2.1/9: agny.ādheyam./ (agny.ādheya)
AsvSS_2.1/10: kṛttikāsu.rohiṇyām.mṛga.śirasi.phalgunīṣu.viśākhayor.uttarayoḥ.proṣṭha.padayoḥ./ (agny.ādheya)
AsvSS_2.1/11: eteṣām.kasmiṃścit./ (agny.ādheya)
AsvSS_2.1/12: vasante.parvaṇi.brāhmaṇa.ādadhīta./ (agny.ādheya)
AsvSS_2.1/13: grīṣma.varṣā.śaratsu.kṣatriya.vaiśya.upakruṣṭāḥ./ (agny.ādheya)
AsvSS_2.1/14: yasmin.kasmiṃścid.ṛtāv.ādadhīta./ (agny.ādheya)
AsvSS_2.1/15: somena.yakṣyamāṇo.na.ṛtum.pṛcchen.na.nakṣatram./ (agny.ādheya)
AsvSS_2.1/16: aśvatthāt.śamī.garbhād.araṇo.āhared.anavekṣamāṇaḥ./ (agny.ādheya)
AsvSS_2.1/17: yo.aśvatthaḥ.śamī.barbha.āruroha.tve.sacā./.tam.tvā.āharāmi.brahmaṇā.yajñaiḥ.ketubhiḥ.saha.iti.pūrṇa.āhuty.antam.agny.ādheyam./ (agny.ādheya)
AsvSS_2.1/18: yadi.tv.iṣṭayas.tanuyuḥ./ (agny.ādheya)
AsvSS_2.1/19: prathamāyām.agnir.agniḥ.pavamānaḥ./ (agny.ādheya)
AsvSS_2.1/20: agna.āyūṃṣi.pavase.agne.pavasva.svapāḥ./ (agny.ādheya)
AsvSS_2.1/21: sa.havyavā:.amatyā.agnir.hotā.purohita.iti.sviṣṭakṛtaḥ.samyājye.ity.ukte.sauviṣṭakṛtī.pratīyāt./ (agny.ādheya)
AsvSS_2.1/22: sarvatra.devatā.āgame.nityānām.apāyaḥ./ (agny.ādheya)
AsvSS_2.1/23: yāḥ.sviṣṭakṛtam.antar.ājya.bhāgau.ca.tās.tat.sthāne./ (agny.ādheya)
AsvSS_2.1/24: eṣa.samāna.jāti.dharmaḥ./ (agny.ādheya)
AsvSS_2.1/25: dvitīyasyām.vṛdhanvantau./.agniḥ.pāvake.agniḥ.śuciḥ.sa.naḥ.pāvaka.dīdivo.agne.pāvaka.rociṣā.agniḥ.śuci.vratatama.ud.agne.śucayas.tava./ (agny.ādheya)
AsvSS_2.1/26: sāhvān.viśvā.abhiyujo.agnim.īḷe.purohitam.iti.samyājye./.dvitīyasyām.sāmidhenyāv.āvapate.prāg.upottamāyāḥ.pṛthu.pājā.amartya.iti.dve./ (agny.ādheya)
AsvSS_2.1/27: dhāyye.ity.ukta.ete.pratīyāt.puṣṭimantāv.agninā.rayim.aśnavad.gayasphono.amīvaha.iti./.agnīṣomāv.indra.agnī.viṣṇur.iti.vaikalpikāni./ (agny.ādheya)
AsvSS_2.1/28: aditiḥ./ (agny.ādheya)
AsvSS_2.1/29: uta.tvām.adite.mahi.mahīm.ū.ṣu.mātaram.suvratānām.ṛtasya.patnīm.avase.huvema./.tuvi.kṣatrām.ajarantīm.urūcīm.suśarmāṇam.aditim.supraṇītam./ (agny.ādheya)
AsvSS_2.1/30: pra.iddho.agna.imo.agna.iti.samyājye.virājāv.ity.ukta.ete.pratīyād.iti.tisraḥ./ (agny.ādheya)
AsvSS_2.1/31: ādya.uttame.vaiva.syātām./ (agny.ādheya)
AsvSS_2.1/32: ādyā.vā./ (agny.ādheya)
AsvSS_2.1/33: tathā.sati.syām.eva.dhāyye.virājau./ (agny.ādheya)
AsvSS_2.1/34: iti.mātre.vikāre.vairāja.tantrā.iti.pratīyāt./ (agny.ādheya)
AsvSS_2.1/35: ādhānād.dvādaśa.rātram.ajasrāḥ./ (agny.ādheya)
AsvSS_2.1/36: atyantam.tu.gata.śriyaḥ./ (agny.ādheya)

AsvSS_2.2/1: utsarge.apara.ahṇe.gārhapatyam.prajvalya.dakṣiṇa.agnim.ānīya.viṭ.kulād.vittavato.vā.eka.yonaya.ity.eke.dhriyamāṇam.vā.prajvalya.araṇimantam.vā.mathitvā.gārhapatyād.āhavanīyam.jvalantam.uddharet./ (agnihotra)
AsvSS_2.2/2: devam.tvā.devebhyaḥ.śriyā.uddharāmi.ity.uddharet./ (agnihotra)
AsvSS_2.2/3: uddhriyamāṇa.uddhara.pāpmano.mā.yad.avidvān.yac.ca.vidvāṃś.cakāra./.ahnā.yad.enaḥ.kṛtam.asti.kiṃcit.sarvasmān.mā.uddhṛtaḥ.pāhi.tasmād.iti.praṇayet./ (agnihotra)
AsvSS_2.2/4: amṛta.āhutim.amṛtāyām.juohmy.agnim.pṛthivyām.amṛtasya.yonau./.tayā.anantam.kāmam.aham.jayāni.prajāpatiḥ.prathamo.ayam.jigāya.agnāv.agniḥ.svāhā.iti.nidadhyād.ādityam.abhimukhaḥ./ (agnihotra)
AsvSS_2.2/5: evam.prātar.vyuṣṭāya.antam.eva.abhimukhaḥ./ (agnihotra)
AsvSS_2.2/6: rātryā.yad.ana.iti.tu.praṇayet./ (agnihotra)
AsvSS_2.2/7: ata.ūrdhvam.āhita.agnir.vrata.caryā.ā.homāt./ (agnihotra)
AsvSS_2.2/8: anudita.homī.ca.udayāt./ (agnihotra)
AsvSS_2.2/9: astamite.homaḥ./ (agnihotra)
AsvSS_2.2/10: nityam.ācamanam./ (agnihotra)
AsvSS_2.2/11: ṛta.satyābhyām.tvā.paryukṣāmi.iti.japitvā.paryukṣet.tris.trir.eka.ekam.punaḥ.punar.udakam.ādāya./ (agnihotra)
AsvSS_2.2/12: ānantarye.vikalpaḥ./ (agnihotra)
AsvSS_2.2/13: dakṣiṇam.tv.eva.prathamam.vijñāyate.pitā.vā.eṣo.agnīnām.yad.dakṣiṇaḥ.putro.gārhapatya.pautra.āhavanīyas.tasmād.evam.paryukṣet./ (agnihotra)
AsvSS_2.2/14: gārhapatyād.avicchinnām.udaka.dhārām.haret.tantum.tanvan.rajaso.bhānuman.vihi.ity.āhavanīyāt./ (agnihotra)
AsvSS_2.2/15: paścād.gārhapatyasya.upaviśya.udann.aṅgārān.apohet.suhutakṛtaḥ.stha.suhutam.kariṣyatha.iti./ (agnihotra)
AsvSS_2.2/16: teṣv.agnihotram.adhiśrayed.adhiśritam.adhyadhiśritam.adhiśritam.him.iti./ (agnihotra)
AsvSS_2.2/17: iḷāyās.padam.ghṛtavac.cara.acaram.jāta.vedo.havir.idam.juṣasva.ye.grāmyāḥ.paśavo.viśva.rūpās.teṣām.saptānām.mayi.puṣṭir.astv.iti.vā./ (agnihotra)
AsvSS_2.2/18: na.dadhy.adhiśrayed.adhiśrayed.ity.eke./ (agnihotra)

AsvSS_2.3/1: payasā.nitya.homaḥ./ (agnihotra)
AsvSS_2.3/2: yavāgūr.odano.dadhi.sarpir.grāma.kāma.anna.adya.kāma.indriya.kāma.tejas.kāmānām./ (agnihotra)
AsvSS_2.3/3: adhiśritam.avajvalayet./ (agnihotra)
AsvSS_2.3/4: anadhiśrayam.dadhy.agniṣ.ṭe.tejo.mā.hārṣīr.iti./ (agnihotra)
AsvSS_2.3/5: sruveṇa.pratiṣiñcyān.na.vā.śāntir.asy.amṛtam.asi.iti./ (agnihotra)
AsvSS_2.3/6: tayor.avyaticāraḥ./ (agnihotra)
AsvSS_2.3/7: punar.jvalatā.pariharet.trir.antaritam.rakṣo.antaritā.arātaya.iti./ (agnihotra)
AsvSS_2.3/8: samudantam.karṣann.iva.udann.udvāsayed.dive.tvā.antarikṣāya.tvā.pṛthivyai.tvā.iti.nidadhat./ (agnihotra)
AsvSS_2.3/9: suhuta.kṛtaḥ.stha.suhutam.akārṣṭa.ity.aṅgārān.atisṛjya.sruk.sruvam.pratitapet.pratyuṣṭam.rakṣaḥ.pratyuṣṭā.arātayo.niṣṭaptam.rakṣo.niṣṭaptā.arātaya.iti./ (agnihotra)
AsvSS_2.3/10: uttarataḥ.sthālyāḥ.sruvam.āsādya.om.unnayāni.ity.atisarjayīta./ (agnihotra)
AsvSS_2.3/11: āhita.agnir.ācamya.apareṇa.vedim.ativrajya.dakṣiṇata.upaviśya.etat.śrutvā.om.unnaya.ity.atisṛjet./ (agnihotra)
AsvSS_2.3/12: atisṛṣo.bhūr.iḷā.bhuva.iḷā.svar.iḷā.vṛdha.iḷā.iti.sruva.pūram.unnayet./ (agnihotra)
AsvSS_2.3/13: agniyam.agniyam.pūrṇatamam.yo.anu.jyeṣṭham.ṛddhim.icchet.putrāṇām./ (agnihotra)
AsvSS_2.3/14: yo.asya.putraḥ.priyaḥ.syāt.tam.prati.pūrṇam.unnayet./ (agnihotra)
AsvSS_2.3/15: sthālīm.abhimṛśya.samidham.srucam.ca.adhy.adhi.gārhapatyam.hṛtvā.prāṇa.sammitām.āhavanīya.samīpe.kuśeṣu.upasādya.jān.ācya.samidham.ādadhyād.rajatām.tvā.agni.jyotiṣam.rātrim.iṣṭakām.upadadhe.svāhā.iti./ (agnihotra)
AsvSS_2.3/16: samidham.ādhāya.vidyud.asi.vidya.me.pāpmānam.agnau.śraddhā.ity.apa.upaspṛśya.pradīptām.dvy.aṅgula.mātre.abhijuhuyād.bhūr.bhuvaḥ.svar.om.agnir.jyotir.jyotir.agniḥ.svāhā.iti./ (agnihotra)
AsvSS_2.3/17: pūrvām.āhutim.hutvā.kuśeṣu.sādayitvā.gārhapatyam.eva.īkṣeta.paśūn.me.yaccha.iti./ (agnihotra)
AsvSS_2.3/18: atha.uttarām.tūṣṇīm.bhūyasīm.asaṃsṛṣṭām.prāg.udag.uttarato.vā./ (agnihotra)
AsvSS_2.3/19: prajāpatim.manasā.dhyāyāt.tūṣṇīm.homeṣu.sarvatra./ (agnihotra)
AsvSS_2.3/20: bhūyiṣṭham.sruci.śiṣṭvā.trir.anuprakampya.avamṛjya.kuśa.mūleṣu.nimārṣṭi.paśubhyas.tvā.iti./ (agnihotra)
AsvSS_2.3/21: teṣām.dakṣiṇata.uttānā.aṅgulīḥ.karoti.prācīna.āvītī.tūṣṇīm.svadhā.pitṛbhya.iti.vā./ (agnihotra)
AsvSS_2.3/22: apo.avaninīya./ (agnihotra)
AsvSS_2.3/23: vṛṣṭir.asi.vṛśca.me.pāpmānam.apsu.śraddhā.ity.apa.upaspṛśya./ (agnihotra)
AsvSS_2.3/24: āhita.agnir.anumantrayeta./ (agnihotra)
AsvSS_2.3/25: ādhānam.uktvā.tena.ṛṣiṇā.tena.brahmaṇā.tayā.devatayā.aṅgirasvad.dhruvā.āsīda.iti.samidham./ (agnihotra)
AsvSS_2.3/26: tā.asya.sūda.dohasa.iti.pūrvām.āhutim./ (agnihotra)
AsvSS_2.3/27: upasthāya.uttarām.kāṃkṣeta.īkṣamāṇo.bhūr.bhuvaḥ.svaḥ.suprajāḥ.prajābhiḥ.syām.suvīro.vīraiḥ.supoṣaḥ.poṣaiḥ./ (agnihotra)
AsvSS_2.3/28: āgneyībhiś.ca./ (agnihotra)
AsvSS_2.3/29: agna.āyūṃṣi.pavasa.iti.tisṛbhiḥ./ (agnihotra)

AsvSS_2.4/1: saṃvatsare.saṃvatsare./ (agnihotra)
AsvSS_2.4/2: yavāgvā.payasā.vā.svayam.parvaṇi.juhuyāt./ (agnihotra)
AsvSS_2.4/3: ṛtvijām.eka.itaram.kālam./ (agnihotra)
AsvSS_2.4/4: antevāsī.vā./ (agnihotra)
AsvSS_2.4/5: spṛṣṭvā.udakam.udan.āvṛtya.bhakṣayet./ (agnihotra)
AsvSS_2.4/6: aparayor.vā.hutvā./ (agnihotra)
AsvSS_2.4/7: āyuṣe.tvā.prāśnāmi.iti.prathamam./.anna.adyāya.tvā.ity.uttaram./ (agnihotra)
AsvSS_2.4/8: tūṣṇīm.samidham.ādhāya.agnaye.gṛhapataye.svāhā.iti.gārhapatye./ (agnihotra)
AsvSS_2.4/9: nitya.uttarā./ (agnihotra)
AsvSS_2.4/10: tūṣṇīm.samidham.ādhāya.agnaye.saṃveśa.pataye.svāhā.iti.dakṣiṇe./.agnaye.annādāya.anna.pataye.svāhā.iti.vā./ (agnihotra)
AsvSS_2.4/11: nitya.uttarā./ (agnihotra)
AsvSS_2.4/13: atha.enām.kuśaiḥ.prakṣālya.catasraḥ.pūrṇāḥ.prāg.udīcyor.ninayed.ṛtubhyaḥ.svāhā.digbhyaḥ.svāhā.saptarṣibhyaḥ.svāhā.itara.janebhyaḥ.svāhā.iti./ (agnihotra)
AsvSS_2.4/14: pañcamīm.kuśa.deśe.pṛthivyām.amṛtam.juhomy.agnaye.vaiśvānarāya.svāhā.iti./.ṣaṣṭhīm.paścād.gārhapatyasya.prāṇam.amṛte.juhomy.amṛtam.prāṇe.juhomi.svāhā.iti./ (agnihotra)
AsvSS_2.4/15: pratāpya.antar.vedi.nidadhyāt./ (agnihotra)
AsvSS_2.4/16: parikarmiṇe.prayacchet./ (agnihotra)
AsvSS_2.4/17: agreṇa.āhavanīyam.parītya.samidha.ādadhyāt.tisras.tisra.udan.mukhas.tiṣṭhan./ (agnihotra)
AsvSS_2.4/18: prathamām.samantrām./ (agnihotra)
AsvSS_2.4/19: āhavanīye.dīdihi.iti.gārhapatye.dīdāya.iti.dakṣiṇe.dīdidāya.iti./ (agnihotra)
AsvSS_2.4/20: uktam.paryukṣaṇam./ (agnihotra)
AsvSS_2.4/21: tābhyām.parisamūhane./ (agnihotra)
AsvSS_2.4/22: pūrve.tu.paryukṣaṇāt./ (agnihotra)
AsvSS_2.4/23: evam.prātaḥ./ (agnihotra)
AsvSS_2.4/24: upodayam.vyuṣita.udite.vā./ (agnihotra)
AsvSS_2.4/25: satya.ṛtābhyām.tvā.iti.paryukṣaṇam.om.unneṣyāmi.ity.atisarjanam.hariṇīm.tvā.sūrya.jyotiṣam.ahar.iṣṭakām.upadadhe.svāhā.iti.samid.ādhānam.bhūr.bhuvaḥ.svar.om.sūryo.jyotir.jyotiḥ.sūryaḥ.svāhā.iti.homa.unmārjanam.ca./ (agnihotra)

AsvSS_2.5/1: pravatsyann.agnīn.prajvalya.ācamya.atikramya.upatiṣṭhate./ (agnihotra)
AsvSS_2.5/2: āhavanīyam.śaṃsya.paśūn.me.pāhi.iti./.gārhapatyam.naya.prajām.me.pāhi.iti./.dakṣiṇam.atharva.pitum.me.pāhi.iti./.gārhapatya.āhavanīyāv.īkṣeta.imān.me.mitrā.varuṇau.gṛhān.gopāyatam.yuvam.avinaṣṭān.avihṛtān.pūṣā.enān.abhirakṣatv.asmākam.punar.ā.ayanād.iti./ (agnihotra)
AsvSS_2.5/3: yathā.pratyetya.pradakṣiṇam.paryann.āhavanīyam.upatiṣṭhate./.mama.nāma.prathamam.jāta.vedaḥ.pitā.mātā.ca.dadhatur.yad.agne./.tattvam.bibhṛhi.punar.ā.mama.etos.tava.aham.nāma.bibharāṇy.agra.iti./ (agnihotra)
AsvSS_2.5/4: pravrajed.anavekṣamāṇo.mā.praṇama.iti.sūktam.japan./ (agnihotra)
AsvSS_2.5/5: ārād.agnibhyo.vācam.visṛjeta./ (agnihotra)
AsvSS_2.5/6: sadā.sugaḥ.pitur.mā.astu.panthā.iti.panthānam.avaruhya./ (agnihotra)
AsvSS_2.5/7: anupasthita.agniś.cet.pravāsam.āpadyeta./.iha.eva.san.tatra.santam.tvā.agne.hṛdā.vācā.manasā.vā.bibharmi./.tiro.mā.santam.mā.prahāsīr.jyotiṣā.tvā.vaiśvānareṇa.upatiṣṭhata.iti.pratidiśam.agnīn.upasthāya./ (agnihotra)
AsvSS_2.5/8: apa.panthām.aganmahi.iti.pratyetya./ (agnihotra)
AsvSS_2.5/9: sami.pāṇir.vāg.yato.agnīn.jvalataḥ.śrutvā.abhikramya.āhavanīyam.īkṣeta./.viśvadānīm.ābharanto.anātureṇa.manasā./.agne.mā.te.prativeśā.riṣāma./.namas.te.astu.mīḷhuṣe.namas.ta.upasadvane./.agne.śumbhasva.tanvaḥ.sam.mā.rayyā.sṛja.iti./ (agnihotra)
AsvSS_2.5/10: agniṣu.samidha.upanidhāya.āhavanīyam.upatiṣṭhate./.mama.nāma.tava.ca.jāta.vedo.vāsasī.iva.vivasānau.carāvaḥ./.te.bibhṛvo.dakṣase.jīvase.ca.yathā.yatham.nau.tanvā.jāta.veda.iti./ (agnihotra)
AsvSS_2.5/11: tata.samidho.abhyādadhyāt./ (agnihotra)
AsvSS_2.5/12a: āhavanīye.agnama.viśva.vedasam.asmabhyam.vasuvittamam./.agne.saṃrāḷ.abhidyumnam.abhisaha.āyacchasva.svāhā.iti./.gārhapatye.ayam.agnir.gṛha.patir.gārhapatyaḥ.prajāyā.vasuvittamaḥ./.agne.gṛhapate.abhidyumnam.abhisaha.āyacchasva.svāhā.iti./.dakṣiṇe.ayam.agniḥ.purīṣyo.rayimān.puṣṭi.vardhanaḥ./ (agnihotra)
AsvSS_2.5/12b: agne.purīṣya.abhidyumnam.abhisaha.āyacchasva.svāhā.iti./.gārhapatya.āhavanīyāv.īkṣeta.imān.me.mitrā.varuṇau.gṛhān.ajūgupatam.yuvam./.avinaṣṭān.avihṛtān.pūṣā.enān.abhyārakṣīd.asmākam.punar.ā.ayanād.iti./ (agnihotra)
AsvSS_2.5/13: yathā.itam.pratyetya./.parisamūhya.udag.vihārād.upaviśya.bhūr.bhuvaḥ.svar.iti.vācam.visṛjet./ (agnihotra)
AsvSS_2.5/14: proṣya.bhūyo.daśarātrāc.catur.gṛhītam.ājyam.juhuyāt.mano.jyotir.juṣatām.ājyam.me.vicchinnam.yajñam.sam.imam.dadhātu./.yā.iṣṭā.uṣaso.yā.aniṣṭās.tāḥ.saṃtanomi.haviṣā.ghṛtena.svāhā.iti./ (agnihotra)
AsvSS_2.5/15: agnihotra.ahome.ca./ (agnihotra)
AsvSS_2.5/16: pratihomam.eke./ (agnihotra)
AsvSS_2.5/17: gṛhān.īkṣeta.apy.anāhita.agnir.gṛhā.mā.bibhīta.upamaḥ.svastye.vo.asmāsu.ca.prajāyadhvam.mā.ca.vo.gopatī.riṣad.iti.prapadyeta./.gṛhān.aham.sumanasaḥ.prapadye.vīraghno.vīravataḥ.suvīrān./.irām.vahanto.ghṛtam.ukṣamāṇās.teṣv.aham.sumanāḥ.saṃviśāni.iti.śivam.śagmam.śamyoḥ.śamyor.iti.trir.anuvīkṣamāṇaḥ./ (agnihotra)
AsvSS_2.5/18: viditam.apy.alīkam.na.tad.ahar.jñāpayeyuḥ./ (agnihotra)
AsvSS_2.5/19: vijñāyate.abhayam.vo.abhayam.em.astv.ity.eva.upatiṣṭheta.pravasan.pratyetya.ahar.ahar.vā.iti./ (agnihotra)

AsvSS_2.6/1: amāvāsyāyām.apara.ahṇe.piṇḍa.pitṛ.yajñaḥ./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/2: dakṣiṇa.agner.eka.ulmukam.prāg.dakṣiṇā.praṇayed.ye.rūpāṇi.pratimuñcamānā.asurāḥ.santaḥ.svadhayā.caranti./.parāpuro.nipuro.ye.bharanty.agniṣ.ṭāṃl.lokāt.praṇudātv.asmād.iti./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/3: sarva.karmāṇi.tām.diśam./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/4: upasamādhāya.ubhau.paristīrya.dakṣiṇa.agneḥ.prāg.udak.pratyag.udag.vā.eka.ekaśaḥ.pātrāṇi.sādayec.caru.sthāli.śūrpa.sphya.ulūkhala.musala.sruva.dhruva.kṛṣṇa.ajina.sakṛd.ācchinna.idhma.mekṣaṇa.kamaṇḍalūn./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/5: dakṣiṇato.agniṣṭham.āruhya.caru.sthālīm.vrīhīṇām.pūrṇām.nimṛjet./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/6: pariśannān.nidadhyāt./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/7: kṛṣṇa.ajina.ulūkhalam.kṛtvā.itarān.patny.avahanyād.avivecam./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/8: avahatānt.sakṛt.prakṣālya.dakṣiṇa.agnau.śrapayet./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/9: arvāg.atipraṇītāt.sphyena.lekhām.ullikhed.apahatā.asurā.rakṣāṃsi.vediṣada.iti./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/10: tām.abhyukṣya.sakṛd.ācchinnair.avastīrya.āsādayed.abhighārya.sthālī.pākam.ājyam.sarpir.anutpūtam.nava.nītam.vā.utpūtam.dhruvāyām.ājyam.kṛtvā.dakṣiṇataḥ./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/11: āñjana.abhyañjana.kaśipu.upabarhaṇāni./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/12: prācīna.āvītī.idhmam.upasamādhāya.mekṣaṇena.ādāya.avadāna.sampadā.juhuyāt.somāya.pitṛmate.svadhā.namo.agnaye.kavya.vāhanāya.svadhā.nama.iti./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/13: svāhā.kāreṇa.vā.agnim.pūrvam.yajña.upavītī./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/14: mekṣaṇam.anuprahṛtya.prācīna.āvītī.lekhām.trir.udakena.upanayet.śundhantām.pitaraḥ.śundhantām.pitāmahāḥ.śundhantām.prapitāmahā.iti./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/15: tasyām.piṇḍān.nipṛṇīyāt.parācīna.pāṇiḥ.pitre.pitāmahāya.prapitāmahāya.etat.te.asau.ye.ca.tvām.atra.anv.iti./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/16: tasmai.tasmai.ya.eṣām.pretāḥ.syur.iti.gāṇagāriḥ.pratyakṣam.itarān.arcayet.tad.arthatvāt./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/17: sarvebhya.eva.nipṛṇīyād.iti.tailvaliḥ.kriyā.guṇatvāt./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/18: api.jīva.anta.ā.tribhyaḥ.pretebhya.eva.nipṛṇīyād.iti.gautamaḥ.kriyā.hy.artha.kāritā./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/19: upāya.viśeṣo.jīva.mṛtānām./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/20: na.parebhyo.anadhikārāt./.na.pratyakṣam./.na.jīvebhyo.nipṛṇīyāt./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/21: na.jīva.antarhitebhyaḥ./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/22: juhuyāj.jīvebhyaḥ./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/23: sarva.hutam.sarva.jīvinaḥ./ (piṇḍa.pitṛ.yajña)
AsvSS_2.6/24: nāmāny.avidvāṃs.tata.pitāmaha.prapitāmaha.iti./ (piṇḍa.pitṛ.yajña)

AsvSS_2.7/1: nipṛtān.anumantrayeta.atra.pitaro.mādayadhvam.yathā.bhāgam.āvṛṣāyadhvam.iti./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/2: savya.āvṛd.udann.āvṛtya.yathā.śakty.aprāṇann.āsitvā.abhiparyāvṛttya.amīmadanta.pitaro.yathā.bhāgam.āvṛṣāyīṣata.iti./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/3: caroḥ.prāṇa.bhakṣam.bhakṣayet./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/4: nityam.ninayanam./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/5: asāv.abhyaṅkṣva.asāv.aṅkṣva.iti.piṇḍeṣv.abhyañjana.añjane./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/6: vāso.dadyād.daśām.ūrṇā.stukā.vā.pañcāśad.varṣatāyā.ūrdhvam.svam.loma.etad.vaḥ.pitaro.vāso.mā.no.ato.anyat.pitaro.yuṅgdhvam.(.yundhvam.).iti./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/7: atha.enān.upatiṣṭheta.namo.vaḥ.pitara.iṣe.namo.vaḥ.pitara.ūrje.namo.vaḥ.pitaraḥ.śuṣmāya.namo.vaḥ.pitaro.aghorāya.namo.vaḥ.pitaro.jīvāya.namo.vaḥ.pitaro.rasāya./.svadhā.vaḥ.pitaro.namo.vaḥ.pitaro.nama.etā.yuṣmākam.pitara.imā.asmākam.jīvā.vo.jīvanta.iha.santaḥ.syāma./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/8: namo.anvāhuvāmaha.iti.ca.tisṛbhiḥ./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/9: atha.enān.pravāhayet.paretana.pitaraḥ.somyāso.gmbhīrebhiḥ.pathibhiḥ.pūrviṇebhiḥ./.dattāya.asmabhyam.draviṇe.ha.bhadram.rayim.ca.naḥ.sarva.vīram.niyacchata.iti./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/10: agnim.pratyetyād.agne.tam.adya.aśvam.na.stomair.iti./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/11: gārhapatyam.yad.antarikṣam.pṛthivīm.uta.dyām.yan.mātaram.pitaram.jihiṃsima./.agnir.mā.tasmād.enaso.gārhapatyaḥ.pramuñcatu.karotu.mām.anenasam.iti./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/12: vīram.me.datta.pitara.iti.piṇḍānām.madhyamam./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/13: patnīm.prāśayed.ādhatta.pitaro.garbham.kumāram.puṣkara.srajam./.yathā.ayam.arapā.asad.iti./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/14: apsv.itarau./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/15: atipraṇīte.vā./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/16: yathā.vā.āgnatur.anna.kāmyā.bhāvaḥ.sa.prāśnīyāt./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/17: mahā.rogeṇa.vā.abhitaptaḥ.prāśnīyād.anyatarām.gatim.gacchati./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/18: evam.anāhita.agnir.nitye./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/19: śrapayitvā.atipraṇīya.juhuyāt./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/20: dvivat.pātrāṇām.utsargaḥ./ (piṇḍa.pitṛ.yajña)
AsvSS_2.7/21: tṛṇam.dvitīyam.udrikte./ (piṇḍa.pitṛ.yajña)

AsvSS_2.8/1: darśa.pūrṇa.māsāv.ārapsyamāno.anvārambhaṇīyām./ (anvārambhaṇīya)
AsvSS_2.8/2: agnā.viṣṇū.sarasvatī.sarasvān.agnir.bhagī./ (anvārambhaṇīya)
AsvSS_2.8/3: agnā.viṣṇū.sajoṣase.mā.vardhantu.vā.aṅgiraḥ./.dyumnair.vājebhir.āgatam./.agnā.viṣṇū.mahi.dhāma.priyam.vām.vītho.ghṛtasya.guhyā.juṣāṇā./.dame.dame.suṣṭutir.vām.iyānā.prati.vām.jihvā.ghṛtam.uccaraṇyat./.pāvakānaḥ.sarasvatī.pāvīravī.kanyā.citrāyuḥ.pīpivāṃsam.sarasvato.divyam.suparṇam.vāyasam.bṛhantam.āsavam.savitur.yathā.sa.no.rādhāṃsy.ā.bhara.iti./ (anvārambhaṇīya)

AsvSS_2.8/4: ādhānād.yady.āmayāvī.yady.vā.arthā.vyatheran.puar.ādheya.iṣṭiḥ./ (punar.ādhyeya)
AsvSS_2.8/5: tasyām.prayājā.anuyājān.vibhaktibhir.yajet./ (punar.ādhyeya)
AsvSS_2.8/6: samidhaḥ.samidho.agne.agna.ājyasya.vyantu./.tanūnapād.agnim.agna.ājyasya.vetu./.iḷo.agninā.agna.ājyasya.vyantu./.barhir.agnir.agna.ājyasya.vetv.iti./ (punar.ādhyeya)
AsvSS_2.8/7: samidhā.agnim.duvasyata.ehy.ū.ṣu.bravāṇi.ta.ity.āgneyāv.ājya.bhāgau./ (punar.ādhyeya)
AsvSS_2.8/8: buddhimad.indumantāv.ity.ācakṣate./ (punar.ādhyeya)
AsvSS_2.8/9: tathā.anuvṛttiḥ./ (punar.ādhyeya)
AsvSS_2.8/10: ijyā.ca./ (punar.ādhyeya)
AsvSS_2.8/11: nityam.pūrvam.anubrāhmaṇinaḥ./ (punar.ādhyeya)
AsvSS_2.8/12: agna.āyūṃṣi.pavasa.ity.uttaram./ (punar.ādhyeya)
AsvSS_2.8/13: nityas.tu.uttare.haviḥ.śabdaḥ./ (punar.ādhyeya)
AsvSS_2.8/14a: āgneyam.haviḥ./.adhā.hy.agne.krator.bhadrasya.ābhiṣ.ṭe.adya.gīrbhir.gṛṇanta.ebhir.no.arkair.agne.tam.adya.aśvam.na.stomair.iti.samyājye./ .(punar.ādhyeya)
AsvSS_2.8/14b: devam.barhir.agner.vasuvane.vau.dheyasya.vetu.devo.narāśaṃso.agnau.vasuvane.vasu.dheyasya.vetv.iti./ (punar.ādhyeya)

AsvSS_2.9/1: āgrayaṇam.vrīhi.śyāmāka.yavānām./ (āgrayaṇa)
AsvSS_2.9/2: sasyam.na.aśnīyād.agnihotram.ahutvā./ (āgrayaṇa)
AsvSS_2.9/3: yathā.varṣasya.tṛptaḥ.syād.atha.āgrayaṇena.yajeta./ (āgrayaṇa)
AsvSS_2.9/4: api.vā.devā.āhus.tṛpto.nūnam.vasṣasya.āgrayaṇena.hi.yajata.iti.agni.hotrīm.vai.nānādaitvā.(.vā.enān.ādaitvā.).tasyāḥ.payasā.juhuyāt./ (āgrayaṇa)
AsvSS_2.9/5: api.vā.kriyā.yaveṣu./ (āgrayaṇa)
AsvSS_2.9/6: iṣṭis.tu.rājñaḥ./ (āgrayaṇa)
AsvSS_2.9/7: sarveṣām.ca.eke./ (āgrayaṇa)
AsvSS_2.9/8: śyāmāka.iṣṭyām.saumyaś.caruḥ./ (āgrayaṇa)
AsvSS_2.9/9: soma.yās.te.mayobhuvo.yā.te.dhāmāni.divi.yā.pṛthivyām.ity.avāntareḷāyā.nityam.japam.uktvā.savye.pāṇau.kṛtvā.itareṇa.abhimṛśet.prajāpataye.tvā.graham.gṛhṇāmi.mahyam.śriye.mahyam.yaśase.mahyam.anna.adyāya./ (āgrayaṇa)
AsvSS_2.9/10: bhadra.annaḥ.śreyaḥ.samanaiṣṭa.devās.tvayā.avasena.samaśīmahi.tvā./.sa.no.mayobhūḥ.piteva.āviśa.iha.śam.no.bhava.dvipade.śam.catuṣpada.iti./.prāśya.ācamya.nābhim.ālabheta.amo.asu.prāṇa.tad.ṛtam.bravīmy.amā.asi.sarvān.asi.praviṣṭaḥ./.sa.me.jarām.rogam.apanudya.śarīrād.amā.ma.edhi.māmṛdhāma.indra.iti./ (āgrayaṇa)
AsvSS_2.9/11: etena.bhakṣiṇo.bhakṣān.sarvatra.nava.bhojane./ (āgrayaṇa)
AsvSS_2.9/12: atha.vrīhi.yavānām.dhāyye.virājau./ (āgrayaṇa)
AsvSS_2.9/13: agni.indrāv.indra.agnī.vā.viśve.devāḥ.somo.yadi.tatra.śyāmāko.dyāvā.pṛthivī./ (āgrayaṇa)
AsvSS_2.9/14: ā.ghā.ye.agnim.indhate.sukarmāṇaḥ.suruco.devayanto.viśve.devāsa.āgata.ye.ke.ca.jmā.mahino.ahimāyā.mahī.dyauḥ.pṛthivī.ca.naḥ.prapūrvaje.pitarā.navyasībhir.iti./ (āgrayaṇa)

AsvSS_2.10/1: atha.kāmyāḥ./ (Kāmya.iṣṭayah)
AsvSS_2.10/2: āyuṣ.kāma.iṣṭyām.jīvatumantau./ (Kāmya.iṣṭayah)
AsvSS_2.10/3: ā.no.agne.sucetunā.tvam.soma.mahe.bhagam.ity.agnir.āyuṣmān.indras.trātā./ (Kāmya.iṣṭayah)
AsvSS_2.10/4a: āyuṣ.ṭe.viśvato.dadhad.ayam.agnir.vareṇyaḥ./.punas.te.prāṇa.āyātu.parā.yakṣmam.suvāmi.te./.āyurdā.agne.haviṣo.juṣāṇo.ghṛta.pratīko.ghṛta.yonir.edhi./.ghṛtam.pītvā.madhu.cāru.gavyam.pitā.iva.putram.abhirakṣatād.imam./ (Kāmya.iṣṭayah)
AsvSS_2.10/4b: trātāram.indram.avitāram.indram.mā.te.asyām.sahasāvan.pariṣṭau./.pāhi.no.agne.pāyubhir.ajasrair.agne.tvam.pārayā.navyo.asmān.iti.samyājye./ (Kāmya.iṣṭayah)
AsvSS_2.10/5: svastyayanyām.rakṣitavantau./ (Kāmya.iṣṭayah)
AsvSS_2.10/6: agne.rakṣā.no.aṃhasas.tvam.naḥ.soma.viśvata.iti./ (Kāmya.iṣṭayah)
AsvSS_2.10/7: agniḥ.svastimān.svasti.no.divo.agne.pṛthivyā.āre.asmad.amatim.āre.aṃha.iti.pūrvayokte.samyājye./ (Kāmya.iṣṭayah)
AsvSS_2.10/8: putra.kāma.iṣṭyām.agniḥ.putrī./ (Kāmya.iṣṭayah)
AsvSS_2.10/9: yasmai.tvam.sukṛte.jāta.vedo.yas.tvā.hṛdā.kīriṇā.manyamānaḥ./.agnis.tu.viśravastamam.iti.dve.samyājye./ (Kāmya.iṣṭayah)
AsvSS_2.10/10: āgneyyā.uttare./ (Kāmya.iṣṭayah)
AsvSS_2.10/11: nitye.mūrdhanvataḥ./ (Kāmya.iṣṭayah)(.agnir.mūrdhā./.bhuvo.yajñasya.)
AsvSS_2.10/12: tubhyam.tā.aṅgirastama.aśyāma.tam.kāmam.agne.tava.iti.kāmāya./ (Kāmya.iṣṭayah)
AsvSS_2.10/13: vaimṛdhyā.uttare./ (Kāmya.iṣṭayah)
AsvSS_2.10/14: vi.na.indra.mṛdho.jahi.mṛgo.na.bhīmaḥ.kucaro.giriṣṭhāḥ./.sadyuttim.indra.sacyutim.pracyutim.jaghana.cyutim./.pranākāphāna.ābhara.prayapsyann.iva.sakthyau.vi.na.indra.mṛdho.jahi./.canīkhudad.yathāsapham.abhi.naḥ.suṣṭutim.naya.iti./ (Kāmya.iṣṭayah)(.janīkhudad.)
AsvSS_2.10/15: indrāya.dātre.punar.dātre.vā./ (Kāmya.iṣṭayah)
AsvSS_2.10/16: yāni.no.dhanāni.kruddho.jināsi.manyunā./.indra.anuviddhi.nas.tāni.anena.haviṣā.punaḥ./.punar.na.indro.maghavā.dadātu.dhanāni.śakro.dhanīḥ.surādhāḥ./.asmadryak.kṛṇutām.yācito.manaḥ.śruṣṭī.na.indro.haviṣā.mṛdhāti.iti./ (Kāmya.iṣṭayah)
AsvSS_2.10/17: āśānām.āśā.pālebhyo.vā./ (Kāmya.iṣṭayah)
AsvSS_2.10/18: āśānām.āśā.pālebhyaś.caturbhyo.amṛtebhyaḥ./.idam.bhūtasya.adhyakṣebhyo.vidhema.haviṣā.vayam./.viśvā.āśā.madhunā.saṃsṛjāmi.anamīvā.āpa.oṣadhayaḥ.santu.sarvāḥ./.ayam.yajamāno.mṛdho.vyasyatv.agṛbhītāḥ.paśavaḥ.santu.sarva.iti./ (Kāmya.iṣṭayah)
AsvSS_2.10/19: loka.iṣṭiḥ./ (Kāmya.iṣṭayah)
AsvSS_2.10/20: pṛthivy.antarikṣam.dyaur.iti.devatāḥ./ (Kāmya.iṣṭayah)
AsvSS_2.10/21: pṛthivīm.mātaram.mahīm.antarikṣam.upabruve./.bṛhatīm.ūtaye.divam./.viśvam.bibharti.pṛthivī.antarikṣam.vipaprathe./.duhe.dyaur.bṛhatī.payaḥ./.varma.me.pṛthivī.mahī.antarikṣam.svastaye./.dyaur.me.śarma.mahi.śrava.iti.tisras.trayāṇām./ (Kāmya.iṣṭayah)
AsvSS_2.10/22: prathame.prathamasya.uttame.madhyamasya./ (Kāmya.iṣṭayah)

AsvSS_2.11/1: mitra.vindā.mahā.vairājī./ (Kāmya.iṣṭayah)
AsvSS_2.11/2: agniḥ.somo.varuṇo.mitra.indro.bṛhaspatiḥ.savitā.pūṣā.sarasvatī.tvaṣṭā.ity.eka.pradānāḥ./ (Kāmya.iṣṭayah)
AsvSS_2.11/3: agniḥ.somo.varuṇo.mitra.indro.bṛhaspatiḥ.savitā.yaḥ.sahasrī./.pūṣā.no.gobhir.avasā.sarasvatī.tvaṣṭā.rūpeṇa.samanaktu.yajñam./ (Kāmya.iṣṭayah)
AsvSS_2.11/4: pratilomam.ādiśya.yajad.ye.yajāmahe.tvaṣṭāram.sarasvatīm.pūṣaṇam.savitāram.bṛhaspatim.indram.mitram.varuṇam.somam.agnim.tvaṣṭā.rūpāṇi.dadhatī.sarasvatī.bhagam.pūṣā.savitā.no.dadātu./.bṛhaspatir.dadad.indraḥ.sahasram.mitro.dātā.varuṇaḥ.somo.agnir.iti./ (Kāmya.iṣṭayah)
AsvSS_2.11/5: aṣṭau.vairāja.tantrāḥ./ (Kāmya.iṣṭayah)
AsvSS_2.11/6: tāsām.ādyāḥ.ṣaḷ.eka.haviṣaḥ./ (Kāmya.iṣṭayah)
AsvSS_2.11/7: snuṣā.śvaśurīyayā.abhicaran.yajeta./ (Kāmya.iṣṭayah)
AsvSS_2.11/8: indraḥ.sūro.atarad.rajāṃsi.snuṣā.sapatnā.śvaśuro.aham.asmi./.aham.śatrūn.jayāmi.jarhṛṣāṇo.aham.vājam.jayāmi.vāja.sātau./.indraḥ.sūraḥ.prathamo.viśva.karmā.marutvān.astu.gaṇavān.sujātaiḥ./.mama.snuṣā.śvaśurasya.praviṣṭau.sapatnā.vācam.manasa.upāsatām./ (Kāmya.iṣṭayah)
AsvSS_2.11/9: joṣṭo.damūnā.agne.śardha.mahate.saubhagāya.iti.samyājye./ (Kāmya.iṣṭayah)
AsvSS_2.11/10: vimatānām.sammaty.arthe.saṃjñānī./ (Kāmya.iṣṭayah)
AsvSS_2.11/11: agnir.vasumān.somo.rudravān.indro.marutvān.varuṇa.ādityavān.ity.eka.pradānāḥ./ (Kāmya.iṣṭayah)
AsvSS_2.11/12: agniḥ.prathamo.vasubhir.no.avyāt.somo.rudrair.abhirakṣatu.tmanā./.indro.marudbhir.ṛtuthā.kṛṇotu.ādityair.no.varuṇaḥ.śarma.yaṃsat./.sam.agnir.vasubhir.no.avyāt.sam.somo.rudriyābhis.tanūbhiḥ./.sam.indro.rāta.havyo.marudbhiḥ.sam.ādityair.varuṇo.viśva.vedā.iti./ (Kāmya.iṣṭayah)
AsvSS_2.11/13: aindrāmārutīm.bheda.kāmāḥ./ (Kāmya.iṣṭayah)
AsvSS_2.11/14: maruto.yasya.hi.kṣaye.praśardhāya.mārutāya.svabhānava.iti./ (Kāmya.iṣṭayah)
AsvSS_2.11/15: aindrīm.anūcya.mārutyā.yajen.mārutīm.anūcya.aindryā.yajed.indram.pūrvam.nigameṣu.maruto.vā./ (Kāmya.iṣṭayah)
AsvSS_2.11/16: indram.vā./.pradhānād.ūrdhvam.marutaḥ./ (Kāmya.iṣṭayah)
AsvSS_2.11/17: prakṛtyā.sampatti.kāmāḥ.saṃjñānīm.ca./ (Kāmya.iṣṭayah)
AsvSS_2.11/18: aindrā.bārhaspatyām.pradhṛṣyamāṇāḥ./ (Kāmya.iṣṭayah)
AsvSS_2.11/19: ā.na.indrā.bṛhaspatī.asmai.indrā.bṛhaspatī.iti.yady.api.indrāya.codayeyuḥ./ (Kāmya.iṣṭayah)

AsvSS_2.12/1: pavitra.iṣṭyām./ (Kāmya.iṣṭayah)
AsvSS_2.12/2: apām.idma.nyayanam.samudrasya.niveśanam./.anyante.asmat.tapantu.hetayaḥ.pāvako.asmabhyam.śivo.bhava./.namas.te.harase.śociṣe.namas.te.astv.arciṣe./.anyante.asmat.tapantu.hetayaḥ.pāvako.asmabhyam.śivo.bhava.iti.pāvakavatyo.dhāyye./ (Kāmya.iṣṭayah) (2 and the rest are not found in BI ed.)
AsvSS_2.12/3: pāvakavantāv.ājya.bhāgau./ (Kāmya.iṣṭayah)
AsvSS_2.12/4: agnī.rakṣāṃsi.sedhati./ (Kāmya.iṣṭayah)
AsvSS_2.12/5: yo.dhārayā.pāvakayā.iti./ (Kāmya.iṣṭayah)
AsvSS_2.12/6: ṛcau.yājye./ (Kāmya.iṣṭayah)
AsvSS_2.12/7: yat.te.pavitram.arciṣy.ā.kalaśeṣu.dhāvati.iti./ (Kāmya.iṣṭayah)
AsvSS_2.12/8: pavitra.ity.ete./ (Kāmya.iṣṭayah)
AsvSS_2.12/9: agniḥ.pavamānaḥ.sarasvatī.priyā.agniḥ.pāvakaḥ.savitā.satya.prasavo.agniḥ.śucir.vāyur.niyutvān.agnir.vrata.patir.dadhikrāvā.agnir.vaiśvānaro.viṣṇuḥ.śipiviṣṭaḥ./ (Kāmya.iṣṭayah)
AsvSS_2.12/10: uta.naḥ.priya.apriyāsv.imā.juhvānā.yuṣmad.ā.namobhiḥ./ (Kāmya.iṣṭayah)
AsvSS_2.12/11: vāyur.agregā.yajñaprīr.vāyo.śukro.ayāmi.te./ (Kāmya.iṣṭayah)
AsvSS_2.12/12: dadhikrāvṇo.akāriṣam.ādadhikrāḥ.śavasā.pañca.kṛṣṭīḥ./ (Kāmya.iṣṭayah)
AsvSS_2.12/13: juṣṭo.damūnā.agne.śardha.mahate.saubhagāya.iti.samyājye./ (Kāmya.iṣṭayah)
AsvSS_2.12/14: sā.eṣā.saṃvatsaram.atipravasataḥ./ (Kāmya.iṣṭayah)
AsvSS_2.12/15: śuddhi.kāmo.vā./ (Kāmya.iṣṭayah)
AsvSS_2.12/16: tad.eṣā.abhi.yajña.gāthā.gīyate./.vaiśvānarīm.vrātapatīm.pavitra.iṣṭim.tathaiva.ca./.ṛtāvṛdhau.prayuñjānaḥ.punāti.daśa.pauruṣam.iti./ (Kāmya.iṣṭayah)(.ṛtāvṛttau.Iṇ.ṭEXṭ)

AsvSS_2.13/1: varṣa.kāma.iṣṭiḥ.kārīrī./ (Kāmya.iṣṭayah)
AsvSS_2.13/2: tasyām.prati.tyam.cārum.adhvaram.īḷe.agnim.svavasam.namobhir.iti.dhāyye./ (Kāmya.iṣṭayah)
AsvSS_2.13/3: yāḥ.kāś.ca.varṣa.kāma.iṣṭyā.apsumantau./ (Kāmya.iṣṭayah)
AsvSS_2.13/4: apsv.agne.sadhiṣ.ṭava.apsu.me.somo.abravīd.iti./ (Kāmya.iṣṭayah)
AsvSS_2.13/5: agnir.dhāmacchan.marutaḥ.sūryaḥ./ (Kāmya.iṣṭayah)
AsvSS_2.13/6: tisraś.ca.piṇḍya.uttarāḥ./ (Kāmya.iṣṭayah)
AsvSS_2.13/7: hiraṇya.keśo.rajaso.visāra.iti.dve.tvam.tyā.cid.acyutā.dhāmante.viśvam.bhuvanam.adhiśritam.iti.vā.vāśreva.vidyun.mimāti.parvataś.cin.mahi.vṛddho.bibhāya.sṛjanti.raśmim.ojasā.vahiṣṭhebhir.viharan.yāsi.tantum.udīrayathā.marutaḥ.samudrataḥ.pra.vo.marutas.taviṣā.udanyava.āyam.naraḥ.sudānavo.dadāśuṣe.vidyun.mahaso.naro.aśmadidyavaḥ.kṛṣṇam.niyānam.harayaḥ.suparṇā.niyutvanto.grāmajito.yathā.naraḥ./ (Kāmya.iṣṭayah)
AsvSS_2.13/8: agne.bādhasva.vimṛdho.vidur.grahā.yam.tvā.devāpiḥ.śuśucāno.agna.iti.samyājye./.ṛco.anūcya.yajurbhir.eke.yajanti./ (Kāmya.iṣṭayah)
AsvSS_2.13/9: saṃsthitāyām.sarvā.diśa.upatiṣṭheta.achā.vada.tavasam.gīrbhir.ābhir.iti.catasṛbhiḥ.pratyṛcam.sūktena.sūktena.vā./ (Kāmya.iṣṭayah)

AsvSS_2.14/1: ata.ūrdhvam.iṣṭy.ayanāni./ (ayana.iṣṭayah)
AsvSS_2.14/2: sāṃvatsarikāṇi./ (ayana.iṣṭayah)
AsvSS_2.14/3: teṣām.phālgunyām.paurṇamāsyām.caitryām.vā.prayogaḥ./ (ayana.iṣṭayah)
AsvSS_2.14/4: turāyaṇam./ (ayana.iṣṭayah)
AsvSS_2.14/5: agnir.indro.viśve.devā.iti.pṛthag.iṣṭayo.anusavanam.ahar.ahaḥ./ (ayana.iṣṭayah)
AsvSS_2.14/6: ekā.vā.tri.haviḥ./ (ayana.iṣṭayah)
AsvSS_2.14/7: dākṣāyaṇa.yajñe.dve.paurṇamāsyau.dve.amāvāsye.yajeta./ (ayana.iṣṭayah)
AsvSS_2.14/8: nitye.pūrve.yathā.asamnayato.amāvāsyāyām./ (ayana.iṣṭayah)
AsvSS_2.14/9: uttarayor.aindram.paurṇamāsyām.dvitīyam./ (ayana.iṣṭayah)
AsvSS_2.14/10: maitrāvaruṇam.amāvāsyāyām./ (ayana.iṣṭayah)
AsvSS_2.14/11: ā.no.mitrā.varuṇā.yad.baṃhiṣṭham.nātividhe.sudānū.iti.prājāpatya.iḷād.adhaḥ./ (ayana.iṣṭayah)
AsvSS_2.14/12: prajāpate.na.tvad.etāny.anyas.tava.ime.lokāḥ.pradiśo.diśaś.ca.parāvato.nivata.udvataś.ca./.prajāpate.viśvasṛj.jīva.dhanya.idam.no.deva.pratiharya.havyam.iti.dyāvā.pṛthivyor.ayanam./ (ayana.iṣṭayah)
AsvSS_2.14/13: paurṇamāsena.amāvāsyād.ā.amāvāsyena.ā.apurṇamāsāt./ (ayana.iṣṭayah)
AsvSS_2.14/14: asamāmnātāsv.arthāt.tantra.vikāraḥ./ (general rules)
AsvSS_2.14/15: adhvaryur.vā.yathā.smaret./ (general rules)
AsvSS_2.14/16: vairājam.tv.agni.manthane./ (general rules)
AsvSS_2.14/17: dhāyye.tv.eva.eke./ (general rules)
AsvSS_2.14/18: devata.lakṣaṇā.yājyā.anuvākyāḥ./ (general rules)
AsvSS_2.14/19: gāyatry.āvatī.hūtavaty.upoktavatī.purastāl.lakṣaṇā.anuvākyā./ (general rules)
AsvSS_2.14/20: triṣṭubvatī.vītavatī.juṣṭavaty.upariṣṭāl.lakṣaṇā.yājyā./.api.vā.anyasya.chandasaḥ./ (general rules)
AsvSS_2.14/21: na.tu.yājyā.hrasīyasī./ (general rules)
AsvSS_2.14/22: na.uṣṇin.na.bṛhatī./ (general rules)
AsvSS_2.14/23: kṣāma.naṣṭa.hata.dagdhavatīs.tu.varjayet./ (general rules)
AsvSS_2.14/24: vyakte.tu.daivate.tathā.eva./ (general rules)
AsvSS_2.14/25: lakṣaṇam.api.vā.avyakte./ (general rules)
AsvSS_2.14/26: anadhigacchan.sarvaśaḥ./ (general rules)
AsvSS_2.14/27: anadhigama.āgneyībhyām./ (general rules)
AsvSS_2.14/28: vyāhṛtibhir.vā./ (general rules)
AsvSS_2.14/29: devatām.ādiśya.praṇuyād.yajec.ca./ (general rules)
AsvSS_2.14/30: naṃrābhyām.vā./ (general rules)
AsvSS_2.14/31: imam.ā.śṛṇudhī.havam.yam.tvā.gīrbhir.havāmahe./.ā.idam.barhir.niṣīda.naḥ./.stīrṇam.barhir.ānuṣag.āsad.etad.upa.iḷānā.iha.no.adya.gaccha./.aheḷatā.manasā.idam.juṣasva.vīhi.havyam.prayatam.āhutam.ma.iti.naṃre./ (general rules)
AsvSS_2.14/32: āgneyyāv.anirukte./ (general rules)

AsvSS_2.15/1: cāturmāsyāni.prayokṣyamāṇaḥ.pūrve.dyur.vaiśvānara.pārjanyām./ (Cm: general)
AsvSS_2.15/2: vaiśvānaro.ajījanad.agnir.no.navyasīm.matim./.kṣamayā.vṛdhāna.ojasā./.pṛṣṭo.divi.pṛṣṭo.agniḥ.pṛthivyām.parjanyāya.pragāyata.pravātā.vānti.patayanti.vidyuta.ity.agny.ādheya.prabhṛty.antā.upāṃśu.haviṣaḥ./ (Cm: general)
AsvSS_2.15/3: saumikyaḥ./ (Cm: general)
AsvSS_2.15/4: prāyaś.cittikyaḥ./ (Cm: general)
AsvSS_2.15/5: anvāyātyā.eka.kapālāḥ./ (Cm: general)
AsvSS_2.15/6: sarvatra.vāruṇa.varjam./ (Cm: general)
AsvSS_2.15/7: sāvitraś.cāturmāsyeṣu./ (Cm: general)
AsvSS_2.15/8: pradhāna.havīṃṣi.ca.eke./ (Cm: general)
AsvSS_2.15/9: pitryā.upasadaḥ.satantrāḥ./ (Cm: general)
AsvSS_2.15/10: paunarādheyikī.ca.prāg.uttamād.anuyājāt./ (Cm: general)
AsvSS_2.15/11: api.vā.sumandra.tantrāḥ./ (Cm: general)
AsvSS_2.15/12: āguḥ.praṇava.vaṣaṭ.kārā.uccaiḥ.sarvatra./ (Cm: general)
AsvSS_2.15/13: tathā.āgrayaṇe.agriyam./ (Cm: general)
AsvSS_2.15/14: āhāryas.tu.prāṇa.saṃtataḥ.praṇavaḥ.puronuvākhyāyāḥ./ (Cm: general)
AsvSS_2.15/15: tathā.āgur.vaṣaṭ.kārau.yājyāyāḥ./ (Cm: general)
AsvSS_2.15/16: tantra.svarāṇy.upāṃśor.uccāni./ (Cm: general)
AsvSS_2.15/17: mandrāṇy.upāṃśu.tantrāṇām./ (Cm: general)

AsvSS_2.16/1: prātar.vaiśvadevyām.preṣito.agni.manthanīyā.anvāha.paścāt.sāmidhenī.sthānasya.pada.mātre.avasthāya.abhihiṃkṛtya./ (Cm: vaiśvadeva)
AsvSS_2.16/2: abhi.tvā.deva.savitar.mahī.dyauḥ.pṛthivī.ca.nas.tvām.agne.puṣkarād.adhi.iti.tisṝṇām.ardharcam.śiṣṭvā.āramed.ā.sampraiṣāt./ (Cm: vaiśvadeva)
AsvSS_2.16/3: anyatra.apy.antarṛco.avasāne.ajāyamāne.tv.etasminn.eva.avasāne./ (Cm: vaiśvadeva)
AsvSS_2.16/4: agne.haṃsi.ny.atriṇam.iti.sūktam.āvapeta.punaḥ.punar.ājanmanaḥ./ (Cm: vaiśvadeva)
AsvSS_2.16/5: jātam.śrutvā.anantarreṇa.praṇavena.śiṣṭam.upasaṃtanuyāt./ (Cm: vaiśvadeva)
AsvSS_2.16/6: śiṣṭena.uttarām./ (Cm: vaiśvadeva)
AsvSS_2.16/7: uta.bruvantu.jantava.āyam.hastena.khādinam.ity.ardharca.āramet./.pra.devam.deva.vītaya.iti.dve.agninā.agniḥ.samidhyate.tvam.hy.agne.agninā.tam.arjayanta.sukratum.yajñena.yajñam.ayajanta.devā.iti.paridadhyāt./ (Cm: vaiśvadeva)
AsvSS_2.16/8: sarvatra.uttamām.paridhānīyā.iti.vidyāt./ (Cm: vaiśvadeva)
AsvSS_2.16/9: dhāyye.virājau.nava.prayājāḥ.prāg.uttamāc.catura.āvapeta.duro.agna.ājyasya.vyantu.uṣāsā.naktā.agna.ājyasya.vītām.daivyā.hotārā.agna.ājyasya.vītām.tisro.devīr.agna.ājyasya.vyantv.iti./ (Cm: vaiśvadeva)
AsvSS_2.16/10: agniḥ.somaḥ.savitā.sarasvatī.pūṣā.marutaḥ.svatavaso.viśve.devā.dyāvā.pṛthivī./ (Cm: vaiśvadeva)
AsvSS_2.16/11: ā.viśva.devam.satpatim.vāmam.adya.savitar.vāmam.u.śvaḥ.pūṣan.tava.vrate.vayam.śukram.te.anyad.yajatam.te.anyad.iheha.vaḥ.sva.tavasaḥ.pra.citram.arkam.gṛṇate.turāya.iti./ (Cm: vaiśvadeva)
AsvSS_2.16/12: nava.anuyājāḥ.ṣaḷ.ūrdhvam.prathamād.devīr.dvāro.vasuvane.vasu.dheyasya.vyantu./.devī.uṣāsā.naktā.vasuvane.vasu.dheyasya.vītām./.devī.joṣṭrī.vasuvane.vasu.dheyasya.vītām./.devī.ūrjāhutī.vasuvane.vasu.dheyasya.vītām./.devā.daivyā.hotārā.vasuvane.vasu.dheyasya.vītām./.devīs.tisras.tisro.devīr.vasuvane.vasu.dheyasya.vyantv.iti./ (Cm: vaiśvadeva)
AsvSS_2.16/13: anuyājānām.sūkta.vākasya.śamyu.vākasya.vā.upariṣṭād.vājibhyo.vājinam.anāvāhya.ādeśam./ (Cm: vaiśvadeva)
AsvSS_2.16/14: śam.no.bhavantu.vājino.haveṣu.vāje.vāje.avata.vājino.na.ity.ūrdhvajñur.anavānam.yājyām./ (Cm: vaiśvadeva)
AsvSS_2.16/15: agne.vīhi..ity.anuvaṣaṭ.kāro.vājinasya.agne.vīhi.iti.vā./.yatra.kva.ca.eka.sampraiṣe.dvau.vaṣaṭ.kārau.samastāv.eva.tatra.dvir.anumantrayeta./ (Cm: vaiśvadeva)
AsvSS_2.16/16: naca.āgūr.uttarasmin./ (Cm: vaiśvadeva)
AsvSS_2.16/17: vājina.bhakṣam.iḷām.iva.pratigṛhya.upahavam.icchet./ (Cm: vaiśvadeva)
AsvSS_2.16/18: adhvarya.upahvayasva.brahmann.upahvayasva.agnīd.upahvayasva.iti./ (Cm: vaiśvadeva)
AsvSS_2.16/19: yan.me.retaḥ.prasicyate.yad.vā.me.api.gacchati.yad.vā.jāyate.punaḥ./.tena.mā.śivam.āviśa.tena.mā.vājinam.kuru./.tasya.te.vāji.pītasya.upahūtasya.upahūto.bhakṣayāmi.iti.prāṇa.bhakṣam.bhakṣayet./ (Cm: vaiśvadeva)
AsvSS_2.16/20: evam.adhvaryur.brahmā.āgnīdhraḥ./ (Cm: vaiśvadeva)
AsvSS_2.16/21: yajamānaḥ.pratyakṣam.itare.ca.dīkṣitāḥ./ (Cm: vaiśvadeva)
AsvSS_2.16/22: paurṇamāsena.iṣṭvā.cāturmāsya.vratāny.upeyāt./ (Cm: vaiśvadeva)
AsvSS_2.16/23: keśān.nivartayīta./ (Cm: vaiśvadeva)
AsvSS_2.16/24: śmaśrūṇi.vāpayīta./.adhaḥ.śayīta./.madhu.māṃsa.lavaṇa.stry.avalekhanāni.varjayet./ (Cm: vaiśvadeva)
AsvSS_2.16/25: ṛtau.bhāryām.upeyāt./ (Cm: vaiśvadeva)
AsvSS_2.16/26: vāpanam.sarveṣu.parvasu./ (Cm: vaiśvadeva)
AsvSS_2.16/27: ādya.uttamayor.vā./ (Cm: vaiśvadeva)

