Asvalayana-Srautasutra Based on the edition by Ramanarayana Vidyaratna, Calcutta [1864-] 1874 (Bibliotheca Indica; 49) Input by Muneo Tokunaga, 1995 "Uttarardha 1-6" of B.I.-edition = "AsvSS_7 - AsvSS_12"! ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ AsvSS_1.1/1: atha.etasya.samÃmnÃyasya.vitÃne.yoga.Ãpattim.vak«yÃma÷./ (darÓa: hot­) AsvSS_1.1/2: agny.Ãdheya.prabh­tÅny.Ãha.vaitÃnikÃni./ (darÓa: hot­) AsvSS_1.1/3: darÓa.pÆrïa.mÃsau.tu.pÆrvam.vyÃkyÃsyÃmas.tantrasya.tatra.ÃmnÃtatvÃt./ (darÓa: hot­) AsvSS_1.1/4: darÓa.pÆrïa.mÃsayor.havi÷«v.Ãsanne«u.hotÃ.Ãmantrita÷.prÃg.udag.ÃhavanÅyÃd.avasthÃya.prÃn.mukho.yaj¤a.upavÅty.Ãcamya.dak«iïÃv­d.vihÃram.prapadyate.pÆrveïa.utkaram.apareïa.praïÅtÃ÷./ (darÓa: hot­) AsvSS_1.1/5: idhmam.apareïa.apraïÅte./ (darÓa: hot­) AsvSS_1.1/6: cÃtvÃlam.cÃtvÃlavatsu./ (darÓa: hot­) AsvSS_1.1/7: etat.tÅrtham.ity.Ãcak«ate./ (darÓa: hot­) AsvSS_1.1/8: tasya.nityÃ÷.präcaÓ.ce«ÂÃ÷./ (darÓa: hot­) AsvSS_1.1/9: aÇga.dhÃraïÃ.ca./ (darÓa: hot­) AsvSS_1.1/10: yaj¤a.upavÅta.Óauce.ca./ (darÓa: hot­) AsvSS_1.1/11: vihÃrÃd.avyÃv­ttiÓ.ca.tatra.cet.karma./ (darÓa: hot­) AsvSS_1.1/12: eka.aÇga.vacane.dak«iïam.pratÅyÃt./ (darÓa: hot­) AsvSS_1.1/13: anÃdeÓe./ (darÓa: hot­) AsvSS_1.1/14: karma.codanÃyÃm.hotÃram./ (darÓa: hot­) AsvSS_1.1/15: dadÃti.iti.yajamÃnam./ (darÓa: hot­) AsvSS_1.1/16: juhoti.japati.iti.prÃyaÓcitte.brahmÃïam./ (darÓa: hot­) AsvSS_1.1/17: ­cam.pÃda.grahaïe./ (darÓa: hot­) AsvSS_1.1/18: sÆktam.sÆkta.Ãdau.hÅne.pÃde./ (darÓa: hot­) AsvSS_1.1/19: adhike.t­cam.sarvatra./ (darÓa: hot­) AsvSS_1.1/20: japa.anumantraïa.ÃpyÃyana.upasthÃnÃny.upÃæÓu./ (darÓa: hot­) AsvSS_1.1/21: mantrÃÓ.ca.karma.karaïÃ÷./ (darÓa: hot­) AsvSS_1.1/22: prasaÇgÃd.apavÃdo.balÅyÃn./ (darÓa: hot­) AsvSS_1.1/23: prapadya.abhih­tatareïa.pÃdena.vedi.ÓroïyÃ.uttarayÃ.pÃr«ïÅm.samÃm.nidhÃya.prapadena.barhir.Ãkramya.saæhatau.pÃïÅ.dhÃrayann.ÃkÃÓavaty.aÇgulÅ.h­daya.sammitÃv.aÇka.sammitau.vÃ.dyÃvÃ.p­thivyo÷.saædhim.Åk«amÃïa÷./ (darÓa: hot­) AsvSS_1.1/24: etadd.hotu÷.sthÃnam./ (darÓa: hot­) AsvSS_1.1/25: Ãsanam.vÃ.sarvatra.evam.bhÆta÷./ (darÓa: hot­) AsvSS_1.1/26: vacanÃd.anyat./ (darÓa: hot­) AsvSS_1.1/27: pre«ito.japati./ (darÓa: hot­) AsvSS_1.2/1: nama÷.pravaktre.nama.upadra«Âre.namo.anukhyÃtre.ka.idam.anuvak«yati.sa.idam.anuvak«yati.«aï.mÃ.urvÅr.aæhas.pÃntu.dyauÓ.ca.p­thivÅ.ca.ahaÓ.ca.rÃtriÓ.ca.ÃpaÓ.ca.o«adhayaÓ.ca.vÃk.samasthita.yaj¤a÷.sÃdhu.chandÃæsi.prapadye.aham.eva.mÃm.amum.iti.svam.nÃma.ÃdiÓeta.bhÆte.bhavi«yati.jÃte.jani«yamÃïa.ÃbhajÃmy.apÃvyam.vÃco.aÓÃntim.vaha.ity.aÇguly.agrÃïy.avak­«ya.jÃta.vedo.ramayÃ.paÓÆn.mayi.iti.pratisaædadhyÃt./.varma.me.dyÃvÃ.p­thivÅ.varma.agnir.varma.sÆryo.varma.me.santu.tiraÓcikÃ÷./.tad.adya.vÃca÷.prathamam.masÅya.iti./ (darÓa: hot­) AsvSS_1.2/2: samÃpya.sÃmidhenÅr.anvÃha./ (darÓa: hot­)(Comm: anubrÆyÃd.ity.arthah) AsvSS_1.2/3: him3.iti.him.k­tya.bhÆr.bhuva÷.svar.om.iti.japati./ (darÓa: hot­) AsvSS_1.2/4: e«o.abhihiækÃra÷./ (darÓa: hot­) AsvSS_1.2/5: bhÆr.bhuva÷.svar.ity.eva.japitvÃ.kautso.him.karoti./ (darÓa: hot­) AsvSS_1.2/6: na.ca.pÆrvam.japam.japati./ (darÓa: hot­) AsvSS_1.2/7: atha.sÃmidhenya÷.pra.vo.vÃjÃ.abhidyavo.agna.Ã.yÃhi.vÅtaye.g­ïÃn.ÅÊenyo.namasyas.tiro.agnim.dÆtam.v­ïÅmahe.samidhyamÃno.adhvare.samiddho.agna.Ãhuta.iti.dve./ (darÓa: hot­) AsvSS_1.2/8: tÃ.eka.Óruti.saætatam.anubrÆyÃt./ (darÓa: hot­) AsvSS_1.2/9: udÃtta.anudÃtta.svaritÃnÃm.para÷.samnikar«a.aikaÓrutyam./ (darÓa: hot­) AsvSS_1.2/10: svara.Ãdim.­g.antam.o.kÃram.trimÃtram.ma.kÃra.antam.k­tvÃ.uttarasyÃ.ardharce.avasyet./.tat.saætatam./ (darÓa: hot­) AsvSS_1.2/11: etad.avasÃnam./ (darÓa: hot­) AsvSS_1.2/12: uttara.ÃdÃnam.avipramohe./ (darÓa: hot­) AsvSS_1.2/13: samÃptau.praïavena.avasÃnam./ (darÓa: hot­) AsvSS_1.2/14: catur.mÃtro.avasÃne./ (darÓa: hot­) AsvSS_1.2/15: tasya.anta.Ãpatti÷./ (darÓa: hot­) AsvSS_1.2/16: sparÓe«u.sva.vargyam.uttamam./ (darÓa: hot­) AsvSS_1.2/17: antasthÃsu.tÃm.tÃm.anunÃsikÃm./ (darÓa: hot­) AsvSS_1.2/18: repha.Æ«masv.anusvÃram./ (darÓa: hot­) AsvSS_1.2/19: tri÷.prathama.uttame.anvÃha.adhyardhakÃram./ (darÓa: hot­) AsvSS_1.2/20: adhyardhÃm.uktvÃ.avasyed.atha.dve./ (darÓa: hot­) AsvSS_1.2/21: dve.prathamam.uttamasyÃm.atha.adhyardhÃm./ (darÓa: hot­) AsvSS_1.2/22: tÃ÷.pa¤cadaÓa.abhyastÃbhi÷./ (darÓa: hot­) AsvSS_1.2/23: etena.Óastra.yÃjyÃ.nigada.anuvacana.abhi«Âavana.saæstavanÃni./ (darÓa: hot­) AsvSS_1.2/24: na.tv.anyatra.adhyardhakÃram.na.japa÷.prÃg.abhihiækÃrÃn.na.abhihiækÃra.abhyÃsÃv.abahu«u.prak­tyÃ./ (darÓa: hot­) AsvSS_1.2/25: na.avaccheda.Ãdau./ (darÓa: hot­) AsvSS_1.2/26: Óastre«v.eva.hotrakÃïÃm.abhihiækÃra÷./ (darÓa: hot­) AsvSS_1.2/27: sÃmidhenÅnÃm.uttamena.praïavena.agne.mahÃn.asi.brÃhmaïa.bhÃrata.iti.nigade.avasÃya./ (darÓa: hot­) AsvSS_1.3/1: yajamÃnasya.Ãr«eyÃn.prav­ïÅte.yÃvanta÷.syu÷./ (darÓa: hot­) AsvSS_1.3/2: param.param.prathamam./ (darÓa: hot­) AsvSS_1.3/3: paurohityÃn.rÃja.viÓÃm./ (darÓa: hot­) AsvSS_1.3/4: rÃja.­«Ån.vÃ.rÃj¤Ãm./ (darÓa: hot­) AsvSS_1.3/5: sarve«Ãm.mÃnava.iti.saæÓaye./ (darÓa: hot­) AsvSS_1.3/6: deva.iddho.manv.iddha.­«i.«Âuto.vipra.anumadita÷.kavi.Óasto.brahma.saæÓito.gh­ta.Ãhavana.praïÅr.yaj¤ÃnÃm.rathÅr.adhvarÃïÃm.atÆrto.hotÃ.tÆrïir.havya.vÃÊ.ity.avasÃya.ÃspÃtram.juhÆr.devÃnÃm.camaso.deva.pÃno.arÃm.iva.agne.nemir.devÃæs.tvam.paribhÆr.asy.Ãvaha.devÃn.yajamÃnÃya.iti.pratipadya.devatÃ.dvitÅyayÃ.vibhaktyÃ.ÃdeÓam.ÃdeÓam.Ãvaha.ity.ÃvÃhayaty.Ãdim.plÃvayan./ (darÓa: hot­) AsvSS_1.3/7: agna.Ãvaha.iti.tu.prathama.devatÃm./ (darÓa: hot­) AsvSS_1.3/8: agnim.somam.ity.Ãjya.bhÃgau./ (darÓa: hot­) AsvSS_1.3/9: agnim.agnÅ.«omÃv.iti.paurïamÃsyÃm./ (darÓa: hot­) AsvSS_1.3/10: agnÅ.«omayo÷.sthÃna.indra.agnÅ.amÃvÃsyÃyÃm.asamnayata÷./ (darÓa: hot­) AsvSS_1.3/11: indram.mahendram.vÃ.samnayata÷./ (darÓa: hot­) AsvSS_1.3/12: antareïa.havi«Å.vi«ïum.upÃæÓv.aitareyiïa÷./ (darÓa: hot­) AsvSS_1.3/13: agnÅ«omÅyam.paurïamÃsyÃm.vai«ïavam.amÃvÃsyÃyÃm.eke.na.eke.kaæcana./ (darÓa: hot­) AsvSS_1.3/14: anye«Ãm.apy.upÃæÓÆnÃm.Ãvaha.svÃhÃ.ayÃÂ.priyÃ.dhÃmÃni.idam.havir.maho.jyÃya.ity.uccai÷./ (darÓa: hot­) AsvSS_1.3/15: ye.anye.tad.vacanÃ÷.parok«Ãs.tÃn.upÃæÓu.uccair.vÃ./ (darÓa: hot­) AsvSS_1.3/16: pratyak«am.upÃæÓu./ (darÓa: hot­) AsvSS_1.3/17: praticodanam.ÃvÃhanam./ (darÓa: hot­) AsvSS_1.3/18: sarvÃ.ÃdiÓya.sak­d.eka.pradÃnÃ÷./ (darÓa: hot­) AsvSS_1.3/19: tathÃ.itare«u.nigame«v.ekÃm.iva.saæstuyÃt./ (darÓa: hot­) AsvSS_1.3/20: samÃnÃm.devatÃm.samÃna.arthÃm./ (darÓa: hot­) AsvSS_1.3/21: avyavahitÃm.sak­n.nigame«u./ (darÓa: hot­) AsvSS_1.3/22a: oÊhÃsv.ÃvÃpikÃsu.devÃn.ÃjyapÃn.Ãvaha.agnim.hotrÃya.Ãvaha.svam.mahimÃnam.Ãvaha.Ãvaha.jÃta.veda÷.sujayÃyaja.ity.ÃvÃhya.yathÃ.sthitam.Ærdhva.jÃnur.upaviÓya.udag.veder.vyuhya.t­ïÃni.bhÆmau.prÃdeÓam.kuryÃd./ AsvSS_1.3/22b: aditir.mÃtÃ.asya.antarik«Ãn.mÃ.chetsÅr.idam.aham.agninÃ.devena.devatayÃ.triv­tÃ.stomena.rathantareïa.sÃmnÃ.gÃyatreïa.chandasÃ.agni«Âomena.yaj¤ena.va«aÂ.kÃreïa.vajreïa.yo.asmÃn.dve«Âi.yam.ca.vayam.dvi«mas.tam.hanmi.iti./ (darÓa: hot­) AsvSS_1.3/23a: ÃÓrÃvayi«yantam.anumantrayeta.ÃÓrÃvaya.yaj¤am.deve«v.ÃÓrÃvaya.mÃm.manu«ye«u.kÅrtyai.yaÓase.brahma.varcasÃya.iti./.prav­ïÃnam.deva.savitar.etam.tvÃ.v­ïute.agnim.hotrÃya.saha.pitrÃ.vaiÓvÃnareïa.dyÃvÃ.p­thivÅ.mÃm.pÃtÃm.agnir.hotÃ.aham.mÃnu«a.iti./ AsvSS_1.3/23b: mÃnu«a.ity.adhvaryo÷.ÓrutvÃ.ud.Ãyu«Ã.svÃyu«Ã.ud.o«adhÅnÃm.rasena.ut.parjanyasya.dhÃmabhir.udasthÃm.am­tÃn.anv.ity.utti«Âhet./ (darÓa: hot­) AsvSS_1.3/24: «a«ÂiÓ.ca.adhvaryo.navatiÓ.ca.pÃÓÃ.agnim.hotÃram.antarÃ.vic­ttÃ÷./.sinanti.pÃkam.atidhÅra.eti.ity.utthÃya./ (darÓa: hot­) AsvSS_1.3/25: ­tasya.panthÃm.anvemi.hotÃ.ity.abhikramya.aæse.adhvaryum.anvÃrabheta.pÃrÓvasthena.pÃïinÃ./ (darÓa: hot­) AsvSS_1.3/26: ÃgnÅdhram.aÇka.deÓena.savyena.vÃ./ (darÓa: hot­) AsvSS_1.3/27: indram.anvÃrabhÃmahe.hot­.vÆrye.purohitam./.yena.Ãyann.uttamam.svar.devÃ.aÇgiraso.divam.iti./ (darÓa: hot­) AsvSS_1.3/28: sammÃrga.t­ïais.trir.abhyÃtmam.mukham.samm­jÅta.sammÃrgo.asi.sam.mÃm.prajayÃ.paÓubhir.m­¬¬hi.(?).iti./ (darÓa: hot­) AsvSS_1.3/29: sak­n.mantreïa.dvis.tÆ«ïÅm./.sarvatra.evam.karma.Ãv­ttau./ (darÓa: hot­) AsvSS_1.3/30: sp­«ÂvÃ.udakam.hot­.«adanam.abihmantrayeta.Ãha.daidhi«avya.ud.atas.ti«ÂhÃny.asya.sadane.sÅda.yo.asmat.pÃkatara.iti./ (darÓa: hot­) AsvSS_1.3/31: aÇgu«Âha.upakani«ÂhikÃbhyÃm.hot­.«adanÃt.t­ïam.pratyag.dak«iïÃ.niraset.nirasta÷.parÃvasur.iti.idam.aham.arvÃvaso÷.sadane.sÅdÃmi.ity.upaviÓed.dak«iïa.uttariïÃ.upasthena./ (darÓa: hot­) AsvSS_1.4/32: ete.nirasana.upaveÓane.sarva.Ãsane«u.sarve«Ãm.ahar.aha÷.prathama.upaveÓane.api.samÃne./ (darÓa: hot­) AsvSS_1.4/33: dvir.iti.gautama÷./ (darÓa: hot­) AsvSS_1.4/1: brahma.odane.prÃÓi«yamÃïe.agny.Ãdheye.brahmÃ./ (darÓa: hot­) AsvSS_1.4/2: bahi«.pavamÃnÃt.pratyetya.some./ (darÓa: hot­) AsvSS_1.4/3: pras­pya.hotÃ./ (darÓa: hot­) AsvSS_1.4/4: srug.ÃdÃpane.paÓau./ (darÓa: hot­) AsvSS_1.4/5: na.patnÅ.sÃmyÃjike./ (darÓa: hot­) AsvSS_1.4/6: na.anyatra.hotur.iti.kautsa÷./ (darÓa: hot­) AsvSS_1.4/7: upaviÓya.deva.barhi÷.svÃsastham.tvÃ.adhyÃsadeyam.iti./ (darÓa: hot­) AsvSS_1.4/8: abhihi«a.hota÷.pratarÃm.barhi«ad.bhava.iti.jÃnu.ÓirasÃ.barhir.upasp­Óya.ata.Ærdhvam.japet./ (darÓa: hot­) AsvSS_1.4/9a: bhÆpataye.namo.bhuvana.pataye.namo.bhÆtÃnÃm.pataye.namo.bhÆtaye.nama÷.prÃïam.prapadye.apÃnam.prapadye.vyÃnam.prapadye.vÃcam.prapadye.cak«u÷.prapadye.Órotram.prapadye.mana÷.prapadya.ÃtmÃnam.prapadye./ (darÓa: hot­) AsvSS_1.4/9b: gÃyatrÅm.prapadye.tri«Âubham.prapadye.jagatÅm.prapadye.anu«Âubham.prapadye.chandÃæsi.prapadye.sÆryo.no.divaspÃtu.namo.mahadbhyo.namo.arbhakebhyo./ (darÓa: hot­) AsvSS_1.4/9c: viÓve.devÃ÷.ÓÃsta.na.mÃ.yathÃ.iha.arÃdhi.hotÃ.ni«adÃ.yajÅyÃæs.tad.adya.vÃca÷.prathamam.masÅya.iti.samÃpya.pradÅpta.idhme.srucÃv.ÃdÃpayen.nigadena./ (darÓa: hot­) AsvSS_1.4/10: agni÷.hotÃ.vettv.agner.hotram.vettu.prÃvitram.sÃdhu.te.yajamÃna.devatÃ.yo.agnim.ity.avasÃya.hotÃram.av­thÃ÷.iti.japet./ (darÓa: hot­) AsvSS_1.4/11: atha.samÃpayed.gh­tavatÅm.adhvaryo.srucam.Ãsyasva.devayuvam.viÓva.vÃre.iÊÃmahai.devÃn.ÅÊe.anyÃn.namasyÃma.namasyÃn.yajÃma.yaj¤iyÃn.iti./ (darÓa: hot­) AsvSS_1.4/12: samÃpte.asmin.nigade.adhvaryur.ÃÓrÃvayati./ (darÓa: hot­) AsvSS_1.4/13: pratyÃÓrÃvayed.ÃgnÅdhra.utkara.deÓe.ti«Âhan.sphyam.idhma.samnahanÃni.ity.ÃdÃya.dak«iïÃ.mukha.iti.ÓÃÂyÃyanakam./.astu.Órau«aÊ.ity.au.kÃram.plÃvayan./ (darÓa: hot­) AsvSS_1.5/1: prayÃjaiÓ.caranti./ (darÓa: hot­) AsvSS_1.5/2: pa¤ca.ete.bhavanti./ (darÓa: hot­) AsvSS_1.5/3: eka.ekam.pre«ito.yajati./ (darÓa: hot­) AsvSS_1.5/4: ÃgÆr.yÃjyÃ.Ãdir.anuyÃja.varjam./ (darÓa: hot­)(.Ãgur.) AsvSS_1.5/5: ye.yajÃmaha.ity.ÃgÆr.(.Ãgur.).va«aÂ.kÃro.antya÷.sarvatra./ (darÓa: hot­) AsvSS_1.5/6: uccaistarÃm.balÅyÃn.yÃjyÃyÃ÷./ (darÓa: hot­) AsvSS_1.5/7: tayor.ÃdÅ.plÃvayet./ (darÓa: hot­) AsvSS_1.5/8: yÃjyÃ.antam.ca./ (darÓa: hot­) AsvSS_1.5/9: vivicya.saædhy.ak«arÃïÃm.akÃram.na.ced.dvaivacano.vya¤jana.anto.vÃ./ (darÓa: hot­) AsvSS_1.5/10: visarjanÅyo.anatyak«ara.upadho.riphyate./ (darÓa: hot­) AsvSS_1.5/11: itaraÓ.ca.rephÅ./ (darÓa: hot­) AsvSS_1.5/12: lupyate.arephÅ./ (darÓa: hot­) AsvSS_1.5/13: prathama÷.svam.t­tÅyam./ (darÓa: hot­) AsvSS_1.5/14: nityam.makÃre./ (darÓa: hot­) AsvSS_1.5/15: ye.yajÃmahe.samidha÷.samidho.agna.Ãjyasya.vyantu.vao«aÊ.iti.va«aÂ.kÃra÷./ (darÓa: hot­) AsvSS_1.5/16: iti.prathama÷./ (darÓa: hot­) AsvSS_1.5/17: vÃg.oja÷.saha.ojo.mayi.prÃïa.apÃnÃv.iti.va«aÂ.kÃram.uktvÃ.uktvÃ.anumantrayate./ (darÓa: hot­) AsvSS_1.5/18: divÃ.kÅrtyo.va«aÂ.kÃra÷./ (darÓa: hot­) AsvSS_1.5/19: tathÃ.anumantraïam./ (darÓa: hot­) AsvSS_1.5/20: etad.yÃjyÃ.nidarÓanam./ (darÓa: hot­) AsvSS_1.5/21: tanÆnapÃd.agna.Ãjyasya.vetv.iti.dvitÅyo.anyatra.vasi«Âha.Óunaka.atri.vadhry.aÓva.rÃjanyebhya÷./ (darÓa: hot­) AsvSS_1.5/22: narÃÓaæso.agna.Ãjyasya.vetv.iti.te«Ãm./ (darÓa: hot­) AsvSS_1.5/23: iÊo.agna.Ãjyasya.vyantv.iti.t­tÅya÷./ (darÓa: hot­) AsvSS_1.5/24: bahir.agna.Ãjyasya.vetv.iti.caturtha÷./.ÃgÆr.(.Ãgur.).ya.pa¤came.svÃhÃ.amum.svÃhÃ.amum.iti.yathÃ.ÃvÃhitam.anudrutya.devatÃ.yathÃ.coditam.anÃvÃhitÃ÷.svÃhÃ.devÃ.ÃjyapÃ.ju«ÃïÃ.agna.Ãjyasya.vyantv.iti./ (darÓa: hot­) AsvSS_1.5/25: Ã.ato.mandreïa./ (darÓa: hot­) AsvSS_1.5/26: Ærdhvam.ca.Óamyu.vÃkÃt./ (darÓa: hot­) AsvSS_1.5/27: madhyamena.havÅæ«y.Ã.svi«Âak­ta÷./ (darÓa: hot­) AsvSS_1.5/28: uttamena.Óe«a÷./ (darÓa: hot­) AsvSS_1.5/29: Ãgnir.v­trÃïi.jaÇghanad.iti.pÆrvasya.Ãjya.bhÃgasya.anuvÃkyÃ./.tvam.soma.asi.sat.patir.ity.uttarasya./.ju«Ãïo.agnir.Ãjyasya.vetv.iti.pÆrvasya.yÃjyÃ./.ju«Ãïa÷.soma.Ãjyasya.havi«o.vetv.ity.uttarasya./.tÃv.ÃgÆryÃ.ÃdeÓam.yajati./ (darÓa: hot­)(.Ãgur.) AsvSS_1.5/30: sarvÃÓ.ca.anuvÃkyÃvatyo.aprai«Ã./.anyÃ.anvÃyÃtyÃbhya÷./ (darÓa: hot­) AsvSS_1.5/31: saumikÅbhyaÓ.ca.yÃ.antareïa.vaiÓvÃnarÅyam.patnÅ.samyÃjÃæÓ.ca./ (darÓa: hot­) AsvSS_1.5/32: etau.vÃrtraghnau.paurïamÃsyÃm./ (darÓa: hot­) AsvSS_1.5/33: anuvÃkyÃ.liÇga.viÓe«Ãn.nÃma.dheya.anyatvam.tato.vicÃra÷./ (darÓa: hot­) AsvSS_1.5/34: nitye.yÃjye./ (darÓa: hot­) AsvSS_1.5/35: v­dhanvantÃv.amÃvÃsyÃyÃm./.agni÷.pratnena.manmanÃ.soma.gÅrbhi«.ÂvÃ.vayam.iti./.Ã.ato.vÃg.yamanam./ (darÓa: hot­) AsvSS_1.5/36: antarÃ.ca.yÃjyÃ.anuvÃkye./.nigada.anuvacana.abhi«Âavana.Óastra.japÃnÃm.ca.ÃrabhyÃ.samÃpte÷./ (darÓa: hot­) AsvSS_1.5/37: anyad.yaj¤asya.sÃdhanÃt./ (darÓa: hot­) AsvSS_1.5/38: Ãpadya.ato.devÃ.avantu.na.iti.japet./ (darÓa: hot­) AsvSS_1.5/39: api.vÃ.anyÃm.vai«ïavÅm./ (darÓa: hot­) AsvSS_1.6/1a: uktÃ.devatÃ÷./.tÃsÃm.yÃjyÃ.anuvÃkyÃ÷./.agnir.mÆrdhÃ.bhuvo.yaj¤asya.ayam.agni÷.sahasriïa.iti.vedam.vi«ïur.vicakrame.trir.deva÷.p­thivÅm.e«a.etÃm.agnÅ.«omÃ.savedasÃ.yuvam.etÃni.divi.rocanÃni./ (darÓa: hot­) AsvSS_1.6/1b: indra.agnÅ.avasÃ.gatam.gÅrbhir.vipra÷.pramitim.icchamÃna.Ã.indra.sÃnasim.rayim.pra.sasÃhi«e.puru.hÆta.ÓatrÆn.mahÃn.indro.yo.ojasÃ.bhuvas.tvam.indra.brahmaïÃ.mahÃn.iti./ (darÓa: hot­) AsvSS_1.6/1c: yady.agnÅ.«omÅya.upÃæÓu.yÃjo.agnÅ.«omÃ.yo.adya.vÃm.anyam.divo.mÃtariÓvÃ.jabhÃra.iti./ (darÓa: hot­) AsvSS_1.6/2: atha.svi«Âak­ta÷.piprÅhi.devÃn.uÓato.yavi«Âha.ity.anuvÃkyÃ./ (darÓa: hot­) AsvSS_1.6/3: ye.yajÃmahe.agnim.svi«Âak­tam.ayÃÊ.agnir.ity.uktvÃ.«a«ÂhyÃ.vibhavatyÃ.devatÃm.ÃdiÓya.priyÃ.dhÃmÃny.ayÃÊ.ity.upasaætanuyÃt./ (darÓa: hot­) AsvSS_1.6/4: evam.uttarÃ.ayÃÊ.ayÃÊ.iti.tv.eva.tÃsÃm.purastÃt./ (darÓa: hot­) AsvSS_1.6/5: Ãjyapa.antam.anukramya.devÃnÃm.ÃjyapÃnÃm.priyÃ.dhÃmÃni.yak«ad.agner.hotu÷.priyÃ.dhÃmÃni.yak«at.svam.mahimÃnam.ÃyajatÃm.(?).ejyÃ.i«a÷.k­ïotu.so.adhvarÃ.jÃta.vedÃ.ju«atÃm.havir.agne.yad.adya.viÓo.adhvarasya.hotar.ity.anavÃnam.yajati./ (darÓa: hot­) AsvSS_1.6/6: prak­tyÃ.vÃ./ (darÓa: hot­) AsvSS_1.7/1: pradeÓinyÃ÷.parvaïÅ.uttame.a¤jayitvÃ.o«Âhayor.abhyÃtmam.nimÃr«Âi./ (darÓa: hot­) AsvSS_1.7/2: vÃcaspatinÃ.te.hutasya.i«e.prÃïÃya.prÃÓnÃmi.ity.uttaram.uttare./.manasas.patinÃ.te.hutasya.Ærje.apÃnÃya.prÃÓnÃmi.ity.adharam.adhare./ (darÓa: hot­) AsvSS_1.7/3: sp­«ÂvÃ.udakam.a¤jalinÃ.iÊÃm.pratig­hya.savye.pÃïau.k­tvÃ.paÓcÃd.asyÃ.udag.aÇgulim.pÃïim.upadhÃya.avÃntara.iÊÃm.avadÃpayÅta./ (darÓa: hot­) AsvSS_1.7/4: antareïa.aÇgu«Âham.aÇgulÅÓ.ca.svayam.dvitÅyam.ÃdadÅta./ (darÓa: hot­) AsvSS_1.7/5: pratyÃlabdhÃm.aÇgu«Âhena.abhisaæg­hya.pratyÃh­tya./ (darÓa: hot­) AsvSS_1.7/6: aÇgulÅr.amu«Âim.k­tvÃ.dak«iïata.iÊÃm.parig­hya.Ãsya.sammitÃm.upahvayate.prÃïa.sammitÃm.vÃ./ (darÓa: hot­) AsvSS_1.7/7a: iÊÃ.upahÆtÃ.saha.divÃ.b­hatÃ.Ãdityena.upa.asmÃn.iÊÃ.hvayatÃm.saha.divÃ.b­hatÃ.Ãdityena.iÊÃ.upahÆtÃ.saha.antarik«eïa.vÃmadevyena.vÃyunÃ.upa.asmÃn.iÊÃ.hvayatÃm.saha.antarik«eïa.vÃmadevyena.vÃyunÃ.iÊÃ.upahÆtÃ./ (darÓa: hot­) AsvSS_1.7/7b: saha.p­thivyÃ.rathantareïa.agninÃ.upa.asmÃn.iÊÃ.hvayatÃm.saha.p­thivyÃ.rathantareïa.agninÃ.upahÆtÃ.gÃva÷.saha.ÃÓira.upa.mÃm.gÃva÷.saha.ÃÓirÃhvayantÃm./ (darÓa: hot­) AsvSS_1.7/7c: upahÆtÃ.dhenu÷.saha.­«abhÃ.upa.mÃm.dhenu÷.saha.­«abhÃ.hvayatÃm.upahÆtÃ.gaur.gh­tapady.upa.mÃm.gaur.gh­ta.padÅ.hvayatÃm.upahÆtÃ.divyÃ÷.sapta.hotÃra.upa.mÃm.divyÃ÷.sapta.hotÃro.hvayantÃm./ (darÓa: hot­) AsvSS_1.7/7d: upahÆta÷.sakhÃ.bhak«a.upa.mÃm.sakhÃ.bhak«o.hvayatÃm.upahÆtÃ.iÊÃ.v­«Âir.upa.mÃm.iÊÃ.v­«Âir.hvayatÃm.ity.upÃæÓv.atha.uccai÷.iÊÃ.upahÆtÃ.upahÆtÃ.iÊÃ.upa.asmÃn.iÊÃ.hvayatÃm.iÊÃ.upahÆtÃ./ (darÓa: hot­) AsvSS_1.7/7e: mÃnavÅ.gh­ta.padÅ.maitrÃ.varuïÅ.brahma.deva.k­tam.upahÆtam.daivyÃ.adhvaryava.upahÆtÃ.upahÆtÃ.manu«yÃ÷./ (darÓa: hot­) AsvSS_1.7/7f: ya.imam.yaj¤am.ava.anye.ca.yaj¤a.patim.vardhÃn.upahÆte.dyÃvÃ.p­thivÅ.pÆrvaje.­tÃvarÅ.devÅ.deva.putre./.upahÆto.ayam.yajamÃna.uttarasyÃm.deva.yajyÃyÃm.upahÆto.bhÆyasi.havi«.karaïam.idam.me.devÃ.havir.ju«antÃm.iti.tasminn.upahÆta.iti./ (darÓa: hot­) AsvSS_1.7/8a: upahÆya.avÃntareÊÃm.prÃÓnÅyÃd.iÊe.bhÃgam.ju«asva.na÷.pinvam.gÃ.jinva.arvato.rÃyas.po«asya.ÅÓi«e.tasya.no.rÃsva.tasya.no.dÃs.tasyÃas.te.bhÃgam.aÓÅmahi./ (darÓa: hot­) AsvSS_1.7/8b: sarva.Ãtmana÷.sarva.tanava÷.sarva.vÅrÃ÷.sarva.pÆru«Ã÷.sarva.puru«Ã.iti.vÃ./ (darÓa: hot­) AsvSS_1.8/1: mÃrjayitvÃ.anuyÃjaiÓ.caranti./ (darÓa: hot­) AsvSS_1.8/2: paristaraïair.a¤jalim.antardhÃya.apa.Ãsecayate.tan.mÃrjanam./ (darÓa: hot­) AsvSS_1.8/3: deva.Ãdayo.anuyÃjÃ÷./ (darÓa: hot­) AsvSS_1.8/4: vÅtavat.pada.antÃ÷./ (darÓa: hot­) AsvSS_1.8/5: traya÷./ (darÓa: hot­) AsvSS_1.8/6: eka.ekam.pre«ito.yajati./ (darÓa: hot­) AsvSS_1.8/7: devam.barhir.vasuvane.vasu.dheyasya.vetu./.devo.narÃÓaæso.vasuvane.vasu.dheyasya.vetu./.devo.agni÷.svi«Âak­t.sudraviïÃ.mandra÷.kavi÷.satya.manmÃ.ÃyajÅ.hotÃ.hotur.hotur.ÃyajÅyÃn.agne.yÃn.devÃn.ayìyÃn.apiprer.pre.te.hotre.amatsata.tÃm.sasanu«Åm.hotrÃm.devam.gamÃm.divi.deve«u.yaj¤am.eraya.imam.svi«Âak­c.ca.agne.hotÃ.bhÆr.vasuvane.vasu.dheyasya.namo.vÃke.vÅhi.ity.anavÃnam.vÃ./ (darÓa: hot­) AsvSS_1.9/1a: sÆkta.vÃkÃya.sampre«ita.idam.dyÃvÃ.p­thivÅ.bhadram.abhÆd.Ãrdhma.sÆkta.vÃkam.uta.namo.vÃkam.­dhyÃsma.sÆkta.cuyam.agne.tvam.sÆkta.vÃg.asi./ (darÓa: hot­) AsvSS_1.9/1b: upaÓrutÅ.divasp­thivyor.omanvatÅ.te.te.asmin.yaj¤e.yajamÃna.dyÃvÃ.p­thivÅ.stÃm./.ÓaÇgayÅ.jÅra.dÃnÆ.atrasnÆ.apravede.uru.gavyÆtÅ.abhayam.k­tau./ (darÓa: hot­) AsvSS_1.9/1c: v­«Âi.dyÃvÃ.rÅtyÃpÃÓambhuvau.mayobhuvÃ.ÆrjasvatÅ.payasvatÅ.sÆpa.caraïÃ.ca.svadhi.caraïÃ.ca.tayor.Ãvidi.ity.avasÃya.prathamayÃ.vibhaktyÃ.ÃdiÓya.devatÃm.idam.havir.aja«ata.avÅv­dhata.maho.jyÃyo.ak­ta.ity.upasaætanuyÃt./ (darÓa: hot­) AsvSS_1.9/2: evam.uttarÃ÷./ (darÓa: hot­) AsvSS_1.9/3: akrÃtÃm.akrata.iti.yathÃ.artham./ (darÓa: hot­) AsvSS_1.9/4: uktam.upÃæÓo÷./ (darÓa: hot­) AsvSS_1.9/5a: ÃvÃpika.antam.anudrutya.devÃ.ÃjyapÃ.Ãjyam.aju«anta.avÅv­dhanta.maho.jyÃyo.ak­ta.agnihotreïa.idam.havir.aju«ata.avÅv­dhanta.maho.jyÃyo.ak­ta./ (darÓa: hot­) AsvSS_1.9/5b: asyÃm.­dhedd.hotrÃyÃm.devam.gamÃyÃm.ÃÓÃste.ayam.yajamÃno.asÃv.asÃv.ity.asya.ÃdiÓya.nÃmanÅ.upÃæÓu.samnidhau.guror.Ãyur.ÃÓaste.suprajÃs.tvam.ÃÓÃste.rÃyas.po«am.ÃÓÃste./ (darÓa: hot­) AsvSS_1.9/5c: sajÃtavanasyÃm.ÃÓÃsta.uttarÃm.deva.yÃjyÃm.ÃÓÃste.bhÆyo.havi«.karaïam.ÃÓÃste.divyam.dhÃma.ÃÓÃste.viÓvam.priyam.ÃÓÃste./ (darÓa: hot­) AsvSS_1.9/5d: yad.anena.havi«Ã.ÃÓÃste.tad.asyÃm.tad.