AsvSS_2.17/1: pañcamyām.paurṇamāsyām.varuṇa.praghāsaiḥ./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/2: paścād.dārśapaurṇamāsikāyā.veder.upaviśya.preṣito.agni.praṇayanīyāḥ.pratipadyate./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/3: pra.devam.devyā.dhiyā.iti.tisra.iḷāyās.tv.āpa.deva.yam.agne.viśvebhiḥ.svanīka.devair.ity.ardharca.āramet./.āsīnaḥ.prathamām.anvāha.upāṃśu.sapraṇavām./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/4: tatra.sthānāt.sthāna.saṃkramaṇe.praṇavena.avasāya.anucchvasya.uttarām.pratipadyate./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/5: prāṇa.saṃtatam.bhavati.iti.vijñāyate./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/6: uttaram.agnim.anuvrajann.uttarāḥ./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/7: imam.mahe.vidathyāya.śūṣam.ayam.iha.prathamo.dhāyi.dhātṛbhir.iti.tu.rājanya.vaiśyayor.ādye./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/8: paścād.uttarasyā.veder.avasthāya./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/9: uttara.vedes.tu.someṣu./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/10: nihite.agnau.sīda.hotaḥ.sva.u.loke.cikitvān.ni.hotā.hotṛ.ṣadane.vidāna.iti.dve.paridhāya.tasminn.eva.āsana.upaviśya.bhūr.bhuvaḥ.svar.iti.vācam.visṛjeta./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/11: anyatra.api.yatra.anubruvann.anuvrajet./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/12: tiṣṭhat.sampraiṣeṣu.tathaiva.vāg.visargaḥ./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/13: agnimanthana.ādi.samānā.vaiśvadevyā./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/14: haviṣām.tu.sthāne.ṣaṣṭha.prabhṛtīnām.indra.agnī.maruto.varuṇaḥ.kaḥ./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/15: indra.agnī.avasā.gatam.śnathad.vṛtram.uta.sanoti.vājam.maruto.ysya.hi.kṣaye.arā.ived.caramā.aheva.imam.me.varuṇa.śrudhi.tat.tvā.yāmi.brahmaṇā.vandamānaḥ.kayā.naś.citra.ā.bhuvad.hiraṇya.garbhaḥ.samavartana.agna.iti.pratiprasthātā.vājine.tṛtīyaḥ./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/16: saṃsthitāyām.avabhṛtham.vrajanti./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/17: tatra.avabhṛtha.iṣṭiḥ.kṛta.akṛtā./ (Cm: varuṇa.praghāsa)
AsvSS_2.17/18: tām.upariṣṭād.vyākhyāsyāmo.dvayor.māsayor.aindrāgnaḥ.paśuḥ./ (Cm: varuṇa.praghāsa)

AsvSS_2.18/1: tathā.tataḥ.sāka.medhāḥ./ (Cm: sāka.medha)
AsvSS_2.18/2: pūrve.dyus.tisra.iṣṭayo.anusavanam./ (Cm: sāka.medha)
AsvSS_2.18/3: prathamāyām.agnir.anīkavān./.anīkavantam.ūtaye.agnim.gīrbhir.havāmahe./.sa.naḥ.parṣad.ati.dviṣaḥ./.sainānīkena.suvidatro.asmai.iti.uttarasyām.vṛdhanvantau./.marutaḥ.sāṃtapanāḥ./.sāṃtapanā.idam.havir.yo.no.maruto.abhi.durhṛṇāyur.iti.marudbhyo.gṛha.medhyebhya.uttarā.ājya.bhāga.prathṛtī.iḷā.antā./ (Cm: sāka.medha)
AsvSS_2.18/4: gṛha.medhāsa.āgata.prabudhnyā.va.īrate.mahāṃsi.iti./ (Cm: sāka.medha)
AsvSS_2.18/5: puṣṭimantau.virājau.samyājye.anigade./ (Cm: sāka.medha)
AsvSS_2.18/6: anyatra.apy.anāvāhane./ (Cm: sāka.medha)
AsvSS_2.18/7: āvāhane.api.pitryāyām.paśau.ca./ (Cm: sāka.medha)
AsvSS_2.18/8: bahu.ca.etasyām.rātryām.annam.prasuvīran./ (Cm: sāka.medha)
AsvSS_2.18/9: tasyā.vivāse.paurṇadarvam.juhuyuḥ./ (Cm: sāka.medha)
AsvSS_2.18/10: ṛṣabhe.ravāṇe./ (Cm: sāka.medha)
AsvSS_2.18/11: stanayitnau.vā./ (Cm: sāka.medha)
AsvSS_2.18/12: āgnīdhram.ha.eke.rāvayanti.brahma.putram.vadantaḥ./ (Cm: sāka.medha)
AsvSS_2.18/13: yadi.hotāram.codayeyus.tasya.yājyā.anuvākye./.pūrṇā.darvi.parāpata.supūrṇā.punar.āpata./.vasneva.vikrīṇāvahā.iṣam.ūrjam.śatakrato./.dehi.me.dadāmi.te.ni.me.dhehi.ni.te.dadhe./.apām.ittham.iva.sambharako.ambā.dadate.dadad.iti./ (Cm: sāka.medha)
AsvSS_2.18/14: marudbhyaḥ.krīḷibhya.uttarā./ (Cm: sāka.medha)
AsvSS_2.18/15: uta.bruvantu.jantavo.ayam.kṛtnur.agṛbhīta.iti.parokṣa.vārtraghnau./ (Cm: sāka.medha)
AsvSS_2.18/16: krīḷam.vaḥ.śardho.mārutam.atyāso.na.ye.marutaḥ.svañcaḥ./ (Cm: sāka.medha)
AsvSS_2.18/17: juṣṭo.damūnā.agne.śardha.mahate.saubhāgāya.iti.samyājye./.vājina.avabhṛtha.varjam.māhendry.uktā.varuṇa.praghāsaiḥ./ (Cm: sāka.medha)
AsvSS_2.18/18: haviṣām.tu.saptama.ādīnām.sthāna.indro.vṛtrahā.indro.mahendro.vā.viśva.karmā./ (Cm: sāka.medha)
AsvSS_2.18/19: ā.tū.na.indra.vṛtrahann.anu.te.dāyi.maha.indriyāya.viśva.karman.haviṣā.vāvṛdhāno.yā.te.dhāmāni.paramāṇi.yāvamā.iti./ (Cm: sāka.medha)

AsvSS_2.19/1: dakṣiṇa.agner.agnim.atipraṇiya.pitryā./ (Cm: pitryā)
AsvSS_2.19/2: sā.śaṃvy.antā./ (Cm: pitryā)
AsvSS_2.19/3: lupta.japā.hotāram.avṛthā.vaṣaṭ.kāra.anumantraṇa.abhihiṃkāra.varjam./ (Cm: pitryā)
AsvSS_2.19/4: tasyām.pāñci.karmāṇi.dakṣiṇā./ (Cm: pitryā)
AsvSS_2.19/5: itarāṇy.tathā.anvayam./ (Cm: pitryā)
AsvSS_2.19/6: uśantas.tvā.ni.dhīmahi.ity.etām.trir.anavānantāḥ.sāmidhenyaḥ./ (Cm: pitryā)
AsvSS_2.19/7: tāsām.uttamena.praṇavena.āvaha.devān.pitṝn.yajamānāya.iti.pratipattiḥ./ (Cm: pitryā)
AsvSS_2.19/8: agnim.hotrāya.āvaha.svam.mahimānam.āvaha.ity.etasya.sthāne.agnim.kavya.vāhanam.āvāhayet./ (Cm: pitryā)
AsvSS_2.19/9: uttame.ca.enam.prayāje.prāg.ājyapebhyo.nigamayet./ (Cm: pitryā)
AsvSS_2.19/10: sūkta.vāke.ca.agnir.hotreṇa.ity.etasya.sthāne./ (Cm: pitryā)
AsvSS_2.19/11: na.iha.prādeśaḥ./ (Cm: pitryā)
AsvSS_2.19/13: na.mārjanam./ (Cm: pitryā)
AsvSS_2.19/14: na.sūkta.vāke.nāma.ādeśaḥ./ (Cm: pitryā)
AsvSS_2.19/15: īkṣitaḥ.sīda.hotar.iti.vā.ukta.upaviśet./ (Cm: pitryā)
AsvSS_2.19/16: jīvātumantau.savya.uttary.upasthāḥ.prācīna.āvītino.havirbhiś.caranti./ (Cm: pitryā)
AsvSS_2.19/17: dakṣiṇa.āgnīdhra.uttaro.adhvaryuḥ./.dve.dve.anuvākye./.adhyarthām.anavānam./ (Cm: pitryā)
AsvSS_2.19/18: om.svadhā.ity.āśrāvaṇam./.astu.svadhā.iti.pratyāśrāvaṇam./.anusvadhā.svadhā.iti.sampraiṣaḥ./ (Cm: pitryā)
AsvSS_2.19/19: ye.svadhā.ity.āgur.ye.svadhā.maha.iti.vā./.svadhā.nama.iti.vaṣaṭ.kāraḥ./ (Cm: pitryā)
AsvSS_2.19/20: nityāḥ.plutayaḥ./ (Cm: pitryā)
AsvSS_2.19/21: pitaraḥ.somavantaḥ.somo.vā.pitṛmān.pitaro.barhiṣadaḥ.pitaro.agniṣvātthā.yamaḥ./ (Cm: pitryā)
AsvSS_2.19/22: udīratām.avara.ut.parāsas.tvayā.hi.naḥ.pitaraḥ.soma.pūrva.upahūtāḥ.pitaraḥ.somyāsas.tvam.soma.pracikito.manīṣā.somo.dhenum.somo.arvantam.āśum.tvam.soma.pitṛbhiḥ.saṃvidāno.barhiṣadaḥ.pitara.ūty.arvāg.āham.pitṝn.suvidatrān.avitsi.idam.pitṛbhyo.namo.astv.adya.agniṣvattāḥ.pitara.eha.gacchata.ye.ca.iha.pitaro.ye.ca.na.iha.ye.agni.dagdhā.ye.anagni.dagdhā.imam.yama.prastaram.āhi.sīda.iti.dve.pareyivāṃsam.pravato.mahīr.anu./ (Cm: pitryā)
AsvSS_2.19/23: vaivasvatāya.cen.madhyamā.yājyā./ (Cm: pitryā)
AsvSS_2.19/24: ye.tatṛṣur.devatrā.jehamānās.tvad.agne.kāvyā.tvan.manīṣāḥ.sapratnayā.sahasrā.jāyamāna.iti./ (Cm: pitryā)
AsvSS_2.19/25: agniḥ.sviṣṭakṛt.kavya.vāhanaḥ./ (Cm: pitryā)
AsvSS_2.19/26: prakṛtyā.ata.ūrdhvam./ (Cm: pitryā)
AsvSS_2.19/27: vaṣaṭ.kāra.kriyāyām.ca.ūrdhvam.ājya.bhāgābhyām.anyan.mantra.lopāt./ (Cm: pitryā)
AsvSS_2.19/28: eka.ekā.ca.anuvākyā./ (Cm: pitryā)
AsvSS_2.19/29: yo.agniḥ.kravya.vāhanas.tvam.agna.īḷito.jāta.veda.iti.samyājye./ (Cm: pitryā)
AsvSS_2.19/30: bhakṣeṣu.prāṇa.bhakṣān.bhakṣayitvā.barhiṣy.anuprahareyuḥ.saṃsthitāyām.prāg.vā.anuyājābhyām.dakṣia.āvṛto.dakṣiṇa.agnim.upatiṣṭhante./ (Cm: pitryā)
AsvSS_2.19/31: anāvṛtya.anatipraṇīta.caryāyām./ (Cm: pitryā)
AsvSS_2.19/32: ayāviṣṭhāḥ.janayan.karvarāṇi.sa.hi.ghṛṇir.urur.varāya.gātuḥ./.sa.pratyudaid.dharuṇam.madhvo.agram.svām.yat.tanūm.tanvām.airayata.iti./ (Cm: pitryā)
AsvSS_2.19/33: āvṛtya.tv.eva.itarau./ (Cm: pitryā)
AsvSS_2.19/34: āhavanīyam.susaṃdṛśam.tvā.it.paṅktyā./ (Cm: pitryā)
AsvSS_2.19/35: gārhapatyam.agnim.tam.manya.ity.ekayā.ṛcā.na.sūktena./ (Cm: pitryā)
AsvSS_2.19/36: atha.enam.abihsamāyanti.mā.pramā.mā.agne.tvam.na.iti.japantaḥ./ (Cm: pitryā)
AsvSS_2.19/37: pūrveṇa.gārhapatya.sūkte.samāpya.savya.āvṛtas.tryambakān.varjanti./ (Cm: pitryā)
AsvSS_2.19/38: tatra.adhvaryavaḥ.karma.adhīyate./ (Cm: pitryā)
AsvSS_2.19/39: pratyetya.ādityayā.caranti./ (Cm: pitryā)
AsvSS_2.19/40: puṣṭimantau.dhāyye.virājau./ (Cm: pitryā)

AsvSS_2.20/1: pañcamyām.paurṇamāsyām.śunā.sīrīyayā./ (Cm: śunā.sīrīya)
AsvSS_2.20/2: arvāg.yathā.upapatti.vā./ (Cm: śunā.sīrīya)
AsvSS_2.20/3: vājina.varjam.samānā.vaiśvadevyā./.haviṣām.tu.sthāne.ṣaṣṭha.prabhṛtīnām.vāyur.niyutvān.vāyur.vā.śunā.sīrāv.indro.vā.śunā.sīra.indro.vā.śunaḥ.sūrya.uttamaḥ./ (Cm: śunā.sīrīya)
AsvSS_2.20/4a: ā.vāyo.bhūṣa.śucipā.upa.naḥ.prayābhir.yāsi.dāśvāṃsam.accha.sa.tvam.no.deva.manasā.īśānāya.prahutim.yas.ta.ānaṭ.śunāsīrāv.imām.vācam.juṣethām.śunam.naḥ.phālā.vikṛṣantu.bhūmim.indra.vayam.śunā.sīra.me.asmin.pakṣe.havāmahe./ (Cm: śunā.sīrīya)
AsvSS_2.20/4b: sa.vājeṣu.pra.no.aviṣat./.aśvāyanto.gavyanto.vājayantaḥ.śunam.huvema.maghavānam.indram.aśvāyanto.gavyanto.vājayantas.taraṇir.viśva.darśataś.citram.devānām.ud.agād.anīkam.iti.yājyā.anuvākyāḥ./ (Cm: śunā.sīrīya)
AsvSS_2.20/5: samāpya.somena.yajeta.aśaktau.paśunā./ (Cm: śunā.sīrīya)
AsvSS_2.20/6: cāturmāsyāni.vā.punaś.cāturmāsyāni.vā.punaḥ./ (Cm: śunā.sīrīya)

AsvSS_3.1/1: paśau./ (paśu.bandha)
AsvSS_3.1/2: iṣṭir.ubhayato.anyatarato.vā./ (paśu.bandha)
AsvSS_3.1/3: āgneyī.vā./ (paśu.bandha)
AsvSS_3.1/4: āgnāvaiṣṇavī.vā./ (paśu.bandha)
AsvSS_3.1/5: ubhau.vā./ (paśu.bandha)
AsvSS_3.1/6: anyatarā.purastāt./ (paśu.bandha)
AsvSS_3.1/7: uktam.agni.praṇayanam./ (paśu.bandha)
AsvSS_3.1/8: paścāt.pāśubandhikāyā.veder.upaviśya.preṣito.yūpāya.ājyamānāya.añjanti.tvām.adhvare.devayanta.ity.uttamena.vacanena.ardharca.āramet./ (paśu.bandha)
AsvSS_3.1/9: uccrayasva.vanaspate.samiddhasya.śrayamāṇaḥ.purastād.ūrdhva.ū.ṣu.ṇa.ūtaya.iti.dve.jāto.jāyate.sudinatve.ahnām.ity.ardharca.āramet./.yuvā.suvāsāḥ.parivīta.āgād.iti.paridadhyāt./ (paśu.bandha)
AsvSS_3.1/10: yatra.eka.tantre.bahavaḥ.sapaśavo.antyam.paridhāya.saṃstuyād.anabhihiṃkṛtya.yān.vo.naro.devayanto.nimimyur.iti.ṣaḍbhiḥ./ (paśu.bandha)
AsvSS_3.1/11: pañcabhir.vā./.anabhyāsam.eke./ (paśu.bandha)
AsvSS_3.1/12: uktam.agni.manthanam.tathā.dhāyye.kṛta.akṛtāv.ājya.bhāgau./.āvāhane.paśu.devatābhyo.vanaspatim.anantaram./ (paśu.bandha)
AsvSS_3.1/13: sammārgaiḥ.sammṛjya.pravṛta.āhutīr.juhuyāt./ (paśu.bandha)
AsvSS_3.1/14: juṣṭo.vāce.bhūyāṃsam.juṣṭo.vācas.pataye.devi.vāk./.yad.vāco.madhumattamam.tasmin.mā.dhāḥ.sarasvatyai.vāce.svāhā./.punar.ādāya.pañca.vigrāham.svāhā.vāce.svāhā.vācas.pataye.svāhā.sarasvatyai.svāhā.sarasvate.mahobhyaḥ.sammahobhyaḥ.svāhā.iti./ (paśu.bandha)
AsvSS_3.1/15: soma.eva.eke./ (paśu.bandha)
AsvSS_3.1/16: praśāstāram.tīrthena.prapādya.daṇḍam.asmai.prayacched.dakṣiṇa.uttarābhyām.pāṇibhyām.mitrā.varuṇayos.tvā.bāhubhyām.praśāstroḥ.praśiṣā.prayacchāmi.iti./ (paśu.bandha)
AsvSS_3.1/17: tathā.yuktābhyām.eva.itaro.mitrā.varuṇayos.tvā.bāhubhyām.praśāstroḥ.praśiṣā.pratigṛhṇāmy.avakro.vithuro.bhūyāsam.iti./ (paśu.bandha)
AsvSS_3.1/18: pratigṛhya.uttareṇa.hotāram.ativrajed.dakṣiṇena.daṇḍam.haren.na.ca.anena.saṃspṛśed.ātmānam.vā.anyam.vā.praiṣa.vacanāt./ (paśu.bandha)
AsvSS_3.1/19: anyāny.api.yajña.aṅgāny.upayuktāni.na.vihāreṇa.vyaveyāt./ (paśu.bandha)
AsvSS_3.1/20: dakṣiṇo.hotṛ.ṣadanāt.prahvo.avasthāya.vedyām.daṇḍam.avaṣṭabhya.brūyāt.praiṣāṃś.ca.ādeśam./ (paśu.bandha)
AsvSS_3.1/21: anuvākyām.ca.sapraiṣe.pūrvām.praiṣāt./ (paśu.bandha)
AsvSS_3.1/22: paryagni.stoka.manotā.unnīyamāna.sūktāni.ca./ (paśu.bandha)
AsvSS_3.1/23: soma.āsīno.anyat./ (paśu.bandha)

AsvSS_3.2/1: ekādaśa.prayājāḥ./ (paśu.bandha)
AsvSS_3.2/2: teṣām.praiṣāḥ./ (paśu.bandha)
AsvSS_3.2/3: prathamam.praiṣa.sūktam./.uktam.dvitīye./ (paśu.bandha)(.bhūmir.mātā.nabhaḥ.)
AsvSS_3.2/4: adhvaryu.preṣito.maitrāvaruṇaḥ.preṣyati./.praiṣair.hotāram./ (paśu.bandha)
AsvSS_3.2/5: hotā.yajaty.āprībhiḥ.praiṣa.liṅgābhiḥ./ (paśu.bandha)
AsvSS_3.2/6: samiddho.agnir.iti.śunakānām.juṣasva.naḥ.samidham.iti.vasiṣṭhānām./.samiddho.adya.iti.sarveṣām./ (paśu.bandha)
AsvSS_3.2/7: yatha.ṛṣi.vā./ (paśu.bandha)(.āprī.ṣee.trsl.p.76.)
AsvSS_3.2/8: prājāpatye.tu.jāmadagnyaḥ.sarveṣām./ (paśu.bandha)
AsvSS_3.2/9: daśa.sūkteṣu.preṣito.maitrāvaruṇo.agnir.hotā.na.iti.tṛcam.paryagnaye.avāha./ (paśu.bandha)
AsvSS_3.2/10: adhrigave.preṣya.upapreṣya.hotar.iti.vā.ukto.ajaid.agnir.asanad.vājam.iti.praiṣam.uktvā.antar.vedi.daṇḍam.nidadhāti./ (paśu.bandha)
AsvSS_3.2/11: adhrigum.hotā.ūhann.aṅgāni.daivatam.paśum.it.yathā.artham./ (paśu.bandha)
AsvSS_3.2/12: puṃvan.mithune./ (paśu.bandha)
AsvSS_3.2/13: medha.patī./ (paśu.bandha)
AsvSS_3.2/14: medhāyām.vikalpaḥ./ (paśu.bandha)
AsvSS_3.2/15: yathā.artham.ūrdhvam.adhrigor.anyan.mithunebhyaḥ./ (paśu.bandha)
AsvSS_3.2/16: sarveṣu.yajur.nigadeṣu./ (paśu.bandha)
AsvSS_3.2/17: prakṛtau.samartha.nigadeṣu./ (paśu.bandha)
AsvSS_3.2/18: prākṛtās.tv.eva.mantrāṇām.śabdāḥ./ (paśu.bandha)
AsvSS_3.2/19: pratinidhiṣv.api./ (paśu.bandha)
AsvSS_3.2/20: nābhir.upamā.medo.havir.ity.anūhyāni./ (paśu.bandha)

AsvSS_3.3/1a: daivyāḥ.śamitāra.ārabhadhvam.uta.manuṣyā.upanayata.medhyād.ura.āśāsānā.medha.patibhyām.medham./.pra.asmā.agnim.bharata.stṛṇīta.barhir.anv.enam.mātā.manyatām.anu.pitā.anub.bhrātā.sagarbhyo.anu.sakhā.sayūthyaḥ./ (paśu.bandha)
AsvSS_3.3/1b: udīcīnām.asya.pado.nidhattāt.sūryam.cakṣur.gamayatād.vātam.prāṇam.anvavasṛjatād.antarikṣam.asum.diśaḥ.śrotram.pṛthivīm.śarīram./ (paśu.bandha)
AsvSS_3.3/1c: ekadhā.asya.tvacam.ācchyāt.purā.nābhyā.api.śaso.vapām.utkhidatād.antar.eva.uṣmāṇam.vārayadhvāt./.śyenam.asya.vakṣaḥ.kṛṇutāt.praśasā.bāhū.śalā.doṣaṇī.kaśyape.vā.aṃśācchidre.śroṇī.kavaṣa.ūru.sreka.parṇā.aṣṭhīvantā.ṣaḍ.viṃśatir.asya.vaṅkrayas.tā.anuṣṭhya.uccyāvayatād.āgram.gātram.asya.anūnam.kṛṇutāt./
AsvSS_3.3/1c: ūvadhya.goham.pārthivam.khanatāt./.asnā.rakṣaḥ.saṃsṛjatāt./.vaniṣṭhum.asya.mā.rāviṣṭa.ūrkam.manyamānā.ned.vas.toke.tanaye.ravitā.ravat.śamitāraḥ./.adhrigo.śamīdhvam.suśami.śamīdhvam.śamīdhvam.adhrigo.apāpa./ (paśu.bandha)
AsvSS_3.3/2: asnā.rakṣaḥ.saṃsṛjatāt.śamitāro.apāpa.ity.upāṃśu./ (paśu.bandha)
AsvSS_3.3/3: ekadhā.ṣaḍ.viṃśatir.iti.dvir.dvi.bahūnām./ (paśu.bandha)
AsvSS_3.3/4: purā.antar.iti.ca.eke./.adhrigv.ādi.trir.uktvā.śamitāro.yad.atra.sukṛtam.kṛṇavatha.asmāsu.tad.yad.duṣkṛtam.anyatra.tad.iti.japitvā.dakṣiṇa.āvṛd.āvartate./ (paśu.bandha)
AsvSS_3.3/5: maitrāvaruṇaś.ca./ (paśu.bandha)
AsvSS_3.3/6: savya.āvṛttau.brahma.yajamānau./.saṃjñapte.paśāv.āvarteran./ (paśu.bandha)

AsvSS_3.4/1: vapāyām.śrapyamāṇāyām.preṣitaḥ.stokebhyo.anvāha.juṣa.saprathas.tam.imam.imam.no.yajñam.iti./ (paśu.bandha)(.stokīya.:.stoka.sūkta.ṛv3.21.)
AsvSS_3.4/2: uktam.ādāpanam.svāhā.kṛtibhyaḥ./ (paśu.bandha)
AsvSS_3.4/3: hotā.yakṣad.agnim.svāhā.ājyasya.svāhā.medasa.iti.praiṣa.uttamā.āprī.ājyā./ (paśu.bandha)
AsvSS_3.4/4: vapā.puroḷāśo.havir.iti.paśoḥ.pradānāni./ (paśu.bandha)
AsvSS_3.4/5: tāni.pṛthan.nānā.devateṣu./ (paśu.bandha)
AsvSS_3.4/6: manotām.ca./ (paśu.bandha)(.tvam.hy.agne.prathamo.manotā.
AsvSS_3.4/7: na.manotā.āvarteta.ity.eke./ (paśu.bandha)
AsvSS_3.4/8: teṣām.saliṅgāḥ.praiṣāḥ./ (paśu.bandha)
AsvSS_3.4/9: teṣv.agnī.ṣomayoḥ.sthāne.yā.yā.paśu.devatā./ (paśu.bandha)
AsvSS_3.4/10: chāgasya.usro.gaur.meṣo.avikā.hayo.aśvo.anvādeśe.vyakta.codnām./ (paśu.bandha)
AsvSS_3.4/11: evam.vanas.pati.sviṣṭakṛt.sūkta.vāka.praiṣaiḥ./ (paśu.bandha)
AsvSS_3.4/12: prājāpatye.tv.agnicityā.samyukte.vāyavyam.paśu.puroḷāśam./.eke.vāyavye.prājāpatyam.tena.paśu.devatā.vardhata.ity.ācāryāḥ.puroḷāśa.tat.pradhānatvāt./ (paśu.bandha)
AsvSS_3.4/13: puroḷāśa.nigameṣu.puroḷāśavad.havīṃṣy.ājya.varjam.yeṣām.tena.samavatta.homaḥ./ (paśu.bandha)
AsvSS_3.4/14: medho.rabhīyān.iti.paśv.abhidhāne./ (paśu.bandha)
AsvSS_3.4/15: ādad.ghasat.karaj.juṣatām.aghad.agrabhīd.avīvṛdhata.iti.devatānām./ (paśu.bandha)

AsvSS_3.5/1: hutāyām.vapayām.sabrahmakāś.cātvāle.mārjayante.nidhāya.daṇḍam.maitravaruṇaḥ./ (paśu.bandha)
AsvSS_3.5/2: idam.āpaḥ.pravahata.sumitryā.na.āpa.oṣadhayaḥ.santu.durmitryās.tasmai.santu.yo.asmān.dveṣṭi.yam.ca.vayam.dviṣma.iti./(paśu.bandha)
AsvSS_3.5/3: etāvan.mārjanam.paśau./ (paśu.bandha)
AsvSS_3.5/4: tīrthena.niṣkramya.āsīta.ā.puroḷāśa.śrapaṇāt./ (paśu.bandha)
AsvSS_3.5/5: tena.caritvā.sviṣṭakṛtā.careyuḥ./ (paśu.bandha)
AsvSS_3.5/6: yadi.tv.anvāyātyā.tair.agre.careyuḥ./ (paśu.bandha)
AsvSS_3.5/7: na.tu.teṣām.nigameṣv.anuvṛttiḥ./ (paśu.bandha)
AsvSS_3.5/8: na.anyeṣām.ūdhvam.āvāhanād.utpannānām./ (paśu.bandha)
AsvSS_3.5/10: ūrdhvam.iḷāyāḥ./ (paśu.bandha)

AsvSS_3.6/1: manotāyai.sampreṣitas.tvam.hy.agne.prathama.ity.avāha./ (paśu.bandha)
AsvSS_3.6/2: haviṣā.caranti./ (paśu.bandha)
AsvSS_3.6/3: tatra.praiṣe.katara.eva.agnī.ṣomāv.evam.ity.aitareyiṇaḥ./ (paśu.bandha)
AsvSS_3.6/4: anyatra.dvi.dveatān.maitrā.varuṇa.devate.ca./ (paśu.bandha)
AsvSS_3.6/5: tathā.dṛṣṭatvāt./ (paśu.bandha)
AsvSS_3.6/6: prakṛtyā.gāṇagāriḥ./ (paśu.bandha)
AsvSS_3.6/7: utpannānām.smṛta.āmnāye.anartha.bhede.nirartho.vikāraḥ./ (paśu.bandha)
AsvSS_3.6/8: yājyāyā.antara.ardharcau.vasā.homa.āramet./ (paśu.bandha)
AsvSS_3.6/9: vanaspatinā.caranti./.praiṣam.abhito.yājyā.anuvākye./ (paśu.bandha)
AsvSS_3.6/10: yatra.agner.ājyasya.haviṣi.ity.atra.ājya.bhāgau./ (paśu.bandha)
AsvSS_3.6/11: ayāḷ.agnir.agner.ājyasya.haviṣa.iti.sviṣṭakṛti./.iḷām.upahūya.anuyājaiś.caranti./ (paśu.bandha)
AsvSS_3.6/12: teṣām.praiṣās.tṛtīyam.praiṣa.sūktam.ekādaśa.iha./ (paśu.bandha)
AsvSS_3.6/13: prāg.uttamā.dvāv.āvapeta./.devo.vanaspatir.vasuvane.vasu.dheyasya.vetu./.devam.barhir.vāritīnām.vasuvane.vasu.dheyasya.vetv.iti./ (paśu.bandha)
AsvSS_3.6/14: anavānam.preṣyati./.anavānam.yajati./ (paśu.bandha)
AsvSS_3.6/15: ukktam.uttame./ (paśu.bandha)
AsvSS_3.6/16: sūkta.vāka.praiṣe.pūrvasminn.nigame.gṛhṇann.ity.atra.ājya.bhāgau./ (paśu.bandha)
AsvSS_3.6/17: badhnann.amuṣmā.amum.badhnann.amuṣmā.amum.iti.paśūṃś.ca.devatāś.ca./ (paśu.bandha)
AsvSS_3.6/18: devatāś.ca.eva.eka.paśukāḥ./ (paśu.bandha)
AsvSS_3.6/19: paśūṃś.ca.eva.eka.devatān./ (paśu.bandha)
AsvSS_3.6/20: uttara.ājyena.ity.ājya.bhāgau./.amuṣmā.amunā.iti.pūrveṇa.uktam./ (paśu.bandha)
AsvSS_3.6/21: samāpya.praiṣam.agnau.daṇḍam.anuprahared.anavabhṛthe./ (paśu.bandha)
AsvSS_3.6/22: avabhṛthe.anyatra./ (paśu.bandha)
AsvSS_3.6/23: kṛta.akṛtam.veda.staraṇam./.tīrthena.niṣkramya.agni.paśu.ketanāny.avyavayanto.hṛdaya.śūlam.upoyamānam.anumantrayeran.śug.asi.yo.asmān.dveṣṭi.yam.ca.vayam.dviṣmas.tam.abhiśoca.iti./ (paśu.bandha)
AsvSS_3.6/24a: tasya.upariṣṭād.apa.spṛśanti./.dvīpe.rājño.varuṇasya.gṛho.mito.hiraṇyayaḥ./.sa.no.dhṛta.vrato.rājā.dhāmno.dhāmna.iha.muñcatu./.dhāmno.dhāmno.rājann.ito.varuṇa.no.muñca./
AsvSS_3.6/24b: yad.āpo.aghnyā.iti.varuṇa.iti.śapāmahe.tato.varuṇa.no.muñca./.mayi.vā.āpo.mā.oṣadhīr.hiṃsīr.ato.aviśva.vyacā.abhūs.tvā.ito.varuṇa.no.muñca./.sumitryā.na.āpa.oṣadhayaḥ.santv.iti.ca./ (paśu.bandha)
AsvSS_3.6/25: aspṛṣṭvā.anavekṣamāṇā.asaṃspṛśantaḥ.pratyāyantaḥ.samidhaḥ.kurvate.tisras.tisra.eka.ekaḥ./ (paśu.bandha)
AsvSS_3.6/26: agneḥ.samid.asi.tejo.asi.tejo.me.dehi.iti.prathamām./.edho.asy.edhiṣīmahi.iti.dvitīyām./.samid.asi.samedhiṣīmahi.iti.tṛtīyām./ (paśu.bandha)
AsvSS_3.6/27: etya.upatiṣṭhanta.āpo.adya.anvācariṣām.iti./.tataḥ.samidho.abhyādadhati.yathā.gṛhītam.aṅgeḥ.samid.iti.tejo.asi.tejo.me.adhāḥ.svāhā./.somasya.samid.iti.duriṣṭer.mā.pahai.svāhā./.pitṝṇām.samid.asi.mṛtyor.mā.pāhi.svāhā.iti./ (paśu.bandha)
AsvSS_3.6/28: tataḥ.saṃsthā.japa.iti.paśu.tantram./ (paśu.bandha)

AsvSS_3.7/1: pradānānām.uktāḥ.praiṣāḥ./ (paśu.bandha)
AsvSS_3.7/2: teṣām.yājyā.anuvākyāḥ./ (paśu.bandha)
AsvSS_3.7/3: sarveṣām.agre.agre.anuvākyās.tato.yājyāḥ./ (paśu.bandha)
AsvSS_3.7/4: daivatena.paśu.nānātvam./ (paśu.bandha)
AsvSS_3.7/5: agne.naya.supathā.rāye.asmān.iti.dve.pāhi.no.agne.pāyubhir.ajasraiḥ.par.vaḥ.śukrāya.bhānave.bharadhvam.yathā.viprasya.manuṣo.havirbhiḥ.prakāravo.mananā.vācyamānāḥ./ (paśu.bandha)
AsvSS_3.7/6: ekā.cetat.sarasvatī.nadīnām.uta.syā.naḥ.sarasvatī.juṣāṇā.sarasvaty.abhi.no.neṣivasyaḥ.prakṣodasā.dhāyasā.sasra.eṣā.pāvī.ravī.kanyā.citra.āyur.yas.te.stanaḥ.śaśayo.yo.mayobhūḥ./ (paśu.bandha)
AsvSS_3.7/7: tvam.soma.pracikoto.manīṣā.iti.dve.tvam.naḥ.soma.viśvato.vayudhā.yā.te.dhāmāni.divi.ya.pṛthivyām.aṣāḷham.yutsu.pṛtanāsu.paprim.yā.te.dhāmāni.haviṣā.yajanti./ (paśu.bandha)
AsvSS_3.7/8: yās.te.pūṣan.nāvoantaḥ.samudra.iti.dve.pūṣā.imā.āśā.anuveda.sarvāḥ.śukram.te.anyad.yajatam.te.anyat.pra.pathe.pathām.ajaniṣṭa.pūṣā.pathas.pathaḥ.pari.patim.vacasyā./ (paśu.bandha)
AsvSS_3.7/9: bṛhaspate.yā.paramā.parāvad.iti.dve.bṛhaspate.atiyad.aryo.arhāt.tam.ṛtviyā.upa.vācaḥ.sacante.samyaṃstubho.avanayo.nayanty.eva.apitre.viśva.devāya.vṛṣṇe./ (paśu.bandha)
AsvSS_3.7/10: viśve.adya.maruto.viśva.ūtyāno.devānām.upavetu.śaṃsa.ā.no.viśva.āskrāgamantu.devā.viśve.devāḥ.śṛṇuta.imam.havam.me.ye.ke.ca.jyā.mahino.ahimāyā.agne.yāhi.dūtyam.mā.ariṣaṇyaḥ./ (paśu.bandha)
AsvSS_3.7/11: indram.naro.nemadhitā.havanta.iti.tisra.urum.no.lokam.anuneṣi.vidvān.prasasāhiṣe.puru.hūta.śatrūn.svastaye.vājibhiś.ca.praṇetaḥ./ (paśu.bandha)
AsvSS_3.7/12: śucī.vo.havyā.marutaḥ.śucīnām.nū.ṣṭhiram.maruto.vīravantamā.vo.hotā.johavīti.sattaḥ.pra.citram.arkam.gṛṇate.turāya.arā.iva.id.acaramā.aheva.yā.vaḥ.śarma.śaśamānāya./ (paśu.bandha)
AsvSS_3.7/13: ā.vṛtrahaṇā.vṛtrahabhiḥ.śuṣmair.ābharatam.śikṣatam.varja.bāhū.ubhā.vām.indra.agnī.āhuvadhyai.śucim.nu.stomam.nava.jātam.adya.gīrbhir.vipraḥ.pramatim.icchamānaḥ.pracakarṣaṇibhyaḥ.pṛtanā.haveṣu./ (paśu.bandha)
AsvSS_3.7/14: yā.devo.yātu.savitā.suratnaḥ.saghāno.devaḥ.savitā.sahāva.iti.dve.udīraya.kavitamam.kavīnām.bhagam.dhiyam.vājayantaḥ.purandhim.iti.dve./ (paśu.bandha)
AsvSS_3.7/15: ava.sindhum.varuṇo.dyaur.iva.sthād.ayam.su.tubhyam.varuṇa.svadhāva.evā.vandasva.varuṇam.bṛhantam.tat.tvā.yāmi.brahmaṇā.vandamāna.iti.dve.astabhnād.dyām.asuro.viśva.vedā.ity.aikādaśinaḥ./ (paśu.bandha)

AsvSS_3.8/1a: agnīṣomāv.imam.su.me.yuvam.etāni.divi.rocanāni.iti.tṛcāv./.āvām.mitrā.varuṇā.havya.juṣṭim.āyātam.mitrā.varuṇā.suśastyā.ā.no.mitrā.varuṇā.havya.juṣṭim.yuva.vastrāṇi.pīvasā.vasāthe.pra.bāhavā.sisṛtam.jīva.seno.yad.banhiṣṭham.na.atividhe.sudānū./ (paśu.bandha)
AsvSS_3.8/1b: hiraṇya.garbhaḥ.samavartata.agra.iti.ṣaṭ.prājāpatyāś.citram.devānām.udagād.anīkam.iti.pañca.śam.no.bhava.cakṣasā.śam.no.ahnā.ā.vāyo.bhūṣa.śucipā.upa.naḥ.pra.yābhir.yāsi.dāśvāṃsam.acchā.no.niyuddbhiḥ.śatinībhir.adhvaram.pīvo.annān.rayivṛdhaḥ.sumedhā.rāye.anu.yam.jajñatū.rodasī.me.pra.vāyum.acchā.bṛhatī.manīṣa./ (paśu.bandha)
AsvSS_3.8/1c: tava.vāya.vṛtasya.te.tvama.hi.supsarastamam.iti.dve.kuvid.aṅga.namasā.ye.vṛdhāsa.īśānāya.pra.hutim.yas.ta.ānaṭ.pra.vo.vāyum.rathayujam.kṛṇudhvam./.uta.tvām.adite.mahy.aneho.na.uru.vraje.aditir.hy.ajaniṣṭa.sutrāṇāma.pṛthivīm.dyām.anehasam.mahīm.ū.ṣu.mātaram.suvratānām.aditir.dyaur.aditir.antarikṣam./ (paśu.bandha)
AsvSS_3.8/1d: na.te.viṣṇo.jāyamāno.na.jātas.tvam.viṣṇo.sumatim.viśva.janyām.vicakrame.pṛthivīm.eṣa.etān.trir.devaḥ.pṛthivīm.eṣa.etām.paro.mātrayā.tanvā.vṛdhāna.irāvatī.dhenumatī.hi.bhūtam./ (paśu.bandha)
AsvSS_3.8/1e: viśva.karman.haviṣā.vāvṛdhāna.iti.dve.viśva.karmā.vimanā.ā.d.vihāyāḥ.kiṃsvid.āsīd.adhiṣṭhānam.yo.naḥ.pitā.janitā.yo.vidhātā.yā.te.dhāmāni.paramāṇi.yavam./ (paśu.bandha)
AsvSS_3.8/1f: ā.ya.ime.dyāvā.pṛthivī.janitrī.tan.nas.turīyam.atha.poṣayitnu.devas.tvaṣṭā.savitā.viśva.rūpo.deva.tvaṣṭary.yad.dha.cārutvam.ānaṭ.piśaṅga.rūpaḥ.subharo.vayodhāḥ.prathamabhājam.yaśasam.vayodhām./ (paśu.bandha)
AsvSS_3.8/1g: somā.pūṣṇā.jananā.rayīṇām.iti.sūktam./.ādityānām.avasā.nūtanena.imā.gira.ādityebhoy.ghṛtasnūs.ta.ādityāsa.uravo.gabhīrā.imam.stomam.sakratavo.me.adya.tisro.bhūmīr.dhārayan.trīṃr.uta.dyūn.na.dakṣiṇā.vicikitena.savyā./ (paśu.bandha)
AsvSS_3.8/1h: mahī.dyāvā.pṛthivī.iha.jyeṣṭhe.ṛtam.dive.tad.avocam.pṛthivyā.iti.dve.pra.dvāyā.yajñaiḥ.pṛthivī.namobhir.iti.dve.pra.dyāvā.yajñaiḥ.pṛthivī.ṛtāvṛdhā./ (paśu.bandha)
AsvSS_3.8/1i: mṛḷā.no.rudrota.no.mayas.kṛdhi.iti.dve.ā.te.pitar.marutām.sumnam.etu.pra.babhrave.vṛṣabhāya.śvitī.ca.iti.tisraḥ./ (paśu.bandha)
AsvSS_3.8/1j: ā.paścātān.nāsatyā.purastād.ā.gotamā.nāsatyā.rathena.iti.catasro.hiraṇya.tvan.madhu.varṇo.ghṛtasnuḥ.abhi.kratvā.indra.bhūr.adha.jmas.tvam.mahān.indra.tubhyam.rukṣāḥ.satrāhaṇam.dādhṛṣim.tuṃram.indram.saha.dānum.puru.hūta.kṣiyantam.stuta.indro.maghavā.yad.dha.vṛtrā.eva.avasva.indraḥ.satyaḥ.saṃrāḍ./ (paśu.bandha)
AsvSS_3.8/1k: yad.vāg.vadanty.avicetanāni.pataṅgo.vācam.manasā.bibharti.catvāri.vāk.parimitā.padāni.yajñena.vācaḥ.padavīyam.āyann.iti.dve.devīm.vācam.ajanayanta.devāḥ./ (paśu.bandha)
AsvSS_3.8/1l: janīyanto.nv.agrava.iti.tisro.divyam.suparṇam.vāyasam.bṛhantam.sa.vāvṛdhe.naryo.yoṣaṇāsu.yasya.vratam.paśavo.yanti.sarve.yasya.vratam.upatiṣṭhanta.āpaḥ./.yasya.vrate.puṣṭi.patir.nīṣṭas.tam.sarasvantam.avase.huvema./ (paśu.bandha)
AsvSS_3.8/2: iti.paśavaḥ./ (paśu.bandha)
AsvSS_3.8/3: saumyāś.ca.nirmitāś.ca./ (paśu.bandha)
AsvSS_3.8/4: nirmita.aindrāgnaḥ./ (paśu.bandha)
AsvSS_3.8/5: ṣāṇmāsyaḥ.sāṃvatsaro.vā./ (paśu.bandha)
AsvSS_3.8/6: prājāpatya.upāṃśu.sāvitra.saurya.vaiṣṇava.vaiśvakarmaṇāś.ca.eteṣām.tatra.upāṃśu.yāja.vikārān.vakṣyāmaḥ./ (paśu.bandha)
AsvSS_3.8/7: praiṣa.ādir.āgur.asthāne./ (paśu.bandha)
AsvSS_3.8/8: ādad.ghasat.karad.iti.ca.etāni.yathā.sthānam.upāṃśu./ (paśu.bandha)

AsvSS_3.9/1: sautrāmaṇyām./ (sautrāmaṇī)
AsvSS_3.9/2: āśvina.sārasvata.aindrāḥ.paśavaḥ./.bārhaspatyo.vā.caturthaḥ./.aindrā.sāvitra.vāruṇāḥ.paśu.puroḷāśāḥ./ (sautrāmaṇī)
AsvSS_3.9/3: mārjayitvā.yuvam.surāmam.aśvinā.iti.grahāṇām.puronuvākyā./.hotā.yakṣad.aśvinā.sarasvatīm.indram.sutrāmāṇam.surāmṇām.juṣantām.vyantu.pibantu.madantu.somān.surāmṇo.hotar.yaja.iti.praiṣaḥ./.putram.iva.pitarāv.aśvinobha.it.yājyā./ (sautrāmaṇī)
AsvSS_3.9/4: agne.vīhi.ity.anuvaṣaṭ.kāraḥ.surā.sutasya.agne.vīhi.iti.vā./.nānā.hi.vām.deva.hitam.sadas.kṛtam.māsam.sṛkṣāthām.parame.vyomani./.surā.tvam.asi.śuṣmiṇī.iti.surām.avekṣya.adho.bāhū.soma.eṣa.iti.somam./ (sautrāmaṇī)
AsvSS_3.9/5: yad.atra.riptam.rasinaḥ.sutasya.yad.indro.apivat.śacībhiḥ./.idam.tad.asya.manasā.śivena.somam.rājānam.iha.bhakṣayāmi.iti.bhakṣa.japaḥ./ (sautrāmaṇī)
AsvSS_3.9/6: prāṇa.bhakṣo.atra./ (sautrāmaṇī)

AsvSS_3.10/1: vidhy.aparādhe.prāyaś.cittiḥ./ (prāyaś.cittāni)
AsvSS_3.10/2: śiṣṭa.abhāve.pratinidhiḥ./ (prāyaś.cittāni)
AsvSS_3.10/3: anvāhita.agneḥ.prayāṇa.upapattau.pṛthag.agnīn.nayeyuḥ./ (prāyaś.cittāni)
AsvSS_3.10/4: tubhyam.tā.aṅgirastama.iti.vā.ājya.āhutim.hutvā.samāropayet./ (prāyaś.cittāni)
AsvSS_3.10/5: ayam.te.yonir.ṛtviya.ity.araṇī.gārhapatye.pratitapet./ (prāyaś.cittāni)
AsvSS_3.10/6: pāṇī.vā.yā.te.agne.yajñiyā.tanūs.tayehy.āroha.ātmā.ātmānam.acchāa.vasūni.kṛṇvannaryā.purūṇi.yajño.bhūtvā.yajñam.āsīda.yonim.jāta.vedo.bhuva.ājāyamāna.iti./ (prāyaś.cittāni)
AsvSS_3.10/7: evam.ananvāhita.agnir.ahutvā./ (prāyaś.cittāni)
AsvSS_3.10/8: yadi.pāṇyor.araṇī.saṃspṛśya.manthayet.prathyavaroha.jāta.vedaḥ.punas.tvam.devbhyo.havyam.vaha.naḥ.prajāna./.prajām.puṣṭim.rayim.asmāsu.dhehy.athābhava.yajamānāya.śamyor.iti./ (prāyaś.cittāni)
AsvSS_3.10/9: āhavanīyam.avadīpyamānam.arvāk.śamyā.parāsād.idam.ta.ekam.para.ūta.ekam.iti.saṃvapet./ (prāyaś.cittāni)
AsvSS_3.10/10: yadi.tv.atīyād.yady.amāvāsyām.paurṇamāsīm.vā.atīyād.yadi.vā.anyasa.agniṣu.yajeta.yadi.vā.asya.anyo.agniṣu.yajeta.yadi.vā.asya.anyo.agnir.agnīn.vyaveyād.yadi.vā.asya.agni.hotra.upasanne.haviṣi.vā.nirupte.cakrīvat.śvā.puruṣo.vā.vihāram.antariyād.yadi.vā.adhve.pramīyeta.iṣṭiḥ./ (prāyaś.cittāni)
AsvSS_3.10/11: agniḥ.pathikṛt./ (prāyaś.cittāni)
AsvSS_3.10/12: vetthā.hi.vedho.adhvana.ādevānām.api.panthām.aganma.iti./.anaḍvān.dakṣiṇā./ (prāyaś.cittāni)
AsvSS_3.10/13: vyavāye.tv.anagninā.prāg.iṣṭer.gām.antareṇa.atikramayet./ (prāyaś.cittāni)
AsvSS_3.10/14: bhasmanā.śunaḥ.padam.prativaped.idam.viṣṇur.vicakrama.iti./ (prāyaś.cittāni)
AsvSS_3.10/15: gārhapatya.āhavanīyor.antaram.bhasma.rājya.udaka.rājyā.ca.saṃtanuyāt.tantum.tanvan.rajaso.bhānum.anvihi.iti./ (prāyaś.cittāni)
AsvSS_3.10/16: anugamayitvā.ca.āhavanīyam.punaḥ.praṇīya.upatiṣṭheta./yad.agne.pūrvam.prahitam.padam.hite.sūryasya.raśmīn.anvātatāna./.tatra.rayiṣṭhām.anusambhavatām.sam.naḥ.sṛja.sumatyā.vājavatyā./.tvam.agne.saprathā.asi.iti.ca./ (prāyaś.cittāni)
AsvSS_3.10/17: adhve.pramītasya.abhivānya.vatsāyāḥ.payasā.agni.hotram.tūṣṇīm.sarva.hutam.juhuyur.ā.samavāyāt./ (prāyaś.cittāni)
AsvSS_3.10/18: yady.āhita.agnir.apara.pakṣe.pramīyeta.āhutibhir.enam.pūrva.pakṣam.hareyuḥ./ (prāyaś.cittāni)
AsvSS_3.10/19: haviṣām.vyāpattā.oḷhāsu.devatāsv.ājyena.iṣṭim.samāpya.punar.ijyā./ (prāyaś.cittāni)
AsvSS_3.10/20: vyāpannāni.havīṃṣi.keśa.nakha.kīṭa.pataṅgair.anyair.vā.bībhatsaiḥ./ (prāyaś.cittāni)
AsvSS_3.10/21: bhinna.siktāni.ca./ (prāyaś.cittāni)
AsvSS_3.10/22: apo.ahyavahareyuḥ./ (prāyaś.cittāni)
AsvSS_3.10/23: prajāpate.na.tvad.etāny.anya.iti.ca.valmīka.vapāyām.vā.sāmnāyyam.madhyamena.palāśa.parṇena.juhuyāt./ (prāyaś.cittāni)
AsvSS_3.10/24: viṣyandamānam.mahī.dyauḥ.pṛthivī.ca.na.ity.antaḥ.paridhi.deśe.nirvapeyuḥ./ (prāyaś.cittāni)
AsvSS_3.10/25: anyatara.adoṣe.vyāsicya.pracareyuḥ./ (prāyaś.cittāni)
AsvSS_3.10/26: puroḷāśam.vā.tat.sthāne./ (prāyaś.cittāni)
AsvSS_3.10/27: ubhaya.doṣa.aindrāgnam.pañca.śarāvam.odanam./ (prāyaś.cittāni)
AsvSS_3.10/28: tayoḥ.pṛthak.pracaryā./ (prāyaś.cittāni)
AsvSS_3.10/29: aindram.eva.ity.eke./ (prāyaś.cittāni)
AsvSS_3.10/30: vatsānām.dhāne.vāyave.yavāgūm./ (prāyaś.cittāni)
AsvSS_3.10/31: agnihotram.adhiśritam.sravad.abhimantrayeta.garbham.sravantam.agadam.akarma.agnir.hotā.pṛthivy.antarikṣam.yataścutad.agnāv.eva.tan.na.abhiprāpnoti.nirṛtim.parastād.iti./ (prāyaś.cittāni)

AsvSS_3.11/1: yasya.agni.hotry.upāvasṛṣṭā.duhyamānā.upaviśet.tām.abhimantrayeta./.yasmād.bhīṣā.niṣīdasi.tato.no.abhayam.kṛdhi./.paśūn.naḥ.sarvān.gopāya.namo.rudrāya.mīḷhuṣa.iti/ (prāyaś.cittāni)
AsvSS_3.11/2: atha.enām.utthāpayed.udasthād.devy.aditir.āyur.yajña.patāv.adhāt./.indrāya.kṛṇvato.bhāgam.mitrāya.varuṇāya.ca.iti./ (prāyaś.cittāni)
AsvSS_3.11/3: atha.asyā.ūdhasi.ca.mukhe.ca.uda.pātram.upodgṛhya.dugdhvā.brāhmaṇam.pāyayed.yasya.abhokṣyant.syād.yāvaj.jīvam.saṃvatsaram.vā./ (prāyaś.cittāni)
AsvSS_3.11/4: vāśyamānāyai.yavasam.prayacchet.sūyavasād.bhagavatī.hi.bhūyā.iti./ (prāyaś.cittāni)
AsvSS_3.11/5: śoṇitam.dugdham.gārhapatye.saṃkṣāpya.anyena.juhuyāt./ (prāyaś.cittāni)
AsvSS_3.11/6: bhinnam.siktam.vā.abhimantrayeta./.samudram.vaḥ.prahiṇomi.svām.yonim.api.gacchata./.ariṣṭā.asmākam.vīrā.mayi.gāvaḥ.santu.gopatāv.iti./ (prāyaś.cittāni)
AsvSS_3.11/7: yasya.agnihotry.upāvasṛṣṭā.duhyamānā.spandeta.sā.yat.tatra.skandayet.tad.abhimṛśya.japet.yad.adya.dugdham.pṛthivīm.asṛpta.yad.oṣadhīr.atyasṛpad.yad.āpaḥ./.payo.gheṣu.payo.aghnyāyām.payo.vatseṣu.payo.astu.tan.mayi.iti./ (prāyaś.cittāni)
AsvSS_3.11/8: tatra.yat.praśiṣṭam.syāt.tena.juhuyāt./ (prāyaś.cittāni)
AsvSS_3.11/9: anyena.vā.abhyānīya./ (prāyaś.cittāni)
AsvSS_3.11/10: etad.dohana.ādy.ā.prācīna.haraṇāt./ (prāyaś.cittāni)
AsvSS_3.11/11: prajāpater.viśvabhṛti.tanvam.hutam.asi.iti.tatra.skanna.abhimarśanam./ (prāyaś.cittāni)
AsvSS_3.11/12: śeṣeṇa.juhuyāt./ (prāyaś.cittāni)
AsvSS_3.11/13: punar.unnīya.aśeṣe./ (prāyaś.cittāni)
AsvSS_3.11/14: ājyam.aśeṣe./ (prāyaś.cittāni)
AsvSS_3.11/15: etad.ā.homāt./ (prāyaś.cittāni)
AsvSS_3.11/16: vāruṇīm.japitvā.vāruṇyā.juhuyāt./ (prāyaś.cittāni)
AsvSS_3.11/17: anaśanam.ā.anyasmād.homa.kālāt./ (prāyaś.cittāni)
AsvSS_3.11/18: punar.homam.ca.gāṇagāriḥ./ (prāyaś.cittāni)
AsvSS_3.11/19: agnihotram.śara.śarāyat.samoṣa.amum.iti..dveṣṭāram.udāharet./ (prāyaś.cittāni)
AsvSS_3.11/20: viṣyandamānam.mahī.dyauḥ.pṛthivī.ca.na.ity.āhavanīyasya.bhasma.ante.ninayet./ (prāyaś.cittāni)
AsvSS_3.11/21: sāmnāyyavad.bībhatse./ (prāyaś.cittāni)
AsvSS_3.11/22: abhivṛṣṭe.mitro.janān.yātayati.bruvāṇa.iti.samid.ādhānam./ (prāyaś.cittāni)
AsvSS_3.11/23: yatra.vettha.vanaspata.ity.uttarasyā.āhutyā.skandane./ (prāyaś.cittāni)

AsvSS_3.12/1: pradoṣa.anto.homa.kālaḥ./ (prāyaś.cittāni)
AsvSS_3.12/2: saṃgava.antaḥ.prātaḥ./ (prāyaś.cittāni)
AsvSS_3.12/3: tam.atinīya.catur.gṛhītam.ājyam.juhuyāt./ (prāyaś.cittāni)
AsvSS_3.12/4: yadi.sāyam.doṣā.vastar.namaḥ.svāhā.iti./.yadi.prātaḥ.prātar.vastar.namaḥ.svāhā.iti./.agnihotram.upasādya.bhūr.bhuvaḥ.svar.iti.japitvā.varam.dattvā.juhuyāt./ (prāyaś.cittāni)
AsvSS_3.12/5: iṣṭiś.ca.vāruṇī./ (prāyaś.cittāni)
AsvSS_3.12/6: hutvā.prātar.vara.dānam./ (prāyaś.cittāni)
AsvSS_3.12/7: anugamayitvā.ca.āhavanīyam.punaḥ.praṇayed.iha.eva.kṣebhya.edhi.mā.prahāsīr.amum.mā.amuṣyāyaṇam./iti./ (prāyaś.cittāni)
AsvSS_3.12/8: tata.iṣṭir.mitraḥ.sūryaḥ./ (prāyaś.cittāni)
AsvSS_3.12/9: abhi.yo.mahinā.divam.pra.sa.mitram.marto.astu.prayasvān.iti.saṃsthitāyām.patnyā.saha.vāg.yato.agnīn.jvalato.ahar.anaśnann.upāsīta./ (prāyaś.cittāni)
AsvSS_3.12/10: dvayor.dugdhena.vāse.agnihotram.juhuyāt./ (prāyaś.cittāni)
AsvSS_3.12/11: adhiśrite.anyasmin.dvitīyam.avanayet./ (prāyaś.cittāni)
AsvSS_3.12/12: prātar.iṣṭiḥ./ (prāyaś.cittāni)
AsvSS_3.12/13: agnir.vratabhṛt./ (prāyaś.cittāni)
AsvSS_3.12/14: tvam.agne.vratabhṛt.śucir.agne.devān.iha.āvaha./.upa.yajñam.haviś.ca.naḥ./.vratāni.bibhrad.vratapā.adabdho.yajāno.devana.ajaraḥ.suvīraḥ./.dadhad.ratnāni.sumṛlīko.agne.gopāyano.jīvase.jāta.veda.iti./ (prāyaś.cittāni)
AsvSS_3.12/15: eṣā.eva.ārtyā.aśru.pāte./ (prāyaś.cittāni)
AsvSS_3.12/16: yady.āhavanīyam.apraṇītam.abhyastam.iyād.bahuvid.brāhmaṇo.agnim.praṇayet.darbhair.hiraṇye.agrato.hriyamāṇe./ (prāyaś.cittāni)
AsvSS_3.12/17: abhyudite.catur.gṛhītam.ājyam.rajatam.ca.hiraṇyavad.agrato.hareyuḥ./ (prāyaś.cittāni)
AsvSS_3.12/18: atha.etad.ājyam.juhuyāt.purastāt.pratyan.mukha.upaviśya.uṣāḥ.ketunā.juṣatām.svāhā.iti./ (prāyaś.cittāni)
AsvSS_3.12/19: kāla.atyayena.śeṣaḥ./ (prāyaś.cittāni)
AsvSS_3.12/20: na.tv.iha.agnir.anugamyaḥ./ (prāyaś.cittāni)
AsvSS_3.12/21: āhavanīye.ced.dhriyamāṇe.gārhapatyo.anugacchet.svebhya.enam.avakṣāmebhyo.mantheyur.anugamaye.tv.itaram./ (prāyaś.cittāni)
AsvSS_3.12/22: kṣāma.abhāve.bhasmanā.araṇī.saṃspṛśya.manthayed.ito.jajñe.prathamam.ebhyo.yonibhyo.adhi.jāta.vedāḥ./.sa.gāyatryā.triṣṭubhā.jagatyā.anuṣṭubhā.ca.devebhyo.havyam.vaha.naḥ.prajānann.iti./ (prāyaś.cittāni)
AsvSS_3.12/23: mathitvā.praṇīya.āhavanīyam.upatiṣṭheta.agne.saṃrāḷ.iṣe.rāye.ramasva.sahase.dyumnāya.ūrje.apatyāya./.saṃrāḷ.asi.svarāḷ.asi.sāarasvatau.tvā.utsau.prāvatām.annādam.tvā.anna.patyāya.ādadha.iti./ (prāyaś.cittāni)
AsvSS_3.12/24: ata.eva.eke.praṇayanty.anvāhṛtya.dakṣiṇam./ (prāyaś.cittāni)
AsvSS_3.12/25: saha.bhasmānam.vā.gārhapatya.āyatane.nidhāya.atha.prāñcam.āhavanīyam.uddharet./ (prāyaś.cittāni)
AsvSS_3.12/26: tata.iṣṭir.agnis.tapasvān.janadvān.pāvakavān./ (prāyaś.cittāni)
AsvSS_3.12/27: āyāhi.tapasā.janeṣv.agne.pāvako.arciṣā./.upa.imām.suṣṭutim.mama./.ā.no.yāhi.tapasā.janeṣv.agne.pāvaka.dodyat./.havyā.deveṣu.no.dadhad.iti./.praṇīte.anugate.prāgg.homāad.iṣṭiḥ./ (prāyaś.cittāni)
AsvSS_3.12/28: agnir.jyotiṣmān.varuṇaḥ./ (prāyaś.cittāni)
AsvSS_3.12/29: ud.agne.śucayas.tava.agne.bṛhann.uṣasām.ūrdhvo.asthād.iti./.sarvāṃś.ced.anugatān.ādityo.abhyudiyād.vā.abhyastam.iyād.vā.agny.ādheyam.punar.ādheyam./ (prāyaś.cittāni)
AsvSS_3.12/30: samūḷheṣu.ca.araṇī.nāśe./ (prāyaś.cittāni)