­dhyÃt.tad.asmai.devÃ.rÃsantÃm.tad.agnir.devo.devebhyo.avanate.vayam.agner.mÃnu«Ã÷./ (darÓa: hot­) AsvSS_1.9/5e: i«Âam.ca.vittam.ca.ubhe.ca.no.dyÃvÃ.p­thivÅ.aæhasasyÃyÃm.(.aæhasa÷.pÃtÃm.).gatir.vÃm.asya.asya.idam.namo.devebhya.iti./ (darÓa: hot­) AsvSS_1.10/1: Óamyu.vÃkÃya.sampre«itas.tat.Óamyor.Ãv­ïÅmaha.ity.Ãha.anuvÃkyÃvad.apraïavÃm./ (darÓa: hot­) AsvSS_1.10/2: vedam.asmai.prayacchaty.adhvaryu÷./ (darÓa: hot­) AsvSS_1.10/3: tam.g­hïÅyÃd.vedo.asi.vedo.videya.iti./ (darÓa: hot­) AsvSS_1.10/4: ud.Ãyu«a.ity.etena.upotthÃya.paÓcÃd.gÃrhapatyasya.upaviÓya.somam.tva«ÂÃram.devÃnÃm.patnÅr.agnim.g­ha.patim.ity.Ãjyena.yajanti./ (darÓa: hot­) AsvSS_1.10/5: ÃpyÃyasva.sametu.te.sam.t.payÃæsi.samuyantu.vÃjÃ.iha.tva«ÂÃram.agriyam.tan.nas.turÅyam.adhapo«ayitnu.devÃnÃm.patnÅr.uÓatÅr.avantu.na.iti.dve.agnir.hotÃ.g­ha.pati÷.sa.rÃjÃ.havya.vÃÊ.agnir.ajara÷.pitÃ.na.iti.patnÅ.samyÃjÃ÷./ (darÓa: hot­) AsvSS_1.10/6: atha.prajÃ.kÃmo.rÃkÃm.sinÅvÃlÅm.kuhÆm.iti.prÃg.g­hapater.yajeta./ (darÓa: hot­) AsvSS_1.10/7: rÃkÃm.aham.sinÅvali.kuhÆm.aham.iti.dve.dve.yÃjyÃ.anuvÃkye./ (darÓa: hot­) AsvSS_1.10/8a: kuhÆm.aham.suv­tam.vidmÃpasam.asmin.yaj¤e.suhavÃm.johavÅmi./.sÃ.no.dadÃtu.Óravaïam.pitÌïÃm.tasya.ete.devi.havi«Ã.vidhema./.kuhÆr.devÃnÃm.am­tasya.patnÅ.havyÃ.no.asya.havi«a÷.Ó­ïotu./ (darÓa: hot­) AsvSS_1.10/8b: saædÃÓu«e.kiratu.bhÆri.vÃmam.rÃyas.po«am.yajamÃne.dadhÃtv.iti.Ãjyam.pÃïi.tale.avadÃpayÅta.iÊÃm.upahÆya.sarvÃm.prÃÓnÅyÃt./ (darÓa: hot­) AsvSS_1.10/9: Óamyu.vÃko.bhaven.na.vÃ./ (darÓa: hot­) AsvSS_1.11/1a: vedam.patnyai.pradÃya.vÃcayedd.hotÃ.adhvaryur.vÃ.vedo.asi.vittir.asi.videya.karmÃ.asi.karaïam.asi.kriyÃ.saæsanir.asi.sanitÃ.asi.saneyam.gh­tavantam.kulÃyinam.rÃyas.po«am.sahasriïam.vedo.dadÃtu.vÃjinam./ (darÓa: hot­) AsvSS_1.11/1b: yam.bahava.upajÅvanti.yo.janÃnÃm.asad.vaÓÅ./.tam.videya.prajÃm.videya.kÃmÃya.tvÃ.iti./ (darÓa: hot­) AsvSS_1.11/2: veda.ÓirasÃ.nÃbhi.deÓam.Ãlabheta.prajÃ.kÃmÃ.cet./ (darÓa: hot­) AsvSS_1.11/3: atha.asyÃa.yoktram.vic­tet.pra.tvÃ.mu¤cÃmi.varuïasya.pÃÓÃd.iti./ (darÓa: hot­) AsvSS_1.11/4: tat.pratyag.gÃrhapatyÃd.dvi.guïam.prÃk.pÃÓam.nidhÃya.upari«ÂÃd.asya.udag.agrÃïi.veda.t­ïÃni.karoti./ (darÓa: hot­) AsvSS_1.11/5: purastÃt.pÆrïa.pÃtram.saæÓli«Âam.veda.t­ïai÷./ (darÓa: hot­) AsvSS_1.11/6: abhim­Óya.vÃcayet.pÆrïam.asi.pÆrïam.me.bhÆyÃ÷.supÆrïam.asi.supÆrïam.me.bhÆyÃ÷.sad.asi.san.me.bhÆyÃ÷.sarvam.asi.sarvam.me.bhÆyÃ.ak«itir.asi.mÃ.me.k«e«ÂhÃ.iti./ (darÓa: hot­) AsvSS_1.11/7a: atha.enÃm.pÆrïa.pÃtrÃt.patidiÓam.udakam.uduk«ann.uduk«antÅm.vÃcayati.prÃcyÃm.diÓi.devÃ.­tvijo.mÃrjayantÃm.dak«iïasyÃm.diÓi.mÃsÃ÷.pitaro.mÃrjayantama.pratÅcyÃm.diÓi.g­hÃ÷.paÓavo.mÃrjayantÃm./ AsvSS_1.11/7b: udÅcyÃm.diÓy.Ãpa.o«adhayo.vanaspataye.mÃrjayantÃm.ÆrdhvÃm.diÓi.yaj¤a÷.saævatsara÷.prajÃpatir.mÃrjayantÃm.mÃrjayantÃm.iti.vÃ./ (darÓa: hot­) AsvSS_1.11/8: atha.asyÃ.uttÃnam.a¤jalim.adhastÃd.yoktrasya.nidhÃya.ÃtmanaÓ.ca.savyam.pÆrïa.pÃtram.ninayan.vÃcayen.mÃ.aham.prajÃm.parÃsicam.yÃ.na÷.sayÃvarÅ.sthana./.samudre.vo.ninayÃni.svam.pÃtho.apÅtha.iti./ (darÓa: hot­) AsvSS_1.11/9: veda.t­ïÃny.agre.g­hÅtvÃ.avidhÆnvant.saætatam.st­ïan.savyena.gÃrhapatyÃd.ÃhavanÅyam.eti.tantum.tanvan.rajaso.bhÃnam.anvihi.iti./ (darÓa: hot­) AsvSS_1.11/10: Óe«am.nidhÃya.pratyag.udag.ÃhavanÅyÃd.avasthÃya.sthÃlyÃ÷.sruveïa.ÃdÃya.sarva.prÃyaÓ.cittÃni.juhuyÃt.svÃhÃ.kÃra.antair.mantrair.na.cen.mantre.paÂhita÷./ (darÓa: hot­) AsvSS_1.11/11: yat.kiæca.apre«ito.yajed.anyatra.api./ (darÓa: hot­) AsvSS_1.11/12: evam.bhÆto.avyakta.homa.abhyÃdhÃna.upasthÃnÃni.ca./ (darÓa: hot­) AsvSS_1.11/13a: ayÃÓ.ca.agne.anabhiÓastÅÓ.ca.satyam.it.tvam.ayÃ.asi./.ayÃsÃ.vayasÃ.k­to.ayÃsan.havyam.Æhi«e.yÃ.no.dhehi.bhe«ajam.svÃhÃ./ (darÓa: hot­) AsvSS_1.11/13b: ato.devÃ.avantu.na.iti.dvÃbhyÃm.vyÃh­tibhiÓ.ca.bhÆ÷.svÃhÃ.bhava÷.svÃhÃ.sva÷.svÃhÃ.bhÆr.bhuva÷.sva÷.svÃhÃ.iti./ (darÓa: hot­) AsvSS_1.11/14: hutvÃ.saæsthÃ.japena.upashÃya.tÅrthe.ni«kramya.aniyama÷./ (darÓa: hot­) AsvSS_1.11/15: om.ca.me.svaraÓ.ca.me.yaj¤a.upa.ca.te.namaÓ.ca./.yat.te.nyÆnam.tasmai.ta.upayat.te.atiriktam.tasmai.te.nama.iti.saæsthÃ.japa÷./ (darÓa: hot­) AsvSS_1.11/16: iti.hotu÷./ (darÓa: hot­) AsvSS_1.12/1: atha.brahmaïa÷./ (Brahman: general) AsvSS_1.12/2: hotrÃ.Ãcamana.yaj¤a.upavÅta.ÓaucÃni./ (Brahman: general) AsvSS_1.12/3: nitya÷.sarva.karmaïÃm.dak«iïato.dhruvÃïÃm.vrajatÃm.vÃ./ (Brahman: general) AsvSS_1.12/4: barhir.vedi.yÃm.diÓam.vrajeyu÷.sÃ.eva.tatra.prÃcÅ./ (Brahman: general) AsvSS_1.12/5: ce«ÂÃsv.amantrÃsu.sthÃna.Ãsanayor.vikalpa÷./ (Brahman: general) AsvSS_1.12/6: ti«Âhedd.homÃÓ.ca.ye.ava«aÂ.kÃrÃ÷./ (Brahman: general) AsvSS_1.12/7: ÃsÅta.anyatra./ (Brahman: general) AsvSS_1.12/8: samasta.pÃïy.aÇgu«Âhe.agreïa.ÃhavanÅyam.parÅtya.dak«iïata÷.kuÓe«u.upaviÓet./ (Brahman: general) AsvSS_1.12/9: b­haspatir.brahmÃ.brahma.sadana.Ãsi«yate.b­haspate.yaj¤am.gopÃya.ity.upaviÓya.japet./ (Brahman: general) AsvSS_1.12/10: e«a.brahma.japa÷.sarva.yaj¤a.tantre«u.sÃgnau.yatra.upaveÓanam./ (Brahman: general) AsvSS_1.12/11: upavi«Âam.atisarjayate./ (Brahman: general) AsvSS_1.12/12: brahmann.apa÷.praïe«yÃmi.iti.ÓrutvÃ.bhÆr.bhuva÷.svar.b­haspati.prasÆta.iti.japitvÃ.om.praïaya.ity.atis­jet.sarvatra./ (Brahman: general) AsvSS_1.12/13: yathÃ.karma.tv.ÃdeÓÃ÷./ (Brahman: general) AsvSS_1.12/14: praïava.Ãdy.uccai÷./ (Brahman: general) AsvSS_1.12/15: Ærdhvam.vÃ.praïavÃt./ (Brahman: general) AsvSS_1.12/16: ata.Ærdhvam.vÃg.yata.Ãsta.Ã.havi«k­ta.udvÃdanÃt./ (Brahman: general) AsvSS_1.12/17: ÃmarjanÃt.paÓau./ (Brahman: general) AsvSS_1.12/18: some.gharma.Ãdi.ca.atiprai«a.Ãdi.ca.Ã.subrahmaïyÃyÃ÷./ (Brahman: general) AsvSS_1.12/19: prÃtar.anuvÃka.Ãdy.Ã.antaryÃmÃt./ (Brahman: general) AsvSS_1.12/20: harivato.anusavanam.Ã.iÊÃyÃ÷./ (Brahman: general) AsvSS_1.12/21: stotre«v.atisarjana.Ãdy.Ã.va«aÂ.kÃrÃt./ (Brahman: general) AsvSS_1.12/22: Ã.ud­ca÷.pavamÃne«u./ (Brahman: general) AsvSS_1.12/23: yac.ca.kiæca.mantravat./ (Brahman: general) AsvSS_1.12/24: hotrÃ.Óe«a÷./ (Brahman: general) AsvSS_1.12/25: ÃpattiÓ.ca./ (Brahman: general) AsvSS_1.12/26: yatra.tv.agni÷.praïÅyate.api.sasome.tad.Ãdi.tatra.vÃg.yamanam./ (Brahman: general) AsvSS_1.12/27: dak«iïataÓ.ca.vrajan.japaty.ÃÓu÷.ÓiÓÃna.iti.sÆktam./ (Brahman: general) AsvSS_1.12/28: samÃpya.upaveÓana.Ãdy.uktam./ (Brahman: general) AsvSS_1.12/29: na.tu.saumike.praïayane.brahma.japa÷./ (Brahman: general) AsvSS_1.12/30: anyatra.vis­«Âa.vÃg.abahu.bhëÅ.yaj¤a.manÃ÷./ (Brahman: general) AsvSS_1.12/31: viparyÃse.antarite.mantre.karmaïi.vÃ.ÃkhyÃte.vÃ.upalak«ya.vÃ.jÃnv.Ãcya.Ãhutim.juhuyÃt./ (Brahman: general) AsvSS_1.12/32: ­ktaÓ.ced.bhÆr.iti.gÃrhapatye./.yaju«Âo.bhuva.iti.dak«iïe./.ÃgnÅdhrÅye.some«u./ (Brahman: general) AsvSS_1.12/33: sÃmata÷.svar.ity.ÃhavanÅye.sarvato.avij¤Ãte.vÃ.bhÆr.bhuva÷.svar.ity.ÃhavanÅya.eva./ (Brahman: general) AsvSS_1.12/34: prÃk.prÃajebhyo.aÇgÃram.bahi«.paridhi.nirv­ttam.sruva.daï¬ena.abhinidadhyÃn.mÃ.tapo.mÃ.yaj¤as.tapan.mÃ.yaj¤a.patis.tapat./.namas.te.astv.Ãyate.namo.rudra.parÃyate./.namo.yatra.ni«Ådasi.iti./ (Brahman: general) AsvSS_1.12/35: amum.mÃ.hiæsÅr.amum.mÃ.hiæsÅr.iti.ca.pratidiÓam.adhvaryu.yajamÃnau.purastÃc.cet./.brahma.yajamÃnau.dak«iïata÷./.hot­.patnÅ.yajamÃnÃn.paÓcÃt./.ÃgnÅdhra.yajamÃnÃ.uttarata÷./ (Brahman: general) AsvSS_1.12/36: atha.enam.anuprahared.Ã.aham.yaj¤am.dadhe.nir­ter.upasthÃt.tam.deve«u.paridadÃmi.vidvÃn./.suprajÃs.tvam.Óatam.hi.mÃm.adanta.iha.no.devÃ.mayi.Óarma.yacchata.iti./ (Brahman: general) AsvSS_1.12/37: tam.abhijuhuyÃt.sahasra.Ó­Çgo.v­«abho.jÃta.vedÃ.stoma.p­«Âho.gh­tavÃnt.supratÅka÷./.mÃ.no.hiæsÅdd.hiæsito.dadhÃmi.na.tvÃ.jahÃmi.go.po«am.ca.no.vÅra.po«am.ca.yaccha.svÃhÃ.iti./ (Brahman: general) AsvSS_1.13/1a: prÃÓitram.ÃhriyamÃïam.Åk«ate.mitrasya.tvÃ.cak«u«Ã.pratÅk«a.iti./.devasya.tvÃ.savitu÷.prasave.aÓvinor.bÃhubhyÃm.pÆ«ïo.hastÃbhyÃm.pratig­hïÃmi.iti./.tad.a¤jalinÃ.pratig­hya.p­thivyÃs.tvÃ.nÃbhau.sÃdayÃmy.adityÃ.upastha.iti./ (darÓa: Brahman) AsvSS_1.13/1b: kuÓe«u.prÃg.daï¬am.nidhÃya.aÇgu«Âha.upakani«ÂhikÃbhyÃm.asækhÃdan.prÃÓnÅyÃt./.agne«.ÂvÃ.Ãsyena.prÃÓnÃmi.b­haspater.mukhena.iti./ (darÓa: Brahman) AsvSS_1.13/1c: ÃcamyÃn.vÃ.ÃcÃmet.satyena.tvÃ.abhijigharmi.yÃ.apsv.antar.devatÃs.tÃ.idam.Óamayantu.cak«u÷.Órotram.prÃïÃn.me.mÃ.hiæsÅr.iti.indrasya.tvÃ.jaÂhare.dadhÃmi.iti.nÃbhim.Ãlabheta./.prak«Ãlya.prÃÓitra.haraïam.trir.anena.abhyÃtmam.apo.ninayate./ (darÓa: Brahman) AsvSS_1.13/2: mÃrjayitvÃ.asmin.brahma.bhÃgam.nidadhyÃt./ (darÓa: Brahman) AsvSS_1.13/3: paÓcÃt.kuÓe«u.yajamÃna.bhÃgam./ (darÓa: Brahman) AsvSS_1.13/4: anvÃhÃryam.avek«eta.prajÃpater.bhÃgo.asy.ÆrjasvÃn.payasvÃn.ak«itir.asi.mÃ.mÃ.Åk«e«ÂhÃ.asmiæÓ.ca.loke.amu«miæÓ.ca./ (darÓa: Brahman) AsvSS_1.13/5: prÃïa.apÃnau.me.pÃhi.kÃmÃya.tvÃ.ity.asp­Óann.avaghrÃya.aÇgu«ÂhÃ.upakani«ÂhikÃbhyÃm.Ói«Âam.g­hÅtvÃ.brahma.bhÃge.nidadhyÃt./ (darÓa: Brahman) AsvSS_1.13/6: brahman.prasthÃsyÃma.iti.ÓrutvÃ.b­haspatir.brahmÃ.brahma.sadana.Ãsi«Âa.b­haspate.yaj¤am.ajÆgupa÷.sa.yaj¤am.pÃhi.yaj¤apatim.pÃhi.sa.mÃm.pÃhi./ (darÓa: Brahman) AsvSS_1.13/7: bhÆr.bhuva÷.svar.b­haspati.prasÆta.iti.japitvÃ.om.prati«ÂhÃ.iti.samidham.anujÃnÅyÃt./.saæsthite.jaghana.­tvijÃm.sarva.prÃyaÓ.cittÃni.juhuyÃt.tam.itare.anvÃlabheran./ (darÓa: Brahman) AsvSS_1.13/8: hotÃram.vÃ./ (darÓa: Brahman) AsvSS_1.13/9: etayor.nitya.homa÷./ (darÓa: Brahman) AsvSS_1.13/10: sarve.saæsthÃ.japena.upati«Âhanta.upati«Âhante./ (darÓa: Brahman) AsvSS_2.1/1: paurïamÃsena.i«Âi.paÓu.somÃ.upadi«ÂÃ÷./ (general rules) AsvSS_2.1/2: tair.amÃvÃsyÃyÃm.paurïamÃsyÃm.vÃ.yajeta./ (general rules) AsvSS_2.1/3: rÃjanyaÓ.ca.agnihotram.juhuyÃt./ (general rules) AsvSS_2.1/4: tapasvine.brÃhmaïÃya.itaram.kÃlam.bhaktam.upaharet./ (general rules) AsvSS_2.1/5: ­ta.satya.ÓÅla÷.somasut.sadÃ.juhuyÃt./ (general rules) AsvSS_2.1/6: bahu«u.bahÆnÃm.anudeÓa.Ãnantarya.yoga÷./ (general rules) AsvSS_2.1/7: dve.dve.tu.yÃjyÃ.anuvÃkye./ (general rules) AsvSS_2.1/8: ad­«Âa.ÃdeÓe.nitye./ (general rules) AsvSS_2.1/9: agny.Ãdheyam./ (agny.Ãdheya) AsvSS_2.1/10: k­ttikÃsu.rohiïyÃm.m­ga.Óirasi.phalgunÅ«u.viÓÃkhayor.uttarayo÷.pro«Âha.padayo÷./ (agny.Ãdheya) AsvSS_2.1/11: ete«Ãm.kasmiæÓcit./ (agny.Ãdheya) AsvSS_2.1/12: vasante.parvaïi.brÃhmaïa.ÃdadhÅta./ (agny.Ãdheya) AsvSS_2.1/13: grÅ«ma.var«Ã.Óaratsu.k«atriya.vaiÓya.upakru«ÂÃ÷./ (agny.Ãdheya) AsvSS_2.1/14: yasmin.kasmiæÓcid.­tÃv.ÃdadhÅta./ (agny.Ãdheya) AsvSS_2.1/15: somena.yak«yamÃïo.na.­tum.p­cchen.na.nak«atram./ (agny.Ãdheya) AsvSS_2.1/16: aÓvatthÃt.ÓamÅ.garbhÃd.araïo.Ãhared.anavek«amÃïa÷./ (agny.Ãdheya) AsvSS_2.1/17: yo.aÓvattha÷.ÓamÅ.barbha.Ãruroha.tve.sacÃ./.tam.tvÃ.ÃharÃmi.brahmaïÃ.yaj¤ai÷.ketubhi÷.saha.iti.pÆrïa.Ãhuty.antam.agny.Ãdheyam./ (agny.Ãdheya) AsvSS_2.1/18: yadi.tv.i«Âayas.tanuyu÷./ (agny.Ãdheya) AsvSS_2.1/19: prathamÃyÃm.agnir.agni÷.pavamÃna÷./ (agny.Ãdheya) AsvSS_2.1/20: agna.ÃyÆæ«i.pavase.agne.pavasva.svapÃ÷./ (agny.Ãdheya) AsvSS_2.1/21: sa.havyavÃ:.amatyÃ.agnir.hotÃ.purohita.iti.svi«Âak­ta÷.samyÃjye.ity.ukte.sauvi«Âak­tÅ.pratÅyÃt./ (agny.Ãdheya) AsvSS_2.1/22: sarvatra.devatÃ.Ãgame.nityÃnÃm.apÃya÷./ (agny.Ãdheya) AsvSS_2.1/23: yÃ÷.svi«Âak­tam.antar.Ãjya.bhÃgau.ca.tÃs.tat.sthÃne./ (agny.Ãdheya) AsvSS_2.1/24: e«a.samÃna.jÃti.dharma÷./ (agny.Ãdheya) AsvSS_2.1/25: dvitÅyasyÃm.v­dhanvantau./.agni÷.pÃvake.agni÷.Óuci÷.sa.na÷.pÃvaka.dÅdivo.agne.pÃvaka.roci«Ã.agni÷.Óuci.vratatama.ud.agne.Óucayas.tava./ (agny.Ãdheya) AsvSS_2.1/26: sÃhvÃn.viÓvÃ.abhiyujo.agnim.ÅÊe.purohitam.iti.samyÃjye./.dvitÅyasyÃm.sÃmidhenyÃv.Ãvapate.prÃg.upottamÃyÃ÷.p­thu.pÃjÃ.amartya.iti.dve./ (agny.Ãdheya) AsvSS_2.1/27: dhÃyye.ity.ukta.ete.pratÅyÃt.pu«ÂimantÃv.agninÃ.rayim.aÓnavad.gayasphono.amÅvaha.iti./.agnÅ«omÃv.indra.agnÅ.vi«ïur.iti.vaikalpikÃni./ (agny.Ãdheya) AsvSS_2.1/28: aditi÷./ (agny.Ãdheya) AsvSS_2.1/29: uta.tvÃm.adite.mahi.mahÅm.Æ.«u.mÃtaram.suvratÃnÃm.­tasya.patnÅm.avase.huvema./.tuvi.k«atrÃm.ajarantÅm.urÆcÅm.suÓarmÃïam.aditim.supraïÅtam./ (agny.Ãdheya) AsvSS_2.1/30: pra.iddho.agna.imo.agna.iti.samyÃjye.virÃjÃv.ity.ukta.ete.pratÅyÃd.iti.tisra÷./ (agny.Ãdheya) AsvSS_2.1/31: Ãdya.uttame.vaiva.syÃtÃm./ (agny.Ãdheya) AsvSS_2.1/32: ÃdyÃ.vÃ./ (agny.Ãdheya) AsvSS_2.1/33: tathÃ.sati.syÃm.eva.dhÃyye.virÃjau./ (agny.Ãdheya) AsvSS_2.1/34: iti.mÃtre.vikÃre.vairÃja.tantrÃ.iti.pratÅyÃt./ (agny.Ãdheya) AsvSS_2.1/35: ÃdhÃnÃd.dvÃdaÓa.rÃtram.ajasrÃ÷./ (agny.Ãdheya) AsvSS_2.1/36: atyantam.tu.gata.Óriya÷./ (agny.Ãdheya) AsvSS_2.2/1: utsarge.apara.ahïe.gÃrhapatyam.prajvalya.dak«iïa.agnim.ÃnÅya.viÂ.kulÃd.vittavato.vÃ.eka.yonaya.ity.eke.dhriyamÃïam.vÃ.prajvalya.araïimantam.vÃ.mathitvÃ.gÃrhapatyÃd.ÃhavanÅyam.jvalantam.uddharet./ (agnihotra) AsvSS_2.2/2: devam.tvÃ.devebhya÷.ÓriyÃ.uddharÃmi.ity.uddharet./ (agnihotra) AsvSS_2.2/3: uddhriyamÃïa.uddhara.pÃpmano.mÃ.yad.avidvÃn.yac.ca.vidvÃæÓ.cakÃra./.ahnÃ.yad.ena÷.k­tam.asti.kiæcit.sarvasmÃn.mÃ.uddh­ta÷.pÃhi.tasmÃd.iti.praïayet./ (agnihotra) AsvSS_2.2/4: am­ta.Ãhutim.am­tÃyÃm.juohmy.agnim.p­thivyÃm.am­tasya.yonau./.tayÃ.anantam.kÃmam.aham.jayÃni.prajÃpati÷.prathamo.ayam.jigÃya.agnÃv.agni÷.svÃhÃ.iti.nidadhyÃd.Ãdityam.abhimukha÷./ (agnihotra) AsvSS_2.2/5: evam.prÃtar.vyu«ÂÃya.antam.eva.abhimukha÷./ (agnihotra) AsvSS_2.2/6: rÃtryÃ.yad.ana.iti.tu.praïayet./ (agnihotra) AsvSS_2.2/7: ata.Ærdhvam.Ãhita.agnir.vrata.caryÃ.Ã.homÃt./ (agnihotra) AsvSS_2.2/8: anudita.homÅ.ca.udayÃt./ (agnihotra) AsvSS_2.2/9: astamite.homa÷./ (agnihotra) AsvSS_2.2/10: nityam.Ãcamanam./ (agnihotra) AsvSS_2.2/11: ­ta.satyÃbhyÃm.tvÃ.paryuk«Ãmi.iti.japitvÃ.paryuk«et.tris.trir.eka.ekam.puna÷.punar.udakam.ÃdÃya./ (agnihotra) AsvSS_2.2/12: Ãnantarye.vikalpa÷./ (agnihotra) AsvSS_2.2/13: dak«iïam.tv.eva.prathamam.vij¤Ãyate.pitÃ.vÃ.e«o.agnÅnÃm.yad.dak«iïa÷.putro.gÃrhapatya.pautra.ÃhavanÅyas.tasmÃd.evam.paryuk«et./ (agnihotra) AsvSS_2.2/14: gÃrhapatyÃd.avicchinnÃm.udaka.dhÃrÃm.haret.tantum.tanvan.rajaso.bhÃnuman.vihi.ity.ÃhavanÅyÃt./ (agnihotra) AsvSS_2.2/15: paÓcÃd.gÃrhapatyasya.upaviÓya.udann.aÇgÃrÃn.apohet.suhutak­ta÷.stha.suhutam.kari«yatha.iti./ (agnihotra) AsvSS_2.2/16: te«v.agnihotram.adhiÓrayed.adhiÓritam.adhyadhiÓritam.adhiÓritam.him.iti./ (agnihotra) AsvSS_2.2/17: iÊÃyÃs.padam.gh­tavac.cara.acaram.jÃta.vedo.havir.idam.ju«asva.ye.grÃmyÃ÷.paÓavo.viÓva.rÆpÃs.te«Ãm.saptÃnÃm.mayi.pu«Âir.astv.iti.vÃ./ (agnihotra) AsvSS_2.2/18: na.dadhy.adhiÓrayed.adhiÓrayed.ity.eke./ (agnihotra) AsvSS_2.3/1: payasÃ.nitya.homa÷./ (agnihotra) AsvSS_2.3/2: yavÃgÆr.odano.dadhi.sarpir.grÃma.kÃma.anna.adya.kÃma.indriya.kÃma.tejas.kÃmÃnÃm./ (agnihotra) AsvSS_2.3/3: adhiÓritam.avajvalayet./ (agnihotra) AsvSS_2.3/4: anadhiÓrayam.dadhy.agni«.Âe.tejo.mÃ.hÃr«År.iti./ (agnihotra) AsvSS_2.3/5: sruveïa.prati«i¤cyÃn.na.vÃ.ÓÃntir.asy.am­tam.asi.iti./ (agnihotra) AsvSS_2.3/6: tayor.avyaticÃra÷./ (agnihotra) AsvSS_2.3/7: punar.jvalatÃ.pariharet.trir.antaritam.rak«o.antaritÃ.arÃtaya.iti./ (agnihotra) AsvSS_2.3/8: samudantam.kar«ann.iva.udann.udvÃsayed.dive.tvÃ.antarik«Ãya.tvÃ.p­thivyai.tvÃ.iti.nidadhat./ (agnihotra) AsvSS_2.3/9: suhuta.k­ta÷.stha.suhutam.akÃr«Âa.ity.aÇgÃrÃn.atis­jya.sruk.sruvam.pratitapet.pratyu«Âam.rak«a÷.pratyu«ÂÃ.arÃtayo.ni«Âaptam.rak«o.ni«ÂaptÃ.arÃtaya.iti./ (agnihotra) AsvSS_2.3/10: uttarata÷.sthÃlyÃ÷.sruvam.ÃsÃdya.om.unnayÃni.ity.atisarjayÅta./ (agnihotra) AsvSS_2.3/11: Ãhita.agnir.Ãcamya.apareïa.vedim.ativrajya.dak«iïata.upaviÓya.etat.ÓrutvÃ.om.unnaya.ity.atis­jet./ (agnihotra) AsvSS_2.3/12: atis­«o.bhÆr.iÊÃ.bhuva.iÊÃ.svar.iÊÃ.v­dha.iÊÃ.iti.sruva.pÆram.unnayet./ (agnihotra) AsvSS_2.3/13: agniyam.agniyam.pÆrïatamam.yo.anu.jye«Âham.­ddhim.icchet.putrÃïÃm./ (agnihotra) AsvSS_2.3/14: yo.asya.putra÷.priya÷.syÃt.tam.prati.pÆrïam.unnayet./ (agnihotra) AsvSS_2.3/15: sthÃlÅm.abhim­Óya.samidham.srucam.ca.adhy.adhi.gÃrhapatyam.h­tvÃ.prÃïa.sammitÃm.ÃhavanÅya.samÅpe.kuÓe«u.upasÃdya.jÃn.Ãcya.samidham.ÃdadhyÃd.rajatÃm.tvÃ.agni.jyoti«am.rÃtrim.i«ÂakÃm.upadadhe.svÃhÃ.iti./ (agnihotra) AsvSS_2.3/16: samidham.ÃdhÃya.vidyud.asi.vidya.me.pÃpmÃnam.agnau.ÓraddhÃ.ity.apa.upasp­Óya.pradÅptÃm.dvy.aÇgula.mÃtre.abhijuhuyÃd.bhÆr.bhuva÷.svar.om.agnir.jyotir.jyotir.agni÷.svÃhÃ.iti./ (agnihotra) AsvSS_2.3/17: pÆrvÃm.Ãhutim.hutvÃ.kuÓe«u.sÃdayitvÃ.gÃrhapatyam.eva.Åk«eta.paÓÆn.me.yaccha.iti./ (agnihotra) AsvSS_2.3/18: atha.uttarÃm.tÆ«ïÅm.bhÆyasÅm.asaæs­«ÂÃm.prÃg.udag.uttarato.vÃ./ (agnihotra) AsvSS_2.3/19: prajÃpatim.manasÃ.dhyÃyÃt.tÆ«ïÅm.home«u.sarvatra./ (agnihotra) AsvSS_2.3/20: bhÆyi«Âham.sruci.Ói«ÂvÃ.trir.anuprakampya.avam­jya.kuÓa.mÆle«u.nimÃr«Âi.paÓubhyas.tvÃ.iti./ (agnihotra) AsvSS_2.3/21: te«Ãm.dak«iïata.uttÃnÃ.aÇgulÅ÷.karoti.prÃcÅna.ÃvÅtÅ.tÆ«ïÅm.svadhÃ.pit­bhya.iti.vÃ./ (agnihotra) AsvSS_2.3/22: apo.avaninÅya./ (agnihotra) AsvSS_2.3/23: v­«Âir.asi.v­Óca.me.pÃpmÃnam.apsu.ÓraddhÃ.ity.apa.upasp­Óya./ (agnihotra) AsvSS_2.3/24: Ãhita.agnir.anumantrayeta./ (agnihotra) AsvSS_2.3/25: ÃdhÃnam.uktvÃ.tena.­«iïÃ.tena.brahmaïÃ.tayÃ.devatayÃ.aÇgirasvad.dhruvÃ.ÃsÅda.iti.samidham./ (agnihotra) AsvSS_2.3/26: tÃ.asya.sÆda.dohasa.iti.pÆrvÃm.Ãhutim./ (agnihotra) AsvSS_2.3/27: upasthÃya.uttarÃm.kÃæk«eta.Åk«amÃïo.bhÆr.bhuva÷.sva÷.suprajÃ÷.prajÃbhi÷.syÃm.suvÅro.vÅrai÷.supo«a÷.po«ai÷./ (agnihotra) AsvSS_2.3/28: ÃgneyÅbhiÓ.ca./ (agnihotra) AsvSS_2.3/29: agna.ÃyÆæ«i.pavasa.iti.tis­bhi÷./ (agnihotra) AsvSS_2.4/1: saævatsare.saævatsare./ (agnihotra) AsvSS_2.4/2: yavÃgvÃ.payasÃ.vÃ.svayam.parvaïi.juhuyÃt./ (agnihotra) AsvSS_2.4/3: ­tvijÃm.eka.itaram.kÃlam./ (agnihotra) AsvSS_2.4/4: antevÃsÅ.vÃ./ (agnihotra) AsvSS_2.4/5: sp­«ÂvÃ.udakam.udan.Ãv­tya.bhak«ayet./ (agnihotra) AsvSS_2.4/6: aparayor.vÃ.hutvÃ./ (agnihotra) AsvSS_2.4/7: Ãyu«e.tvÃ.prÃÓnÃmi.iti.prathamam./.anna.adyÃya.tvÃ.ity.uttaram./ (agnihotra) AsvSS_2.4/8: tÆ«ïÅm.samidham.ÃdhÃya.agnaye.g­hapataye.svÃhÃ.iti.gÃrhapatye./ (agnihotra) AsvSS_2.4/9: nitya.uttarÃ./ (agnihotra) AsvSS_2.4/10: tÆ«ïÅm.samidham.ÃdhÃya.agnaye.saæveÓa.pataye.svÃhÃ.iti.dak«iïe./.agnaye.annÃdÃya.anna.pataye.svÃhÃ.iti.vÃ./ (agnihotra) AsvSS_2.4/11: nitya.uttarÃ./ (agnihotra) AsvSS_2.4/13: atha.enÃm.kuÓai÷.prak«Ãlya.catasra÷.pÆrïÃ÷.prÃg.udÅcyor.ninayed.­tubhya÷.svÃhÃ.digbhya÷.svÃhÃ.saptar«ibhya÷.svÃhÃ.itara.janebhya÷.svÃhÃ.iti./ (agnihotra) AsvSS_2.4/14: pa¤camÅm.kuÓa.deÓe.p­thivyÃm.am­tam.juhomy.agnaye.vaiÓvÃnarÃya.svÃhÃ.iti./.«a«ÂhÅm.paÓcÃd.gÃrhapatyasya.prÃïam.am­te.juhomy.am­tam.prÃïe.juhomi.svÃhÃ.iti./ (agnihotra) AsvSS_2.4/15: pratÃpya.antar.vedi.nidadhyÃt./ (agnihotra) AsvSS_2.4/16: parikarmiïe.prayacchet./ (agnihotra) AsvSS_2.4/17: agreïa.ÃhavanÅyam.parÅtya.samidha.ÃdadhyÃt.tisras.tisra.udan.mukhas.ti«Âhan./ (agnihotra) AsvSS_2.4/18: prathamÃm.samantrÃm./ (agnihotra) AsvSS_2.4/19: ÃhavanÅye.dÅdihi.iti.gÃrhapatye.dÅdÃya.iti.dak«iïe.dÅdidÃya.iti./ (agnihotra) AsvSS_2.4/20: uktam.paryuk«aïam./ (agnihotra) AsvSS_2.4/21: tÃbhyÃm.parisamÆhane./ (agnihotra) AsvSS_2.4/22: pÆrve.tu.paryuk«aïÃt./ (agnihotra) AsvSS_2.4/23: evam.prÃta÷./ (agnihotra) AsvSS_2.4/24: upodayam.vyu«ita.udite.vÃ./ (agnihotra) AsvSS_2.4/25: satya.