AsvSS_3.13/1: atha.āgneyya.iṣṭayaḥ./ (prāyaś.cittāni)
AsvSS_3.13/2: vrata.atipattau.vrata.pataye./ (prāyaś.cittāni)
AsvSS_3.13/3: sāgnāv.agni.praṇayane.agnivate./ (prāyaś.cittāni)
AsvSS_3.13/4: kṣāmāya.agāra.dāhe./.śucaye.saṃsarjane.agninā.anyena./ (prāyaś.cittāni)
AsvSS_3.13/5: mithaś.ced.vivicaye./ (prāyaś.cittāni)
AsvSS_3.13/6: gārhapatya.āhavanīyayor.vītaye./ (prāyaś.cittāni)
AsvSS_3.13/7: grāmyeṇa.saṃvargāya./ (prāyaś.cittāni)
AsvSS_3.13/8: vaidyute.apsumate./.vaiśvānarāya.vimatānām.anna.bhojane./ (prāyaś.cittāni)
AsvSS_3.13/9: eṣā.vai.kapāle.naṣṭe.anudvāsite./ (prāyaś.cittāni)
AsvSS_3.13/10: abhyāśrāvite.vā./ (prāyaś.cittāni)
AsvSS_3.13/11: surabhaya.eva.yasmin.jīve.mṛta.śabdaḥ./ (prāyaś.cittāni)
AsvSS_3.13/12a: tvam.agne.vratapā.asi.yad.vo.vayam.pramināma.vratāny.agninā.agniḥ.samidhyate.tvam.hy.agne.agninā.agne.tvam.asmad.yuyodhy.amīvā.akrandad.agnis.tanayann.iva.dyaur.vi.te.viṣvag.vāta.jūtāso.agne.tvām.agne.mānuṣīr.īḷate.viśo.agna.āyāhi.vītaye./ (prāyaś.cittāni)
AsvSS_3.13/12b: yo.agnim.deva.vītaye.kuvitsu.no.gaviṣṭaye.mā.no.asmin.mahā.dhane.apsv.agne.sadhiṣṭava.yad.agne.divijā.asy.agnir.hotā.nyasīdad.yajīyānt.sādhvīm.akar.dev.vītim.no.adya.iti./.yasya.bhāryā.gaur.vā.yamau.janayed.iṣṭir.marutaḥ./ (prāyaś.cittāni)
AsvSS_3.13/13: sāmnāyye.purastāc.candramasa.abhyudite.agnir.dātā.indraḥ.pradātā.viṣṇuḥ.śipiviṣṭaḥ./ (prāyaś.cittāni)
AsvSS_3.13/14: agne.dā.dāśuṣe.rayim.sayantā.vipra.eṣām.dīrghas.te.astv.aṅkuśo.bhadrā.te.hastā.sukṛta.upa.pāṇī.vaṣaṭ.te.viṣṇav.āsa..ākṛṇomi.pra.tat.te.adya.śipiviṣṭa.nāma.iti./.api.vā.prāyaś.citta.iṣṭīnām.sthāne.tasyai.tasyai.devatāyai.pūrṇa.āhutim.juhuyād.iti.vijñāyate./ (prāyaś.cittāni)
AsvSS_3.13/15: haviṣām.skannam.abhimṛśed.devān.janam.agan.yajñas.tasya.mā.āśīr.avatu.vardhatām./.bhūtir.ghṛtena.muñcatu.yajño.yajña.patim.anhasaḥ./.bhū.pataye.svāhā.bhuvana.pataye.svāhā.bhūtānām.pataye.svāhā./.yajñasya.tvā.pramaya.unmaya.abhimayā.pratimayā.drapsaś.caskanda.iti./ (prāyaś.cittāni)
AsvSS_3.13/16: āhutiś.ced.bahiṣ.paridhy.āghnīdhra.enām.juhuyāt./ (prāyaś.cittāni)
AsvSS_3.13/17: hutavate.pūrṇa.pātram.dadyāt./ (prāyaś.cittāni)
AsvSS_3.13/18: devate.anuvākye.yājye.vā.viparihṛtya.ājye.avadāne.haviṣī.vā.yad.vo.devā.atipātayāni.vācā.ca.prayutī.deva.heḷanam./.arāyo.asmān.abhiducchunāyate.anyatra.asmān.marutas.tan.nidhetana.svāhā.ity.ājya.āhutim.hutvā.mukhyam.dhanam.dadyāt./ (prāyaś.cittāni)
AsvSS_3.13/19: sthāninīm.anāvāhya.devatām.upotthāya.āvāhayet./ (prāyaś.cittāni)
AsvSS_3.13/20: manasā.ity.eke./.ājyena.asthāninīm.yajet./ (prāyaś.cittāni)

AsvSS_3.14/1: haviṣi.duhśṛte.catuḥ.śarāvam.odanam.brāhmaṇān.bhojayet./ (prāyaś.cittāni)
AsvSS_3.14/2: kṣāme.śiṣṭena.iṣṭvā.punar.yajeta./ (prāyaś.cittāni)
AsvSS_3.14/3: aśeṣe.punar.āvṛttiḥ./ (prāyaś.cittāni)
AsvSS_3.14/4: prāg.āvāhanāc.ca.doṣe./ (prāyaś.cittāni)
AsvSS_3.14/5: apy.atyantam.guṇa.bhūtānām./ (prāyaś.cittāni)
AsvSS_3.14/6: prāk.sviṣṭakṛta.uktam.pradhāna.bhūtānām./ (prāyaś.cittāni)
AsvSS_3.14/7: avadāna.doṣe.punar.āyatanād.avadānam./ (prāyaś.cittāni)
AsvSS_3.14/8: dveṣṭre.tv.iha.dakṣiṇām.dadyāt./ (prāyaś.cittāni)
AsvSS_3.14/9: dakṣiṇā.dāna.urvarām.dadyāt./ (prāyaś.cittāni)
AsvSS_3.14/10: kapālam.bhinnam.anapravṛtta.karma.gāyatryā.tvā.śata.akṣarayā.saṃdadhāmi.iti.saṃdhāya.apo.abhyavahareyur.abhinno.gharmo.jīradānur.yata.ārtas.tad.agan.punaḥ./.idhmo.vediḥ.paridhayaś.ca.sarve.yajñasya.āyur.anusaṃtarantu./.trayas.triṃśat.tantavo.yān.vitanvata.imam.yajñam.svadhayā.ye.yajante./.te.abhiśchidram.pratidadhmo.yajatra.svāhā.yajño.apy.etu.devān.iti./ (prāyaś.cittāni)
AsvSS_3.14/11: evam.avalīḷhābhiḥ.kṣipteṣu./ (prāyaś.cittāni)
AsvSS_3.14/12: apa.eva.anyāni.mṛnmayāni./.bhūmir.bhūmim.agān.mātā.mātaram.apyagāt./.bhūyāsma.putraiḥ.paśubhir.yo.no.dveṣṭi.sa.bhidyatām.iti./ (prāyaś.cittāni)
AsvSS_3.14/13: yadi.puroḷāśaḥ.sphuṭed.vā.utpateta.vā.barhiṣy.enam.nidhāya.abhimantrayeta.kim.utpatasi.kim.utproṣṭhāḥ.śānter.iha.āgahi./.aghoro.yajñiyo.bhūtvā.āsīda.sadanam.svam.āsīda.sadanam.svam.iti./.mā.hiṃsīr.deva.prerita.ājyena.tejasā.ājyasva.mā.naḥ.kiṃcana.rīriṣaḥ./.yāga.kṣemasya.śāntyā.asminn.āsīda.barhiṣi.iti./ (prāyaś.cittāni)
AsvSS_3.14/14: agnihotrāya.kāle.agnāv.ajāyamāne.apy.anyam.ānīya.juhuyuḥ./ (prāyaś.cittāni)
AsvSS_3.14/15: pūrva.alābha.uttara.uttaram./ (prāyaś.cittāni)
AsvSS_3.14/16: brāhmaṇa.āpy.aja.karṇa.darbha.stamba.apsu.kāṣṭheṣu.pṛthivyām./ (prāyaś.cittāni)
AsvSS_3.14/17: hutvā.tv.api.manthanam./ (prāyaś.cittāni)
AsvSS_3.14/18: pāṇau.ced.vāse.anavarodhaḥ./ (prāyaś.cittāni)
AsvSS_3.14/19: karṇe.cen.māṃsa.varjanam./ (prāyaś.cittāni)
AsvSS_3.14/20: stambe.cen.na.adhiśayīta./ (prāyaś.cittāni)
AsvSS_3.14/21: apsu.ced.avivekaḥ./ (prāyaś.cittāni)
AsvSS_3.14/22: etat.sāṃvatsaram.vratam.yāvaj.jīvikam.vā./ (prāyaś.cittāni)
AsvSS_3.14/23: agnāv.anugate.antar.āhutī./.hiraṇya.uttarām.juhuyād.hiraṇya.uttarām.juhuyāt./ (prāyaś.cittāni)

AsvSS_4.1/1: darśa.pūrṇa.māsābhyām.iṣṭvā.iṣṭi.paśu.cāturmāsyair.atha.somena./ (soma: general: soma.pravacana)
AsvSS_4.1/2: ūrdhvam.darśa.pūrṇa.māsābhyām.yathā.upapatthy.eke.prāg.api.somena.eke./ (soma: general: soma.pravacana)
AsvSS_4.1/3: tasya.ṛtvijaḥ./ (soma: general: soma.pravacana)
AsvSS_4.1/4: catvāras.tri.puruṣāḥ./ (soma: general: soma.pravacana)
AsvSS_4.1/5: tasya.tasya.uttare.trayaḥ./ (soma: general: soma.pravacana)
AsvSS_4.1/6: hotā.maitrāvaruṇo.acchāvāko.grāvastut./.adhvaryuḥ.pratiprasthātā.neṣṭā.unnetā./.brahmā.brāhmaṇācchaṃsy.āgnīdhraḥ.potā./.udgātā.prastotā.pratihartā.subrahmaṇya.iti./ (soma: general: soma.pravacana)
AsvSS_4.1/7: ete.ahīna.eka.ahair.yājayanti./ (soma: general: soma.pravacana)
AsvSS_4.1/8: eta.eva.āhita.agnaya.iṣṭa.prathama.yajñā.gṛha.pati.saptadaśā.dīkṣitvā.samopya.agnīṃs.tan.mukhāḥ.satrāṇy.āsate./ (soma: general: soma.pravacana)
AsvSS_4.1/9: teṣām.samāvāpa.ādi.yathā.artham.abhidhānam.aiṣṭike.tantre./ (soma: general: soma.pravacana)
AsvSS_4.1/10: dīkṣaṇa.ādy.anagnīnām./ (soma: general: soma.pravacana)
AsvSS_4.1/11: agnir.mukham.iti.ca.yājyā.anuvākyayoḥ./ (soma: general: soma.pravacana)
AsvSS_4.1/12: daṇḍa.pradāne./ (soma: general: soma.pravacana)
AsvSS_4.1/13: praiṣeṣu.nivitsu./ (soma: general: soma.pravacana)
AsvSS_4.1/14: ghṛta.yājyāyām./ (soma: general: soma.pravacana)
AsvSS_4.1/15: kuhvām.ca./ (soma: general: soma.pravacana)
AsvSS_4.1/16: acchāvāka.nigada.upahava.pratyupahave.ca./ (soma: general: soma.pravacana)
AsvSS_4.1/17: ārṣeyāṇi.gṛhapateḥ.pravaritvā.ātma.ādīnām.mukhyānām./ (soma: general: soma.pravacana)
AsvSS_4.1/18: evam.dvitīya.tṛtīya.caturthānām./ (soma: general: soma.pravacana)
AsvSS_4.1/19: yāvanto.anantarhitāḥ.samāana.gotrās.tāvatām.sakṛt./ (soma: general: soma.pravacana)
AsvSS_4.1/20: āvartayed.vā.dravya.anvayāḥ.saṃskārāḥ./ (soma: general: soma.pravacana)
AsvSS_4.1/21: sāgni.cityeṣu.kratuṣu.ukhā.sambharaṇīyām.iṣṭim.eke./ (soma: general: soma.pravacana)
AsvSS_4.1/22: agnir.brahmaṇvān.agniḥ.kṣatravān.agniḥ.kṣatrabhṛt./ (soma: general: soma.pravacana)
AsvSS_4.1/23: etena.agne.brahmaṇā.vāvṛdhasva.brahma.ca.te.jāta.vedo.namaś.ca.purūṇy.agne.puru.dhātvāyā.sa.citra.citram.citayantam.asme.agnir.īśe.bṛhataḥ.kṣatriyasya.arcāmi.te.sumatim.ghoṣy.arvāg.iti./.idam.prabhṛti.karmaṇām.śanaistarām..uttara.uttaram./ (soma: general: soma.pravacana)
AsvSS_4.1/25: etat.tv.api.paurṇa.māsāt./ (soma: general: soma.pravacana)
AsvSS_4.1/26: prāyaṇīyāvat.soma.pravahaṇam./ (soma: general: soma.pravacana)
AsvSS_4.1/27: ūrdhvam.prathamāyā.agni.praṇayanīyāyā.aupavasathye.aniyamaḥ./ (soma: general: soma.pravacana)
AsvSS_4.1/28: madya.ādi.gharme./ (soma: general: soma.pravacana)

AsvSS_4.2/1: dīkṣaṇīyāyām.dhāyye.virājau./ (soma: dīkṣā)
AsvSS_4.2/2: agnī.viṣṇū./ (soma: dīkṣā)
AsvSS_4.2/3: agnir.mukham.prathamo.devatānām.saṃgatānām.uttamo.viṣṇur.āsīt./.yajamānāya.parigṛhya.devān.dīkṣaya.idam.havir.āgacchatam.naḥ./.agniś.ca.viṣṇo.tapa.uttamam.maho.dīkṣā.pālāya.vanatam.hi.śakrā./.viśvair.devair.yajñiyaiḥ.smavidānau.dīkṣām.asmai.yajamānāya.dhattam.iti./ (soma: dīkṣā)
AsvSS_4.2/4: vaiśvānara.ādityāḥ.sarasvaty.aditir.vā./ (soma: dīkṣā)
AsvSS_4.2/5: dhārayanta.ādityāso.jagatsthā.iti.dve.ete.bhuvadvadbhyo.bhuvana.patibhyo.vā./ (soma: dīkṣā)
AsvSS_4.2/6: na.idam.ādiṣu.mārjanam.arvāg.udayanīyāyāḥ./ (soma: dīkṣā)
AsvSS_4.2/7: idam.ādi.iḷāyām.sūkta.vāke.ca.āgūr.āśiḥ.sthāne./ (soma: dīkṣā)
AsvSS_4.2/8: upahūto.ayam.yajamāno.asya.yajñasya.āgura.udṛcam.aśīya.iti.tasminn.upahūtaḥ./ (soma: dīkṣā)
AsvSS_4.2/9: āśāste.ayam.yajamāno.asya.yajñsya.āgura.udṛcam.aśīya.ity.āśāste./ (soma: dīkṣā)
AsvSS_4.2/10: na.ca.atra.nāma.ādeśaḥ./ (soma: dīkṣā)
AsvSS_4.2/11: prakṛtyā.antya.ūrdhvam.paśv.iḷāyāḥ./ (soma: dīkṣā)
AsvSS_4.2/12: dīkṣitānām.saṃcaro.gārhapatya.āhavanīyāv.antarā.agneḥ.praṇayanāt./ (soma: dīkṣā)
AsvSS_4.2/13: dīkṣaṇa.ādi.rātri.saṃkhyānena.dīkṣā.aparimitāḥ./ (soma: dīkṣā)
AsvSS_4.2/14: eka.aha.prabhṛty.ā.saṃvatsarāt./.saṃvatsaram.tv.eva.savrate./ (soma: dīkṣā)
AsvSS_4.2/15: dvādaśa.aha.tāapś.citeṣu.yathā.sutyā.upasadaḥ./ (soma: dīkṣā)
AsvSS_4.2/16: karma.ācāras.tv.eka.ahānām./ (soma: dīkṣā)
AsvSS_4.2/19: ekā.tisro.vā.dīkṣās.tisra.upasadaḥ.sutyam.ahar.uttamam./ (soma: dīkṣā)
AsvSS_4.2/18: dīkṣā.ante.rāja.krayaḥ./ (soma: dīkṣā)

AsvSS_4.3/1: tad.ahaḥ.prāyaṇīya.iṣṭiḥ./ (soma: prāyaṇīya.Iṣṭi)
AsvSS_4.3/2a: pathyā.svastir.aṅgiḥ.somaḥ.savitā.aditiḥ.svasti.naḥ.pathyāsu.dhanvasv.iti.dve.agne.naya.supathā.rāye.asmān.ā.devānām.api.panthām.aganma.tvam.soma.pracikito.manīṣā./ (prāyaṇīya.Iṣṭi)
AsvSS_4.3/2b: yā.te.dhāmāni.divi.yā.pṛthivyām.ā.viśva.devam.satpatim.ya.imā.viśvā.jātāni.sutrāmāṇam.pṛthivīm.dyām.anehasam.mahīm.ū.ṣu.mātaram.suvratānām.sa.id.agnir.agnīṃr.ity.astv.anyān.iti.dve.samyājye./.śaṃv.antā.iyam./ (soma: prāyaṇīya.Iṣṭi)
AsvSS_4.3/3: anājya.bhāgā./ (soma: prāyaṇīya.Iṣṭi)
AsvSS_4.3/4: saṃsthitāyām./ (soma: prāyaṇīya.Iṣṭi)

AsvSS_4.4/1: rājānam.krīṇanti./ (soma: soma.krayaṇa)
AsvSS_4.4/2a: tam.pravakṣyatsu.paścād..anasas.tripada.mātre.antareṇa.vartmanī.avasthāya.preṣito.agne.abhihiṃkārāt.tvam.vipras.tvam.kavis.tvam.viśvāni.dhārayan./ (soma: soma.krayaṇa)
AsvSS_4.4/3: apa.janyam.bhayam.nuda.ity.asyandayan.pārṇṣīm.prapadena.dakṣiṇā.pāsūṃs.trir.udupya.anubrūyād.bhadrād.abhiśreyaḥ.prehi.bṛhaspatiḥ.purā.etā.te.astu./.atha.īm.avasya.vara.ā.pṛthivyā.ā.re.śatrūn.kṛṇuhi.sarva.vīra.iti.tiṣṭhan./ (soma: soma.krayaṇa)
AsvSS_4.4/4: anuvrajann.uttarā.antareṇa.eva.vartmanī./ (soma: soma.krayaṇa)
AsvSS_4.4/4: soma.yās.te.mayobhuva.iti.tisraḥ.sarve.nandanti.yaśasā.āgatena.āgan.deva.ṛtubhir.vardhatu.kṣayam.ity.ardharca.ārabhet./.avasthite.anasi.dakṣiṇāt.pakṣād.abhikramya.rājānam.abhimukho.avatiṣṭhate./ (soma: soma.krayaṇa)(.āgan.deva.kratubhiḥ.)
AsvSS_4.4/5: prapādyamāne.rājany.agreṇāano.anusaṃvrajet./ (soma: soma.krayaṇa)
AsvSS_4.4/6: yā.te.dhāmāni.haviṣā.yajanti.imām.dhiyam.śikṣamāṇasya.deva.iti.nihite.paridadhyād.rājānam.upaspṛśan./ (soma: soma.krayaṇa)
AsvSS_4.4/7: vasane.aṃśuṣu.vā./ (soma: soma.krayaṇa)

AsvSS_4.5/1: atha.ātithya.iḷā.antāḥ./ (soma: ātithya.Iṣṭi)
AsvSS_4.5/2: tasyā.agni.manthanam./ (soma: ātithya.Iṣṭi)
AsvSS_4.5/3a: dhāyye./.atithimantau.samidā.agnim.duvasyata.āpyāyasva.sametu.ta.iti./.viṣṇur./.idam.viṣṇur.vicakrame.tad.asya.priyam.abhi.pātho.aśyām./.hotāram.citra.ratham.adhvarasya.pra.pra.ayam.agnir.bharatasya.śṛṇva.iti.samyājye./
AsvSS_4.5/3b: saṃsthitāyām.ājyam.tānūnaptram.kariṣyanto.abhimṛśanty.anādhṛṣṭam.asy.anādhṛṣyam.devānām.ojo.abhiśastipāḥ./.anabhiśasty.añjasā.satyam.upageṣām.svite.mā.dhā.iti./ (soma: ātithya.Iṣṭi)
AsvSS_4.5/4: spṛṣṭvā.udakam.rājānam.āpyāyayanti./ (soma: ātithya.Iṣṭi)
AsvSS_4.5/5: idam.ādi.madantīr.ab.artha.upasatsu./ (soma: ātithya.Iṣṭi)
AsvSS_4.5/6: aṃśur.aṃśuṣ.ṭe.deva.soma.āpyāyatām.indrāya.eka.dhanavida.ā.tubhyam.indraḥ.pyāyatām.ā.tvam.indrāya.pyāyasva.āpyāyaya.asmān.sakhīn.sanyā.medhayā.svasti.te.deva.soma.sutyām.udṛcam.aśīya.iti./ (soma: ātithya.Iṣṭi)
AsvSS_4.5/7: spṛṣṭvā.udakam.nihnavante.prastare.pāṇīn.nidhāya.uttānān.dakṣiṇānt.savyān.nīca.eṣṭā.rāya.eṣṭā.vāmāni.preṣe.bhagāya./.ṛtam.ṛtava.ādibhyo.namo.dive.namaḥ.pṛthivyā.iti./ (soma: ātithya.Iṣṭi)

AsvSS_4.6/1: spṛṣṭvā.udakam.pravargyeṇa.cariṣyatsu.uttareṇa.kharam.parivrajya.paścād.asya.upaviśya.preṣito.abhiṣṭuyād.ṛgāvānam./ (soma: pravargya)
AsvSS_4.6/2: ṛcam.ṛcam.anavānam.uktvā.praṇutya.avasyet./ (soma: pravargya)
AsvSS_4.6/3: brahma.jajñānam.prathamam.prastād.visīmataḥ.suruco.vena.ā.vaḥ./.sabudhnyā.upa.mā.asya.viṣṭhāḥ.sataś.ca.yonim.asataś.ca.vivaḥ./.iyam.pitre.rāṣṭryā.ity.agre.prathamāya.januṣe.bhūmaneṣṭhāḥ./
tasmā.etam.surucam.hvāram.aham.(.havāram.ahyam.).gharmam.śrīṇanti.prathamasya.dhāseḥ./
mahān.mahī.astabhāyad.vijāto.dyām.pitā.sadma.pārthivam.ca.rajaḥ./
sabudhnād.āṣṭa.januṣā.abhyugnam.bṛhaspatir.devatā.tasya.saṃrāṭ./
abhi.tyam.devam.savitāram.oṇyoḥ.kavi.kratum.arcāmi.satya.savam.ratnadhām.abhipriyam.matim.kavim./
ūrdhvā.yasyā.matir.mā.adidyutat.savīmani.hiraṇya.pāṇir.amimīta.sukratuḥ.kṛpā.svas.tṛpā.svar.iti.vā./(soma: pravargya)
AsvSS_4.6/3a: saṃsīdasva.mahān.asi.iti.saṃsādyamāne./.añjanti.yam.prathayanto.na.viprā.ity.ajyamāne./.pataṅgam.aktam.asrasya.māyayā.yo.naḥ.sa.nutyo.abhidāsad.agne.bhavā.no.agne.sumanā.upetāv.iti.dvṛcāḥ./ (soma: pravargya)
AsvSS_4.6/3b: kṛṇuṣva.pājaḥ.prasitim.na.pṛthvīm.iti.pañca.pari.tvā.girvaṇo.giro.adhi.dvayor.adadhā.uktham.vacaḥ.śukram.te.anyad.yajatam.te.anyad.apaśyam.gopām.anipadyamānam.srakve.drapsasya.ayam.venaś.codayat.pṛśni.garbhāḥ.pavitram.te.vitatam.brahmaṇaspata.iti.dve.viyat.pavitram.dhiṣaṇā.atanvata.gharmam.śocantam.praṇaveṣu.vibhrataḥ./ (soma: pravargya)
AsvSS_4.6/3c: samudre.antarāya.vo.vicakṣaṇam.trir.ahno.nāma.sūryasya.manvata./ (soma: pravargya)
AsvSS_4.6/3c: gaṇānām.tvā.prathaś.ca.yasya.apaśyam.tvā.ity.etasyā.ādyayā.yajamānam.īkṣate.dvitīyayā.patnīm.tṛtīyayā.ātmānam.kā.rādhad.hotrā.aśvinā.vām.iti.nava./ (soma: pravargya)
AsvSS_4.6/3d: ābhāty.agnir.grāvāṇeva.iḷe.dyāvā.pṛthivī.iti.prāg.uttamāyā.arūrucad.uṣasaḥ.pṛśnir.agriya.ity.āvapeta.uttareṇa.ardharcena.patnīm.īkṣeta.uttamayā.parihite.samutthāpya.enān.adhvaryavo.vācayanti.iti.tu.pūrvam.paṭalam./ (soma: pravargya)

AsvSS_4.7/1: atha.uttaram./ (soma: pravargya)
AsvSS_4.7/2: upaviṣṭeṣv.adhvaryur.gharma.dughām.āhvayati.sa.sampraiṣa.uttarasya./ (soma: pravargya)
AsvSS_4.7/3: anabhihiṃkṛtya./ (soma: pravargya)
AsvSS_4.7/4a: upahūya.sudughām.dhenum.etām.iti.dve.abhitvā.deva.savitaḥ.sam.ī.vatsam.na.mātṛbhiḥ.sam.vatsa.iva.mātṛbhir.yas.te.stanaḥ.śaśayo.yo.mayobhūr.gaur.amīmed.anu.vatsam.miṣantam.namasā.id.upasīdata.saṃjānānā.upasīdann.abhijñvā.daśabhir.vivasvato.duhanti.sapta.ekām.samiddho.agnir.aśvinā.tapto.vām.gharma.āgatam./ (soma: pravargya)
AsvSS_4.7/4b: duhyante.gāvo.vṛṣaṇṇeha.dhenavo.dasrā.madanti.kāravaḥ./.samiddho.agnir.vṛṣaṇā.ratir.divas.tapto.gharmo.duhyate.vām.iṣe.madhu./.vayam.hi.vām.purutamāso.aśvinā.havāmahe.sadhamādeṣu.kāravaḥ./ (soma: pravargya)
AsvSS_4.7/4c: tad.u.pratyakṣatamam.asya.karma.ātmanvan.nabho.duhyate.ghṛtam.paya.uttiṣṭha.brahmaṇaspata.ity.etām.uktvā.avatiṣṭhate.dugdhāyām.adhukṣat.pipyuṣīm.iṣam.ity.āhriyamāṇa.upadrava.payasā.godhug.oṣam.ā.gharme.siñca.paya.usriyāyāḥ./ (soma: pravargya)
AsvSS_4.7/4d: vi.nākam.akhyat.savitā.vareṇyo.nu.dyāvā.pṛthivī.supraṇītir.ity.āsicyamāna.ā.nūnam.aśvinor.ṛṣir.iti.gavya.ā.sute.siñcata.śriyam.ity.āja.āsiktayoḥ.samutye.mahatīr.apa.iti./ (soma: pravargya)
AsvSS_4.7/4e: mahā.vīram.ādāya.uttiṣṭhatsu.ud.u.ṣya.devaḥ.savitā.hiraṇyayā.ity.anūttiṣṭhet.praitu.brahmaṇaspatir.ity.anuvrajed.gandharva.ity.āpadam.asya.rakṣati.iti.kharam.avekṣya.tam.atikramya.nāke.suparṇam.upa.yat.patantam.iti.samāpya.praṇavena.upaviśed.anirasya.tṛṇam.preṣito.yajati./ (soma: pravargya)
AsvSS_4.7/4f: tapto.vām.gharmo.nakṣati.sva.hotā.(.suhotā.).pra.vām.adhvaryuś.carati.prayasvān./.madhor.dugdhasya.aśvinā.tanāyā.vītam.pātam.apasa.usriyāyāḥ./ (soma: pravargya)
AsvSS_4.7/4g: ubhā.pibatam.aśvinā.iti.ca.ubhābhyām.anavānam.agne.vīhi.ity.anuvaṣaṭ.kāro.gharmasya.agne.vīhi.iti.vā./.brahmā.vaṣaṭkṛte.japaty.anuvaṣaṭ.kṛte.ca.viśvā.āśā.dakṣiṇasād.viśvān.devān.devān.ayā:.iha./.svāhā.kṛtasya.gharmasya.madhvaḥ.pibatam.aśvinā.ity.evam.eva.apara.āhṇike./ (soma: pravargya)
AsvSS_4.7/4h: yad.usriyāsv.āhutam.ghṛtam.payo.ayam.sa.vam.aśvinā.bhāga.āgatam./.mādhvī.dhartārā.vidathasya.satpatī.taptam.gharmam.pibatam.somyam.madhu./ (soma: pravargya)
AsvSS_4.7/4i: asya.pibatam.aśvinā.iti.ca.āpreṣito.hotā.anuvaṣaṭ.kṛte.svāhā.kṛtaḥ.śucir.deveṣu.gharmo.yo.yaśvinoś.camaso.deva.pānaḥ./ (soma: pravargya)(.samīvatsam.)
AsvSS_4.7/4j: tam.īm.viśve.amṛtāso.juṣāṇā.gandharvasya.praty.āsnā.hiranti./.samudrād.ūrmim.udiyarti.veno.drapsaḥ.samudram.abhi.yaj.jigāti.sakhe.sakhāyam.abhyāvavṛtsvā.ūrdhva.ū.ṣu.ṇa.ūtaya.iti.dve./ (soma: pravargya)
AsvSS_4.7/4k: tam.ghem.itthā.namasvina.iti.prāgāthīm.pūrva.ahṇe.kāṇvīm.apara.ahṇe.anyatarām.vā.atyantam.kāṇvīn.tv.eva.uttame.pāvaka.śoce.tava.hi.kṣayam.pari.ity.uktvā.bhakṣam.ākāṅkṣed.vājinena.bhakṣa.upāyo.hutam.havir.madhu.havir.indratame.agnāv.aśyāma.te.deva.gharma./ (soma: pravargya)
AsvSS_4.7/4l: madhumataḥ.pitumato.vā.javato.aṅgirasvato.namas.te.asu.mā.mā.hiṃsīr.iti.bhakṣa.japaḥ.karmiṇo.gharmam.bhakṣayeyuḥ.sarve.tu.dīkṣitāḥ.sarveṣu.dīkṣiteṣu.gṛhapates.tritīya.uttamau.bhakṣau.sampreṣitaḥ.śyeno.na.yonim.sadanam.dhiyā.kṛtamā.yasmin.sapta.vāsavā.rohantu.pūrvyā.ruha./ (soma: pravargya)
AsvSS_4.7/4m: ṛṣir.ha.dīrgha.śruttama.indrasya.gharmo.atithiḥ./.sūravasād.bhagavatī.hi.bhūyā.iti.paridadhyāt./ (soma: pravargya)
AsvSS_4.7/5: uttame.prāg.uttamāyā.havir.haviṣmo.mahi.sadma.daivyam.ity.āvapeta./ (soma: pravargya)

AsvSS_4.8/1: atha.upasat./ (soma: second upasad day)
AsvSS_4.8/2: tasyām.pitryayā.japāḥ./ (soma: second upasad day)
AsvSS_4.8/3: prādeśa.upaveśane.ca./ (soma: second upasad day)
AsvSS_4.8/4: prakṛtyā.iha.upasthaḥ./ (soma: second upasad day)
AsvSS_4.8/5: upasadyāya.mīḷhuṣa.iti.tisra.eka.ekām.trir.anavānam./.tāḥ.sāmidhenyaḥ./ (soma: second upasad day)
AsvSS_4.8/6: tāsām.uttamena.praṇavena.agnim.somam.viṣṇum.ity.āvāha.upaviśet./ (soma: second upasad day)
AsvSS_4.8/7: na.āvāhayed.ity.eke./.anāvāhane.apy.etā.eva.devatāḥ./ (soma: second upasad day)
AsvSS_4.8/8: agnir.vṛtrāṇi.jaṅghanad.ya.ugra.iva.śaryahā.tvam.soma.asi.satpatir.gayasphāno.amīvaha.idam.viṣṇur.vicakrame.trīṇi.padā.vicakrama.iti.sviṣṭakṛd.ādi.lupyate./.prayājā.ājya.bhāgau.ca./ (soma: second upasad day)
AsvSS_4.8/9: nityam.āpyāyanam.nihnavaś.ca./ (soma: second upasad day)
AsvSS_4.8/10: eṣā.eva.apara.ahṇe./ (soma: second upasad day)
AsvSS_4.8/11: imām.me.agne.samidham.imām.iti.tu.sāmidhenyaḥ./.viparyāso.yājyā.anuvākyānām./.pāṇyoś.ca.nihnava.ity.upasadaḥ./ (soma: second upasad day)
AsvSS_4.8/12: supūrva.ahṇe.svapara.ahṇe.ca./ (soma: second upasad day)
AsvSS_4.8/13: rāja.kraya.ādy.ahaḥ.saṃkhyānena.eka.ahānām.tisraḥ./ (soma: second upasad day)
AsvSS_4.8/16: ṣaḍ.vā./ (soma: second upasad day)
AsvSS_4.8/15: ahīnānām.dvādaśa.catur.viṃśatiḥ.saṃvatsara.iti.satrāṇām./ (soma: second upasad day)
AsvSS_4.8/16: prathama.yajñe.na.eke.gharmam./ (soma: second upasad day)
AsvSS_4.8/17: aupavasathye.ubhe.pūrva.ahṇe./ (soma: second upasad day)
AsvSS_4.8/18: prathamasyām.upasadi.vṛttāyām.preṣitaḥ.purīṣya.citaye.anvāha.hotā.dīkṣitaś.ca.iti./ (soma: second upasad day)
AsvSS_4.8/19: yajamāno.adīkṣite./ (soma: second upasad day)
AsvSS_4.8/20: paścāt.pada.mātre.avasthāya.abhihiṃkṛtya.purīṣyāso.agnaya.iti.trir.upāṃśu.sapraṇavām./ (soma: second upasad day)
AsvSS_4.8/21: api.vā.sumandram./ (soma: second upasad day)
AsvSS_4.8/22: vrajatsv.anuvrajet./ (soma: second upasad day)
AsvSS_4.8/23: tiṣṭhatsu.visṛṣṭa.vāk.praṇayata.iti.brūyāt./ (soma: second upasad day)
AsvSS_4.8/24: atha.agnim.saṃcitam.anugītam.anuśaṃset./ (soma: second upasad day)
AsvSS_4.8/25: paścād.agni.pucchasya.upaviśya.abhihiṃkṛtya.agnir.asmi.janmanā.jāta.vedā.iti.trir.madhyamayā.vācā./ (soma: second upasad day)
AsvSS_4.8/26: etasminn.eva.āsane.vaiśvānarīyasya.yajati./ (soma: second upasad day)
AsvSS_4.8/27: trayam.etat.sāgni.citye./ (soma: second upasad day)
AsvSS_4.8/28: brahmā.apratiratham.japitvā.dakṣiṇato.agner.bahir.vedy.āsta.ā.audumbarya.abhihavanāt./ (soma: second upasad day)
AsvSS_4.8/29: uktam.agni.praṇayanam./ (soma: second upasad day)
AsvSS_4.8/30: dīkṣitas.tu.vasor.dhārām.upasarpet./ (soma: second upasad day)

AsvSS_4.9/1: havir.dhāne.pravartayanti./ (soma: third upasad day: havir.dhāna.pravartana)
AsvSS_4.9/2: tad.uktam.soma.pravahaṇena./ (soma: third upasad day: havir.dhāna.pravartana)
AsvSS_4.9/3: dakṣiṇasya.tu.havir.dhānasya.uttarasya.cakrasya.antarā.vartma.pādayoḥ./ (soma: third upasad day: havir.dhāna.pravartana)
AsvSS_4.9/4: yjuje.vām.brahma.pūrvyam.namobhiḥ.protām.yajñasya.śambhuvā.yuvām.yame.iva.yatamāne.yadā.etam.adhidvayor.adadhā.ukthyam.vaca.ity.āramed.avyavastā.ced.rarāṭī./ (soma: third upasad day: havir.dhāna.pravartana)
AsvSS_4.9/5: viśvā.rūpāṇi.pratimuñca.te.kavir.iti.vyavasthāām./ (soma: third upasad day: havir.dhāna.pravartana)
(soma: third upasad day: havir.dhāna.pravartana)
AsvSS_4.9/6: methyor.upanihitayoḥ.pari.tvā.nirvaṇo.gira.iti.paridadhyāt./ (soma: third upasad day: havir.dhāna.pravartana)

AsvSS_4.10/1: agnī.ṣomau.praṇeṣyatsu.tīrthena.prapadya.uttareṇa.āgnīdhrīya.āyatanam.sadaś.ca.pūrvayā.dvārā.patnī.śālām.prapadya.uttareṇa.śālā.mukhīyam.ativrajya.paścād.asya.upaviśya.preṣito.anubrūyāt.sāvīr.hi.deva.prathamāya.pitre.varṣmāṇam.asmai.varimāṇam.asmai./.atha.asmabhyam.savitaḥ.sarvatātā.dive.diva.āsuvā.bhūripaśva.ity.āsīnaḥ./ (soma: third upasad day: agnī.soma.pranayaṇa)
AsvSS_4.10/2: anuvrajann.uttarāḥ./ (soma: third upasad day: agnī.soma.pranayaṇa)
AsvSS_4.10/3: praitu.brahmaṇaspatir.hotā.devo.amartyaḥ.purastād.upa.tvā.agne.dive.dive.diṣā.vastar.upapriyam.panipratam.ity.ardharca.āramet./.āgnīdhrīye.nihite.abhihūyamāne.agne.juṣasva.pratiharya.tad.vaca.iti.samāpya.praṇavena.uparamet./ (soma: third upasad day: agnī.soma.pranayaṇa)
AsvSS_4.10/4: uttareṇa.āgnīdhrīyam.ativrajatsv.ativrajya.somo.jigāti.gātuvid.devānām.tam.asya.rājā.varuṇas.tam.aśvinā.ity.ardharca.āramet./ (soma: third upasad day: agnī.soma.pranayaṇa)
AsvSS_4.10/5: prapadyamānam.rājānam.anuprapadyeta./.antaś.ca.prāg.ā.aditir.bhavāsi.śyeno.na.yonim.sadanam.dhiyā.kṛtam.astabhnād.dyām.asuro.viśva.vedā.iti.paridadhyād.uttarayā.vā.kṣema.ācāre./ (soma: third upasad day: agnī.soma.pranayaṇa)(.evā.vandasva.varuṇam.)
AsvSS_4.10/6: brahmā.evam.eva.prapadya.apareṇa.vedim.ativrajya.dakṣiṇataḥ.śālāmukhīyasya.upaviśet./ (soma: third upasad day: agnī.soma.pranayaṇa)
AsvSS_4.10/7: sa.hotāram.anutthāya.yathā.itam.agrato.vrajed.yadi.rājānam.praṇayet./ (soma: third upasad day: agnī.soma.pranayaṇa)
AsvSS_4.10/8: uktam.apraṇayataḥ./ (soma: third upasad day: agnī.soma.pranayaṇa)
AsvSS_4.10/9: prāpya.havir.dhāne.gṛhapataye.rājānam.pradāya.havir.dhāne.agreṇa.apareṇa.vā.ativrajya.dakṣiṇata.āhavanīyasya.upaviśet./ (soma: third upasad day: agnī.soma.pranayaṇa)
AsvSS_4.10/10: agni.pucchasya.sāgni.cityām./ (soma: third upasad day: agnī.soma.pranayaṇa)
AsvSS_4.10/11: etad.brahma.āsanam.paśau./ (soma: third upasad day: agnī.soma.pranayaṇa)
AsvSS_4.10/12: prātaś.ca.ā.vapā.homāt./ (soma: third upasad day: agnī.soma.pranayaṇa)
AsvSS_4.10/13: yadi.tv.agreṇa.pratyeyāt.prapādyamāne./ (soma: third upasad day: agnī.soma.pranayaṇa)

AsvSS_4.11/1: atha.atnī.ṣomīyeṇa.caranti./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.11/2: uttara.vedyām.ā.daṇḍa.pradānāt./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.11/3: daṇḍam.pradāya.maitrāvaruṇam.agrataḥ.kṛtvā.uttareṇa.havir.dhāne.ativrajya.pūrvayā.dvārā.sadaḥ.prapadya.uttareṇa.yathā.svam.dhiṣṇyāv.ativrajya.paścāt.svasya.dhiṣṇyasya.upaviśati.hotā./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.11/4: avatiṣṭhata.itaraḥ./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.11/5: yadi.devasūnām.havīṃṣy.anvāyātayeyur.agnir.gṛhapatiḥ.somo.vanaspatiḥ.savitā.satya.prasavo.bṛhaspatir.vācaspatir.indro.jyeṣṭho.mitraḥ.satyo.varuṇo.dharma.patī.rudraḥ.paśumān.paśu.patir.vā./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.11/6a: tvam.agne.bṛhadvayo.havyavāḷ.agnir.ajaraḥ.pitā.nas.tvam.ca.soma.no.vaśo.brahmā.devānām.padavīḥ.kavīnām.ā.viśva.devam.satpatim.na.pramiye.sativur.daivyasya.tad./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.11/6b: bṛhaspate.prathamam.vāco.agram.haṃsair.iva.sakhibhir.vāvadadbhiḥ.prasasāhiṣe.puru.hūta.śatrūn.bhuvas.tvam.indra.brahmaṇā.mahān.anamīvāsa.iḷayā.madantaḥ./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.11/6c: pra.sa.mitra.marto.astu.prayasvāṃs.tvām.naṣṭavā.mahimāya.pṛcchato.tvayā.baddho.mumukṣate./.tvam.viśvasmād.bhuvanāt.pāsi.dharmaṇā.sūryāt.pāsi.dharmaṇā./.yat.ikṃca.idam.varuṇa.daivye.jana.upa.te.stomān.paśupā.iva.akaram.iti.dve./ (soma: third upasad day: agnī.somīya.paśu)

AsvSS_4.12/1a: yady.u.sarva.pṛṣṭhāny.agnir.gāyatras.trivṛd.rāthantaro.vāsantika.indras.traiṣṭubhaḥ.pañcadaśo.bārhato.graiṣmo.viśve.devā.jāgatāḥ.saptadaśā.vairūpā.vārṣikā./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/1b: mitrā.varuṇāv.ānuṣṭubhāv.eka.viṃśau.vairājau.śāradau.bṛhaspatiḥ.pāṅktas.triṇavaḥ.śākvaro.haimantikaḥ.savitā.aticchandās.trayas.triṃśo.raivataḥ.śaiśiro.aditir.viṣṇu.patny.anumatiḥ./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/2a: samid.diśām.āśayānaḥ.svarvin.madhu.reto.mādhavaḥ.pātv.asmān./.agnir.devo.duṣṭarītur.adābhya.idam.kṣatram.rakṣatu.pātv.asmān./.rathantaram.sāmabhiḥ.pātv.asmān.gāyatrī.chandasām.viśva.rūpā./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/2b: trivṛn.no.viṣṭayā.stomo.ahnām.samudro.vāta.idam.ojaḥ.pipartu./.ugrā.diśām.abhibhūtir.vayodhāḥ.śuciḥ.śukre.ahany.ojasīnām./.indra.adhipatiḥ.pipṛtād.ato.no.mahi.kṣatram.viśvato.dhāraya.idam./.bṛhat.sāma.kṣatrabhṛd.vṛddha.vṛṣyam.triṣṭubha.ojaḥ.śubhitam.ugra.vīram./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/2c: indra.stomena.pañcadaśena.madhyam.idam.vātena.sagareṇa.rakṣa./.prācī.diśām.saha.yaśā.yaśasvatī.viśve.devāḥ.prāvṛṣā.ahnām.svarvatī./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/2d: idam.kṣatram.duṣṭaram.astv.ojo.anādhṛṣyam.sahasyam.sahasvat./.vairūpe.sāmann.iha.tat.śakeyam.jagaty.enam.vikṣvāveśayāni./.viśve.devāḥ.saptadaśena.varca.idam.kṣatram.salila.vātam.ugram./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/2e: dhartrī.diśām.kṣatram.idam.dādhāra.upasthāśānām.mitravad.astv.ojaḥ./.mitrā.varuṇā.śarad.ahnām.cikitvam.asmai.rāṣṭrāya.mahi.śame.yacchatam./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/2f: vairāje.sāmann.adhi.me.manīṣā.anuṣṭubhā.sambhṛtam.vīryam.sahaḥ./.idam.kṣatram.mitravad.ārdra.dānum.mitrā.varuṇā.rakṣatam.ādhipatye./.saṃrāḍ.diśām.sahasāmnī.sahasvaty.ṛtur.hemanto.viṣṭayā.naḥ.pipartu./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/2g: avasyu.vātā.bṛhatī.nu.śakvarī.imam.yajñam.avatu.no.ghṛtācī./.svarvatī.sudughā.naḥ.payasvatī.diśām.devy.avatu.no.ghṛtācī./.tvam.gopā.pura.etota.paścād.bṛhaspate.yābhyām.yundhi.vācam./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/2h: ūrdhvām.diśām.rantirāśā.oṣadhīnām.saṃvatsareṇa.savitā.no.ahnām./.raivat.sāma.aticchandā.ucchando.ajāta.śatruḥ.syonāno.astu./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/2i: stoma.trayas.triṃśe.bhuvanasya.patnī.vivasvad.vāte.abhi.no.gṛṇīhi./.ghṛtavatī.savitar.ādhipatye.payasvatī.rantirāśā.no.astu./.dhruvā.diśām.viṣṇu.patny.aghorā.asyeśānā.sahaso.yā.manotā./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/2j: bṛhaspatir.mātariśvota.vāyuḥ.saṃdhvānā.vātā.abhi.no.gṛṇantu./.viṣṭambho.divo.dharuṇaḥ.pṛthivyā.asyeśānā.jagato.viṣṇu.patnī./.vyacaksvatī.iṣayantī.subhūtiḥ.śivā.no.astv.aditer.upasthe./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/2k: anu.no.adya.anumatir.yajñam.deveṣu.anyatām./.agniś.ca.havya.vahāno.bhavatam.dāśuṣe.mayaḥ./.anv.id.anumate.tvam.manyāsai.śam.ca.nas.kṛdhi./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/2l: kratve.dakṣāya.no.hinu.pra.ṇu.āyūṃṣi.tāriṣad.iti./.vaiśvānarīyam.navamam.kāyam.daśamam./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/3: ko.adya.yuṅkte.dhuri.gā.ṛtasya.iti.dve./.aupayajair.aṅgārair.anabhiparihāre.prayateran./ (soma: third upasad day: agnī.somīya.paśu)(.prajāpati.)
AsvSS_4.12/4: āgnīdhrīyāc.ced.uttareṇa.hotāram./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/5: śāmitrāc.ced.dakṣiṇena.maitrāvaruṇam./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/6: upothānam.agre.kṛtvā.niṣkramya.vedam.gṛhṇīyāt./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/7: na.idam.ādiṣu.hṛdaya.śūlam.arvāg.anūbandhyāyāḥ./ (soma: third upasad day: agnī.somīya.paśu)
AsvSS_4.12/8: saṃsthite.vasatīvarīḥ.pariharanti.dīkṣitā.abhiparihārayeran./ (soma: third upasad day: agnī.somīya.paśu)

AsvSS_4.13/1: atha.etasyā.rātrer.vivāsa.kāle.prāg.vayasām.pravādāt.prātar.anuvākāya.āmantrito.vāg.yatas.tīrthena.prapadya.āgnīdhrīye.jānv.ācya.āhutim.juhuyāt./.āsanyān.mā.mantrāt.pāhi.kasyāścid.abhiśastyai.svāhā.iti./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/2: āhavanīye.vāg.agregā.agra.etu.sarasvatyai.vāce.svāhā./.vācam.devīm.mano.netrām.virājam.ugrām.jaitrīm.uttamām.eha.bhakṣām./.tām.ādityā.nāvam.iva.āruhema.anumatām.pathibhiḥ.pārayantīm.svāhā.iti.dvitīyām./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/3: ātaḥ.samānam.brahmaṇaś.ca./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/4: prāpya.havir.dhāne.rarāṭīm.abhimṛśaty.urv.antarikṣam.vīhi.iti./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/5: dvārye.sthūne.devī.dvārau.mā.mā.amāptam.lokam.me.loka.kṛtau.kṛṇutam.iti./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/6: prapadya.antareṇa.yuga.dharā.upaviśya.preṣitaḥ.prātar.anuvākam.anubrūyān.mandreṇa./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7a: āpo.revatīḥ.kṣayathā.hi.vasva.upa.prayanta.iti.sūkte.avā.no.agna.iti.ṣaḷ.agnim.īḷe.agnim.dūtam.vasiṣva.hi.iti.sūktayor.uttamām.uddharet./ (soma: sutyā day: prātar.Anuvāka)
tvam.agne.vratapā.ity.uttamām.uddharet.tvam.no.agne.mahobhir.iti.nava.ime.viprasya.iti.sūkte.yukṣvā.hi.preṣṭham.vas.tvam.agne.bṛhadvaya.ity.aṣṭādaśa./ṣoma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7b: arcantas.tvā.iti.sūkte.agne.pāvaka.dūtam.va.iti.sūkte.agnir.hotā.no.adhvara.iti.tisro.agnir.hotā.agna.iḷā.iti.catasraḥ./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7c: pra.vo.vājā.upasadyāya.tam.agne.yajñānām.iti.tisra.uttamā.uddhared.agne.haṃsy.agnim.hnvantu.naḥ.prāgnaye.vācam.iti.sūkta.imām.me.agne.samidham.imām.iti.trayāṇām.uttamām.uddhared.iti.gāyatram./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7d: tvam.agne.vasūs.tvam.hi.kṣaitavad.agnāyo.hotā.ajaniṣṭa.pra.vo.devāya.agne.katā.ta.iti.pañca./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7e: sakhāyaḥ.sam.vas.tvām.agne.haviṣmanta.iti.sūkte.bṛhadvaya.iti.daśānām.caturtha.navame.uddhared.uttamām.uttamām.ca.āditas.trayāṇām.ity.ānuṣṭubham./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7f: abādhy.agniḥ.samidhā.iti.catvāri.prāgnaye.bṛhate.pravedhase.kavaye.tvam.no.agne.varuṇasya.vidvān.ity.etat.prabhṛtīni.catvāry./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7g: ūrdhva.ū.ṣu.ṇaḥ.sasasya.yad.viyuta.iti.pañca.bhadram.te.agna.iti.sūkte.somasya.mā.tavasam.pratyagnir.uṣasa.iti.trīṇy.ā.hotā.iti.daśānām.tṛtīyā.aṣṭame.uddhared./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7h: divas.pari.iti.sūktayoḥ.pūrvasya.uttamām.uddharet.tvam.hy.agne.prathama.iti.ṣaṇṇām.dvitīyam.uddharet.puro.vo.mandram.iti.catvāri./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7i: tam.supratīkam.iti.ṣaḍ.huve.vaḥ.sudyotnāman.ni.hotā.hotṛ.ṣadana.iti.sūkte.trir.mūrdhānam.iti.trīṇi.vahnim.yaśasam.upaprajinvann.iti.trīṇi./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7j: kā.u.upetar.iti.sūkte.hiraṇya.keśa.iti.tisro.apaśyam.asya.mahata.iti.sūkte.dve.virūpe.iti.sūkte.agne.naya.agre.bṛhann.ity.aṣṭānām.uttamād.uttamās.tisra.uddharet./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7k: tvam.agne.suhavo.raṇva.saṃdṛg.iti.pañca.agnim.vo.devam.iti.daśānām.tṛtīya.caturthe.uddharad.iti.traiṣṭubham./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7l: enā.vo.agnim.pra.vo.yahvam.agne.vivasvat.sakhāyas.tvā.ayam.agnir.agna.āyāhy.acchā.naḥ.śīra.śociṣam.iti.ṣaḷ./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7m: adarśi.gātu.vittama.iti.sapta.iti.bārhatam.agne.vājasya.iti.tisraḥ.puru.tvā.tvām.agna.īḷiṣvāhi.ity.auṣṇiham./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7n: janasya.gopās.tvām.agna.ṛtāyava.imam.ū.ṣu.vo.atithim.uṣar.budham.iti.nava.tvam.agne.dyubhir.iti.sūkte.tvam.agne.prathamo.aṅgirā.nūcit.sahojā.amṛto.nitundata.iti.pañca./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/7o: vediṣada.iti.ṣaṇṇām.tṛtīyam.uddhared.imam.stomam.arhate.saṃjāgṛvadbhiś.citra.it.śiśor.vasum.na.citra.mahasam.iti.jāgatam.agnim.tam.manya.iti.pāṅktam./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.13/8: ity.āgneyaḥ.kratuḥ./ (soma: sutyā day: prātar.Anuvāka)

AsvSS_4.14/1: atha.uṣasyaḥ./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.14/2a: pratiṣyā.sūnarī.aks.ta.uṣa.iti.tisra.iti.gāyatram./.uṣo.bhadrebhir.ity.ānuṣṭubham./
AsvSS_4.14/2b: idam.śreṣṭham.pṛthū.ratha.iti.sūkte.pratyarcir.ity.aṣṭau.dyuta.dyāmānam.uṣo.vājena.idam.u.tyad.ud.u.śriya.iti.sūkte.vyuṣā.ā.vo.divijā.iti.ṣaḷ.iti.traiṣṭubham./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.14/2c: praty.u.adarśi.saha.vāmena.iti.bārhatam.uṣas.tac.citram.ābhara.iti.tisra.auṣṇiham./.etā.ūtyā.iti.catasro.jāgatam.mahe.no.adya.iti.pāṅktam.ity.uṣasyaḥ.kratuḥ./ (soma: sutyā day: prātar.Anuvāka)

AsvSS_4.15/1: atha.āśvinaḥ./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/2a: eṣo.uṣāḥ.prātar.yujā.iti.catasro.aśvinā.yajvarīr.iṣa.āśvināv.aśvāvatyā.gomad.ū.ṣu.nāsatyā.iti.tṛca./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/2b: dūrād.iha.eva.iti.tisra.uttamā.uddhared.vāhiṣṭho.vām.havānām.iti.catasra.udīrāthām.ā.me.havam.iti.gāyatra./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/2c: yad.adystha.iti.sūkte.āno.viśvābhis.tyam.cid.atrim.ity.ānuṣṭubham./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/2d: ābhāty.āgnir.iti.sūkte.grāvāṇeva.nāsatyābhyām.iti.trīṇi.dhenuḥ.pratnasya.ka.u.śravad.iti.sūkte./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/2e: stuṣe.nara.iti.sūkte.yuvo.rajāṃsi.iti.pañcānām.tṛtīyam.uddharet./.prati.vām.ratham.iti.saptānām.dvitīyam.uddhared.iti.traiṣṭubham./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/2f: imā.u.vām.ayam.vāam.o.tyam.ahva.ā.ratahm.iti.sapta.dyumnī.vām.yatstha.iti.bārhatam./.aśvināvāvartir.asmad.āśvināv.eha.gacchatām.iti.tṛcau./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/2g: yuvor.u.ṣū.ratham.huva.iti.pañcadaśa.ity.auṣṇiham./.abodhy.agnir.jmam.eṣasya.bhanur.āvām.ratham.abhūd.idam.yo.vām.parijma.iti.trīṇi.triścin.no.adya.iḷe.dyāvā.pṛthivī.iti.jāgatam.prati.priyatamam.iti.pāṅktam./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/2h: ity.eteṣām.chandasām.pṛthak.sūktāni.prātar.anuvākaḥ./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/3: śata.prabhṛty.aparimitaḥ./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/4: na.anyair.āgneyam.gāyatram.atyāvaped.brāhmaṇasya./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/5: na.traiṣṭubham.rājanyasya./.na.jāgatam.vaiśyasya./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/6: adhyāsavad.eka.pada.dvi.padāḥ./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/7: yasya.sthānam.dhruvāṇi.māṅgalyāny.aganma.mahā.tāriṣma.iḷe.dyāvā.pṛthivī.iti./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/8: saṃjāgṛvadbhir.iti.ca.yaḥ.preṣyat.svarga.kāmaḥ./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/9: īḷe.dyāvīyam.āvartayed.ā.tamaso.apaghātāt./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/10: kāla.uttamayā.utsṛpya.āsanān.madhyama.sthānena.pratipriyatamam.ity.upasaṃtanuyāt./ (soma: sutyā day: prātar.Anuvāka)
AsvSS_4.15/11: punar.utsṛpya.uttamayā.uttama.sthānena.paridadhyād.antareṇa.dvārye.sthuṇe.anabhyāhatam.āśrāvayann.iva.āśrāvayann.iva./ (soma: sutyā day: prātar.Anuvāka)

AsvSS_5.1/1: parihite.apayiṣya.hotar.ity.ukto.anabhihiṃkṛtya.aponaputrīyā.anvāha.īṣat.śanaistarām.paridhānīyāyāḥ./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/2: tāsām.nigada.ādi.śanaistarām.tābhyaś.ca.ā.prasarpaṇāt./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/3: param.mandreṇa./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/4: prātaḥ.savanam.ca./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/5: adhyardhakāram.prathamām.ṛgāvānam.uttarāḥ./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/6: vṛṣṭi.kāmasya.prakṛtyā.vā./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/7: prakṛti.bhāve.pūrveṣv.āsām.ardharceṣu.liṅgāni.kāṅkṣet./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/8: pra.devatrā.brahmaṇe.gātur.etv.iti.nava.hinotā.no.adhvaram.deva.yajyā.iti.daśamīm./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/9: āvarvṛtatīr.adha.nu.dvi.dhārā.ity.āvṛttāv.eka.dhanāsu./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/10: prati.yad.āpo.adṛśram.āyatīr.iti.pratidṛśyamānāsu./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/11: ādhenavaḥ.payasā.tūrṇy.arthāḥ./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/12: sam.anyā.yanty.upayanty.anyā.iti./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/13: tīrtha.deśe.hotṛ.camase.apām.pūryamāṇa.āpo.na.devīr.upayanti.hotriyam.iti.samāpya.praṇavena.uparamet./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/14: āgatam.adhvaryum.aver.apo.adhvaryā.u.iti.pṛcchati./.utemanan.namur.iti.pratyukto.nigadam.bruvan.pratiniṣkrāmet./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/15: tāsv.adhvaryo.indrāya.somam.sotā.madhumantam.vṛṣṭivanim.tīvra.antam.bahura.madhyam.vasumate.rudravata.ādityavata.ṛbhumate.vibhumate.vājavate.bṛhaspativate.viśva.devyāvata.ity.antam.anavānam.uktvā.udag.āsām.patho.avatiṣṭheta./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/16: upātītāsv.anvāvarteta./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/17: yasya.indraḥ.pītvā.vṛtrāṇi.jaṅghanat.pra.sajanyāni.tāriṣom.ambayo.yanty.adhvabhir.iti.tisraḥ./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/18: uttamayā.anuprapadyeta./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)
AsvSS_5.1/19: emā.agman.revatīr.jīva.dhanyā.iti.dve.sannāsu.uttarayā.paridhāya.uttarām.dvāryām.āsādya.rājānam.abhimukha.upaviśed.anirasya.tṛṇam./ (soma: sutyā day: morniṅg: Aponaputrīyā.etc.)