­tÃbhyÃm.tvÃ.iti.paryuk«aïam.om.unne«yÃmi.ity.atisarjanam.hariïÅm.tvÃ.sÆrya.jyoti«am.ahar.i«ÂakÃm.upadadhe.svÃhÃ.iti.samid.ÃdhÃnam.bhÆr.bhuva÷.svar.om.sÆryo.jyotir.jyoti÷.sÆrya÷.svÃhÃ.iti.homa.unmÃrjanam.ca./ (agnihotra) AsvSS_2.5/1: pravatsyann.agnÅn.prajvalya.Ãcamya.atikramya.upati«Âhate./ (agnihotra) AsvSS_2.5/2: ÃhavanÅyam.Óaæsya.paÓÆn.me.pÃhi.iti./.gÃrhapatyam.naya.prajÃm.me.pÃhi.iti./.dak«iïam.atharva.pitum.me.pÃhi.iti./.gÃrhapatya.ÃhavanÅyÃv.Åk«eta.imÃn.me.mitrÃ.varuïau.g­hÃn.gopÃyatam.yuvam.avina«ÂÃn.avih­tÃn.pÆ«Ã.enÃn.abhirak«atv.asmÃkam.punar.Ã.ayanÃd.iti./ (agnihotra) AsvSS_2.5/3: yathÃ.pratyetya.pradak«iïam.paryann.ÃhavanÅyam.upati«Âhate./.mama.nÃma.prathamam.jÃta.veda÷.pitÃ.mÃtÃ.ca.dadhatur.yad.agne./.tattvam.bibh­hi.punar.Ã.mama.etos.tava.aham.nÃma.bibharÃïy.agra.iti./ (agnihotra) AsvSS_2.5/4: pravrajed.anavek«amÃïo.mÃ.praïama.iti.sÆktam.japan./ (agnihotra) AsvSS_2.5/5: ÃrÃd.agnibhyo.vÃcam.vis­jeta./ (agnihotra) AsvSS_2.5/6: sadÃ.suga÷.pitur.mÃ.astu.panthÃ.iti.panthÃnam.avaruhya./ (agnihotra) AsvSS_2.5/7: anupasthita.agniÓ.cet.pravÃsam.Ãpadyeta./.iha.eva.san.tatra.santam.tvÃ.agne.h­dÃ.vÃcÃ.manasÃ.vÃ.bibharmi./.tiro.mÃ.santam.mÃ.prahÃsÅr.jyoti«Ã.tvÃ.vaiÓvÃnareïa.upati«Âhata.iti.pratidiÓam.agnÅn.upasthÃya./ (agnihotra) AsvSS_2.5/8: apa.panthÃm.aganmahi.iti.pratyetya./ (agnihotra) AsvSS_2.5/9: sami.pÃïir.vÃg.yato.agnÅn.jvalata÷.ÓrutvÃ.abhikramya.ÃhavanÅyam.Åk«eta./.viÓvadÃnÅm.Ãbharanto.anÃtureïa.manasÃ./.agne.mÃ.te.prativeÓÃ.ri«Ãma./.namas.te.astu.mÅÊhu«e.namas.ta.upasadvane./.agne.Óumbhasva.tanva÷.sam.mÃ.rayyÃ.s­ja.iti./ (agnihotra) AsvSS_2.5/10: agni«u.samidha.upanidhÃya.ÃhavanÅyam.upati«Âhate./.mama.nÃma.tava.ca.jÃta.vedo.vÃsasÅ.iva.vivasÃnau.carÃva÷./.te.bibh­vo.dak«ase.jÅvase.ca.yathÃ.yatham.nau.tanvÃ.jÃta.veda.iti./ (agnihotra) AsvSS_2.5/11: tata.samidho.abhyÃdadhyÃt./ (agnihotra) AsvSS_2.5/12a: ÃhavanÅye.agnama.viÓva.vedasam.asmabhyam.vasuvittamam./.agne.saærÃÊ.abhidyumnam.abhisaha.Ãyacchasva.svÃhÃ.iti./.gÃrhapatye.ayam.agnir.g­ha.patir.gÃrhapatya÷.prajÃyÃ.vasuvittama÷./.agne.g­hapate.abhidyumnam.abhisaha.Ãyacchasva.svÃhÃ.iti./.dak«iïe.ayam.agni÷.purÅ«yo.rayimÃn.pu«Âi.vardhana÷./ (agnihotra) AsvSS_2.5/12b: agne.purÅ«ya.abhidyumnam.abhisaha.Ãyacchasva.svÃhÃ.iti./.gÃrhapatya.ÃhavanÅyÃv.Åk«eta.imÃn.me.mitrÃ.varuïau.g­hÃn.ajÆgupatam.yuvam./.avina«ÂÃn.avih­tÃn.pÆ«Ã.enÃn.abhyÃrak«Åd.asmÃkam.punar.Ã.ayanÃd.iti./ (agnihotra) AsvSS_2.5/13: yathÃ.itam.pratyetya./.parisamÆhya.udag.vihÃrÃd.upaviÓya.bhÆr.bhuva÷.svar.iti.vÃcam.vis­jet./ (agnihotra) AsvSS_2.5/14: pro«ya.bhÆyo.daÓarÃtrÃc.catur.g­hÅtam.Ãjyam.juhuyÃt.mano.jyotir.ju«atÃm.Ãjyam.me.vicchinnam.yaj¤am.sam.imam.dadhÃtu./.yÃ.i«ÂÃ.u«aso.yÃ.ani«ÂÃs.tÃ÷.saætanomi.havi«Ã.gh­tena.svÃhÃ.iti./ (agnihotra) AsvSS_2.5/15: agnihotra.ahome.ca./ (agnihotra) AsvSS_2.5/16: pratihomam.eke./ (agnihotra) AsvSS_2.5/17: g­hÃn.Åk«eta.apy.anÃhita.agnir.g­hÃ.mÃ.bibhÅta.upama÷.svastye.vo.asmÃsu.ca.prajÃyadhvam.mÃ.ca.vo.gopatÅ.ri«ad.iti.prapadyeta./.g­hÃn.aham.sumanasa÷.prapadye.vÅraghno.vÅravata÷.suvÅrÃn./.irÃm.vahanto.gh­tam.uk«amÃïÃs.te«v.aham.sumanÃ÷.saæviÓÃni.iti.Óivam.Óagmam.Óamyo÷.Óamyor.iti.trir.anuvÅk«amÃïa÷./ (agnihotra) AsvSS_2.5/18: viditam.apy.alÅkam.na.tad.ahar.j¤Ãpayeyu÷./ (agnihotra) AsvSS_2.5/19: vij¤Ãyate.abhayam.vo.abhayam.em.astv.ity.eva.upati«Âheta.pravasan.pratyetya.ahar.ahar.vÃ.iti./ (agnihotra) AsvSS_2.6/1: amÃvÃsyÃyÃm.apara.ahïe.piï¬a.pit­.yaj¤a÷./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/2: dak«iïa.agner.eka.ulmukam.prÃg.dak«iïÃ.praïayed.ye.rÆpÃïi.pratimu¤camÃnÃ.asurÃ÷.santa÷.svadhayÃ.caranti./.parÃpuro.nipuro.ye.bharanty.agni«.ÂÃæl.lokÃt.praïudÃtv.asmÃd.iti./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/3: sarva.karmÃïi.tÃm.diÓam./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/4: upasamÃdhÃya.ubhau.paristÅrya.dak«iïa.agne÷.prÃg.udak.pratyag.udag.vÃ.eka.ekaÓa÷.pÃtrÃïi.sÃdayec.caru.sthÃli.ÓÆrpa.sphya.ulÆkhala.musala.sruva.dhruva.k­«ïa.ajina.sak­d.Ãcchinna.idhma.mek«aïa.kamaï¬alÆn./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/5: dak«iïato.agni«Âham.Ãruhya.caru.sthÃlÅm.vrÅhÅïÃm.pÆrïÃm.nim­jet./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/6: pariÓannÃn.nidadhyÃt./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/7: k­«ïa.ajina.ulÆkhalam.k­tvÃ.itarÃn.patny.avahanyÃd.avivecam./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/8: avahatÃnt.sak­t.prak«Ãlya.dak«iïa.agnau.Órapayet./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/9: arvÃg.atipraïÅtÃt.sphyena.lekhÃm.ullikhed.apahatÃ.asurÃ.rak«Ãæsi.vedi«ada.iti./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/10: tÃm.abhyuk«ya.sak­d.Ãcchinnair.avastÅrya.ÃsÃdayed.abhighÃrya.sthÃlÅ.pÃkam.Ãjyam.sarpir.anutpÆtam.nava.nÅtam.vÃ.utpÆtam.dhruvÃyÃm.Ãjyam.k­tvÃ.dak«iïata÷./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/11: äjana.abhya¤jana.kaÓipu.upabarhaïÃni./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/12: prÃcÅna.ÃvÅtÅ.idhmam.upasamÃdhÃya.mek«aïena.ÃdÃya.avadÃna.sampadÃ.juhuyÃt.somÃya.pit­mate.svadhÃ.namo.agnaye.kavya.vÃhanÃya.svadhÃ.nama.iti./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/13: svÃhÃ.kÃreïa.vÃ.agnim.pÆrvam.yaj¤a.upavÅtÅ./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/14: mek«aïam.anuprah­tya.prÃcÅna.ÃvÅtÅ.lekhÃm.trir.udakena.upanayet.ÓundhantÃm.pitara÷.ÓundhantÃm.pitÃmahÃ÷.ÓundhantÃm.prapitÃmahÃ.iti./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/15: tasyÃm.piï¬Ãn.nip­ïÅyÃt.parÃcÅna.pÃïi÷.pitre.pitÃmahÃya.prapitÃmahÃya.etat.te.asau.ye.ca.tvÃm.atra.anv.iti./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/16: tasmai.tasmai.ya.e«Ãm.pretÃ÷.syur.iti.gÃïagÃri÷.pratyak«am.itarÃn.arcayet.tad.arthatvÃt./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/17: sarvebhya.eva.nip­ïÅyÃd.iti.tailvali÷.kriyÃ.guïatvÃt./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/18: api.jÅva.anta.Ã.tribhya÷.pretebhya.eva.nip­ïÅyÃd.iti.gautama÷.kriyÃ.hy.artha.kÃritÃ./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/19: upÃya.viÓe«o.jÅva.m­tÃnÃm./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/20: na.parebhyo.anadhikÃrÃt./.na.pratyak«am./.na.jÅvebhyo.nip­ïÅyÃt./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/21: na.jÅva.antarhitebhya÷./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/22: juhuyÃj.jÅvebhya÷./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/23: sarva.hutam.sarva.jÅvina÷./ (piï¬a.pit­.yaj¤a) AsvSS_2.6/24: nÃmÃny.avidvÃæs.tata.pitÃmaha.prapitÃmaha.iti./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/1: nip­tÃn.anumantrayeta.atra.pitaro.mÃdayadhvam.yathÃ.bhÃgam.Ãv­«Ãyadhvam.iti./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/2: savya.Ãv­d.udann.Ãv­tya.yathÃ.Óakty.aprÃïann.ÃsitvÃ.abhiparyÃv­ttya.amÅmadanta.pitaro.yathÃ.bhÃgam.Ãv­«ÃyÅ«ata.iti./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/3: caro÷.prÃïa.bhak«am.bhak«ayet./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/4: nityam.ninayanam./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/5: asÃv.abhyaÇk«va.asÃv.aÇk«va.iti.piï¬e«v.abhya¤jana.a¤jane./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/6: vÃso.dadyÃd.daÓÃm.ÆrïÃ.stukÃ.vÃ.pa¤cÃÓad.var«atÃyÃ.Ærdhvam.svam.loma.etad.va÷.pitaro.vÃso.mÃ.no.ato.anyat.pitaro.yuÇgdhvam.(.yundhvam.).iti./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/7: atha.enÃn.upati«Âheta.namo.va÷.pitara.i«e.namo.va÷.pitara.Ærje.namo.va÷.pitara÷.Óu«mÃya.namo.va÷.pitaro.aghorÃya.namo.va÷.pitaro.jÅvÃya.namo.va÷.pitaro.rasÃya./.svadhÃ.va÷.pitaro.namo.va÷.pitaro.nama.etÃ.yu«mÃkam.pitara.imÃ.asmÃkam.jÅvÃ.vo.jÅvanta.iha.santa÷.syÃma./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/8: namo.anvÃhuvÃmaha.iti.ca.tis­bhi÷./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/9: atha.enÃn.pravÃhayet.paretana.pitara÷.somyÃso.gmbhÅrebhi÷.pathibhi÷.pÆrviïebhi÷./.dattÃya.asmabhyam.draviïe.ha.bhadram.rayim.ca.na÷.sarva.vÅram.niyacchata.iti./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/10: agnim.pratyetyÃd.agne.tam.adya.aÓvam.na.stomair.iti./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/11: gÃrhapatyam.yad.antarik«am.p­thivÅm.uta.dyÃm.yan.mÃtaram.pitaram.jihiæsima./.agnir.mÃ.tasmÃd.enaso.gÃrhapatya÷.pramu¤catu.karotu.mÃm.anenasam.iti./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/12: vÅram.me.datta.pitara.iti.piï¬ÃnÃm.madhyamam./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/13: patnÅm.prÃÓayed.Ãdhatta.pitaro.garbham.kumÃram.pu«kara.srajam./.yathÃ.ayam.arapÃ.asad.iti./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/14: apsv.itarau./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/15: atipraïÅte.vÃ./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/16: yathÃ.vÃ.Ãgnatur.anna.kÃmyÃ.bhÃva÷.sa.prÃÓnÅyÃt./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/17: mahÃ.rogeïa.vÃ.abhitapta÷.prÃÓnÅyÃd.anyatarÃm.gatim.gacchati./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/18: evam.anÃhita.agnir.nitye./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/19: ÓrapayitvÃ.atipraïÅya.juhuyÃt./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/20: dvivat.pÃtrÃïÃm.utsarga÷./ (piï¬a.pit­.yaj¤a) AsvSS_2.7/21: t­ïam.dvitÅyam.udrikte./ (piï¬a.pit­.yaj¤a) AsvSS_2.8/1: darÓa.pÆrïa.mÃsÃv.ÃrapsyamÃno.anvÃrambhaïÅyÃm./ (anvÃrambhaïÅya) AsvSS_2.8/2: agnÃ.vi«ïÆ.sarasvatÅ.sarasvÃn.agnir.bhagÅ./ (anvÃrambhaïÅya) AsvSS_2.8/3: agnÃ.vi«ïÆ.sajo«ase.mÃ.vardhantu.vÃ.aÇgira÷./.dyumnair.vÃjebhir.Ãgatam./.agnÃ.vi«ïÆ.mahi.dhÃma.priyam.vÃm.vÅtho.gh­tasya.guhyÃ.ju«ÃïÃ./.dame.dame.su«Âutir.vÃm.iyÃnÃ.prati.vÃm.jihvÃ.gh­tam.uccaraïyat./.pÃvakÃna÷.sarasvatÅ.pÃvÅravÅ.kanyÃ.citrÃyu÷.pÅpivÃæsam.sarasvato.divyam.suparïam.vÃyasam.b­hantam.Ãsavam.savitur.yathÃ.sa.no.rÃdhÃæsy.Ã.bhara.iti./ (anvÃrambhaïÅya) AsvSS_2.8/4: ÃdhÃnÃd.yady.ÃmayÃvÅ.yady.vÃ.arthÃ.vyatheran.puar.Ãdheya.i«Âi÷./ (punar.Ãdhyeya) AsvSS_2.8/5: tasyÃm.prayÃjÃ.anuyÃjÃn.vibhaktibhir.yajet./ (punar.Ãdhyeya) AsvSS_2.8/6: samidha÷.samidho.agne.agna.Ãjyasya.vyantu./.tanÆnapÃd.agnim.agna.Ãjyasya.vetu./.iÊo.agninÃ.agna.Ãjyasya.vyantu./.barhir.agnir.agna.Ãjyasya.vetv.iti./ (punar.Ãdhyeya) AsvSS_2.8/7: samidhÃ.agnim.duvasyata.ehy.Æ.«u.bravÃïi.ta.ity.ÃgneyÃv.Ãjya.bhÃgau./ (punar.Ãdhyeya) AsvSS_2.8/8: buddhimad.indumantÃv.ity.Ãcak«ate./ (punar.Ãdhyeya) AsvSS_2.8/9: tathÃ.anuv­tti÷./ (punar.Ãdhyeya) AsvSS_2.8/10: ijyÃ.ca./ (punar.Ãdhyeya) AsvSS_2.8/11: nityam.pÆrvam.anubrÃhmaïina÷./ (punar.Ãdhyeya) AsvSS_2.8/12: agna.ÃyÆæ«i.pavasa.ity.uttaram./ (punar.Ãdhyeya) AsvSS_2.8/13: nityas.tu.uttare.havi÷.Óabda÷./ (punar.Ãdhyeya) AsvSS_2.8/14a: Ãgneyam.havi÷./.adhÃ.hy.agne.krator.bhadrasya.Ãbhi«.Âe.adya.gÅrbhir.g­ïanta.ebhir.no.arkair.agne.tam.adya.aÓvam.na.stomair.iti.samyÃjye./ .(punar.Ãdhyeya) AsvSS_2.8/14b: devam.barhir.agner.vasuvane.vau.dheyasya.vetu.devo.narÃÓaæso.agnau.vasuvane.vasu.dheyasya.vetv.iti./ (punar.Ãdhyeya) AsvSS_2.9/1: Ãgrayaïam.vrÅhi.ÓyÃmÃka.yavÃnÃm./ (Ãgrayaïa) AsvSS_2.9/2: sasyam.na.aÓnÅyÃd.agnihotram.ahutvÃ./ (Ãgrayaïa) AsvSS_2.9/3: yathÃ.var«asya.t­pta÷.syÃd.atha.Ãgrayaïena.yajeta./ (Ãgrayaïa) AsvSS_2.9/4: api.vÃ.devÃ.Ãhus.t­pto.nÆnam.vas«asya.Ãgrayaïena.hi.yajata.iti.agni.hotrÅm.vai.nÃnÃdaitvÃ.(.vÃ.enÃn.ÃdaitvÃ.).tasyÃ÷.payasÃ.juhuyÃt./ (Ãgrayaïa) AsvSS_2.9/5: api.vÃ.kriyÃ.yave«u./ (Ãgrayaïa) AsvSS_2.9/6: i«Âis.tu.rÃj¤a÷./ (Ãgrayaïa) AsvSS_2.9/7: sarve«Ãm.ca.eke./ (Ãgrayaïa) AsvSS_2.9/8: ÓyÃmÃka.i«ÂyÃm.saumyaÓ.caru÷./ (Ãgrayaïa) AsvSS_2.9/9: soma.yÃs.te.mayobhuvo.yÃ.te.dhÃmÃni.divi.yÃ.p­thivyÃm.ity.avÃntareÊÃyÃ.nityam.japam.uktvÃ.savye.pÃïau.k­tvÃ.itareïa.abhim­Óet.prajÃpataye.tvÃ.graham.g­hïÃmi.mahyam.Óriye.mahyam.yaÓase.mahyam.anna.adyÃya./ (Ãgrayaïa) AsvSS_2.9/10: bhadra.anna÷.Óreya÷.samanai«Âa.devÃs.tvayÃ.avasena.samaÓÅmahi.tvÃ./.sa.no.mayobhÆ÷.piteva.ÃviÓa.iha.Óam.no.bhava.dvipade.Óam.catu«pada.iti./.prÃÓya.Ãcamya.nÃbhim.Ãlabheta.amo.asu.prÃïa.tad.­tam.bravÅmy.amÃ.asi.sarvÃn.asi.pravi«Âa÷./.sa.me.jarÃm.rogam.apanudya.ÓarÅrÃd.amÃ.ma.edhi.mÃm­dhÃma.indra.iti./ (Ãgrayaïa) AsvSS_2.9/11: etena.bhak«iïo.bhak«Ãn.sarvatra.nava.bhojane./ (Ãgrayaïa) AsvSS_2.9/12: atha.vrÅhi.yavÃnÃm.dhÃyye.virÃjau./ (Ãgrayaïa) AsvSS_2.9/13: agni.indrÃv.indra.agnÅ.vÃ.viÓve.devÃ÷.somo.yadi.tatra.ÓyÃmÃko.dyÃvÃ.p­thivÅ./ (Ãgrayaïa) AsvSS_2.9/14: Ã.ghÃ.ye.agnim.indhate.sukarmÃïa÷.suruco.devayanto.viÓve.devÃsa.Ãgata.ye.ke.ca.jmÃ.mahino.ahimÃyÃ.mahÅ.dyau÷.p­thivÅ.ca.na÷.prapÆrvaje.pitarÃ.navyasÅbhir.iti./ (Ãgrayaïa) AsvSS_2.10/1: atha.kÃmyÃ÷./ (KÃmya.i«Âayah) AsvSS_2.10/2: Ãyu«.kÃma.i«ÂyÃm.jÅvatumantau./ (KÃmya.i«Âayah) AsvSS_2.10/3: Ã.no.agne.sucetunÃ.tvam.soma.mahe.bhagam.ity.agnir.Ãyu«mÃn.indras.trÃtÃ./ (KÃmya.i«Âayah) AsvSS_2.10/4a: Ãyu«.Âe.viÓvato.dadhad.ayam.agnir.vareïya÷./.punas.te.prÃïa.ÃyÃtu.parÃ.yak«mam.suvÃmi.te./.ÃyurdÃ.agne.havi«o.ju«Ãïo.gh­ta.pratÅko.gh­ta.yonir.edhi./.gh­tam.pÅtvÃ.madhu.cÃru.gavyam.pitÃ.iva.putram.abhirak«atÃd.imam./ (KÃmya.i«Âayah) AsvSS_2.10/4b: trÃtÃram.indram.avitÃram.indram.mÃ.te.asyÃm.sahasÃvan.pari«Âau./.pÃhi.no.agne.pÃyubhir.ajasrair.agne.tvam.pÃrayÃ.navyo.asmÃn.iti.samyÃjye./ (KÃmya.i«Âayah) AsvSS_2.10/5: svastyayanyÃm.rak«itavantau./ (KÃmya.i«Âayah) AsvSS_2.10/6: agne.rak«Ã.no.aæhasas.tvam.na÷.soma.viÓvata.iti./ (KÃmya.i«Âayah) AsvSS_2.10/7: agni÷.svastimÃn.svasti.no.divo.agne.p­thivyÃ.Ãre.asmad.amatim.Ãre.aæha.iti.pÆrvayokte.samyÃjye./ (KÃmya.i«Âayah) AsvSS_2.10/8: putra.kÃma.i«ÂyÃm.agni÷.putrÅ./ (KÃmya.i«Âayah) AsvSS_2.10/9: yasmai.tvam.suk­te.jÃta.vedo.yas.tvÃ.h­dÃ.kÅriïÃ.manyamÃna÷./.agnis.tu.viÓravastamam.iti.dve.samyÃjye./ (KÃmya.i«Âayah) AsvSS_2.10/10: ÃgneyyÃ.uttare./ (KÃmya.i«Âayah) AsvSS_2.10/11: nitye.mÆrdhanvata÷./ (KÃmya.i«Âayah)(.agnir.mÆrdhÃ./.bhuvo.yaj¤asya.) AsvSS_2.10/12: tubhyam.tÃ.aÇgirastama.aÓyÃma.tam.kÃmam.agne.tava.iti.kÃmÃya./ (KÃmya.i«Âayah) AsvSS_2.10/13: vaim­dhyÃ.uttare./ (KÃmya.i«Âayah) AsvSS_2.10/14: vi.na.indra.m­dho.jahi.m­go.na.bhÅma÷.kucaro.giri«ÂhÃ÷./.sadyuttim.indra.sacyutim.pracyutim.jaghana.cyutim./.pranÃkÃphÃna.Ãbhara.prayapsyann.iva.sakthyau.vi.na.indra.m­dho.jahi./.canÅkhudad.yathÃsapham.abhi.na÷.su«Âutim.naya.iti./ (KÃmya.i«Âayah)(.janÅkhudad.) AsvSS_2.10/15: indrÃya.dÃtre.punar.dÃtre.vÃ./ (KÃmya.i«Âayah) AsvSS_2.10/16: yÃni.no.dhanÃni.kruddho.jinÃsi.manyunÃ./.indra.anuviddhi.nas.tÃni.anena.havi«Ã.puna÷./.punar.na.indro.maghavÃ.dadÃtu.dhanÃni.Óakro.dhanÅ÷.surÃdhÃ÷./.asmadryak.k­ïutÃm.yÃcito.mana÷.Óru«ÂÅ.na.indro.havi«Ã.m­dhÃti.iti./ (KÃmya.i«Âayah) AsvSS_2.10/17: ÃÓÃnÃm.ÃÓÃ.pÃlebhyo.vÃ./ (KÃmya.i«Âayah) AsvSS_2.10/18: ÃÓÃnÃm.ÃÓÃ.pÃlebhyaÓ.caturbhyo.am­tebhya÷./.idam.bhÆtasya.adhyak«ebhyo.vidhema.havi«Ã.vayam./.viÓvÃ.ÃÓÃ.madhunÃ.saæs­jÃmi.anamÅvÃ.Ãpa.o«adhaya÷.santu.sarvÃ÷./.ayam.yajamÃno.m­dho.vyasyatv.ag­bhÅtÃ÷.paÓava÷.santu.sarva.iti./ (KÃmya.i«Âayah) AsvSS_2.10/19: loka.i«Âi÷./ (KÃmya.i«Âayah) AsvSS_2.10/20: p­thivy.antarik«am.dyaur.iti.devatÃ÷./ (KÃmya.i«Âayah) AsvSS_2.10/21: p­thivÅm.mÃtaram.mahÅm.antarik«am.upabruve./.b­hatÅm.Ætaye.divam./.viÓvam.bibharti.p­thivÅ.antarik«am.vipaprathe./.duhe.dyaur.b­hatÅ.paya÷./.varma.me.p­thivÅ.mahÅ.antarik«am.svastaye./.dyaur.me.Óarma.mahi.Órava.iti.tisras.trayÃïÃm./ (KÃmya.i«Âayah) AsvSS_2.10/22: prathame.prathamasya.uttame.madhyamasya./ (KÃmya.i«Âayah) AsvSS_2.11/1: mitra.vindÃ.mahÃ.vairÃjÅ./ (KÃmya.i«Âayah) AsvSS_2.11/2: agni÷.somo.varuïo.mitra.indro.b­haspati÷.savitÃ.pÆ«Ã.sarasvatÅ.tva«ÂÃ.ity.eka.pradÃnÃ÷./ (KÃmya.i«Âayah) AsvSS_2.11/3: agni÷.somo.varuïo.mitra.indro.b­haspati÷.savitÃ.ya÷.sahasrÅ./.pÆ«Ã.no.gobhir.avasÃ.sarasvatÅ.tva«ÂÃ.rÆpeïa.samanaktu.yaj¤am./ (KÃmya.i«Âayah) AsvSS_2.11/4: pratilomam.ÃdiÓya.yajad.ye.yajÃmahe.tva«ÂÃram.sarasvatÅm.pÆ«aïam.savitÃram.b­haspatim.indram.mitram.varuïam.somam.agnim.tva«ÂÃ.rÆpÃïi.dadhatÅ.sarasvatÅ.bhagam.pÆ«Ã.savitÃ.no.dadÃtu./.b­haspatir.dadad.indra÷.sahasram.mitro.dÃtÃ.varuïa÷.somo.agnir.iti./ (KÃmya.i«Âayah) AsvSS_2.11/5: a«Âau.vairÃja.tantrÃ÷./ (KÃmya.i«Âayah) AsvSS_2.11/6: tÃsÃm.ÃdyÃ÷.«aÊ.eka.havi«a÷./ (KÃmya.i«Âayah) AsvSS_2.11/7: snu«Ã.ÓvaÓurÅyayÃ.abhicaran.yajeta./ (KÃmya.i«Âayah) AsvSS_2.11/8: indra÷.sÆro.atarad.rajÃæsi.snu«Ã.sapatnÃ.ÓvaÓuro.aham.asmi./.aham.ÓatrÆn.jayÃmi.jarh­«Ãïo.aham.vÃjam.jayÃmi.vÃja.sÃtau./.indra÷.sÆra÷.prathamo.viÓva.karmÃ.marutvÃn.astu.gaïavÃn.sujÃtai÷./.mama.snu«Ã.ÓvaÓurasya.pravi«Âau.sapatnÃ.vÃcam.manasa.upÃsatÃm./ (KÃmya.i«Âayah) AsvSS_2.11/9: jo«Âo.damÆnÃ.agne.Óardha.mahate.saubhagÃya.iti.samyÃjye./ (KÃmya.i«Âayah) AsvSS_2.11/10: vimatÃnÃm.sammaty.arthe.saæj¤ÃnÅ./ (KÃmya.i«Âayah) AsvSS_2.11/11: agnir.vasumÃn.somo.rudravÃn.indro.marutvÃn.varuïa.ÃdityavÃn.ity.eka.pradÃnÃ÷./ (KÃmya.i«Âayah) AsvSS_2.11/12: agni÷.prathamo.vasubhir.no.avyÃt.somo.rudrair.abhirak«atu.tmanÃ./.indro.marudbhir.­tuthÃ.k­ïotu.Ãdityair.no.varuïa÷.Óarma.yaæsat./.sam.agnir.vasubhir.no.avyÃt.sam.somo.rudriyÃbhis.tanÆbhi÷./.sam.indro.rÃta.havyo.marudbhi÷.sam.Ãdityair.varuïo.viÓva.vedÃ.iti./ (KÃmya.i«Âayah) AsvSS_2.11/13: aindrÃmÃrutÅm.bheda.kÃmÃ÷./ (KÃmya.i«Âayah) AsvSS_2.11/14: maruto.yasya.hi.k«aye.praÓardhÃya.mÃrutÃya.svabhÃnava.iti./ (KÃmya.i«Âayah) AsvSS_2.11/15: aindrÅm.anÆcya.mÃrutyÃ.yajen.mÃrutÅm.anÆcya.aindryÃ.yajed.indram.pÆrvam.nigame«u.maruto.vÃ./ (KÃmya.i«Âayah) AsvSS_2.11/16: indram.vÃ./.pradhÃnÃd.Ærdhvam.maruta÷./ (KÃmya.i«Âayah) AsvSS_2.11/17: prak­tyÃ.sampatti.kÃmÃ÷.saæj¤ÃnÅm.ca./ (KÃmya.i«Âayah) AsvSS_2.11/18: aindrÃ.bÃrhaspatyÃm.pradh­«yamÃïÃ÷./ (KÃmya.i«Âayah) AsvSS_2.11/19: Ã.na.indrÃ.b­haspatÅ.asmai.indrÃ.b­haspatÅ.iti.yady.api.indrÃya.codayeyu÷./ (KÃmya.i«Âayah) AsvSS_2.12/1: pavitra.i«ÂyÃm./ (KÃmya.i«Âayah) AsvSS_2.12/2: apÃm.idma.nyayanam.samudrasya.niveÓanam./.anyante.asmat.tapantu.hetaya÷.pÃvako.asmabhyam.Óivo.bhava./.namas.te.harase.Óoci«e.namas.te.astv.arci«e./.anyante.asmat.tapantu.hetaya÷.pÃvako.asmabhyam.Óivo.bhava.iti.pÃvakavatyo.dhÃyye./ (KÃmya.i«Âayah) (2 and the rest are not found in BI ed.) AsvSS_2.12/3: pÃvakavantÃv.Ãjya.bhÃgau./ (KÃmya.i«Âayah) AsvSS_2.12/4: agnÅ.rak«Ãæsi.sedhati./ (KÃmya.i«Âayah) AsvSS_2.12/5: yo.dhÃrayÃ.pÃvakayÃ.iti./ (KÃmya.i«Âayah) AsvSS_2.12/6: ­cau.yÃjye./ (KÃmya.i«Âayah) AsvSS_2.12/7: yat.te.pavitram.arci«y.Ã.kalaÓe«u.dhÃvati.iti./ (KÃmya.i«Âayah) AsvSS_2.12/8: pavitra.ity.ete./ (KÃmya.i«Âayah) AsvSS_2.12/9: agni÷.pavamÃna÷.sarasvatÅ.priyÃ.agni÷.pÃvaka÷.savitÃ.satya.prasavo.agni÷.Óucir.vÃyur.niyutvÃn.agnir.vrata.patir.dadhikrÃvÃ.agnir.vaiÓvÃnaro.vi«ïu÷.Óipivi«Âa÷./ (KÃmya.i«Âayah) AsvSS_2.12/10: uta.na÷.priya.apriyÃsv.imÃ.juhvÃnÃ.yu«mad.Ã.namobhi÷./ (KÃmya.i«Âayah) AsvSS_2.12/11: vÃyur.agregÃ.yaj¤aprÅr.vÃyo.Óukro.ayÃmi.te./ (KÃmya.i«Âayah) AsvSS_2.12/12: dadhikrÃvïo.akÃri«am.ÃdadhikrÃ÷.ÓavasÃ.pa¤ca.k­«ÂÅ÷./ (KÃmya.i«Âayah) AsvSS_2.12/13: ju«Âo.damÆnÃ.agne.Óardha.mahate.saubhagÃya.iti.samyÃjye./ (KÃmya.i«Âayah) AsvSS_2.12/14: sÃ.e«Ã.saævatsaram.atipravasata÷./ (KÃmya.i«Âayah) AsvSS_2.12/15: Óuddhi.kÃmo.vÃ./ (KÃmya.i«Âayah) AsvSS_2.12/16: tad.e«Ã.abhi.yaj¤a.gÃthÃ.gÅyate./.vaiÓvÃnarÅm.vrÃtapatÅm.pavitra.i«Âim.tathaiva.ca./.