AsvSS_5.2/1: upāṃśum.hūyamānam.prāṇam.yaccha.svāhā.tvā.suhava.tvā.suhava.sūryāya.prāṇa.prāṇam.me.yaccha.ity.anumantrya.uḥ.ity.anuprāṇyāt./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)
AsvSS_5.2/2: antaryāmam.apānam.yaccha.svāhā.tvā.suhava.sūryāya.apāna.apānam.me.yaccha.ity.anumantrya.ūm.iti.ca.abhyapānyāt./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)
AsvSS_5.2/3: upāṃśu.savanam.grāvāṇam.vyānāya.tvā.ity.abhimṛśya.vācam.visṛjeta./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)
AsvSS_5.2/4: pavamānāya.sarpaṇe.anvak.chandogān.maitrāvaruṇo.brahmā.ca.nityau./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)
AsvSS_5.2/5: tāv.antareṇa.itare.dīkṣitāś.cet./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)
AsvSS_5.2/6: drapsaś.caskanda.iti.dvābhyām.vipruṭṭ.homau.hutvā.adhvaryu.mukhāḥ.samanvārabdhāḥ.sarpanty.ā.tīrtha.deśāt./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)
AsvSS_5.2/7: tat.stotrāya.upaviśanty.udgātāram.abhimukhāḥ./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)
AsvSS_5.2/8: tān.hotā.anumantrayate.atra.eva.āsīno.yo.devānām.iha.soma.pītho.yajñe.barhiṣi.vedyām./.tasya.api.bhakṣayām.asi.mukham.asi.mukham.bhūyāsam.iti./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)
AsvSS_5.2/9: dīkṣitaś.ced.vrajet.stotra.upasvārāya./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)
AsvSS_5.2/10: sarpec.ca.uttarayoḥ.savanayoḥ./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)
AsvSS_5.2/11: brahman.stoṣyāmaḥ.praśāstar.iti.stotrāya.atisarjitāv.atiṛjataḥ./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)
AsvSS_5.2/12: bhūr.indravantaḥ.savitṛ.prasūtā.iti.japitvom.studhvam.iti.brahmā.prātaḥ.savane./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)
AsvSS_5.2/13: bhuva.iti.mādhyaṃdine.svar.iti.tṛtīya.savane./.bhūr.bhuvaḥ.svar.indravantaḥ.savitṛ.prasṛtā.ity.ūrdhvam.āgnimārutāt./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)
AsvSS_5.2/14: stuta.devena.savitrā.prasūtā.ṛtam.ca.satyam.ca.vadata./.āyuṣmatya.ṛco.mā.gāta.tanūpāt.sāmna.om.iti.japitvā.maitrā.varuṇa.studhvam.ity.uccaiḥ./ (soma: sutyā day: morniṅg: upāṃśu.graha.etc.)

AsvSS_5.3/1: atha.savanīyena.paśunā.caranti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/2: yad.devato.bhavati./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/3: āgneyo.agniṣṭoma.aindrāgna.ukthye.dvitīya.aindro.vṛṣṇiḥ.ṣoḷaśini.tṛtīyaḥ.sārasvatī.meṣy.atirātre.caturthī./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/4: iti.kratu.paśavaḥ./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/5: parivyayaṇād.yuktam.agnīṣomīyeṇa.ā.cātvāla.māarjanād.daṇḍa.pradāna.varjam./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/6: upaviśya.abhihiṃkṛtya.parivyayaṇīyān.triḥ./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/7: āvāha.devān.sunvate.yajamānāya.ity.āvāhana.ādi.sunvat.śabdo.agre.yajamāna.śabdād.aiṣṭikeṣu.nigameṣu./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/8: na.antyādd.hāriyojanād.ūrdhvam./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/9: na.pāvitram.sādhu.te.yajamāna.devatā.om.anvatīte.asmin.yajñe.yajamāna.iti.ca./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/10: prāg.ājyapebhyaḥ.savana.devatā.āvāhayed.indram.vasumantam.āvaha.indram.rudravantam.āvaha.indram.ādityavantam.ṛbhumantam.vibhumantam.vājavantam.bṛhaspativantam.viśvadevyāvantam.āhava.iti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/11: tāḥ.sūkta.vāka.eva.anuvartayet./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/12: pravṛta.āhutīr.juhvati.vaṣaṭ.kartāro.anye.acchāvākāt./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/13: cātvāle.mārjayitvā.adhvaryu.patha.upatiṣṭhanta.āditya.prabhṛtīn.dhiṣṇyān./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/14: ādityam.agre./.adhvanām.adhva.pate.śreṣṭhaḥ.svasty.asya.adhvanaḥ.pāram.aśīya.iti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/15: yūpād.ity.āhavanīya.nirmanthyān.agnayaḥ.sagarāḥ.agnaya.sagarāḥ.stha.sagareṇa.nāmnā./.pāta.mā.agnayaḥ.piptṛtam.āgneyo.namo.vo.astu.mā.mā.hiṃsiṣṭa.iti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/16: savya.āvṛtaḥ.śāmitra.ūvadhya.goha.cātvāla.utkara.āstāvān./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/17: evam.eva.dakṣiṇa.āvṛta.āgnīdhrīyam.acchāvākasya.vādam.dakṣiṇam.mārjalīyam.kharam.iti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/18: uttareṇa.āgnīdhrīyam.parivrajya.prāpya.sado.abhimṛśanty.urv.antarikṣam.vīhi.iti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/19: dvārye.sammṛśya.evam.aparān.upatiṣṭhante./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/20: upasthitāṃś.ca.anupasthitāṃś.ca.apy.apaśyanto.avyanīkṣamāṇāḥ./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/21: hotā.maitrāvaruṇo.brāhmaṇācchaṃsī.potā.neṣṭā.iti.pūrvayā.dvārā.sadaḥ.prasarpanty.urum.no.lokam.anuneṣi.vidvān.iti.japantaḥ./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/22: uttareṇa.sarvān.dhiṣṇyān.sannān.sannān.apareṇa.yathā.svam.dhiṣṇyānām.paścād.upaviśya.japanti./.yo.adya.saumyo.vadho.aghāyūnām.udīrati./.viṣūkuham.iva.dhanvanā.vyastāḥ.paripanthinam.sadasas.pataye.nama.iti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/23: evam.ity.upasthāna.ādi.japa.antam.atidiśyate./.tam.anvañca.ṛtvijaḥ.prasarpakāḥ./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/24: pūrveṇa.auḷumbarīm.apareṇa.dhiṣṇyān.yathā.antaram.anūpaviśanti./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/25: etayā.āvṛtā.āgnīdhra.āgnīdhrīyam.apy.ākāśam./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/26: dakṣiṇa.ādayo.dhiṣṇyā.udak.saṃsthā.prasarpiṇām./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/27: ādyau.tu.viparītau./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/28: teṣām.visaṃsthita.saṃcārā.yathā.svam.dhiṣṇyān.uttareṇa./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)
AsvSS_5.3/29: dakṣiṇam.adhiṣṇyānām./ (soma: sutyā day: morniṅg: savanīya.paśu.-.prasarpana)

AsvSS_5.4/1: atha.aindraiḥ.puroḷāśair.anusavanam.caranti./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)
AsvSS_5.4/2: dhānāvantam.karambhiṇam.iti.prātaḥ.savane.anuvākhyā./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)
AsvSS_5.4/3: mādhyaṃdinasya.savanasya.dhānā.iti.mādyaṃdine./.tṛtīye.dhānāḥ.savane.puru.ṣṭuta.iti.tṛtīya.savane./.hotā.yakṣad.indram.harivān.indro.dhānā.attv.iti.praiṣo.liṅgair.anusavanam./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)
AsvSS_5.4/4: uddhṛtya.ādeśa.padam.tena.eva.ijyā./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)
AsvSS_5.4/5: hotā.yakṣad.asau.yajayos.tu.sthāna.āgūr.vaṣaṭ.kārau.yatra.kva.ca.praiṣeṇa.yajet./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)
AsvSS_5.4/6: atha.sviṣṭakṛto.agne.juṣasva.no.havir.mādhyaṃdine.savane.jāta.vedo.agne.tṛtīye.savane.hi.kān.iṣa.ity.anusavanam.anuvākyāḥ./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)
AsvSS_5.4/7: hotā.yakṣad.agni.puroḷāśānām.iti.praiṣo.havir.agne.vīhi.iti.yājyā.etāsv.anuvākyāsu.puroḷāśa.śabdam.bahuvad.eke./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)
AsvSS_5.4/8: vijñāyate.pūyati.vā.etad.ṛco.akṣaram.yad.enad.ūhati.tasmād.ṛcam.na.ūhet./ (soma: sutyā day: morniṅg: savanīya.puroḷāśa)

AsvSS_5.5/1: dvidevatyaiś.caranti./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/2: vāyava.indra.vāyubhyām./.vāyav.ā.yāhi.darśata.indra.vāyū.ime.sutā.ity.anuvākye.anavānam.pṛthak.praṇave./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/3: hotā.yakṣad.vāyum.agregām.hotā.yakṣad.indra.vāyū.arhanta.iti.praiṣāv.anavānam./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/4: agram.piba.madhūnām.iti.yājye.anavānam.eka.āgure.pṛthag.vaṣaṭ.kāre./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/5: idam.ādy.anavānam.prātaḥ.savana.ijyā.anuvākye./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/6: praiṣo.ca.uttarayor.grahayoḥ./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/7: hutvā.etad.graha.pātram.āharaty.adhvaryuḥ./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/8: tad.gṛhṇīyād.aitu.vasuḥ.purūvasur.iti./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/9: pratigṛhya.dakṣiṇam.ūrum.apocchādya.tasmin.sādayitvā.ākāśavatībhir.aṅgulībhir.apidadhyāt./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/10: evam.uttare./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/11: savyena.tv.apidhāya.tayoḥ.pratigraho.bhakṣaṇam.ca./ (soma: sutyā day: morniṅg: misc.)
maitrāvaruṇasya.ayam.vām.mitrā.varuṇā.hotā.yakṣan.mitrā.varuṇā.gṛṇānā.jamadaginnā.ity.aitu.vasur.vidadvasur.iti.pratigṛhya.dakṣiṇena.aindra.vāyavam.hṛtvā.abhyātmam.sādanam./(soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/12: āśvinasya.prātar.yujā.vibodhaya.hotā.yakṣad.aśvinā.nāsatyā.vāvṛdhānā.śubhas.patī.iti./.aitu.vasuḥ.samyad.vasur.iti.pratigṛhya.evam.eva.hṛtvā.uttareṇa.śiraḥ.parihṛtya.abhyātmataram.sādanam./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/13: anuvacana.praiṣa.yājyāsu.nityo.adhvaryutaḥ.sampraiṣaḥ./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/14: unnīyamānebhyo.anvāha.ātvā.vahantv.asāv.id.devam.iha.upayāta.ity.anusavanam./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/15: hotā.yakṣad.indram.prātha.prātaḥ.sāvasya./.hotā.yakṣad.indrma.mādhyaṃdinasya.savanasya.hotā.yakṣad.indrma.tṛtīyasya.savanasya.iti.preṣitaḥ.preṣito.hotā.anusavanam.prasthita.yājyābhir.yajati./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/16: nāma.ādeśam.itare./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/17: praśastā.brāhmaṇācchaṃsī.potā.neṣṭā.āgnīdhraḥ./.acchāvākaś.ca./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/18: uttarayoḥ.savanayoḥ.purā.āgnīdhrāt./.idam.te.saumyam.madhu.mitram.vayam.havāmaha.indra.tvā.vṛṣabham.vayam.maruto.yasya.hi.kṣaye.agne.patnīr.ihaṇāvaha.ukṣānnāya.vaśānnāya.iti.prātaḥ.savanikiyaḥ.prasthita.yājyāḥ./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/19a: pibā.somam.abhi.yam.ugra.tarda.iti.tisro.arvān.ehi.soma.kāmam.tvāhus.tava.ayam.somas.tvam.ehy.arvān.indrāya.somāḥ.pra.divo.vidānā.ā.pūrṇo.asya.kalaśaḥ.svāhā.iti.mādhyaṃdinyaḥ./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/19b: indra.ṛbhubhir.vājavadbhiḥ.samukṣitam.indrā.varuṇā.sutapāv.imam.sutam.indraś.ca.somam.pibatam.bṛhaspata.ā.vo.vahantu.sapta.yo.raghuṣyado.me.vanaḥ.suhavā.ā.hi.gantana.indrā.viṣṇū.pibatam.madhvo.asya.imam.stomam.arhate.jāta.vedasa.iti.tārtīya.savanikyaḥ./.somasya.agne.vīhi.ity.anuvaṣaṭkāraḥ./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/20: prasthita.yājyāsu.śastra.yājyāsu.marutvatīye.hāriyojane.mahimni./.āśvine.ca.tairo.ahnye./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/21: tad.eṣā.abhi.yajña.gāthā.gīyate./.ṛtu.yājān.dvidevatyān.yaś.ca.patnīvato.grahaḥ./.āditya.graha.sāvitrau.tān.sma.mā.anuvaṣaṭ.kṛthāḥ.iti./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/22: prativaṣaṭ.kāram.bhakṣaṇam./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/23: tūṣṇīm.uttaram./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/24: ety.adhvaryuḥ./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/25: ayāḷ.agnīd.iti.pṛcchati./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/26: ayāḷ.iti.pratyāha./ (soma: sutyā day: morniṅg: misc.)
AsvSS_5.5/27: sa.bhadram.akar.yo.naḥ.somasya.pāyayiṣyati.iti.hotā.japati./ (soma: sutyā day: morniṅg: misc.)

AsvSS_5.6/1: aindra.vāyavam.uttare.ardhe.gṛhītvā.adhvaryave.praṇāmayed.eṣa.vasuḥ.purūvasur.iha.vasuḥ.purūvasur.mayi.vasuḥ.purū.vasur.vākyā.vācam.me.pāhy.upahūtā.vāk.saha.prāṇena.upa.mām.vāk.saha.prāṇena.hvayatām.upahūtā.ṛṣayo.daivyāsas.tanūpāvānas.tanvas.tapojā.upa.mām.ṛṣayo.daivyāso.hvayantām.tanūpāvānas.tanvas.tapojā.iti./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/2: adhvarya.upahvayasva.ity.uktvā.avaghrāya.nāsikābhyām.vāg.devī.somasya.tṛpyatv.iti.bhakṣayet.sarvatra./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/3: pratibhakṣitam.hotṛ.camase.kiṃcid.avanīya.anācāmya.upahvāna.ādi.punaḥ.sambhakṣayitvā.na.somena.ucchiṣṭā.bhavanti.ity.udāharanti.śeṣam.hotṛ.camasa.ānīya.utsṛjet./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/4: evam.uttare./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/5: na.tv.enayoḥ.punar.bhakṣaḥ./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/6: na.kaṃcana.dvidevatyānām.anavanītam.avasṛjet./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/7: maitrāvaruam.eṣa.vasur.vidad.vasur.iha.vasur.vidad.vasur.mayi.vasur.vidad.vasuś.cakṣuṣpāś.cakṣur.me.pāhy.upahūtam.cakṣuḥ.saha.manasā.upa.mām.cakṣuḥ.saha.manasā.hvayatām.upahūtā.ṛṣayo.daivyāsas.tanūpāvānas.tanvas.tapojā.upa.mām.ṛṣayo.daivyāso.hvayantām.tanūpāvānas.tanvas.tapojā.iti./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/8: akṣibhyām.tv.iha.avekṣaṇam.dakṣiṇena.agre./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/9: savyena.pāṇinā.hotṛ.camasam.ādadīta.aitu.vasūnām.patir.viśveṣām.devānām.samid.iti./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/10: tasya.aratninā.tasya.ūror.vasanam.apocchādya.tasmiṃt.sādayitvā.ākāśavatībhir.aṅgulībhir.apidadhyāt./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/11: āśvinam.yathā.āhṛtam.parihṛtya.punaḥ.sādayitvā.adhvaryave.praṇāmayed.eṣa.vasuḥ.samyad.vasur.iha.vasuḥ.samyad.vasur.mayi.vasuḥ.samyad.vasuḥ.śrotrapā.śrotram.me.pāhy.upahūtam.śrotram.saha.ātmanā.upa.mām.śrotra.saha.ātmanā.hvayatām.upahūtā.ṛṣayo.daivyāsas.tanūpāvānas.tanvas.tapojā.upa.mām.ṛṣayo.daivyāso.hvayantām.tanūpāvānas.tanvas.tapojā.iti./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/12: karṇābhyām.tv.iha.upodyacched.dakṣiṇāya.agre.nidhāya.hotṛ.camasam.spṛṣṭvā.udakam.iḷām.upahvayate./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/13: upodyacchanti.camasān./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/14: avāntara.iḷām.prāśya.ācamya.hotṛ.camasam.bhakṣayed.adhvarya.upahvayasva.ity.uktvā./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/15: dīkṣito.dīkṣotā.upahvayadhvam./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/16: yajamānā.iti.vā./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/18: evam.itare./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/19: yathā.sabhakṣam.tvad.īkṣitāḥ./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/20: mukhya.camasād.acamasāḥ./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/21: droṇa.kalaśād.vā./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/22: uktaḥ.soma.bhakṣa.japaḥ.sarvatra./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/23: hotur.vaṣaṭ.kāre.camasā.hvayanta.udgātur.brahmaṇo.yajamānasya.teṣām.hotā.agre.bhakṣayed.iti.gautamo.bhakṣasya.vaṣaṭ.kāra.anvayatvāt./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/24: abhakṣaṇam.itareṣām.iti.taulvaliḥ.kṛta.arthatvāt./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/25: bhakṣayeyur.iti.gāṇagārir.itaḥ.saṃskāratvāt.kā.ca.tac.camasatā.syān.na.ca.anyaḥ.sambandhaḥ./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/26: bhakṣayitvā.apāma.somam.amṛtā.abhūma.śam.no.bhava.hṛda.apīta.indav.iti.mukha.hṛdaye.abhimṛśeran./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/27: āpyāyasva.sametu.te.santu.payāṃsi.sam.u.yantu.vājā.iti./.camasān.ādya.upādyān.pūrvayoḥ.savanayoḥ./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/28: ādyāṃs.tṛtīy.savane./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/29: sarvatra.ātmānam.anyatra.eka.pātrebhyaḥ./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.6/30: āpyāyitāṃś.camasān.sādayanti.te.nārāśaṃsā.bhavanti./ (soma: sutyā day: morniṅg: soma.bhakṣaṇa.-.AApyāyana)
AsvSS_5.7/1: etasmin.kāle.prapadya.acchāvāka.uttarena.āgnīdhrīyam.parivrajya.pūrveṇa.sada.ātmano.dhiṣṇya.deśa.upaviśet./ (soma: sutyā day: morniṅg: Acchāvākas.role)
AsvSS_5.7/2: puroḷāśa.dṛgaḷam.prattam.iḷām.iva.udyamya.acchāvāka.vadasva.ity.ukto.acchā.vo.agnim.avasa.iti.tṛcam.anvāha./ (soma: sutyā day: morniṅg: Acchāvākas.role)
AsvSS_5.7/3: antyena.praṇavena.upasaṃtanuyād.yajamāna.hotar.adhvaryo.agnīd.brahman.potar.neṣṭar.uta.upavaktar.iṣeṣayadhvam.ūrjor.jayadhvam.ni.vo.jāmayo.jihatā.ny.ajāmayo.niḥ.sapatnā.yāmani.bādhitāso..jayatā.abhītvarīm.jayatā.abhītvary.āśravad.va.indraḥ.śṛṇavad.vo.agniḥ.prasthāya.indra.agnibhyām.somam.vocata.upo.asmān.brāhmaṇān.brāhmaṇā.hvayadhvam.iti./ (soma: sutyā day: morniṅg: Acchāvākas.role)
AsvSS_5.7/4: samāpte.asmin.nigade.adhvaryur.hotar.upahavam.kāṅkṣate./ (soma: sutyā day: morniṅg: Acchāvākas.role)
AsvSS_5.7/5: pratyetā.sunvan.yajamānaḥ.sūktā.vām.āgrabhīt./.uta.pratiṣṭhotā.upavaktar.uta.no.gāva.upahūtā.upahūta.ity.upahvayate./ (soma: sutyā day: morniṅg: Acchāvākas.role)
AsvSS_5.7/6: upahūtaḥ.praty.asmā.ity.unnīyamānāya.anūcya.prātar.yāvabhir.āgatam.iti.yajati./ (soma: sutyā day: morniṅg: Acchāvākas.role)
AsvSS_5.7/7: nidhāya.puroḷāśa.dṛgaḷam.spṛṣṭvā.camasam.bhakṣayet./ (soma: sutyā day: morniṅg: Acchāvākas.role)
AsvSS_5.7/8: na.aspṛṣṭvā.udakāḥ.somena.itarāṇi.havīṃṣy.ālabheran./ (soma: sutyā day: morniṅg: Acchāvākas.role)
AsvSS_5.7/9: ādāya.enad.āditya.prabhṛtīn.dhiṣṇyān.upasthāya.aparayā.dvārā.sadaḥ.prasṛpya.paścāt.svasya.dhiṣṇyasya.upaviśya.prāśnīyāt./ (soma: sutyā day: morniṅg: Acchāvākas.role)
AsvSS_5.7/10: upaviṣṭe.brahma.āgnīdhrīyam.prāpya.havir.ucchiṣṭam.sarve.prāśnīyuḥ.prāg.eva.itare.gatā.bhavanti./ (soma: sutyā day: morniṅg: Acchāvākas.role)
AsvSS_5.7/11: prāśya.pratiprasṛpya./ (soma: sutyā day: morniṅg: Acchāvākas.role)

AsvSS_5.8/1: ṛtu.yājaiś.caranti./ (soma: sutyā day: morniṅg: rtu.yājas)
AsvSS_5.8/2: teṣām.praiṣāḥ./ (soma: sutyā day: morniṅg: rtu.yājas)
AsvSS_5.8/3: pañcamam.praiṣa.sūktam./ (soma: sutyā day: morniṅg: rtu.yājas)
AsvSS_5.8/4: tena.tena.eva.preṣitaḥ.preṣitaḥ.sa.sa.yathā.praiṣam.yajati./ (soma: sutyā day: morniṅg: rtu.yājas)
AsvSS_5.8/5: hotā.adhvaryu.gṛhapatibhyām.hotar.etad.yaja.ity.uktaḥ./ (soma: sutyā day: morniṅg: rtu.yājas)
AsvSS_5.8/6: svayam.ṣaṣṭhe.pṛṣṭha.ahāni./ (soma: sutyā day: morniṅg: rtu.yājas)
AsvSS_5.8/7: paścād.uttara.veder.upaviśya.adhvaryuḥ./.paścād.gārhapatyasya.gṛha.patiḥ./ (soma: sutyā day: morniṅg: rtu.yājas)
AsvSS_5.8/8: atha.etad.ṛtu.pātram.ānantaryeṇa.vaṣaṭ.kartāro.bhakṣayanti./ (soma: sutyā day: morniṅg: rtu.yājas)
AsvSS_5.8/9: pṛthag.adhvaryuḥ.pratibhakṣayet./ (soma: sutyā day: morniṅg: rtu.yājas)
AsvSS_5.8/10: tasmiṃś.caiva.upahavaḥ./ (soma: sutyā day: morniṅg: rtu.yājas)

AsvSS_5.9/1: parān.adhvaryāv.āvṛtte.sumat.padvad.ge.pitā.mātariśva.achidrā.pada.adhād.achidrā.ukthyā.kavayaḥ.śaṃsan./.somo.viśvavin.nīthāni.neṣad.bṛhaspatir.ukthāmadāni.śaṃsiṣat.vāg.āyur.viśva.āyur.viśvam.āyuḥ.ka.idam.śaṃsiṣyati.sa.idam.śaṃsiṣyati.iti.japitvā.anabhihiṃkṛtya.śoṃsāvom.ity.uccair.āhūya.tūṣṇīm.śaṃsam.śaṃsed.upāṃśu.sapraṇavam.asantanvan./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/2: eṣa.āhāvaḥ.prātaḥ.savane.śastra.ādiṣu./.paryāya.prabhṛtīnām.ca./.sarvatra.ca.antaḥ.śastram./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/3: tena.ca.upasaṃtānaḥ./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/4: śastra.svaraḥ.pratigara.othāmo.daiva.iti./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/5: śoṃsāmo.daiva.ity.āhāve./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/6: pluta.ādiḥ.praṇave.apluta.ādir.avasāne./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/7: praṇave.praṇava.āhāva.uttare./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/8: avasāne.ca./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/9: praṇava.anto.vā./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/10: yatra.yatra.ca.antaḥ.śastram.praṇavena.avasyati./.praṇava.anta.eva.tatra.pratigaraḥ./.śastra.ante.tu.praṇavaḥ./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/11: bhūr.agnir.jyotir.jyotir.agnom./.indro.jyotir.bhuvo.jyotir.indrom..sūryo.jyotir.jyotiḥ.svaḥ.sūryom.iti.tripadas.tūṣṇīm.śaṃsaḥ./.yady.u.vai.ṣaṭpadaḥ.pūrvair.jyotiḥ.śabdair.agre.avasyet./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/12: uccair.nividam.yathā.niśāntam.agnir.deva.iddha.iti./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/13: na.asyā.āhvānam./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/14: na.ca.upasaṃtānaḥ./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/15: uttamena.padena.pra.vo.devāya.ity.ājyam.upasaṃtanuyāt./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/16: etena.nivida.uttarāḥ./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/17: sarve.ca.pada.samāmnāyāḥ./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/18: upasaṃtānas.tv.anyatra./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/19: āhvānam.ca.nividām./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/20: ājya.ādyām.triḥ.śaṃsed.ardharcaśo.vigrāham./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/21: tan.nidarśayiṣyāmaḥ./.pra.vo.devāya.agnaye.barhiṣṭham.arcāsmai./.gamad.devebhir.āsano.yajiṣṭho.barhir.āsadom.iti./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/22: ṛgāvānam.vā.evam.eva./.etena.ādyāḥ.pratipadām.anṛgāvānam./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/23: anubrāhmaṇam.vā.ānupūrvyam./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/24: āhūya.uttamayā.paridadhati./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/25: sarva.śastra.paridhānīyāsv.evam./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/26: uktham.vāci.ghoṣāya.tvā.iti.śastvā.japet./.agna.indraś.ca.dāśuṣo.duroṇa.iti.yājyā./.uktha.pātram.agre.bhakṣayet./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/27: tataś.camasāṃś.camasinaḥ.sarva.śastra.yājya.anteṣu./ (soma: sutyā day: morniṅg: ājya.śastra)
AsvSS_5.9/28: vaṣaṭk.artā.eka.pātrāṇy.āditya.graha.sāvitra.varjam./ (soma: sutyā day: morniṅg: ājya.śastra)

AsvSS_5.10/1: stotram.agre.śastrāt./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/2: eṣa.iti.prokte.udgātur.hiṃkāre.prātaḥ.savana.āhvayīran./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/3: pratihāra.uttarayoḥ.savanayoḥ./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/4: vāyur.agregā.yajñaprīr.iti.saptānām.purorucām.tasyas.tasyā.upariṣṭāt.tṛcam.tṛcam.śaṃset./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/5: vāyav.āyāhi.darśata.it.sapta.tṛcāḥ./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/6: dvitīyām.prauge.triḥ./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/7: purorugbhya.āhvayīta.ṣaṣṭhyām.trir.avasyed.ardharce.ardharce./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/8: uttamām.na.śaṃset.śaṃsanty.eke.tṛca.āhvānam.aśaṃsane./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/9: mādhucchandasam.praugam.ity.etad.ācakṣate./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/10: uktham.vāci.ślokāya.tvā.iti.śastvā.japet./.viśvebhiḥ.somyam.madhv.iti.yājyā./.praśastā.brāhmaṇācchaṃsy.acchāvāka.iti.śaṃstriṇo.hotrakāḥ./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/11: teṣām.catur.āhāvāni.śastrāṇi.prātaḥ.savane.tṛtīya.savane.paryāyeṣv.atirikteṣu.ca./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/12: pañca.āhāvāni.mādhyaṃdine./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/13: stotriya.anurūpebhyaḥ.pratipad.anucarebhyaḥ.pragāthebyo.dhāyyābhya.iti.pṛthag.āhvānam./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/14: hotur.api./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/15: tebhyaś.ca.anyad.anantaram./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/16: ādau.nividdhānīyānām.sūktānām.anekam.cet.prathameṣv.āhāvaḥ./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/17: āpo.devate.ca.tṛce./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/18: teṣām.tṛcāḥ.stotriya.anurūpāḥ.śastra.ādiṣu.sarvatra./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/19: mādhyaṃdine.pragāthās.tṛtīyāḥ./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/20: yathā.grahaṇam.anyat./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/21: yājyā.antāni.śastrāṇi./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/22: uktham.vāci.ity.eṣām.śastvā.japaḥ.prātaḥ.savane./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/23: ūrdhvam.ca.ṣoḷaśinaḥ.sarveṣām./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/24: uktham.vāci.indrāya.iti.mādhyaṃdine.uktham.vāci.indrāya.devebhya.ity.uktheṣu.saṣoḷaśikeṣu./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/25: anantarasya.pūrveṇa./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/26: stotriyeṇa.anurūpasya.chandaḥ.pramāṇa.liṅga.daivatāni./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)(Comm:.liṅgam.āvatī.pravatī.ity.evam.ādi.)
AsvSS_5.10/27: ārṣam.ca.eke./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)
AsvSS_5.10/28: ā.no.maitrāvaruṇā.ā.no.gantam.riśādasā.pra.vo.mitrāya.pramitrayor.varuṇayor.iti.nava.āyātam.mitrā.varuṇā.iti.yājyā./.ā.yāhi.suṣāmā.hi.ta.iti.ṣaṭ.stotriya.anurūpāv.anantarāḥ.sapta.indra.tvā.vṛṣabham.ud.ghed.abhi.iti.tisra.indra.kratuvidam.sutam.iti.yājyā./.indra.agnī.ā.gatam.sutam.indra.agnī.apasas.pari.tośā.vṛtrahaṇā.huva.iti.tisra.iha.indra.agnī.upa.iyam.vām.asya.manmana.iti.nava.indra.agnī.ā.gatam.sutam.iti.yājyā./ (soma: sutyā day: morniṅg: prauga.śastra.etc.)

AsvSS_5.11/1: saṃsthiteṣu.savaneṣu.ṣoḷaśini.ca.atirātre.praśāstaḥ.prasuhi.ity.uktaḥ.sarpata.iti.praśāstā.atisṛjet./.hotā.dakṣiṇena.audumbarīm.añjasā.itare.aparayā.dvārā.uttarām.vedi.śroṇīm.abhinihsarpanti./ (soma: sutyā day: morniṅg: Finale)
AsvSS_5.11/2: mṛga.tīrtham.ity.etad.ācakṣate./ (soma: sutyā day: morniṅg: Finale)
AsvSS_5.11/3: etena.niṣkramya.yathā.artham.na.tv.eva.anyan.mūtrebhyaḥ./ (soma: sutyā day: morniṅg: Finale)
AsvSS_5.11/4: ete.na.niṣkramya.kṛtvā.udaka.artham.vedyām.samastān.upasthāya.aparayā.dvārā.nityayā.āvṛtā.sado.dvārye.ca.abhimṛśya.tūṣṇīm.pratiprasarpanti./ (soma: sutyā day: morniṅg: Finale)
AsvSS_5.11/5: eṣā.āvṛt.sarpata.iti.vacane./ (soma: sutyā day: morniṅg: Finale)
AsvSS_5.11/6: pūrvayā.eva.gṛha.patiḥ./ (soma: sutyā day: morniṅg: Finale)

AsvSS_5.12/1: etasmin.kāle.grāvastut.prapadyate./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/2: tasya.uktam.upasthānam./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/3: pūrvayā.dvārā.havir.dhāne.prapadya.dakṣiṇasya.havir.dhānasya.prāg.udag.uttarasya.akṣa.śirasas.tṛṇam.nirasya.rājānam.abhimukho.avatiṣṭhate./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/4: na.atra.upaveśanaḥ./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/5: yo.adya.saumya.iti.tu./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/6: atha.asmā.adhvaryur.uṣṇīṣam.prayacchati./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/7: tad.añjalinā.pratigṛhya./.triḥ.pradakṣiṇam.śiraḥ.samukham.veṣṭayitvā.yadā.soma.aṃśūn.abhiṣavāya.vyapohanty.atha.grāvṇo.abhiṣṭuyāt./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/8: madhyama.svareṇa.idam.savanam./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/9: abhi.tvā.deva.savitur.yuñjate.mana.uta.yuñjate.dhiya.ā.tū.na.indra.kṣumantam.mā.cid.anyad.viśaṃsata.praite.vadatv.ity.arbudam./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/10: prāg.uttamāyā.ā.va.ṛñjase.pra.vo.grāvāṇa.iti./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/11: sūktayor.antara.upariṣṭāt.purastād.vā.pāvamānīr.opya.yathā.artham.āvā.graha.grahaṇāt.śiṣṭayā.paridhāya.vedyam.yajamānasya.uṣṇīṣam./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/12: ādāya.yathā.artham.antyeṣv.ahahsu./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/13: pratiprayacched.itareṣu./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/14: atha.aparam.abhirūpam.kuryād.iti.gāṇagāriḥ./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/15: āpyāyasva.sametu.ta.iti.tisro.mṛjanti.tvā.daśa.kṣipa.etam.u.tyam.daśa.kṣipo.mṛjyamānaḥ.suhastyā.daśabhir.vivasvato.duhanti.sapta.ekām.adhukṣat.pipyuṣīm.iṣam.ā.kalaśeṣu.dhāvati.pavitre.pariṣicyata.ity.ekā.kalaśeṣu.dhāvati.śyeno.varma.vigāhata.iti.dve./.etāsām.arbudasya.caturthīm.uddhṛtya.tṛca.anteṣu.tṛcān.avadadhyāt./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/16: āpyāyyamāne.prathamam./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/17: mṛjyamāne.dvitīyaḥ./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/18: duhyamāne.tṛtīyam./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/19: āsicyamāne.caturtham./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/20: bṛhat.śabde.bṛhat.śabde.caturthīm./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/21: mā.cid.anyadd.hi.śaṃsata.iti.yadi.grāvāṇaḥ.saṃhrāderan./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/22: samānam.anyat./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/23: arbudam.eva.ity.eke./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/24: pra.vo.grāvāṇa.ity.eke./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/25: uktam.sarpaṇam./ (soma: sutyā day: midday: grāvastut)
AsvSS_5.12/26: stute.mādhyaṃdine.pavamāne.vihṛtya.aṅgārān./ (soma: sutyā day: midday: grāvastut)

AsvSS_5.13/1: dadhi.gharmeṇa.caranti.pravargyavāṃś.cet./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/2: tasya.uktam.ṛgāvānam.gharmeṇa./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/3: ijyā.bhakṣiṇaś.ca./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/4: hotar.vadasva.ity.ukta.uttiṣṭhata.apaśyata.ity.āha./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/5: śrātam.havir.ity.uktaḥ.śrātam.havir.ity.anvāha./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/6: śrātam.manya.ūdhani.śrātam.agnāv.iti.yajati./.agne.vīhi.ity.anuvaṣaṭ.kāraḥ./.dadhi.gharmasya.agne.vīhi.iti./.mayi.tyad.indriyam.bṛhan.mayi.dyumnam.uta.kratuḥ./.triśrud.gharmo.vibhātu.ma.ākūtyā.manasā.saha./.virājā.jyotiṣā.saha./.tasya.doham.aśīya.te.tasya.ta.indr.apītasya.triṣṭup.chandasa.upahūtasya.upahūtasya.upahūto.bhakṣayāmi.iti.bhakṣa.japaḥ./.yam.dhiṣṇivatām.prāañcam.aṅgārair.abhivihareyuḥ./.paścāt.svasya.dhiṣṇasya.upaviśya.upahavam.iṣṭvā.pari.tvā.agne.puram.vayam.iti.japet./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/7: aniṣṭvā.dīkṣitaḥ./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/8: savanīyānām.purastād.upariṣṭād.vā.paśu.puroḷāśena.caranti./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/9: akriyām.eke.anyatra.tad.artaḥ.vāda.vadanāt./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/10: kriyām.āśmarathyo.anvita.apratiṣedhāt./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/11: puroḷāśa.ādy.uktam.ā.nārāśaṃsa.sādanāt./.na.tv.iha.dvidevatyā.etasmin.kāle.dakṣiṇā.nīyante.ahīna.eka.aheṣu./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/12: kṛṣṇa.ajināni.dhūnvantaḥ.svayam.eva.dakṣiṇā.patham.yanti.dīkṣitāḥ.satreṣv.idam.aham.mām.kalyāṇyai.kīrtyai.tejase.yaśase.amṛtatvāya.ātmānam.dakṣiṇām.nayāni.iti.japantaḥ./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/23: unneṣyamāṇāsv.āgnīdhrīya.āhutī.juhoti./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/14: dadāni.ity.agnir.vadati.vāyur.āha.tathā.iti.tat./.hanta.iti.candramāḥ.satyam.ādityaḥ.satyam.om.āpas.tat.satyam.ābharan./.diśo.yajñasya.dakṣiṇā.dakṣiṇānām.priyo.bhūyāsam.svāhā./.prāci.hy.edhi.prācīm.juṣāṇā.prājya.ājyasya.vetu.svāhā.iti.dvitīyām./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/15: ka.idma.kas.mā.adāt.kāmaḥ.kāmāya.adāt.kāmo.dātā.kāmaḥ.pratigrahītā.kāmam.samudram.āviśa.kāmena.tvā.rpatigṛhṇāmi.kāma.etat.te./.vṛṣṭir.asi.dyaus.tvā.dadātu.pṛthivī.pratigṛhṇātv.ity.atītāsv.anumantrayeta.prāṇi./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/16: abhimṛśed.aprāṇi./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/17: kanyām.ca./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/18: sarvatra.ca.evam./ (soma: sutyā day: midday: dadhi.gharma.etc.)
AsvSS_5.13/19: pratigrṛhya.āgnīdhrīyam.prāpya.havir.ucchiṣṭam.sava.prāśnīyuḥ./.prāśya.pratiprasṛpya./ (soma: sutyā day: midday: dadhi.gharma.etc.)

AsvSS_5.14/1: marutvatīyena.graheṇa.caranti./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/2: indra.marutva.iha.pāhi.somam.hotā.yakṣad.indram.marutvantam.sajoṣā.indra.sagaṇo.marudbhir.iti./.bhakṣayitvā.etat.pātram.marutvatīyam.śastram.śaṃset./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/3: adhvaryo.śoṃsāvom.iti.mādhyaṃdine.śastra.ādiṣv.āhāvaḥ./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/4: ā.tvā.ratham.yathā.ūtaya.idam.vaso.sutam.andha.iti.marutvatīyasya.pratipad.anucarau./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/5: indra.nedīya.ed.ihi.indra.nihavaḥ.pragāthaḥ./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/6: pra.nūnam.brahmaṇaspatir.iti.brāhmaṇaspatyaḥ./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/7: tṛcāḥ.pratipad.anucarā.dvṛcāḥ.pragāthāḥ..ā.ato.ardharcam.sarvam./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/8: stotriya.anurūpāḥ.pratipad.anucarāḥ.pragāthāḥ.sarvatra./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/9: prāk.chandāṃsi.traiṣṭubhāt./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/10: sarvāś.caiva.ā.catuṣpadāḥ./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/11: paktiṣu.dvir.avasyet.dvayor.dvayoḥ.pādayoḥ./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/12: ardharcaśo.vā.āśvine./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/13: pacchaḥ.śasya.gatām.tu.pacchaḥ./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/14: samāsam.uttame.pade./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/15: paccho.anyat./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/16: pādair.avasaya.ardharca.antaiḥ.saṃtānaḥ./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/17: agnir.netā.tvam.soma.kratubhiḥ.pinvanty.apa.iti.dhāyyāḥ./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/18: pra.va.indrā.bṛhata.iti.marutvatīyaḥ.pragāthaḥ./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/19: janiṣṭhā.ugrā.iti./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/20: eka.bhūyasīḥ.śastvā.marutvatīyām.nividam.dadhyāt.sarvatra./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/21: evam.ayujāsu.mādhyaṃdine./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/22: ekām.tṛce./.ardhā.yugmāsu./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/23: ekām.śiṣṭvā.tṛtīya.savane./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/24: akṣiṇī.mṛjānaḥ.paridadhyād.dhyāyann.ena.ātmanaḥ./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/25: anyatra.apy.etayā.paridadhad.evam./ (soma: sutyā day: midday: marutvatīya.śastra)
AsvSS_5.14/26: uktham.vāci.indrāya.śṛṇvate.tvā.iti.śastvā.japet./.ye.tvā.hi.hatye.maghavann.avardhann.iti.yājyā./ (soma: sutyā day: midday: marutvatīya.śastra)

AsvSS_5.15/2: abhi.tvā.śūra.nonumo.abhi.tvā.pūrva.pītaya.iti.pragāthau.stotriya.anurūpau./.yadi.rathantaram.pṛṣṭham./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/3: yady.u.vai.bṛhat.tvām.id.dhi.havāmahe.tvam.hy.ehi.cerava.iti./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/4: pragāthā.ete.bhavanti./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/5: tān.dve.tisras.kāram.śaṃset./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/6: caturtha.ṣaṣṭhau.pādau.bārhate.pragāthe.punar.abhyasitvā.uttarayor.avasyet./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/7: bṛhatī.kāram.cet.tāv.eva.dviḥ./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/8: tṛtīya.pañcamau.tu.kākubheṣu./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/9: pratyādāna.ādy.uttarā./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/10: evam.etat.pṛṣṭheṣv.ahahsv.indra.nihava.brāhmaṇaspatyān./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/11: bṛhatī.kāram.itareṣu.pṛṣṭheṣu./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/12: bṛhad.rathantarayoś.ca.tṛcasthayoḥ./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/13: hotrakāś.ca.yeṣām.pragāthāḥ.stotriya.anurūpāḥ./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/14: sarvam.anyad.yathā.stutam./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/15: parimita.śasya.eka.ahaḥ./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/16: sa.yady.ubhaya.sāmā.yat.pavamāne.tasya.yonir.anurūpaḥ./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/17: yoni.sthāna.eva.enām.anyatra.śaṃset./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/18: ūrdhva.dhāyyāyā.yoni.sthānam./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/19: aneka.ānantarye.sakṛt.pṛthag.vā.āhvānam./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/20: evam.ūrdhvam.indra.nihavāt.pragāthānām./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/21: yad.vāvāna.iti.dhāyyā./.pibā.sutasya.rasina.iti.sāma.pagāthaḥ./ (soma: sutyā day: midday: niṣkevalya.śastra)
AsvSS_5.15/22: indrasya.nu.vīryāṇi.ity.etasminn.aindrīm.nividam.dadhyāt./ (soma: sutyā day: midday: niṣkevalya.śastra)(the most Important Hymn in the midday Offeriṅg. mylius.p.306.n.127.)
AsvSS_5.15/23: anubrāhmaṇam.vā.svaraḥ./.uktham.vāci.indrāya.upaśṛṇvate.tvā.iti.śastvā.japet./.pibā.somam.indra.mandatu.tvā.iti.yājyā./ (soma: sutyā day: midday: niṣkevalya.śastra)

AsvSS_5.16/1: hotrakāṇām.kayā.naś.citra.ābhuvat.kayā.tvam.na.ūtyā.kas.tam.indra.tvā.vasum.sadyo.ha.jāta.evā.tvām.indra.uśann.u.ṣu.ṇaḥ.sumanā.upāka.iti.yājyā./ (soma: sutyā day: midday: Hotraka.śastras)
AsvSS_5.16/2: tarobhir.vo.vidadvasum.taraṇir.it.siṣāsati.iti.pragāthau.stotriya.anurūpā.ud.inv.asya.ricyate.bhūya.id.imām.ū.ṣv.ity.apottamām.uddharet.sarvatra.pibā.vardhasva.tava.dyā.sutāsa.iti.yājyā./ (soma: sutyā day: midday: Hotraka.śastras)

AsvSS_5.17/1: atha.tṛtīya.savanam.uttama.svareṇa./ (soma: sutyā day: Eveniṅg: āditya.graha.etc.)
AsvSS_5.17/2: āditya.graheṇa.caranti./ (soma: sutyā day: Eveniṅg: āditya.graha.etc.)
AsvSS_5.17/3: ādityānām.avasā.nūtanena.hotā.yakṣad.ādityān.priyān.priya.dhāmna.ādityāso.aditir.mādayantām.iti./.na.etam.graham.īkṣeta.hūyamānam./ (soma: sutyā day: Eveniṅg: āditya.graha.etc.)
AsvSS_5.17/4: stuta.ārbhave.pavamāne.vihṛtya.aṅgārān.manotā.ādi.paśv.iḷā.antam.paśu.karma.kṛtvā.puroḷāśa.ādy.uktam.ā.nārāśaṃsa.sādanāt./ (soma: sutyā day: Eveniṅg: āditya.graha.etc.)
AsvSS_5.17/5: sanneṣu.mṛdiṣṭhāt.puroḷāśasya.tisras.tisraḥ.piṇḍyo.dakṣiṇataḥ.pratisvam.camasebhyaḥ.svebhyaḥ.pitṛbhya.upāsyeyur.atra.pitaro.mādayadhvam.yathā.bhāgam.āvṛṣāyadhvam.iti./ (soma: sutyā day: Eveniṅg: āditya.graha.etc.)
AsvSS_5.17/6: savya.āvṛta.āgnīdhrīyam.prāpya.havir.ucchiṣṭam.sarve.prāśnīyuḥ./ (soma: sutyā day: Eveniṅg: āditya.graha.etc.)
AsvSS_5.18/2: abhūd.devaḥ.savitā.vandyo.nu.no.hotā.yakṣad.devam.savitāram.damūnā.devaḥ.savitā.vareṇyo.dadhad.ratnā.dakṣa.pitṛbhya.āyuni./.pibāt.somam.amadann.enam.iṣṭayaḥ.parjmā.cid.ramate.asya.dharmaṇi.iti.vaṣaṭ.kṛte.hotā.vaiśvadeva.śastram.śaṃset./ (soma: sutyā day: Eveniṅg: sāvitra.graha.etc.)
AsvSS_5.18/3: sarvā.diśo.dhyāyet.śaṃsiṣyan./.yasyām.dveṣyo.na.tām./ (soma: sutyā day: Eveniṅg: sāvitra.graha.etc.)
AsvSS_5.18/4: adhvaryo.śo.śoṃsāvom.iti.tṛtīya.savane.śastra.ādiṣv.āvāhaḥ./ (soma: sutyā day: Eveniṅg: sāvitra.graha.etc.)
AsvSS_5.18/5: tat.savitur.vṛṇīmahe.aghāno.deva.savitar.iti.vaiśvadevasya.pratipad.anucarāv./.abhūd.deva.ekayā.ca.daśabhiś.ca.svabhūte.dvābhyām.iṣṭaye.viṃśatyā.ca./.tisṛbhiś.ca.vahase.triṃśatā.ca.niyudbhir.vāyav.iha.tā.vimuñca./.pra.dyāvā.iti.dairghatamasam.surūpa.kṛtnum.ūtaye.takṣan.ratham.ayam.venaś.codayat.pṛśni.garbhā.yebhyo.mātā.madhumat.pinvate.paya.evā.pitre.viśva.devāya.vṛṣṇa.ā.no.bhadrāḥ.kratavo.yantu.viśvata.iti.nava.vaiśvadevam./ (soma: sutyā day: Eveniṅg: sāvitra.graha.etc.)
AsvSS_5.18/6: vaiśva.deva.āgni.mārutayoḥ.sūkteṣu.sāvitra.ādi.nivido.dadhyāt./ (soma: sutyā day: Eveniṅg: sāvitra.graha.etc.)
AsvSS_5.18/7: catasro.vaiśvadeve./ (soma: sutyā day: Eveniṅg: sāvitra.graha.etc.)
AsvSS_5.18/8: uttarās.tisra.uttare./ (soma: sutyā day: Eveniṅg: sāvitra.graha.etc.)
AsvSS_5.18/9: sūktānām.tadd.hi.daivatam./ (soma: sutyā day: Eveniṅg: sāvitra.graha.etc.)(.nivid.)
AsvSS_5.18/10: daivatena.sūkta.antaḥ./ (soma: sutyā day: Eveniṅg: sāvitra.graha.etc.)
AsvSS_5.18/11: dhāyyāś.ca.atra.eka.pātinīḥ./ (soma: sutyā day: Eveniṅg: sāvitra.graha.etc.)
AsvSS_5.18/12: aditir.dyaur.aditir.antarikṣam.iti.paridadhyāt.sarvatra.vaiśva.deve.dviḥ.paccho.ardharcaśaḥ.sakṛd.bhūmim.upaspṛśan./ (soma: sutyā day: Eveniṅg: sāvitra.graha.etc.)
AsvSS_5.18/13: uktham.vāci.indrāya.devebhya.ā.śrutyai.tvā.iti.śastvā.japet./.viśve.devāḥ.śṛṇuta.imam.havam.ma.iti.yājyā./ (soma: sutyā day: Eveniṅg: sāvitra.graha.etc.)

AsvSS_5.19/1: tvam.soma.pitṛbhiḥ.saṃvidāna.iti.saumyasya.yājyā./ (soma: sutyā day: Eveniṅg: saumya.caru)
AsvSS_5.19/2: tam.ghṛta.yājyābhyām.upāṃśu.ubhayataḥ.pariyajanti./ (soma: sutyā day: Eveniṅg: saumya.caru)
AsvSS_5.19/3: ghṛta.āhavano.ghṛta.pṛṣṭho.agnir.ghṛte.śrito.ghṛtam.v.asya.dhāma./.ghṛta.pruṣas.tvā.harito.vahantu.ghṛtam.piban.yajasi.deva.devān.iti.purastāt./.uru.viṣṇo.vikramasva.uru.kṣayāya.nas.kṛdhi./.ghṛtam.ghṛta.yone.piba.pra.pra.yajña.patim.tira.ity.upariṣṭāt./.anyatarataś.ced.agnā.viṣṇū.mahi.dhāma.priyam.vām.ity.upāṃśv.eva./ (soma: sutyā day: Eveniṅg: saumya.caru)
AsvSS_5.19/4: āhṛtam.saumyam.pūrvam.udgātṛbhyo.gṛhītvā.avekṣeta./.yat.te.cakṣur.divi.yat.suparṇe.yena.eka.rājyam.ajayo.hi.nā./.dīrgham.yac.cakṣur.aditer.anantam.somo.nṛ.cakṣā.mayi.tad.dadhātv.iti./ (soma: sutyā day: Eveniṅg: saumya.caru)
AsvSS_5.19/5: apaśyan.hṛdi.spṛk.kratuspṛg.varcodhā.varco.asmāsu.dhehi./.yan.me.mano.yamam.gatam.yad.vā.me.aparāgatam./.rājñā.somena.tad.vayam.asmāsu.dhārayāmasi./.bhadram.karṇebhiḥ.śṛṇuyāma.devān.iti.ca./ (soma: sutyā day: Eveniṅg: saumya.caru)
AsvSS_5.19/6: aṅguṣṭha.upakaniṣṭhikābhyām.ājyena.akṣiṇī.ājya.chandogebhyaḥ.prayacchet./ (soma: sutyā day: Eveniṅg: saumya.caru)
AsvSS_5.19/7: vihṛteṣu.śālākeṣv.āgnīdhraḥ.pātnīvatasya.yajaty.aibhir.agne.saratham.yāhy.arvān.ity.upāṃśv.eva./ (soma: sutyā day: Eveniṅg: saumya.caru)
AsvSS_5.19/8: neṣṭāram.visaṃsthita.saṃcareṇa.anuprapadya.tasya.upastha.upaviśya.bhakṣayet./ (soma: sutyā day: Eveniṅg: saumya.caru)

AsvSS_5.20/1: atha.yathā.itam./ (soma: sutyā day: Eveniṅg: āgni.māruta.śastra)
AsvSS_5.20/2: svabhyagram.āgni.mārutam./ (soma: sutyā day: Eveniṅg: āgni.māruta.śastra)
AsvSS_5.20/3: tasya.ādyām.paccha.ṛgavānam.pacchaḥ.śasyā.cet./ (soma: sutyā day: Eveniṅg: āgni.māruta.śastra)
AsvSS_5.20/4: ardharcaśa.itarām./ (soma: sutyā day: Eveniṅg: āgni.māruta.śastra)
AsvSS_5.20/5: saṃtānam.uttamena.vacanena./ (soma: sutyā day: Eveniṅg: āgni.māruta.śastra)
AsvSS_5.20/6a: vaiśvānarāya.pṛthu.pājase.śam.naḥ.karaty.arvate.pra.tvakṣasaḥ.pratavaso.yajñā.yajñā.vo.agnaye.devo.vo.draviṇodā.iti.pragāthau.stotriya.anurūpau./ (soma: sutyā day: Eveniṅg: āgni.māruta.śastra)
AsvSS_5.20/6b: pratavyasīm.tavyasīm.āpo.hi.ṣṭha.iti.tisro.viyatam.apa.upaspṛśann.anvārabdheṣv.apāvṛta.śiraksa.idam.ādi.prati.pratīkam.āhvānam.uta.no.ahir.budhnyaḥ.śṛṇotu.devānām.patnīr.uśatīr.avantu.na.iti.dve.rākām.aham.iti.dve./ (soma: sutyā day: Eveniṅg: āgni.māruta.śastra)
AsvSS_5.20/6c: pāvīravī.kanyā.citrāyur.imam.yama.prastaram.ā.hi.sīda.mātalī.kavyair.yamo.aṅgirobhir.udīratām.avara.utparāsa.āham.pitṝn.suvidatrān.avitsi.idam.pitṛbhyo.namo.astv.adya.svāduṣ.kilāyam.iti.catasro./ (soma: sutyā day: Eveniṅg: āgni.māruta.śastra)
AsvSS_5.20/6d: madhye.ca.āhvānam.madāmo.daiva.modāmo.daivom.ity.āsām.pratigarau.yayor.ojasā.skabhitā.rajāṃsi.vīrybhir.vīratamā.śaviṣṭhā./.yāpatyete.apratītā.sahobhir.(.yau.patyete.apratītau.sahobhir.).viṣṇū.agan.varuṇā.pūrva.hūtau./ (soma: sutyā day: Eveniṅg: āgni.māruta.śastra)
AsvSS_5.20/6e: viṣṇor.nu.kam.vīryāṇi.pravocam.tantum.tanvan.rajasor.bhānuman.vihy.evā.na.indro.maghavā.virapśi.iti.paridadhyāt./.bhūmim.upaspṛśan./ (soma: sutyā day: Eveniṅg: āgni.māruta.śastra)
AsvSS_5.20/7: uttamena.vacanena.dhruva.avanayanam.kāṅkṣet./ (soma: sutyā day: Eveniṅg: āgni.māruta.śastra)
AsvSS_5.20/8: uktham.vāci.indrāya.devebhya.āśrutāya.tvā.iti.śastvā.japet./.agne.marudbhiḥ.śubhayadbhir.ṛkvabhir.iti.yājyā./.ity.anto.agniṣṭomo.agniṣṭomaḥ./ (soma: sutyā day: Eveniṅg: āgni.māruta.śastra)

AsvSS_6.1/1: ukthe.tu.hotrakāṇām./ (soma: ukthya)
AsvSS_6.1/2a: ehy.ū.ṣu.bruvāṇi.ta.āgnir.agāmi.bhārataś.carṣaṇī.dhṛtam.astabhnād.yām.asura.iti.tṛcāv.indrā.varuṇā.yuvam.āvām.rājānāv.indrā.varuṇā.madhumattamasya.iti.yājyā./ (soma: ukthya)
AsvSS_6.1/2b: vayam.u.tvām.apūrvya.yo.na.idam.idam.purā.iti.pragāthau.sarvāḥ.kakubhaḥ.pramanhiṣṭhāya.udapruto.acchāma.indram.bṛhaspate.yuvam.indraś.ca.vasva.iti.yājyā./ (soma: ukthya)
AsvSS_6.1/2c: adhā.hīndra.girvaṇa.iyanta.indra.girvaṇa.kratur.janitrī.(.ṛtur.janitrī.).nū.marto.bhavā.mitraḥ.sa.vām.karmaṇā.indrā.viṣṇū.madapatī.madānām.iti.yājyā./ (soma: ukthya)
AsvSS_6.1/3: ity.anta.ukthyaḥ./ (soma: ukthya)

AsvSS_6.2/1: atha.ṣoḷaśī./ (soma: soḷaśin)
AsvSS_6.2/2: asāvi.soma.indra.ta.iti.stotriya.anurūpau./ (soma: soḷaśin)
AsvSS_6.2/3: ā.tvā.vahantu.haraya.iti.tisro.gāyatryaḥ./ (soma: soḷaśin)
AsvSS_6.2/4: upo.ṣu.śṛṇuhī.giraḥ.susaṃdṛśam.tvā.vayam.maghavann.ity.ekā.dve.ca.paṅktī./ (soma: soḷaśin)
AsvSS_6.2/5: yad.indra.pṛtanā.ājye.ayam.te.astu.haryata.ity.auṣṇiha.bārhatau.tṛcau./.ā.dhūrṣv.asmā.iti.dvipadā./ (soma: soḷaśin)
AsvSS_6.2/6a: brahman.vīra.brahma.kṛtim.juṣāṇa.iti.triṣṭup./.eṣa.brahmā.ya.ṛtviya.indro.nāma.śruto.gṛṇe./.visrutayo.yathā.patha.indra.tvadyanti.śatayaḥ./ (soma: soḷaśin)
AsvSS_6.2/6b: tvām.it.śavasas.pate.yanti.giro.na.samyata.iti.tisro.dvipadāḥ./.pra.te.mahe.vidadhe.śaṃsiṣam.harī.iti.tisro.jagatyaḥ./.trikadrukeṣu.mahiṣo.yavāśiram.pro.ṣv.asmai.puroratham.iti.tṛcāv.aticchandasau./ (soma: soḷaśin)
AsvSS_6.2/7: pacchaḥ.pūrvam.dvedhā.kāram./ (soma: soḷaśin)
AsvSS_6.2/8: uttaram.anuṣṭub.gāyatrī.kāram./ (soma: soḷaśin)
AsvSS_6.2/9: pra.cetana.pra.cetayāhi.piba.matsva.kratucchanda.ṛtam.bṛhat.sumna.ādhehi.no.vasav.ity.anuṣṭup./.pra.pravas.triṣṭubham.iṣam.arcatam.prārcata.yo.vyatīṃr.aphāṇayad.itīti.tṛcā.ānuṣṭubhāḥ./ (soma: soḷaśin)
AsvSS_6.2/10: uttamasya.uttamām.śiṣṭvā.uttamām.nividam.dadhyāt./ (soma: soḷaśin)
AsvSS_6.2/11: liṅgaiḥ.pada.anupūrvam.vyākhyāsyāmo.matsad.ahim.vṛtram.apām.jinvad.udāryam.udyām.divi.samudram.parvatān.iha./ (soma: soḷaśin)
AsvSS_6.2/12: ud.yad.bradhnasya.viṣṭapam.iti.paridhānīyā./.evā.hy.eva.evā.hi.indram./.evā.hi.śakro.vaśīhi.śakra.iti.japitvā./.apāḥ.pūrveṣām.harivaḥ.sutānām.iti.yajati./ (soma: soḷaśin)

AsvSS_6.3/1a: vihṛtasya.indra.juṣasva.pravaha.ā.yāhi.śūra.harī.iha./.pibā.sutasya.matir.namadhvaś.cakānaś.cārur.madāya./.indra.jaṭharam.navyam.na.pṛṇasva.madhor.divo.na./ (soma: soḷaśin)
AsvSS_6.3/1b: asya.sutasya.svarṇa.upa.tvā.madāḥ.suvoco.asthuḥ./.indras.turāṣāṇ.mitro.na.jaghāna.vṛtram.yatir.na./.bibheda.balam.bhṛgur.na.sasāhe.śatrūn.made.somasya./ (soma: soḷaśin)
AsvSS_6.3/1c: śrudhī.havam.na.indro.na.giro.juṣasva.vajī.na./.indra.sayugbhir.didyum.namatsvāmadāya.maheraṇāya./.ātmā.viśantu.kavir.na.sutāsa.indra.tvaṣṭā.na./ (soma: soḷaśin)
AsvSS_6.3/1d: pṛṇasva.kukṣī.somo.nāviḍḍhi.śūra.dhiyā.hi.yā.naḥ.sādhur.na.gṛdhnur.ṛbhur.nāsteva.śūraś.camaso.na./.yāteva.bhīmo.viṣṇur.na.tv.eṣaḥ.samat.sukratur.na.iti.stotriya.anurūpau./ (soma: soḷaśin)
AsvSS_6.3/2: ūrdhvam.stotriya.anurūpābhyām.tad.eva.śasyam.viharet./ (soma: soḷaśin)
AsvSS_6.3/3: pādān.vyavadhāya.ardharcaśaḥ.śaṃset./ (soma: soḷaśin)
AsvSS_6.3/4: pūrvāsām.pūrvāṇi.padāni./ (soma: soḷaśin)
AsvSS_6.3/5: gāyatryaḥ.paṅktibhiḥ./ (soma: soḷaśin)
AsvSS_6.3/6: paṅktīnām.tu.dve.dve.śiṣyete.tābhyām.praṇuyāt./ (soma: soḷaśin)
AsvSS_6.3/7: uṣṇiho.bṛhatībhir.uṣṇihān.tu.uttamān.pādān.dvau.kuryāt./ (soma: soḷaśin)
AsvSS_6.3/8: catur.akṣaram.ādyam./ (soma: soḷaśin)
AsvSS_6.3/9: dvipadāś.caturdhā.kṛtvā.prathamām.triṣṭubha.uttarā.jagatībhiḥ./ (soma: soḷaśin)
AsvSS_6.3/10: uttamāyāś.caturtham.akṣaram.antyam.pūrvasya.ādyam.uttarasya./ (soma: soḷaśin)
AsvSS_6.3/11: dvitīya.ttīyayos.tṛtīyayoḥ.pādayor.avasānata.upadadhyāt./.pracetana.iti.pūrvasyām.pracetaya.ity.utttarasyām./ (soma: soḷaśin)
AsvSS_6.3/12: uttarāsv.itarān.pādān.ṣaṣṭhān.kṛtvā.anuṣṭup.kāram.śaṃset./ (soma: soḷaśin)
AsvSS_6.3/13: ūrdhvam.stotriya.anurūpābhyām.āto.vihṛtaḥ./ (soma: soḷaśin)
AsvSS_6.3/14: tatra.pratigara.othāmo.daivamade.madāso.daivom.atha.iti./ (soma: soḷaśin)
AsvSS_6.3/15: yājyām.japena.upasṛjet./ (soma: soḷaśin)
AsvSS_6.3/16: evā.hy.evāpāḥ.pūrveṣām.harivaḥ.sutama.evāhi.indrān.atho.idam.savanam.kevalam.te./.evā.hi.śakro.mamaddhi.somam.madhumantam.indra.vaśīhi.śakraḥ.saprāvṛṣam.jaṭhara.āvṛṣasva.iti./ (soma: soḷaśin)
AsvSS_6.3/17: samānam.anyat./ (soma: soḷaśin)
AsvSS_6.3/18: stotriyāya.nivide.paridhānīyāyā.ity.āhāvaḥ./ (soma: soḷaśin)
AsvSS_6.3/19: āhutam.ṣoḷaśi.pātram.samupahāvam.bhakṣayanti./ (soma: soḷaśin)
AsvSS_6.3/20: gharme.ca.bhakṣiṇaḥ./ (soma: soḷaśin)
AsvSS_6.3/21: maitrā.varuṇas.trayaś.chandogāḥ./ (soma: soḷaśin)
AsvSS_6.3/23: indra.ṣoḷaśinn.ojasviṃs.tvam.deveṣv.asy.ojasvantam.mām.āyuṣmantam.varcasvantam.manuṣyeṣu.kuru./.tasya.ta.indr.apītasya.anuṣṭup.chandasa.upahūtasya.upahūto.bhakṣayāmi.iti.bhakṣa.japaḥ./ (soma: soḷaśin)

AsvSS_6.4/1: atirātre.paryāyāṇām.uktaḥ.śasya.upeto.hotur.api.yathā.hotrakāṇām./ (soma: Atirātra: paryāyas)
AsvSS_6.4/2: prathame.paryāye.hotur.ādyām.varjayitvā.pratyṛcam.stotriya.anurūpeṣu.prathamāni.padāni.dvir.uktvā.avasyanti./ (soma: Atirātra: paryāyas)
AsvSS_6.4/3: śiṣṭe.samasitvā.praṇuvanti./ (soma: Atirātra: paryāyas)
AsvSS_6.4/4: sarve.sarvāsām.madhye.madhyamāni.pratyādāya.ṛg.antaiḥ.praṇuvanti./ (soma: Atirātra: paryāyas)
AsvSS_6.4/5: uttamāny.uttame./ (soma: Atirātra: paryāyas)
AsvSS_6.4/6: catur.akṣarāṇi.tv.acchāvākaḥ./ (soma: Atirātra: paryāyas)
AsvSS_6.4/7: catuḥ.śastrāḥ.paryāyāḥ./ (soma: Atirātra: paryāyas)
AsvSS_6.4/8: hotur.ādyam./ (soma: Atirātra: paryāyas)
AsvSS_6.4/9: yājyābhyaḥ.pūrve.paryāsāḥ./ (soma: Atirātra: paryāyas)
AsvSS_6.4/10a: pāntam.ā.vo.andhaso.apād.u.śipry.andhasas.tyam.u.vaḥ.satrāham.iti.sūkta.śeṣo.abiḥ.tyam.meṣam.adhvaryavo.bharata.indrāya.somam.iti.yājyā./ (soma: Atirātra: paryāyas)
AsvSS_6.4/10b: pra.va.indrāya.mādanam.prakṛtāny.ṛjīṣiṇaḥ.pratiśrutāya.vo.dhṛṣad.iti.pañcadaśa.divaś.cid.asya.iti.paryāsaḥ.sa.no.navyebhir.iti.ca.asya.made.puru.varpāṃsi.vidvān.iti.yājyā./ (soma: Atirātra: paryāyas)
AsvSS_6.4/10c: vayam.u.tvā.tad.id.arthā.vayam.indra.tvāyavo.abhi.vārtrahatyāya.ity.uttamām.uddhared.indro.aṅga.mahad.bhayam.abhi.ny.ū.ṣu.vācam.apsu.dhūtasya.harivaḥ.piba.iha.iti.yājyā./ (soma: Atirātra: paryāyas)
AsvSS_6.4/10d: indrāya.madvane.sutam.indram.id.gāthino.bṛhad.endra.sānasim.eto.nv.indram.stavāma.īśānam.mā.no.asmin.maghavann.indrma.piba.tubhyam.suto.madāya.iti.yājyā./ (soma: Atirātra: paryāyas)
AsvSS_6.4/10e: ayam.ta.indra.somo.ayam.te.mānuṣe.jana.ud.ghed.abhi.ity.uttamām.uddhared.aham.bhuvam.apāyy.asya.andhaso.madāya.iti.yājyā./ (soma: Atirātra: paryāyas)
AsvSS_6.4/10f: ā.tū.na.indra.kṣumantam.ā.pra.drava.parāvato.na.hy.anyam.baḷākaram.ity.aṣṭāv.īṅkhayantīr.aham.dām.pātā.sutam.indro.astu.somam.hantā.vṛtram.iti.yājyā./ (soma: Atirātra: paryāyas)
AsvSS_6.4/10g: abhi.tvā.vṛṣabhā.sute.abhi.pragopatim.girā.ā.tū.na.indra.madṛyag.iti.sūkte.aśvāvati.progrām.pītim.vṛṣṇa.iyarmi.satyām.iti.yājyā./ (soma: Atirātra: paryāyas)
AsvSS_6.4/10h: idam.vaso.sutam.andha.indrehi.matsy.andhasaḥ.pra.saṃrājam.upakramasva.ā.bhara.dhṛṣatā.tad.asmai.navyam.asya.piba.yasya.jajñāna.indra.iti.yājyā./ (soma: Atirātra: paryāyas)
AsvSS_6.4/10i: idam.hy.anv.ojasā.mahān.indro.ya.ojasā.samasya.manyave.viśa.iti.dvi.catvāriṃśad.viśvajite.tiṣṭhā.harī.ratha.āyujyamānā.iti.yājyā./ (soma: Atirātra: paryāyas)
AsvSS_6.4/10j: ā.tv.etā.niṣīdata.ā.tv.ā.śatrav.ā.gahi.nakir.indra.tvad.uttara.ity.uttamām.uddharet.śrat.te.dadhāmi.idam.tyat.pātram.indra.pānam.iti.yājyā./ (soma: Atirātra: paryāyas)
AsvSS_6.4/10k: yoge.yoge.tavastaram.yuñjanti.bradhnam.aruṣam.yad.indra.aham.pra.te.maha.ūtī.śacīvas.tava.vīryeṇa.iti.yājyā./ (soma: Atirātra: paryāyas)
AsvSS_6.4/10l: indraḥ.suteṣu.someṣu.ya.indra.soma.pātama.ā.ghā.ye.agnim.indhata.iti.saptadaśa.ya.indra.camaseṣv.ā.somaḥ.pra.vaḥ.satām.pro.droṇe.harayaḥ.karmāgmann.iti.yājyā./ (soma: Atirātra: paryāyas)
AsvSS_6.4/11: iti.paryāyāḥ./ (soma: Atirātra: paryāyas)
AsvSS_6.4/12: paryāsa.varjam.gāyatrāh/ (soma: Atirātra: paryāyas)

AsvSS_6.5/1: saṃsthiteṣv.āśvināya.stuvate./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/2a: śaṃsiṣyan.visaṃsthita.saṃcareṇa.niṣkramya.āgnīdhrīye.jānv.ācya.āhutīr.juhuyād.agnir.ajvī.gāyatreṇa.chandasā.tam.aśyāantam.anvārabhe.tasmai.mām.avatu.tasmai.svāhā./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/2b: uṣā.ajvinī.traiṣṭubhena.chandasā.tām.aśyāntām.anvārabhe.tasyai.mām.avatu.tasya.svāhā./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/2c: aśvināv.ajvinau.jāgatena.chandasā.tāv.aśyāntāv.anvārabhe.tābhyām.mām.avatu.tābhyām.svāhā./.baṇ.mahān.asi.sūrya.iti.dvābhyām.indram.vo.viśvatas.pari.iti.ca./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/3: prāśya.ājya.śeṣam.apa.upaspṛśann.ācāmed.vijñāyate.deva.ratho.vā.eṣa.yad.hotā.nākṣamadbhiḥ.karavāṇi.iti./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/4: prāśya.pratiprasṛpya.paścāt.svasya.dhiṣṇyasya.upaviśet.samasta.jaṅgha.ūrur.aratnibhyām.jānubhyām.ca.upastham.kṛtvā.yathā.śakunir.utpatiṣyan./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/5: upastha.kṛtas.tv.eva.āśvinam.śaṃset./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/6: agnir.hotā.gṛhapatiḥ.sa.rājā.iti.pratipad.ekapātinī.pacchaḥ./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/7: etayā.āgneyam.gāyatram.upasaṃtanuyāt./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/8: prātar.anuvāka.nyāyena.tasya.eva.samāmnāyasya.sahasra.avamam.odetoḥ.śaṃset./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/9: bārhatās.trayas.tṛcā.stotriyāḥ.pragāthā.vā.tān.purastād.anudaivatam.svasya.chandaso.yathā.stutam.śaṃset./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/10: yeṣu.vā.anyeṣu./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/11: paccho.dvipadāh/ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/12: upasaṃtanuyād.eka.padāḥ./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/13: tābhyaś.ca.uttarāḥ./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/14: vicchandasa.uddharet./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/15: api.vā.tan.nyāyena.śaṃsanam./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/16: na.tu.paccho.anyās.triṣṭub.jagatībhyaḥ./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/17: pāṅktena.udite.sauryāṇi.pratipadyate./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/18: sūryo.no.diva.ud.u.tyam.jāta.vedasam.iti.nava.citram.devānām.namo.mitrasya.indra.kratum.na.ā.bhara./.abhi.tvā.śūra.nonumo.bahavaḥ.sūra.cakṣasa.iti.pragāthā.mahī.dyauḥ.pṛthivī.ca.nas.te.hi.dyāvā.pṛthivī.viśva.śambhuvā./.viśvasya.devī.mṛcayasya.janmano.anayā.roṣāti.na.grabhad.iti.dvipadā./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/19: bṛhaspate.ati.yad.aryo.arhād.iti.paridhānīyā./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/20: pratipade.paridhānīyāyā.ity.āhāvaḥ./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/21: bṛhat.sāma.cet.tasya.yonim.pragātheṣu.dvitīyām.tṛtīyām.vā./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/22: na.vā./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/23: āśvinena.graheṇa.sapuroḷāśena.caranti./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/22: ime.somāsas.tiro.ahnyāsas.tīvrās.tiṣṭhanti.pītaye.yuvābhyām./.haviṣmatā.nāsatyā.rathena.ā.ātam.upabhūṣatam.pibadhyā.ity.anuvākyā./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/24: hotā.yakṣad.aśvinā.somānām.tiro.ahnyānām.iti.praiṣaḥ./.pra.vām.andhāṃsi.madyāny.asthur.ubhā.pibatam.aśvinā.iti.yājye.adhyardhām.anvavānam./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)
AsvSS_6.5/25: yady.ettasya.puroḷāśasya.sviṣṭakṛtā.careyuḥ./.puroḷā.agne.pacato.agne.vṛdhāna.āhutam.iti.samyājye./ (soma: Atirātra: saṃdhi.stotra: āśvina.śastra)

AsvSS_6.6/1: yadi.paryāyāna.bhivyucchet.sarvebhya.ekam.sambhareyuḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.6/2: prathamād.hotā.dvitīyān.maitrāvaruṇo.brāhmaṇācchaṃsī.ca.uttamād.acchāvākaḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.6/3: dvau.cet.dvau.prathamāt.dvā.uttamāt./ (soma: soma.prāyaś.citta)
AsvSS_6.6/4: api.vā.sarve.syuḥ.stoma.nirhrastāḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.6/5: ūrdhvam.stotriya.anurūpebhyaḥ.prathama.uttamāṃs.tṛcān.śaṃseyuḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.6/6: nirhrāsa.eva.ekasmin./ (soma: soma.prāyaś.citta)
AsvSS_6.6/7: hotṛ.varjam.ity.eke./ (soma: soma.prāyaś.citta)
AsvSS_6.6/8: āśvināya.eka.stotriyo.agne.vivasvad.uṣasa.iti./ (soma: soma.prāyaś.citta)
AsvSS_6.6/9: tam.purastād.anudaivatam.svasya.chandaso.yathā.stutam.śaṃset./ (soma: soma.prāyaś.citta)
AsvSS_6.6/10: trīṇi.ṣaṣṭi.śatāny.āśvinam./ (soma: soma.prāyaś.citta)
AsvSS_6.6/11: vimatānām.prasava.samnipāte.saṃsave.anantarhiteṣu.nadyā.vā.parvatena.vā./ (soma: soma.prāyaś.citta)
AsvSS_6.6/12: apy.eke.antarhiteṣv.api./ (soma: soma.prāyaś.citta)
AsvSS_6.6/13: tathā.sati.saṃtvarā.devatā.āvāhanāt./ (soma: soma.prāyaś.citta)
AsvSS_6.6/14: kayā.śubhā.iti.ca.marutvatīye.purastāt.sūktasya.śaṃset./ (soma: soma.prāyaś.citta)
AsvSS_6.6/15: yo.jāta.eva.iti.niṣkevalye./ (soma: soma.prāyaś.citta)
AsvSS_6.6/16: mama.agne.varca.iti.vaiśvadeva.sūktasya./ (soma: soma.prāyaś.citta)
AsvSS_6.6/17: api.vā.eteṣv.eva.nivido.dadhyād.uddhared.itarāṇi./ (soma: soma.prāyaś.citta)
AsvSS_6.6/18: sthānam.cen.nivido.atiharen.mā.pragāma.iti.purastāt.sūktam.śastvā.anyasmiṃs.tad.daivate.dadhyāt./ (soma: soma.prāyaś.citta)

AsvSS_6.7/1: soma.atireke.stuta.śastra.upajanaḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.7/2: prātaḥ.savane.asti.somo.ayam.suto.gaur.dhayati.marutām.iti.stotriya.anurūpau./.mahān.indro.ya.ojasā.ato.devā.avantu.na.ity.aindrībhir.vaiṣṇavībhiś.ca.stomam.atiśasya.aindryā.yajet./ (soma: soma.prāyaś.citta)
AsvSS_6.7/3: vaiṣṇavyā.vā./ (soma: soma.prāyaś.citta)
AsvSS_6.7/4: aindrā.vaiṣṇavyā.iti.gāṇagārir.daivata.pradhānatvāt./ (soma: soma.prāyaś.citta)
AsvSS_6.7/5: sam.vām.karmaṇā.sam.iṣā.hinomi.iti./ (soma: soma.prāyaś.citta)
AsvSS_6.7/6: mādhyaṃdine.baṇ.mahān.asi.sūrya.ud.u.tyad.darśatam.vapur.iti.pragāthau.stotriya.anurūpau./.mahān.indro.nṛvad.viṣṇor.nu.kam.yā.viśvāsām.janitārā.matīnām.iti.yājyā./ (soma: soma.prāyaś.citta)
AsvSS_6.7/7: tṛtīya.savana.uttara.uttarām.saṃsthām.upeyur.ā.atirātrāt./ (soma: soma.prāyaś.citta)
AsvSS_6.7/8: atirātrāc.cet.pra.tat.te.adya.śipiviṣṭa.nāma.pra.tad.viṣṇus.tava.te.vīryeṇa.iti.stotriya.anurūpau./.mādhyaṃdinena.śeṣaḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.7/9: tveṣam.itthā.samaraṇam.śimīvator.iti.vā.yājyā./ (soma: soma.prāyaś.citta)

AsvSS_6.8/1: krīte.rājani.naṣṭe.dagdhe.vā./ (soma: soma.prāyaś.citta)
AsvSS_6.8/2: apidadhāni.sado.havir.dhānāy.anāvṛtā.kriyeran./ (soma: soma.prāyaś.citta)
AsvSS_6.8/3: āvṛtā.vā./ (soma: soma.prāyaś.citta)
AsvSS_6.8/4: anyam.rājānam.abhiṣuṇuyuḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.8/5: anadhigame.pūtīkān.phālgunāni./ (soma: soma.prāyaś.citta)
AsvSS_6.8/6: anyā.vā.oṣadhayaḥ.pūtīkaiḥ.saha./ (soma: soma.prāyaś.citta)
AsvSS_6.8/7: prāyaś.cittam.vā.hutvā.uttaram.ārabheta./ (soma: soma.prāyaś.citta)
AsvSS_6.8/8: sutyā.sūktam.eva.manyeta./ (soma: soma.prāyaś.citta)
AsvSS_6.8/9: pratidhuk.prātaḥ.savane./ (soma: soma.prāyaś.citta)
AsvSS_6.8/10: śṛtam.mādhyaṃdine./ (soma: soma.prāyaś.citta)
AsvSS_6.8/11: dadhi.tṛtīya.savane./ (soma: soma.prāyaś.citta)
AsvSS_6.8/12: śrāyantīyam.brahma.sāma.yadi.phālgunāni.vāravantīyam.yajñā.yajñīyasya.sthāne./ (soma: soma.prāyaś.citta)
AsvSS_6.8/14: eka.dakṣiṇam.yajñam.saṃsthāpya.udavasāya.punar.yajeta./ (soma: soma.prāyaś.citta)
AsvSS_6.8/15: tasmin.pūrvasya.dakṣiṇā.dadyāt./ (soma: soma.prāyaś.citta)
AsvSS_6.8/16: soma.adhigame.prakṛtyā./ (soma: soma.prāyaś.citta)

AsvSS_6.9/1a: dīkṣitānām.upatāpe.parihite.prātar.anuvāke.anupākṛte.vā.puṣṭipate.puṣṭiś.cakṣuṣe.cakṣuḥ.prāṇāya.prāṇam.tmane.tmānam.vāce.vācam.asmai.punar.dehi.svāhā.iti.brahma.āhutim.hutvā.śīta.uṣṇā.apaḥ.samānīya.eka.viṃśatim.tāsu.yavān.kuśa.piñjūlāṃś.ca.avadhāya.tābhir.adbhir.ab.artham.kurvīta./ (soma: soma.prāyaś.citta)
AsvSS_6.9/1b: tābhir.enam.āplāvayej.jīvānām.asthatā./.imam.amum.jīvayata.jīvikānām.asthatā./.imam.amum.jīvayata.sam.jīvānām.asthatā./.imam.amum.saṃjīvayata.saṃjīvikānām.asthatā./.imam.amum.saṃjīvayata.ity.oṣadhi.sūktena.ca./ (soma: soma.prāyaś.citta)
AsvSS_6.9/2: āplāvya.anumṛjet./ (soma: soma.prāyaś.citta)
AsvSS_6.9/3: upāṃśv.antaryāmau.te.prāṇa.apānau.pātāmasā.upāṃśu.savanas.te.vyānam.pātv.asāv.aindra.vāyavas.te.vācam.pātv.asau.maitrāvaruṇas.te.cakṣuṣī.pātv.asāv.āśvinas.te.śrotram.pātv.asāv.āgrayaṇas.te.dakṣa.kratū.pātv.asā.ukthas.te.aṅgāni.pātv.asau.dhruvas.ta.āyuḥ.pātv.asāv.iti./ (soma: soma.prāyaś.citta)
AsvSS_6.9/4: yathā.āsanam.anuparikramaṇam./ (soma: soma.prāyaś.citta)
AsvSS_6.9/5: trātāram.indram.avitāram.indram.iti.tārkṣya.ādiḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.9/6: yady.apy.anyad.aikāhikād.vaiśvadevam.svasty.ātreye.nividam.dadhyāt./ (soma: soma.prāyaś.citta)
AsvSS_6.9/7: prakṛtyā.agade./ (soma: soma.prāyaś.citta)

AsvSS_6.10/1: saṃsthite.tīrthena.nirhṛtya.avabhṛthe.preta.alaṃkārān.kurvanti./ (soma: soma.prāyaś.citta)
AsvSS_6.10/2: keśa.śmaśru.loma.nakhāni.vāpayanti./ (soma: soma.prāyaś.citta)
AsvSS_6.10/3: naladena.anulimpanti./ (soma: soma.prāyaś.citta)
AsvSS_6.10/4: nalada.mālām.pratimuñcanti./ (soma: soma.prāyaś.citta)
AsvSS_6.10/5: niḥpurīṣam.eke.kṛtvā.pṛṣad.ājyam.pūrayanti./ (soma: soma.prāyaś.citta)
AsvSS_6.10/6: ahatasya.vāsasaḥ.pāśataḥ.pāda.mātram.avacchidya.prorṇuvanti.pratyag.daśena.āviḥ.pādam./ (soma: soma.prāyaś.citta)
AsvSS_6.10/7: avacchedam.asya.putrā.amā.kurvīran./ (soma: soma.prāyaś.citta)
AsvSS_6.10/8: agnīn.asya.samāropya.dakṣiṇato.bahir.vedi.daheyuḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.10/9: āhāryeṇa.anāhita.agnim./ (soma: soma.prāyaś.citta)
AsvSS_6.10/10: patnīm.ca./ (soma: soma.prāyaś.citta)
AsvSS_6.10/11: pratyetya.ahaḥ.samāpayeyuḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.10/12: prātar.anabhyāsam.anabhikiṃkṛtāni.śastra.anuvacana.abhiṣṭavana.saṃstavanāni./ (soma: soma.prāyaś.citta)
AsvSS_6.10/13: purā.graha.grahaṇāt.tīrthena.niṣkramya.triḥ.prasavyam.āyatanam.parītya.paryupaviśanti./ (soma: soma.prāyaś.citta)
AsvSS_6.10/14: paścād.hotā./ (soma: soma.prāyaś.citta)
AsvSS_6.10/15: uttaro.adhvaryuḥ./.tasya.paścāt.chandogāḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.10/16: ā.ayam.gauḥ.pṛśnir.akramīd.ity.upāṃśu.stuvate./ (soma: soma.prāyaś.citta)
AsvSS_6.10/17: stute.hotā.prasavyam.āyatanam.parivrajan.stotriyam.anudraved.apraṇuvan./ (soma: soma.prāyaś.citta)
AsvSS_6.10/18: yāmīś.ca./ (soma: soma.prāyaś.citta)
AsvSS_6.10/19: prehi.prehi.pathibhiḥ.pūrvebhir.iti.pañcānām.tṛtīyam.uddharet./.mā.enam.agne.vi.daho.mābhi.śoca.iti.ṣaṭ./.pūṣā.tvetaś.cyāvayatu.pra.vidvān.iti.catasra.upasarpa.mātaram.bhūmim.etām.iti.catasraḥ.soma.ekebhyaḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.10/20: urūṇasāv.asutṛpā.udumbalāv.iti.ca.samāpya./.saṃcitya.tīrthena.prapādya.yathā.āsanam.āsādayeyuḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.10/21: bhakṣeṣu.prāṇa.bhakṣān.bhakṣayitvā.dakṣiṇe.mārjālīye.ninayeyuḥ./.dakṣiṇasyām.vā.vedi.śroṇyām./ (soma: soma.prāyaś.citta)
AsvSS_6.10/22: saptadaśam.ahar.bhavati.trivṛtaḥ.pavamānā.rathantara.pṛtho.agniṣṭomaḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.10/23: saṃsthite.avabhṛtham.eke.gamayanty.etasya.etad.ahar.abhiśabdayantaḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.10/24: nirmanthyena.vā.dagdhvā.nikhāya.saṃvatsarād.enam.agniṣṭomena.yājayeyuḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.10/25: nediṣṭhinam.vā.dīkṣayeyuḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.10/26: api.vā.utthānam.gṛhapatau./ (soma: soma.prāyaś.citta)
AsvSS_6.10/27: uktaḥ.stuta.śastra.vikāraḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.10/28: eka.aheṣu.yajamāna.āsane.śayīta./ (soma: soma.prāyaś.citta)
AsvSS_6.10/29: saṃsthite.apāyatīṣv.avabhṛtham.gamayeyur.ity.ālekhanaḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.10/30: pūrveṇa.sado.daheyur.ity.āśmarathyaḥ./ (soma: soma.prāyaś.citta)
AsvSS_6.10/31: eṣa.eva.avabhṛthaḥ./ (soma: soma.prāyaś.citta)

AsvSS_6.11/1: agniṣṭomo.atyagniṣṭoma.ukthaḥ.ṣoḷaśī.vājapeyo.atirātro.aptoryāma.iti.saṃsthāḥ./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/2: tāsām.yām.upayanti.tasyā.ante.yajña.puccham./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/3: anuyāja.ādy.uktam.paśunā.śamyu.vākāt./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/4: uttamas.tv.iha.sūkta.vāka.praiṣaḥ./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/5: avīvṛdhata.iti.puroḷāśa.devatām./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/6: eke.yadi.savanīyasya.paśoḥ.paśu.puroḷāśam.kuryur.avīvṛdhetām.puroḷāśair.ity.eva.brūyāt./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/7: savanīyair.eva.indro.vardhate.paśu.puroḷāśena.paśu.devatā./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/8: ūrdhvam.śamyu.vākād.hāriyoganaḥ./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/9: apāḥ.somam.astam.indra.prayāhi.dhānā.somānām.indrād.hi.ca.piba.ca.yunajmi.te.brahmaṇā.keśinā.harī.iti./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/10: ity.ānuvākye.antyeṣv.ahahsu./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/11: tiṣṭhā.su.kam.maghavan.mā.parā.gā.ayam.yajño.devayā.ayam.miyedha.iti.itareṣu./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/12: parāyāhi.maghavann.ā.ca.yāhi.iti.vā.anuvākyā.utttaravatsv.ahahsu./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/13: ananuvaṣaṭkṛte.atipraiṣam.maitrāvaruṇa.āha.iha.mada.eva.maghavann.indra.te.aśva.iti./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/14: adya.ity.atirātre./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/15: adya.sutyām.iti.ca./ (soma: Yajña.puccha: Hāriyojana)
AsvSS_6.11/16: tasya.antam.śrutvā.āgnīdhraḥ.śvaḥ.sutyām.prāha.śvaḥ.sutyām.vā.eṣām.brāhmaṇānām.tām.indraya.indra.agnibhyām.prabravīmi.mitrā.varuṇābhyām.vasubhyo.rudrebhya.ādityebhyo.viśvebhyo.devebhyo.brāhmaṇebhyaḥ.saumyebhyaḥ.somapebhyo.brahman.vācam.yaccha.iti./ (soma: Yajña.puccha: Hāriyojana)

AsvSS_6.12/1: āhṛtam.unnetrā.droṇa.kalaśam.iḷām.iva.pratigṛhya.upahavam.iṣṭvā.avekṣeta./ (soma: Yajña.puccha)
AsvSS_6.12/2a: harivatas.te.hāriyojanasya.stuta.stomasya.śastvā.ukthasya.iṣṭayajuṣo.yo.bhakṣo.go.sanir.aśva.sanis.tasya.u.upahūtasya.upahūto.bhakṣayāmi.iti.prāṇa.bhakṣam.bhakṣayitvā./ (soma: Yajña.puccha)
AsvSS_6.12/2b: prati.pradāya.droṇa.kalaśam.ātmānam.āpyāyya.yathā.prasṛptam.vinihsṛpya.āgnīdhrīye.vinihsṛpta.āhutī.juhvaty.ayam.pīta.indur.indram.madedhād.ayam.vipro.vācam.arcam.niyaccham./ (soma: Yajña.puccha)
AsvSS_6.12/2c: ayam.kasyacid.druhatād.abhīke.somo.rājā.na.sakhāyam.riṣedhāt.svāhā./.idam.rādho.agninā.dattam.āgād.yaśo.bhargaḥ.saha.ojo.balam.ca./ (soma: Yajña.puccha)
AsvSS_6.12/2d: dīrgha.āyutvāya.śata.śāradāya.pratigṛhṇāmi.mahate.vīryāya.svāhā.iti./ (soma: Yajña.puccha)
AsvSS_6.12/3a: āhavanīye.ṣaṭ.ṣaṭ.śakalāny.abhyādadhati.deva.kṛtasya.enaso.avayajanam.asi.svāhā./.pitṛ.kṛtasya.enaso.avayajanam.asi.svāhā./ (soma: Yajña.puccha)
AsvSS_6.12/3b: manuṣya.kṛtasya.enaso.avayajanam.asi.svāhā./.asmat.kṛtasya.enaso.avayajanam.asi.svāhā./.enasa.enaso.avayajanam.asi.svāhā./.yad.vo.devāś.cakṛma.jihvayā.gurv.iti./ (soma: Yajña.puccha)
AsvSS_6.12/4: droṇa.kalaśād.dhānā.gṛhītvā.avekṣerann.āpūryā.stha.amā.pūrayata.prajayā.ca.dhanena.ca./.indrasya.kāmadughā.stha.kāmān.me.dhuṅkṣvam.prajām.ca.paśūṃś.ca.iti./ (soma: Yajña.puccha)
AsvSS_6.12/5: avaghrāya.antaḥ.paridhi.deśe.nivapeyuḥ./ (soma: Yajña.puccha)
AsvSS_6.12/6: pratyetya.tīrtha.deśe.apām.pūrṇāś.camasās.tān.savya.āvṛto.vrajanti./ (soma: Yajña.puccha)
AsvSS_6.12/7: harita.tṛṇāni.vimṛjya.pratisvam.camasebhyas.triḥ.prasavyam.udakair.ātmanaḥ.paryukṣante.dakṣiṇaiḥ.pāṇibhiḥ./ (soma: Yajña.puccha)
AsvSS_6.12/8: itarair.vā.pradakṣiṇam./ (soma: Yajña.puccha)
AsvSS_6.12/9: svadhā.pitre.svadhā.pitāmahāya.svadhā.prapitāmahāya.iti./ (soma: Yajña.puccha)
AsvSS_6.12/10: uktam.jīva.mṛtebhyaḥ./ (soma: Yajña.puccha)
AsvSS_6.12/11a: pāṇīṃś.camaseṣv.avadhāya.apsu.dhūtasya.deva.soma.te.mativido.nṛbhiḥ.sutasya.stuta.stomasya.śastvā.ukthasya.iṣṭa.yajuṣo.yo.bhakṣo.go.sanir.aśva.sanis.tasya.ta.upahūtasya.upahūto.bhakṣayāmi.iti.prāṇa.bhakṣān.bhakṣayitvā./ (soma: Yajña.puccha)
AsvSS_6.12/11b: mā.aham.prajām.parāsicam.ity.ete.nābhy.ātmam.ninīyād.acchāyam.vo.marutaḥ.śloka.etv.ity.etayā.abhiṃśanti./ (soma: Yajña.puccha)
AsvSS_6.12/12: dadhikrāvṇo.akāriṣam.ity.āgnīdhrīye.dadhi.drapsān.prāśya.sakhyāni.visṛjanta.ubhā.kavī.yuvānā.satyādā.dharmaṇaspatī./.parisatyasya.dharmaṇā.visakhyāni.sṛjāmaha.iti./ (soma: Yajña.puccha)

AsvSS_6.13/1: patnī.samyājaiś.caritvā.avabhṛtam.vrajanti./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/2: vrajantaḥ.sāmno.nidhanam.upayanti./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/3: avabhṛtha.ṛṣṭyā.tiṣṭhantaś.caranti./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/4: prayāja.ādy.anuyāja.antā.na.asyām.iḷā.na.barhiṣmantau.prayāja.anuyājāv.apsumantau./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/5: gāyatrau./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/6: vāruṇam.haviḥ./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/7: ava.te.heḷo.varuṇa.namobhir.iti.dve./.agnī.varuṇau.sviṣṭakṛd.arthe./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/8: tvam.no.agne.varuṇasya.vidvān.iti.dve./.saṃsthitāyām.pādān.udaka.ante.avadadhyur.namo.varuṇāya.abhiṣṭhito.varuṇasya.vāśa.iti./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/9: tata.ācāmanti.bhakṣasya.avabhṛtho.asi.bhakṣitasya.avabhṛtho.asi.bhakṣam.kṛtasya.avabhṛtho.asi.iti./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/10: prothya.prathamena.praṣṭhīvanti.pragiranty.uttarābhyām./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/11: tata.ācamya.āplavanta.āpo.asmān.mātaraḥ.śundhayantv.idam.āpaḥ.pravahata.sumitryā.na.āpa.oṣadhayaḥ.santv.iti./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/12: etayā.āvṛtā.abhyukṣerann.eva.apy.adīkṣitāḥ./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/13: unnetā.enān.unnayati./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/15: ud.vayam.tamasas.pari.ity.udetya./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/16: samānam.ata.ūrdhvam.hṛdaya.śūlena.ā.saṃsthā.japāt./ (sOmA: Yajña.puccha: Avabhṛtha)
AsvSS_6.13/17: saṃsthā.japena.upatiṣṭhante.ye.ye.apavṛtta.karmāṇaḥ./ (sOmA: Yajña.puccha: Avabhṛtha)

AsvSS_6.14/1: gārhapatya.udayanīyayā.caranti./ (soma: Yajña.puccha: udayanīya.Iṣṭi)
AsvSS_6.14/2: sā.prāyaṇīyayā.uktā./ (soma: Yajña.puccha: udayanīya.Iṣṭi)
AsvSS_6.14/3: pathyā.svastir.iha.uttama.ājya.haviṣām./ (soma: Yajña.puccha: udayanīya.Iṣṭi)
AsvSS_6.14/4: viparītāś.ca.yājyā.anuvākyāḥ./ (soma: Yajña.puccha: udayanīya.Iṣṭi)
AsvSS_6.14/5: te.ca.eva.kuryur.ye.prāyaṇīyām./ (soma: Yajña.puccha: udayanīya.Iṣṭi)
AsvSS_6.14/6: prakṛtyā.samyājye./ (soma: Yajña.puccha: udayanīya.Iṣṭi)
AsvSS_6.14/7: saṃsthitāyām.maitrāvaruṇy.anūbandhyā./ (soma: Yajña.puccha)
AsvSS_6.14/8: sadasy.eke./ (soma: Yajña.puccha)
AsvSS_6.14/9: uttara.vedyām.eke./ (soma: Yajña.puccha)
AsvSS_6.14/10: hutāyām.vapāyām.yady.ekādaśiny.agrataḥ.kṛtvā.agnīṣomīyeṇa.saṃcareṇa.vrajitvā.gārhapatye.tvaṣṭreṇa.paśunā.caranti./ (soma: Yajña.puccha)
AsvSS_6.14/11: añjana.ādi.paryagnikṛtvā.utsṛjanty.apunar.āyanāya./ (soma: Yajña.puccha)
AsvSS_6.14/12: yadi.tv.adhvaryava.ājyena.samāpnuyus.tathaiva.hotā.kuryāt./ (soma: Yajña.puccha)
AsvSS_6.14/13: sampraiṣavad.ādeśān./ (soma: Yajña.puccha)
AsvSS_6.14/14: paśuvan.nipātān./ (soma: Yajña.puccha)
AsvSS_6.14/15: yady.anūbandhye.paśu.puroḷāśam.anudevikā.havīṃṣi.nirvapeyur.dhātā.anumatī.rākā.sinīvālī.kuhūḥ./ (soma: Yajña.puccha)
AsvSS_6.14/16: dhātā.dadātu.dāśuṣe.prācīm.jīvātum.akṣitam./.vayam.devasya.dhīmahi.sumatim.vājinīvataḥ./.dhātā.prajānām.uta.rāya.īśe.dhātā.idam.viśvam.bhuvanam.jajāna./.dhātā.kṛṣir.animiṣā.abhicaṣṭe.dhātra.iddhavyam.ghṛtavaj.juhota.iti./ (soma: Yajña.puccha)
AsvSS_6.14/17: devīnām.cet.sūryo.dyaur.uṣā.gauḥ.pṛthivī./ (soma: Yajña.puccha)
AsvSS_6.14/18: smat.purandhi.na.ā.gāhi.iti.dve./.ādyām.tanoṣi.raśmibhir.āvahantī.poṣyā.varyāṇi.na.tā.arvā.reṇukakāṭo.aśnute.na.tān.aśanti.na.dabhāti.taskaro.baḷ.itthā.parvatānām.dṛḷhā.cid.ā.vanaspatīn./ (soma: Yajña.puccha)
AsvSS_6.14/19: paśv.alābhe.payasyā.maitrāvaruṇy.anūbandhyā.sthāne./ (soma: Yajña.puccha)
AsvSS_6.14/20: ājya.bhāga.prabhṛti.vājina.antā./ (soma: Yajña.puccha)
AsvSS_6.14/21: karmiṇo.vājinam.bhakṣayeyuḥ./ (soma: Yajña.puccha)
AsvSS_6.14/22: sarve.tu.dīkṣitāḥ./ (soma: Yajña.puccha)
AsvSS_6.14/23: sarve.tu.dīkṣita.utthitāḥ.pṛthag.agnīn.samāropya.udag.deva.yajanān.mathitvā.udavasānīyayā.yajante./ (soma: Yajña.puccha)
AsvSS_6.14/24: paunarādheyiky.avikṛtā.avikṛtā./ (soma: Yajña.puccha)

AsvSS_7.1/1: satrāṇām./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/2: uktā.dīkṣita.upasadaḥ./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/3: etena.ahnā.sutyāni./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/4: prātar.anuvāka.ādy.davasānīya.antāny.antyāni./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/5: patnī.samyāja.antāni.itarāṇi./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/6: drapsa.prāśana.sakhya.visarjane.tv.antya.eva./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/7: dhruvāḥ.śastrāṇām.ātānāḥ./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/8: sūktāny.eva.sūkta.sthāneṣv.ahīneṣu./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/9: daivatena.vyavasthāḥ./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/10: tṛcāḥ.prauge./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/11: sarva.ahar.gaṇeṣu.tāyamāna.rūpāṇām.prathamād.ahnaḥ.pravartete.abhyāsa.atipraiṣau./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/12: ahna.uttame.śastre.paridhānīyāyā.uttame.vacana.uttamam.catur.akṣaram.dvir.uktvā.praṇuyāt./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/13: dvitīya.ādiṣu.tyam.ū.ṣu.vājinam.deva.jūtam.iti.tārkṣyam.agre.niṣkevalya.sūktānām./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/14: jāta.vedase.sunavāma.somam.ity.āgni.mārute.jāta.vedasyānām./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/15: ārambhaṇīyāḥ.paryāsān.kadvato.ahar.ahaḥ.śasyāni.iti.hotrakā.dvitīya.ādiṣv.eva./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/16: tāni.sarvāṇi.sarvatra.anyatra.ahna.uttamāt./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/17: vaikalpikāny.agniṣṭome.ahar.gaṇa.madhya.gate./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/18: agniṣṭoma.ayaneṣu.vā./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/19: anyāny.abhyāsa.atipraiṣābhyām.iti.kautso.vikṛtau.tad.guṇa.bhāvāt./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/20: nityāni.hotur.iti.gautamaḥ.saṃghāta.ādāv.anupravṛttatvād.acyuta.śabdatvāc.ca./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/21: hotrakāṇām.api.gāṇagārir.nityatvāt.satra.dharma.anvayasya./ (soma: Ahīna.-.ṣatra: general)
AsvSS_7.1/22: pragātha.tṛca.sūkta.āgameṣv.aikāhikam.tāvad.uddharet./ (soma: Ahīna.-.ṣatra: general)

AsvSS_7.2/1: caturviṃśe.hotā.ajaniṣṭa.ity.ājyam./ (soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/2: ā.no.mitrā.varuṇā.mitram.vayam.havāmahe.mitram.huve.pūta.dakṣam.ayam.vām.mitrā.varuṇā.purūruṇā.cid.dhy.asti.prati.vām.sūra.udita.iti.ṣaḷaha.stotriyā.maitrāvaruṇasya./ (soma: saḍaha: Hotraka.śastras) (second Ajya.śastra)
AsvSS_7.2/3: (ā.yāhi.suṣumā.hi.ta.indram.id.gāthino.bṛhad.indreṇa.sam.hi.dṛkṣasa.ād.aha.svadhām.anv.ity.ekā.dve.ca.indro.dadhīco.asthabhir.ut.tiṣṭhann.ojasā.saha.bhindhi.viśvā.apadviṣa.iti.brāhmaṇācchaṃsinaḥ./ soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/4: indra.agnī.ā.gatam.sutam.indre.agnā.namo.bṛhat.tā.huve.yayor.idam.iyam.vām.asya.manmana.indra.agnī.yuvām.ime.yajñasya.hi.stha.ṛtvijā.ity.acchāvākasya./ (soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/5: teṣām.yasmin.stuvīran.sa.stotriyaḥ./ (soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/6: yasmiṃt.śvaḥ.so.anurūpaḥ./ (soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/7: eka.stotriyeṣv.ahahsu.yo.anyo.anantaraḥ.so.anurūpo.na.cet.sarvo.ahar.gaṇaḥ.ṣaḷaho.vā./ (soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/8: aikāhikas.tathā.sati./ (soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/9: antye.ca./ (soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/10: ūrdhvam.anurūpebhya.ṛju.nītī.no.varuṇa.indram.vo.viśvatas.pari.yat.soma.āsute.nara.ity.ārambhaṇīyāḥ.śastvā.khān.khān.pariśiṣṭān.āvaperaṃś.caturviṃśa.mahā.vrata.abhijid.viśvajid.viṣuvatsu./ (soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/11: sarva.stomeṣu.sarva.pṛṣṭheṣu.ca./ (soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/12: ūrdhvam.āvāpāt.prati.vām.sūra.udite.vyantarikṣam.atirat.śvāva.aśvasya.sunvata.iti.tṛcāḥ.paryāsāḥ./ (soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/13: sa.tv.eva.maitrāvaruṇasya.ṣaḷaha.stotriya.uttamaḥ.saparyāsaḥ./ (soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/14: tad.daivatam.anyam.pūrvasya.sthāne.kurvīta./ (soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/15: anyatra.api.samnipātena.tṛcam.sūktam.vā.anantarhitam.eka.āsane.dviḥ.śaṃset./ (soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/16: mahā.bālabhidam.cet.śaṃsed.ūrdhvam.anurūpebhya.ārambhaṇīyābhyo.vā.nābhākāṃs.tṛcān.āvaperan.gāyatrī.kāram./ (soma: saḍaha: Hotraka.śastras)
AsvSS_7.2/17: sakṣapaḥ.pariṣvaja.iti.maitrāvaruṇo.yaḥ.kakubho.nidhāraya.iti.vā.pūrvīṣṭa.indra.upamātaya.iti.brāhmaṇācchaṃsī.tā.hi.madhyam.bharāṇām.ity.acchāvākaḥ./ (soma: saḍaha: Hotraka.śastras)

AsvSS_7.3/1: marutvatīye.praitu.brahmaṇspatir.uttiṣṭha.brahmaṇaspata.iti.brāhmaṇaspatyāv.āvapate.pūrvau.nityāt./ (soma: Caturviṃśa day)
AsvSS_7.3/2: bṛhad.indrāya.gāyata.nakiḥ.sudāso.ratham.iti.marutvatīyā.ūrdhvam.nityāt./ (soma: Caturviṃśa day)
AsvSS_7.3/3: kayā.śubhā.iti.ca.marutvatīye.purastāt.sūktasya.śaṃset./ (soma: Caturviṃśa day)
AsvSS_7.3/5: eka.ekam.brāhmaṇaspatyānām./ (soma: Caturviṃśa day)
AsvSS_7.3/6: evam.marutvatīyānām./ (soma: Caturviṃśa day)
AsvSS_7.3/7: dhruva.indra.nihavaḥ./ (soma: Caturviṃśa day)
AsvSS_7.3/8: dhāyyāś.ca./ (soma: Caturviṃśa day)
AsvSS_7.3/9: bṛhat.pṛṣṭham./ (soma: Caturviṃśa day)
AsvSS_7.3/10: rathantaram.vā./ (soma: Caturviṃśa day)
AsvSS_7.3/11: tayor.akriyamāṇasya.yonim.śaṃset./ (soma: Caturviṃśa day)
AsvSS_7.3/12: vairūpa.vairāja.śākvara.raivatānām./ (soma: Caturviṃśa day)
AsvSS_7.3/13: pṛṣṭhya.stotriyā.yonyaḥ./ (soma: Caturviṃśa day)
AsvSS_7.3/14: ardharcāḥ./ (soma: Caturviṃśa day)
AsvSS_7.3/15: tāsām.vidhānam.anvaham./ (soma: Caturviṃśa day)
AsvSS_7.3/16: tābhya.ūrdhvam.sāma.gāthān./ (soma: Caturviṃśa day)
AsvSS_7.3/17: ukto.rathantarasya./ (soma: Caturviṃśa day)
AsvSS_7.3/18: ubhayam.śṛṇavac.ca.na.iti.bṛhataḥ./ (soma: Caturviṃśa day)
AsvSS_7.3/19: indra.tridhātu.śaraṇam.tvam.indra.pratūrtiṣu.mo.ṣu.tvā.vāghataś.ca.na.iti.sad.vipada.upasamasyed.dvipadām.indram.id.devatātaya.iti.itareṣām./ (soma: Caturviṃśa day)
AsvSS_7.3/20: pṛṣṭhya.eva.eka.ekam.anvaham./ (soma: Caturviṃśa day)
AsvSS_7.3/21: tad.id.āsa.iti.ca.purastāt.sūktasya.śaṃset./ (soma: Caturviṃśa day)
AsvSS_7.3/22: uktha.pātram.camasāṃś.ca.antarā.atigrāhyān.bhakṣayanti.niṣkevalye./ (soma: Caturviṃśa day)
AsvSS_7.3/23: nityo.bhakṣa.japaḥ./ (soma: Caturviṃśa day)
AsvSS_7.3/24: ṣoḷaś.pātreṇa.bhakṣiṇaḥ./ (soma: Caturviṃśa day)

AsvSS_7.4/1: hotrakāṇām./ /(soma: Caturviṃśa day: Hotrakas)
AsvSS_7.4/2a: kayā.naś.citra.ābhuvat.kayā.tvam.na.ūtyā.mā.cid.anyad.viśaṃsata.yac.cid.dhi.tvā.janā.ima.iti.stotriya.anurūpā.maitrāvaruṇasya./ (soma: Caturviṃśa day: Hotrakas)
AsvSS_7.4/2b: tam.vo.dasma.mṛtīṣaham.tat.tvā.yāmi.suvīryam.abhipravaḥ.surādhasam.prasuśrutam.surādhasam.vayam.gha.tvā.sutāvantaḥ.kā.īm.veda.sute.sacā.viśvāḥ.pṛtanā.abhibhūtaram.naram.tam.indram.johavīmi.yā.indra.bhuva.ā.bhara.ity.ekā.dve.ca./ (soma: caturviṃśa day: afternoon: hotrakas)
AsvSS_7.4/3: indro.madāya.vāvṛdhe.made.made.hi.no.dadiḥ.surūpa.kṛtnum.ūtaye.śuṣmintamam.na.ūtaye.śrāyanta.iva.sūryam.baṇ.mahān.asi.sūrya.ud.u.tyad.darśatam.vapur.ud.u.tye.madhumattamās.tvam.indra.pratūrtiṣu.tvam.indra.yaśā.asi.indra.kratum.na.ā.bhara.indra.jyeṣṭham.na.ā.bhara.ā.tvā.sahasramā.śatam.mama.tvā.sūra.udita.iti.brāhmaṇācchaṃsinaḥ./ (soma: Caturviṃśa day: Afternoon: Hotrakas)
AsvSS_7.4/4: tarobhir.vo.vidad.vasum.taraṇir.it.siṣāsati.tvām.idāhno.naro.vayam.enam.idāhyo.yo.rājā.carṣaṇīnām.yaḥ.satrahā.vicarṣaṇiḥ.svādor.itthā.viṣūvata.itthā.hi.soma.in.mada.ubhe.yad.indra.rodasī.ava.yat.tvam.śata.krato.nakiṣ.ṭam.karmaṇā.naśan.na.tvā.bṛhanto.adraya.ubhayam.śṛṇavac.ca.na.āvṛṣasva.purūvaso.kadācana.starīr.asi.kadācana.prayucchasi.yata.indra.bhayāmahe.yathā.gauro.apākṛtam.yad.indra.prāg.udag.yathā.gauro.apākṛtam.ity.acchāvākasya./ (soma: Caturviṃśa day: Afternoon: Hotrakas)
AsvSS_7.4/5: stotriya.anurūpāṇām.yady.anurūpe.stuvīran.stotriyo.anurūpaḥ./ (soma: Caturviṃśa day: Afternoon: Hotrakas)
AsvSS_7.4/6: ūrdhvam.stotriya.anurūpebhyaḥ.kas.tam.indra.tvam.vasum.kan.navyo.atasīnām.kad.ū.nv.asya.akṛtam.iti.kadvantaḥ.pragāthāḥ./ (soma: Caturviṃśa day: Afternoon: Hotrakas)
AsvSS_7.4/7: apa.prāca.indra.viśvān.amitrān.brahmaṇā.te.brahma.yujā.yunajmy.urum.no.lokam.anuneṣi.vidvān.iti.kadvadbhya.ārambhaṇīyāḥ./ (soma: Caturviṃśa day: Afternoon: Hotrakas)
AsvSS_7.4/8: ūrdhvam.ārambhaṇīyābhyaḥ.sadyo.ha.jāta.ity.ahar.ahaḥ.śasyam.maitrāvaruṇo.asmā.id.u.pratavase.śāsad.vahnir.iti.itrāv.ahīna.sūkte./ (soma: Caturviṃśa day: Afternoon: Hotrakas)
AsvSS_7.4/9: ā.satyo.yātv.ity.ahīna.sūktam.dvitīyam.maitrāvaruṇa.ud.u.brahmāṇy.abhitaṣ.ṭe.vā.iti.itarāv.ahar.ahaḥ.śasye./ (soma: Caturviṃśa day: Afternoon: Hotrakas)
AsvSS_7.4/10: nūnam.sāta.ity.antamuttamam./ (soma: Caturviṃśa day: Afternoon: Hotrakas)
AsvSS_7.4/11: ahīna.sūktāni.ṣaḷaha.stotriyān.āvapatsu./ (soma: Caturviṃśa day: Afternoon: Hotrakas)
AsvSS_7.4/12: ud.u.ṣya.devaḥ.savitā.hiraṇyayā.iti.tisras.te.hi.dyāvā.pṛthivī.yajñasya.vo.rathyam.iti.vaiśvadevam./ (soma: Caturviṃśa day: Afternoon: Hotrakas)
AsvSS_7.4/13: pṛkṣasya.vṛṣṇo.vṛṣṇe.śardhāya.yajñena.vardhata.ity.āgnimārutam./ (soma: Caturviṃśa day: Afternoon: Hotrakas)
AsvSS_7.4/14: agniṣṭoma.idam.ahaḥ./ (soma: Caturviṃśa day: Afternoon: Hotrakas)
AsvSS_7.4/15: ukthyo.vā./ (soma: Caturviṃśa day: Afternoon: Hotrakas)

AsvSS_7.5/1: abhiplava.pṛṣṭhyāni./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/2: rathantara.pṛṣṭhāny.ayujāni./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/3: bṛhat.pṛṣṭhāni.itarāṇi./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/4: tṛtīya.ādiṣu.pṛṣṭhyasya.anvaham.dvitīyani.vairūpa.vairāja.śākvara.raivatāni./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/5: teṣām.yathā.sthāne.kriyāyām.yonīḥ.śaṃset./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/6: sarvatra.ca.asva.yoni.bhāve.anyatra.āśvināt./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/7: yajñāyajñīyasya.tv.akriyamāṇasya.api.sānurūām.yonim.vyāhāvam.śaṃsed.ūrdhvam.itarasya.anurūpāt./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/8: hotrakāḥ.pariśiṣṭān.āvāpān.uddhṛtya./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/9a: mitram.vayam.havāmahe.mitram.huve.pūta.dakṣam.ayam.vām.mitrā.varuṇa.no.mitrā.varuṇā.iti.tṛcāḥ./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/9b: pra.vo.mitrāya.iti.caturṇām.dvitīyam.uddharet.pra.mitrayor.varuṇayor.iti.ṣaṭ.kāvyebhir.adābhya.iti.tisro.mitrasya.carṣaṇīdhṛta.iti.catasro.maitryo.yac.cid.dhi.te.viśa.iti.vāruṇam./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/10: etasya.tṛcam.āvapeta.maitrāvaruṇo.nityād.adhikam.stoma.kāraṇāt./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/11: pañca.saptadaśe./.nava.ekaviṃśe./.dvādaśa.caturviṃśe./.pañcadaśa.triṇave./.ekaviṃśatim.trayas.triṃśe./.dvātriṃśatam.catuś.catvāriṃśo./.ṣaṭ.triṃśatam.aṣṭā.catvāriṃśe./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/12: eka.alpīyasīr.vā./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/13: eka.aheṣv.eka.bhūyasīr.vā./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/14: na.ārambhaṇīyā.na.paryāsā.antyā.aikāhikās.tṛcāḥ.paryāsa.sthāneṣu./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/15: brāhmaṇācchaṃsinaḥ.surūpa.kṛtnum.ūtaya.iti.ṣaṭ.sūktāni./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/16: āvāpa.ukto.maitrāvaruṇena./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/17: iha.indra.agnī.indra.agnī.ā.gatam.tā.huve.yayor.idam.iti.nava.iyam.vāmasya.manmana.ity.ekādaśa.yajñasya.hi.stha.ity.acchāvākasya./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/18: ā.yātv.indro.avasa.iti.marutvatīyam.ā.na.indra.iti.niṣkevalyam.prathamasya.ābhiplavikasya./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/19: madhyaṃdina.ity.ukta.ete.śastre.pratīyāt./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/20: ahīna.sūkta.sthāna.evā.tvām.indra.yan.na.indra.kathā.mahām.indrha.pūrbhid.ya.eka.idd.yas.tigma.śṛṅga.imām.ū.ṣv.icchanti.tvā.śāsad.vahnir.iti.sampātāḥ./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/21: eka.ekasya.trayas.trayas./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/22: uktā.marutvatīyaiḥ./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.5/23: yuñjate.mana.iheha.va.iti.catasro.devān.huva.iti.vaiśvadevam./ (soma: Abhiplava.ṣaḍaha)

AsvSS_7.6/1: dvitīyasya.caturviṃśena.ājyam./ (soma: Abhiplava.ṣaḍaha: second day)
AsvSS_7.6/2: vāyo.ye.te.sahasriṇa.iti.dve.tīvrāḥ.somāsa.ā.gahi.ity.eko.bhā.devādi.vispṛśa.iti.dve.śukrasyādya.gavāśira.ity.ekā.ayam.vama.mitrā.varuṇā.iti.pañca.tṛcāḥ./ (soma: Abhiplava.ṣaḍaha: second day)
AsvSS_7.6/3: gārtsamadam.praugam.ity.etad.ācakṣate./ (soma: Abhiplava.ṣaḍaha: second day)
AsvSS_7.6/4: viśvānarasya.vaspatim.indra.it.somapā.eka.iti.marutvatīyasya.pratipad.anucarau.indra.somam.yāta.ūtir.avamā.iti.madhyaṃdinaḥ./ (soma: Abhiplava.ṣaḍaha: second day)
AsvSS_7.6/5: bhāradvājo.hotā.cet.prakṛtyā./ (soma: Abhiplava.ṣaḍaha: second day)
AsvSS_7.6/6: cāturviṃśikam.tṛtīya.savanam.viśvo.devasya.netur.ity.ekā.tat.savitur.vareṇyam.iti.dve.ā.viśva.devam.saptatim.iti.tu.vaiśvadevasya.pratipad.anucarau./ (soma: Abhiplava.ṣaḍaha: second day)
AsvSS_7.6/7: ājya.prauge.pratipad.anucarāś.ca.ubhayor.yugmeṣv.evam.abhiplave./ (soma: Abhiplava.ṣaḍaha: second day)

AsvSS_7.7/1: tṛtīyasya.try.aryā.yo.jāta.eva.iti.madhyaṃdinaḥ./ (soma: Abhiplava.ṣaḍaha: ṭhird day)
AsvSS_7.7/2: tad.devasya.ghṛtena.dyāvā.pṛthivī.iti.tisro.anaśvo.jātaḥ.parāvato.ya.iti.vaiśvadevam.vaiśvānarāya.dhiṣaṇām.dhārāvarā.marutas.tvam.agne.prathamo.aṅgirā.ity.āgnimārutam.caturthasya.ugro.jajña.iti.niṣkevalyam./ (soma: Abhiplava.ṣaḍaha: ṭhird day)
AsvSS_7.7/3: hvayāmy.agnim.asya.me.dyāvā.pṛthivī.iti.tisras.tatam.me.apa.iti.vaiśvadevam./ (soma: Abhiplava.ṣaḍaha: Fourth day)
AsvSS_7.7/4: vaiśvānaram.manasā.iti.tisraḥ.pra.ye.śumbhante.janasya.gopā.ity.āgnimārutam./ (soma: Abhiplava.ṣaḍaha: Fourth day)
AsvSS_7.7/5: pañcamasya.kayā.śubhā.yas.tigma.śṛṅga.iti.madhyaṃdinaḥ./ (soma: Abhiplava.ṣaḍaha: Fifth day)
AsvSS_7.7/6: kayā.śubhīyasya.tu.navamy.uttamā.anyatra.api.yatra.nividdhānam.syāt./ (soma: Abhiplava.ṣaḍaha: Fifth day)
AsvSS_7.7/7: ghṛtavatī.bhuvanānām.abhiśriyā.indra.ṛbhubhir.vājavadbhir.iti.tṛcau.kad.u.priyāya.iti.vaiśvadevam./ (soma: Abhiplava.ṣaḍaha: Fifth day)
AsvSS_7.7/8: pṛkṣasya.vṛṣṇo.vṛṣṇe.śardhāya.nū.cit.sahojā.ity.āgnimārutam.ṣaṣṭhasya.sāvitr.ārbhave.tṛtīyena.vaiśvānarīyam.ca.katarā.pūrvā.uṣāsā.naktā.iti.vaiśvadevam.prayajyava.imam.stomam.ity.āgnimārutam./ (soma: Abhiplava.ṣaḍaha: siṣd day)
AsvSS_7.7/9: ity.abhiplavaḥ.ṣaḷahaḥ./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.7/10: tasya.agniṣṭomāv.abhitaḥ./.ukthyā.madhye./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.7/11: ukthyeṣu.stotriya.anurūpāḥ./ (soma: Abhiplava.ṣaḍaha)
AsvSS_7.7/12: maitrāvaruṇasya./ (soma: Abhiplava.ṣaḍaha)