­tÃv­dhau.prayu¤jÃna÷.punÃti.daÓa.pauru«am.iti./ (KÃmya.i«Âayah)(.­tÃv­ttau.Iï.ÂEXÂ) AsvSS_2.13/1: var«a.kÃma.i«Âi÷.kÃrÅrÅ./ (KÃmya.i«Âayah) AsvSS_2.13/2: tasyÃm.prati.tyam.cÃrum.adhvaram.ÅÊe.agnim.svavasam.namobhir.iti.dhÃyye./ (KÃmya.i«Âayah) AsvSS_2.13/3: yÃ÷.kÃÓ.ca.var«a.kÃma.i«ÂyÃ.apsumantau./ (KÃmya.i«Âayah) AsvSS_2.13/4: apsv.agne.sadhi«.Âava.apsu.me.somo.abravÅd.iti./ (KÃmya.i«Âayah) AsvSS_2.13/5: agnir.dhÃmacchan.maruta÷.sÆrya÷./ (KÃmya.i«Âayah) AsvSS_2.13/6: tisraÓ.ca.piï¬ya.uttarÃ÷./ (KÃmya.i«Âayah) AsvSS_2.13/7: hiraïya.keÓo.rajaso.visÃra.iti.dve.tvam.tyÃ.cid.acyutÃ.dhÃmante.viÓvam.bhuvanam.adhiÓritam.iti.vÃ.vÃÓreva.vidyun.mimÃti.parvataÓ.cin.mahi.v­ddho.bibhÃya.s­janti.raÓmim.ojasÃ.vahi«Âhebhir.viharan.yÃsi.tantum.udÅrayathÃ.maruta÷.samudrata÷.pra.vo.marutas.tavi«Ã.udanyava.Ãyam.nara÷.sudÃnavo.dadÃÓu«e.vidyun.mahaso.naro.aÓmadidyava÷.k­«ïam.niyÃnam.haraya÷.suparïÃ.niyutvanto.grÃmajito.yathÃ.nara÷./ (KÃmya.i«Âayah) AsvSS_2.13/8: agne.bÃdhasva.vim­dho.vidur.grahÃ.yam.tvÃ.devÃpi÷.ÓuÓucÃno.agna.iti.samyÃjye./.­co.anÆcya.yajurbhir.eke.yajanti./ (KÃmya.i«Âayah) AsvSS_2.13/9: saæsthitÃyÃm.sarvÃ.diÓa.upati«Âheta.achÃ.vada.tavasam.gÅrbhir.Ãbhir.iti.catas­bhi÷.praty­cam.sÆktena.sÆktena.vÃ./ (KÃmya.i«Âayah) AsvSS_2.14/1: ata.Ærdhvam.i«Ây.ayanÃni./ (ayana.i«Âayah) AsvSS_2.14/2: sÃævatsarikÃïi./ (ayana.i«Âayah) AsvSS_2.14/3: te«Ãm.phÃlgunyÃm.paurïamÃsyÃm.caitryÃm.vÃ.prayoga÷./ (ayana.i«Âayah) AsvSS_2.14/4: turÃyaïam./ (ayana.i«Âayah) AsvSS_2.14/5: agnir.indro.viÓve.devÃ.iti.p­thag.i«Âayo.anusavanam.ahar.aha÷./ (ayana.i«Âayah) AsvSS_2.14/6: ekÃ.vÃ.tri.havi÷./ (ayana.i«Âayah) AsvSS_2.14/7: dÃk«Ãyaïa.yaj¤e.dve.paurïamÃsyau.dve.amÃvÃsye.yajeta./ (ayana.i«Âayah) AsvSS_2.14/8: nitye.pÆrve.yathÃ.asamnayato.amÃvÃsyÃyÃm./ (ayana.i«Âayah) AsvSS_2.14/9: uttarayor.aindram.paurïamÃsyÃm.dvitÅyam./ (ayana.i«Âayah) AsvSS_2.14/10: maitrÃvaruïam.amÃvÃsyÃyÃm./ (ayana.i«Âayah) AsvSS_2.14/11: Ã.no.mitrÃ.varuïÃ.yad.baæhi«Âham.nÃtividhe.sudÃnÆ.iti.prÃjÃpatya.iÊÃd.adha÷./ (ayana.i«Âayah) AsvSS_2.14/12: prajÃpate.na.tvad.etÃny.anyas.tava.ime.lokÃ÷.pradiÓo.diÓaÓ.ca.parÃvato.nivata.udvataÓ.ca./.prajÃpate.viÓvas­j.jÅva.dhanya.idam.no.deva.pratiharya.havyam.iti.dyÃvÃ.p­thivyor.ayanam./ (ayana.i«Âayah) AsvSS_2.14/13: paurïamÃsena.amÃvÃsyÃd.Ã.amÃvÃsyena.Ã.apurïamÃsÃt./ (ayana.i«Âayah) AsvSS_2.14/14: asamÃmnÃtÃsv.arthÃt.tantra.vikÃra÷./ (general rules) AsvSS_2.14/15: adhvaryur.vÃ.yathÃ.smaret./ (general rules) AsvSS_2.14/16: vairÃjam.tv.agni.manthane./ (general rules) AsvSS_2.14/17: dhÃyye.tv.eva.eke./ (general rules) AsvSS_2.14/18: devata.lak«aïÃ.yÃjyÃ.anuvÃkyÃ÷./ (general rules) AsvSS_2.14/19: gÃyatry.ÃvatÅ.hÆtavaty.upoktavatÅ.purastÃl.lak«aïÃ.anuvÃkyÃ./ (general rules) AsvSS_2.14/20: tri«ÂubvatÅ.vÅtavatÅ.ju«Âavaty.upari«ÂÃl.lak«aïÃ.yÃjyÃ./.api.vÃ.anyasya.chandasa÷./ (general rules) AsvSS_2.14/21: na.tu.yÃjyÃ.hrasÅyasÅ./ (general rules) AsvSS_2.14/22: na.u«ïin.na.b­hatÅ./ (general rules) AsvSS_2.14/23: k«Ãma.na«Âa.hata.dagdhavatÅs.tu.varjayet./ (general rules) AsvSS_2.14/24: vyakte.tu.daivate.tathÃ.eva./ (general rules) AsvSS_2.14/25: lak«aïam.api.vÃ.avyakte./ (general rules) AsvSS_2.14/26: anadhigacchan.sarvaÓa÷./ (general rules) AsvSS_2.14/27: anadhigama.ÃgneyÅbhyÃm./ (general rules) AsvSS_2.14/28: vyÃh­tibhir.vÃ./ (general rules) AsvSS_2.14/29: devatÃm.ÃdiÓya.praïuyÃd.yajec.ca./ (general rules) AsvSS_2.14/30: naærÃbhyÃm.vÃ./ (general rules) AsvSS_2.14/31: imam.Ã.Ó­ïudhÅ.havam.yam.tvÃ.gÅrbhir.havÃmahe./.Ã.idam.barhir.ni«Åda.na÷./.stÅrïam.barhir.Ãnu«ag.Ãsad.etad.upa.iÊÃnÃ.iha.no.adya.gaccha./.aheÊatÃ.manasÃ.idam.ju«asva.vÅhi.havyam.prayatam.Ãhutam.ma.iti.naære./ (general rules) AsvSS_2.14/32: ÃgneyyÃv.anirukte./ (general rules) AsvSS_2.15/1: cÃturmÃsyÃni.prayok«yamÃïa÷.pÆrve.dyur.vaiÓvÃnara.pÃrjanyÃm./ (Cm: general) AsvSS_2.15/2: vaiÓvÃnaro.ajÅjanad.agnir.no.navyasÅm.matim./.k«amayÃ.v­dhÃna.ojasÃ./.p­«Âo.divi.p­«Âo.agni÷.p­thivyÃm.parjanyÃya.pragÃyata.pravÃtÃ.vÃnti.patayanti.vidyuta.ity.agny.Ãdheya.prabh­ty.antÃ.upÃæÓu.havi«a÷./ (Cm: general) AsvSS_2.15/3: saumikya÷./ (Cm: general) AsvSS_2.15/4: prÃyaÓ.cittikya÷./ (Cm: general) AsvSS_2.15/5: anvÃyÃtyÃ.eka.kapÃlÃ÷./ (Cm: general) AsvSS_2.15/6: sarvatra.vÃruïa.varjam./ (Cm: general) AsvSS_2.15/7: sÃvitraÓ.cÃturmÃsye«u./ (Cm: general) AsvSS_2.15/8: pradhÃna.havÅæ«i.ca.eke./ (Cm: general) AsvSS_2.15/9: pitryÃ.upasada÷.satantrÃ÷./ (Cm: general) AsvSS_2.15/10: paunarÃdheyikÅ.ca.prÃg.uttamÃd.anuyÃjÃt./ (Cm: general) AsvSS_2.15/11: api.vÃ.sumandra.tantrÃ÷./ (Cm: general) AsvSS_2.15/12: Ãgu÷.praïava.va«aÂ.kÃrÃ.uccai÷.sarvatra./ (Cm: general) AsvSS_2.15/13: tathÃ.Ãgrayaïe.agriyam./ (Cm: general) AsvSS_2.15/14: ÃhÃryas.tu.prÃïa.saætata÷.praïava÷.puronuvÃkhyÃyÃ÷./ (Cm: general) AsvSS_2.15/15: tathÃ.Ãgur.va«aÂ.kÃrau.yÃjyÃyÃ÷./ (Cm: general) AsvSS_2.15/16: tantra.svarÃïy.upÃæÓor.uccÃni./ (Cm: general) AsvSS_2.15/17: mandrÃïy.upÃæÓu.tantrÃïÃm./ (Cm: general) AsvSS_2.16/1: prÃtar.vaiÓvadevyÃm.pre«ito.agni.manthanÅyÃ.anvÃha.paÓcÃt.sÃmidhenÅ.sthÃnasya.pada.mÃtre.avasthÃya.abhihiæk­tya./ (Cm: vaiÓvadeva) AsvSS_2.16/2: abhi.tvÃ.deva.savitar.mahÅ.dyau÷.p­thivÅ.ca.nas.tvÃm.agne.pu«karÃd.adhi.iti.tisÌïÃm.ardharcam.Ói«ÂvÃ.Ãramed.Ã.samprai«Ãt./ (Cm: vaiÓvadeva) AsvSS_2.16/3: anyatra.apy.antar­co.avasÃne.ajÃyamÃne.tv.etasminn.eva.avasÃne./ (Cm: vaiÓvadeva) AsvSS_2.16/4: agne.haæsi.ny.atriïam.iti.sÆktam.Ãvapeta.puna÷.punar.Ãjanmana÷./ (Cm: vaiÓvadeva) AsvSS_2.16/5: jÃtam.ÓrutvÃ.anantarreïa.praïavena.Ói«Âam.upasaætanuyÃt./ (Cm: vaiÓvadeva) AsvSS_2.16/6: Ói«Âena.uttarÃm./ (Cm: vaiÓvadeva) AsvSS_2.16/7: uta.bruvantu.jantava.Ãyam.hastena.khÃdinam.ity.ardharca.Ãramet./.pra.devam.deva.vÅtaya.iti.dve.agninÃ.agni÷.samidhyate.tvam.hy.agne.agninÃ.tam.arjayanta.sukratum.yaj¤ena.yaj¤am.ayajanta.devÃ.iti.paridadhyÃt./ (Cm: vaiÓvadeva) AsvSS_2.16/8: sarvatra.uttamÃm.paridhÃnÅyÃ.iti.vidyÃt./ (Cm: vaiÓvadeva) AsvSS_2.16/9: dhÃyye.virÃjau.nava.prayÃjÃ÷.prÃg.uttamÃc.catura.Ãvapeta.duro.agna.Ãjyasya.vyantu.u«ÃsÃ.naktÃ.agna.Ãjyasya.vÅtÃm.daivyÃ.hotÃrÃ.agna.Ãjyasya.vÅtÃm.tisro.devÅr.agna.Ãjyasya.vyantv.iti./ (Cm: vaiÓvadeva) AsvSS_2.16/10: agni÷.soma÷.savitÃ.sarasvatÅ.pÆ«Ã.maruta÷.svatavaso.viÓve.devÃ.dyÃvÃ.p­thivÅ./ (Cm: vaiÓvadeva) AsvSS_2.16/11: Ã.viÓva.devam.satpatim.vÃmam.adya.savitar.vÃmam.u.Óva÷.pÆ«an.tava.vrate.vayam.Óukram.te.anyad.yajatam.te.anyad.iheha.va÷.sva.tavasa÷.pra.citram.arkam.g­ïate.turÃya.iti./ (Cm: vaiÓvadeva) AsvSS_2.16/12: nava.anuyÃjÃ÷.«aÊ.Ærdhvam.prathamÃd.devÅr.dvÃro.vasuvane.vasu.dheyasya.vyantu./.devÅ.u«ÃsÃ.naktÃ.vasuvane.vasu.dheyasya.vÅtÃm./.devÅ.jo«ÂrÅ.vasuvane.vasu.dheyasya.vÅtÃm./.devÅ.ÆrjÃhutÅ.vasuvane.vasu.dheyasya.vÅtÃm./.devÃ.daivyÃ.hotÃrÃ.vasuvane.vasu.dheyasya.vÅtÃm./.devÅs.tisras.tisro.devÅr.vasuvane.vasu.dheyasya.vyantv.iti./ (Cm: vaiÓvadeva) AsvSS_2.16/13: anuyÃjÃnÃm.sÆkta.vÃkasya.Óamyu.vÃkasya.vÃ.upari«ÂÃd.vÃjibhyo.vÃjinam.anÃvÃhya.ÃdeÓam./ (Cm: vaiÓvadeva) AsvSS_2.16/14: Óam.no.bhavantu.vÃjino.have«u.vÃje.vÃje.avata.vÃjino.na.ity.Ærdhvaj¤ur.anavÃnam.yÃjyÃm./ (Cm: vaiÓvadeva) AsvSS_2.16/15: agne.vÅhi..ity.anuva«aÂ.kÃro.vÃjinasya.agne.vÅhi.iti.vÃ./.yatra.kva.ca.eka.samprai«e.dvau.va«aÂ.kÃrau.samastÃv.eva.tatra.dvir.anumantrayeta./ (Cm: vaiÓvadeva) AsvSS_2.16/16: naca.ÃgÆr.uttarasmin./ (Cm: vaiÓvadeva) AsvSS_2.16/17: vÃjina.bhak«am.iÊÃm.iva.pratig­hya.upahavam.icchet./ (Cm: vaiÓvadeva) AsvSS_2.16/18: adhvarya.upahvayasva.brahmann.upahvayasva.agnÅd.upahvayasva.iti./ (Cm: vaiÓvadeva) AsvSS_2.16/19: yan.me.reta÷.prasicyate.yad.vÃ.me.api.gacchati.yad.vÃ.jÃyate.puna÷./.tena.mÃ.Óivam.ÃviÓa.tena.mÃ.vÃjinam.kuru./.tasya.te.vÃji.pÅtasya.upahÆtasya.upahÆto.bhak«ayÃmi.iti.prÃïa.bhak«am.bhak«ayet./ (Cm: vaiÓvadeva) AsvSS_2.16/20: evam.adhvaryur.brahmÃ.ÃgnÅdhra÷./ (Cm: vaiÓvadeva) AsvSS_2.16/21: yajamÃna÷.pratyak«am.itare.ca.dÅk«itÃ÷./ (Cm: vaiÓvadeva) AsvSS_2.16/22: paurïamÃsena.i«ÂvÃ.cÃturmÃsya.vratÃny.upeyÃt./ (Cm: vaiÓvadeva) AsvSS_2.16/23: keÓÃn.nivartayÅta./ (Cm: vaiÓvadeva) AsvSS_2.16/24: ÓmaÓrÆïi.vÃpayÅta./.adha÷.ÓayÅta./.madhu.mÃæsa.lavaïa.stry.avalekhanÃni.varjayet./ (Cm: vaiÓvadeva) AsvSS_2.16/25: ­tau.bhÃryÃm.upeyÃt./ (Cm: vaiÓvadeva) AsvSS_2.16/26: vÃpanam.sarve«u.parvasu./ (Cm: vaiÓvadeva) AsvSS_2.16/27: Ãdya.uttamayor.vÃ./ (Cm: vaiÓvadeva) AsvSS_2.17/1: pa¤camyÃm.paurïamÃsyÃm.varuïa.praghÃsai÷./ (Cm: varuïa.praghÃsa) AsvSS_2.17/2: paÓcÃd.dÃrÓapaurïamÃsikÃyÃ.veder.upaviÓya.pre«ito.agni.praïayanÅyÃ÷.pratipadyate./ (Cm: varuïa.praghÃsa) AsvSS_2.17/3: pra.devam.devyÃ.dhiyÃ.iti.tisra.iÊÃyÃs.tv.Ãpa.deva.yam.agne.viÓvebhi÷.svanÅka.devair.ity.ardharca.Ãramet./.ÃsÅna÷.prathamÃm.anvÃha.upÃæÓu.sapraïavÃm./ (Cm: varuïa.praghÃsa) AsvSS_2.17/4: tatra.sthÃnÃt.sthÃna.saækramaïe.praïavena.avasÃya.anucchvasya.uttarÃm.pratipadyate./ (Cm: varuïa.praghÃsa) AsvSS_2.17/5: prÃïa.saætatam.bhavati.iti.vij¤Ãyate./ (Cm: varuïa.praghÃsa) AsvSS_2.17/6: uttaram.agnim.anuvrajann.uttarÃ÷./ (Cm: varuïa.praghÃsa) AsvSS_2.17/7: imam.mahe.vidathyÃya.ÓÆ«am.ayam.iha.prathamo.dhÃyi.dhÃt­bhir.iti.tu.rÃjanya.vaiÓyayor.Ãdye./ (Cm: varuïa.praghÃsa) AsvSS_2.17/8: paÓcÃd.uttarasyÃ.veder.avasthÃya./ (Cm: varuïa.praghÃsa) AsvSS_2.17/9: uttara.vedes.tu.some«u./ (Cm: varuïa.praghÃsa) AsvSS_2.17/10: nihite.agnau.sÅda.hota÷.sva.u.loke.cikitvÃn.ni.hotÃ.hot­.«adane.vidÃna.iti.dve.paridhÃya.tasminn.eva.Ãsana.upaviÓya.bhÆr.bhuva÷.svar.iti.vÃcam.vis­jeta./ (Cm: varuïa.praghÃsa) AsvSS_2.17/11: anyatra.api.yatra.anubruvann.anuvrajet./ (Cm: varuïa.praghÃsa) AsvSS_2.17/12: ti«Âhat.samprai«e«u.tathaiva.vÃg.visarga÷./ (Cm: varuïa.praghÃsa) AsvSS_2.17/13: agnimanthana.Ãdi.samÃnÃ.vaiÓvadevyÃ./ (Cm: varuïa.praghÃsa) AsvSS_2.17/14: havi«Ãm.tu.sthÃne.«a«Âha.prabh­tÅnÃm.indra.agnÅ.maruto.varuïa÷.ka÷./ (Cm: varuïa.praghÃsa) AsvSS_2.17/15: indra.agnÅ.avasÃ.gatam.Ónathad.v­tram.uta.sanoti.vÃjam.maruto.ysya.hi.k«aye.arÃ.ived.caramÃ.aheva.imam.me.varuïa.Órudhi.tat.tvÃ.yÃmi.brahmaïÃ.vandamÃna÷.kayÃ.naÓ.citra.Ã.bhuvad.hiraïya.garbha÷.samavartana.agna.iti.pratiprasthÃtÃ.vÃjine.t­tÅya÷./ (Cm: varuïa.praghÃsa) AsvSS_2.17/16: saæsthitÃyÃm.avabh­tham.vrajanti./ (Cm: varuïa.praghÃsa) AsvSS_2.17/17: tatra.avabh­tha.i«Âi÷.k­ta.ak­tÃ./ (Cm: varuïa.praghÃsa) AsvSS_2.17/18: tÃm.upari«ÂÃd.vyÃkhyÃsyÃmo.dvayor.mÃsayor.aindrÃgna÷.paÓu÷./ (Cm: varuïa.praghÃsa) AsvSS_2.18/1: tathÃ.tata÷.sÃka.medhÃ÷./ (Cm: sÃka.medha) AsvSS_2.18/2: pÆrve.dyus.tisra.i«Âayo.anusavanam./ (Cm: sÃka.medha) AsvSS_2.18/3: prathamÃyÃm.agnir.anÅkavÃn./.anÅkavantam.Ætaye.agnim.gÅrbhir.havÃmahe./.sa.na÷.par«ad.ati.dvi«a÷./.sainÃnÅkena.suvidatro.asmai.iti.uttarasyÃm.v­dhanvantau./.maruta÷.sÃætapanÃ÷./.sÃætapanÃ.idam.havir.yo.no.maruto.abhi.durh­ïÃyur.iti.marudbhyo.g­ha.medhyebhya.uttarÃ.Ãjya.bhÃga.prath­tÅ.iÊÃ.antÃ./ (Cm: sÃka.medha) AsvSS_2.18/4: g­ha.medhÃsa.Ãgata.prabudhnyÃ.va.Årate.mahÃæsi.iti./ (Cm: sÃka.medha) AsvSS_2.18/5: pu«Âimantau.virÃjau.samyÃjye.anigade./ (Cm: sÃka.medha) AsvSS_2.18/6: anyatra.apy.anÃvÃhane./ (Cm: sÃka.medha) AsvSS_2.18/7: ÃvÃhane.api.pitryÃyÃm.paÓau.ca./ (Cm: sÃka.medha) AsvSS_2.18/8: bahu.ca.etasyÃm.rÃtryÃm.annam.prasuvÅran./ (Cm: sÃka.medha) AsvSS_2.18/9: tasyÃ.vivÃse.paurïadarvam.juhuyu÷./ (Cm: sÃka.medha) AsvSS_2.18/10: ­«abhe.ravÃïe./ (Cm: sÃka.medha) AsvSS_2.18/11: stanayitnau.vÃ./ (Cm: sÃka.medha) AsvSS_2.18/12: ÃgnÅdhram.ha.eke.rÃvayanti.brahma.putram.vadanta÷./ (Cm: sÃka.medha) AsvSS_2.18/13: yadi.hotÃram.codayeyus.tasya.yÃjyÃ.anuvÃkye./.pÆrïÃ.darvi.parÃpata.supÆrïÃ.punar.Ãpata./.vasneva.vikrÅïÃvahÃ.i«am.Ærjam.Óatakrato./.dehi.me.dadÃmi.te.ni.me.dhehi.ni.te.dadhe./.apÃm.ittham.iva.sambharako.ambÃ.dadate.dadad.iti./ (Cm: sÃka.medha) AsvSS_2.18/14: marudbhya÷.krÅÊibhya.uttarÃ./ (Cm: sÃka.medha) AsvSS_2.18/15: uta.bruvantu.jantavo.ayam.k­tnur.ag­bhÅta.iti.parok«a.vÃrtraghnau./ (Cm: sÃka.medha) AsvSS_2.18/16: krÅÊam.va÷.Óardho.mÃrutam.atyÃso.na.ye.maruta÷.sva¤ca÷./ (Cm: sÃka.medha) AsvSS_2.18/17: ju«Âo.damÆnÃ.agne.Óardha.mahate.saubhÃgÃya.iti.samyÃjye./.vÃjina.avabh­tha.varjam.mÃhendry.uktÃ.varuïa.praghÃsai÷./ (Cm: sÃka.medha) AsvSS_2.18/18: havi«Ãm.tu.saptama.ÃdÅnÃm.sthÃna.indro.v­trahÃ.indro.mahendro.vÃ.viÓva.karmÃ./ (Cm: sÃka.medha) AsvSS_2.18/19: Ã.tÆ.na.indra.v­trahann.anu.te.dÃyi.maha.indriyÃya.viÓva.karman.havi«Ã.vÃv­dhÃno.yÃ.te.dhÃmÃni.paramÃïi.yÃvamÃ.iti./ (Cm: sÃka.medha) AsvSS_2.19/1: dak«iïa.agner.agnim.atipraïiya.pitryÃ./ (Cm: pitryÃ) AsvSS_2.19/2: sÃ.Óaævy.antÃ./ (Cm: pitryÃ) AsvSS_2.19/3: lupta.japÃ.hotÃram.av­thÃ.va«aÂ.kÃra.anumantraïa.abhihiækÃra.varjam./ (Cm: pitryÃ) AsvSS_2.19/4: tasyÃm.päci.karmÃïi.dak«iïÃ./ (Cm: pitryÃ) AsvSS_2.19/5: itarÃïy.tathÃ.anvayam./ (Cm: pitryÃ) AsvSS_2.19/6: uÓantas.tvÃ.ni.dhÅmahi.ity.etÃm.trir.anavÃnantÃ÷.sÃmidhenya÷./ (Cm: pitryÃ) AsvSS_2.19/7: tÃsÃm.uttamena.praïavena.Ãvaha.devÃn.pitÌn.yajamÃnÃya.iti.pratipatti÷./ (Cm: pitryÃ) AsvSS_2.19/8: agnim.hotrÃya.Ãvaha.svam.mahimÃnam.Ãvaha.ity.etasya.sthÃne.agnim.kavya.vÃhanam.ÃvÃhayet./ (Cm: pitryÃ) AsvSS_2.19/9: uttame.ca.enam.prayÃje.prÃg.Ãjyapebhyo.nigamayet./ (Cm: pitryÃ) AsvSS_2.19/10: sÆkta.vÃke.ca.agnir.hotreïa.ity.etasya.sthÃne./ (Cm: pitryÃ) AsvSS_2.19/11: na.iha.prÃdeÓa÷./ (Cm: pitryÃ) AsvSS_2.19/13: na.mÃrjanam./ (Cm: pitryÃ) AsvSS_2.19/14: na.sÆkta.vÃke.nÃma.ÃdeÓa÷./ (Cm: pitryÃ) AsvSS_2.19/15: Åk«ita÷.sÅda.hotar.iti.vÃ.ukta.upaviÓet./ (Cm: pitryÃ) AsvSS_2.19/16: jÅvÃtumantau.savya.uttary.upasthÃ÷.prÃcÅna.ÃvÅtino.havirbhiÓ.caranti./ (Cm: pitryÃ) AsvSS_2.19/17: dak«iïa.ÃgnÅdhra.uttaro.adhvaryu÷./.dve.dve.anuvÃkye./.adhyarthÃm.anavÃnam./ (Cm: pitryÃ) AsvSS_2.19/18: om.svadhÃ.ity.ÃÓrÃvaïam./.astu.svadhÃ.iti.pratyÃÓrÃvaïam./.anusvadhÃ.svadhÃ.iti.samprai«a÷./ (Cm: pitryÃ) AsvSS_2.19/19: ye.svadhÃ.ity.Ãgur.ye.svadhÃ.maha.iti.vÃ./.svadhÃ.nama.iti.va«aÂ.kÃra÷./ (Cm: pitryÃ) AsvSS_2.19/20: nityÃ÷.plutaya÷./ (Cm: pitryÃ) AsvSS_2.19/21: pitara÷.somavanta÷.somo.vÃ.pit­mÃn.pitaro.barhi«ada÷.pitaro.agni«vÃtthÃ.yama÷./ (Cm: pitryÃ) AsvSS_2.19/22: udÅratÃm.avara.ut.parÃsas.tvayÃ.hi.na÷.pitara÷.soma.pÆrva.upahÆtÃ÷.pitara÷.somyÃsas.tvam.soma.pracikito.manÅ«Ã.somo.dhenum.somo.arvantam.ÃÓum.tvam.soma.pit­bhi÷.saævidÃno.barhi«ada÷.pitara.Æty.arvÃg.Ãham.pitÌn.suvidatrÃn.avitsi.idam.pit­bhyo.namo.astv.adya.agni«vattÃ÷.pitara.eha.gacchata.ye.ca.iha.pitaro.ye.ca.na.iha.ye.agni.dagdhÃ.ye.anagni.dagdhÃ.imam.yama.prastaram.Ãhi.sÅda.iti.dve.pareyivÃæsam.pravato.mahÅr.anu./ (Cm: pitryÃ) AsvSS_2.19/23: vaivasvatÃya.cen.madhyamÃ.yÃjyÃ./ (Cm: pitryÃ) AsvSS_2.19/24: ye.tat­«ur.devatrÃ.jehamÃnÃs.tvad.agne.kÃvyÃ.tvan.manÅ«Ã÷.sapratnayÃ.sahasrÃ.jÃyamÃna.iti./ (Cm: pitryÃ) AsvSS_2.19/25: agni÷.svi«Âak­t.kavya.vÃhana÷./ (Cm: pitryÃ) AsvSS_2.19/26: prak­tyÃ.ata.Ærdhvam./ (Cm: pitryÃ) AsvSS_2.19/27: va«aÂ.kÃra.kriyÃyÃm.ca.Ærdhvam.Ãjya.bhÃgÃbhyÃm.anyan.mantra.lopÃt./ (Cm: pitryÃ) AsvSS_2.19/28: eka.ekÃ.ca.anuvÃkyÃ./ (Cm: pitryÃ) AsvSS_2.19/29: yo.agni÷.kravya.vÃhanas.tvam.agna.ÅÊito.jÃta.veda.iti.samyÃjye./ (Cm: pitryÃ) AsvSS_2.19/30: bhak«e«u.prÃïa.bhak«Ãn.bhak«ayitvÃ.barhi«y.anuprahareyu÷.saæsthitÃyÃm.prÃg.vÃ.anuyÃjÃbhyÃm.dak«ia.Ãv­to.dak«iïa.agnim.upati«Âhante./ (Cm: pitryÃ) AsvSS_2.19/31: anÃv­tya.anatipraïÅta.caryÃyÃm./ (Cm: pitryÃ) AsvSS_2.19/32: ayÃvi«ÂhÃ÷.janayan.karvarÃïi.sa.hi.gh­ïir.urur.varÃya.gÃtu÷./.sa.pratyudaid.dharuïam.madhvo.agram.svÃm.yat.tanÆm.tanvÃm.airayata.iti./ (Cm: pitryÃ) AsvSS_2.19/33: Ãv­tya.tv.eva.itarau./ (Cm: pitryÃ) AsvSS_2.19/34: ÃhavanÅyam.susaæd­Óam.tvÃ.it.paÇktyÃ./ (Cm: pitryÃ) AsvSS_2.19/35: gÃrhapatyam.agnim.tam.manya.ity.ekayÃ.­cÃ.na.sÆktena./ (Cm: pitryÃ) AsvSS_2.19/36: atha.enam.abihsamÃyanti.mÃ.pramÃ.mÃ.agne.tvam.na.iti.japanta÷./ (Cm: pitryÃ) AsvSS_2.19/37: pÆrveïa.gÃrhapatya.sÆkte.samÃpya.savya.Ãv­tas.tryambakÃn.varjanti./ (Cm: pitryÃ) AsvSS_2.19/38: tatra.adhvaryava÷.karma.adhÅyate./ (Cm: pitryÃ) AsvSS_2.19/39: pratyetya.ÃdityayÃ.caranti./ (Cm: pitryÃ) AsvSS_2.19/40: pu«Âimantau.dhÃyye.virÃjau./ (Cm: pitryÃ) AsvSS_2.20/1: pa¤camyÃm.paurïamÃsyÃm.ÓunÃ.sÅrÅyayÃ./ (Cm: ÓunÃ.sÅrÅya) AsvSS_2.20/2: arvÃg.yathÃ.upapatti.vÃ./ (Cm: ÓunÃ.sÅrÅya) AsvSS_2.20/3: vÃjina.varjam.samÃnÃ.vaiÓvadevyÃ./.havi«Ãm.tu.sthÃne.«a«Âha.prabh­tÅnÃm.vÃyur.niyutvÃn.vÃyur.vÃ.ÓunÃ.sÅrÃv.indro.vÃ.ÓunÃ.sÅra.indro.vÃ.Óuna÷.sÆrya.uttama÷./ (Cm: ÓunÃ.sÅrÅya) AsvSS_2.20/4a: Ã.vÃyo.bhÆ«a.ÓucipÃ.upa.na÷.prayÃbhir.yÃsi.dÃÓvÃæsam.accha.sa.tvam.no.deva.manasÃ.ÅÓÃnÃya.prahutim.yas.ta.ÃnaÂ.ÓunÃsÅrÃv.imÃm.vÃcam.ju«ethÃm.Óunam.na÷.phÃlÃ.vik­«antu.bhÆmim.indra.vayam.ÓunÃ.sÅra.me.asmin.pak«e.havÃmahe./ (Cm: ÓunÃ.sÅrÅya) AsvSS_2.20/4b: sa.vÃje«u.pra.no.avi«at./.aÓvÃyanto.gavyanto.vÃjayanta÷.Óunam.huvema.maghavÃnam.indram.aÓvÃyanto.gavyanto.vÃjayantas.taraïir.viÓva.darÓataÓ.citram.devÃnÃm.ud.agÃd.anÅkam.iti.yÃjyÃ.anuvÃkyÃ÷./ (Cm: ÓunÃ.sÅrÅya) AsvSS_2.20/5: samÃpya.somena.yajeta.aÓaktau.paÓunÃ./ (Cm: ÓunÃ.sÅrÅya) AsvSS_2.20/6: cÃturmÃsyÃni.vÃ.punaÓ.cÃturmÃsyÃni.vÃ.puna÷./ (Cm: ÓunÃ.sÅrÅya) AsvSS_3.1/1: paÓau./ (paÓu.bandha) AsvSS_3.1/2: i«Âir.ubhayato.anyatarato.vÃ./ (paÓu.bandha) AsvSS_3.1/3: ÃgneyÅ.vÃ./ (paÓu.bandha) AsvSS_3.1/4: ÃgnÃvai«ïavÅ.vÃ./ (paÓu.bandha) AsvSS_3.1/5: ubhau.vÃ./ (paÓu.bandha) AsvSS_3.1/6: anyatarÃ.purastÃt./ (paÓu.bandha) AsvSS_3.1/7: uktam.agni.praïayanam./ (paÓu.bandha) AsvSS_3.1/8: paÓcÃt.pÃÓubandhikÃyÃ.veder.upaviÓya.pre«ito.yÆpÃya.ÃjyamÃnÃya.a¤janti.tvÃm.adhvare.devayanta.ity.uttamena.vacanena.ardharca.Ãramet./ (paÓu.bandha) AsvSS_3.1/9: uccrayasva.vanaspate.samiddhasya.ÓrayamÃïa÷.purastÃd.Ærdhva.Æ.«u.ïa.Ætaya.iti.dve.jÃto.jÃyate.sudinatve.ahnÃm.ity.ardharca.Ãramet./.yuvÃ.suvÃsÃ÷.parivÅta.ÃgÃd.iti.paridadhyÃt./ (paÓu.bandha) AsvSS_3.1/10: yatra.eka.tantre.bahava÷.sapaÓavo.antyam.paridhÃya.saæstuyÃd.anabhihiæk­tya.yÃn.vo.naro.devayanto.nimimyur.iti.«a¬bhi÷./ (paÓu.bandha) AsvSS_3.1/11: pa¤cabhir.vÃ./.anabhyÃsam.eke./ (paÓu.bandha) AsvSS_3.1/12: uktam.agni.manthanam.tathÃ.dhÃyye.k­ta.ak­tÃv.Ãjya.bhÃgau./.ÃvÃhane.paÓu.devatÃbhyo.vanaspatim.anantaram./ (paÓu.bandha) AsvSS_3.1/13: sammÃrgai÷.samm­jya.prav­ta.ÃhutÅr.juhuyÃt./ (paÓu.bandha) AsvSS_3.1/14: ju«Âo.vÃce.bhÆyÃæsam.ju«Âo.vÃcas.pataye.devi.vÃk./.yad.vÃco.madhumattamam.tasmin.mÃ.dhÃ÷.sarasvatyai.vÃce.svÃhÃ./.punar.ÃdÃya.pa¤ca.vigrÃham.svÃhÃ.vÃce.svÃhÃ.vÃcas.pataye.svÃhÃ.sarasvatyai.svÃhÃ.sarasvate.mahobhya÷.sammahobhya÷.svÃhÃ.iti./ (paÓu.bandha) AsvSS_3.1/15: soma.eva.eke./ (paÓu.bandha) AsvSS_3.1/16: praÓÃstÃram.tÅrthena.prapÃdya.daï¬am.asmai.prayacched.dak«iïa.uttarÃbhyÃm.pÃïibhyÃm.mitrÃ.varuïayos.tvÃ.bÃhubhyÃm.praÓÃstro÷.praÓi«Ã.prayacchÃmi.iti./ (paÓu.bandha) AsvSS_3.1/17: tathÃ.yuktÃbhyÃm.eva.itaro.mitrÃ.varuïayos.tvÃ.bÃhubhyÃm.praÓÃstro÷.praÓi«Ã.pratig­hïÃmy.avakro.vithuro.bhÆyÃsam.iti./ (paÓu.bandha) AsvSS_3.1/18: pratig­hya.uttareïa.hotÃram.ativrajed.dak«iïena.daï¬am.haren.na.ca.anena.saæsp­Óed.