AsvSS_7.8/1: ehy.ū.ṣu.bravāṇi.ta.āgnir.agāmi.bhārataḥ.pra.vo.vājā.abhidyavo.abhi.prāṃsi.vāhasā.pra.manhiṣṭhāya.gāyata.pra.so.agne.tava.ūtibhir.agnim.vo.vṛdhantam.agne.yam.yajñam.adhvaram.yajiṣṭham.tvā.vā.vavṛmahe.yaḥ.samidhāya.āhutyā.ā.te.agna.idhīmahy.ubhe.suścandra.sarpiṣa.iti.dve.ekā.ca.agnim.tam.manye.yo.vasur.ā.te.vatso.mano.yad.adā.agne.sthūram.rayim.bhara.preṣṭham.vo.atithim.śreṣṭham.yaviṣṭha.bhārata.bhadro.no.agnir.āhuto.yadī.ghṛtebhir.āhuta.ā.ghā.ye.agnim.indhata.imā.abhipraṇonum./ (soma: Abhiplava.ṣaḍaha: ukthya days)
AsvSS_7.8/2a: atha.brāhmaṇācchaṃsino.abhrātṛvyo.anā.tvam.mām.te.amājuro.yathā.evā.hy.asi.vīrayur.evā.hy.asya.sūnṛtā.tam.te.madam.gṛṇīmasi.tām.v.abhi.pra.gāyata.vayam.u.tvām.apūrvya./ (soma: Abhiplava.ṣaḍaha: ukthya days)
AsvSS_7.8/2b: yo.na.idam.idam.purā.indrāya.sāma.gāyata.sakhāya.āśiṣāmahi.ya.eka.id.vidayate.ya.indra.soma.pātam.endra.no.gadhy.ed.u.madhvo.madintaram.eto.nv.indram.stavāma.sakhāya./ (soma: Abhiplava.ṣaḍaha: ukthya days)
AsvSS_7.8/2c: stuhi.indram.vyaśvavad.(.viśvavat).tvam.na.indra.ā.bhara.vayam.u.tvām.apūrvya.yo.na.idam.idam.purā.ā.yāhīma.indava.iti.samāhāryo.anurūpo.abhrātṛvyo.anā.tvam.mā.te.amājuro.yathā.iti./ samā(soma: Abhiplava.ṣaḍaha: ukthya days)
AsvSS_7.8/3: atha.acchāvākasya.indrma.viśvā.avīvṛdhann.uktham.indrāya.śaṃsyam.śrudhī.havam.tiraścyā.āśrut.karṇa.śrudhī.havam.asāvi.soma.indra.ta.imam.indra.sutam.piba.yad.indra.citra.mehanā.vas.te.sādhiṣṭho.avase.purām.bhindur.yuvā.kavir.vṛṣā.hy.asi.rādhase.gāyanti.tvā.gāyatriṇa.ātmā.giro.rathīr.iva.iti./ (soma: Abhiplava.ṣaḍaha: ukthya days)
AsvSS_7.8/4: sūktānām.eka.ekam.śiṣṭvā.āvaperan./ (soma: Abhiplava.ṣaḍaha: ukthya days)

AsvSS_7.9/1: stome.vardhamāne./ (soma: Abhiplava.ṣaḍaha: ukthya days)
AsvSS_7.9/2: imā.u.vām.bhṛmayo.manyamānā.iti.tisra.indrā.ko.vām.iti.sūkte.śruṣṭī.vām.yajño.yuvām.narā.punīṣe.vām.imāni.vām.bhāgadheyāni.ity.etasya.yathā.artham.maitrāvaruṇaḥ./ (soma: Abhiplava.ṣaḍaha: ukthya days)
AsvSS_7.9/3: yas.tastambhayo.adribhid.yajñe.diva.iti.sūkte.asteva.su.prataram.ā.yātv.indraḥ.svapatir.imām.dhiyam.iti.brāhmaṇācchaṃsī./ (soma: Abhiplava.ṣaḍaha: ukthya days)
AsvSS_7.9/4: viṣṇor.nu.kam.iti.sūkte.paro.mātrayā.ity.acchāvākaḥ./ (soma: Abhiplava.ṣaḍaha: ukthya days)

AsvSS_7.10/1: pṛṣṭhyasya.abhiplavena.ukte.ahanī.ādye.ādyābhyām./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)
AsvSS_7.10/2: tṛtīya.savanāni.ca.anvaham./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)
AsvSS_7.10/3: upa.prayanta.iti.tu.prathamo.ahany.ājyam./.agnim.dūtam.iti.dvitīye./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)
AsvSS_7.10/4: tṛtīye.yukṣva.hi.ity.ājyam./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)
AsvSS_7.10/5: vāyav.ā.yāhi.vītaya.ity.ekā.vāyo.yāhi.śivā.diva.iti.dve.indraś.ca.vāyav.eṣām.sutānām.iti.dvayor.anyatarām.dvir.ā.mitre.varuṇe.vayam.aśvināv.eha.gacchatam.ā.yāhy.adribhiḥ.sutam.sajūr.viśvebhir.devebhir.uta.naḥ.priya.apriyāsv.ity.auṣṇiham.praugam./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)
AsvSS_7.10/6: uttame.anvṛcam.abhyāsāś.catur.akṣarāḥ./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)
AsvSS_7.10/7: na.vā./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)
AsvSS_7.10/8: tṛtīyena.ābhiplavikena.ukto.madhyaṃdinaḥ./.tam.tam.id.rādhase.mahe.traya.indrasya.somā.iti.marutvatīyasya.pratipad.anucarau./.vairūpam.cet.pṛṣṭham.yad.dyāva.indra.tṛ.śatam.yad.indra.yāvatas.tvam.it.pragāthau.stotriya.anurūpau./ (soma: pṛṣṭhya.ṣaḍaha: 1-3 days)

AsvSS_7.11/1: caturthe.ahany.yat.prātar.anuvāka.pratipady.ardharca.ādyo.nyūṅkhaḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/2: dvitīyam.svaram.okāram.trimātram.udāttam.triḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/3: tasya.tasya.ca.upariṣṭād.aparimitān.pañca.vā.ardha.okārān.anudāttān./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/4: uttamasya.tu.trīn./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/5: pūrvam.akṣaram.nihanyate.nyūṅkhamāne./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/6: tad.api.nidarśanāya.udāhariṣyāmaḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/7: OmIṭṭEḍ/ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/8: agnim.na.svavṛktibhir.ity.ājyam./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/9: tasya.uttamā.varjam.tṛtīyeṣu.pādeṣu.nyūṅkho.ninardaś.ca./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/10: ukto.nyūṅkhaḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/11: svara.ādir.anta.okāraś.catur.ninardaḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/12: udāttau.prathama.uttamau./.anudāttāv.itarau./.uttaro.anudāttataraḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/13: plutaḥ.prathamaḥ./.makāra.anta.uttamaḥ./.tad.api.nidarśanāya.udāhariṣyāmaḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/14: āgnim.na.svavṛktibhiḥ./.hotāram.tvā.vṛṇīmahe./.OmIṭṭEḍ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/15: OmIṭṭEḍ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/16: api.vā.udātād.anudāttam.svaritam.udāttam.iti.catur.ninardaḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/17: OmIṭṭEḍ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/8: prathamād.ardha.okārād.adhvaryur.nyūṅkhayet./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/19: prathamād.dvitīyād.vā./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/20: vyuparamam.ha.eke./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/21: yathā.vā.sampādayiṣyanto.manyeran./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/22: vāyo.śukro.ayāmi.te.vihi.hotrā.avītā.vāyo.śatam.harīṇām.indraś.ca.vāyav.eṣām.somānām.ācikitā.na.sukratū.ā.no.viśvābhir.ūtibhis.tyam.u.vo.aprahaṇam.apatyam.vṛjinam.ripum.ambitam.enadītama.ity.ānuṣṭubham.praugam./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/23: ekapātinyaḥ.prathamaḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/24: tam.tvā.yajñebhir.īmaha.idam.vaso.sutam.andha.iti.marutvatīyasya.pratipad.anucarau./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/25: śrudhī.havam.indra.marutvān.indra.iti.marutvatīyam./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/26: antye.nividam.dadhyād.aneka.bhāve.sūktānām./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/27: vairājam.cet.pṛṣṭham.pibā.somam.indra.mandatu.tvā.iti.stotriya.anurūpau./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/28: kuha.śruta.indro.yudhyasva.ta.iti.niṣkevalyam./.śrudhī.havīyasya.tu.tṛca.ādye.ardharca.ādiṣu.nyūṅkhaḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/29: evma.kuha.śrutīyasya./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/30: virājām.madhyameṣu.pādeṣu./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/31: nitya.iha.pratigaro.nyūṅkha.ādiḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/32: praṇava.antaḥ.praṇavo.kuha.śrutīyānām./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/33: ardharcaśaś.ca.enad.uttamā.varjam./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/34: na.te.giro.api.mṛṣye.turasya.pra.vo.mahe.mahivṛdhe.bharadhvam.iti.catasras.tisraś.ca.virājaḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/35: tāsām.ūrdhvam.ārambhaṇīyābhyas.tcān.āvaperan./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/36: ādyam.maitrāvarunas.tasya.uttama.ādi.śastānām.tṛcam.brāhmaṇācchaṃsī./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/37: tasya.ca.acchāvākaḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/38: yajāmaha.indra.vajra.dakṣiṇam.iti.dvitīyān.evam.eva./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/39: pañcame.ahani.yac.cid.dhi.satya.somapā.ity.eka.ekam.evam.eva./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)
AsvSS_7.11/40: ṣaṣṭhe.ahani.indrāya.ha.dyaur.asuro.anamnata.ity.evam.eva./ (soma: pṛṣṭhya.ṣaḍaha: Fourth day)

AsvSS_7.12/1: stome.vardhamāne.ko.adya.naryo.vanena.vāya.ā.yāhy.arvān.ity.aṣṭarcāny.āvaperann.ariṣṭāt.pārucchepīnām./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/2: tair.apy.anatiśasta.aindrāṇi.traiṣṭubhāny.amarut.śabdāny.āvaperan./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/3: na.tv.etāny.ānopya.atiśaṃsanam./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/4: ekayā.dvābhyām.vā.prātaḥ.savane./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/5: aparimitābhir.uttarayoḥ.savanayoḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/6: pañcamasyam.imam.ū.ṣu.vo.atithim.uṣarbudham.iti.nava.ājyam./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/7: ā.no.yajñam.divispṛśam.iti.dve.ā.no.vayo.mahetana.ity.ekā.rathena.pṛthu.pājasā.bahavaḥ.sūra.cakṣasa.imā.u.vām.diviṣṭayaḥ.pibā.sutasya.rasino.devam.devam.vo.avase.devam.devam.bṛhad.u.gāyiṣe.vāca.iti.bārhatam.praugam./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/8: pragāthān.eke.dvitīya.uttama.varjam./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/10: yat.pāñcajanyayā.viśa.indra.it.somapā.eka.iti.marutvatīyasya.pratipad.anucarau./.avitāsi.itthā.hi.indra.piba.tubhyam.iti.marutvatīyam./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/10: śākvaram.cet.pṛṣṭham.mahānāmnya.stotriyaḥ./.ā.adhyardhakāram.nava.prakṛtyā.tisro.bhavanti./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/11: tābhiḥ.purīṣa.padāny.upasaṃtanuyāt./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/12: pañca.akṣaraśaḥ.pūrvāṇi.pañca./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/13: sarvāṇi.vā.yathā.niśāntam./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/14: yoni.sthāne.tu.yathā.niśāntam.sapurīṣa.padā.uttamena.saṃtānaḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/15: svādor.itthā.viṣūvata.upa.no.haribhiḥ.sutam.indram.viśvā.avīvṛdhann.iti.trayas.tṛcā.anurūpaḥ./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/16: predam.brahma.indro.madāya.satrā.madāsa.iti.niṣkevalyam./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/17: pāṅkte.pūve.sūkte.martvatīye.pāṅkte.niṣkevalye./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/18: ādye.tu.triṣṭubḥ.uttame./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/19: tayor.avasāne.śata.krato.samapusujid.iti.marutvatīye./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)
AsvSS_7.12/20: śacī.pate.anedyā.iti.niṣkevalye.niṣkevalye./ (soma: pṛṣṭhya.ṣaḍaha: Fifth day)

AsvSS_8.1/1: ṣaṣṭhasya.prātaḥ.savane.prasthita.yājyānām.purastād.anyāḥ.kṛtvā.ubhābhyām.anavānanto.yajanti./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/2: vṛṣann.indra.vṛṣa.pāṇāsa.indavaḥ.suṣumāyātam.adribhir.vanoti.hi.sunvan.kṣayam.parīṇaso.mo.ṣu.vo.asmad.abhi.tāni.paurṃsyā.o.ṣū.ṇo.agne.śṛṇuhi.tvam.īḷito.agnim.hotāram.manye.dāsvantam.dadhyan.ha.me.januṣam.pūrvo.aṅgirā.iti./ soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/3: evam.eva.mādhyaṃdine.adhyardhām.tu.tatra.anavānam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/4: pibā.somam.indra.suvānam.indrabhir.indrāya.hi.dyaur.asuro.anamnata.iti.ṣaṭ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/5: upariṣṭāt.tv.ṛca.ṛtu.yājānām./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/7: evam.eva.yajanti./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/8: tubhyam.hinvāno.vasiṣṭa.gā.apa.iti./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/9: ayam.jāyata.manuṣo.dharīmaṇi.ity.ājyam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/10: ekena.dvābhyām.ca.vigrahaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/11: tribhir.avasānam.caturbhiḥ.praṇavo.yatra.ardharcaśaḥ.pārucchepyaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/12a: stīrṇam.barhir.iti.tṛcau.suṣumā.ātam.adribhir.yuvām.stomebhir.devayanto.aśvināv.armaha.indra.vṛṣann.indrāstu.śrauṣaḷ.o.ṣū.ṇo.agne.śṛṇuhi.tvam.īḷito.ye.devāso.divy.ekādaśa.stheyam.adadād.rabhasam.ṛṇa.cyutam.iti.praugam./
AsvSS_8.1/12b: dve.ca.ekā.ca.pañcame.eka.pātinya.upottame.uttame.anvṛcam.abhyāsā.aṣṭa.akṣarāḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/13: na.vā./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/14: sa.pūrvyo.mahonām.traya.indrasya.soma.iti.marutvatīyasya.pratipad.anucarau.yam.tvam.ratham.indra.sa.yo.vṛṣa.indra.marutva.iti.tisra.iti.marutvatīyam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/15: ekena.agre.avasāya.dvābhyām.praṇuyād.dvābhyām.avasāya.dvābhyām.praṇuyād.yatra.pacchaḥ.pārucchepyaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/16: raivatam.cet.pṛṣṭham.revatīr.naḥ.sadhamāde.revān.id.revataḥ.stotā.iti.stotriya.anurūpau./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/17: endra.yāhy.upa.naḥ.pra.ghā.nv.asya.abhūr.eka.iti.niṣkevalyam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/18a: abhi.tyam.devam.savitāram.oṇyor.ity.ekā.tat.savitur.avareṇyam.iti.dve.doṣo.āgād.bṛhad.gāya.dyumad.dyumaddhyehy.ātharvaṇa.(.dyumad.gāyātharvaṇa.paipp.).stuhi.devam.savitāram.tam.u.ṣṭuhy.antaḥ.sindhum.sūnum.satyasya.yuvānam./
AsvSS_8.1/18b: adorogha.vācam.suśevam.(.paipp.).sa.ghāno.devaḥ.savitā.sāviṣad.vasupatiḥ.(.paipp.)./.ubhe.sukṣitī.sudhātur.iti.vaiśvadevasya.pratipad.anucarau./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/19: uddhṛtya.ca.uttamam.sūktam.trīṇi./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/20: idam.itthā.raudram.iti./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/21: prāg.upottamāyā.ye.yajñena.ity.āvapate./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/22: tasya.ardharcaśaḥ.prāg.uttamāyā.ūrdhvam.caturthyāḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/23: śiṣṭe.śastvā.svasti.no.mimītām.aśvinā.bhaga.iti.tṛcaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.1/24: iti.vaiśvadevam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)

AsvSS_8.2/1: hotrakāṇām.dvipadāsv.iha.ukthyeṣu.stuvate./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/2: ta.ūrdhvam.anurūpebhyo.vikṛtāni.śilpāni.śaṃseyuḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/3: maitrāvaruṇasya.agne.tvam.no.antamo.agne.bhava.suṣamidhā.samiddha.iti.stotriya.anurūpāv.atha.vālakhilyā.viharet./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(.abhi.pra.vas.surādhasam:vālakhilya)
AsvSS_8.2/4: tad.uktam.ṣoḷaśinā./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/5: sūktānām.prathama.dvitīye.pacchaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/6: tṛtīya.caturthe.ardharcaśa.ṛkśaḥ.pañcama.ṣaṣṭhe.vyatimarśam.vā.viharet./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/7: pūrvasya.prathamām.uttarasya.dvitīyayā./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/8: uttarasya.prathamām.pūrvasya.dvitīyayā./8/ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/9: tayor.nānā.ṛcā./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/10: prathama.dvitīyābhyām.pādābhyām.avasyet.prathama.dvitīyābhyām.praṇuyāt.tṛtīya.uttamābhyām.avasyet.tṛtīya.uttamābhyām.praṇuyāt./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/11: evam.vyatimarśam.ardharcaśa.uttara.evam.vyatimarśam.ṛkśa.uttare./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/12: viparihared.eva.uttame.sūkte.gāyatre.sarvatra./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/13: imāni.vām.bhāgadheyāni.iti.prāg.uttamāyā.āhūya.dūrohaṇam.rohet./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/14: haṃsaḥ.śuciṣad.it.paccho.ardharcaśas.tripadyā.caturtham.anavānam.uktvā.praṇutya.avasyet./.punas.tripadyā.ardharcaśaḥ.paccha.eva.saptamam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/15: etad.dūrohaṇam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/16: āvām.rājānāv.iti.nityam.aikāhikam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/17: iti.nu.hauṇḍinau./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/18: atha.mahāvālabhid./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(.mahābālabhid.)
AsvSS_8.2/19: etāny.eva.ṣaṭ.sūktāni.vyatimarśam.paccho.vihared.vyatimarśam.ardharcaśo.vyatimarśam.ṛkśaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/20: pragātha.anteṣu.ca.anusaṃtāna.ṛgāvānam.eka.padāḥ.śaṃset./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/21: indro.viśvasya.gopatir.indro.viśvasya.bhūpatir.indro.viśvasya.cetati.indro.viśvasya.rājati.iti.catasraḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/22: ekām.mahā.vratād.āharet./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/23: trayoviṃśatim.aṣṭa.akṣarān.pādān.mahānāmnībhyaḥ.sapurīṣābhyaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/24: ṣoḷaśinā.uktaḥ.pratigaro.anyatra.eka.padābhyaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/25: avakṛṣya.eka.padā.aviharaṃś.caturtham.śaṃset./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.2/26: samānam.anyat./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)

AsvSS_8.3/1: brāhmaṇācchaṃsina.imā.nu.kam.bhuvanā.sīṣadhāmā.iti.pañca.ayāvājam.deva.hitam.sanema.iti.stotriya.anurūpau./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/2: apaprāca.indra.iti.sukīrtiḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/3: tasya.ardharcaśaś.caturthīm./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/4: atha.vṛṣākapim.śaṃsed.yathā.hotā.ājya.ādyām.caturthe./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/5: paṅkti.śaṃsam.tv.iha./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/6: apraṇava.antaś.ca.pratigaro.dvitīye.pāṅkta.avasāne./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/7: tasmād.ūrdhvam.kuntāpam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/9: tṛtīyeṣu.pādeṣu.udāttam.anudātta.param.yat.prathamam.tam.ninardeta./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/10: tad.api.nidarśanāya.udāhariṣyāmaḥ./.idam.janā.upaśruta./.narāśaṃsa.staviṣyate./.ṣaṣṭhim.sahasrā.navatim.ca.kaurama.āruśameṣu.dadma.hom./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/11: othāmo.daivom.it.pratigaraḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/12: caturdaśyām.ekena.dvābhyām.ca.vigrahaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/13: śeṣo.ardharcaśaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/14: etā.aśvā.āplavanta.iti.saptatim.padāni./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/15: aṣṭādaśa.vā./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/16: nava.adyāni./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/17: alābukam.nikhātam.iti.sapta./.yadīm.hanat.katham.hanat.paryākāram.punar.punar.iti.ca.ete./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/18: vitatau.kiraṇau.dvāv.iti.ṣaḷ.anuṣṭubhaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/19: dundubhim.āhananābhyām.jaritar.othāmo.daiva.kośa.bile.jaritar.othāmo.daiva.rajani.granther.dhānām.jaritar.othāmo.daiva.upānahi.pādam.jaritar.othāmo.daiva.uttarām.janyām.jaritar.othāmo.daiva.uttarām.janīm.vartmanyām.jaritar.othāmo.daiva.iti.pratigarā.avasāneṣu./ (soma: pṛṣṭhya.ṣaḍaha: sixth day)(text confused)
AsvSS_8.3/20: iha.itthā.prāg.apāg.udag.iti.catasro.dvedhā.kāram.praṇavena.āsaṃtanvan./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/21: alābūni.jaritar.othāmo.daivom./.pṛṣātakāni.jaritar.othāmo.daivom./.aśvattha.palāśam.jaritar.othāmo.daivom./.pipīlikā.vaṭo.jaritar.othāmo.daivom./.iti.pratigarāḥ.praṇaveṣu./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/22: bhug.ity.abhigata.iti.trīni.padāni.sarvāṇi.yathā.niśāntam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/23: śvā.jaritar.othāmo.daiva.parṇaśado.jaritar.othāmo.daiva.gośapho.jaritar.othāmo.daiva.iti.pratigarāḥ./.vi.ime.devā.akraṃsata.iti.anuṣṭup./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/24: patnī.yīyapsyate.jaritar.othāmo.daiva./.hotā.viṣṭīmena.jaritar.othāmo.daiva.iti.pratigarau./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/25: ādityā.ha.jaritar.aṅgirobhyo.dakṣiṇām.anayann.iti.saptadaśa.padāni./.om.ha.jaritar.othamao.daiva./.tathā.ha.jaritar.othāmo.daiva.iti.pratigarau.vyatyāsam.madhye./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/26: praṇava.uttamaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/27: tvam.indra.śarmariṇā.iti.bhūta.icchadaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/29: ājya.ādya.yoktāś.caturthe./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/30: kapṛn.naro.yad.dha.prācīra.jagantā.iti.ca.ete./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/31: OmIṭṭEḍ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/32: dadhkrāvṇo.akārṣam.ity.anuṣṭup./.sutāso.madhumattamā.iti.catasraḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/33: avadrapso.aṃśumatīm.atiṣṭhad.iti.tisraḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.3/34: acchāma.indram.iti.nityam.aikāhikam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)

AsvSS_8.4/1: atha.acchāvākasya./.pra.va.indrāya.vṛtra.hantamāya.iti.stotriya.anurūpau./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/2: atha.evayā.marud.ukto.vṛṣākapinā./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)(.evayāmaruta.:.pra.vo.mahe.matayo.)
AsvSS_8.4/3: OmIṭṭEḍ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/4: evam.ukthyāni.yatra.yatra.dvipadāsu.stuvīran./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/5: nitya.śilpam.tv.idam.ahaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/7: tau.ced.agniṣṭomau.yadi.vā.ukthyeṣv.advipadāsu.stuvīran.mādhyaṃdina.eva.ūrdhvam.ārambhaṇīyābhyaḥ.prakṛtyā.śilpāni.śaṃseyuḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/8: bārhatāny.eva.sūktāni.vālakhilyānām.maitrāvaruṇaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/9: sukīrtim.brāhmaṇācchaṃsī./.vṛṣākapim.ca.paṅkti.śaṃsam./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/10: dyaur.naya.indra.ity.acchāvākaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/11: praty.evayāmarud.ity.etad.ācakṣate./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/12: hotā.evayāmarutam.āgnimārute.purastān.mārutasya.pacchaḥ.samāsam.uttame.pade./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/13: ṣaṣṭhe.tv.eva.pṛṣṭhya.ahāny.ahar.ahaḥ.śasya.eka.bhūyasīḥ.śastvā.maitrāvaruṇo.dūrohaṇam.rohet./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/14: sampāta.sūkta.ekāhī.bhavatsu./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/15: na.hy.ekāhī.bhavatsv.ahar.ahaḥ.śasyāni./.na.ārambhaṇīyā.na.kadvantaḥ./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/16: kadvatām.sthāne.nityān.pragāthān.śastvā.sampātavatsv.ahīna.sūktāni.itareṣu.tato.antyāny.aikāhikāni./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/17: sampātavatsu.tu.sarva.stomeṣu.prākṛte.vā.ekāhe.ahīna.sūktāny.āditas.tṛtīyāni./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/18: sāma.sūktāni.sāma.pragāthāni.sarva.pṛṣṭheṣu.pṛṣṭhāni./ (soma: pṛṣṭhya.ṣaḍaha: siṣth day)
AsvSS_8.4/19: pṛṣṭhe.saṃsthāḥ./ (soma: pṛṣṭhya.ṣaḍahas)
AsvSS_8.4/20: agniṣṭomaḥ.prathamam./.ṣoḷaśī.caturtham./.ukthyā.itare./ (soma: pṛṣṭhya.ṣaḍahas)(aṣ.uk.uk.ṣoḍ.uk.uk)
AsvSS_8.4/21: iti.pṛṣṭhyaḥ./ (soma: pṛṣṭhya.ṣaḍahas)
AsvSS_8.4/22: pratyakṣa.pṛṣṭhaḥ./ (soma: pṛṣṭhya.ṣaḍahas)
AsvSS_8.4/23: anyaiḥ.parokṣa.pṛṣṭhaḥ./ (soma: pṛṣṭhya.ṣaḍahas)
AsvSS_8.4/24: etair.vā.upasṛṣṭaiḥ./ (soma: pṛṣṭhya.ṣaḍahas)
AsvSS_8.4/25: vairūpa.ādīnām.abhāve.pṛṣṭhya.stomaḥ./ (soma: pṛṣṭhya.ṣaḍahas)
AsvSS_8.4/26: pavamāna.bhāva.āparkya.pṛṣṭhyaḥ./ (soma: pṛṣṭhya.ṣaḍahas)
AsvSS_8.4/27: tanū.pṛṣṭhyo.hotuś.cet.śyaita.naudhase./ (soma: pṛṣṭhya.ṣaḍahas)

AsvSS_8.5/1: abhijid.bṛhat.pṛṣṭhaḥ./ (soma: Abhijit:ṣvarasāman)
AsvSS_8.5/2: ubhaya.sāmā.yady.api.rathantaram.yajñāyajñīyasya.sthāne./ (soma: Abhijit:ṣvarasāman)
AsvSS_8.5/2: pivavāṃs.tv.iha.sāma.pragāthaḥ./ (soma: Abhijit:ṣvarasāman)
AsvSS_8.5/4: pibā.somam.tam.u.ṣṭuhi.iti.madhyaṃdinaḥ./ (soma: Abhijit:ṣvarasāman)
AsvSS_8.5/5: tayor.aikāhike.purastād.anye.vā.śaṃseyuḥ./ (soma: Abhijit:ṣvarasāman)
AsvSS_8.5/6: ete.eva.iti.gautamaḥ.saptadaśatvāt.pṛṣṭhyasya./ (soma: Abhijit:ṣvarasāman)
AsvSS_8.5/7: yāvatyo.yāvatyaḥ.kuśānām.navato.daśato.vā.niṣkevalye.tāvati.sūktā.madhyaṃdināḥ.syur.iti.manā.nyāyaḥ./ (soma: Abhijit:ṣvarasāman)
AsvSS_8.5/8: marutvatīyasya.uttame.viparīte./ (soma: Abhijit:ṣvarasāman)
AsvSS_8.5/9: cāturviṃśikam.tṛtīya.savanam./ (soma: Abhijit:ṣvarasāman)
AsvSS_8.5/10: abhiplava.tryahaḥ.pūrvaḥ.svara.sāmānaḥ./ (soma: Abhijit:ṣvarasāman)(r.B.ṛ)(Coñcerniṅg the first pṛṣṭha.ṣtotra)
AsvSS_8.5/11: svarāṇi.tv.iha.pṛṣṭhāni./ (soma: Abhijit:ṣvarasāman)
AsvSS_8.5/12: teṣām.stotriyā.yaj.jāyathā.apūrvya.matsya.pāyi.te.mama.enam.enam.pratyetana.iti./ (soma: Abhijit:ṣvarasāman)
AsvSS_8.5/13: ādyo.vā.sarveṣām./ (soma: Abhijit:ṣvarasāman)
AsvSS_8.5/14: vayam.gha.tvā.sutāvanta.iti.tisro.bṛhatyo.yas.te.sādiḥṣṭho.avasa.iti.ṣaḷ.anuṣṭubha.ity.anurūpāḥ./ (soma: Abhijit:ṣvarasāman)
AsvSS_8.5/15: stotriye.yathā.yukto.bṛhatī.tathā.anurūpe./ (soma: Abhijit:ṣvarasāman)
AsvSS_8.5/16: sthāyīny.etāni.yathā.bṛhad.rathantare./ (soma: Abhijit:ṣvarasāman)

AsvSS_8.6/1: viṣuvān.divā.kīrtyaḥ./ (soma: viṣuvat)
AsvSS_8.6/2: udite.prātar.anuvākaḥ./ (soma: viṣuvat)
AsvSS_8.6/3: pṛthu.pājā.amartya.iti.ṣaḍ.dhāyyāḥ.sāmidhenīnām./ (soma: viṣuvat)
AsvSS_8.6/4: sauryaḥ.savanīyasya.upālabhyaḥ./ (soma: viṣuvat)
AsvSS_8.6/5: soma.pauṣṇau.vā./ (soma: viṣuvat)
AsvSS_8.6/6: samudrād.ūrmir.ity.ājyam./.tyam.sumeṣam.kayā.śubhā.iti.ca.marutvatīyam./ (soma: viṣuvat)
AsvSS_8.6/7: mahā.divā.kīrtyam.pṛṣṭham./ (soma: viṣuvat)
AsvSS_8.6/8: vibhrāḍ.bṛhat.pibatu.somyam.madhu.namo.namo.mitrasya.varuṇasya.cakṣasa.iti.stotriya.anurūpau.yadi.bṛhad.rathantare.pavamānayoḥ.kuryur.yonī.enayoḥ.śaṃset./ (soma: viṣuvat)
AsvSS_8.6/9: rathantarasya.pūrvām./ (soma: viṣuvat)
AsvSS_8.6/10: ādye.bhavato.anyābhir.api.samnipāte./ (soma: viṣuvat)
AsvSS_8.6/11: uttamas.tv.iha.sāma.pragāthaḥ./ (soma: viṣuvat)(.indram.id.devatātaye.)
AsvSS_8.6/12: nṛṇām.u.tvā.nṛtamam.gīrbhir.ukthair.iti.tisro.yas.tigma.śṛṅgo.abhi.tyam.meṣam.indrasya.nu.vīryāṇi.iti./ (soma: viṣuvat)
AsvSS_8.6/13: etasminn.aindrīm.nividam.śastvā.śaṃsed.eva.uttarāṇi.ṣaḍ.divaś.cid.asya.suta.it.tvam.eṣa.prapūrvīr.vṛṣā.madaḥ.pra.manhiṣṭhāya.tyam.ū.ṣv.iti./ (soma: viṣuvat)
AsvSS_8.6/14: iha.tārkṣyam.antataḥ./ (soma: viṣuvat)
AsvSS_8.6/15: tasya.ekām.śastvā.āhūya.dūrohaṇam.rohet./ (soma: viṣuvat)
AsvSS_8.6/16: iti.niṣkevalyam./.vikarṇam.ced.brahma.sāma.ūrdhvam.anurūpāt.tam.vo.dasmam.ṛtīṣaham.abhi.pra.vaḥ.surādhasam.iti.brāhmaṇācchaṃsī.śyaita.naudhasayor.yonī.śaṃset./ (soma: viṣuvat)
AsvSS_8.6/17: naudhasasya.pūrvama./.śyaītasya.uttarām./ (soma: viṣuvat)
AsvSS_8.6/18: etad.hotrakāṇām.yoni.sthānam./.yac.ca.pragātha.āhvānam.etābhyas.tat.pañca.āhāva.parimitatvāt./ (soma: viṣuvat)
AsvSS_8.6/19: uttamena.ābhiplavikena.uktam.tṛtīya.savanam./ (soma: viṣuvat)
AsvSS_8.6/20: aikāhikau.tu.pratipad.anucarau./ (soma: viṣuvat)
AsvSS_8.6/21: bhāsam.ca.yajñāyajñīyasya.sthāne./ (soma: viṣuvat)
AsvSS_8.6/22: pṛkṣasya.vṛṣṇo.aruṣasya.nū.saha.iti.stotriya.anurūpau./ (soma: viṣuvat)
AsvSS_8.6/23: mūrdhānam.divo.aratim.pṛthivyā.mūrdhā.divo.nābhir.agniḥ.pṛthivyā.iti.vā./ (soma: viṣuvat)
AsvSS_8.6/24: anyāsu.ced.evam.liṅgāsv.ato.anurūpaḥ./ (soma: viṣuvat)
AsvSS_8.6/25: āvṛttāḥ.svara.sāmānaḥ./ (soma: viṣuvat)

AsvSS_8.7/1: viśvajito.agnim.nara.ity.ājyam./ (soma: viśvajit)
AsvSS_8.7/2: caturviṃśena.madhyaṃdinaḥ./ (soma: viśvajit)
AsvSS_8.7/3: vairājam.tu.pṛṣṭham.sanyūṅkham./ (soma: viśvajit)
AsvSS_8.7/4: bṛhataś.ca.yonim.prāg.vairūpa.yonyāḥ./ (soma: viśvajit)
AsvSS_8.7/5: hotrakāṇām.pṛṣṭhāni.śākvara.vairūpa.raivatāni./ (soma: viśvajit)
AsvSS_8.7/6: te.yonīḥ.śaṃsanti./ (soma: viśvajit)
AsvSS_8.7/7: vāmadevyasya.maitrāvaruṇaḥ./.ukte.brāhmaṇācchaṃsinaḥ./ (soma: viśvajit)(.kayā.naś.citra.:.kas.tvā.satyo.:.abhī.ṣu.ṇaḥ.)(Haug(aB).p.246.n.9)
AsvSS_8.7/8: kāleyasya.acchāvākaḥ./ (soma: viśvajit)(.tarobhir.vo.vidadvasum.:.taraṇir.it.siṣāsati.)
AsvSS_8.7/9: aikāhikau.stotriyāv.etayor.yonī./ (soma: viśvajit)(.kayā.naś.citra.ā.bhuvat:.tarobhir.vo.vidadvasum.)
AsvSS_8.7/10: tā.antareṇa.kadvataś.ca.eteṣām.eva.pṛṣṭhānām.sāma.pragāthān./ (soma: viśvajit)
AsvSS_8.7/11: satrā.madāso.yo.jāta.eva.abhūr.eka.iti.sāma.sūktāni.purastāt.sūktānām.uktam.tṛtīya.savanam.uttamena.pṛṣṭhya.ahna.aikāhikau.tu.pratipad.anucarau.bṛhat.ced.agniṣṭoma.sāma.tvam.agne.yajñānām.iti.stotriya.anurūpāv.iti.nava.rātraḥ./ (soma: viśvajit) (Comm.on.ṇavarāta: Abhijit.ṣvarasāman.viṣuvat.gegenlaeufige.ṣvarasāman.viśvajit.All.ṭogether)
AsvSS_8.7/12: sarve.agniṣṭomāḥ./ (soma: viśvajit)
AsvSS_8.7/13: ukthān.eke.svara.sāmnaḥ./ (soma: viśvajit)
AsvSS_8.7/14: dvitīyam.ābhiplavikam.gauḥ./.āyur.uttaram./ (soma: viśvajit)
AsvSS_8.7/15: tryaha.klṛpte.pūrvasmāt.tryahāt.savanaśo.yathā.antaram.gaur.āyur.uttarāt./ (soma: viśvajit)
AsvSS_8.7/16: ṣaḷaha.klṛpte.yugmebhyo.gaur.ajyujebhya.āyuḥ./ (soma: viśvajit)
AsvSS_8.7/17: daśarātre./ (soma: viśvajit)
AsvSS_8.7/18: pṛṣṭhaḥ.ṣaḷahaḥ.pūrva.tryahaḥ.punaś.candomāḥ./ (soma: viśvajit)(saḍah(6ḍays).caṇḍoma (first3days.of.ṣAḍAH).AvIvAKYA(1ḍay))
AsvSS_8.7/19: na.tv.atra.sthāyi.vairūpam.tṛtīye./ (soma: viśvajit)
AsvSS_8.7/20: prathamasya.chandomikasya.dviṣūkto.madhyaṃdinaḥ./ (soma: viśvajit)
AsvSS_8.7/21: vaiṣuvate.nividdhāne.pūrve.ca./ (soma: viśvajit)
AsvSS_8.7/22: dvitīyasya.śaṃsā.mahān.mahaś.cit.tvam.indra.pibā.somam.abhi.tam.asya.dyāvā.pṛthivī.mahān.indro.nṛvad.iti.marutvatīyam./ (soma: viśvajit)
AsvSS_8.7/23: apūrvyā.purutamāni.tām.sute.kīrtim.tvam.mahān.indra.yo.ha.divaś.cid.asya.tvam.mahān.indra.tubhyam.iti.niṣkevalyam.tṛtīyasya.indraḥ.svāhā.gāyat.sāma.tiṣṭhā.harī.pramandina.imā.u.tvā.iti.marutvatīyam./ (soma: viśvajit)
AsvSS_8.7/24: sam.ca.tve.jagmur.iti.sūkte.ā.satyo.yātv.aham.bhuvam.tatra.indriyam.iti.niṣkevalyam.ā.yāhi.vanasā.imā.nu.kam.babhrur.eka.iti.dvipadā.sūktāni.purastād.vaiśvadeva.sūktānām./ (soma: viśvajit)(vaiśvadeva.sūkta:.iyam.vām.asya.manmana.)
AsvSS_8.7/25: iti.nu.samūḷhaḥ./ (soma: viśvajit)

AsvSS_8.8/1: vyūḷhaś.cet.pṛṣṭhyasya.uttare.tryahe.madhyaṃdineṣu.gāyatrāṃs.tṛcān.upasaṃśasya.teṣu.nivido.dadhyāt./ (soma: vyūḷha.ḍaśarātra)
AsvSS_8.8/2: imam.nu.mayinam.huve.tyam.u.vaḥ.satrāsaham.ṃrutvān.indra.mīḍhvas.tam.indram.vājayāmasy.ayam.ha.yena.vā.idam.upa.no.haribhiḥ.sutam.iti./ (soma: vyūḷha.ḍaśarātra)
AsvSS_8.8/3: traiṣṭubhāny.eṣām.tṛtīya.savanāni./ (soma: vyūḷha.ḍaśarātra)
AsvSS_8.8/4: caturthe.ahany.ā.devo.yātu.pra.dyāva.iti.vāsiṣṭham.pra.ṛbhubhyaḥ.praśukra.etv.iti.vaiśvadevam./.vaiśvānarasya.sumatau.ka.īm.vyaktā.agnim.nara.ity.āgnimārutam./.aṣṭādaśa.uttame.virājaḥ./ (soma: vyūḷha.ḍaśarātra)
AsvSS_8.8/5: dvipadā.ekādaśa.māruta.ekaviṃśatir.vaiśvadeva.sūkte./ (soma: vyūḷha.ḍaśarātra)
AsvSS_8.8/6a: pañcamasya.ud.u.ṣya.devaḥ.savitā.damūnā.iti.tisro.mahī.dyāvā.pṛthivī.iha.jyeṣṭhe.iti.catasra.ṛbhur.vibhvā.stuṣe.janam.iti.vaiśvadevam./ (soma: vyūḷha.ḍaśarātra)
AsvSS_8.8/6b: vapur.nu.tad.agnir.hotā.gṛhapatiḥ.sa.rājā.iti.tisra.ity.āgnimārutam.uttamā.vaiśvadeva.sūkte.sādhyā.sā./.uttamā.jātavedasye./ (soma: vyūḷha.ḍaśarātra)
AsvSS_8.8/7: sarvatra.adhyāsān.upasamasya.praṇuyāt./ (soma: vyūḷha.ḍaśarātra)
AsvSS_8.8/8: ṣaṣṭhasya.ud.u.ṣya.deva.iti.gārtsamadam.kim.u.śreṣṭha.upa.no.vājā.iti.trayodaśa.ārbhavam.catasraś.ca.vaiśvadeva.sūkte.tṛcam.antyam.uddhared.iti.vaiśvadevam./ (soma: vyūḷha.ḍaśarātra)
AsvSS_8.8/9: ahaś.ca.kṛṣṇam.madhvo.vo.nāma.sapratnathā.ity.āgnimārutam./.iti.pṛṣṭhyaḥ./ (soma: vyūḷha.ḍaśarātra)

AsvSS_8.9/1: atha.chandomāḥ./ (soma: vyūḷha.ḍaśarātra: First Chandoma day)
AsvSS_8.9/2: samudrād.ūrmir.ity.ājyam.ā.vāyo.bhūṣa.śucipā.upa.naḥ.prayābhir.yāsi.dāśvāṃsam.acchā.ā.no.niyudbhiḥ.śatinībhir.adhvaram.pra.sotā.jīro.adhvareṣv.asthād.vāyava.indramādanāso.yā.vama.śatam.niyuto.yāḥ.sahasram.ity.ekapātinyaḥ.prayad.vām.mitrā.varuṇā.spardhann.ā.gomatā.nāsatyā.rathena.ā.no.deva.śavasā.yāhi.śuṣṇin.pra.vo.yajñeṣu.devayanto.arcan.prakṣodasā.dhāyasā.sasra.eṣa.iti.praugam./ (soma: vyūḷha.ḍaśarātra: First Chandoma day)
AsvSS_8.9/3: mādhyaṃdine.sūkte.viparihṛtya.itarayor.nivido.dadhyāt./ (soma: vyūḷha.ḍaśarātra: First Chandoma day)
AsvSS_8.9/4: evam.uttarayoś.caturtha.pañcame./ (soma: vyūḷha.ḍaśarātra: First Chandoma day)
AsvSS_8.9/5: abhi.tvā.deva.savitaḥ.pretām.yajñasya.śambhuvā.ayam.devāya.janmana.iti.tṛcā.aibhir.agne.duva.iti.vaiśvadevam./ (soma: vyūḷha.ḍaśarātra: First Chandoma day)
AsvSS_8.9/6: nityāni.dvipadā.sūktāni./ (soma: vyūḷha.ḍaśarātra: First Chandoma day)
AsvSS_8.9/7: vaiśvānaro.ajījanad.ity.ekā.sa.viśvam.prati.cāklṛpad.ṛtūn.utsṛjate.vaśī./.yajñasya.vaya.ut.tiran./.vṛṣā.pāvaka.dīdihy.agne.vaiśvānara.dyumat./.jamadagnibhir.āhutaḥ./.prayad.vas.triṣṭubham.dūtam.va.ity.āgnimārutam./ (soma: vyūḷha.ḍaśarātra: First Chandoma day)

AsvSS_8.10/1a: dvitīyasya.agnim.vo.devam.ity.ājyam.kuvid.aṅga.namasā.ye.vṛdhāsaḥ.pīvo.annān.rayivṛdhaḥ.sumedhā.ucchann.uṣasaḥ.sudinā.ariprā.ity.eka.pātinya./ (soma: vyūḷha.ḍaśarātra: second Chandoma day)(.pīvo.annām.rayivṛdhaḥ.)
AsvSS_8.10/1b: uśantā.dūtā.nadabhāya.gopā.yāvattaras.tanvo.yāvad.oja.ity.ekā.dve.ca.prati.vām.sūra.udite.sūktair.dhenuḥ.pratnasya.kāmyam.duhānā.brahmāṇa.indra.upayāhi.vidvān.ūrdhvo.agniḥ.sumatim.vasvo.aśred.uta.syā.naḥ.sarasvatī.juṣāṇā.iti.praugam./ (soma: vyūḷha.ḍaśarātra: second Chandoma day)
AsvSS_8.10/2: hiraṇya.pāṇim.ūtaya.iti.catasro.mahī.dyauḥ.pṛthivī.ca.no.yuvānā.pitarā.punar.iti.tṛcau.devānām.id.ava.iti.vaiśvadevam./ (soma: vyūḷha.ḍaśarātra: second Chandoma day)
AsvSS_8.10/3: ṛtāvānam.vaiśvānaram.ṛtasya.jyotiṣas.patim./.ajasram.gharmam.īmahe./.divi.pṛṣṭho.arocata.agnir.vaiśvānaro.mahān./.jyotiṣā.bādhate.tamaḥ./.agniḥ.pratneṣu.dhāmasu.kāmo.bhūtasya.bhavyasya./.saṃrāḷ.eko.virājati./.krīḷam.vaḥ.śardho.agne.mṛḷa.ity.āgnimārutam./ (soma: vyūḷha.ḍaśarātra: second Chandoma day)

AsvSS_8.11/1: tṛtīyasya.aganma.maha.ity.ājyam.pra.vīrayā.śucayo.dadrire.te.satyena.manasā.dīdhyānā.divi.kṣayanta.rajasaḥ.pṛthivyām.ā.viśva.vārā.aśvinā.ā.gatam.no.ayam.soma.indra.tubhyam.sunva.ātu.pra.brahmāṇo.aṅgiraso.nakṣanta.sarasvatīm.devayanto.havanta.ā.no.divo.bṛhataḥ.parvatād.ā.sarasvaty.abhi.no.neṣi.vasya.iti.praugam./ (soma: vyūḷha.ḍaśarātra: ṭhird Chandoma day)
AsvSS_8.11/2: eka.pātinya.uttamaḥ./ (soma: vyūḷha.ḍaśarātra: ṭhird Chandoma day)
AsvSS_8.11/3: doṣo.āgāt.pravām.mahi.dyavī.abhi.iti.tṛcāv.indra.iṣe.dadātu.nas.te.no.ratnāni.dhattana.ity.ekā.dve.ca.ye.triṃśati.iti.vaiśvadevam./ (soma: vyūḷha.ḍaśarātra: ṭhird Chandoma day)
AsvSS_8.11/4: vaiśvānaro.na.ūtaya.ā.pra.yātu.parāvataḥ./.agnir.naḥ.suṣṭutīr.upa./.vaiśvānaro.na.āgamad.imam.yajñam.sajur.upa./.agnir.ukthena.vāhasā./.vaiśvānaro.aṅgirobhyaḥ.stoma.uktham.ca.cākanat./.eṣu.dyumnam.svaryamat./.maruto.yasya.hi.pra.agnaye.vācam.ity.āgnimārutam./ (soma: vyūḷha.ḍaśarātra: ṭhird Chandoma day)

AsvSS_8.12/1: anuṣṭubhām.sthāne.agnim.naro.dīdhitibhir.araṇyor.iti.tṛcam.āgneye.kratau./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/3: uṣā.apa.svasus.tama.iti.paccho.dvipadām.trir.uṣasye./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/4: ā.śubhrā.yātam.aśvinā.svaśvā.iti.tṛcam.āśvine.kratau./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/5: stoka.sūktasya.dvitīya.tṛtīyayoḥ.sthāne.aṅge.ghṛtasya.dhītibhir.ubhe.suścandra.sarpiṣa.ity.ete./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(.imam.no.yajñam.amṛteṣu.)
AsvSS_8.12/6: idam.āpaḥ.pra.vahata.ity.etasyāḥ.sthāna.āpo.asmān.mātaraḥ.śundhayantv.iti.acchā.vo.agnim.avase.praty.asmā.iti.tṛcayoḥ.sthāne.acchā.naḥ.śīra.śociṣam.pratiśrutāya.vo.dhṛṣad.iti.tṛcāv.acchāvākaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/7: pari.tvā.agne.puram.vayam.ity.etasyāḥ.sthāne.agne.haṃsi.ny.atriṇam.ity.uttiṣṭhatāv.apaśyatava.paśyata.ity.etasyāḥ.sthāne.uttiṣṭhann.ojasā.saha.ity./.uru.viṣṇo.vikramasva.iti.ghṛta.yājyā.sthāne.bhavā.mitro.na.śevyo.ghṛtāsutir.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/8: ahar.ahaś.ca.ahar.gaṇeṣu.yatra.etad.ahaḥ.syāt./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/9: sinīvālyā.abhyasyed.ity.eke./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/10: na.asminn.ahani.kenacit.kasyacid.vivācyam.avivākyam.ity.etad.ācakṣate./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/11: saṃśaye.bahir.vedi.svādhyāya.prayogaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/12: antar.vedi.ity.eke./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/13: na.vyañjanena.upahitena.vā.arthaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/14: pratyasi.tvā.prāyaścittam.juhuyuḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/15: agne.tam.adya.aśvam.na.stomair.ity.ājyam./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/16: pañca.akṣareṇa.vigrahaḥ./.daśa.akṣareṇa.vā./.ā.tvā.ratham.yathā.ūtaya.ity.etasyāḥ.sthāne.trikadrukeṣu.mahiṣo.yavāśiram.iti./
AsvSS_8.12/17: sakhāya.āśiṣāmahi.iti.tisra.uṣṇiho.marutvān.indra.iti.marutvatīyam./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(.marutvām.indra.)
AsvSS_8.12/18: kayā.naś.citra.ā.bhuvad.ity.etāsu.rathantaram.pṛṣṭham.tasya.yonim.śaṃset./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/19: bṛhataś.ca.gāṇagārir.daśarātre.yugma.anvayatvāt./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/20: tārkṣyeṇa.ekapadā.upasaṃśasya.ṛgāvānam.eka.padāḥ.śaṃsed.indro.viśvasya.gopatir.iti.catasraḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/21: uttamayā.upasaṃtānaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/22: ya.indra.somapātama.iti.ṣaḷ.uṣṇiho.yudhmasya.ta.iti.niṣkevalyam./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/23: tat.savitur.vṛṇīmaha.ity.etasyāḥ.sthāne.abhi.tyam.devam.savitāram.oṇyor.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/24: ṛbhukṣaṇa.ity.ārbhavam.paśvā.na.tāyum.iti.dvaipadam.samiddham.agnim.samidhā.girā.gṛṇa.iti.tṛcaś.ca.dvipratīkam.jātavedasyam./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/25: caturthena.vyūḷhasya.itarāṇi.sūktāni./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.12/26: vāmadevyam.agniṣṭoma.sāma.agnim.naro.dīdhitibhir.araṇyor.iti.stotriya.anurūpāv.agniṣṭoma.idam.ahaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(vāmadevya:.kayā.naś.citra.ā.bhuvad.ṛv4.31.1)
AsvSS_8.12/27: ūrdhvam.patnī.samyājebhyaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)

AsvSS_8.13/1: gārhapatye.juhvati.iha.rama.iha.ramadhvam.iha.dhṛtir.iha.svadhṛtir.agne.vāṭ.svāhā.vāṭ.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/2: agnīdhrīya.upasṛjam.dharuṇam.mātaram.dharuṇo.dhayan./.rāyas.poṣam.iṣam.ūrjam.asmāsu.dīdharat.svāhā.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/3: sadaḥ.prasṛpya.mānase.stuvate./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/4: yarhi.stutam.manyeta.adhvaryav.ity.āhvayīta./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/5: ho.hotar.iti.itaraḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/6: ā.ayam.gauḥ.pṛśnir.akramīd.ity.upāṃśu.tisraḥ.parācīḥ.śastvā.vyākhyā.svareṇa.catur.hotṝn.vyācakṣīta./ (soma: vyūḷha.ḍaśarātra: ṭenth day)(.cittiḥ.srug.āsīt.)
AsvSS_8.13/7: devā.vā.adhvaryoḥ.prajāpati.gṛha.patayaḥ.satram.āsata./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/8: om.hotas.tathā.hotar.ity.adhvaryuḥ.pratigṛṇāty.avasite.avasite.daśasu.padeṣu./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/9: teṣām.cittiḥ.srug.āsīt./.cittam.ājyam.āsīt./.vāg.vedir.āsīt./.ādhītam.barhir.āsīt./.keto.agnir.āsīt./.vijñānam.agnīd.āsīt./.prāṇo.havir.āsīt./.sāma.adhvaryur.āsīt./.vācaspatir.hotā.āsīt./.mana.upavaktā.āsīt./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/10: te.vā.etam.graham.agṛhṇata./.vācaspate.vidhe.nāman./.vidhema.te.nāma./.vidhes.tvam.asmākam.nāmnā.dyām.gaccha./.yām.devāḥ.prajāpati.gṛhapataya./.ṛddhim.arādhnuvaṃs.tām.ṛddhim.rātsyāma.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/11: apavrajaty.adhvaryuḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/12: atha.prajāpates.tanūr.itara.upāṃśv.anudravati./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/13: brahma.udyam.ca./.annādā.ca.anna.patnī.ca.bhadrā.ca.kalyāṇī.ca.anilayā.ca.apabhayā.ca.anāptā.ca.anāpyā.ca.anādhṛṣyā.ca.apratidhṛṣyā.ca.apūrvā.ca.abhrātṛvyā.ca.iti.tanvaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/14a: agnir.gṛhapatir.iti.ha.eka.āhuḥ.so.asya.lokasya.gṛhapatir.vāyur.gṛhapatir.iti.ha.eka.āhuḥ.so.antarikṣa.lokasya.gṛhapatir.asau.vai.gṛhapatir.yo.asau.tapaty.eṣa.patir.ṛtavo.gṛhāḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/14b: yeṣām.vai.gṛhapatim.devam.vidvān.gṛhapatir.bhavati.rādhnoti.sa.gṛhapatī.rādhnuvanti.te.yajamānāḥ./.yeṣām.vā.apahata.pāpmānam.devam.vidvān.gṛhapatir.bhavaty.apa.sa.gṛhapatiḥ.pāpmānam.hate.apa.te.yajamānāḥ.pāpmānam.ghnate./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/15: adhvaryo.arātsma.ity.uccaiḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/16: eṣā.yājyā./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/17: eṣa.vaṣaṭ.kāraḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/18: na.anuvaṣaṭ.karoti./.uktam.vaṣaṭ.kāra.anumantraṇam./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/19: arātsma.hotar.ity.adhvaryuḥ.pratyāha./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/20: manasā.adhvaryur.graham.gṛhītvā./.manasā.bhakṣam.āharati./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/21: mānaseṣu.bhakṣeṣu.manasā.upahvānam.bhakṣaṇe./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/22: manasā.ātmānam.āpyāyya.audumbarīm.samanvārabhya.vācam.yacchanty.ā.nakṣatra.darśanāt./.tatra.anadharān.pāṇīṃś.cikīrṣeran./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/23: dṛśyamāneṣv.adhvaryu.mukhāḥ.samanvārabdhāḥ.sarpanty.ā.tīrtha.deśād.yuvam.tam.indrā.parvatā.puroyudhā.iti.japantaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/24: adhvaryu.pathena.ity.eke./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/25: dakṣiṇasya.havir.dhānasya.adhokṣeṇa.ity.eke./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/27: prāpya.varān.vṛtvā.vācam.visṛjante.yad.iha.ūnam.akarma.yad.atyarīricāma.prajāpatim.tat.pitaram.apyetv.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/27: atha.vācam.nihnavante.vāg.aitu.vāg.aitu.vāg.upamā.etu.vāg.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/28: utkara.deśe.subrahmaṇyām.trir.āhūya.vācam.visṛjante./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/29: nityas.tv.iha.vāg.visargaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/30: etāvat.sātram.hotṛ.karma.anyatra.mahā.vratāt./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/31a: tad.eṣā.abhiyajña.gāthā.gīyante./.atirātraś.caturviṃśam.ṣaḷahāv.abhijit.svarāḥ./.viṣuvān.viśvajic.caiva.chandomā.daśama.vratam./
AsvSS_8.13/31b: prāyaṇīyaś.caturviṃśam.pṛṣṭhyo.abhiplava.eva.ca./.abhijit.svara.sāmāno.viṣuvān.viśvajit.tathā./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/32b: chandomā.daśamam.ca.aha.uttamam.tu.mahā.vratam./.ahīna.ekāhaḥ.satrāṇām.prakṛtiḥ.samudāhriyate./.yady.anya.dhīyate.pūrva.dhīyate.tam.pratigrāmanty.ahāni.pañcaviṃśatir.yair.vai.saṃvatsaro.mitaḥ./.eteṣām.eva.prabhavas.trīṇi.ṣaṣṭi.śatāni.yad.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/33: tad.ye.kecana.chāndogye.vā.ādhvaryave.vā.hotra.āmarśā.samāmnātā.na.tān.kuryād.akṛtsnatvād.hautrasya./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/34: chandoga.pratyayam.stoma.stotriyaḥ.pṛṣṭham.saṃsthā.iti./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/35: adhvaryu.pratyayam.tu.vyākhyānam.kāma.kāla.deśa.dakṣiṇānām.dīkṣita.upasat.prasava.saṃsthā.utthānānām.etāvattvam.havisām.uccair.upāṃśutāyām.haviṣā.ca.ānupūrvyam./ (soma: vyūḷha.ḍaśarātra: ṭenth day)
AsvSS_8.13/36: etebhya.eva.ahobhyo.ahīna.ekāhān.paścāttarān.vyākhyāsyāmaḥ./ (soma: vyūḷha.ḍaśarātra: ṭenth day)

AsvSS_8.14/1: etadvidam.brahmacāriṇam.anirākṛtinam.saṃvatsara.avamam.cārayitvā.vratam.anuyujya.anukrośine.prabrūyād.uttaram.ahaḥ./ (soma: mahāvrata)
AsvSS_8.14/2: mahānāmnīr.agre./ (soma: mahāvrata)
AsvSS_8.14/3: udag.ayane.pūrva.pakṣe.śroṣyan.bahir.grāmāt.sthālī.pākam.tila.miśram.śrapayitvā.ācāryāya.vedayīta./ (soma: mahāvrata)
AsvSS_8.14/4a: vidite.vrata.saṃśayān.pṛṣṭvā.laghu.mātrāc.ced.āpat.karitāḥ.syur.anvārabdhe.juhuyād.agnāv.agniś.carati.praviṣṭa.ṛṣīṇām.putro.adhirāja.eṣaḥ./ (soma: mahāvrata)
AsvSS_8.14/4b: tasmai.juhomi.haviṣā.ghṛtena.mā.devānām.momuhad.bhāgadheyam.yo.asmākam.momuhad.bhāgadheyam.svāhā.yā.tiraścī.nipadyate.aham.vidharaṇī.iti./ (soma: mahāvrata)
AsvSS_8.14/4c: tām.tvā.ghṛtasya.dhārayā.yaje.saṃrādhanīm.aham.svāhā./.yasmai.tvā.kāma.kāmāya.vayam.saṃrāḍ.yajāmahe./.tam.asmabhyam.kāmam.dattvā.atha.idam.tvam.ghṛtam.piba.svāhā./ (soma: mahāvrata)
AsvSS_8.14/4d: ayam.no.agnir.varivaḥ.kṛṇotv.ayam.mṛdhaḥ.pura.etu.prabhindan./.ayam.śatrūn.jayatu.jarhṛṣāṇo.ayam.vājam.jayatu.vāja.sātau.svāhā./.asūyantyai.ca.anumatyai.ca.svāhā./.pradātre.svāhā./.vyāhṛtibhiś.ca.pṛthak./ (soma: mahāvrata)
AsvSS_8.14/5: hutvā.āha.etam.sthālī.pākam.sarvam.aśāna.iti./ (soma: mahāvrata)
AsvSS_8.14/6: bhuktavantam.apām.añjali.pūrṇam.ādityam.upasthāpayet.tvam.vratānām.vratapatir.asi.vratam.cariṣyāmi.tat.śakeyam.tena.śakeyam.tena.rādhyāsam.iti./ (soma: mahāvrata)
AsvSS_8.14/7: samāpya.saṃlīlya.vācam.yacchet.kālam.abhisamīkṣamāṇo.yadā.samayiṣyād.ācāryeṇa./ (soma: mahāvrata)
AsvSS_8.14/8: eka.rātram.adhyāya.upapādanāt./ (soma: mahāvrata)
AsvSS_8.14/9: trirātram.vā.nitya.adhyāyena./ (soma: mahāvrata)
AsvSS_8.14/10: tam.eva.kālam.abhisamīkṣamāṇa.ācāryo.ahatena.vāsasā.triḥ.pradakṣiṇam.śiraḥ.samukham.veṣṭayitvā.āha.etam.kālam.evam.bhūto.asvapa.bhava.iti./ (soma: mahāvrata)
AsvSS_8.14/11: tam.kālam.asvapann.āsīta./ (soma: mahāvrata)
AsvSS_8.14/12: anuvakṣyamāṇe.aparājitāyām.diśy.agnim.pratiṣṭhāpya.asim.uda.kamaṇḍalum.aśmānam.ity.uttarato.agneḥ.kṛtvā.vatsatarīm.partyag.udag.asaṃśravaṇe.baddhvā./ (soma: mahāvrata)
AsvSS_8.14/13: paścād.agner.ācāryas.tṛṇeṣu.upaviśed.aparājitama.diśam.abhisamīkṣamāṇaḥ./ (soma: mahāvrata)
AsvSS_8.14/14: brahma.cārī.lepān.parimṛjya.pradakṣiṇam.agnim.ācāryam.ca.kṛtvā.upasaṃgṛhya.paścād.ācāryasya.upaviśet.tṛṇeṣv.eva.pratyag.dakṣiṇam.abhisamīkṣamāṇaḥ./ (soma: mahāvrata)
AsvSS_8.14/15: pṛṣṭhena.pṛṣṭham.saṃdhāya.brūyān.manasā.mahānāmnīr.mo.anubrūhi.iti./ (soma: mahāvrata)
AsvSS_8.14/16: punaḥ.pṛṣṭvā.anukrośine.sammīlya.eva.anubrūyāt.sapurīṣa.padās.triḥ./ (soma: mahāvrata)
AsvSS_8.14/17: anūcya.unmucya.uṣṇīṣam.ādityam.īkṣayen.mitrasya.tvā.cakṣuṣā.pratīkṣe.mitrasya.tvā.cakṣuṣā.samīkṣe./ (soma: mahāvrata)
AsvSS_8.14/18a: mitrasya.vaś.cakṣuṣā.anuvīkṣa.iti.diśaḥ.sambhārāḥ./.punar.ādityam.mitrasya.tvā.cakṣuṣā.pratipaśyāmi.yo.asmān.dveṣṭi.yam.ca.vayam.dviṣmas.tam.cakṣuṣor.hetur.ṛcchatv.iti./ (soma: mahāvrata)
AsvSS_8.14/19b: bhūmim.upaspṛśed.agna.iḷā.nama.iḷā.nama.ṛṣibhyo.mantrakṛdbhyo.mantrapatibhyo.namo.vo.astu.devebhyaḥ.śivā.naḥ.śaṃtamā.bhava.sumṛḷīkā.sarasvati./ (soma: mahāvrata)
AsvSS_8.14/19c: mā.te.vyoma.saṃdṛśi./.bhadram.karṇebhiḥ.śṛṇuyāma.devāḥ.śam.na.indra.agnī.bhavatām.avobhiḥ.stuṣe.janam.suvratam.navyasībhiḥ./.kayā.naś.citra.ā.bhuvad.iti.tisraḥ.syonā.pṛthivi.bhava.iti./.samāpya.samānam.sambhāra.varjam./ (soma: mahāvrata)
AsvSS_8.14/19: eṣa.dvayoḥ.svādhyāya.dharmaḥ./ (soma: mahāvrata)
AsvSS_8.14/20: ācāryavad.ekaḥ./ (soma: mahāvrata)
AsvSS_8.14/21: phālguna.ādy.ā.śravaṇāyā.anadhīta.pūrvāṇām.adhyāyaḥ./ (soma: mahāvrata)
AsvSS_8.14/22: taiṣy.ādy.adhīta.pūrvāṇām.adhīta.pūrvāṇām./ (soma: mahāvrata)

AsvSS_9.1/1: ukta.prakṛtayo.ahīna.ekāhāḥ./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/2: siddhair.ahobhir.ahnām.atideśaḥ./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/3: anatideśe.tv.ekāho.jyotiṣṭomo.dvādaśa.śata.dakṣiṇas.tena.śasyam.ekāhānām./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/4: go.āyuṣī.viparīte.dvyahānām./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/5: tryahāṇām.pṛṣṭhya.ahaḥ.pūrvaḥ./.abhiplava.aho.vā./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/6: evam.prāyāś.ca.dakṣiṇā.arvāg.atirātrebhyaḥ./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/7: sāhasrās.tv.atirātrāḥ./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/8: dvyahās.tryahāś.ca./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/9: ye.bhūyāṃsas.tryahād.ahīnāḥ.sahasram.teṣām.tryahe.prasaṃkhyāya.anvaham.tataḥ.sahasrāṇi./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/10: samāvat.tv.eva.dakṣiṇā.nayeyuḥ./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/11: atiriktās.tu.uttame.adhikāḥ./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/12: atidiṣṭānām.stoma.pṛṣṭha.saṃsthā.anyatvād.ananya.bhāvaḥ./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/13: nityā.naimittikā.vikārāḥ./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/14: mādhyaṃdine.tu.hotur.niṣkevalye.stoma.kāritam.śaṃsyam./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/15: tatra.upajanas.tārkṣya.varjam.agre.sūktānām./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/16: hānau.tata.eva.uddhāraḥ./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/17: ye.arvāk.trivṛtaḥ.stomāḥ.syus.tṛcā.eva.tatra.sūkta.sthāneṣu./ (soma: modification of Ahina.and.Ekāhas.for.ṣattra)
AsvSS_9.1/18: yathā.nityā.nivido.abhyudiyāt./ (modification of Ahina.and.Ekāhas.for.ṣattra)

AsvSS_9.2/1: uktāni.cāturmāsyāni./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/2: somān.vakṣyāmaḥ.parvaṇām.sthāne./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/3: ayūpakān.eke./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/4: paridhau.paśum.niyuñjanti./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/5: vaiśvadevyā.sthāne.prathamam.pṛṣṭhya.ahaḥ./.janiṣṭhā.ugra.ugro.jajña.iti.mādhyaṃdinaḥ./.aikāhikā.hotrāḥ.sarvatra.prathama.sāmpātikeṣv.ahahsv.ekāhī.bhavatsu./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/6: vaiśvānara.pārjanye.haviṣī.agnī.ṣomīyasya.paśoḥ.paśu.puroḷāśe.anvāyātayeyuḥ./.prātaḥ.savanikeṣu.puroḷāśeṣu.vaiśvadevyā.havīṃṣy.anvāyātayeyuḥ./.vaiśvadevaḥ.paśuḥ./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/7: bārhaspatyā.anūbandhyā./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/8: varuṇa.praghāsa.sthāne.dvyahaḥ./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/9: uttarasya.ahnaḥ.prātaḥ.savanikeṣu.puroḷāśeṣu.varuṇa.praghāsa.havīṃṣy.anvāyātayeyuḥ./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/10: māruta.vāruṇau.paśū./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/11: maitrā.varuṇy.anūbandhyā./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/12: agniṣṭoma.aindra.agna.sthāne./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/13: sāka.medhasya.sthāne.tryaho.atirātra.antaḥ./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/14: dvitīyasya.ahno.anusavanam.puroḷāśeṣu.pūrve.dyur.havīṃṣi./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/15: tṛtīye.ahany.upāṃśv.antaryāmau.hutvā.paurṇadarvam./.prātaḥ.savanikeṣu.kraiḷinam./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/16: mādhyaṃdineṣu.māhendrāṇi./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/17: antareṇa.ghṛta.yājye.dakṣiṇe.mārjālīye.pitryā./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/18: tatra.upasthānam.yathā.anatipraṇīta.caratām./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/19: anūbandhyāyāḥ.paśu.puroḷāśa.ādityam.anvāyātayeyuḥ./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/20: āgneyy.aindrāgna.ekādaśinaḥ.paśavaḥ./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/21: sauryā.anūbandhyā./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/22: agniṣṭomaḥ.śunāsīrīyāyāḥ.sthāne./.prātaḥ.savanikeṣu.puroḷāśeṣu.śunāsīrīyāyā.havīṃṣy.anvāyātayeyuḥ./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/23: vāyavyaḥ.paśuḥ./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/24: āśviny.anūbandhyā./ (pṛṣṭhya.ṣaḍaha in Cm)
AsvSS_9.2/25: anvaham.pañcāśaccho.dakṣiṇāḥ./ (pṛṣṭhya.ṣaḍaha in Cm)

AsvSS_9.3/1: atha.rāja.sūyāḥ./ (rājasūya)
AsvSS_9.3/2: purastāt.phālgunyāḥ.paurṇamāsyāḥ.pavitreṇa.agniṣṭomena.abhyārohaṇīyena.yajeta./ (rājasūya)
AsvSS_9.3/3: paruṇamāsyām.cāturmāsyāni.prayuṅkte./ (rājasūya)
AsvSS_9.3/4: nityāni.parvāṇi./ (rājasūya)
AsvSS_9.3/5: cakrābhyām.tu.parva.antareṣu.caranti./ (rājasūya)
AsvSS_9.3/6: ahar.viparyayam.pakṣa.viparyayam.vā./ (rājasūya)
AsvSS_9.3/7: saṃvatsara.ante.samāna.pakṣe.abhiṣecanīya.daśapeyau./ (rājasūya)
AsvSS_9.3/8: ukthyo.bṛhat.pṛṣṭha.ubhaya.sāma.abhiṣecanīyaḥ./ (rājasūya)
AsvSS_9.3/9: saṃsthite.marutvatīye.dakṣiṇata.āhavanīyasya.hiraṇya.kaśipāv.āsīno.abhiṣiktāya.putra.amātya.parivṛtāya.rājñe.śaunaḥ.śepam.ācakṣīta./ (rājasūya)
AsvSS_9.3/10: hiraṇya.paśipāv.āsīna.ācaṣṭe.hiraṇya.kaśipāv.āsīnaḥ.pratigṛhṇāti.yaśo.vai.hiraṇyam.yaśasā.eva.enam.tat.samardhayati./ (rājasūya)
AsvSS_9.3/11: om.ity.tṛcaḥ.pratigara.evam.tathā.iti.gāthāyāḥ./ (rājasūya)
AsvSS_9.3/12: om.iti.vai.daivam.tathā.iti.mānuṣam.daivena.ca.eva.enam.tan.mānuṣeṇa.ca.pāpād.enasaḥ.pramuñcati./ (rājasūya)
AsvSS_9.3/13: tasmād.yo.rājā.vijitī.syād.apy.ayajamāna.ākhyāpayeta.eva.etat.śaunahśepam.ākhyānam.na.ha.asminn.alpam.ca.na.enaḥ.pariśiṣyate./ (rājasūya)
AsvSS_9.3/14: sahasram.ākhyātre.dadyāt./ (rājasūya)
AsvSS_9.3/15: śatam.pragigaritre./ (rājasūya)
AsvSS_9.3/16: yathā.svam.āsane./ (rājasūya)
AsvSS_9.3/17: saṃsṛpa.iṣṭibhiś.caritvā.daśapeyena.yajeta./ (rājasūya)
AsvSS_9.3/18: tatra.daśa.daśa.eka.ekam.camasam.bhakṣayeyuḥ./ (rājasūya)
AsvSS_9.3/19: nityān.prasaṃkhyāya.itarān.anuprasarpayeyuḥ./ (rājasūya)
AsvSS_9.3/20: ye.mātṛtaḥ.pitṛtaś.ca.daśa.puruṣam.samanuṣṭhitā.vidyā.tapobhyām.puṇyaiś.ca.karmabhir.yeṣām.ubhayato.na.abrāhmaṇyam.ninayeyuḥ./ (rājasūya)
AsvSS_9.3/21: pitṛta.ity.eke./ (rājasūya)
AsvSS_9.3/22: navagvāsaḥ.suta.somāsa.indram.sakhā.ha.yatra.sakhibhir.navagvair.iti.nividdhānayor.ādye./ (rājasūya)
AsvSS_9.3/23: sūkta.mukhīye.ity.ukta.ete.pratīyāt./ (rājasūya)
AsvSS_9.3/24: uttara.āpūryamāṇa.pakṣe.keśa.vapanīyo.bṛhat.pṛṣṭhe.atirātraḥ./ (rājasūya)
AsvSS_9.3/25: dvayor.māsayor.vyuṣṭi.dvyahaḥ./ (rājasūya)
AsvSS_9.3/26: agniṣṭomaḥ.pūrvam.aha./sarva.stomo.atirātra.uttaram./ (rājasūya)
AsvSS_9.3/27: uttara.āpūryamāṇa.pakṣe.kṣatrasya.dhṛtir.agniṣṭomaḥ./ (rājasūya)

AsvSS_9.4/1: iti.rājasūyāḥ./ (rājasūya)
AsvSS_9.4/2: nyāya.klṛptāś.ca.dakṣiṇā.anyatra.abhiṣecanīya.daśapeyābhyām./ (rājasūya)
AsvSS_9.4/3: abhiṣecanīye.tu.dvātriṃśatam.dvātriṃśatam.sahasrāṇi.pṛthan.makhyebhyaḥ./ (rājasūya)
AsvSS_9.4/4: ṣoḷaśa.ṣoḷaśa.dvitīyibhyaḥ./ (rājasūya)
AsvSS_9.4/5: aṣṭāv.aṣṭau.tṛtīyibhyaḥ./.catvāri.catvāri.pādibhyaḥ./ (rājasūya)
AsvSS_9.4/6: saṃsṛpa.iṣṭīnām.hiraṇyam.āgneyyām.vatsatarī.sārasvatyām.avadhvastaḥ.sāvitryām.śyāmaḥ.pauṣṇām.śiti.pṛṣṭho.bāhraspatyāyām.ṛṣabha.aindryām.mahāniraṣṭo.vāruṇyām./ (rājasūya)
AsvSS_9.4/7: sāhasro.daśapeyaḥ./ (rājasūya)
AsvSS_9.4/8: imāś.ca.ādiṣṭa.dakṣiṇāḥ./ (rājasūya)
AsvSS_9.4/9: sauvarṇī.srag.udgātuḥ./ (rājasūya)
AsvSS_9.4/10: aśvaḥ.prastotuḥ./.dhenuḥ.pratihartuḥ./ (rājasūya)
AsvSS_9.4/11: ajaḥ.subrahmaṇyāyai./ (rājasūya)
AsvSS_9.4/12: hiraṇya.prākāśāv.adhvaryoḥ./ (rājasūya)
AsvSS_9.4/23: rājatau.pratiprasthātuḥ./ (rājasūya)
AsvSS_9.4/14: dvādaśa.ṣaṣṭha.ūhyo.garbhiṇyo.brahmaṇaḥ./ (rājasūya)
AsvSS_9.4/15: vaśā.maitrāvaruṇasya./ (rājasūya)
AsvSS_9.4/16: rukmo.hotuḥ./ (rājasūya)
AsvSS_9.4/17: ṛṣabho.brāhmaṇācchaṃsinaḥ./.kārpāsam.vāsaḥ.potuḥ./.kṣaumī.barāsī.neṣṭuḥ./ (rājasūya)
AsvSS_9.4/18: eka.yuktam.yava.ācitam.acchāvākasya./ (rājasūya)
AsvSS_9.4/20: vatsatary.unnetus.trivarṣaḥ.sāṇḍo.grāvastutaḥ./ (rājasūya)

AsvSS_9.5/1: uśanasa.stomena.gara.gīrṇam.iva.ātmānam.manyamāno.jayeta./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/2: uśanā.yat.sahasyair.āyātam.tvam.apo.yad.avetur.vaśāya.iti.sūkta.mukhīye./.go.stoma.bhūmi.stoma.vanaspati.savānām.na.tā.arvā.reṇuka.kāṭo.aśnute.na.tā.naśanti.na.dabhāti.taskaro.baḷ.itthā.parvatānām.dṛḷhā.cid.yā.vanaspate.havīṃṣi.vanaspate.raśanaya.niyūya.iti.sūkta.mukhīyāḥ./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/3: ādhipatya.kāmo.brahma.varcasa.kāmo.vā.bṛhaspati.savena.yajeta./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/4: tasya.tṛcāḥ.sūkta.sthāneṣu./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/5: agnir.deveṣu.rājati.ity.ājyam.yas.tastambha.dhunotaya.iti.sūkta.mukhīye.indra.marutva.iha.nṛṇām.u.tvā.iti.madhyaṃdina.ud.u.ṣya.devaḥ.savitā.hiraṇyayā.ghṛtavatī.bhuvanānām.abhiśriyā.indra.ṛbhubhir.vājavadbhiḥ.samukṣitam.svasti.no.mimītām.aśvinā.bhaga.iti.vaiśvadevam.vaiśvānaram.manasā.agnim.nicāyya.prayantu.vājās.taviṣībhir.agnayaḥ.samiddham.agnim.samidhā.girā.gṛṇa.ity.āgnimārutam.hotrakā.ūrdhvam.stotriya.anurūpebhyaḥ.prathama.uttamāṃs.tṛcān.śaṃseyuḥ./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/6: pragāthebhyas.tu.mādhyaṃdine./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/7: anusavanam.ekādaśa.ekādaśa.dakṣiṇāḥ./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/8: ekādaśa.ekādaśa.vā.sahasrāṇi./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/9: śatāni.vā./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/10: aśvo.mādhyaṃdine.adhikaḥ./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/11: bhavā.bhrātṛvyavān.adhibubhūṣur.yajeta./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/12: sadyas.kriyā.anukriyā.parikriyā.vā.svarga.kāmaḥ./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/13: ekatrikeṇa.tryekeṇa.vā.anna.adya.kāmaḥ./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/14: gotama.stomena.ya.icched.dāna.kāmā.me.prajā.syād.iti./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/15: eteṣām.saptānām.śasyam.uktam.bṛhaspati.savena./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/16a: tvam.bhuvaḥ.pratimānam.pṛthivyā.bhvas.tvam.indra.brahmaṇā.mahān.sadyo.ha.jāto.vṛṣabhaḥ.kanīnas.tvam.sadyo.api.vā.jāta.indra.anu.tvā.hi.ghne.adhideva.devā.anu.te.dāyi.maha.indrāya./ (uśanaḥ.ṣtoma.etc.)
AsvSS_9.5/16b: katho.nu.te.paricarāṇi.vidvān.iti.dve.ekasya.cin.me.vibhvas.tv.oja.ekam.nu.tvā.satpatim.pāñcajanyam.try.aryamā.manuṣo.devatātā.pra.ghā.nv.asya.mahato.mahāni.itthā.hi.soma.in.mada.indro.madāya.vāvṛdha.iti.sūkta.mukhīyāḥ./ (uśanaḥ.ṣtoma.etc.)

AsvSS_9.6/1: gotama.stomam.antar.ukthyam.kurvanti./ (ṅotama.ṣtoma)
AsvSS_9.6/2: graha.antar.ukthyaś.ced.agne.marudbhir.ṛkvabhiḥ.pā.indrā.varuṇābhyām.matsva.indrā.bṛhaspatibhyām.indrā.viṣṇubhyām.sajūr.ity.āgni.mārute.purastāt.paridhānīyāyā.āvapeta./ (ṅotama.ṣtoma)
AsvSS_9.6/3: ubhayor.āhvānam./ (ṅotama.ṣtoma)
AsvSS_9.6/4: anyatarasyām.eke./.ukthya.stotriyeṣu.ced.yajñāyajñīyena./ (ṅotama.ṣtoma)
AsvSS_9.6/5: svair.vā./ (ṅotama.ṣtoma)
AsvSS_9.6/6: sakṛd.āhūya.stotriyān./.tathā.anurūpān./ (ṅotama.ṣtoma)
AsvSS_9.6/7: anyatra.apy.evam.stotriya.anurūpa.samnipāte./ (ṅotama.ṣtoma)
AsvSS_9.6/8: yady.u.vai.yajñāyajñīya.yonau.sarvair.eva.ukthya.sāmabhiḥ.prakṛtyā.syāt.tathā.sati./ (ṅotama.ṣtoma)

AsvSS_9.7/1: śyena.ajirābhyām.abhicaran.yajeta./ (śyena.etc.)
AsvSS_9.7/2: aham.manur.garbhe.nu.saṃs.tvayā.manyo.yas.te.manyav.iti.madhyaṃdinau./ (śyena.etc.)
AsvSS_9.7/3: śeṣo.bṛhaspati.savena./ (śyena.etc.)
AsvSS_9.7/5: śaramayam.barhiḥ./ (śyena.etc.)
AsvSS_9.7/6: mausalāḥ.paridhayaḥ./ (śyena.etc.)
AsvSS_9.7/7: vaibhītaka.idhmaḥ./ (śyena.etc.)
AsvSS_9.7/8: vāghātako.vā./ (śyena.etc.)
AsvSS_9.7/9: apagūrya.āśrāvayet./ (śyena.etc.)
AsvSS_9.7/10: pratyāśrāvayec.ca./ (śyena.etc.)
AsvSS_9.7/11: chindann.iva.vaṣaṭ.kuryāt./ (śyena.etc.)
AsvSS_9.7/12: dṛṣann.iva.juhuyāt./ (śyena.etc.)(druṣann.iva.)
AsvSS_9.7/13: sādyas.kreṣur.varā.vediḥ./ (śyena.etc.)
AsvSS_9.7/14: khala.uttara.vediḥ./ (śyena.etc.)
AsvSS_9.7/15: khalevālī.yūpaḥ./ (śyena.etc.)
AsvSS_9.7/16: sphyagro.yūpaḥ./ (śyena.etc.)
AsvSS_9.7/17: acaṣālaḥ./ (śyena.etc.)
AsvSS_9.7/18: kalāpī.caṣālaḥ./ (śyena.etc.)
AsvSS_9.7/19: ity.āgantukā.vikārāḥ./ (śyena.etc.)
AsvSS_9.7/20: anyāṃś.ca.adhvaryavo.viduḥ./ (śyena.etc.)
AsvSS_9.7/21: siddhe.tu.śasye.hotā.sampraiṣa.anvayaḥ.syāt./ (śyena.etc.)
AsvSS_9.7/22: pāpyā.kīrtyā.pihito.mahā.rogeṇa.vā.yo.vā.alam.prajananaḥ.prajām.na.vindeta.so.agni.ṣṭutā.yajeta./ (śyena.etc.)
AsvSS_9.7/23: tiṣṭhā.harī.yo.jāta.eva.iti.madhyaṃdinaḥ.sarva.āgneyaś.cet.stotriya.anurūpā.āgneyāḥ.syuḥ./ (śyena.etc.)
AsvSS_9.7/25: api.vā.sarveṣu.devatā.śabdeṣv.agnim.eva.abhisamnayet./ (śyena.etc.)
AsvSS_9.7/26: tathā.saty.anvakṣam.indra.stutā.yajeta./ (śyena.etc.)
AsvSS_9.7/27: indra.somam.indram.stava.iti.madhyaṃdinaḥ./ (śyena.etc.)
AsvSS_9.7/28: bhūti.kāmo.vā.grāma.kāmo.vā.prajā.kāmo.vā.upahavyena.yajeta./ (śyena.etc.)
AsvSS_9.7/29: imā.u.tvā.ya.eka.id.iti.madhyaṃdina.indra.agnyoḥ.kulāyena.prajāti.kāmaḥ./ (śyena.etc.)
AsvSS_9.7/30: tiṣṭhā.harī.tam.u.ṣṭuhi.iti.madhyaṃdina.ṛṣabheṇa.vijigīṣamāṇaḥ./ (śyena.etc.)
AsvSS_9.7/31: marutvān.indra.yudhmasya.ta.iti.madhyaṃdinaḥ./.tīvra.somena.anna.adya.kāmaḥ./ (śyena.etc.)
AsvSS_9.7/32: kva.sya.vīras.tīvrasya.abhivayasa.iti.madhyaṃdinaḥ./.vighanena.abhicaran./ (śyena.etc.)(.vidhanena.abhicaran.)
AsvSS_9.7/33: tasya.śasyam.ajireṇa./ (śyena.etc.)
AsvSS_9.7/34: indrā.viṣṇor.utkrāntinā.svarga.kāmaḥ./ (śyena.etc.)
AsvSS_9.7/35: imā.u.tvā.dyaur.naya.indra.iti.madhyaṃdino.yaḥ.kāmayeta.naiṣṇihyam.pāpmana.iyām.iti.sa.ṛtapeyena.yajeta./ (śyena.etc.)
AsvSS_9.7/36: ṛtasya.hi.śurudhaḥ.santi.pūrvīr.iti.sūkta.mukhīye.satyena.camasān.bhakṣayanti./ (śyena.etc.)
AsvSS_9.7/37: satyam.iyam.pṛthivī.satyam.ayam.agniḥ.satyam.ayam.vāyuḥ.satyam.asāv.āditya.iti./ (śyena.etc.)
AsvSS_9.7/38: soma.camaso.dakṣiṇā./ (śyena.etc.)

AsvSS_9.8/1: atimūrtinā.yakṣyamāṇo.māsam.sauryā.candramasībhyām.iṣṭībhyām.yajeta./ (ṛtu.Yāja)
AsvSS_9.8/2: śuklam.cāndramasyā.sauryayā.itaram./ (ṛtu.Yāja)
AsvSS_9.8/3: atra.āha.gor.amanvata.navo.navo.bhavati.jāyamānas.taraṇir.viśva.darśataś.citram.devānām.udagād.anīkam.iti.yājyā.anuvākyāḥ./ (ṛtu.Yāja)
AsvSS_9.8/4: sa.īm.mahīm.dhunim.etor.aramṇāt.svapnena.abhyupyā.cumurim.dhunim.ca.iti.sūkta.mukhīye./ (ṛtu.Yāja)
AsvSS_9.8/5: sūrya.stutā.yaśas.kāmaḥ./ (ṛtu.Yāja)
AsvSS_9.8/6: pibā.somam.abhīndram.stava.iti.madhyaṃdinaḥ./.vyomnā.anna.adya.kāmaḥ./ (ṛtu.Yāja)
AsvSS_9.8/7: viśva.deva.stutā.yaśas.kāmaḥ./ (ṛtu.Yāja)
AsvSS_9.8/8: pañca.śāradīyena.paśu.kāmaḥ./ (ṛtu.Yāja)
AsvSS_9.8/9: eteṣām.trayāṇām.kayā.śubhā.tad.id.āsa.iti.madhyaṃdinaḥ./.ubhaya.sāmānau.pūrvau./ (ṛtu.Yāja)
AsvSS_9.8/10: ukthyaḥ.pañca.śāradīyo.viśo.viśo.vo.atithim.ity.ājyam./ (ṛtu.Yāja)
AsvSS_9.8/11: kaṇva.rathantaram.pṛṣṭham./ (ṛtu.Yāja)
AsvSS_9.8/12: go.sava.vivadhau.paśu.kāmaḥ./ (ṛtu.Yāja)
AsvSS_9.8/13: indra.somam.etāyāma.iti.madhyaṃdinaḥ./ (ṛtu.Yāja)
AsvSS_9.8/14: daśa.sahasrāṇi.dakṣiṇāḥ./ (ṛtu.Yāja)
AsvSS_9.8/15: ṣoḷaśa.ekāhāḥ./ (ṛtu.Yāja)
AsvSS_9.8/16: āyur.gaur.iti.vyatyāsam./ (ṛtu.Yāja)
AsvSS_9.8/17: udbhid.balabhidau.svarga.kāmaḥ./ (ṛtu.Yāja)
AsvSS_9.8/18: indra.somam.indraḥ.pūrbhid.iti.madhyaṃdinaḥ./ (ṛtu.Yāja)
AsvSS_9.8/19: vinuty.abhibhūtyor.iṣu.vajrayoś.ca.manyu.sūkte./ (ṛtu.Yāja)
AsvSS_9.8/20: abhicaran.yajeta./ (ṛtu.Yāja)
AsvSS_9.8/21: tviṣy.apacityoḥ.saṃrāṭ.svarājo.rāḍ.virājoḥ.śadasya.ca.aikāhike./ .(ṛtu.Yāja)
AsvSS_9.8/22: upaśadasya.rāśi.marāyoś.ca.kayā.śubhīya.tad.id.āsīye./ (ṛtu.Yāja)
AsvSS_9.8/23: bhūti.kāma.rājya.kāma.anna.adya.kāma.indriya.kāma.tejas.kāmānām./ (ṛtu.Yāja)
AsvSS_9.8/24: ete.kāmā.dvayor.dvayoḥ./ (ṛtu.Yāja)
AsvSS_9.8/25: ṛṣi.stomā.vrātya.stomāś.ca.pṛṣṭhya.ahāni./ (ṛtu.Yāja)
AsvSS_9.8/26: nākasada.ṛtu.stomā.dik.stomāś.ca.abhiplava.ahāni./ (ṛtu.Yāja)

AsvSS_9.9/1: vājapeyena.ādhipatya.kāmaḥ./ (vājapeya)
AsvSS_9.9/2: saptadaśa.dīkṣāḥ./ (vājapeya)
AsvSS_9.9/3: saptadaśa.apavargo.vā./ (vājapeya)
AsvSS_9.9/4: hiraṇya.sraja.ṛtvijo.yājayeyuḥ./ (vājapeya)
AsvSS_9.9/5: vajra.kiñjalkā.śata.puṣkarā.hotuḥ./ (vājapeya)
AsvSS_9.9/6: viśvajid.ājyam.kayā.śubhā.tad.id.āsa.iti.madhyaṃdinaḥ./.saṃsthite.marutvatīye.bārhaspatya.iṣṭiḥ./ (vājapeya)
AsvSS_9.9/7: ājya.bhāga.prabhṛti.iḷa.antā./.bṛhaspatiḥ.prathamam.jāyamāno.bṛhaspatiḥ.samajayad.vasūni./.tvām.īḷate.ajiram.dūtyāya.agnim.sudītim.sudītim.sudṛśam.gṛṇanta.iti.samyājye./ (vājapeya)
AsvSS_9.9/8: yadi.tv.adhvaryava.ājim.jāpayeyur.atha.brahmā.tīrtha.deśe.mayūkhe.cakram.pratimuktam.tad.āruhya.pradakṣiṇam.āvartyamāne.vājinām.sāma.gāyād.āvirmaryā.āvājam.vājino.agman./.devasya.savituḥ.save.svargān.arvanto.jayataḥ.svargān.arvato.jayati.iti.vā./ (vājapeya)
AsvSS_9.9/9: yadi.sāma.na.adhīyāt.trir.etām.ṛcam.japet./.tṛtīyena.ābhiplavikena.uktam.tṛtīya.savanam.citravatīṣu.cet.stuvīraṃs.tvam.naś.citra.ūtyā.agne.vivasvad.uṣasa.ity.agniṣṭoma.sāmnaḥ.stotriya.anurūpau.ṣoḷaśī.tv.iha./ (vājapeya)
AsvSS_9.9/10: tasmād.ūrdhvam.atirikta.uktham./ (vājapeya)
AsvSS_9.9/11: pra.tat.te.adya.śipiviṣṭa.nāma.pra.tad.viṣṇuḥ.stavate.vīryeṇa.iti.stotriya.anurūpau./ (vājapeya)
AsvSS_9.9/12: brahma.jajñānam.prathamam.purastād.yat.te.ditsu.prarādhyam.tvām.it.śavasaspate./ (vājapeya)
AsvSS_9.9/13: tam.pratnathā.iti.trayodaśānām.ekām.śiṣṭvā.āhūya.dūrohaṇam.rohet./ (vājapeya)
AsvSS_9.9/14: bṛhaspate.yuvam.indraś.ca.vasva.iti.paridhānīyā.vibhrāḍ.bṛhat.pibatu.somyam.madhv.iti.yājyā.tasya.gavām.śatānām.aśva.rathānām.aśvānām.sādyānām.vāhyānām.mahānasānām.dāsīnām.niṣkakaṇṭhīnām.hastinām.hiraṇya.kakṣyāṇām.saptadaśa.saptadaśāni.dakṣiṇāḥ./ (vājapeya)
AsvSS_9.9/15: daśa.anye.dakṣiṇā.gaṇā.dhanānām.śata.avama.avara.ardhyānām./ (vājapeya)
AsvSS_9.9/16: pūrvān.vā.gaṇaśo.abhyasyet./ (vājapeya)
AsvSS_9.9/17: saptadaśa.saptadaśa.sampādayet./ (vājapeya)
AsvSS_9.9/18: iti.vājapeyaḥ./ (vājapeya)
AsvSS_9.9/19: tena.iṣṭvā.rājā.rāja.sūyena.yajeta./.brāhmaṇo.bṛhaspati.savena./

AsvSS_9.10/1: aniruktasya.caturviṃśena.prātaḥ.savanam.tṛtīya.savanam.ca./ (anirukta)
AsvSS_9.10/2: tam.pratnathā.iti.tu.trayodaśa.vaiśvadevam./ (anirukta)
AsvSS_9.10/3: kayā.śubhā.tad.id.āsa.iti.madhyaṃdinaḥ./ (anirukta)
AsvSS_9.10/4: hotrakā.ūrdhvam.pragāthebhyaḥ.prathamān.sampātān.śaṃseyuḥ./ (anirukta)
AsvSS_9.10/5: ahīna.sūktāni.vā./ (anirukta)
AsvSS_9.10/6: evam.pūrve.savane.bṛhat.pṛṣṭheṣv.asamāmnāteṣu./ (anirukta)
AsvSS_9.10/7: pratikāmam.viśvajit.śilpaḥ./ (anirukta)
AsvSS_9.10/8: tasya.samānam.viśvajitā.pragāthebhyaḥ./ (anirukta)
AsvSS_9.10/9: bṛhaspati.savena.ājyam./.niṣkevalya.marutvajīyau.ca.tṛcau./ (anirukta)
AsvSS_9.10/10: tābhyām.tu.pūrve.aikāhike./ (anirukta)
AsvSS_9.10/11: hotrakā.ūrdhvam.pragathebhyaḥ.śilpāny.avikṛtāni.śaṃseyuḥ./ (anirukta)
AsvSS_9.10/12: sāma.sūktāni.ca./ (anirukta)
AsvSS_9.10/13: ādyāṃs.tṛcān.ahīna.sūktānām./ (anirukta)
AsvSS_9.10/14: antyānām.aikāhikānām.uttamān./ (anirukta)
AsvSS_9.10/15: samānam.tṛtīya.savanam.bṛhaspati.savena./.nābhānediṣṭhas.tv.iha.pūrvo.vaiśvadevāt.tṛcāt./ (anirukta)
AsvSS_9.10/16: evayāmarut.tv.āgnimārute.mārutāt./ (anirukta)
AsvSS_9.10/17: tayor.uktaḥ.śasya.upāyaḥ./ (anirukta)

AsvSS_9.11/1: yaśya.paśavo.na.upadharerann.anyān.vā.abhijanān.ninītseta.so.aptoryāmeṇa.yajeta./ (aptoryāma)
AsvSS_9.11/2: mādhyaṃdine.śilpa.yoni.varjam.ukto.viśvajitā./ (aptoryāma)
AsvSS_9.11/3: ekāhena./ (aptoryāma)
AsvSS_9.11/4: garbha.kāram.cet.stuvīraṃs.tathā.eva.stotriya.anurūpān./ (aptoryāma)
AsvSS_9.11/5: rathantareṇa.agre.tato.vairājena.tato.rathantareṇa./ (aptoryāma)
AsvSS_9.11/6: bṛhad.vairājābhyām.vā.evam.eva./ (aptoryāma)
AsvSS_9.11/8: śyaita.vairūpe.vā./ (aptoryāma)
AsvSS_9.11/9: kāleya.raivate.acchāvākasya./ (aptoryāma)
AsvSS_9.11/10: sāma.ānantaryeṇa.dvau.dvau.pragāthāv.agarbha.kāram./ (aptoryāma)
AsvSS_9.11/11: atirātras.tv.iha./ (aptoryāma)
AsvSS_9.11/12: advaipada.ukthyaś.ced.vaiṣuvatam.tṛtīya.savanam./ (aptoryāma)
AsvSS_9.11/13: ūrdhvam.āśvinād.atirikta.ukthyāni./ (aptoryāma)
AsvSS_9.11/14: jarābodha.tad.viviḍḍhi.jaramāṇaḥ.samidhyase.agninā.indreṇa.ā.bhāty.agniḥ.kṣetrasya.patinā.vayam.iti.paridhānīyā.yuvam.devā.kratunā.pūrvyeṇa.iti.yājyā./ (aptoryāma)
AsvSS_9.11/15: yad.adya.kac.ca.vṛtrahann.ud.ghed.abhi.śrutā.maghamāno.viśvābhiḥ.prātaryāvāṇā.kṣetrasya.pate.madhumantam.ūrmim.iti.paridhānīyā.yuvām.devās.traya.ekādaśāsa.iti.yājyā./ (aptoryāma)
AsvSS_9.11/16: tam.indram.vājayāmasi.mahān.indro.ya.ojasā.nūnam.aśvinā.tam.vām.ratham.madhumatīroṣadhīr.dyāva.āpa.iti.paridhānīyā.panāyyam.tad.aśvinā.kṛtam.vām.iti.yājyā./ (aptoryāma)
AsvSS_9.11/18: ato.devā.avantu.na.iti.vā.anurūpasya.uttamā./ (aptoryāma)
AsvSS_9.11/19: īḷe.dyāvā.pṛthivī.ubhā.u.nūnam.daivyā.hotārā.prathamā.purohita.iti.paridhānīyā.ayam.vām.bhāgo.nihito.yajatra.iti.yājyā./ (aptoryāma)
AsvSS_9.11/20: yadi.na.adhīyāt.purāṇām.okaḥ.sakhyam.śivam.vām.iti.catasro.yājyāḥ./ (aptoryāma)
AsvSS_9.11/21: tad.vo.gāya.sute.sacā.stotram.indrāya.gāyata.tyam.u.vaḥ.satrāsāham.satrā.te.anu.kṛṣṭaya.iti.vā.stotriya.anurūpāḥ./ (aptoryāma)
AsvSS_9.11/22: aparimitāḥ.paraḥ.sahasrā.dakṣiṇāḥ./ (aptoryāma)
AsvSS_9.11/23: śvetaś.ca.aśvatarīr.atho.hotur.hotuḥ./ (aptoryāma)
AsvSS_10.1/1: jyotir.ṛddhi.kāmasya./ (special Atirātra)
AsvSS_10.1/2: nava.saptadaśaḥ.prajāti.kāmasya./ (special Atirātra)
AsvSS_10.1/3: viṣuvat.stomo.bhrātṛvyavataḥ./ (special Atirātra)
AsvSS_10.1/4: gaur.abhijic.ca./ (special Atirātra)
AsvSS_10.1/5: gaur.ubhaya.sāmā.sarva.stomo.bubhūṣataḥ./ (special Atirātra)
AsvSS_10.1/6: āyur.dīrgha.vyādheḥ./ (special Atirātra)
AsvSS_10.1/7: paśu.kāmasya.viśvajit./.brahma.caryasa.kāma.vīrya.kāma.prajā.kāma.pratiṣṭhā.kāmānām.pṛṭṣhya.ahāny.āditaḥ.pṛthak.kāmaiḥ./ (special Atirātra)
AsvSS_10.1/8: iti.atirātrāḥ./ (special Atirātra)
AsvSS_10.1/9: teṣām.ādyās.traya.aikāhika.śasyāḥ./ (special Atirātra)
AsvSS_10.1/10: ity.ekāhāḥ./ (special Atirātra)
AsvSS_10.1/11: atha.ahīnāḥ./ (special Atirātra)
AsvSS_10.1/12: dvyaha.prabhṛtayo.dvādaśa.rātra.parārdhyāḥ.agniṣṭoma.ādayaḥ.atirātra.antāḥ.māsa.apavargāḥ.aparimāṇa.dīkṣāḥ./ (special Atirātra)
AsvSS_10.1/16: tatra.ahnām.saṃkhyāḥ.saṃkhyātāḥ.ṣaḷ.aha.antā.abhiplavāt./ (special Atirātra)
AsvSS_10.1/17: atirātras.tv.antyaḥ.saṃkhyā.pūraṇe.gṛhītānām./ (special Atirātra)
AsvSS_10.1/18: hānau.vaiśvānaro.adhikaḥ./ (special Atirātra)

AsvSS_10.2/1: āṅgirasam.svarga.kāmaḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/2: yo.vā.puṇyo.hīno.anaprepsuḥ.syāt./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/3: caitra.ratham.anna.adya.kāmaḥ./.kāpivanam.svarga.kāma.iti.dvyahāḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/4: prathamasya.tu.uttarasya.ahnas.tārttīyam.tṛtīya.savanam./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/5: tvam.hi.kṣaitavad.iti.ca.ājyam./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/6: garva.trirātram.svarga.kāmaḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/7: tasya.madhyamasya.ahno.vāmadevyam.pṛṣṭham./.viśo.viśīyam.agniṣṭoma.sāma./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/8: vāravantīyam.uttame./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/9: tvam.agne.vasūṃr.iti.ca.ājyam./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/10: vaida.trirātram.rājya.kāmaḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/11: sarve.trivṛto.atirātrāḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/12: chandoma.pavamāna.antar.vasū.pauś.kāmaḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/13: parāka.chandoma.parākau.svarga.kāmaḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/14: iti.tryahāḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/15: garga.trirātra.śasyāḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/16: atreś.catur.vīram.vīra.kāmaḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/17: tasya.vīravanty.ājyāni./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/18: yam.agne.vājasātama.iti.dvitīye.ahany.ājyam./.agnā.yo.martya.iti.tṛtīye./.agnim.nra.iti.caturthe./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/19: ṣoḷaśimac.caturtham./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/20: tasya.abhi.tvā.vṛṣabhā.suta.iti.gāyatrīṣu.rathantaram.pṛṣṭham./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/21: anuṣṭub.bṛhatīṣu.bṛhat./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/22: caturthe.tvam.balasya.gomato.yaj.jāyathā.apūrvyā.iti.vā./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/23: jāmadagnam.puṣṭi.kāmaḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/24: tasya.puroḷāśinya.upasadaḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/25: vaiśvāmitram.bhrātṛvyavān.prajā.kāmo.vasiṣṭha.saṃsarpam./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/26: iti.caturahāḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/27: sārvasenam.paśu.kāmo.daivam.bhrātṛvyavān.pañca.śāradīyam.paśu.kāmo.vratavantam.āyuṣ.kāmo.vāvaram.vāk.pravadiṣuḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/28: iti.pañca.pañca.rātrāḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/29: pañca.śāradīyasya.tu.saptadaśa.ukṣāṇa.aindrā.mārutā.mārutībhiḥ.saha.vatsatarībhiḥ.saptadaśabhiḥ.saptadaśabhiḥ.pañca.varṣa.paryagnikṛtāḥ.savanīyāḥ./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/30: teṣām.trīṃs.trīṃś.caturṣv.ahahsv.ālabheran./.pariśiṣṭān.pañca.pañcame./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/31: vratavatas.tu.tṛtīyasya.ahnaḥ.sthāne.mahā.vratam./ (2-5 sutyā-day-sacrifices)
AsvSS_10.2/32: pṛṣṭhya.pañca.aha.uttamaḥ./ (2-5 sutyā-day-sacrifices)

AsvSS_10.3/1: ṛtūnām.ṣaḷaham.pratiṣṭhā.kāmaḥ./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/2: pṛṣṭhyaḥ.samūḷho.vyūḷho.vā./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/3: pṛṣṭhya.avalambam.paśu.kāmaḥ./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/4: pṛṣṭhya.pañcāho.abhyāsakto.viśvavic.ca./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/5: sambhāryam.āyuṣ.kāmaḥ./.pṛṣṭhya.tryahaḥ.pūrve.abhiplava.tryahaś.ca./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/6: ṛṣi.sapta.rātram.ṛddhi.kāmaḥ./.prājāpatyam.prajā.kāmaḥ./.chandoma.pavamāna.vratam.paśu.kāmaḥ./.jāmadagnam.anna.adya.kāmaḥ./.ete.catvāraḥ.pṛṣṭhyo.mahā.vratam.ca./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/7: pṛṣṭhyo.mahā.vratam.ca./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/8: vratam.tu.sva.stomam.prathame./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/9: saptadaśam.dvitīye./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/10: chandoma.pavamānam.tṛtīye./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/11: caturviṃśo.bahiṣ.pavamānaḥ.saptadaśaḥ.śeṣaś.caturthaḥ./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/12: aindramaty.anyāḥ.prajā.bubhūṣan./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/13: trikadrukā.abhijid.viśvajin.mahā.vratam.sarva.stomaḥ./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/18: janaka.saptarātram.ṛddhi.kāmaḥ./.ahbiplava.caturaho.viśvajin.mahā.vratam.jyotiṣṭomaḥ./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/15: pṛṣṭhya.stomo.viśvajic.ca.paśu.kāmasya.saptamaḥ./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/16: devatvam.īpsato.aṣṭa.rātraḥ./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/17: pṛṣṭhyo.mahā.vratam.jyotiṣṭomaḥ./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/18: navarātram.āyuṣ.kāmaḥ./.pṛṣṭhyas.trikadrukāś.ca./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/19: trikadrukāḥ.pṛṣṭhya.avalamba.iti.paśu.kāmasya./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/20: iti.navarātrau./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/21: tri.kakub.adhyardhaḥ.pṛṣṭhyaḥ./.mahā.tri.kakub.vyūḷho.navarātraḥ./.samūḷha.tri.kakup.samūḷhaḥ./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/22: catuṣṭoma.trikakub.adhyardho.abhiplavaḥ./.etaiś.caturbhiḥ.svānām.śraiṣṭhya.kāmo.yajeta./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/23: kusurubindum.ṛddhi.kāmaḥ./.trayāṇām.pṛṣṭhya.ahnām.eka.ekam.triḥ./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/24: chandomavantam.paśu.kāmaḥ./.pṛṣṭhya.avalaṃvasya.prāg.viśvajitaś.chandomā.daśamam.ca.ahaḥ./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/25: purā.abhicaran./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/26: jyotir.gām.abhito.gaur.abhijitam.viśvajid.āyuṣam./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/27: śalalī.piśaṅgam.śrī.kāmaḥ./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/28: abhiplava.tryahaḥ.pūrvas.triḥ./ (6-10 sutyā-day-sacrifices)
AsvSS_10.3/29: iti.daśarātrāḥ./ (6-10 sutyā-day-sacrifices)

AsvSS_10.4/1: pauṇḍarīkam.ṛddhi.kāmaḥ./.pṛṣṭhya.stomaś.chandomā.gotama.stomo.viśvajit./.vyūḷho.navarātro.mahā.vratam.vaiśvānara.iti.vā./ (11 sutyā-day-sacrifices)
AsvSS_10.4/2: atha.sambhāryau./ (11 sutyā-day-sacrifices)
AsvSS_10.4/3: atirātraś.caturviṃśam.adhyardho.abhiplavaḥ.pṛṣṭhyo.vā./ (11 sutyā-day-sacrifices)
AsvSS_10.4/4: indra.vajram.bhrātṛvyavān./ (11 sutyā-day-sacrifices)
AsvSS_10.4/6: tato.mahā.vratam./ (11 sutyā-day-sacrifices)

AsvSS_10.5/1: atha.dvādaśa.ahā.bhaveyuḥ./ (dvādaśa.āha)
AsvSS_10.5/2: satrāṇi.bhaveyuḥ./.ahīnā.vā./ (dvādaśa.āha)
AsvSS_10.5/3: ukto.daśa.rātraḥ./ (dvādaśa.āha)
AsvSS_10.5/4: samūḷho.vyūḷho.vā./ (dvādaśa.āha)
AsvSS_10.5/5: tam.abhito.atirātrau./ (dvādaśa.āha)
AsvSS_10.5/6: sambhāryayor.vā.vaiśvānaram.upadadhyāt./ (dvādaśa.āha)
AsvSS_10.5/7: saṃvatsara.pravaḷham.śrī.kāmaḥ./.atirātraś.caturviṃśam.viṣuvad.varjo.navarātro.mahā.vratam./ (dvādaśa.āha)
AsvSS_10.5/8: atha.bharata.dvādaśa.ahaḥ./ (dvādaśa.āha)
AsvSS_10.5/9: imam.eva.ekāham.pṛthak.saṃsthābhir.upeyuḥ./ (dvādaśa.āha)
AsvSS_10.5/10: atirātram.agre.atha.agniṣṭomam.atha.aṣṭā.ukthyān.atha.agniṣṭomam.atha.atirātram./ (dvādaśa.āha)
AsvSS_10.5/11: iti.dvādaśa.ahaḥ./ (dvādaśa.āha)
AsvSS_10.5/12: tair.ātmanā.bubhūṣantaḥ.prajayā.paśubhiḥ.prajanayiṣyamāṇāḥ.sargam.lokam.eṣyantaḥ.svānām.śraiṣṭhyam.aicchanta.upeyur.vā.yajeta.vā./ (dvādaśa.āha)(sAṭṭṛA:upeyuh--AHIIṇA:yajeta)
AsvSS_10.5/13: iti.pṛthaktvam./ (dvādaśa.āha)
AsvSS_10.5/14: atha.sāmānyam./ (dvādaśa.āha)
AsvSS_10.5/15: aparimitatvād.dharmasya.pradeśān.vakṣyāmaḥ./ (dvādaśa.āha)
AsvSS_10.5/16: ythā.hi.parimitā.varṇā.aparimitām.vāco.gatim.āpnuvanty.evam.eva.parimitānām.ahnām.aparimitāḥ.saṃghātāḥ./ (dvādaśa.āha)
AsvSS_10.5/17: siddhāni.tv.ahāni.teṣām.yaḥ.kaśca.samāhāraḥ.siddham.eva.śasyam./ (dvādaśa.āha)
AsvSS_10.5/18: ahnām.tu.saṃśaye.stoma.pṛṣṭha.saṃsthābhir.eke.vyavasthām./ (dvādaśa.āha)
AsvSS_10.5/19: tad.akṛtsnam.dṛṣṭatvād.vyatikramasya./ (dvādaśa.āha)
AsvSS_10.5/20: chandogair.eva.kṛtvā.samayam.ahno.bārhata.rathantaratāyām.ekāhena.na.śasyam.rāthāntarāṇām./ (dvādaśa.āha)
AsvSS_10.5/21: dvitīyena.ābhiplavikena.bārhatānām./ (dvādaśa.āha)
AsvSS_10.5/22: api.vā.kayā.śubhīya.tad.id.āsīye.eva.nividdhāne.syātām.aikāhikam.itarat./ (dvādaśa.āha)

AsvSS_10.6/1: sarvān.kāmān.āpsyant.sarvā.vijitīr.vijigīṣamāṇaḥ.sarvā.vyuṣṭīr.vyaśiṣyann.aśvamedhena.yajeta./ (aśvamedha)
AsvSS_10.6/2: aśvam.utsrakṣyann.iṣṭibhyām.yajeta./ (aśvamedha)
AsvSS_10.6/3: agir.mūrdhanvān./ (aśvamedha)
AsvSS_10.6/4: virājau.samyājye./ (aśvamedha)
AsvSS_10.6/5: pauṣṇī.dvitīyā./ (aśvamedha)
AsvSS_10.6/6: tvam.agne.saprathā.asi.soma.yās.te.mayobhuva.iti.sadvantau./ (aśvamedha)
AsvSS_10.6/7: tvām.citra.śravastama.yad.vāhiṣṭham.tad.agnaya.iti.samyājye./.aśvam.utsṛjya.rakṣiṇo.vidhāya.sāvitryas.tisra.iṣṭayo.ahar.ahar.vairāja.tantrāḥ./ (aśvamedha)
AsvSS_10.6/8: savitā.satya.prasavaḥ.prasavitā.āsavitā./ (aśvamedha)
AsvSS_10.6/9: ya.imā.viśvā.jātāny.ā.devo.yātu.savitā.suratnaḥ.sa.ghā.no.devaḥ.savitā.sahāvā.iti.dve./ (aśvamedha)
AsvSS_10.6/10: samāptāsu.samāptāsu.dakṣiṇata.āhavanīyasya.hiraṇya.kaśipāv.āsīno.abhiṣiktāya.putra.amātya.parivṛtāya.rājñe.pāriplavam.ācakṣīta./ (aśvamedha)
AsvSS_10.6/11: hiraṇmaye.kūrce.adhvaryur.āsīnaḥ.pratigṛṇāti./ (aśvamedha)
AsvSS_10.6/12: ākhyāsyann.adhvaryav.ity.āhvayīta./ (aśvamedha)
AsvSS_10.6/13: ho.hotar.iti.itaraḥ./ (aśvamedha)

AsvSS_10.7/1: prathame.ahani.manur.vaivasvatas.tasya.manuṣyā.viśas.ta.ima.āsata.iti.gṛhamedhina.upasamānītāḥ.syus.tān.upadiśaty.ṛco.vedaḥ.so.ayam.iti.sūktam.nigadet./ (aśvamedha)
AsvSS_10.7/2: dvitīye.ahani.yamo.vaivasvatas.tasya.pitaro.viśas.ta.ima.āsata.iti.sthavirā.upasamānītāḥ.syus.tān.upadiśati.yajur.vedo.vedaḥ.so.ayam.ity.anuvākam.nigadet./ (aśvamedha)
AsvSS_10.7/3: tṛtīye.ahani.vāruṇa.ādityas.tasya.gandharvā.viśas.ta.ima.āsata.iti.yuvānaḥ.śobhanā.upasamānītāḥ.syus.tān.upadiśaty.atharvāṇo.vedaḥ.so.ayam.iti.yad.bheṣajam.niśāntam.syāt.tan.nigadet./ (aśvamedha)
AsvSS_10.7/4: caturthe.ahani.somo.vaiṣṇavas.tasya.apsaraso.viśas.ta.imā.āsata.iti.yuvatayaḥ.śobhanā.upasamānītāḥ.syus.tā.upadiśaty.āṅgiraso.vedaḥ.so.ayam.iti.yad.ghoram.niśāntam.syāt.tan.nigadet./ (aśvamedha)
AsvSS_10.7/5: pañcame.ahany.arbudaḥ.kādraveyas.tasya.sarpā.viśas.ta.ima.āsata.iti.sarpāḥ.sarpavida.ity.upasamānītāḥ.syus.tān.upadiśati.viṣa.vidyā.vedaḥ.so.ayam.iti.viṣa.vidyām.nigadet./ (aśvamedha)
AsvSS_10.7/6: ṣaṣṭhe.ahani.kubero.vaiśravaṇas.tasya.rakṣāṃsi.viśas.tāni.imāny.āsata.iti.selagāḥ.pāpakṛta.ity.upasamānītāḥ.syus.tān.upadiśati.piśāca.vidyā.vedaḥ.so.ayam.iti.yat.kiṃcit.piśāca.samyuktam.niśāntam.syāt.tan.nigadet./ (aśvamedha)
AsvSS_10.7/7: saptame.ahany.asito.dhānvas.tasya.asurā.viśas.ta.ima.āsata.iti.kusīdina.upasamānītāḥ.syus.tān.upadiśaty.asura.vidyā.vedaḥ.so.ayam.iti.māyām.kāṃcit.kuryāt./ (aśvamedha)
AsvSS_10.7/8: aṣṭame.ahani.matsyaḥ.sāmmadas.tasya.udaka.carā.viśas.ta.ima.āsata.iti.matsyāḥ.puñjiṣṭhā.ity.upasamānītāḥ.syus.tān.upadiśati.purāṇa.vidyā.vedaḥ.so.ayam.iti.purāṇam.ācakṣīta./ (aśvamedha)
AsvSS_10.7/9a: navame.ahani.tārkṣyo.vaipaścitas.tasya.vayāṃsi.viśas.tāni.imāny.āsata.iti.vayāṃsi.brahma.cāriṇa.ity.upasamānītāḥ.syus.tān.upadiśati.itihāso.vedaḥ.so.ayam.iti.itihāsam.ācakṣīta./ (aśvamedha)
AsvSS_10.7/9b: daśame.ahani.dharma.indras.tasya.devā.viśas.ta.ima.āsata.iti.yuvānaḥ.śrotriyā.apratigrāhakā.ity.upasamānītāḥ.syus.tān.upadiśati.sāma.vedo.vedaḥ.so.ayam.iti.sāma.gāyāt./.evam.etat.paryāyaśaḥ.saṃvatsaram.ācakṣīta./ (aśvamedha)
AsvSS_10.7/10: daśamīm.daśamīm.samāpayan./ (aśvamedha)
AsvSS_10.7/11: saṃvatsara.ante.dīkṣate./ (aśvamedha)

AsvSS_10.8/1: trīṇi.sutyāni.bhavanti./ (aśvamedha)
AsvSS_10.8/2: gotama.stomaḥ.prathamam.dvitīyasya.ahna.paśor.upākaraṇa.kāle.aśvam.ānīya.bahir.vedyās.tāv.eva.āsthāpayeyuḥ./ (aśvamedha)(tau?)
AsvSS_10.8/3: sa.ced.avaghrāyād.upavarteta.vā.yajña.samṛddhim.vidyāt./ (aśvamedha)
AsvSS_10.8/4: na.cet.sugavyam.no.vājī.svaśavyam.iti.yajamānam.vācayet./ (aśvamedha)
AsvSS_10.8/5: tam.avasthitam.upākaraṇāya.yad.akranda.ity.ekādaśabhiḥ.stauty.apraṇuvan./ (aśvamedha)
AsvSS_10.8/6: anusvādhyāyam.ity.eke./ (aśvamedha)
AsvSS_10.8/7: adhrigo.śamīdhvam.iti.śiṣṭvā.ṣaḍviṃśatir.asya.vaṅkraya.iti.vā.mā.no.mitra.ity.āvapeta.upaprāgāc.chasanam.vājy.arvā.iti.ca.dve./ (aśvamedha)(.upa.prāgāt.śasanam.vājy.arvā.)
AsvSS_10.8/8: saṃjñaptam.aśvam.patnyo.dhūnvanti.dakṣiṇān.keśa.pakśān.udgrathya.itarān.pracṛtya.savyān.ūrūn.āghrānāḥ./ (aśvamedha)
AsvSS_10.8/9: atha.asmai.mahiṣīm.upanipātayanti./ (aśvamedha)
AsvSS_10.8/10: tām.hotā.abhimethati.mātā.ca.te.pitā.ca.te.agre.vṛkṣasya.krīḷataḥ.pratilānīti.te.pitā.garbhe.muṣṭim.ataṃsayad.iti./ (aśvamedha)
AsvSS_10.8/11: sā.hotāram.partyabhimethaty.anucaryaś.ca.śatam.rāja.putryo.mātā.ca.te.pitā.ca.te.agre.vṛkṣasya.krīḷataḥ./.yīyapsyata.iva.te.mukham.hotar.mā.tvam.vado.bahv.iti./ (aśvamedha)
AsvSS_10.8/12: vāvātām.brahmā.ūrdhvām.enām.ucchrayād.girau.bhāram.harann.iva./.atha.asmai.madhyam.ejatu.śīte.vāte.punar.niva.iti./ (aśvamedha)
AsvSS_10.8/13: sā.brahmāṇam.pratyabhimethaty.anucaryaś.ca.śatam.rāja.putrya.ūrdhvam.enam.ucchrayati.girau.bhāram.harann.iva./.atha.asya.madhyam.ejatu.śīte.vāte.punar.niva.iti./ (aśvamedha)
AsvSS_10.8/14: sadā.prasṛpya.svāhā.kṛtibhiś.caritvā./ (aśvamedha)