ÃtmÃnam.vÃ.anyam.vÃ.prai«a.vacanÃt./ (paÓu.bandha) AsvSS_3.1/19: anyÃny.api.yaj¤a.aÇgÃny.upayuktÃni.na.vihÃreïa.vyaveyÃt./ (paÓu.bandha) AsvSS_3.1/20: dak«iïo.hot­.«adanÃt.prahvo.avasthÃya.vedyÃm.daï¬am.ava«Âabhya.brÆyÃt.prai«ÃæÓ.ca.ÃdeÓam./ (paÓu.bandha) AsvSS_3.1/21: anuvÃkyÃm.ca.saprai«e.pÆrvÃm.prai«Ãt./ (paÓu.bandha) AsvSS_3.1/22: paryagni.stoka.manotÃ.unnÅyamÃna.sÆktÃni.ca./ (paÓu.bandha) AsvSS_3.1/23: soma.ÃsÅno.anyat./ (paÓu.bandha) AsvSS_3.2/1: ekÃdaÓa.prayÃjÃ÷./ (paÓu.bandha) AsvSS_3.2/2: te«Ãm.prai«Ã÷./ (paÓu.bandha) AsvSS_3.2/3: prathamam.prai«a.sÆktam./.uktam.dvitÅye./ (paÓu.bandha)(.bhÆmir.mÃtÃ.nabha÷.) AsvSS_3.2/4: adhvaryu.pre«ito.maitrÃvaruïa÷.pre«yati./.prai«air.hotÃram./ (paÓu.bandha) AsvSS_3.2/5: hotÃ.yajaty.ÃprÅbhi÷.prai«a.liÇgÃbhi÷./ (paÓu.bandha) AsvSS_3.2/6: samiddho.agnir.iti.ÓunakÃnÃm.ju«asva.na÷.samidham.iti.vasi«ÂhÃnÃm./.samiddho.adya.iti.sarve«Ãm./ (paÓu.bandha) AsvSS_3.2/7: yatha.­«i.vÃ./ (paÓu.bandha)(.ÃprÅ.«ee.trsl.p.76.) AsvSS_3.2/8: prÃjÃpatye.tu.jÃmadagnya÷.sarve«Ãm./ (paÓu.bandha) AsvSS_3.2/9: daÓa.sÆkte«u.pre«ito.maitrÃvaruïo.agnir.hotÃ.na.iti.t­cam.paryagnaye.avÃha./ (paÓu.bandha) AsvSS_3.2/10: adhrigave.pre«ya.upapre«ya.hotar.iti.vÃ.ukto.ajaid.agnir.asanad.vÃjam.iti.prai«am.uktvÃ.antar.vedi.daï¬am.nidadhÃti./ (paÓu.bandha) AsvSS_3.2/11: adhrigum.hotÃ.Æhann.aÇgÃni.daivatam.paÓum.it.yathÃ.artham./ (paÓu.bandha) AsvSS_3.2/12: puævan.mithune./ (paÓu.bandha) AsvSS_3.2/13: medha.patÅ./ (paÓu.bandha) AsvSS_3.2/14: medhÃyÃm.vikalpa÷./ (paÓu.bandha) AsvSS_3.2/15: yathÃ.artham.Ærdhvam.adhrigor.anyan.mithunebhya÷./ (paÓu.bandha) AsvSS_3.2/16: sarve«u.yajur.nigade«u./ (paÓu.bandha) AsvSS_3.2/17: prak­tau.samartha.nigade«u./ (paÓu.bandha) AsvSS_3.2/18: prÃk­tÃs.tv.eva.mantrÃïÃm.ÓabdÃ÷./ (paÓu.bandha) AsvSS_3.2/19: pratinidhi«v.api./ (paÓu.bandha) AsvSS_3.2/20: nÃbhir.upamÃ.medo.havir.ity.anÆhyÃni./ (paÓu.bandha) AsvSS_3.3/1a: daivyÃ÷.ÓamitÃra.Ãrabhadhvam.uta.manu«yÃ.upanayata.medhyÃd.ura.ÃÓÃsÃnÃ.medha.patibhyÃm.medham./.pra.asmÃ.agnim.bharata.st­ïÅta.barhir.anv.enam.mÃtÃ.manyatÃm.anu.pitÃ.anub.bhrÃtÃ.sagarbhyo.anu.sakhÃ.sayÆthya÷./ (paÓu.bandha) AsvSS_3.3/1b: udÅcÅnÃm.asya.pado.nidhattÃt.sÆryam.cak«ur.gamayatÃd.vÃtam.prÃïam.anvavas­jatÃd.antarik«am.asum.diÓa÷.Órotram.p­thivÅm.ÓarÅram./ (paÓu.bandha) AsvSS_3.3/1c: ekadhÃ.asya.tvacam.ÃcchyÃt.purÃ.nÃbhyÃ.api.Óaso.vapÃm.utkhidatÃd.antar.eva.u«mÃïam.vÃrayadhvÃt./.Óyenam.asya.vak«a÷.k­ïutÃt.praÓasÃ.bÃhÆ.ÓalÃ.do«aïÅ.kaÓyape.vÃ.aæÓÃcchidre.ÓroïÅ.kava«a.Æru.sreka.parïÃ.a«ÂhÅvantÃ.«a¬.viæÓatir.asya.vaÇkrayas.tÃ.anu«Âhya.uccyÃvayatÃd.Ãgram.gÃtram.asya.anÆnam.k­ïutÃt./ AsvSS_3.3/1c: Ævadhya.goham.pÃrthivam.khanatÃt./.asnÃ.rak«a÷.saæs­jatÃt./.vani«Âhum.asya.mÃ.rÃvi«Âa.Ærkam.manyamÃnÃ.ned.vas.toke.tanaye.ravitÃ.ravat.ÓamitÃra÷./.adhrigo.ÓamÅdhvam.suÓami.ÓamÅdhvam.ÓamÅdhvam.adhrigo.apÃpa./ (paÓu.bandha) AsvSS_3.3/2: asnÃ.rak«a÷.saæs­jatÃt.ÓamitÃro.apÃpa.ity.upÃæÓu./ (paÓu.bandha) AsvSS_3.3/3: ekadhÃ.«a¬.viæÓatir.iti.dvir.dvi.bahÆnÃm./ (paÓu.bandha) AsvSS_3.3/4: purÃ.antar.iti.ca.eke./.adhrigv.Ãdi.trir.uktvÃ.ÓamitÃro.yad.atra.suk­tam.k­ïavatha.asmÃsu.tad.yad.du«k­tam.anyatra.tad.iti.japitvÃ.dak«iïa.Ãv­d.Ãvartate./ (paÓu.bandha) AsvSS_3.3/5: maitrÃvaruïaÓ.ca./ (paÓu.bandha) AsvSS_3.3/6: savya.Ãv­ttau.brahma.yajamÃnau./.saæj¤apte.paÓÃv.Ãvarteran./ (paÓu.bandha) AsvSS_3.4/1: vapÃyÃm.ÓrapyamÃïÃyÃm.pre«ita÷.stokebhyo.anvÃha.ju«a.saprathas.tam.imam.imam.no.yaj¤am.iti./ (paÓu.bandha)(.stokÅya.:.stoka.sÆkta.­v3.21.) AsvSS_3.4/2: uktam.ÃdÃpanam.svÃhÃ.k­tibhya÷./ (paÓu.bandha) AsvSS_3.4/3: hotÃ.yak«ad.agnim.svÃhÃ.Ãjyasya.svÃhÃ.medasa.iti.prai«a.uttamÃ.ÃprÅ.ÃjyÃ./ (paÓu.bandha) AsvSS_3.4/4: vapÃ.puroÊÃÓo.havir.iti.paÓo÷.pradÃnÃni./ (paÓu.bandha) AsvSS_3.4/5: tÃni.p­than.nÃnÃ.devate«u./ (paÓu.bandha) AsvSS_3.4/6: manotÃm.ca./ (paÓu.bandha)(.tvam.hy.agne.prathamo.manotÃ. AsvSS_3.4/7: na.manotÃ.Ãvarteta.ity.eke./ (paÓu.bandha) AsvSS_3.4/8: te«Ãm.saliÇgÃ÷.prai«Ã÷./ (paÓu.bandha) AsvSS_3.4/9: te«v.agnÅ.«omayo÷.sthÃne.yÃ.yÃ.paÓu.devatÃ./ (paÓu.bandha) AsvSS_3.4/10: chÃgasya.usro.gaur.me«o.avikÃ.hayo.aÓvo.anvÃdeÓe.vyakta.codnÃm./ (paÓu.bandha) AsvSS_3.4/11: evam.vanas.pati.svi«Âak­t.sÆkta.vÃka.prai«ai÷./ (paÓu.bandha) AsvSS_3.4/12: prÃjÃpatye.tv.agnicityÃ.samyukte.vÃyavyam.paÓu.puroÊÃÓam./.eke.vÃyavye.prÃjÃpatyam.tena.paÓu.devatÃ.vardhata.ity.ÃcÃryÃ÷.puroÊÃÓa.tat.pradhÃnatvÃt./ (paÓu.bandha) AsvSS_3.4/13: puroÊÃÓa.nigame«u.puroÊÃÓavad.havÅæ«y.Ãjya.varjam.ye«Ãm.tena.samavatta.homa÷./ (paÓu.bandha) AsvSS_3.4/14: medho.rabhÅyÃn.iti.paÓv.abhidhÃne./ (paÓu.bandha) AsvSS_3.4/15: Ãdad.ghasat.karaj.ju«atÃm.aghad.agrabhÅd.avÅv­dhata.iti.devatÃnÃm./ (paÓu.bandha) AsvSS_3.5/1: hutÃyÃm.vapayÃm.sabrahmakÃÓ.cÃtvÃle.mÃrjayante.nidhÃya.daï¬am.maitravaruïa÷./ (paÓu.bandha) AsvSS_3.5/2: idam.Ãpa÷.pravahata.sumitryÃ.na.Ãpa.o«adhaya÷.santu.durmitryÃs.tasmai.santu.yo.asmÃn.dve«Âi.yam.ca.vayam.dvi«ma.iti./(paÓu.bandha) AsvSS_3.5/3: etÃvan.mÃrjanam.paÓau./ (paÓu.bandha) AsvSS_3.5/4: tÅrthena.ni«kramya.ÃsÅta.Ã.puroÊÃÓa.ÓrapaïÃt./ (paÓu.bandha) AsvSS_3.5/5: tena.caritvÃ.svi«Âak­tÃ.careyu÷./ (paÓu.bandha) AsvSS_3.5/6: yadi.tv.anvÃyÃtyÃ.tair.agre.careyu÷./ (paÓu.bandha) AsvSS_3.5/7: na.tu.te«Ãm.nigame«v.anuv­tti÷./ (paÓu.bandha) AsvSS_3.5/8: na.anye«Ãm.Ædhvam.ÃvÃhanÃd.utpannÃnÃm./ (paÓu.bandha) AsvSS_3.5/10: Ærdhvam.iÊÃyÃ÷./ (paÓu.bandha) AsvSS_3.6/1: manotÃyai.sampre«itas.tvam.hy.agne.prathama.ity.avÃha./ (paÓu.bandha) AsvSS_3.6/2: havi«Ã.caranti./ (paÓu.bandha) AsvSS_3.6/3: tatra.prai«e.katara.eva.agnÅ.«omÃv.evam.ity.aitareyiïa÷./ (paÓu.bandha) AsvSS_3.6/4: anyatra.dvi.dveatÃn.maitrÃ.varuïa.devate.ca./ (paÓu.bandha) AsvSS_3.6/5: tathÃ.d­«ÂatvÃt./ (paÓu.bandha) AsvSS_3.6/6: prak­tyÃ.gÃïagÃri÷./ (paÓu.bandha) AsvSS_3.6/7: utpannÃnÃm.sm­ta.ÃmnÃye.anartha.bhede.nirartho.vikÃra÷./ (paÓu.bandha) AsvSS_3.6/8: yÃjyÃyÃ.antara.ardharcau.vasÃ.homa.Ãramet./ (paÓu.bandha) AsvSS_3.6/9: vanaspatinÃ.caranti./.prai«am.abhito.yÃjyÃ.anuvÃkye./ (paÓu.bandha) AsvSS_3.6/10: yatra.agner.Ãjyasya.havi«i.ity.atra.Ãjya.bhÃgau./ (paÓu.bandha) AsvSS_3.6/11: ayÃÊ.agnir.agner.Ãjyasya.havi«a.iti.svi«Âak­ti./.iÊÃm.upahÆya.anuyÃjaiÓ.caranti./ (paÓu.bandha) AsvSS_3.6/12: te«Ãm.prai«Ãs.t­tÅyam.prai«a.sÆktam.ekÃdaÓa.iha./ (paÓu.bandha) AsvSS_3.6/13: prÃg.uttamÃ.dvÃv.Ãvapeta./.devo.vanaspatir.vasuvane.vasu.dheyasya.vetu./.devam.barhir.vÃritÅnÃm.vasuvane.vasu.dheyasya.vetv.iti./ (paÓu.bandha) AsvSS_3.6/14: anavÃnam.pre«yati./.anavÃnam.yajati./ (paÓu.bandha) AsvSS_3.6/15: ukktam.uttame./ (paÓu.bandha) AsvSS_3.6/16: sÆkta.vÃka.prai«e.pÆrvasminn.nigame.g­hïann.ity.atra.Ãjya.bhÃgau./ (paÓu.bandha) AsvSS_3.6/17: badhnann.amu«mÃ.amum.badhnann.amu«mÃ.amum.iti.paÓÆæÓ.ca.devatÃÓ.ca./ (paÓu.bandha) AsvSS_3.6/18: devatÃÓ.ca.eva.eka.paÓukÃ÷./ (paÓu.bandha) AsvSS_3.6/19: paÓÆæÓ.ca.eva.eka.devatÃn./ (paÓu.bandha) AsvSS_3.6/20: uttara.Ãjyena.ity.Ãjya.bhÃgau./.amu«mÃ.amunÃ.iti.pÆrveïa.uktam./ (paÓu.bandha) AsvSS_3.6/21: samÃpya.prai«am.agnau.daï¬am.anuprahared.anavabh­the./ (paÓu.bandha) AsvSS_3.6/22: avabh­the.anyatra./ (paÓu.bandha) AsvSS_3.6/23: k­ta.ak­tam.veda.staraïam./.tÅrthena.ni«kramya.agni.paÓu.ketanÃny.avyavayanto.h­daya.ÓÆlam.upoyamÃnam.anumantrayeran.Óug.asi.yo.asmÃn.dve«Âi.yam.ca.vayam.dvi«mas.tam.abhiÓoca.iti./ (paÓu.bandha) AsvSS_3.6/24a: tasya.upari«ÂÃd.apa.sp­Óanti./.dvÅpe.rÃj¤o.varuïasya.g­ho.mito.hiraïyaya÷./.sa.no.dh­ta.vrato.rÃjÃ.dhÃmno.dhÃmna.iha.mu¤catu./.dhÃmno.dhÃmno.rÃjann.ito.varuïa.no.mu¤ca./ AsvSS_3.6/24b: yad.Ãpo.aghnyÃ.iti.varuïa.iti.ÓapÃmahe.tato.varuïa.no.mu¤ca./.mayi.vÃ.Ãpo.mÃ.o«adhÅr.hiæsÅr.ato.aviÓva.vyacÃ.abhÆs.tvÃ.ito.varuïa.no.mu¤ca./.sumitryÃ.na.Ãpa.o«adhaya÷.santv.iti.ca./ (paÓu.bandha) AsvSS_3.6/25: asp­«ÂvÃ.anavek«amÃïÃ.asaæsp­Óanta÷.pratyÃyanta÷.samidha÷.kurvate.tisras.tisra.eka.eka÷./ (paÓu.bandha) AsvSS_3.6/26: agne÷.samid.asi.tejo.asi.tejo.me.dehi.iti.prathamÃm./.edho.asy.edhi«Åmahi.iti.dvitÅyÃm./.samid.asi.samedhi«Åmahi.iti.t­tÅyÃm./ (paÓu.bandha) AsvSS_3.6/27: etya.upati«Âhanta.Ãpo.adya.anvÃcari«Ãm.iti./.tata÷.samidho.abhyÃdadhati.yathÃ.g­hÅtam.aÇge÷.samid.iti.tejo.asi.tejo.me.adhÃ÷.svÃhÃ./.somasya.samid.iti.duri«Âer.mÃ.pahai.svÃhÃ./.pitÌïÃm.samid.asi.m­tyor.mÃ.pÃhi.svÃhÃ.iti./ (paÓu.bandha) AsvSS_3.6/28: tata÷.saæsthÃ.japa.iti.paÓu.tantram./ (paÓu.bandha) AsvSS_3.7/1: pradÃnÃnÃm.uktÃ÷.prai«Ã÷./ (paÓu.bandha) AsvSS_3.7/2: te«Ãm.yÃjyÃ.anuvÃkyÃ÷./ (paÓu.bandha) AsvSS_3.7/3: sarve«Ãm.agre.agre.anuvÃkyÃs.tato.yÃjyÃ÷./ (paÓu.bandha) AsvSS_3.7/4: daivatena.paÓu.nÃnÃtvam./ (paÓu.bandha) AsvSS_3.7/5: agne.naya.supathÃ.rÃye.asmÃn.iti.dve.pÃhi.no.agne.pÃyubhir.ajasrai÷.par.va÷.ÓukrÃya.bhÃnave.bharadhvam.yathÃ.viprasya.manu«o.havirbhi÷.prakÃravo.mananÃ.vÃcyamÃnÃ÷./ (paÓu.bandha) AsvSS_3.7/6: ekÃ.cetat.sarasvatÅ.nadÅnÃm.uta.syÃ.na÷.sarasvatÅ.ju«ÃïÃ.sarasvaty.abhi.no.ne«ivasya÷.prak«odasÃ.dhÃyasÃ.sasra.e«Ã.pÃvÅ.ravÅ.kanyÃ.citra.Ãyur.yas.te.stana÷.ÓaÓayo.yo.mayobhÆ÷./ (paÓu.bandha) AsvSS_3.7/7: tvam.soma.pracikoto.manÅ«Ã.iti.dve.tvam.na÷.soma.viÓvato.vayudhÃ.yÃ.te.dhÃmÃni.divi.ya.p­thivyÃm.a«ÃÊham.yutsu.p­tanÃsu.paprim.yÃ.te.dhÃmÃni.havi«Ã.yajanti./ (paÓu.bandha) AsvSS_3.7/8: yÃs.te.pÆ«an.nÃvoanta÷.samudra.iti.dve.pÆ«Ã.imÃ.ÃÓÃ.anuveda.sarvÃ÷.Óukram.te.anyad.yajatam.te.anyat.pra.pathe.pathÃm.ajani«Âa.pÆ«Ã.pathas.patha÷.pari.patim.vacasyÃ./ (paÓu.bandha) AsvSS_3.7/9: b­haspate.yÃ.paramÃ.parÃvad.iti.dve.b­haspate.atiyad.aryo.arhÃt.tam.­tviyÃ.upa.vÃca÷.sacante.samyaæstubho.avanayo.nayanty.eva.apitre.viÓva.devÃya.v­«ïe./ (paÓu.bandha) AsvSS_3.7/10: viÓve.adya.maruto.viÓva.ÆtyÃno.devÃnÃm.upavetu.Óaæsa.Ã.no.viÓva.ÃskrÃgamantu.devÃ.viÓve.devÃ÷.Ó­ïuta.imam.havam.me.ye.ke.ca.jyÃ.mahino.ahimÃyÃ.agne.yÃhi.dÆtyam.mÃ.ari«aïya÷./ (paÓu.bandha) AsvSS_3.7/11: indram.naro.nemadhitÃ.havanta.iti.tisra.urum.no.lokam.anune«i.vidvÃn.prasasÃhi«e.puru.hÆta.ÓatrÆn.svastaye.vÃjibhiÓ.ca.praïeta÷./ (paÓu.bandha) AsvSS_3.7/12: ÓucÅ.vo.havyÃ.maruta÷.ÓucÅnÃm.nÆ.«Âhiram.maruto.vÅravantamÃ.vo.hotÃ.johavÅti.satta÷.pra.citram.arkam.g­ïate.turÃya.arÃ.iva.id.acaramÃ.aheva.yÃ.va÷.Óarma.ÓaÓamÃnÃya./ (paÓu.bandha) AsvSS_3.7/13: Ã.v­trahaïÃ.v­trahabhi÷.Óu«mair.Ãbharatam.Óik«atam.varja.bÃhÆ.ubhÃ.vÃm.indra.agnÅ.Ãhuvadhyai.Óucim.nu.stomam.nava.jÃtam.adya.gÅrbhir.vipra÷.pramatim.icchamÃna÷.pracakar«aïibhya÷.p­tanÃ.have«u./ (paÓu.bandha) AsvSS_3.7/14: yÃ.devo.yÃtu.savitÃ.suratna÷.saghÃno.deva÷.savitÃ.sahÃva.iti.dve.udÅraya.kavitamam.kavÅnÃm.bhagam.dhiyam.vÃjayanta÷.purandhim.iti.dve./ (paÓu.bandha) AsvSS_3.7/15: ava.sindhum.varuïo.dyaur.iva.sthÃd.ayam.su.tubhyam.varuïa.svadhÃva.evÃ.vandasva.varuïam.b­hantam.tat.tvÃ.yÃmi.brahmaïÃ.vandamÃna.iti.dve.astabhnÃd.dyÃm.asuro.viÓva.vedÃ.ity.aikÃdaÓina÷./ (paÓu.bandha) AsvSS_3.8/1a: agnÅ«omÃv.imam.su.me.yuvam.etÃni.divi.rocanÃni.iti.t­cÃv./.ÃvÃm.mitrÃ.varuïÃ.havya.ju«Âim.ÃyÃtam.mitrÃ.varuïÃ.suÓastyÃ.Ã.no.mitrÃ.varuïÃ.havya.ju«Âim.yuva.vastrÃïi.pÅvasÃ.vasÃthe.pra.bÃhavÃ.sis­tam.jÅva.seno.yad.banhi«Âham.na.atividhe.sudÃnÆ./ (paÓu.bandha) AsvSS_3.8/1b: hiraïya.garbha÷.samavartata.agra.iti.«aÂ.prÃjÃpatyÃÓ.citram.devÃnÃm.udagÃd.anÅkam.iti.pa¤ca.Óam.no.bhava.cak«asÃ.Óam.no.ahnÃ.Ã.vÃyo.bhÆ«a.ÓucipÃ.upa.na÷.pra.yÃbhir.yÃsi.dÃÓvÃæsam.acchÃ.no.niyuddbhi÷.ÓatinÅbhir.adhvaram.pÅvo.annÃn.rayiv­dha÷.sumedhÃ.rÃye.anu.yam.jaj¤atÆ.rodasÅ.me.pra.vÃyum.acchÃ.b­hatÅ.manÅ«a./ (paÓu.bandha) AsvSS_3.8/1c: tava.vÃya.v­tasya.te.tvama.hi.supsarastamam.iti.dve.kuvid.aÇga.namasÃ.ye.v­dhÃsa.ÅÓÃnÃya.pra.hutim.yas.ta.ÃnaÂ.pra.vo.vÃyum.rathayujam.k­ïudhvam./.uta.tvÃm.adite.mahy.aneho.na.uru.vraje.aditir.hy.ajani«Âa.sutrÃïÃma.p­thivÅm.dyÃm.anehasam.mahÅm.Æ.«u.mÃtaram.suvratÃnÃm.aditir.dyaur.aditir.antarik«am./ (paÓu.bandha) AsvSS_3.8/1d: na.te.vi«ïo.jÃyamÃno.na.jÃtas.tvam.vi«ïo.sumatim.viÓva.janyÃm.vicakrame.p­thivÅm.e«a.etÃn.trir.deva÷.p­thivÅm.e«a.etÃm.paro.mÃtrayÃ.tanvÃ.v­dhÃna.irÃvatÅ.dhenumatÅ.hi.bhÆtam./ (paÓu.bandha) AsvSS_3.8/1e: viÓva.karman.havi«Ã.vÃv­dhÃna.iti.dve.viÓva.karmÃ.vimanÃ.Ã.d.vihÃyÃ÷.kiæsvid.ÃsÅd.adhi«ÂhÃnam.yo.na÷.pitÃ.janitÃ.yo.vidhÃtÃ.yÃ.te.dhÃmÃni.paramÃïi.yavam./ (paÓu.bandha) AsvSS_3.8/1f: Ã.ya.ime.dyÃvÃ.p­thivÅ.janitrÅ.tan.nas.turÅyam.atha.po«ayitnu.devas.tva«ÂÃ.savitÃ.viÓva.rÆpo.deva.tva«Âary.yad.dha.cÃrutvam.ÃnaÂ.piÓaÇga.rÆpa÷.subharo.vayodhÃ÷.prathamabhÃjam.yaÓasam.vayodhÃm./ (paÓu.bandha) AsvSS_3.8/1g: somÃ.pÆ«ïÃ.jananÃ.rayÅïÃm.iti.sÆktam./.ÃdityÃnÃm.avasÃ.nÆtanena.imÃ.gira.Ãdityebhoy.gh­tasnÆs.ta.ÃdityÃsa.uravo.gabhÅrÃ.imam.stomam.sakratavo.me.adya.tisro.bhÆmÅr.dhÃrayan.trÅær.uta.dyÆn.na.dak«iïÃ.vicikitena.savyÃ./ (paÓu.bandha) AsvSS_3.8/1h: mahÅ.dyÃvÃ.p­thivÅ.iha.jye«Âhe.­tam.dive.tad.avocam.p­thivyÃ.iti.dve.pra.dvÃyÃ.yaj¤ai÷.p­thivÅ.namobhir.iti.dve.pra.dyÃvÃ.yaj¤ai÷.p­thivÅ.­tÃv­dhÃ./ (paÓu.bandha) AsvSS_3.8/1i: m­ÊÃ.no.rudrota.no.mayas.k­dhi.iti.dve.Ã.te.pitar.marutÃm.sumnam.etu.pra.babhrave.v­«abhÃya.ÓvitÅ.ca.iti.tisra÷./ (paÓu.bandha) AsvSS_3.8/1j: Ã.paÓcÃtÃn.nÃsatyÃ.purastÃd.Ã.gotamÃ.nÃsatyÃ.rathena.iti.catasro.hiraïya.tvan.madhu.varïo.gh­tasnu÷.abhi.kratvÃ.indra.bhÆr.adha.jmas.tvam.mahÃn.indra.tubhyam.ruk«Ã÷.satrÃhaïam.dÃdh­«im.tuæram.indram.saha.dÃnum.puru.hÆta.k«iyantam.stuta.indro.maghavÃ.yad.dha.v­trÃ.eva.avasva.indra÷.satya÷.saærì./ (paÓu.bandha) AsvSS_3.8/1k: yad.vÃg.vadanty.avicetanÃni.pataÇgo.vÃcam.manasÃ.bibharti.catvÃri.vÃk.parimitÃ.padÃni.yaj¤ena.vÃca÷.padavÅyam.Ãyann.iti.dve.devÅm.vÃcam.ajanayanta.devÃ÷./ (paÓu.bandha) AsvSS_3.8/1l: janÅyanto.nv.agrava.iti.tisro.divyam.suparïam.vÃyasam.b­hantam.sa.vÃv­dhe.naryo.yo«aïÃsu.yasya.vratam.paÓavo.yanti.sarve.yasya.vratam.upati«Âhanta.Ãpa÷./.yasya.vrate.pu«Âi.patir.nÅ«Âas.tam.sarasvantam.avase.huvema./ (paÓu.bandha) AsvSS_3.8/2: iti.paÓava÷./ (paÓu.bandha) AsvSS_3.8/3: saumyÃÓ.ca.nirmitÃÓ.ca./ (paÓu.bandha) AsvSS_3.8/4: nirmita.aindrÃgna÷./ (paÓu.bandha) AsvSS_3.8/5: «ÃïmÃsya÷.sÃævatsaro.vÃ./ (paÓu.bandha) AsvSS_3.8/6: prÃjÃpatya.upÃæÓu.sÃvitra.saurya.vai«ïava.vaiÓvakarmaïÃÓ.ca.ete«Ãm.tatra.upÃæÓu.yÃja.vikÃrÃn.vak«yÃma÷./ (paÓu.bandha) AsvSS_3.8/7: prai«a.Ãdir.Ãgur.asthÃne./ (paÓu.bandha) AsvSS_3.8/8: Ãdad.ghasat.karad.iti.ca.etÃni.yathÃ.sthÃnam.upÃæÓu./ (paÓu.bandha) AsvSS_3.9/1: sautrÃmaïyÃm./ (sautrÃmaïÅ) AsvSS_3.9/2: ÃÓvina.sÃrasvata.aindrÃ÷.paÓava÷./.bÃrhaspatyo.vÃ.caturtha÷./.aindrÃ.sÃvitra.vÃruïÃ÷.paÓu.puroÊÃÓÃ÷./ (sautrÃmaïÅ) AsvSS_3.9/3: mÃrjayitvÃ.yuvam.surÃmam.aÓvinÃ.iti.grahÃïÃm.puronuvÃkyÃ./.hotÃ.yak«ad.aÓvinÃ.sarasvatÅm.indram.sutrÃmÃïam.surÃmïÃm.ju«antÃm.vyantu.pibantu.madantu.somÃn.surÃmïo.hotar.yaja.iti.prai«a÷./.putram.iva.pitarÃv.aÓvinobha.it.yÃjyÃ./ (sautrÃmaïÅ) AsvSS_3.9/4: agne.vÅhi.ity.anuva«aÂ.kÃra÷.surÃ.sutasya.agne.vÅhi.iti.vÃ./.nÃnÃ.hi.vÃm.deva.hitam.sadas.k­tam.mÃsam.s­k«ÃthÃm.parame.vyomani./.surÃ.tvam.asi.Óu«miïÅ.iti.surÃm.avek«ya.adho.bÃhÆ.soma.e«a.iti.somam./ (sautrÃmaïÅ) AsvSS_3.9/5: yad.atra.riptam.rasina÷.sutasya.yad.indro.apivat.ÓacÅbhi÷./.idam.tad.asya.manasÃ.Óivena.somam.rÃjÃnam.iha.bhak«ayÃmi.iti.bhak«a.japa÷./ (sautrÃmaïÅ) AsvSS_3.9/6: prÃïa.bhak«o.atra./ (sautrÃmaïÅ) AsvSS_3.10/1: vidhy.aparÃdhe.prÃyaÓ.citti÷./ (prÃyaÓ.cittÃni) AsvSS_3.10/2: Ói«Âa.abhÃve.pratinidhi÷./ (prÃyaÓ.cittÃni) AsvSS_3.10/3: anvÃhita.agne÷.prayÃïa.upapattau.p­thag.agnÅn.nayeyu÷./ (prÃyaÓ.cittÃni) AsvSS_3.10/4: tubhyam.tÃ.aÇgirastama.iti.vÃ.Ãjya.Ãhutim.hutvÃ.samÃropayet./ (prÃyaÓ.cittÃni) AsvSS_3.10/5: ayam.te.yonir.­tviya.ity.araïÅ.gÃrhapatye.pratitapet./ (prÃyaÓ.cittÃni) AsvSS_3.10/6: pÃïÅ.vÃ.yÃ.te.agne.yaj¤iyÃ.tanÆs.tayehy.Ãroha.ÃtmÃ.ÃtmÃnam.acchÃa.vasÆni.k­ïvannaryÃ.purÆïi.yaj¤o.bhÆtvÃ.yaj¤am.ÃsÅda.yonim.jÃta.vedo.bhuva.ÃjÃyamÃna.iti./ (prÃyaÓ.cittÃni) AsvSS_3.10/7: evam.ananvÃhita.agnir.ahutvÃ./ (prÃyaÓ.cittÃni) AsvSS_3.10/8: yadi.pÃïyor.araïÅ.saæsp­Óya.manthayet.prathyavaroha.jÃta.veda÷.punas.tvam.devbhyo.havyam.vaha.na÷.prajÃna./.prajÃm.pu«Âim.rayim.asmÃsu.dhehy.athÃbhava.yajamÃnÃya.Óamyor.iti./ (prÃyaÓ.cittÃni) AsvSS_3.10/9: ÃhavanÅyam.avadÅpyamÃnam.arvÃk.ÓamyÃ.parÃsÃd.idam.ta.ekam.para.Æta.ekam.iti.saævapet./ (prÃyaÓ.cittÃni) AsvSS_3.10/10: yadi.tv.atÅyÃd.yady.amÃvÃsyÃm.paurïamÃsÅm.vÃ.atÅyÃd.yadi.vÃ.anyasa.agni«u.yajeta.yadi.vÃ.asya.anyo.agni«u.yajeta.yadi.vÃ.asya.anyo.agnir.agnÅn.vyaveyÃd.yadi.vÃ.asya.agni.hotra.upasanne.havi«i.vÃ.nirupte.cakrÅvat.ÓvÃ.puru«o.vÃ.vihÃram.antariyÃd.yadi.vÃ.adhve.pramÅyeta.i«Âi÷./ (prÃyaÓ.cittÃni) AsvSS_3.10/11: agni÷.pathik­t./ (prÃyaÓ.cittÃni) AsvSS_3.10/12: vetthÃ.hi.vedho.adhvana.ÃdevÃnÃm.api.panthÃm.aganma.iti./.ana¬vÃn.dak«iïÃ./ (prÃyaÓ.cittÃni) AsvSS_3.10/13: vyavÃye.tv.anagninÃ.prÃg.i«Âer.gÃm.antareïa.atikramayet./ (prÃyaÓ.cittÃni) AsvSS_3.10/14: bhasmanÃ.Óuna÷.padam.prativaped.idam.vi«ïur.vicakrama.iti./ (prÃyaÓ.cittÃni) AsvSS_3.10/15: gÃrhapatya.ÃhavanÅyor.antaram.bhasma.rÃjya.udaka.rÃjyÃ.ca.saætanuyÃt.tantum.tanvan.rajaso.bhÃnum.anvihi.iti./ (prÃyaÓ.cittÃni) AsvSS_3.10/16: anugamayitvÃ.ca.ÃhavanÅyam.puna÷.praïÅya.upati«Âheta./yad.agne.pÆrvam.prahitam.padam.hite.sÆryasya.raÓmÅn.anvÃtatÃna./.tatra.rayi«ÂhÃm.anusambhavatÃm.sam.na÷.s­ja.sumatyÃ.vÃjavatyÃ./.tvam.agne.saprathÃ.asi.iti.ca./ (prÃyaÓ.cittÃni) AsvSS_3.10/17: adhve.pramÅtasya.abhivÃnya.vatsÃyÃ÷.payasÃ.agni.hotram.tÆ«ïÅm.sarva.hutam.juhuyur.Ã.samavÃyÃt./ (prÃyaÓ.cittÃni) AsvSS_3.10/18: yady.Ãhita.agnir.apara.pak«e.pramÅyeta.Ãhutibhir.enam.pÆrva.pak«am.hareyu÷./ (prÃyaÓ.cittÃni) AsvSS_3.10/19: havi«Ãm.vyÃpattÃ.oÊhÃsu.devatÃsv.Ãjyena.i«Âim.samÃpya.punar.ijyÃ./ (prÃyaÓ.cittÃni) AsvSS_3.10/20: vyÃpannÃni.havÅæ«i.keÓa.nakha.kÅÂa.pataÇgair.anyair.vÃ.bÅbhatsai÷./ (prÃyaÓ.cittÃni) AsvSS_3.10/21: bhinna.siktÃni.ca./ (prÃyaÓ.cittÃni) AsvSS_3.10/22: apo.ahyavahareyu÷./ (prÃyaÓ.cittÃni) AsvSS_3.10/23: prajÃpate.na.tvad.etÃny.anya.iti.ca.valmÅka.vapÃyÃm.vÃ.sÃmnÃyyam.madhyamena.palÃÓa.parïena.juhuyÃt./ (prÃyaÓ.cittÃni) AsvSS_3.10/24: vi«yandamÃnam.mahÅ.dyau÷.p­thivÅ.ca.na.ity.anta÷.paridhi.deÓe.nirvapeyu÷./ (prÃyaÓ.cittÃni) AsvSS_3.10/25: anyatara.ado«e.vyÃsicya.pracareyu÷./ (prÃyaÓ.cittÃni) AsvSS_3.10/26: puroÊÃÓam.vÃ.tat.sthÃne./ (prÃyaÓ.cittÃni) AsvSS_3.10/27: ubhaya.do«a.aindrÃgnam.pa¤ca.ÓarÃvam.odanam./ (prÃyaÓ.cittÃni) AsvSS_3.10/28: tayo÷.p­thak.pracaryÃ./ (prÃyaÓ.cittÃni) AsvSS_3.10/29: aindram.eva.ity.eke./ (prÃyaÓ.cittÃni) AsvSS_3.10/30: vatsÃnÃm.dhÃne.vÃyave.yavÃgÆm./ (prÃyaÓ.cittÃni) AsvSS_3.10/31: agnihotram.adhiÓritam.sravad.abhimantrayeta.garbham.sravantam.agadam.akarma.agnir.hotÃ.p­thivy.antarik«am.yataÓcutad.agnÃv.eva.tan.na.abhiprÃpnoti.nir­tim.parastÃd.iti./ (prÃyaÓ.cittÃni) AsvSS_3.11/1: yasya.agni.hotry.upÃvas­«ÂÃ.duhyamÃnÃ.upaviÓet.tÃm.abhimantrayeta./.yasmÃd.bhÅ«Ã.ni«Ådasi.tato.no.abhayam.k­dhi./.paÓÆn.na÷.sarvÃn.gopÃya.namo.rudrÃya.mÅÊhu«a.iti/ (prÃyaÓ.cittÃni) AsvSS_3.11/2: atha.enÃm.utthÃpayed.udasthÃd.devy.aditir.Ãyur.yaj¤a.patÃv.adhÃt./.indrÃya.k­ïvato.bhÃgam.mitrÃya.varuïÃya.ca.iti./ (prÃyaÓ.cittÃni) AsvSS_3.11/3: atha.asyÃ.Ædhasi.ca.mukhe.ca.uda.pÃtram.upodg­hya.dugdhvÃ.brÃhmaïam.pÃyayed.yasya.abhok«yant.syÃd.yÃvaj.jÅvam.saævatsaram.vÃ./ (prÃyaÓ.cittÃni) AsvSS_3.11/4: vÃÓyamÃnÃyai.yavasam.prayacchet.sÆyavasÃd.bhagavatÅ.hi.bhÆyÃ.iti./ (prÃyaÓ.cittÃni) AsvSS_3.11/5: Óoïitam.dugdham.gÃrhapatye.saæk«Ãpya.anyena.juhuyÃt./ (prÃyaÓ.cittÃni) AsvSS_3.11/6: bhinnam.siktam.vÃ.abhimantrayeta./.samudram.va÷.prahiïomi.svÃm.yonim.api.gacchata./.ari«ÂÃ.asmÃkam.vÅrÃ.mayi.gÃva÷.santu.gopatÃv.iti./ (prÃyaÓ.cittÃni) AsvSS_3.11/7: yasya.agnihotry.upÃvas­«ÂÃ.duhyamÃnÃ.spandeta.sÃ.yat.tatra.skandayet.tad.abhim­Óya.japet.yad.adya.dugdham.p­thivÅm.as­pta.yad.o«adhÅr.atyas­pad.yad.Ãpa÷./.payo.ghe«u.payo.aghnyÃyÃm.payo.vatse«u.payo.astu.tan.mayi.iti./ (prÃyaÓ.cittÃni) AsvSS_3.11/8: tatra.yat.praÓi«Âam.syÃt.tena.juhuyÃt./ (prÃyaÓ.cittÃni) AsvSS_3.11/9: anyena.vÃ.abhyÃnÅya./ (prÃyaÓ.cittÃni) AsvSS_3.11/10: etad.dohana.Ãdy.Ã.prÃcÅna.haraïÃt./ (prÃyaÓ.cittÃni) AsvSS_3.11/11: prajÃpater.viÓvabh­ti.tanvam.hutam.asi.iti.tatra.skanna.abhimarÓanam./ (prÃyaÓ.cittÃni) AsvSS_3.11/12: Óe«eïa.juhuyÃt./ (prÃyaÓ.cittÃni) AsvSS_3.11/13: punar.unnÅya.aÓe«e./ (prÃyaÓ.cittÃni) AsvSS_3.11/14: Ãjyam.aÓe«e./ (prÃyaÓ.cittÃni) AsvSS_3.11/15: etad.Ã.homÃt./ (prÃyaÓ.cittÃni) AsvSS_3.11/16: vÃruïÅm.japitvÃ.vÃruïyÃ.juhuyÃt./ (prÃyaÓ.cittÃni) AsvSS_3.11/17: anaÓanam.Ã.anyasmÃd.homa.kÃlÃt./ (prÃyaÓ.cittÃni) AsvSS_3.11/18: punar.homam.ca.gÃïagÃri÷./ (prÃyaÓ.cittÃni) AsvSS_3.11/19: agnihotram.Óara.ÓarÃyat.samo«a.amum.iti..dve«ÂÃram.udÃharet./ (prÃyaÓ.cittÃni) AsvSS_3.11/20: vi«yandamÃnam.mahÅ.dyau÷.p­thivÅ.ca.na.ity.ÃhavanÅyasya.bhasma.ante.ninayet./ (prÃyaÓ.cittÃni) AsvSS_3.11/21: sÃmnÃyyavad.bÅbhatse./ (prÃyaÓ.cittÃni) AsvSS_3.11/22: abhiv­«Âe.mitro.janÃn.yÃtayati.bruvÃïa.iti.samid.ÃdhÃnam./ (prÃyaÓ.cittÃni) AsvSS_3.11/23: yatra.vettha.vanaspata.ity.uttarasyÃ.ÃhutyÃ.skandane./ (prÃyaÓ.cittÃni) AsvSS_3.12/1: prado«a.anto.homa.kÃla÷./ (prÃyaÓ.cittÃni) AsvSS_3.12/2: saægava.anta÷.prÃta÷./ (prÃyaÓ.cittÃni) AsvSS_3.12/3: tam.atinÅya.catur.g­hÅtam.Ãjyam.juhuyÃt./ (prÃyaÓ.cittÃni) AsvSS_3.12/4: yadi.sÃyam.do«Ã.vastar.nama÷.svÃhÃ.iti./.yadi.prÃta÷.prÃtar.vastar.nama÷.svÃhÃ.iti./.agnihotram.upasÃdya.bhÆr.bhuva÷.svar.iti.japitvÃ.varam.dattvÃ.juhuyÃt./ (prÃyaÓ.cittÃni) AsvSS_3.12/5: i«ÂiÓ.ca.vÃruïÅ./ (prÃyaÓ.cittÃni) AsvSS_3.12/6: hutvÃ.prÃtar.vara.dÃnam./ (prÃyaÓ.cittÃni) AsvSS_3.12/7: anugamayitvÃ.ca.ÃhavanÅyam.puna÷.praïayed.iha.eva.k«ebhya.edhi.mÃ.prahÃsÅr.amum.mÃ.amu«yÃyaïam./iti./ (prÃyaÓ.cittÃni) AsvSS_3.12/8: tata.i«Âir.mitra÷.sÆrya÷./ (prÃyaÓ.cittÃni) AsvSS_3.12/9: abhi.yo.mahinÃ.divam.pra.sa.mitram.marto.astu.prayasvÃn.iti.saæsthitÃyÃm.patnyÃ.saha.vÃg.yato.agnÅn.jvalato.ahar.anaÓnann.upÃsÅta./ (prÃyaÓ.cittÃni) AsvSS_3.12/10: dvayor.dugdhena.vÃse.agnihotram.juhuyÃt./ (prÃyaÓ.cittÃni) AsvSS_3.12/11: adhiÓrite.anyasmin.dvitÅyam.avanayet./ (prÃyaÓ.cittÃni) AsvSS_3.12/12: prÃtar.i«Âi÷./ (prÃyaÓ.cittÃni) AsvSS_3.12/13: agnir.vratabh­t./ (prÃyaÓ.cittÃni) AsvSS_3.12/14: tvam.agne.vratabh­t.Óucir.agne.devÃn.iha.Ãvaha./.upa.yaj¤am.haviÓ.ca.na÷./.vratÃni.bibhrad.vratapÃ.adabdho.yajÃno.devana.ajara÷.suvÅra÷./.dadhad.ratnÃni.sum­lÅko.agne.gopÃyano.jÅvase.jÃta.veda.iti./ (prÃyaÓ.cittÃni) AsvSS_3.12/15: e«Ã.eva.ÃrtyÃ.aÓru.pÃte./ (prÃyaÓ.cittÃni) AsvSS_3.12/16: yady.ÃhavanÅyam.apraïÅtam.abhyastam.iyÃd.bahuvid.brÃhmaïo.agnim.praïayet.darbhair.hiraïye.agrato.hriyamÃïe./ (prÃyaÓ.cittÃni) AsvSS_3.12/17: abhyudite.catur.g­hÅtam.Ãjyam.rajatam.ca.hiraïyavad.agrato.hareyu÷./ (prÃyaÓ.cittÃni) AsvSS_3.12/18: atha.etad.Ãjyam.juhuyÃt.purastÃt.pratyan.mukha.upaviÓya.u«Ã÷.ketunÃ.ju«atÃm.svÃhÃ.iti./ (prÃyaÓ.cittÃni) AsvSS_3.12/19: kÃla.atyayena.Óe«a÷./ (prÃyaÓ.cittÃni) AsvSS_3.12/20: na.tv.iha.agnir.anugamya÷./ (prÃyaÓ.cittÃni) AsvSS_3.12/21: ÃhavanÅye.ced.dhriyamÃïe.gÃrhapatyo.anugacchet.svebhya.enam.avak«Ãmebhyo.mantheyur.anugamaye.tv.itaram./ (prÃyaÓ.cittÃni) AsvSS_3.12/22: k«Ãma.abhÃve.bhasmanÃ.araïÅ.saæsp­Óya.manthayed.ito.jaj¤e.prathamam.ebhyo.yonibhyo.adhi.jÃta.vedÃ÷./.sa.gÃyatryÃ.tri«ÂubhÃ.jagatyÃ.anu«ÂubhÃ.ca.devebhyo.havyam.vaha.na÷.prajÃnann.iti./ (prÃyaÓ.cittÃni) AsvSS_3.12/23: mathitvÃ.praïÅya.ÃhavanÅyam.upati«Âheta.agne.saærÃÊ.i«e.rÃye.ramasva.sahase.dyumnÃya.Ærje.apatyÃya./.saærÃÊ.asi.svarÃÊ.asi.sÃarasvatau.tvÃ.utsau.prÃvatÃm.annÃdam.tvÃ.anna.patyÃya.Ãdadha.iti./ (prÃyaÓ.cittÃni) AsvSS_3.12/24: ata.eva.eke.praïayanty.anvÃh­tya.dak«iïam./ (prÃyaÓ.cittÃni) AsvSS_3.12/25: saha.bhasmÃnam.vÃ.gÃrhapatya.Ãyatane.nidhÃya.atha.präcam.ÃhavanÅyam.uddharet./ (prÃyaÓ.cittÃni) AsvSS_3.12/26: tata.i«Âir.agnis.tapasvÃn.janadvÃn.pÃvakavÃn./ (prÃyaÓ.cittÃni) AsvSS_3.12/27: ÃyÃhi.tapasÃ.jane«v.agne.pÃvako.arci«Ã./.upa.imÃm.su«Âutim.mama./.Ã.no.yÃhi.tapasÃ.jane«v.agne.pÃvaka.dodyat./.havyÃ.deve«u.no.dadhad.iti./.praïÅte.anugate.prÃgg.homÃad.i«Âi÷./ (prÃyaÓ.cittÃni) AsvSS_3.12/28: agnir.jyoti«mÃn.varuïa÷./ (prÃyaÓ.cittÃni) AsvSS_3.12/29: ud.agne.Óucayas.tava.agne.b­hann.u«asÃm.Ærdhvo.asthÃd.iti./.sarvÃæÓ.ced.anugatÃn.Ãdityo.abhyudiyÃd.vÃ.abhyastam.iyÃd.vÃ.agny.Ãdheyam.punar.Ãdheyam./ (prÃyaÓ.cittÃni) AsvSS_3.12/30: samÆÊhe«u.ca.araïÅ.nÃÓe./ (prÃyaÓ.cittÃni) AsvSS_3.13/1: atha.Ãgneyya.i«Âaya÷./ (prÃyaÓ.cittÃni) AsvSS_3.13/2: vrata.atipattau.vrata.pataye./ (prÃyaÓ.cittÃni) AsvSS_3.13/3: sÃgnÃv.agni.praïayane.agnivate./ (prÃyaÓ.cittÃni) AsvSS_3.13/4: k«ÃmÃya.agÃra.dÃhe./.Óucaye.saæsarjane.agninÃ.anyena./ (prÃyaÓ.cittÃni) AsvSS_3.13/5: mithaÓ.ced.vivicaye./ (prÃyaÓ.cittÃni) AsvSS_3.13/6: gÃrhapatya.ÃhavanÅyayor.vÅtaye./ (prÃyaÓ.cittÃni) AsvSS_3.13/7: grÃmyeïa.saævargÃya./ (prÃyaÓ.cittÃni) AsvSS_3.13/8: vaidyute.apsumate./.vaiÓvÃnarÃya.vimatÃnÃm.anna.bhojane./ (prÃyaÓ.cittÃni) AsvSS_3.13/9: e«Ã.vai.kapÃle.na«Âe.anudvÃsite./ (prÃyaÓ.cittÃni) AsvSS_3.13/10: abhyÃÓrÃvite.vÃ./ (prÃyaÓ.cittÃni) AsvSS_3.13/11: surabhaya.eva.yasmin.jÅve.m­ta.Óabda÷./ (prÃyaÓ.cittÃni) AsvSS_3.13/12a: tvam.agne.vratapÃ.asi.yad.vo.vayam.praminÃma.vratÃny.agninÃ.agni÷.samidhyate.tvam.hy.agne.agninÃ.agne.tvam.asmad.yuyodhy.amÅvÃ.akrandad.agnis.tanayann.iva.dyaur.vi.te.vi«vag.vÃta.jÆtÃso.agne.tvÃm.agne.mÃnu«År.ÅÊate.viÓo.agna.ÃyÃhi.vÅtaye./ (prÃyaÓ.cittÃni) AsvSS_3.13/12b: yo.agnim.deva.vÅtaye.kuvitsu.no.gavi«Âaye.mÃ.no.asmin.mahÃ.dhane.apsv.agne.sadhi«Âava.yad.agne.divijÃ.asy.agnir.hotÃ.nyasÅdad.yajÅyÃnt.sÃdhvÅm.akar.dev.vÅtim.no.adya.iti./.yasya.bhÃryÃ.gaur.vÃ.yamau.janayed.i«Âir.maruta÷./ (prÃyaÓ.cittÃni) AsvSS_3.13/13: sÃmnÃyye.purastÃc.candramasa.abhyudite.agnir.dÃtÃ.indra÷.pradÃtÃ.vi«ïu÷.Óipivi«Âa÷./ (prÃyaÓ.cittÃni) AsvSS_3.13/14: agne.dÃ.dÃÓu«e.rayim.sayantÃ.vipra.e«Ãm.dÅrghas.te.astv.aÇkuÓo.bhadrÃ.te.hastÃ.suk­ta.upa.pÃïÅ.va«aÂ.te.vi«ïav.Ãsa..Ãk­ïomi.pra.tat.te.adya.Óipivi«Âa.nÃma.iti./.api.vÃ.prÃyaÓ.citta.i«ÂÅnÃm.sthÃne.tasyai.tasyai.devatÃyai.pÆrïa.Ãhutim.juhuyÃd.iti.vij¤Ãyate./ (prÃyaÓ.cittÃni) AsvSS_3.13/15: havi«Ãm.skannam.abhim­Óed.devÃn.janam.agan.yaj¤as.tasya.mÃ.ÃÓÅr.avatu.vardhatÃm./.bhÆtir.gh­tena.mu¤catu.yaj¤o.yaj¤a.patim.anhasa÷./.bhÆ.pataye.svÃhÃ.bhuvana.pataye.svÃhÃ.bhÆtÃnÃm.pataye.svÃhÃ./.yaj¤asya.tvÃ.pramaya.unmaya.abhimayÃ.pratimayÃ.drapsaÓ.caskanda.iti./ (prÃyaÓ.cittÃni) AsvSS_3.13/16: ÃhutiÓ.ced.bahi«.paridhy.ÃghnÅdhra.enÃm.juhuyÃt./ (prÃyaÓ.cittÃni) AsvSS_3.13/17: hutavate.pÆrïa.pÃtram.dadyÃt./ (prÃyaÓ.cittÃni) AsvSS_3.13/18: devate.anuvÃkye.yÃjye.vÃ.viparih­tya.Ãjye.avadÃne.havi«Å.vÃ.yad.vo.devÃ.atipÃtayÃni.vÃcÃ.ca.prayutÅ.deva.heÊanam./.arÃyo.asmÃn.abhiducchunÃyate.anyatra.asmÃn.marutas.tan.nidhetana.svÃhÃ.ity.Ãjya.Ãhutim.hutvÃ.mukhyam.dhanam.dadyÃt./ (prÃyaÓ.cittÃni) AsvSS_3.13/19: sthÃninÅm.anÃvÃhya.devatÃm.upotthÃya.ÃvÃhayet./ (prÃyaÓ.cittÃni) AsvSS_3.13/20: manasÃ.ity.eke./.Ãjyena.asthÃninÅm.yajet./ (prÃyaÓ.cittÃni) AsvSS_3.14/1: havi«i.duhÓ­te.catu÷.ÓarÃvam.odanam.brÃhmaïÃn.bhojayet./ (prÃyaÓ.cittÃni) AsvSS_3.14/2: k«Ãme.Ói«Âena.i«ÂvÃ.punar.yajeta./ (prÃyaÓ.cittÃni) AsvSS_3.14/3: aÓe«e.punar.Ãv­tti÷./ (prÃyaÓ.cittÃni) AsvSS_3.14/4: prÃg.ÃvÃhanÃc.ca.do«e./ (prÃyaÓ.cittÃni) AsvSS_3.14/5: apy.atyantam.guïa.bhÆtÃnÃm./ (prÃyaÓ.cittÃni) AsvSS_3.14/6: prÃk.svi«Âak­ta.uktam.pradhÃna.bhÆtÃnÃm./ (prÃyaÓ.cittÃni) AsvSS_3.14/7: avadÃna.do«e.punar.ÃyatanÃd.avadÃnam./ (prÃyaÓ.cittÃni) AsvSS_3.14/8: dve«Âre.tv.iha.dak«iïÃm.dadyÃt./ (prÃyaÓ.cittÃni) AsvSS_3.14/9: dak«iïÃ.dÃna.urvarÃm.dadyÃt./ (prÃyaÓ.cittÃni) AsvSS_3.14/10: kapÃlam.bhinnam.anaprav­tta.karma.gÃyatryÃ.tvÃ.Óata.ak«arayÃ.saædadhÃmi.iti.saædhÃya.apo.abhyavahareyur.abhinno.gharmo.jÅradÃnur.yata.Ãrtas.tad.agan.puna÷./.idhmo.vedi÷.paridhayaÓ.ca.sarve.yaj¤asya.Ãyur.anusaætarantu./.trayas.triæÓat.tantavo.yÃn.vitanvata.imam.yaj¤am.svadhayÃ.ye.yajante./.te.abhiÓchidram.pratidadhmo.yajatra.svÃhÃ.yaj¤o.apy.etu.devÃn.iti./ (prÃyaÓ.cittÃni) AsvSS_3.14/11: evam.avalÅÊhÃbhi÷.k«ipte«u./ (prÃyaÓ.cittÃni) AsvSS_3.14/12: apa.eva.anyÃni.m­nmayÃni./.bhÆmir.bhÆmim.agÃn.mÃtÃ.mÃtaram.apyagÃt./.bhÆyÃsma.putrai÷.paÓubhir.yo.no.dve«Âi.sa.bhidyatÃm.iti./ (prÃyaÓ.cittÃni) AsvSS_3.14/13: yadi.puroÊÃÓa÷.sphuÂed.vÃ.utpateta.vÃ.barhi«y.enam.nidhÃya.abhimantrayeta.kim.utpatasi.kim.utpro«ÂhÃ÷.ÓÃnter.iha.Ãgahi./.aghoro.yaj¤iyo.bhÆtvÃ.ÃsÅda.sadanam.svam.ÃsÅda.sadanam.svam.iti./.mÃ.hiæsÅr.deva.prerita.Ãjyena.tejasÃ.Ãjyasva.mÃ.na÷.kiæcana.rÅri«a÷./.yÃga.k«emasya.ÓÃntyÃ.asminn.ÃsÅda.barhi«i.iti./ (prÃyaÓ.cittÃni) AsvSS_3.14/14: agnihotrÃya.kÃle.agnÃv.ajÃyamÃne.apy.anyam.ÃnÅya.juhuyu÷./ (prÃyaÓ.cittÃni) AsvSS_3.14/15: pÆrva.alÃbha.uttara.uttaram./ (prÃyaÓ.cittÃni) AsvSS_3.14/16: brÃhmaïa.Ãpy.aja.karïa.darbha.stamba.apsu.këÂhe«u.p­thivyÃm./ (prÃyaÓ.cittÃni) AsvSS_3.14/17: hutvÃ.tv.api.manthanam./ (prÃyaÓ.cittÃni) AsvSS_3.14/18: pÃïau.ced.vÃse.anavarodha÷./ (prÃyaÓ.cittÃni) AsvSS_3.14/19: karïe.cen.mÃæsa.varjanam./ (prÃyaÓ.cittÃni) AsvSS_3.14/20: stambe.cen.na.adhiÓayÅta./ (prÃyaÓ.cittÃni) AsvSS_3.14/21: apsu.ced.aviveka÷./ (prÃyaÓ.cittÃni) AsvSS_3.14/22: etat.sÃævatsaram.vratam.yÃvaj.jÅvikam.vÃ./ (prÃyaÓ.cittÃni) AsvSS_3.14/23: agnÃv.anugate.antar.ÃhutÅ./.hiraïya.uttarÃm.juhuyÃd.hiraïya.uttarÃm.juhuyÃt./ (prÃyaÓ.cittÃni) AsvSS_4.1/1: darÓa.pÆrïa.mÃsÃbhyÃm.i«ÂvÃ.i«Âi.paÓu.cÃturmÃsyair.atha.somena./ (soma: general: soma.pravacana) AsvSS_4.1/2: Ærdhvam.darÓa.pÆrïa.mÃsÃbhyÃm.yathÃ.upapatthy.eke.prÃg.api.somena.eke./ (soma: general: soma.pravacana) AsvSS_4.1/3: tasya.­tvija÷./ (soma: general: soma.pravacana) AsvSS_4.1/4: catvÃras.tri.puru«Ã÷./ (soma: general: soma.pravacana) AsvSS_4.1/5: tasya.tasya.uttare.traya÷./ (soma: general: soma.pravacana) AsvSS_4.1/6: hotÃ.maitrÃvaruïo.acchÃvÃko.grÃvastut./.adhvaryu÷.pratiprasthÃtÃ.ne«ÂÃ.unnetÃ./.brahmÃ.brÃhmaïÃcchaæsy.ÃgnÅdhra÷.potÃ./.udgÃtÃ.prastotÃ.pratihartÃ.subrahmaïya.iti./ (soma: general: soma.pravacana) AsvSS_4.1/7: ete.ahÅna.eka.ahair.yÃjayanti./ (soma: general: soma.pravacana) AsvSS_4.1/8: eta.eva.Ãhita.agnaya.i«Âa.prathama.yaj¤Ã.g­ha.pati.saptadaÓÃ.dÅk«itvÃ.samopya.agnÅæs.tan.mukhÃ÷.satrÃïy.Ãsate./ (soma: general: soma.pravacana) AsvSS_4.1/9: te«Ãm.samÃvÃpa.Ãdi.yathÃ.artham.abhidhÃnam.ai«Âike.tantre./ (soma: general: soma.pravacana) AsvSS_4.1/10: dÅk«aïa.Ãdy.anagnÅnÃm./ (soma: general: soma.pravacana) AsvSS_4.1/11: agnir.mukham.iti.ca.yÃjyÃ.anuvÃkyayo÷./ (soma: general: soma.pravacana) AsvSS_4.1/12: daï¬a.pradÃne./ (soma: general: soma.pravacana) AsvSS_4.1/13: prai«e«u.nivitsu./ (soma: general: soma.pravacana) AsvSS_4.1/14: gh­ta.yÃjyÃyÃm./ (soma: general: soma.pravacana) AsvSS_4.1/15: kuhvÃm.ca./ (soma: general: soma.pravacana) AsvSS_4.1/16: acchÃvÃka.nigada.upahava.pratyupahave.ca./ (soma: general: soma.pravacana) AsvSS_4.1/17: Ãr«eyÃïi.g­hapate÷.pravaritvÃ.Ãtma.ÃdÅnÃm.mukhyÃnÃm./ (soma: general: soma.pravacana) AsvSS_4.1/18: evam.dvitÅya.t­tÅya.caturthÃnÃm./ (soma: general: soma.pravacana) AsvSS_4.1/19: yÃvanto.anantarhitÃ÷.samÃana.gotrÃs.tÃvatÃm.sak­t./ (soma: general: soma.pravacana) AsvSS_4.1/20: Ãvartayed.vÃ.dravya.anvayÃ÷.saæskÃrÃ÷./ (soma: general: soma.pravacana) AsvSS_4.1/21: sÃgni.citye«u.kratu«u.ukhÃ.sambharaïÅyÃm.i«Âim.eke./ (soma: general: soma.pravacana) AsvSS_4.1/22: agnir.brahmaïvÃn.agni÷.k«atravÃn.agni÷.k«atrabh­t./ (soma: general: soma.pravacana) AsvSS_4.1/23: etena.agne.brahmaïÃ.vÃv­dhasva.brahma.ca.te.jÃta.vedo.namaÓ.ca.purÆïy.agne.puru.dhÃtvÃyÃ.sa.citra.citram.citayantam.asme.agnir.ÅÓe.b­hata÷.k«atriyasya.arcÃmi.te.sumatim.gho«y.arvÃg.iti./.idam.prabh­ti.karmaïÃm.ÓanaistarÃm..uttara.uttaram./ (soma: general: soma.pravacana) AsvSS_4.1/25: etat.tv.api.paurïa.mÃsÃt./ (soma: general: soma.pravacana) AsvSS_4.1/26: prÃyaïÅyÃvat.soma.pravahaïam./ (soma: general: soma.pravacana) AsvSS_4.1/27: Ærdhvam.prathamÃyÃ.agni.praïayanÅyÃyÃ.aupavasathye.aniyama÷./ (soma: general: soma.pravacana) AsvSS_4.1/28: madya.Ãdi.gharme./ (soma: general: soma.pravacana) AsvSS_4.2/1: dÅk«aïÅyÃyÃm.dhÃyye.virÃjau./ (soma: dÅk«Ã) AsvSS_4.2/2: agnÅ.vi«ïÆ./ (soma: dÅk«Ã) AsvSS_4.2/3: agnir.mukham.prathamo.devatÃnÃm.saægatÃnÃm.uttamo.vi«ïur.ÃsÅt./.yajamÃnÃya.parig­hya.devÃn.dÅk«aya.idam.havir.Ãgacchatam.na÷./.agniÓ.ca.vi«ïo.tapa.uttamam.maho.dÅk«Ã.pÃlÃya.vanatam.hi.ÓakrÃ./.viÓvair.devair.yaj¤iyai÷.smavidÃnau.dÅk«Ãm.asmai.yajamÃnÃya.dhattam.iti./ (soma: dÅk«Ã) AsvSS_4.2/4: vaiÓvÃnara.ÃdityÃ÷.sarasvaty.aditir.vÃ./ (soma: dÅk«Ã) AsvSS_4.2/5: dhÃrayanta.ÃdityÃso.jagatsthÃ.iti.dve.ete.bhuvadvadbhyo.bhuvana.patibhyo.vÃ./ (soma: dÅk«Ã) AsvSS_4.2/6: na.idam.Ãdi«u.mÃrjanam.arvÃg.udayanÅyÃyÃ÷./ (soma: dÅk«Ã) AsvSS_4.2/7: idam.Ãdi.iÊÃyÃm.sÆkta.vÃke.ca.ÃgÆr.ÃÓi÷.sthÃne./ (soma: dÅk«Ã) AsvSS_4.2/8: upahÆto.ayam.yajamÃno.asya.yaj¤asya.Ãgura.ud­cam.aÓÅya.iti.tasminn.upahÆta÷./ (soma: dÅk«Ã) AsvSS_4.2/9: ÃÓÃste.ayam.yajamÃno.asya.yaj¤sya.Ãgura.ud­cam.aÓÅya.ity.ÃÓÃste./ (soma: dÅk«Ã) AsvSS_4.2/10: na.ca.atra.nÃma.ÃdeÓa÷./ (soma: dÅk«Ã) AsvSS_4.2/11: prak­tyÃ.antya.Ærdhvam.paÓv.iÊÃyÃ÷./ (soma: dÅk«Ã) AsvSS_4.2/12: dÅk«itÃnÃm.saæcaro.gÃrhapatya.ÃhavanÅyÃv.antarÃ.agne÷.praïayanÃt./ (soma: dÅk«Ã) AsvSS_4.2/13: dÅk«aïa.Ãdi.rÃtri.saækhyÃnena.dÅk«Ã.aparimitÃ÷./ (soma: dÅk«Ã) AsvSS_4.2/14: eka.aha.prabh­ty.Ã.saævatsarÃt./.saævatsaram.tv.eva.savrate./ (soma: dÅk«Ã) AsvSS_4.2/15: dvÃdaÓa.aha.tÃapÓ.cite«u.yathÃ.sutyÃ.upasada÷./ (soma: dÅk«Ã) AsvSS_4.2/16: karma.ÃcÃras.tv.eka.ahÃnÃm./ (soma: dÅk«Ã) AsvSS_4.2/19: ekÃ.tisro.vÃ.dÅk«Ãs.tisra.upasada÷.sutyam.ahar.uttamam./ (soma: dÅk«Ã) AsvSS_4.2/18: dÅk«Ã.ante.rÃja.kraya÷./ (soma: dÅk«Ã) AsvSS_4.3/1: tad.aha÷.prÃyaïÅya.i«Âi÷./ (soma: prÃyaïÅya.I«Âi) AsvSS_4.3/2a: pathyÃ.svastir.aÇgi÷.soma÷.savitÃ.aditi÷.svasti.na÷.pathyÃsu.dhanvasv.iti.dve.agne.naya.supathÃ.rÃye.asmÃn.Ã.devÃnÃm.api.panthÃm.aganma.tvam.soma.pracikito.manÅ«Ã./ (prÃyaïÅya.I«Âi) AsvSS_4.3/2b: yÃ.te.dhÃmÃni.divi.yÃ.p­thivyÃm.Ã.viÓva.devam.satpatim.ya.imÃ.viÓvÃ.jÃtÃni.sutrÃmÃïam.p­thivÅm.dyÃm.anehasam.mahÅm.Æ.«u.mÃtaram.suvratÃnÃm.sa.id.agnir.agnÅær.ity.astv.anyÃn.iti.dve.samyÃjye./.Óaæv.antÃ.iyam./ (soma: prÃyaïÅya.I«Âi) AsvSS_4.3/3: anÃjya.bhÃgÃ./ (soma: prÃyaïÅya.I«Âi) AsvSS_4.3/4: saæsthitÃyÃm./ (soma: prÃyaïÅya.I«Âi) AsvSS_4.4/1: rÃjÃnam.krÅïanti./ (soma: soma.krayaïa) AsvSS_4.4/2a: tam.pravak«yatsu.paÓcÃd..anasas.tripada.mÃtre.antareïa.vartmanÅ.avasthÃya.pre«ito.agne.abhihiækÃrÃt.tvam.vipras.tvam.kavis.tvam.viÓvÃni.dhÃrayan./ (soma: soma.krayaïa) AsvSS_4.4/3: apa.janyam.bhayam.nuda.ity.asyandayan.pÃrï«Åm.prapadena.dak«iïÃ.pÃsÆæs.trir.udupya.anubrÆyÃd.bhadrÃd.abhiÓreya÷.prehi.b­haspati÷.purÃ.etÃ.te.astu./.atha.Åm.avasya.vara.Ã.p­thivyÃ.Ã.re.ÓatrÆn.k­ïuhi.sarva.vÅra.iti.ti«Âhan./ (soma: soma.krayaïa) AsvSS_4.4/4: anuvrajann.uttarÃ.antareïa.eva.vartmanÅ./ (soma: soma.krayaïa) AsvSS_4.4/4: soma.yÃs.te.mayobhuva.iti.tisra÷.sarve.nandanti.yaÓasÃ.Ãgatena.Ãgan.deva.­tubhir.vardhatu.k«ayam.ity.ardharca.Ãrabhet./.avasthite.anasi.dak«iïÃt.pak«Ãd.abhikramya.rÃjÃnam.abhimukho.avati«Âhate./ (soma: soma.krayaïa)(.Ãgan.deva.kratubhi÷.) AsvSS_4.4/5: prapÃdyamÃne.rÃjany.agreïÃano.anusaævrajet./ (soma: soma.krayaïa) AsvSS_4.4/6: yÃ.te.dhÃmÃni.havi«Ã.yajanti.imÃm.dhiyam.Óik«amÃïasya.deva.iti.nihite.paridadhyÃd.rÃjÃnam.upasp­Óan./ (soma: soma.krayaïa) AsvSS_4.4/7: vasane.aæÓu«u.vÃ./ (soma: soma.krayaïa) AsvSS_4.5/1: atha.Ãtithya.iÊÃ.antÃ÷./ (soma: Ãtithya.I«Âi) AsvSS_4.5/2: tasyÃ.agni.manthanam./ (soma: Ãtithya.I«Âi) AsvSS_4.5/3a: dhÃyye./.atithimantau.samidÃ.agnim.duvasyata.ÃpyÃyasva.sametu.ta.iti./.vi«ïur./.idam.vi«ïur.vicakrame.tad.asya.priyam.abhi.pÃtho.aÓyÃm./.hotÃram.citra.ratham.adhvarasya.pra.pra.ayam.agnir.bharatasya.Ó­ïva.iti.samyÃjye./ AsvSS_4.5/3b: saæsthitÃyÃm.Ãjyam.tÃnÆnaptram.kari«yanto.abhim­Óanty.anÃdh­«Âam.asy.anÃdh­«yam.devÃnÃm.ojo.abhiÓastipÃ÷./.anabhiÓasty.a¤jasÃ.satyam.upage«Ãm.svite.mÃ.dhÃ.iti./ (soma: Ãtithya.I«Âi) AsvSS_4.5/4: sp­«ÂvÃ.udakam.rÃjÃnam.ÃpyÃyayanti./ (soma: Ãtithya.I«Âi) AsvSS_4.5/5: idam.Ãdi.madantÅr.ab.artha.upasatsu./ (soma: Ãtithya.I«Âi) AsvSS_4.5/6: aæÓur.aæÓu«.Âe.deva.soma.ÃpyÃyatÃm.indrÃya.eka.dhanavida.Ã.tubhyam.indra÷.pyÃyatÃm.Ã.tvam.indrÃya.pyÃyasva.ÃpyÃyaya.asmÃn.sakhÅn.sanyÃ.medhayÃ.svasti.te.deva.soma.sutyÃm.ud­cam.aÓÅya.iti./ (soma: Ãtithya.I«Âi) AsvSS_4.5/7: sp­«ÂvÃ.udakam.nihnavante.prastare.pÃïÅn.nidhÃya.uttÃnÃn.dak«iïÃnt.savyÃn.nÅca.e«ÂÃ.rÃya.e«ÂÃ.vÃmÃni.pre«e.bhagÃya./.­tam.­tava.Ãdibhyo.namo.dive.nama÷.p­thivyÃ.iti./ (soma: Ãtithya.I«Âi) AsvSS_4.6/1: sp­«ÂvÃ.udakam.pravargyeïa.cari«yatsu.uttareïa.kharam.parivrajya.paÓcÃd.asya.upaviÓya.pre«ito.abhi«ÂuyÃd.­gÃvÃnam./ (soma: pravargya) AsvSS_4.6/2: ­cam.­cam.anavÃnam.uktvÃ.praïutya.avasyet./ (soma: pravargya) AsvSS_4.6/3: brahma.jaj¤Ãnam.prathamam.prastÃd.visÅmata÷.suruco.vena.Ã.va÷./.sabudhnyÃ.upa.mÃ.asya.vi«ÂhÃ÷.sataÓ.ca.yonim.asataÓ.ca.viva÷./.iyam.pitre.rëÂryÃ.ity.agre.prathamÃya.janu«e.bhÆmane«ÂhÃ÷./ tasmÃ.etam.surucam.hvÃram.aham.(.havÃram.ahyam.).gharmam.ÓrÅïanti.prathamasya.dhÃse÷./ mahÃn.mahÅ.astabhÃyad.vijÃto.dyÃm.pitÃ.sadma.pÃrthivam.ca.raja÷./ sabudhnÃd.ëÂa.janu«Ã.abhyugnam.b­haspatir.devatÃ.tasya.saærÃÂ./ abhi.tyam.devam.savitÃram.oïyo÷.kavi.kratum.arcÃmi.satya.savam.ratnadhÃm.abhipriyam.matim.kavim./ ÆrdhvÃ.yasyÃ.matir.mÃ.adidyutat.savÅmani.hiraïya.pÃïir.amimÅta.sukratu÷.k­pÃ.svas.t­pÃ.svar.iti.vÃ./(soma: pravargya) AsvSS_4.6/3a: saæsÅdasva.mahÃn.asi.iti.saæsÃdyamÃne./.a¤janti.yam.prathayanto.na.viprÃ.ity.ajyamÃne./.pataÇgam.aktam.asrasya.mÃyayÃ.yo.na÷.sa.nutyo.abhidÃsad.agne.bhavÃ.no.agne.sumanÃ.upetÃv.iti.dv­cÃ÷./ (soma: pravargya) AsvSS_4.6/3b: k­ïu«va.pÃja÷.prasitim.na.p­thvÅm.iti.pa¤ca.pari.tvÃ.girvaïo.giro.adhi.dvayor.adadhÃ.uktham.vaca÷.Óukram.te.anyad.yajatam.te.anyad.apaÓyam.gopÃm.anipadyamÃnam.srakve.drapsasya.ayam.venaÓ.codayat.p­Óni.garbhÃ÷.pavitram.te.vitatam.brahmaïaspata.iti.dve.viyat.pavitram.dhi«aïÃ.atanvata.gharmam.Óocantam.praïave«u.vibhrata÷./ (soma: pravargya) AsvSS_4.6/3c: samudre.antarÃya.vo.vicak«aïam.trir.ahno.nÃma.sÆryasya.manvata./ (soma: pravargya) AsvSS_4.6/3c: gaïÃnÃm.tvÃ.prathaÓ.ca.yasya.apaÓyam.tvÃ.ity.etasyÃ.ÃdyayÃ.yajamÃnam.Åk«ate.dvitÅyayÃ.patnÅm.t­tÅyayÃ.ÃtmÃnam.kÃ.rÃdhad.hotrÃ.aÓvinÃ.vÃm.iti.nava./ (soma: pravargya) AsvSS_4.6/3d: ÃbhÃty.agnir.grÃvÃïeva.iÊe.dyÃvÃ.p­thivÅ.iti.prÃg.uttamÃyÃ.arÆrucad.u«asa÷.p­Ónir.agriya.ity.