AsvSS_10.9/1: brahmodyam.vadanti./ (aśvamedha)
AsvSS_10.9/2: kaḥ.svid.ekākī.carati.ka.u.svij.jāyate.punaḥ./.kim.svid.himasya.bheṣajam.kim.svid.āvapanam.mahad.iti.hotā.adhvaryum.pṛcchati./ (aśvamedha)
AsvSS_10.9/2b: sūrya.ekākī.carati.candramā.jāyate.punaḥ./.agnir.himasya.bheṣajam.bhūmir.āvapanam.mahad.iti.pratyāha./ (aśvamedha)
AsvSS_10.9/2c: kim.svit.sūrya.samam.jyotiḥ.kim.samudra.samam.saraḥ./.kaḥ.svit.pṛthvyai.varṣīyān.kasya.mātrā.na.vidyata.ity.adhvaryur.hotāram.pṛcchati./ (aśvamedha)
AsvSS_10.9/2d: satyam.sūrya.samam.jyotir.dyauḥ.samudra.samam.saraḥ./.indraḥ.pṛthivyai.varṣīyān.gos.tu.mātrā.na.vidyata.it.pratyāha./ (aśvamedha)
AsvSS_10.9/2e: pṛcchāmi.tvā.citaye.deva.sakha.yadi.tvam.atra.manasā.jaganya./.keṣu.viṣṇus.triṣu.padeṣv.asthaḥ.keṣu.viśvam.bhuvanam.āviveśa.iti.brahmā.udgātāram.pṛcchati./ (aśvamedha)
AsvSS_10.9/2f: api.teṣu.triṣu.padeṣv.asmi.yeṣu.viśvam.bhuvanam.āviśeśa./.sadyaḥ.paryemi.pṛthivīm.uta.dyām.ekena.aṅgena.diśo.asya.pṛṣṭham.iti.pratyāha./ (aśvamedha)
AsvSS_10.9/2g: keṣv.antaḥ.puruṣa.āviveśa.kāny.antaḥ.puruṣa.ārpitāni.etad.brahmann.upavaḷhāmasi.tvā.kim.svin.naḥ.prativocāsy.atra.ity.udgātā.brahmāṇam.pṛcchati./ (aśvamedha)
AsvSS_10.9/2h: pañcasv.antaḥ.puruṣa.āviśeva.tāny.antaḥ.puruṣa.ārpitāni./.etat.tvā.atra.partivanvāno.asmin.amāyayā.bhavasy.uttaromad.iti.pratyāha./ (aśvamedha)
AsvSS_10.9/2i: prāñcam.upaniṣkramya.eka.ekaśo.yajamānam.pṛcchanti.pṛcchāmi.tvā.param.antam.pṛthivyā.iti./ (aśvamedha)
AsvSS_10.9/3: iyam.vediḥ.paro.antaḥ.pṛthivyā.iti.pratyāha./ (aśvamedha)
AsvSS_10.9/4: mahmnā.purastād.upariṣṭāc.ca.vapānām.caranti./ (aśvamedha)
AsvSS_10.9/5a: sabhūḥ.svayambhūḥ.prathamam.antar.mahaty.arṇave./.dadhe.ha.garbham.ṛtviyam.yato.jātaḥ.prajāpatiḥ./.hotā.yakṣat.prajāpatim.mahimno.juṣatama.vetu.pibatu.somam.hotar.jaya.iti.praiṣaḥ./ (aśvamedha)
AsvSS_10.9/5b: tava.ime.lokāḥ.pradiśo.diśaś.ca.iti.yājyā./.aśo.ajas.tūparo.go.mṛga.iti.prājāpatyāḥ./ (aśvamedha)
AsvSS_10.9/6: itareṣām.paśūnām.pracaranti./ (aśvamedha)
AsvSS_10.9/7: vaiśvadevī.klṛptiḥ./ (aśvamedha)
AsvSS_10.9/8: pañcamena.pṛṣṭhya.ahnā.śasyam.vyūḷhasya./ (aśvamedha)

AsvSS_10.10/1: tasya.viśeṣān.vakṣyāmaḥ./ (aśvamedha)
AsvSS_10.10/2: agnim.tam.manya.ity.ājyam.tasya.aikāhikam.upariṣṭāt./ (aśvamedha)
AsvSS_10.10/3: prauga.tṛceṣv.aikāhikā.tṛcaḥ./ (aśvamedha)
AsvSS_10.10/4: trikadrukeṣu.mahiṣo.yavāśiram.iti.marutvatīyasya.pratipad.ekā.tṛca.sthāne./.aikāhike.anucaraḥ./.sūkteṣu.ca.antyam.uddhṛtya.aikāhikam.upasaṃśasya.tasmin.nividam.dadhyāt./ (aśvamedha)
AsvSS_10.10/5: evam.niṣkevalye./ (aśvamedha)
AsvSS_10.10/6: abhi.tyam.devam.savitāram.oṇyor.iti.vaiśvadevasya.pratipad.ekā.tṛca.sthāne./.aikāhiko.anucaraḥ./.sūkteṣu.ca.aikāhikāny.upasaṃśasya.teṣu.nivido.dadhyāt./ (aśvamedha)
AsvSS_10.10/7: evam.eva.āgni.mārute./ (aśvamedha)
AsvSS_10.10/8: caturtham.pṛṣṭhya.ahar.uttamam./ (aśvamedha)
AsvSS_10.10/10: jyotir.gaur.āyur.abhijid.viśvajin.mahā.vratam.sarva.stomo.aptoryāmo.vā./ (aśvamedha)
AsvSS_10.10/10: bhūmi.puruṣa.varjam.abrāhmaṇānām.vittāni.pratidiśam.ṛtvigbhyo.dakṣiṇā.dadāti./.prācī.dig.hotur.dakṣiṇā.brahmaṇaḥ.pratīcy.adhvaryor.udīcy.udgātuḥ./.etā.eva.hotrakāḥ.anvāyattā.anvāyattāḥ./ (aśvamedha)

AsvSS_11.1/1: atha.eteṣām.ahnām.yoga.viśeṣān.vakṣyāmo.yathā.yuktāni.yasmai.yasmai.kāmāya.bhavanti./ (sattra: dvādaśa as the model)
AsvSS_11.1/2: ayam.eva.ekāho.atirātra.ādau.prāyaṇīyaḥ./ (sattra: dvādaśa as the model)
AsvSS_11.1/3: eṣo.antya.udayanīyaḥ./ (sattra: dvādaśa as the model)
AsvSS_11.1/4: avyakto.madhye./ (sattra: dvādaśa as the model)
AsvSS_11.1/5: ahīneṣu.vaiśvānara.eṣa.eva./ (sattra: dvādaśa as the model)
AsvSS_11.1/6: tāv.antareṇa.vyūḷho.daśarātraḥ./ (sattra: dvādaśa as the model)
AsvSS_11.1/7: eṣā.prakṛtiḥ.satrāṇām./ (sattra: dvādaśa as the model)
AsvSS_11.1/8: tatra.āvāpa.sthānam./ (sattra: dvādaśa as the model)
AsvSS_11.1/9: ūrdhvam.daśarātrād.ekāha.arthe.mahā.vratam./ (sattra: dvādaśa as the model)
AsvSS_11.1/10: prāg.daśarātrād.itareṣām.ahnām./ (sattra: dvādaśa as the model)
AsvSS_11.1/11: dvyaha.arthe.go.āyuṣo./.tryaha.arthe.trikadrukāḥ./.abhiplava.tryaham.pūrvam.trikadrukā.ity.ācakṣate./.caturaha.arthe.trikadrukā.mahā.vratam.ca./ (sattra: dvādaśa as the model)
AsvSS_11.1/12: pañcāha.arthe.abhiplava.pañcāhaḥ./.uttamasya.tu.ṣaṣṭhāt.tṛtīya.savanam./ (sattra: dvādaśa as the model)
AsvSS_11.1/13: ṣaḷaha.arthe.abhiplavaḥ.ṣaḷahaḥ./.evam.nyāyā.āvāpāḥ./ (sattra: dvādaśa as the model)
AsvSS_11.1/14: ṣaḷaha.antāḥ.punaḥ.punaḥ./ (sattra: dvādaśa as the model)
AsvSS_11.1/15: pūrṇaḥ.pūrṇaś.ca.ṣaḷahas.tantratām.eva.gacchati./ (sattra: dvādaśa as the model)

AsvSS_11.2/1: dvau.trayodaśa.rātrau./ (sattra: 13-20 days)
AsvSS_11.2/2: ṛddhi.kāmānām.prathamam./.pṛṣṭhyam.chandomāś.ca.antarā.sarva.stomo.atirātraḥ./ (sattra: 13-20 days)
AsvSS_11.2/3: nyāya.klṛptam.vratavantam.pratiṣṭhā.kāmā.dvitīyam./ (sattra: 13-20 days)
AsvSS_11.2/5: dvau.pṛṣṭhyāv.āvṛtta.uttaraḥ./ (sattra: 13-20 days)
AsvSS_11.2/6: talpe.vā.udake.vā.vivāhe.vā.mīmāṃsyamānā.dvitīyam./ (sattra: 13-20 days)
AsvSS_11.2/7: pṛṭṣhyam.abhitas.trikadrukāḥ./ (sattra: 13-20 days)
AsvSS_11.2/8: nyāya.klṛptam.dvyaha.upajanam.pratiṣṭhā.kāmās.tṛtīyam./ (sattra: 13-20 days)
AsvSS_11.2/9: catvāri.pañcadaśa.rātrāṇi.devatam.īpsatām.prathamam./.prathamasya.caturdaśa.rātrasya.pṛṣṭhya.madhye.mahā.vratam./ (sattra: 13-20 days)
AsvSS_11.2/10: brahma.varcasa.kāmā.dvitīyam./.dvitīyasya.catur.daśarātrasya.agniṣṭut.prāyaṇīyād.anantaraḥ./ (sattra: 13-20 days)
AsvSS_11.2/11: sātrāhīnikā.ubhau.lokāv.āpsyatām.tṛtīyam./ (sattra: 13-20 days)
AsvSS_11.2/12: tṛtīyasya.catur.daśarātrasya.agniṣṭut.prāyaṇīya.sthāne.nyāya.klṛptas.tryaha.upajanaḥ.śeṣaḥ./ (sattra: 13-20 days)
AsvSS_11.2/13: nyāya.klṛptam.tryaha.upajanam.pratiṣṭhā.kāmāś.caturtham./ (sattra: 13-20 days)
AsvSS_11.2/14: ṣoḷaśarātram.catūr.rātra.upajanam.anna.adya.kāmāḥ./ (sattra: 13-20 days)
AsvSS_11.2/15: saptadaśa.rātram.pañcarātra.upajanam.paśu.kāmāḥ./ (sattra: 13-20 days)
AsvSS_11.2/16: aṣṭādaśa.rātram.āyuṣ.kāmāḥ./ (sattra: 13-20 days)
AsvSS_11.2/17: ṣaḷahaś.ca.atra.pūryate./.satantrasya.upajanam.vakṣyāmaḥ./ (sattra: 13-20 days)
AsvSS_11.2/18: ekānnaviṃśati.rātram.eka.rātra.upajanam.grāmya.āraṇyān.paśūn.avarurutsyamānāḥ./ (sattra: 13-20 days)
AsvSS_11.2/19: viṃśati.rātram.pratiṣṭhā.kāmāḥ./.abhijid.viśvajitāv.abhiplavād.ūrdhvam./ (sattra: 13-20 days)

AsvSS_11.3/1: dvāv.ekaviṃśati.rātrau.pratiṣṭhā.kāmānām.prathamam./.trayāṇām.abhiplavānām.prathamāv.antarā.atirātraḥ./ (sattra: 21-32 days)
AsvSS_11.3/2: brahma.varcasa.kāmā.dvitīyam./.navarātrasya.abhijid.viśvajitoḥ.sthāne.dvau.pṛṣṭhyāv.āvṛtta.uttaraḥ./ (sattra: 21-32 days)
AsvSS_11.3/3: saṃvatsara.sammitā.ity.ācakṣate./ (sattra: 21-32 days)
AsvSS_11.3/4: dvāviṃśati.rātram.catū.rātra.upajanam.anna.adya.kāmāḥ./ (sattra: 21-32 days)
AsvSS_11.3/5: trayo.viṃśati.rātram.pañca.rātra.upajanam.paśu.kāmāḥ./ (sattra: 21-32 days)
AsvSS_11.3/6: dvau.catur.viṃśati.rātrau.prajāti.kāmāḥ.paśu.kāmā.vā.prathamam./ (sattra: 21-32 days)
AsvSS_11.3/7: ṣaḷahaś.ca.atra.pūryate./.satantrasya.upajanam.vakṣyāmaḥ./.svarge.loke.satsyanto.bradhnasya.viṣṭapam.rokṣyanto.dvitīyam./ (sattra: 21-32 days)
AsvSS_11.3/8: pṛṣṭhya.stomas.trayas.triṃśo.nirukto.viśālaḥ.pṛṣṭhya.stomā.eka.viṃśa.triṇava.trayas.triṃśāḥ.pratilomāḥ.pūrvasmiṃs.tryahe.anulomā.uttarasmin.saviśālo.api.vā.uttara.eva.tryahaḥ.pratilomo.anulomaś.ca.aniruktam.ahar.āvṛttaḥ.pṛṣṭhya.stomaḥ./ (sattra: 21-32 days)
AsvSS_11.3/9: tṛvṛd.aniruktaḥ./ (sattra: 21-32 days)
AsvSS_11.3/10: jyotir.ubhaya.sāmā./ (sattra: 21-32 days)
AsvSS_11.3/11a: saṃsadām.ayanam.ity.etad.ācakṣate./.pañca.viṃśati.rātram.ekarātra.upajanam.anna.adya.kāmāḥ./.ṣaḍviṃśati.rātram.dvirātra.upajanam.pratiṣṭhā.kāmāḥ./ (sattra: 21-32 days)
AsvSS_11.3/11b: sapta.viṃśati.rātram.trirātra.upajananam.ṛddhi.kāmāḥ./.aṣṭāviṃśati.rātram.catū.rātra.upajanam.brahma.varcasa.kāmāḥ./ (sattra: 21-32 days)
AsvSS_11.3/11c: ekānna.triṃśad.rātram.pañca.rātra.upajanam.paramām.vijitim.vijigīṣamāṇāḥ./.triṃśad.rātram.anna.adya.kāmāḥ./ (sattra: 21-32 days)
AsvSS_11.3/11d: ṣaḷahaś.ca.atra.pūryate.satantrasya.upajanam.vakṣyāmaḥ./.eka.triṃśad.rātram.eka.rātra.upajananam.anna.adya.kāmāḥ./.dvā.triṃśad.rātram.dvi.rātra.upajanam.pratiṣṭhā.kāmāḥ./ (sattra: 21-32 days)

AsvSS_11.4/1: trīṇi.trayas.triṃśad.rātrāṇi.pratiṣṭhā.kāmānām.prathamam./.trayāṇām.abhiplavānām.upariṣṭād.upariṣṭād.atirātraḥ./ (sattra: 33- days)
AsvSS_11.4/2: brahma.varcasa.kāmā.dvitīyam./.caturṇām.pañcarātrāṇām.āvṛtta.uttamaḥ.uttamau.ca.antarā.sarva.stomo.atirātraḥ./ (sattra: 33- days)
AsvSS_11.4/3: ubhau.lokāv.āpsyatām.tṛtīyam.ṣaṇṇām.pañca.rātrāṇām.madhye.viśvajid.atirātraḥ./ (sattra: 33- days)
AsvSS_11.4/4: āvṛttās.tu.uttare.trayaḥ./ (sattra: 33- days)
AsvSS_11.4/5: catus.triṃśad.rātram.catū.rātra.upajanam.anna.adya.kāmāḥ./ (sattra: 33- days)
AsvSS_11.4/6: paśu.kāmānām.uttarāṇi.catvāri./.pañca.triṃśad.rātraḥ.pañca.rātra.upajanaḥ./ (sattra: 33- days)(7)
AsvSS_11.4/7: ṣaṭ.triṃśad.rātre.ṣaḷaha.upajāyate./.satantrasya.upajanam.vakṣyāmaḥ./.sapta.triṃśad.rātra.eka.rātra.upajanaḥ./ (sattra: 33- days)(8)
AsvSS_11.4/8a: aṣṭātriṃśad.rātro.dvi.rātra.upajanaḥ.(9)/.ekānna.catvāriṃśad.rātram.tri.rātra.upajanam.anantām.śriyam.icchantaḥ./.catvāriṃśad.rātram.catū.rātra.upajanam.paramāyām.virāji.pratitiṣṭhantaḥ./ (sattra: 33- days)(10)
AsvSS_11.4/8b: eka.catvāriṃśad.rātra.prabhṛtīny.uttarāṇi.nyāyena.aṣṭā.catvāriṃśad.rātrāt./.pañcāśad.rātra.prabhṛtīni.ca.ā.ṣaṣṭi.rātrāt./.dviṣaṣṭi.rātra.prabhṛtīni.ca.ekona.śata.rātrāt./ (sattra: 33- days)(10)
AsvSS_11.4/9: tatra.eka.rātra.catū.rātra.upajanāni.vratavanti./ (sattra: 33- days)(10)

AsvSS_11.5/1: sapta.ekānna.pañcāśad.rātrāṇi.vipāpmanā.vatsyantaḥ.prathamam./ (sattra: 49 days)
AsvSS_11.5/2: atirātras.trī.trivṛnty.ahāny.atirātro.daśa.pañcadaśāny.atirātro.dvādaśāny.atirātraḥ.pṛṣṭhyo.atirātrao.dvādaśa.ekaviṃśāny.atirātraḥ./ (sattra: 49 days)
AsvSS_11.5/3: trivṛtām.prathamo.agniṣṭomaḥ.ṣoḷaśy.uttamaḥ.pañcadaśānām.ukthyā.itare.vidhṛtaya.ity.ācakṣate./ (sattra: 49 days)
AsvSS_11.5/4: yama.atirātram.ymām.dviguṇām.iva.śriyam.icchantaḥ./ (sattra: 49 days)
AsvSS_11.5/5: dvāv.abhiplavau.go.āyuṣī.atirātrau.dvāv.abhiplavāv.abhijid.viśvajitāv.atirātrāv.eko.abhiplavaḥ./.sarva.stoma.nava.sapta.daśāv.atirātrau.mahā.vratam./ (sattra: 49 days)
AsvSS_11.5/6: svānām.śraiṣṭhya.kāmās.tṛtīyam./.caturṇām.pṛṣṭhya.ahnām.eka.ekam.nava.kṛtvaḥ./ (sattra: 49 days)
AsvSS_11.5/7: nava.vargāṇām.prathama.ṣaṣṭha.saptama.uttamāny.ahāny.agniṣṭomāḥ./ (sattra: 49 days)
AsvSS_11.5/8: ukthyā.itare.pañca.mahā.vratam./ (sattra: 49 days)
AsvSS_11.5/9: savituḥ.kakubha.ity.ācakṣate./ (sattra: 49 days)

AsvSS_11.6/1: trayāṇām.uttareṣām.nyāya.klṛptā.abhiplavāḥ./ (sattra: 49 days)
AsvSS_11.6/2: prathamasya.tu.ūrdhvam.caturthāt.sarva.stomo.atirātraḥ./ (sattra: 49 days)
AsvSS_11.6/3: upasatsu.gārhapatye.guggulu.sugandhi.tejana.paitudārubhiḥ.pṛthak.sarpīṃṣi.vipacya.anusavanam.sanneṣu.nārāśaṃseṣv.āñjīrann.abhyañjīraṃś.ca./ (sattra: 49 days)
AsvSS_11.6/4: ya.varcasā.na.bhāyur.ye.vā.ātmānam.na.eva.jānīraṃs.ta.etā.upeyuḥ./ (sattra: 49 days)
AsvSS_11.6/5: āñjana.abhyañjanīyā.ity.ācakṣate./ (sattra: 49 days)
AsvSS_11.6/6: etā.eva.pratiṣṭhā.kāmānām.āñjana.abhyañjana.varjam./ (sattra: 49 days)
AsvSS_11.6/7: etāsām.eva.sarva.stoma.sthāne.mahā.vratam./ (sattra: 49 days)
AsvSS_11.6/8: aindramaty.antyāḥ.prajā.bubhūṣantaḥ./ (sattra: 49 days)
AsvSS_11.6/9: etāsām.eva.sarva.stomam.uddhṛtya.yathā.sthānam.mahā.vratam./ (sattra: 49 days)
AsvSS_11.6/10: saṃvatsara.kāmān.āpsyanta.uttamam./ (sattra: 49 days)
AsvSS_11.6/11: atirātraś.caturviṃśam.trayo.abhiplavā.navarātrao.abhiplavau.yo.āyuṣī.daśarātro.vratam.atirātraḥ./ (sattra: 49 days)
AsvSS_11.6/12: saṃvatsara.sammitā.ity.ācakṣate./ (sattra: 49 days)
AsvSS_11.6/13: eka.ṣaṣṭi.rātram.pratiṣṭhā.kāmāḥ./.etāsām.eva.pṛṣṭhyāv.abhito.nava.rātram./ (sattra: 49 days)
AsvSS_11.6/14: tayor.āvṛtta.uttaraḥ./ (sattra: 49 days)
AsvSS_11.6/15: śatarātram.āyuṣ.kāmāḥ./.caturdaśa.abhiplavāś.caturaha.upajanāḥ./ (sattra: 49 days)
AsvSS_11.6/16: iti.rātri.satrāṇi./ (sattra: 49 days)

AsvSS_11.7/1: atha.gavām.ayanam.sarva.kāmāḥ./ (sattra: gavāmayana)
AsvSS_11.7/2: prāyaṇīya.caturviṃśe.upetya.catur.abhiplavān.pṛṣṭhya.pañcamān.pañca.māsān.upayanti./ (sattra: gavāmayana)
AsvSS_11.7/3: atha.ṣaṣṭham.sambharanti./ (sattra: gavāmayana)
AsvSS_11.7/4: trīn.abhiplavān.pṛṣṭhyam.abhijitam.svara.sāmna.iti./ (sattra: gavāmayana)
AsvSS_11.7/5: ādyābhyām.pūryate.ahobhyām./ (sattra: gavāmayana)
AsvSS_11.7/6: iti.nu.pūrvam.pakṣaḥ./ (sattra: gavāmayana)
AsvSS_11.7/7: atha.viṣuvān.ekaviṃśaḥ./ (sattra: gavāmayana)
AsvSS_11.7/8: na.pūrvasya.pakṣaso.na.uttarasya./ (sattra: gavāmayana)
AsvSS_11.7/9: āvṛttāḥ.svara.sāmānaḥ.ṣaḷahāś.ca.uttarasya.pakṣasaḥ./ (sattra: gavāmayana)
AsvSS_11.7/10: svara.sāmamno.viśvajitam.pṛṣṭham.trīn.abhiplavān.iti.saptamam.dvirātra.ūnam.kṛtvā.atha.pṛṣṭhya.mukhāṃś.catur.abhiplavāṃś.caturo.māsān.upayanti./ (sattra: gavāmayana)
AsvSS_11.7/11: atha.uttamam.sambharanti./.trīn.abhiplavān.go.āyuṣī.daśarātram.vrata.udayanīyābhyām.saptamaḥ.pūryate./ (sattra: gavāmayana)
AsvSS_11.7/12: iti.nv.eka.sambhāryam.uttaram.pakṣaḥ./ (sattra: gavāmayana)
AsvSS_11.7/13: atha.dvi.sambhāryam./ (sattra: gavāmayana)
AsvSS_11.7/14: vrata.udayanīye.eva.uttamasya./.go.āyuṣī.saptamasya./ (sattra: gavāmayana)
AsvSS_11.7/15: go.āyuṣo.vā.vihareyuḥ./ (sattra: gavāmayana)
AsvSS_11.7/16: gām.viśvajito.anantaram./ (sattra: gavāmayana)
AsvSS_11.7/17: āyuṣam.pūrvam.daśarātrāt./ (sattra: gavāmayana)
AsvSS_11.7/18: api.vā.ūrdhvam.viśvajitaḥ.saptamaḥ.savana.māsam.kṛtvā.uddhareyur.yo.āyuṣī.daśarātram.ca./ (sattra: gavāmayana)
AsvSS_11.7/19: api.vā.uttarasya.pakṣaso.ahāny.eva.āvarterann.anulomāḥ.ṣaḷahāḥ.syuḥ.ṣaḷahā.vā.āvarterann.anulomāny.ahāni./ (sattra: gavāmayana)
AsvSS_11.7/20: iti.gavām.ayanam./ (sattra: gavāmayana)
AsvSS_11.7/21: sarve.vā.ṣaḍahā.abhiplavāḥ.syur.abhiplavāḥ.syuḥ./ (sattra: gavāmayana)

AsvSS_12.1/1: gavām.ayanena.ādityānām.ayanam.vyākhyātam./ (sattra: ādityānām.Ayana)
AsvSS_12.1/2: sarve.tv.abhiplavās.trivṛt.pañcadaśāḥ./ (sattra: ādityānām.Ayana)
AsvSS_12.1/3: māsāś.ca.pṛṣṭhya.madhyamā.nava./.ṣaṣṭha.saptama.uttamān.varjayitvā./ (sattra: ādityānām.Ayana)
AsvSS_12.1/4: bṛhaspati.sava.indra.stutau.ca.abhijid.viśvajitoḥ.sthāne./ (sattra: ādityānām.Ayana)
AsvSS_12.1/5: saptamasya.ca.māsasya.uttamayor.abhiplavayoḥ.sthāne.trivṛd.dvyūḷho.daśarātra.udbhid.balabhidau.ca./ (sattra: ādityānām.Ayana)
AsvSS_12.1/6: uttamasya.ca.māsasya.ādau.ye.abhiplavās.traya.uddhṛtya.teṣām.madhyamam.atha.syuḥ.pṛṣṭhya.madhyamāḥ./ (sattra: ādityānām.Ayana)
AsvSS_12.1/7: samūḷho.daśarātraḥ./ (sattra: ādityānām.Ayana)

AsvSS_12.2/1: ādityānām.ayanena.aṅgirasām.ayanam.vyākhyātam./ (sattra: Aṅgirasām.Ayana)
AsvSS_12.2/2: trivṛtas.tv.abhiplavāḥ.sava./ (sattra: Aṅgirasām.Ayana)
AsvSS_12.2/3: pṛṣṭhya.ādayaś.ca.ādyā.māsāḥ.pañca.pūrvasya.pakṣasaḥ./ (sattra: Aṅgirasām.Ayana)
AsvSS_12.2/4: catvāras.tu.uttarasya.pṛṣṭhya.antā.aṣṭama.ādayaḥ./ (sattra: Aṅgirasām.Ayana)
AsvSS_12.2/5: uttamasya.ca.māsasya.ādau.ye.ṣaḷahās.trayaḥ.pṛṣṭhya.antā.evam.te.api.syuḥ./ (sattra: Aṅgirasām.Ayana)
AsvSS_12.2/6: pūrvau.syātām.abhiplavau./ (sattra: Aṅgirasām.Ayana)

AsvSS_12.3/1: dṛti.vātavator.ayanam./ (sattra: dṛti.vātavator.Ayana)
AsvSS_12.3/2: prāyaṇīyo.atirātraḥ./ (sattra: dṛti.vātavator.Ayana)
AsvSS_12.3/3: trivṛtā.māsam.pañcadaśena.māsam.saptadaśena.māsam.ekaviṃśena.māsam.triṇavena.māsam.trayas.triṃśena.māsam./ (sattra: dṛti.vātavator.Ayana)
AsvSS_12.3/4: vratam.viṣuvat.sthāne./ (sattra: dṛti.vātavator.Ayana)
AsvSS_12.3/5: etair.eva.māsaiḥ.pratilomaiḥ.pakṣa.uttaram./ (sattra: dṛti.vātavator.Ayana)
AsvSS_12.3/6: udayanīyo.atirātraḥ./ (sattra: dṛti.vātavator.Ayana)
AsvSS_12.3/7: eteṣām.eva.ahnām.atirātrāv.iti./ (sattra: dṛti.vātavator.Ayana)
AsvSS_12.3/8: aparam.anyatra.apy.ādiṣṭaiḥ.kāla.pūraṇena.cet.saṃthā.niyamaḥ./ (sattra: dṛti.vātavator.Ayana)

AsvSS_12.4/1: kuṇḍa.pāyinām.ayanam./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/2: māsam.dīkṣitā.bhavanti./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/3: te.māsi.somam.krīṇanti./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/4: teṣām.dvādaśa.upasado.bhavanti./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/5: somam.upanahya.pravargya.pātrāṇy.utsādya.upanahya.vā.māsam.agnihotram.juhvati./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/6: māsam.darśa.pūrṇa.māsābhyām.yajante./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/7: māsam.vaiśvadevena./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/8: māsam.varuṇa.praghāsaiḥ./.māsam.sāka.medhaiḥ./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/9: māsam.śunā.sīrīyeṇa./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/10: yad.ahar.māsaḥ.pūryate.tad.ahar.iṣṭim.samāpya.agni.praṇayana.ādi.dharma.utsādana.ādi.vā.aupavasathikam.karma.kṛtvā.śvo.bhūte.prasunuyuḥ./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/11: tad.dha.eka.upasadbhya.eva.anantaram.kurvanti.tathā.dṛṣṭatvāt.sautyān.māsān.agnihotra.ādīn.vadantaḥ./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/12: tad.anupapannam./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/13: paśv.artham.hy.agni.praṇayanam.tasya.ca.śvaḥ.sutyā.nimittam./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/14: atipraṇīta.caryāyām.ca.vaiguṇyam.darśa.pūrṇa.māsayoḥ./.tathā.agnihotrasya./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/15: sado.havir.dhānāy.āgnīdhrīya.agnī.ṣoma.praṇayana.vasatīvarī.grahaṇāni.paśv.arthāni.bhavanti.sutyā.arthāny.eke./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/16: tat.kālaś.caiva.tad.guṇāḥ./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/17: siddha.svabhāvānām.na.vyavadhānād.anyatvam.yathā.pṛṣṭhya.abhiplavayoḥ./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/18: saguṇānām.hy.eva.karmaṇām.uddhāra.upajano.vā./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/19: subrahmaṇyā.tv.atyantam./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/20: anavadhṛta.iha.kāla.saṃśayatvāt./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/21: utsargam.eke.stuyā.upasad.guṇatvāt./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/22: kriyā.tv.eva.pravṛtte.hy.antam.agatvā.avasthāne.doṣaḥ./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/23: trivṛtā.māsam./.pañcadaśena.māsam./.saptadaśena.māsam./.ekaviṃśena.māsam./.triṇavena.māsam./.aṣṭādaśa.trayas.triṃśāni./.dvādaśa.ahasya.daśa.ahāni./.mahā.vratam.ca.atirātraś.ca./ (sattra: Kuṇḍapāyinām.Ayana)
AsvSS_12.4/24: sarveṇa.yajñena.yajante.ya.etad.upayanti./ (sattra: Kuṇḍapāyinām.Ayana)

AsvSS_12.5/1: sarpāṇām.ayanam./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/2: go.āyuṣī.īdṛśī.stome./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/3: anulome.ṣaṇ.māsān./.pratilome.ṣaṭ./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/4: jyotir.dvādaśī.stomo.viṣuvat.sthāne./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/5: prakāśa.kāmā.upeyuḥ./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/6: traivarṣikam.prajā.kāmāḥ./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/7: gavām.ayanam.prathamaḥ.saṃvatsaraḥ./.atha.ādityānām./.atha.aṅgirasām./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/8: catvāri.tāpaś.citāni./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/9: kṣullaka.tāpaś.citam.prathamam.saṃvatsaram.sadīkṣā.upasatkam./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/10: tasya.catvāraḥ.sautyā.māsāḥ.gavām.ayanasya.prathama.ṣaṣṭha.saptama.uttamāḥ./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/11: traivarṣikam.tāpaś.citam./.tasya.sautyaḥ.saṃvatsaraḥ./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/12: ukto.gavām.ayanena./.jyotir.gaur.āyur.abhijid.viśvajin.mahā.vratam.caturviṃśānām.vā.eka.ekam./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/13: dvādaśa.varṣikam.tāpaś.citam./.tasya.catvāraḥ.sautyāḥ.saṃvatsarāḥ./.gavām.ayana.śasyāḥ.pūrveṇa.eva.nyāyena./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/14: ṣaṭ.triṃśad.varṣikam.mahā.tāpaś.citam./.tasya.dvādaśa.sautyāḥ.saṃvatsarāḥ./.gavām.ayana.śaṃsyāḥ.pūrveṇa.eva.nyāyena./.api.vā.uttarasya.pakṣaso.dvāviṃśatiḥ.savana.māsā.bhaveyuḥ./.trayo.viṃśatiḥ.pūrvasya./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/15: prajāpater.dvādaśa.saṃvatsaram./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/17: eka.ekena.nava.nava.varṣāṇi./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/18: etair.eva.stomaiḥ.sādhyānām.śata.saṃvatsaram./.eka.ekena.pañcaviṃśatiḥ.pañcaviṃśatir.varṣāṇi./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/19: etair.eva.stomair.viśvasṛjām.sahasra.saṃvatsaram.eka.ekena.ardha.tṛtīyāny.ardha.tṛtīyāni.varṣa.śatāni./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/20: agneḥ./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/21: agniṣṭoma.sahasram./ (sattra: sarpāṇām.Ayana)
AsvSS_12.5/22: sahasra.sāvyam.ity.etad.ācakṣate./ (sattra: sarpāṇām.Ayana)

AsvSS_12.6/1: atha.sārasvatāni./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/2: sarasvatyāḥ.paścima.udaka.ante.dīkṣeran./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/3: te.tatra.eva.dīkṣā.upasadaḥ.kṛtvā.prāyaṇīyam.ca.sarasvatīm.dakṣiṇena.tīreṇa.śamyā.prāse.śamyā.prāse.ahar.ahar.yajamānā.anuvrajeyuḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/4: saṃhārya.ulūkhala.budhno.yūpaḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/5: cakrīvanti.sado.havir.dhānāni./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/6: āgnīdhrīyam.patnī.śālam.ca./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/7: dakṣiṇa.purastād.āhavanīyasya.avasthāya.brahmā.śamyām.praharet./.sā.yatra.nipatet.tad.gārhapatyasya.āyatanam./.tato.adhivihāraḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/8: viṣame.cen.nipated.uddhṛtya.same.vihareyuḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/9: apsu.ced.vāruṇam.puroḷāśam.nirvapeyuḥ./.āpānnaputre.carum./.apānnapādā.hy.asthād.upastham.samanyā.yanty.upayanty.anyā.iti./.ā.ataḥ.samānam.sarveṣām./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/10: mitrā.varuṇayor.ayanam./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/11: kuṇḍa.pāyinām.ayanasya.ādyān.ṣaṇ.māsān.āvartayanto.vrajeyuḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/12: māsi.māsi.ca.go.āyuṣo.upeyuḥ./.āyur.ayugmeṣu./.gaur.yugmeṣu./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/13: iti.nu.prathamaḥ.kalpaḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/14: atha.dvitīyaḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/15: yathā.amāvāsyāyām.atirātraḥ.syāt.tathā.dīkṣeran./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/16: te.amāvāsyāyām.atirātram.saṃsthāpya.tad.ahar.eva.amāvāsyasya.sāmnāyya.vatsān.apākuryuḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/17: tam.pakṣam.āmāvāsyena.vrajitvā.paurṇamāsya.aṅgām.upeyuḥ.tam.pūrva.pakṣam.āmāvāsyena.vrajitvā.paurṇamāsya.aṅgām.upeyuḥ./.paurṇamāsena.uttaram.vrajitvā.amāvāsyāyām.āyuṣam.upeyuḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/18: evam.āvartayanto.vrajeyuḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/19: indra.agnyor.ayanam./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/20: go.āyuṣībhyām./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/21: aryamṇor.ayanam.trikadrukaiḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/22: sarasvatī.parisarpaṇasya.śasyum.uktam.gavām.ayanena./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/23: eka.pātīni.tv.ahāny.atirātrāḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/24: pṛṣṭhya.ahaś.caturtham./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/25: iti.nu.gatayaḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/26: atha.utthānāni./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/27: plākṣam.prasravaṇam.prāpya.utthānam./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/28: te.yamunāyām.kāra.pacave.avabhṛtham.abhyupeyuḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/29: udetya.āgneye.kāmāya.iṣṭir.vairāja.tantrā./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/30: tasyām.aśvīm.ca.puruṣīm.ca.dhenuke.dadyuḥ./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/31: etad.vā.utthānam./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/32: ṛṣabha.eka.śatānām.vā.gavām.sahasra.bhāve./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/33: sarvasva.jyānyām./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/34: gṛhapati.maraṇe.vā./.jyānyām.tu.uttiṣṭhanto.viśvajitā.atirātreṇa.uttiṣṭheyuḥ./.gṛhapati.maraṇa.āyuṣā./.gavā.gavām.sahasra.bhāve./ (sattra: sarasvatī.ṣattra)
AsvSS_12.6/35: iti.śasyam./ (sattra: sarasvatī.ṣattra)

AsvSS_12.7/1: atha.savanīyāḥ./ (sattra: role of paśu)
AsvSS_12.7/2: kratu.paśavo.vā.atyantam./ (sattra: role of paśu)
AsvSS_12.7/3: āgneyo.vā.aindrāgno.vā./ (sattra: role of paśu)
AsvSS_12.7/4: āgneyam.vā.rathantara.pṛṣṭheṣu./ (sattra: role of paśu)
AsvSS_12.7/5: aindram.bṛhat.pṛṣṭheṣu./ (sattra: role of paśu)
AsvSS_12.7/6: aikādaśinān.vā./ (sattra: role of paśu)
AsvSS_12.7/7: prāyaṇīya.udayanīyayor.atirātrayoḥ.samastān.ālabheran./.aindrāgnam.antardhau.vā./ (sattra: role of paśu)
AsvSS_12.7/8: anvaham.vā.eka.ekaśa.aikādaśinān./ (sattra: role of paśu)
AsvSS_12.7/9: na.tv.eva.aikādaśinīm.nyūnām.ābheran./ (sattra: role of paśu)
AsvSS_12.7/10: etena.cet.paśv.ayanena.īyus.tṛtīye.ahani.daśarātrasya.dvātriṃśatam.aikādaśinyaḥ.saṃtiṣṭhante.ata.etasmin.navarātre.atirikta.paśūn.ālabheran./ (sattra: role of paśu)
AsvSS_12.7/11: vaiṣṇavam.vāmanam.ekaviṃśe./ (sattra: role of paśu)
AsvSS_12.7/12: aindrāgnam./.triṇave./.vaiśvadevam.trayastriṃśe./.dyāvā.pṛthivīyam.dhenum.caturviṃśe./.tasyā.eva.vatsam.vāyavyam.catuś.catvāriṃśe./.ādityānām.vaśām.aṣṭā.catvāriṃśe./.maitrā.varuṇīm.avivākye./ (sattra: role of paśu)
AsvSS_12.7/13: vaiśva.karmaṇam.ṛṣabham.mahā.vrate./.āgneyam.udayanīye.atirātre./ (sattra: role of paśu)
AsvSS_12.7/14: api.vā.aikādaśinīm.eva.trayas.triṃśī.pūrayeyuḥ./.abhijid.viśvajid.viṣuvanti.dvi.paśūni.syuḥ./ (sattra: role of paśu)

AsvSS_12.8/1: atha.satri.dharmāḥ./ (sattra: sattrins)
AsvSS_12.8/2: dīkṣaṇa.ādi.pitryāṇām.daivānām.ca.dharmāṇām.prākṛtānām.nivṛttiḥ./ (sattra: sattrins)
AsvSS_12.8/3: sarvaśaś.ca.varjayeyur.grāma.caryām./ (sattra: sattrins)
AsvSS_12.8/4: saraṇam./ (sattra: sattrins)
AsvSS_12.8/5: vivṛta.smayanam./ (sattra: sattrins)
AsvSS_12.8/6: stry.abhihāsam./ (sattra: sattrins)
AsvSS_12.8/7: anāryā.abhibhāṣaṇam./ (sattra: sattrins)
AsvSS_12.8/8: anṛtam.krodham.apām.pragāhaṇam./ (sattra: sattrins)
AsvSS_12.8/9: abhivarṣaṇam./ (sattra: sattrins)
AsvSS_12.8/10: ārohaṇam.ca.vṛkṣasya.nāvo.vā./ (sattra: sattrins)
AsvSS_12.8/11: rathasya.vā./ (sattra: sattrins)
AsvSS_12.8/12: dīkṣita.abhivādanam./ (sattra: sattrins)
AsvSS_12.8/13: dīkṣitas.tv.aupasadam./ (sattra: sattrins)
AsvSS_12.8/14: ubhau.sunvantam./ (sattra: sattrins)
AsvSS_12.8/15: sama.siddhāntāḥ.pūrva.ārambhiṇam./ (sattra: sattrins)
AsvSS_12.8/16: abhitaptataram.vā./ (sattra: sattrins)
AsvSS_12.8/17: sarva.sāmye.yathā.vayaḥ./ (sattra: sattrins)
AsvSS_12.8/18: nṛtya.gīta.vāditāni./ (sattra: sattrins)
AsvSS_12.8/19: anyāṃś.ca.avratya.upacārān./ (sattra: sattrins)
AsvSS_12.8/20: na.ca.enān.bahir.vedi.sado.abhyāśrāvayeyuḥ./ (sattra: sattrins)
AsvSS_12.8/21: na.udakyān./ (sattra: sattrins)
AsvSS_12.8/22: no.eva.abhyudiyān.na.abhyastam.iyāt./ (sattra: sattrins)
AsvSS_12.8/23: teṣām.cet.kiṃcid.āpadā.upanamet.tvam.agne.vratapā.asi.iti.japet./ (sattra: sattrins)
AsvSS_12.8/24: ākhyāya.vā.itareṣu.upahavaṃl.līpseta./ (sattra: sattrins)
AsvSS_12.8/25: avakīrṇinam.tair.eva.dīkṣita.dravyair.aparyupya.punar.dīkṣayeyuḥ./ (sattra: sattrins)
AsvSS_12.8/26: āgrayaṇa.kāle.navānām.savanīyān.nirvapeyuḥ./ (sattra: sattrins)
AsvSS_12.8/27: dīkṣā.upasatsu.vratadugha.ādayeyuḥ./ (sattra: sattrins)
AsvSS_12.8/28: teṣām.vratyāni./ (sattra: sattrins)
AsvSS_12.8/29: payo.dīkṣāsu./ (sattra: sattrins)
AsvSS_12.8/30: vyatinīya.kālam.upasadām.caturtham.ekasyā.dugdhena./ (sattra: sattrins)
AsvSS_12.8/31: tāvad.eva.tribhis.tanaiḥ./.tāvad.dvābhyām./.ekena.tāvad.eva./ (sattra: sattrins)
AsvSS_12.8/32: sutyāsu.havir.ucchiṣṭa.bhakṣā.eva.syuḥ./ (sattra: sattrins)
AsvSS_12.8/33: dhānāḥ.karambhaḥ.parivāpaḥ.puroḷāśaḥ.parasya.iti.eṣām.yadyat.kāmayīraṃs.tat.tad.upavigulphayeyuḥ./ (sattra: sattrins)
AsvSS_12.8/34: āśir.adugho.dadhy.artham./ (sattra: sattrins)
AsvSS_12.8/35: saumyam.vā.vigulpham.nivapeyur.iti.śaunako.yāvat.śarāvam.manyeran./ (sattra: sattrins)
AsvSS_12.8/36: vaiśvadevam.eke./ (sattra: sattrins)
AsvSS_12.8/37: bārhaspatyam.eke./ (sattra: sattrins)
AsvSS_12.8/38: sarvān.vā.anusavanam./ (sattra: sattrins)
AsvSS_12.8/39: api.vā.anyatra.siddham.gārhapatye.punar.adhiśritya.upavratayeran./ (sattra: sattrins)
AsvSS_12.8/40: anyān.vā.pathyān.bhakṣān.ā.mūla.phalebhyaḥ./ (sattra: sattrins)
AsvSS_12.8/41: etena.vartayeyuḥ.paśunā.ca./ (sattra: sattrins)

AsvSS_12.9/1: tasya.vibhāgam.vakṣyāmaḥ./ (sattra: paśu.vibhāga)
AsvSS_12.9/2: hanū.sajihve.prastotuḥ./ (sattra: paśu.vibhāga)
AsvSS_12.9/3: śyenam.vakṣa.udgātuḥ./ (sattra: paśu.vibhāga)
AsvSS_12.9/4: kaṇṭhaḥ.kakudraḥ.pratihartuḥ./ (sattra: paśu.vibhāga)
AsvSS_12.9/5: dakṣiṇā.śroṇir.hotuḥ./.savyā.brahmaṇaḥ./.dakṣiṇam.sakthi.maitrāvaruṇasya./.savyam.brāhmaṇācchaṃsinaḥ./.dakṣiṇam.pārśvam.sāṃsam.adhvaryoḥ./ (sattra: paśu.vibhāga)
AsvSS_12.9/6: savyam.upagantṝṇām./.savya.aṃsaḥ.pratiprasthātuḥ./.dakṣiṇam.dor.neṣṭuḥ./.savyam.potuḥ./ (sattra: paśu.vibhāga)
AsvSS_12.9/7: dakṣiṇa.ūrur.acchāvākasya./.savya.āgnīdhrasya./.dakṣiṇo.bāhur.ātreyasya./.savyaḥ.sadasyasya./.sadam.ca.anūkam.ca.gṛhapateḥ./ (sattra: paśu.vibhāga)
AsvSS_12.9/8: dakṣiṇau.pādau.gṛhapater.vrata.pradasya./ (sattra: paśu.vibhāga)
AsvSS_12.9/9: savyau.pādau.gṛhapater.bhāryāyai.vrata.pradasya./.oṣṭha.enayoḥ.sādhāraṇo.bhavati.tam.gṛhapatir.eva.praśiṃṣyāt./ (sattra: paśu.vibhāga)
AsvSS_12.9/10: jāghanīm.patnībhyo.haranti./.tām.brāhmaṇāya.dadyuḥ./ (sattra: paśu.vibhāga)
AsvSS_12.9/11: skandhyāś.ca.maṇikās.tisraś.ca.kikasā.grāvastutaḥ./ (sattra: paśu.vibhāga)
AsvSS_12.9/12: tisraś.caiva.kīkasā.ardham.ca.vaikartasya.unnetuḥ./.dvayos.taktayoḥ.sūtrayos.trīṇ.trīṇi./.ardham.caiva.vaikartasya.klomā.ca.śamitus.tad.brāhmaṇāya.dadyāt./ (sattra: paśu.vibhāga)
AsvSS_12.9/13: yady.abrāhmaṇaḥ.syāt./ (sattra: paśu.vibhāga)
AsvSS_12.9/14: śiraḥ.subrahmaṇyāyai./.yaḥ.śvaḥ.sutyām.prāha.tasya.ajinam./.iḷā.sarveṣām./.hotur.vā./.tā.vā.etāḥ.ṣaṭ.triṃśatam.eka.padā.yajñam.vahanti./ (sattra: paśu.vibhāga)
AsvSS_12.9/16: bārhatāḥ.svarga.lokās.tat.prāṇeṣu.caiva.tat.svargeṣu.ca.lokeṣu.pratitiṣṭhanto.yanti./ (sattra: paśu.vibhāga)
AsvSS_12.9/17: sa.eṣaḥ.svargyaḥ.paśur.ya.enam.evam.vibhajanty.atha.ye.te.anyathā.tad.yathā.selagāvā.pāpa.kṛto.vā.paśum.vimathnīraṃs.tādṛk.tat./ (sattra: paśu.vibhāga)
AsvSS_12.9/18: tām.vā.etām.paśor.vibhaktim.śrauta.ṛṣir.deva.bhāgo.vidām.cakāra.tām.u.ha.aprocya.eva.asmāl.lokād.uccakrāma.tām.u.ha.girijāya.bābhravyāyā.manuṣyaḥ.provāca.tato.ha.enām.etad.arvān.manuṣyā.adhīyate./ (sattra: paśu.vibhāga)

AsvSS_12.10/1: sarva.samāna.gotrāḥ.syur.iti.gāṇagāriḥ.katham.hy.āprī.sūktāni.bhaveyuḥ.katham.prayājā.iti./ (pravara: Bhṛgus)
AsvSS_12.10/2: api.nānā.gotrāḥ.syur.iti.śaunakas.tantrāṇām.vyāpitvāt./ (pravara: Bhṛgus)
AsvSS_12.10/3: gṛhapati.gotra.anvayā.viśeṣāḥ./ (pravara: Bhṛgus)
AsvSS_12.10/4: tasya.rāddhim.anu.rāddhiḥ.sarveṣām./ (pravara: Bhṛgus)
AsvSS_12.10/5: pravarās.tv.āvarterann.āvāpa.dharmitvāt./ (pravara: Bhṛgus)
AsvSS_12.10/6: jāmadagnā.vatsās.teṣām.paca.ārṣeyo.bhārgava.cyāvana.āpnavāna.aurva.jāmadagna.iti./ (pravara: Bhṛgus)
AsvSS_12.10/7: atha.ha.ajāmadagnānām.bhārgava.cyāvana.āpnavāna.iti./ (pravara: Bhṛgus)
AsvSS_12.10/8: ārṣṭiṣeṇānām.bhārgava.cyāvana.āpnavāna.ārṣṭiṣeṇa.anūpa.iti./ (pravara: Bhṛgus)
AsvSS_12.10/9: bidānām.bhārgava.cyāvana.āpnavāna.aurva.baida.iti./ (pravara: Bhṛgus)
AsvSS_12.10/10: yaska.vādhaula.mauna.mauka.śārkarākṣi.sārṣṭi.sāvarṇi.śālaṅkāyana.jaimini.daivantyāyanānām.bhārgava.vaitahavya.sāvetasa.iti./ (pravara: Bhṛgus)
AsvSS_12.10/11: śyaitānām.bhārgava.vainya.pārtha.iti./ (pravara: Bhṛgus)
AsvSS_12.10/12: mitrayuvām.vādhryaśva.iti.tri.pravaram.vā.bhārgava.daivodāsa.vādhryaśva.iti./ (pravara: Bhṛgus)
AsvSS_12.10/13: śunakānām.gṛtsamada.iti.tri.pravaram.vā.bhārgava.śaunahotra.gārtsamada.iti./ (pravara: Bhṛgus)

AsvSS_12.11/1a: gotamānām.āṅgirasa.āyāsya.gautama.iti./.ucathyānām.āṅgirasa.aucathya.gautama.iti./.rahūgaṇānām.āṅgirasa.rāhūgaṇya.gautama.iti./ (pravara: Aṅgirases)
AsvSS_12.11/1b: soma.rājakīnām.āṅgirasa.sauma.rājya.gautama.iti./.vāmadevānām.āṅgirasa.vāmadevya.gautama.iti./.bṛhadukthānām.āṅgirasa.bārhaduktha.gautama.iti./.pṛṣadaśvānām.āṅgirasa.pārṣadaśva.vairūpa.iti./ (pravara: Aṅgirases)
AsvSS_12.11/1c: aṣṭādaṃṣṭram.ha.eke.bruvate.atītya.āṅgirasam.aṣṭādaṃṣṭra.pārṣadaśva.vairūpa.iti./ (pravara: Aṅgirases)
AsvSS_12.11/2: ṛkṣāṇām.āṅgirasa.bārhaspatya.bhāradvāja.bāndana.mātavacasa.iti./ (pravara: Aṅgirases)
AsvSS_12.11/3: kakṣīvatām.āṅgirasa.aucathya.gautama.auśija.kākṣīvata.iti./ (pravara: Aṅgirases)
AsvSS_12.11/4: dīrghatamasām.āṅgirasa.aucathya.daurghatamasa.iti./ (pravara: Aṅgirases)
AsvSS_12.11/5: bharadvāja.āgniveśyānām.āṅgirasa.bārhaspatya.bhāradvāja.iti./ (pravara: Aṅgirases)

AsvSS_12.12/1: mudgalānām.āṅgirasa.bhārmyaśva.maudgalya.iti./.tārkṣyam.ha.eke.bruvate.atītya.āṅgirasam.tārkṣya.bhārmyaśva.maudgalya.iti./ (pravara: Aṅgirases)
AsvSS_12.12/2: viṣṇu.vṛddhānām.āṅgirasa.paurukutsya.trāsadasyava.iti./.gargāṇām.āṅgirasa.bārhaspatya.bhāradvāja.gārgya.śainya.iti./.āṅgirasa.śainya.gārgya.iti.vā./ (pravara: Aṅgirases)
AsvSS_12.12/3: harita.kutsapiṅga.śaṅkha.darbha.bhaimagavānām.āṅgirasa.āmbarīṣa.yauvanāśva.iti./ (pravara: Aṅgirases)
AsvSS_12.12/4: mandhātāram.ha.eke.bruvate.atītya.āṅgirasam.māndhātṛ.āmbarīṣa.yauvanāśva./ (pravara: Aṅgirases)
AsvSS_12.12/5: saṃkṛti.pūtimāṣa.taṇḍi.śambu.śaivagavānām.āṅgira.gaurivīta.sāṃkṛtya.iti./ (pravara: Aṅgirases)
AsvSS_12.12/6: śāktyo.vā.mūlam.śāktya.gaurivīta.sāṃkṛtya.iti./ (pravara: Aṅgirases)

AsvSS_12.13/1: kaṇvānām.āṅgirasa.ājamīḷha.kāṇva.iti.ghoram.u.ha.eke.bruvate.avakṛṣya.ājamīḷham.āṅgirasa.ghaura.kāṇva.iti./ (pravara: Aṅgirases)
AsvSS_12.13/2: kapīnām.āṅgirasa.āmahīyava.urukṣayase.atha.ya.ete.dvi.pravācanā.yathā.etat.śauṅga.śaiśirayaḥ./.bharadvājāha.śuṅgāḥ.katāḥ.śaiśirayaḥ./ (pravara: Aṅgirases)
AsvSS_12.13/3: teṣām.ubhayataḥ.pravṛṇīta.ekam.itarato.dvāv.itarataḥ./ (pravara: Aṅgirases)
AsvSS_12.13/4: dvau.vā.itaratas.trīn.itarataḥ./ (pravara: Aṅgirases)
AsvSS_12.13/5: na.hi.caturṇām.pravaro.asti.na.pañcānām.atipravaraṇam./ (pravara: Aṅgirases)
AsvSS_12.13/6: āṅgirasa.bārhaspatya.bhāradvāja.kātya.ātkīla.iti./ (pravara: Aṅgirases)

AsvSS_12.14/1: atrīṇām.ātreya.arcanānasa.śyāvāśva.iti.gaviṣṭhirāṇām.ātreya.gāviṣṭhira.paurvātitha.iti./ (pravara: Atris:viśvāmitras:Kaśyapas)
AsvSS_12.14/2: cikita.gālava.kāla.bava.manu.tantu.kuśikānām.vaiśvāmitra.devarāta.audala.iti./ (pravara: Atris:viśvāmitras:Kaśyapas)
AsvSS_12.14/3: śraumata.kāmakāyanānām.vaiśvāmitra.daiva.śravasa.daiva.tarasa.iti./ (pravara: Atris:viśvāmitras:Kaśyapas)
AsvSS_12.14/4: dhanañjayānām.vaiśvāmitra.mādhucchandasa.dhānañjaya.iti./.ajānām.vaiśvamitra.mādhucchandasa.ājya.iti./.rauhiṇānām.vaiśvāmitra.mādhucchandasa.aṣṭaka.iti./ (pravara: Atris:viśvāmitras:Kaśyapas)
AsvSS_12.14/5: pūraṇa.vāridhāpayantānām.vaiśvāmitra.devarāta.pauraṇa.iti./ (pravara: Atris:viśvāmitras:Kaśyapas)
AsvSS_12.14/6: katānām.vaiśvāmitra.kātya.ātkīla.iti./.aghamarṣaṇānām.vaiśvāmitra.āghamarṣaṇa.kauśika.iti./.reṇūnām.vaiśvāmitra.gāthina.raiṇava.iti./.veṇūnām.vaiśvāmitra.gāthina.vaiṇava.iti./.śālaṅkāyana.śālākṣa.lohita.akṣa.lohita.jahnūnām.vaiśvāmitra.śālaṅkāyana.kauśika.iti./ (pravara: Atris:viśvāmitras:Kaśyapas)
AsvSS_12.14/7: kaśyapānām.kāśyapa.āvatsāra.asita.iti./.nidhruvāṇām.kāśyapa.āvatsāra.naidhruva.iti./.rebhāṇām.kāśyapa.āvatsāra.raibhya.iti./.śāṇḍilānām.śāṇḍila.asita.daivala.iti./ (pravara: Atris:viśvāmitras:Kaśyapas)
AsvSS_12.14/8: kāśyapa.asita.daivala.iti.vā./ (pravara: Atris:viśvāmitras:Kaśyapas)

AsvSS_12.15/1: vāsiṣṭha.iti.vasiṣṭhānām.ye.anya.upamanyu.parāśara.kuṇḍinebhyaḥ./ (pravara: vasiṣṭhas:agastis)
AsvSS_12.15/2: upamanyūnām.vāsiṣṭha.ābharadvasv.indra.pramada.iti./.parāśarāṇām.vāsiṣṭha.śāktya.pārāśarya.iti./.kuṇḍinānām.vāsiṣṭha.maitrā.varuṇa.kauṇḍinya.iti./ (pravara: vasiṣṭhas:agastis)
AsvSS_12.15/3: agastīnām.āgastya.dārḍhacyuta.idhmavāha.iti./.soma.vāho.vā.uttama.āgastya.dārḍhācyuta.soma.vāha.iti./ (pravara: vasiṣṭhas:agastis)
AsvSS_12.15/4: purohita.pravaro.rājñām./ (pravara: vasiṣṭhas:agastis)
AsvSS_12.15/5: atha.yadi.sārṣṭam.pravṛṇīran.mānava.aila.paurūravasa.iti./ (pravara: vasiṣṭhas:agastis)
AsvSS_12.15/6: iti.satrāṇi./ (pravara: vasiṣṭhas:agastis)
AsvSS_12.15/7: tāny.adakṣiṇāni./ (pravara: vasiṣṭhas:agastis)
AsvSS_12.15/8: teṣām.ante.jyotiṣṭomaḥ.pṛṣṭhya.śamanīyaḥ./ (pravara: vasiṣṭhas:agastis)
AsvSS_12.15/9: sahasra.dakṣiṇaḥ./ (pravara: vasiṣṭhas:agastis)
AsvSS_12.15/10: anyo.vā.prajñāta.dakṣiṇaḥ./ (pravara: vasiṣṭhas:agastis)
AsvSS_12.15/11: dakṣiṇāvatā.pṛṣṭhyā.śamayerann.iti.vijñāyate./ (pravara: vasiṣṭhas:agastis)
AsvSS_12.15/12: sa.eva.hetuḥ.prakṛti.bhāve.prakṛti.bhāve./.namo.brahmaṇe.namo.brahmaṇe./ (pravara: vasiṣṭhas:agastis)
AsvSS_12.15/13: nama.ācāryebhyo.nama.ācāryebhyaḥ./ (pravara: vasiṣṭhas:agastis)
AsvSS_12.15/14: namaḥ.śaunakāya.namaḥ.śaunakāya./ (pravara: vasiṣṭhas:agastis)

AsvSS_/.bhṛgūṇām.na.vivāho.asti.caturṇām.ādito.mithaḥ./.śyaita.ādayas.trayas.teṣām.vivāho.mitha.iṣyate./(pravara: pariśiṣṭa)
AsvSS_/.ṣaṇṇām.vai.gautama.ādīnām.vivāho.na.iṣyate.mitha./.dīrghatamā.aucathyaḥ.kakṣīvāṃś.ca.eka.gotrajāḥ./(pravara: pariśiṣṭa)
AsvSS_/.bharadvāja.āgniveśya.ṛkṣāḥ.śuṅgāḥ.śaiśirayaḥ.katāḥ./.ete.samāna.gotrāḥ.syur.gargān.eke.vadanti.vai./(pravara: pariśiṣṭa)
AsvSS_/.pṛṣadaśvā.mudgalā.viṣṇu.vṛddhā.kaṇvo.agastyo.haritaḥ.saṃkṛtiḥ.kapi./.yaskaś.ca.eṣām.mitha.iṣṭo.vivāhaḥ.sarvair.anyair.jāmadagna.ādibhiś.ca./(pravara: pariśiṣṭa)
AsvSS_/.yāvat.samāna.gotrāḥ.syur.viśvāmitro.anuvartate./.tāvad.vasiṣṭhaś.ca.atriś.ca.kaśyapaś.ca.pṛthak.pṛthak./(pravara: pariśiṣṭa)
AsvSS_/.dvyārṣeyāṇām.tryārṣeya.samnipāte.avivāhaḥ./.tryārṣeyāṇām.pañca.ārṣeya.samnipāte.avivāha./(pravara: pariśiṣṭa)
AsvSS_/.viśvāmitro.jamadagnir.bharadvājo.atha.gautamaḥ./.atrir.vasiṣṭhaḥ.kaśyapa.ity.ete.sapta.ṛṣayaḥ./(pravara: pariśiṣṭa)
AsvSS_/.saptānām.ṛṣīṇām.agastya.aṣṭamānām.yad.apatyam.tad.gotram.ity.ācakṣate./(pravara: pariśiṣṭa)
AsvSS_/.eka.eva.ṛṣir.yāvat.pravareṣv.anuvartate./.tāvat.samāna.gotratvam.anyatra.bhṛgv.aṅgirasām.gaṇa.ād.ity.asamāna.pravaraṇir.vivāho.vivāhaḥ.//(pravara: pariśiṣṭa)