Ãvapeta.uttareïa.ardharcena.patnÅm.Åk«eta.uttamayÃ.parihite.samutthÃpya.enÃn.adhvaryavo.vÃcayanti.iti.tu.pÆrvam.paÂalam./ (soma: pravargya) AsvSS_4.7/1: atha.uttaram./ (soma: pravargya) AsvSS_4.7/2: upavi«Âe«v.adhvaryur.gharma.dughÃm.Ãhvayati.sa.samprai«a.uttarasya./ (soma: pravargya) AsvSS_4.7/3: anabhihiæk­tya./ (soma: pravargya) AsvSS_4.7/4a: upahÆya.sudughÃm.dhenum.etÃm.iti.dve.abhitvÃ.deva.savita÷.sam.Å.vatsam.na.mÃt­bhi÷.sam.vatsa.iva.mÃt­bhir.yas.te.stana÷.ÓaÓayo.yo.mayobhÆr.gaur.amÅmed.anu.vatsam.mi«antam.namasÃ.id.upasÅdata.saæjÃnÃnÃ.upasÅdann.abhij¤vÃ.daÓabhir.vivasvato.duhanti.sapta.ekÃm.samiddho.agnir.aÓvinÃ.tapto.vÃm.gharma.Ãgatam./ (soma: pravargya) AsvSS_4.7/4b: duhyante.gÃvo.v­«aïïeha.dhenavo.dasrÃ.madanti.kÃrava÷./.samiddho.agnir.v­«aïÃ.ratir.divas.tapto.gharmo.duhyate.vÃm.i«e.madhu./.vayam.hi.vÃm.purutamÃso.aÓvinÃ.havÃmahe.sadhamÃde«u.kÃrava÷./ (soma: pravargya) AsvSS_4.7/4c: tad.u.pratyak«atamam.asya.karma.Ãtmanvan.nabho.duhyate.gh­tam.paya.utti«Âha.brahmaïaspata.ity.etÃm.uktvÃ.avati«Âhate.dugdhÃyÃm.adhuk«at.pipyu«Åm.i«am.ity.ÃhriyamÃïa.upadrava.payasÃ.godhug.o«am.Ã.gharme.si¤ca.paya.usriyÃyÃ÷./ (soma: pravargya) AsvSS_4.7/4d: vi.nÃkam.akhyat.savitÃ.vareïyo.nu.dyÃvÃ.p­thivÅ.supraïÅtir.ity.ÃsicyamÃna.Ã.nÆnam.aÓvinor.­«ir.iti.gavya.Ã.sute.si¤cata.Óriyam.ity.Ãja.Ãsiktayo÷.samutye.mahatÅr.apa.iti./ (soma: pravargya) AsvSS_4.7/4e: mahÃ.vÅram.ÃdÃya.utti«Âhatsu.ud.u.«ya.deva÷.savitÃ.hiraïyayÃ.ity.anÆtti«Âhet.praitu.brahmaïaspatir.ity.anuvrajed.gandharva.ity.Ãpadam.asya.rak«ati.iti.kharam.avek«ya.tam.atikramya.nÃke.suparïam.upa.yat.patantam.iti.samÃpya.praïavena.upaviÓed.anirasya.t­ïam.pre«ito.yajati./ (soma: pravargya) AsvSS_4.7/4f: tapto.vÃm.gharmo.nak«ati.sva.hotÃ.(.suhotÃ.).pra.vÃm.adhvaryuÓ.carati.prayasvÃn./.madhor.dugdhasya.aÓvinÃ.tanÃyÃ.vÅtam.pÃtam.apasa.usriyÃyÃ÷./ (soma: pravargya) AsvSS_4.7/4g: ubhÃ.pibatam.aÓvinÃ.iti.ca.ubhÃbhyÃm.anavÃnam.agne.vÅhi.ity.anuva«aÂ.kÃro.gharmasya.agne.vÅhi.iti.vÃ./.brahmÃ.va«aÂk­te.japaty.anuva«aÂ.k­te.ca.viÓvÃ.ÃÓÃ.dak«iïasÃd.viÓvÃn.devÃn.devÃn.ayÃ:.iha./.svÃhÃ.k­tasya.gharmasya.madhva÷.pibatam.aÓvinÃ.ity.evam.eva.apara.Ãhïike./ (soma: pravargya) AsvSS_4.7/4h: yad.usriyÃsv.Ãhutam.gh­tam.payo.ayam.sa.vam.aÓvinÃ.bhÃga.Ãgatam./.mÃdhvÅ.dhartÃrÃ.vidathasya.satpatÅ.taptam.gharmam.pibatam.somyam.madhu./ (soma: pravargya) AsvSS_4.7/4i: asya.pibatam.aÓvinÃ.iti.ca.Ãpre«ito.hotÃ.anuva«aÂ.k­te.svÃhÃ.k­ta÷.Óucir.deve«u.gharmo.yo.yaÓvinoÓ.camaso.deva.pÃna÷./ (soma: pravargya)(.samÅvatsam.) AsvSS_4.7/4j: tam.Åm.viÓve.am­tÃso.ju«ÃïÃ.gandharvasya.praty.ÃsnÃ.hiranti./.samudrÃd.Ærmim.udiyarti.veno.drapsa÷.samudram.abhi.yaj.jigÃti.sakhe.sakhÃyam.abhyÃvav­tsvÃ.Ærdhva.Æ.«u.ïa.Ætaya.iti.dve./ (soma: pravargya) AsvSS_4.7/4k: tam.ghem.itthÃ.namasvina.iti.prÃgÃthÅm.pÆrva.ahïe.kÃïvÅm.apara.ahïe.anyatarÃm.vÃ.atyantam.kÃïvÅn.tv.eva.uttame.pÃvaka.Óoce.tava.hi.k«ayam.pari.ity.uktvÃ.bhak«am.ÃkÃÇk«ed.vÃjinena.bhak«a.upÃyo.hutam.havir.madhu.havir.indratame.agnÃv.aÓyÃma.te.deva.gharma./ (soma: pravargya) AsvSS_4.7/4l: madhumata÷.pitumato.vÃ.javato.aÇgirasvato.namas.te.asu.mÃ.mÃ.hiæsÅr.iti.bhak«a.japa÷.karmiïo.gharmam.bhak«ayeyu÷.sarve.tu.dÅk«itÃ÷.sarve«u.dÅk«ite«u.g­hapates.tritÅya.uttamau.bhak«au.sampre«ita÷.Óyeno.na.yonim.sadanam.dhiyÃ.k­tamÃ.yasmin.sapta.vÃsavÃ.rohantu.pÆrvyÃ.ruha./ (soma: pravargya) AsvSS_4.7/4m: ­«ir.ha.dÅrgha.Óruttama.indrasya.gharmo.atithi÷./.sÆravasÃd.bhagavatÅ.hi.bhÆyÃ.iti.paridadhyÃt./ (soma: pravargya) AsvSS_4.7/5: uttame.prÃg.uttamÃyÃ.havir.havi«mo.mahi.sadma.daivyam.ity.Ãvapeta./ (soma: pravargya) AsvSS_4.8/1: atha.upasat./ (soma: second upasad day) AsvSS_4.8/2: tasyÃm.pitryayÃ.japÃ÷./ (soma: second upasad day) AsvSS_4.8/3: prÃdeÓa.upaveÓane.ca./ (soma: second upasad day) AsvSS_4.8/4: prak­tyÃ.iha.upastha÷./ (soma: second upasad day) AsvSS_4.8/5: upasadyÃya.mÅÊhu«a.iti.tisra.eka.ekÃm.trir.anavÃnam./.tÃ÷.sÃmidhenya÷./ (soma: second upasad day) AsvSS_4.8/6: tÃsÃm.uttamena.praïavena.agnim.somam.vi«ïum.ity.ÃvÃha.upaviÓet./ (soma: second upasad day) AsvSS_4.8/7: na.ÃvÃhayed.ity.eke./.anÃvÃhane.apy.etÃ.eva.devatÃ÷./ (soma: second upasad day) AsvSS_4.8/8: agnir.v­trÃïi.jaÇghanad.ya.ugra.iva.ÓaryahÃ.tvam.soma.asi.satpatir.gayasphÃno.amÅvaha.idam.vi«ïur.vicakrame.trÅïi.padÃ.vicakrama.iti.svi«Âak­d.Ãdi.lupyate./.prayÃjÃ.Ãjya.bhÃgau.ca./ (soma: second upasad day) AsvSS_4.8/9: nityam.ÃpyÃyanam.nihnavaÓ.ca./ (soma: second upasad day) AsvSS_4.8/10: e«Ã.eva.apara.ahïe./ (soma: second upasad day) AsvSS_4.8/11: imÃm.me.agne.samidham.imÃm.iti.tu.sÃmidhenya÷./.viparyÃso.yÃjyÃ.anuvÃkyÃnÃm./.pÃïyoÓ.ca.nihnava.ity.upasada÷./ (soma: second upasad day) AsvSS_4.8/12: supÆrva.ahïe.svapara.ahïe.ca./ (soma: second upasad day) AsvSS_4.8/13: rÃja.kraya.Ãdy.aha÷.saækhyÃnena.eka.ahÃnÃm.tisra÷./ (soma: second upasad day) AsvSS_4.8/16: «a¬.vÃ./ (soma: second upasad day) AsvSS_4.8/15: ahÅnÃnÃm.dvÃdaÓa.catur.viæÓati÷.saævatsara.iti.satrÃïÃm./ (soma: second upasad day) AsvSS_4.8/16: prathama.yaj¤e.na.eke.gharmam./ (soma: second upasad day) AsvSS_4.8/17: aupavasathye.ubhe.pÆrva.ahïe./ (soma: second upasad day) AsvSS_4.8/18: prathamasyÃm.upasadi.v­ttÃyÃm.pre«ita÷.purÅ«ya.citaye.anvÃha.hotÃ.dÅk«itaÓ.ca.iti./ (soma: second upasad day) AsvSS_4.8/19: yajamÃno.adÅk«ite./ (soma: second upasad day) AsvSS_4.8/20: paÓcÃt.pada.mÃtre.avasthÃya.abhihiæk­tya.purÅ«yÃso.agnaya.iti.trir.upÃæÓu.sapraïavÃm./ (soma: second upasad day) AsvSS_4.8/21: api.vÃ.sumandram./ (soma: second upasad day) AsvSS_4.8/22: vrajatsv.anuvrajet./ (soma: second upasad day) AsvSS_4.8/23: ti«Âhatsu.vis­«Âa.vÃk.praïayata.iti.brÆyÃt./ (soma: second upasad day) AsvSS_4.8/24: atha.agnim.saæcitam.anugÅtam.anuÓaæset./ (soma: second upasad day) AsvSS_4.8/25: paÓcÃd.agni.pucchasya.upaviÓya.abhihiæk­tya.agnir.asmi.janmanÃ.jÃta.vedÃ.iti.trir.madhyamayÃ.vÃcÃ./ (soma: second upasad day) AsvSS_4.8/26: etasminn.eva.Ãsane.vaiÓvÃnarÅyasya.yajati./ (soma: second upasad day) AsvSS_4.8/27: trayam.etat.sÃgni.citye./ (soma: second upasad day) AsvSS_4.8/28: brahmÃ.apratiratham.japitvÃ.dak«iïato.agner.bahir.vedy.Ãsta.Ã.audumbarya.abhihavanÃt./ (soma: second upasad day) AsvSS_4.8/29: uktam.agni.praïayanam./ (soma: second upasad day) AsvSS_4.8/30: dÅk«itas.tu.vasor.dhÃrÃm.upasarpet./ (soma: second upasad day) AsvSS_4.9/1: havir.dhÃne.pravartayanti./ (soma: third upasad day: havir.dhÃna.pravartana) AsvSS_4.9/2: tad.uktam.soma.pravahaïena./ (soma: third upasad day: havir.dhÃna.pravartana) AsvSS_4.9/3: dak«iïasya.tu.havir.dhÃnasya.uttarasya.cakrasya.antarÃ.vartma.pÃdayo÷./ (soma: third upasad day: havir.dhÃna.pravartana) AsvSS_4.9/4: yjuje.vÃm.brahma.pÆrvyam.namobhi÷.protÃm.yaj¤asya.ÓambhuvÃ.yuvÃm.yame.iva.yatamÃne.yadÃ.etam.adhidvayor.adadhÃ.ukthyam.vaca.ity.Ãramed.avyavastÃ.ced.rarÃÂÅ./ (soma: third upasad day: havir.dhÃna.pravartana) AsvSS_4.9/5: viÓvÃ.rÆpÃïi.pratimu¤ca.te.kavir.iti.vyavasthÃÃm./ (soma: third upasad day: havir.dhÃna.pravartana) (soma: third upasad day: havir.dhÃna.pravartana) AsvSS_4.9/6: methyor.upanihitayo÷.pari.tvÃ.nirvaïo.gira.iti.paridadhyÃt./ (soma: third upasad day: havir.dhÃna.pravartana) AsvSS_4.10/1: agnÅ.«omau.praïe«yatsu.tÅrthena.prapadya.uttareïa.ÃgnÅdhrÅya.Ãyatanam.sadaÓ.ca.pÆrvayÃ.dvÃrÃ.patnÅ.ÓÃlÃm.prapadya.uttareïa.ÓÃlÃ.mukhÅyam.ativrajya.paÓcÃd.asya.upaviÓya.pre«ito.anubrÆyÃt.sÃvÅr.hi.deva.prathamÃya.pitre.var«mÃïam.asmai.varimÃïam.asmai./.atha.asmabhyam.savita÷.sarvatÃtÃ.dive.diva.ÃsuvÃ.bhÆripaÓva.ity.ÃsÅna÷./ (soma: third upasad day: agnÅ.soma.pranayaïa) AsvSS_4.10/2: anuvrajann.uttarÃ÷./ (soma: third upasad day: agnÅ.soma.pranayaïa) AsvSS_4.10/3: praitu.brahmaïaspatir.hotÃ.devo.amartya÷.purastÃd.upa.tvÃ.agne.dive.dive.di«Ã.vastar.upapriyam.panipratam.ity.ardharca.Ãramet./.ÃgnÅdhrÅye.nihite.abhihÆyamÃne.agne.ju«asva.pratiharya.tad.vaca.iti.samÃpya.praïavena.uparamet./ (soma: third upasad day: agnÅ.soma.pranayaïa) AsvSS_4.10/4: uttareïa.ÃgnÅdhrÅyam.ativrajatsv.ativrajya.somo.jigÃti.gÃtuvid.devÃnÃm.tam.asya.rÃjÃ.varuïas.tam.aÓvinÃ.ity.ardharca.Ãramet./ (soma: third upasad day: agnÅ.soma.pranayaïa) AsvSS_4.10/5: prapadyamÃnam.rÃjÃnam.anuprapadyeta./.antaÓ.ca.prÃg.Ã.aditir.bhavÃsi.Óyeno.na.yonim.sadanam.dhiyÃ.k­tam.astabhnÃd.dyÃm.asuro.viÓva.vedÃ.iti.paridadhyÃd.uttarayÃ.vÃ.k«ema.ÃcÃre./ (soma: third upasad day: agnÅ.soma.pranayaïa)(.evÃ.vandasva.varuïam.) AsvSS_4.10/6: brahmÃ.evam.eva.prapadya.apareïa.vedim.ativrajya.dak«iïata÷.ÓÃlÃmukhÅyasya.upaviÓet./ (soma: third upasad day: agnÅ.soma.pranayaïa) AsvSS_4.10/7: sa.hotÃram.anutthÃya.yathÃ.itam.agrato.vrajed.yadi.rÃjÃnam.praïayet./ (soma: third upasad day: agnÅ.soma.pranayaïa) AsvSS_4.10/8: uktam.apraïayata÷./ (soma: third upasad day: agnÅ.soma.pranayaïa) AsvSS_4.10/9: prÃpya.havir.dhÃne.g­hapataye.rÃjÃnam.pradÃya.havir.dhÃne.agreïa.apareïa.vÃ.ativrajya.dak«iïata.ÃhavanÅyasya.upaviÓet./ (soma: third upasad day: agnÅ.soma.pranayaïa) AsvSS_4.10/10: agni.pucchasya.sÃgni.cityÃm./ (soma: third upasad day: agnÅ.soma.pranayaïa) AsvSS_4.10/11: etad.brahma.Ãsanam.paÓau./ (soma: third upasad day: agnÅ.soma.pranayaïa) AsvSS_4.10/12: prÃtaÓ.ca.Ã.vapÃ.homÃt./ (soma: third upasad day: agnÅ.soma.pranayaïa) AsvSS_4.10/13: yadi.tv.agreïa.pratyeyÃt.prapÃdyamÃne./ (soma: third upasad day: agnÅ.soma.pranayaïa) AsvSS_4.11/1: atha.atnÅ.«omÅyeïa.caranti./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.11/2: uttara.vedyÃm.Ã.daï¬a.pradÃnÃt./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.11/3: daï¬am.pradÃya.maitrÃvaruïam.agrata÷.k­tvÃ.uttareïa.havir.dhÃne.ativrajya.pÆrvayÃ.dvÃrÃ.sada÷.prapadya.uttareïa.yathÃ.svam.dhi«ïyÃv.ativrajya.paÓcÃt.svasya.dhi«ïyasya.upaviÓati.hotÃ./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.11/4: avati«Âhata.itara÷./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.11/5: yadi.devasÆnÃm.havÅæ«y.anvÃyÃtayeyur.agnir.g­hapati÷.somo.vanaspati÷.savitÃ.satya.prasavo.b­haspatir.vÃcaspatir.indro.jye«Âho.mitra÷.satyo.varuïo.dharma.patÅ.rudra÷.paÓumÃn.paÓu.patir.vÃ./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.11/6a: tvam.agne.b­hadvayo.havyavÃÊ.agnir.ajara÷.pitÃ.nas.tvam.ca.soma.no.vaÓo.brahmÃ.devÃnÃm.padavÅ÷.kavÅnÃm.Ã.viÓva.devam.satpatim.na.pramiye.sativur.daivyasya.tad./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.11/6b: b­haspate.prathamam.vÃco.agram.haæsair.iva.sakhibhir.vÃvadadbhi÷.prasasÃhi«e.puru.hÆta.ÓatrÆn.bhuvas.tvam.indra.brahmaïÃ.mahÃn.anamÅvÃsa.iÊayÃ.madanta÷./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.11/6c: pra.sa.mitra.marto.astu.prayasvÃæs.tvÃm.na«ÂavÃ.mahimÃya.p­cchato.tvayÃ.baddho.mumuk«ate./.tvam.viÓvasmÃd.bhuvanÃt.pÃsi.dharmaïÃ.sÆryÃt.pÃsi.dharmaïÃ./.yat.ikæca.idam.varuïa.daivye.jana.upa.te.stomÃn.paÓupÃ.iva.akaram.iti.dve./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/1a: yady.u.sarva.p­«ÂhÃny.agnir.gÃyatras.triv­d.rÃthantaro.vÃsantika.indras.trai«Âubha÷.pa¤cadaÓo.bÃrhato.grai«mo.viÓve.devÃ.jÃgatÃ÷.saptadaÓÃ.vairÆpÃ.vÃr«ikÃ./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/1b: mitrÃ.varuïÃv.Ãnu«ÂubhÃv.eka.viæÓau.vairÃjau.ÓÃradau.b­haspati÷.pÃÇktas.triïava÷.ÓÃkvaro.haimantika÷.savitÃ.aticchandÃs.trayas.triæÓo.raivata÷.ÓaiÓiro.aditir.vi«ïu.patny.anumati÷./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/2a: samid.diÓÃm.ÃÓayÃna÷.svarvin.madhu.reto.mÃdhava÷.pÃtv.asmÃn./.agnir.devo.du«ÂarÅtur.adÃbhya.idam.k«atram.rak«atu.pÃtv.asmÃn./.rathantaram.sÃmabhi÷.pÃtv.asmÃn.gÃyatrÅ.chandasÃm.viÓva.rÆpÃ./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/2b: triv­n.no.vi«ÂayÃ.stomo.ahnÃm.samudro.vÃta.idam.oja÷.pipartu./.ugrÃ.diÓÃm.abhibhÆtir.vayodhÃ÷.Óuci÷.Óukre.ahany.ojasÅnÃm./.indra.adhipati÷.pip­tÃd.ato.no.mahi.k«atram.viÓvato.dhÃraya.idam./.b­hat.sÃma.k«atrabh­d.v­ddha.v­«yam.tri«Âubha.oja÷.Óubhitam.ugra.vÅram./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/2c: indra.stomena.pa¤cadaÓena.madhyam.idam.vÃtena.sagareïa.rak«a./.prÃcÅ.diÓÃm.saha.yaÓÃ.yaÓasvatÅ.viÓve.devÃ÷.prÃv­«Ã.ahnÃm.svarvatÅ./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/2d: idam.k«atram.du«Âaram.astv.ojo.anÃdh­«yam.sahasyam.sahasvat./.vairÆpe.sÃmann.iha.tat.Óakeyam.jagaty.enam.vik«vÃveÓayÃni./.viÓve.devÃ÷.saptadaÓena.varca.idam.k«atram.salila.vÃtam.ugram./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/2e: dhartrÅ.diÓÃm.k«atram.idam.dÃdhÃra.upasthÃÓÃnÃm.mitravad.astv.oja÷./.mitrÃ.varuïÃ.Óarad.ahnÃm.cikitvam.asmai.rëÂrÃya.mahi.Óame.yacchatam./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/2f: vairÃje.sÃmann.adhi.me.manÅ«Ã.anu«ÂubhÃ.sambh­tam.vÅryam.saha÷./.idam.k«atram.mitravad.Ãrdra.dÃnum.mitrÃ.varuïÃ.rak«atam.Ãdhipatye./.saærì.diÓÃm.sahasÃmnÅ.sahasvaty.­tur.hemanto.vi«ÂayÃ.na÷.pipartu./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/2g: avasyu.vÃtÃ.b­hatÅ.nu.ÓakvarÅ.imam.yaj¤am.avatu.no.gh­tÃcÅ./.svarvatÅ.sudughÃ.na÷.payasvatÅ.diÓÃm.devy.avatu.no.gh­tÃcÅ./.tvam.gopÃ.pura.etota.paÓcÃd.b­haspate.yÃbhyÃm.yundhi.vÃcam./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/2h: ÆrdhvÃm.diÓÃm.rantirÃÓÃ.o«adhÅnÃm.saævatsareïa.savitÃ.no.ahnÃm./.raivat.sÃma.aticchandÃ.ucchando.ajÃta.Óatru÷.syonÃno.astu./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/2i: stoma.trayas.triæÓe.bhuvanasya.patnÅ.vivasvad.vÃte.abhi.no.g­ïÅhi./.gh­tavatÅ.savitar.Ãdhipatye.payasvatÅ.rantirÃÓÃ.no.astu./.dhruvÃ.diÓÃm.vi«ïu.patny.aghorÃ.asyeÓÃnÃ.sahaso.yÃ.manotÃ./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/2j: b­haspatir.mÃtariÓvota.vÃyu÷.saædhvÃnÃ.vÃtÃ.abhi.no.g­ïantu./.vi«Âambho.divo.dharuïa÷.p­thivyÃ.asyeÓÃnÃ.jagato.vi«ïu.patnÅ./.vyacaksvatÅ.i«ayantÅ.subhÆti÷.ÓivÃ.no.astv.aditer.upasthe./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/2k: anu.no.adya.anumatir.yaj¤am.deve«u.anyatÃm./.agniÓ.ca.havya.vahÃno.bhavatam.dÃÓu«e.maya÷./.anv.id.anumate.tvam.manyÃsai.Óam.ca.nas.k­dhi./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/2l: kratve.dak«Ãya.no.hinu.pra.ïu.ÃyÆæ«i.tÃri«ad.iti./.vaiÓvÃnarÅyam.navamam.kÃyam.daÓamam./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/3: ko.adya.yuÇkte.dhuri.gÃ.­tasya.iti.dve./.aupayajair.aÇgÃrair.anabhiparihÃre.prayateran./ (soma: third upasad day: agnÅ.somÅya.paÓu)(.prajÃpati.) AsvSS_4.12/4: ÃgnÅdhrÅyÃc.ced.uttareïa.hotÃram./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/5: ÓÃmitrÃc.ced.dak«iïena.maitrÃvaruïam./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/6: upothÃnam.agre.k­tvÃ.ni«kramya.vedam.g­hïÅyÃt./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/7: na.idam.Ãdi«u.h­daya.ÓÆlam.arvÃg.anÆbandhyÃyÃ÷./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.12/8: saæsthite.vasatÅvarÅ÷.pariharanti.dÅk«itÃ.abhiparihÃrayeran./ (soma: third upasad day: agnÅ.somÅya.paÓu) AsvSS_4.13/1: atha.etasyÃ.rÃtrer.vivÃsa.kÃle.prÃg.vayasÃm.pravÃdÃt.prÃtar.anuvÃkÃya.Ãmantrito.vÃg.yatas.tÅrthena.prapadya.ÃgnÅdhrÅye.jÃnv.Ãcya.Ãhutim.juhuyÃt./.ÃsanyÃn.mÃ.mantrÃt.pÃhi.kasyÃÓcid.abhiÓastyai.svÃhÃ.iti./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/2: ÃhavanÅye.vÃg.agregÃ.agra.etu.sarasvatyai.vÃce.svÃhÃ./.vÃcam.devÅm.mano.netrÃm.virÃjam.ugrÃm.jaitrÅm.uttamÃm.eha.bhak«Ãm./.tÃm.ÃdityÃ.nÃvam.iva.Ãruhema.anumatÃm.pathibhi÷.pÃrayantÅm.svÃhÃ.iti.dvitÅyÃm./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/3: Ãta÷.samÃnam.brahmaïaÓ.ca./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/4: prÃpya.havir.dhÃne.rarÃÂÅm.abhim­Óaty.urv.antarik«am.vÅhi.iti./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/5: dvÃrye.sthÆne.devÅ.dvÃrau.mÃ.mÃ.amÃptam.lokam.me.loka.k­tau.k­ïutam.iti./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/6: prapadya.antareïa.yuga.dharÃ.upaviÓya.pre«ita÷.prÃtar.anuvÃkam.anubrÆyÃn.mandreïa./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7a: Ãpo.revatÅ÷.k«ayathÃ.hi.vasva.upa.prayanta.iti.sÆkte.avÃ.no.agna.iti.«aÊ.agnim.ÅÊe.agnim.dÆtam.vasi«va.hi.iti.sÆktayor.uttamÃm.uddharet./ (soma: sutyà day: prÃtar.AnuvÃka) tvam.agne.vratapÃ.ity.uttamÃm.uddharet.tvam.no.agne.mahobhir.iti.nava.ime.viprasya.iti.sÆkte.yuk«vÃ.hi.pre«Âham.vas.tvam.agne.b­hadvaya.ity.a«ÂÃdaÓa./«oma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7b: arcantas.tvÃ.iti.sÆkte.agne.pÃvaka.dÆtam.va.iti.sÆkte.agnir.hotÃ.no.adhvara.iti.tisro.agnir.hotÃ.agna.iÊÃ.iti.catasra÷./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7c: pra.vo.vÃjÃ.upasadyÃya.tam.agne.yaj¤ÃnÃm.iti.tisra.uttamÃ.uddhared.agne.haæsy.agnim.hnvantu.na÷.prÃgnaye.vÃcam.iti.sÆkta.imÃm.me.agne.samidham.imÃm.iti.trayÃïÃm.uttamÃm.uddhared.iti.gÃyatram./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7d: tvam.agne.vasÆs.tvam.hi.k«aitavad.agnÃyo.hotÃ.ajani«Âa.pra.vo.devÃya.agne.katÃ.ta.iti.pa¤ca./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7e: sakhÃya÷.sam.vas.tvÃm.agne.havi«manta.iti.sÆkte.b­hadvaya.iti.daÓÃnÃm.caturtha.navame.uddhared.uttamÃm.uttamÃm.ca.Ãditas.trayÃïÃm.ity.Ãnu«Âubham./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7f: abÃdhy.agni÷.samidhÃ.iti.catvÃri.prÃgnaye.b­hate.pravedhase.kavaye.tvam.no.agne.varuïasya.vidvÃn.ity.etat.prabh­tÅni.catvÃry./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7g: Ærdhva.Æ.«u.ïa÷.sasasya.yad.viyuta.iti.pa¤ca.bhadram.te.agna.iti.sÆkte.somasya.mÃ.tavasam.pratyagnir.u«asa.iti.trÅïy.Ã.hotÃ.iti.daÓÃnÃm.t­tÅyÃ.a«Âame.uddhared./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7h: divas.pari.iti.sÆktayo÷.pÆrvasya.uttamÃm.uddharet.tvam.hy.agne.prathama.iti.«aïïÃm.dvitÅyam.uddharet.puro.vo.mandram.iti.catvÃri./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7i: tam.supratÅkam.iti.«a¬.huve.va÷.sudyotnÃman.ni.hotÃ.hot­.«adana.iti.sÆkte.trir.mÆrdhÃnam.iti.trÅïi.vahnim.yaÓasam.upaprajinvann.iti.trÅïi./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7j: kÃ.u.upetar.iti.sÆkte.hiraïya.keÓa.iti.tisro.apaÓyam.asya.mahata.iti.sÆkte.dve.virÆpe.iti.sÆkte.agne.naya.agre.b­hann.ity.a«ÂÃnÃm.uttamÃd.uttamÃs.tisra.uddharet./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7k: tvam.agne.suhavo.raïva.saæd­g.iti.pa¤ca.agnim.vo.devam.iti.daÓÃnÃm.t­tÅya.caturthe.uddharad.iti.trai«Âubham./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7l: enÃ.vo.agnim.pra.vo.yahvam.agne.vivasvat.sakhÃyas.tvÃ.ayam.agnir.agna.ÃyÃhy.acchÃ.na÷.ÓÅra.Óoci«am.iti.«aÊ./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7m: adarÓi.gÃtu.vittama.iti.sapta.iti.bÃrhatam.agne.vÃjasya.iti.tisra÷.puru.tvÃ.tvÃm.agna.ÅÊi«vÃhi.ity.au«ïiham./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7n: janasya.gopÃs.tvÃm.agna.­tÃyava.imam.Æ.«u.vo.atithim.u«ar.budham.iti.nava.tvam.agne.dyubhir.iti.sÆkte.tvam.agne.prathamo.aÇgirÃ.nÆcit.sahojÃ.am­to.nitundata.iti.pa¤ca./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/7o: vedi«ada.iti.«aïïÃm.t­tÅyam.uddhared.imam.stomam.arhate.saæjÃg­vadbhiÓ.citra.it.ÓiÓor.vasum.na.citra.mahasam.iti.jÃgatam.agnim.tam.manya.iti.pÃÇktam./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.13/8: ity.Ãgneya÷.kratu÷./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.14/1: atha.u«asya÷./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.14/2a: prati«yÃ.sÆnarÅ.aks.ta.u«a.iti.tisra.iti.gÃyatram./.u«o.bhadrebhir.ity.Ãnu«Âubham./ AsvSS_4.14/2b: idam.Óre«Âham.p­thÆ.ratha.iti.sÆkte.pratyarcir.ity.a«Âau.dyuta.dyÃmÃnam.u«o.vÃjena.idam.u.tyad.ud.u.Óriya.iti.sÆkte.vyu«Ã.Ã.vo.divijÃ.iti.«aÊ.iti.trai«Âubham./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.14/2c: praty.u.adarÓi.saha.vÃmena.iti.bÃrhatam.u«as.tac.citram.Ãbhara.iti.tisra.au«ïiham./.etÃ.ÆtyÃ.iti.catasro.jÃgatam.mahe.no.adya.iti.pÃÇktam.ity.u«asya÷.kratu÷./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/1: atha.ÃÓvina÷./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/2a: e«o.u«Ã÷.prÃtar.yujÃ.iti.catasro.aÓvinÃ.yajvarÅr.i«a.ÃÓvinÃv.aÓvÃvatyÃ.gomad.Æ.«u.nÃsatyÃ.iti.t­ca./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/2b: dÆrÃd.iha.eva.iti.tisra.uttamÃ.uddhared.vÃhi«Âho.vÃm.havÃnÃm.iti.catasra.udÅrÃthÃm.Ã.me.havam.iti.gÃyatra./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/2c: yad.adystha.iti.sÆkte.Ãno.viÓvÃbhis.tyam.cid.atrim.ity.Ãnu«Âubham./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/2d: ÃbhÃty.Ãgnir.iti.sÆkte.grÃvÃïeva.nÃsatyÃbhyÃm.iti.trÅïi.dhenu÷.pratnasya.ka.u.Óravad.iti.sÆkte./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/2e: stu«e.nara.iti.sÆkte.yuvo.rajÃæsi.iti.pa¤cÃnÃm.t­tÅyam.uddharet./.prati.vÃm.ratham.iti.saptÃnÃm.dvitÅyam.uddhared.iti.trai«Âubham./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/2f: imÃ.u.vÃm.ayam.vÃam.o.tyam.ahva.Ã.ratahm.iti.sapta.dyumnÅ.vÃm.yatstha.iti.bÃrhatam./.aÓvinÃvÃvartir.asmad.ÃÓvinÃv.eha.gacchatÃm.iti.t­cau./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/2g: yuvor.u.«Æ.ratham.huva.iti.pa¤cadaÓa.ity.au«ïiham./.abodhy.agnir.jmam.e«asya.bhanur.ÃvÃm.ratham.abhÆd.idam.yo.vÃm.parijma.iti.trÅïi.triÓcin.no.adya.iÊe.dyÃvÃ.p­thivÅ.iti.jÃgatam.prati.priyatamam.iti.pÃÇktam./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/2h: ity.ete«Ãm.chandasÃm.p­thak.sÆktÃni.prÃtar.anuvÃka÷./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/3: Óata.prabh­ty.aparimita÷./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/4: na.anyair.Ãgneyam.gÃyatram.atyÃvaped.brÃhmaïasya./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/5: na.trai«Âubham.rÃjanyasya./.na.jÃgatam.vaiÓyasya./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/6: adhyÃsavad.eka.pada.dvi.padÃ÷./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/7: yasya.sthÃnam.dhruvÃïi.mÃÇgalyÃny.aganma.mahÃ.tÃri«ma.iÊe.dyÃvÃ.p­thivÅ.iti./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/8: saæjÃg­vadbhir.iti.ca.ya÷.pre«yat.svarga.kÃma÷./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/9: ÅÊe.dyÃvÅyam.Ãvartayed.Ã.tamaso.apaghÃtÃt./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/10: kÃla.uttamayÃ.uts­pya.ÃsanÃn.madhyama.sthÃnena.pratipriyatamam.ity.upasaætanuyÃt./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_4.15/11: punar.uts­pya.uttamayÃ.uttama.sthÃnena.paridadhyÃd.antareïa.dvÃrye.sthuïe.anabhyÃhatam.ÃÓrÃvayann.iva.ÃÓrÃvayann.iva./ (soma: sutyà day: prÃtar.AnuvÃka) AsvSS_5.1/1: parihite.apayi«ya.hotar.ity.ukto.anabhihiæk­tya.aponaputrÅyÃ.anvÃha.Å«at.ÓanaistarÃm.paridhÃnÅyÃyÃ÷./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/2: tÃsÃm.nigada.Ãdi.ÓanaistarÃm.tÃbhyaÓ.ca.Ã.prasarpaïÃt./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/3: param.mandreïa./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/4: prÃta÷.savanam.ca./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/5: adhyardhakÃram.prathamÃm.­gÃvÃnam.uttarÃ÷./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/6: v­«Âi.kÃmasya.prak­tyÃ.vÃ./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/7: prak­ti.bhÃve.pÆrve«v.ÃsÃm.ardharce«u.liÇgÃni.kÃÇk«et./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/8: pra.devatrÃ.brahmaïe.gÃtur.etv.iti.nava.hinotÃ.no.adhvaram.deva.yajyÃ.iti.daÓamÅm./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/9: Ãvarv­tatÅr.adha.nu.dvi.dhÃrÃ.ity.Ãv­ttÃv.eka.dhanÃsu./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/10: prati.yad.Ãpo.ad­Óram.ÃyatÅr.iti.pratid­ÓyamÃnÃsu./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/11: Ãdhenava÷.payasÃ.tÆrïy.arthÃ÷./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/12: sam.anyÃ.yanty.upayanty.anyÃ.iti./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/13: tÅrtha.deÓe.hot­.camase.apÃm.pÆryamÃïa.Ãpo.na.devÅr.upayanti.hotriyam.iti.samÃpya.praïavena.uparamet./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/14: Ãgatam.adhvaryum.aver.apo.adhvaryÃ.u.iti.p­cchati./.utemanan.namur.iti.pratyukto.nigadam.bruvan.pratini«krÃmet./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/15: tÃsv.adhvaryo.indrÃya.somam.sotÃ.madhumantam.v­«Âivanim.tÅvra.antam.bahura.madhyam.vasumate.rudravata.Ãdityavata.­bhumate.vibhumate.vÃjavate.b­haspativate.viÓva.devyÃvata.ity.antam.anavÃnam.uktvÃ.udag.ÃsÃm.patho.avati«Âheta./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/16: upÃtÅtÃsv.anvÃvarteta./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/17: yasya.indra÷.pÅtvÃ.v­trÃïi.jaÇghanat.pra.sajanyÃni.tÃri«om.ambayo.yanty.adhvabhir.iti.tisra÷./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/18: uttamayÃ.anuprapadyeta./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.1/19: emÃ.agman.revatÅr.jÅva.dhanyÃ.iti.dve.sannÃsu.uttarayÃ.paridhÃya.uttarÃm.dvÃryÃm.ÃsÃdya.rÃjÃnam.abhimukha.upaviÓed.anirasya.t­ïam./ (soma: sutyà day: morniÇg: AponaputrÅyÃ.etc.) AsvSS_5.2/1: upÃæÓum.hÆyamÃnam.prÃïam.yaccha.svÃhÃ.tvÃ.suhava.tvÃ.suhava.sÆryÃya.prÃïa.prÃïam.me.yaccha.ity.anumantrya.u÷.ity.anuprÃïyÃt./ (soma: sutyà day: morniÇg: upÃæÓu.graha.etc.) AsvSS_5.2/2: antaryÃmam.apÃnam.yaccha.svÃhÃ.tvÃ.suhava.sÆryÃya.apÃna.apÃnam.me.yaccha.ity.anumantrya.Æm.iti.ca.abhyapÃnyÃt./ (soma: sutyà day: morniÇg: upÃæÓu.graha.etc.) AsvSS_5.2/3: upÃæÓu.savanam.grÃvÃïam.vyÃnÃya.tvÃ.ity.abhim­Óya.vÃcam.vis­jeta./ (soma: sutyà day: morniÇg: upÃæÓu.graha.etc.) AsvSS_5.2/4: pavamÃnÃya.sarpaïe.anvak.chandogÃn.maitrÃvaruïo.brahmÃ.ca.nityau./ (soma: sutyà day: morniÇg: upÃæÓu.graha.etc.) AsvSS_5.2/5: tÃv.antareïa.itare.dÅk«itÃÓ.cet./ (soma: sutyà day: morniÇg: upÃæÓu.graha.etc.) AsvSS_5.2/6: drapsaÓ.caskanda.iti.dvÃbhyÃm.vipruÂÂ.homau.hutvÃ.adhvaryu.mukhÃ÷.samanvÃrabdhÃ÷.sarpanty.Ã.tÅrtha.deÓÃt./ (soma: sutyà day: morniÇg: upÃæÓu.graha.etc.) AsvSS_5.2/7: tat.stotrÃya.upaviÓanty.udgÃtÃram.abhimukhÃ÷./ (soma: sutyà day: morniÇg: upÃæÓu.graha.etc.) AsvSS_5.2/8: tÃn.hotÃ.anumantrayate.atra.eva.ÃsÅno.yo.devÃnÃm.iha.soma.pÅtho.yaj¤e.barhi«i.vedyÃm./.tasya.api.bhak«ayÃm.asi.mukham.asi.mukham.bhÆyÃsam.iti./ (soma: sutyà day: morniÇg: upÃæÓu.graha.etc.) AsvSS_5.2/9: dÅk«itaÓ.ced.vrajet.stotra.upasvÃrÃya./ (soma: sutyà day: morniÇg: upÃæÓu.graha.etc.) AsvSS_5.2/10: sarpec.ca.uttarayo÷.savanayo÷./ (soma: sutyà day: morniÇg: upÃæÓu.graha.etc.) AsvSS_5.2/11: brahman.sto«yÃma÷.praÓÃstar.iti.stotrÃya.atisarjitÃv.ati­jata÷./ (soma: sutyà day: morniÇg: upÃæÓu.graha.etc.) AsvSS_5.2/12: bhÆr.indravanta÷.savit­.prasÆtÃ.iti.japitvom.studhvam.iti.brahmÃ.prÃta÷.savane./ (soma: sutyà day: morniÇg: upÃæÓu.graha.etc.) AsvSS_5.2/13: bhuva.iti.mÃdhyaædine.svar.iti.t­tÅya.savane./.bhÆr.bhuva÷.svar.indravanta÷.savit­.pras­tÃ.ity.Ærdhvam.ÃgnimÃrutÃt./ (soma: sutyà day: morniÇg: upÃæÓu.graha.etc.) AsvSS_5.2/14: stuta.devena.savitrÃ.prasÆtÃ.­tam.ca.satyam.ca.vadata./.Ãyu«matya.­co.mÃ.gÃta.tanÆpÃt.sÃmna.om.iti.japitvÃ.maitrÃ.varuïa.studhvam.ity.uccai÷./ (soma: sutyà day: morniÇg: upÃæÓu.graha.etc.) AsvSS_5.3/1: atha.savanÅyena.paÓunÃ.caranti./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/2: yad.devato.bhavati./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/3: Ãgneyo.agni«Âoma.aindrÃgna.ukthye.dvitÅya.aindro.v­«ïi÷.«oÊaÓini.t­tÅya÷.sÃrasvatÅ.me«y.atirÃtre.caturthÅ./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/4: iti.kratu.paÓava÷./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/5: parivyayaïÃd.yuktam.agnÅ«omÅyeïa.Ã.cÃtvÃla.mÃarjanÃd.daï¬a.pradÃna.varjam./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/6: upaviÓya.abhihiæk­tya.parivyayaïÅyÃn.tri÷./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/7: ÃvÃha.devÃn.sunvate.yajamÃnÃya.ity.ÃvÃhana.Ãdi.sunvat.Óabdo.agre.yajamÃna.ÓabdÃd.ai«Âike«u.nigame«u./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/8: na.antyÃdd.hÃriyojanÃd.Ærdhvam./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/9: na.pÃvitram.sÃdhu.te.yajamÃna.devatÃ.om.anvatÅte.asmin.yaj¤e.yajamÃna.iti.ca./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/10: prÃg.Ãjyapebhya÷.savana.devatÃ.ÃvÃhayed.indram.vasumantam.Ãvaha.indram.rudravantam.Ãvaha.indram.Ãdityavantam.­bhumantam.vibhumantam.vÃjavantam.b­haspativantam.viÓvadevyÃvantam.Ãhava.iti./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/11: tÃ÷.sÆkta.vÃka.eva.anuvartayet./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/12: prav­ta.ÃhutÅr.juhvati.va«aÂ.kartÃro.anye.acchÃvÃkÃt./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/13: cÃtvÃle.mÃrjayitvÃ.adhvaryu.patha.upati«Âhanta.Ãditya.prabh­tÅn.dhi«ïyÃn./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/14: Ãdityam.agre./.adhvanÃm.adhva.pate.Óre«Âha÷.svasty.asya.adhvana÷.pÃram.aÓÅya.iti./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/15: yÆpÃd.ity.ÃhavanÅya.nirmanthyÃn.agnaya÷.sagarÃ÷.agnaya.sagarÃ÷.stha.sagareïa.nÃmnÃ./.pÃta.mÃ.agnaya÷.pipt­tam.Ãgneyo.namo.vo.astu.mÃ.mÃ.hiæsi«Âa.iti./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/16: savya.Ãv­ta÷.ÓÃmitra.Ævadhya.goha.cÃtvÃla.utkara.ÃstÃvÃn./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/17: evam.eva.dak«iïa.Ãv­ta.ÃgnÅdhrÅyam.acchÃvÃkasya.vÃdam.dak«iïam.mÃrjalÅyam.kharam.iti./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/18: uttareïa.ÃgnÅdhrÅyam.parivrajya.prÃpya.sado.abhim­Óanty.urv.antarik«am.vÅhi.iti./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/19: dvÃrye.samm­Óya.evam.aparÃn.upati«Âhante./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/20: upasthitÃæÓ.ca.anupasthitÃæÓ.ca.apy.apaÓyanto.avyanÅk«amÃïÃ÷./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/21: hotÃ.maitrÃvaruïo.brÃhmaïÃcchaæsÅ.potÃ.ne«ÂÃ.iti.pÆrvayÃ.dvÃrÃ.sada÷.prasarpanty.urum.no.lokam.anune«i.vidvÃn.iti.japanta÷./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/22: uttareïa.sarvÃn.dhi«ïyÃn.sannÃn.sannÃn.apareïa.yathÃ.svam.dhi«ïyÃnÃm.paÓcÃd.upaviÓya.japanti./.yo.adya.saumyo.vadho.aghÃyÆnÃm.udÅrati./.vi«Ækuham.iva.dhanvanÃ.vyastÃ÷.paripanthinam.sadasas.pataye.nama.iti./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/23: evam.ity.upasthÃna.Ãdi.japa.antam.atidiÓyate./.tam.anva¤ca.­tvija÷.prasarpakÃ÷./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/24: pÆrveïa.auÊumbarÅm.apareïa.dhi«ïyÃn.yathÃ.antaram.anÆpaviÓanti./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/25: etayÃ.Ãv­tÃ.ÃgnÅdhra.ÃgnÅdhrÅyam.apy.ÃkÃÓam./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/26: dak«iïa.Ãdayo.dhi«ïyÃ.udak.saæsthÃ.prasarpiïÃm./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/27: Ãdyau.tu.viparÅtau./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/28: te«Ãm.visaæsthita.saæcÃrÃ.yathÃ.svam.dhi«ïyÃn.uttareïa./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.3/29: dak«iïam.adhi«ïyÃnÃm./ (soma: sutyà day: morniÇg: savanÅya.paÓu.-.prasarpana) AsvSS_5.4/1: atha.aindrai÷.puroÊÃÓair.anusavanam.caranti./ (soma: sutyà day: morniÇg: savanÅya.puroÊÃÓa) AsvSS_5.4/2: dhÃnÃvantam.karambhiïam.iti.prÃta÷.savane.anuvÃkhyÃ./ (soma: sutyà day: morniÇg: savanÅya.puroÊÃÓa) AsvSS_5.4/3: mÃdhyaædinasya.savanasya.dhÃnÃ.iti.mÃdyaædine./.t­tÅye.dhÃnÃ÷.savane.puru.«Âuta.iti.t­tÅya.savane./.hotÃ.yak«ad.indram.harivÃn.indro.dhÃnÃ.attv.iti.prai«o.liÇgair.anusavanam./ (soma: sutyà day: morniÇg: savanÅya.puroÊÃÓa) AsvSS_5.4/4: uddh­tya.ÃdeÓa.padam.tena.eva.ijyÃ./ (soma: sutyà day: morniÇg: savanÅya.puroÊÃÓa) AsvSS_5.4/5: hotÃ.yak«ad.asau.yajayos.tu.sthÃna.ÃgÆr.va«aÂ.kÃrau.yatra.kva.ca.prai«eïa.yajet./ (soma: sutyà day: morniÇg: savanÅya.puroÊÃÓa) AsvSS_5.4/6: atha.svi«Âak­to.agne.ju«asva.no.havir.mÃdhyaædine.savane.jÃta.vedo.agne.t­tÅye.savane.hi.kÃn.i«a.ity.anusavanam.anuvÃkyÃ÷./ (soma: sutyà day: morniÇg: savanÅya.puroÊÃÓa) AsvSS_5.4/7: hotÃ.yak«ad.agni.puroÊÃÓÃnÃm.iti.prai«o.havir.agne.vÅhi.iti.yÃjyÃ.etÃsv.anuvÃkyÃsu.puroÊÃÓa.Óabdam.bahuvad.eke./ (soma: sutyà day: morniÇg: savanÅya.puroÊÃÓa) AsvSS_5.4/8: vij¤Ãyate.pÆyati.vÃ.etad.­co.ak«aram.yad.enad.Æhati.tasmÃd.­cam.na.Æhet./ (soma: sutyà day: morniÇg: savanÅya.puroÊÃÓa) AsvSS_5.5/1: dvidevatyaiÓ.caranti./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/2: vÃyava.indra.vÃyubhyÃm./.vÃyav.Ã.yÃhi.darÓata.indra.vÃyÆ.ime.sutÃ.ity.anuvÃkye.anavÃnam.p­thak.praïave./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/3: hotÃ.yak«ad.vÃyum.agregÃm.hotÃ.yak«ad.indra.vÃyÆ.arhanta.iti.prai«Ãv.anavÃnam./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/4: agram.piba.madhÆnÃm.iti.yÃjye.anavÃnam.eka.Ãgure.p­thag.va«aÂ.kÃre./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/5: idam.Ãdy.anavÃnam.prÃta÷.savana.ijyÃ.anuvÃkye./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/6: prai«o.ca.uttarayor.grahayo÷./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/7: hutvÃ.etad.graha.pÃtram.Ãharaty.adhvaryu÷./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/8: tad.g­hïÅyÃd.aitu.vasu÷.purÆvasur.iti./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/9: pratig­hya.dak«iïam.Ærum.apocchÃdya.tasmin.sÃdayitvÃ.ÃkÃÓavatÅbhir.aÇgulÅbhir.apidadhyÃt./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/10: evam.uttare./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/11: savyena.tv.apidhÃya.tayo÷.pratigraho.bhak«aïam.ca./ (soma: sutyà day: morniÇg: misc.) maitrÃvaruïasya.ayam.vÃm.mitrÃ.varuïÃ.hotÃ.yak«an.mitrÃ.varuïÃ.g­ïÃnÃ.jamadaginnÃ.ity.aitu.vasur.vidadvasur.iti.pratig­hya.dak«iïena.aindra.vÃyavam.h­tvÃ.abhyÃtmam.sÃdanam./(soma: sutyà day: morniÇg: misc.) AsvSS_5.5/12: ÃÓvinasya.prÃtar.yujÃ.vibodhaya.hotÃ.yak«ad.aÓvinÃ.nÃsatyÃ.vÃv­dhÃnÃ.Óubhas.patÅ.iti./.aitu.vasu÷.samyad.vasur.iti.pratig­hya.evam.eva.h­tvÃ.uttareïa.Óira÷.parih­tya.abhyÃtmataram.sÃdanam./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/13: anuvacana.prai«a.yÃjyÃsu.nityo.adhvaryuta÷.samprai«a÷./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/14: unnÅyamÃnebhyo.anvÃha.ÃtvÃ.vahantv.asÃv.id.devam.iha.upayÃta.ity.anusavanam./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/15: hotÃ.yak«ad.indram.prÃtha.prÃta÷.sÃvasya./.hotÃ.yak«ad.indrma.mÃdhyaædinasya.savanasya.hotÃ.yak«ad.indrma.t­tÅyasya.savanasya.iti.pre«ita÷.pre«ito.hotÃ.anusavanam.prasthita.yÃjyÃbhir.yajati./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/16: nÃma.ÃdeÓam.itare./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/17: praÓastÃ.brÃhmaïÃcchaæsÅ.potÃ.ne«ÂÃ.ÃgnÅdhra÷./.acchÃvÃkaÓ.ca./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/18: uttarayo÷.savanayo÷.purÃ.ÃgnÅdhrÃt./.idam.te.saumyam.madhu.mitram.vayam.havÃmaha.indra.tvÃ.v­«abham.vayam.maruto.yasya.hi.k«aye.agne.patnÅr.ihaïÃvaha.uk«ÃnnÃya.vaÓÃnnÃya.iti.prÃta÷.savanikiya÷.prasthita.yÃjyÃ÷./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/19a: pibÃ.somam.abhi.yam.ugra.tarda.iti.tisro.arvÃn.ehi.soma.kÃmam.tvÃhus.tava.ayam.somas.tvam.ehy.arvÃn.indrÃya.somÃ÷.pra.divo.vidÃnÃ.Ã.pÆrïo.asya.kalaÓa÷.svÃhÃ.iti.mÃdhyaædinya÷./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/19b: indra.­bhubhir.vÃjavadbhi÷.samuk«itam.indrÃ.varuïÃ.sutapÃv.imam.sutam.indraÓ.ca.somam.pibatam.b­haspata.Ã.vo.vahantu.sapta.yo.raghu«yado.me.vana÷.suhavÃ.Ã.hi.gantana.indrÃ.vi«ïÆ.pibatam.madhvo.asya.imam.stomam.arhate.jÃta.vedasa.iti.tÃrtÅya.savanikya÷./.somasya.agne.vÅhi.ity.anuva«aÂkÃra÷./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/20: prasthita.yÃjyÃsu.Óastra.yÃjyÃsu.marutvatÅye.hÃriyojane.mahimni./.ÃÓvine.ca.tairo.ahnye./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/21: tad.e«Ã.abhi.yaj¤a.gÃthÃ.gÅyate./.­tu.yÃjÃn.dvidevatyÃn.yaÓ.ca.patnÅvato.graha÷./.Ãditya.graha.sÃvitrau.tÃn.sma.mÃ.anuva«aÂ.k­thÃ÷.iti./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/22: prativa«aÂ.kÃram.bhak«aïam./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/23: tÆ«ïÅm.uttaram./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/24: ety.adhvaryu÷./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/25: ayÃÊ.agnÅd.iti.p­cchati./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/26: ayÃÊ.iti.pratyÃha./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.5/27: sa.bhadram.akar.yo.na÷.somasya.pÃyayi«yati.iti.hotÃ.japati./ (soma: sutyà day: morniÇg: misc.) AsvSS_5.6/1: aindra.vÃyavam.uttare.ardhe.g­hÅtvÃ.adhvaryave.praïÃmayed.e«a.vasu÷.purÆvasur.iha.vasu÷.purÆvasur.mayi.vasu÷.purÆ.vasur.vÃkyÃ.vÃcam.me.pÃhy.upahÆtÃ.vÃk.saha.prÃïena.upa.mÃm.vÃk.saha.prÃïena.hvayatÃm.upahÆtÃ.­«ayo.daivyÃsas.tanÆpÃvÃnas.tanvas.tapojÃ.upa.mÃm.­«ayo.daivyÃso.hvayantÃm.tanÆpÃvÃnas.tanvas.tapojÃ.iti./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/2: adhvarya.upahvayasva.ity.uktvÃ.avaghrÃya.nÃsikÃbhyÃm.vÃg.devÅ.somasya.t­pyatv.iti.bhak«ayet.sarvatra./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/3: pratibhak«itam.hot­.camase.kiæcid.avanÅya.anÃcÃmya.upahvÃna.Ãdi.puna÷.sambhak«ayitvÃ.na.somena.ucchi«ÂÃ.bhavanti.ity.udÃharanti.Óe«am.hot­.camasa.ÃnÅya.uts­jet./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/4: evam.uttare./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/5: na.tv.enayo÷.punar.bhak«a÷./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/6: na.kaæcana.dvidevatyÃnÃm.anavanÅtam.avas­jet./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/7: maitrÃvaruam.e«a.vasur.vidad.vasur.iha.vasur.vidad.vasur.mayi.vasur.vidad.vasuÓ.cak«u«pÃÓ.cak«ur.me.pÃhy.upahÆtam.cak«u÷.saha.manasÃ.upa.mÃm.cak«u÷.saha.manasÃ.hvayatÃm.upahÆtÃ.­«ayo.daivyÃsas.tanÆpÃvÃnas.tanvas.tapojÃ.upa.mÃm.­«ayo.daivyÃso.hvayantÃm.tanÆpÃvÃnas.tanvas.tapojÃ.iti./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/8: ak«ibhyÃm.tv.iha.avek«aïam.dak«iïena.agre./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/9: savyena.pÃïinÃ.hot­.camasam.ÃdadÅta.aitu.vasÆnÃm.patir.viÓve«Ãm.devÃnÃm.samid.iti./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/10: tasya.aratninÃ.tasya.Æror.vasanam.apocchÃdya.tasmiæt.sÃdayitvÃ.ÃkÃÓavatÅbhir.aÇgulÅbhir.apidadhyÃt./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/11: ÃÓvinam.yathÃ.Ãh­tam.parih­tya.puna÷.sÃdayitvÃ.adhvaryave.praïÃmayed.e«a.vasu÷.samyad.vasur.iha.vasu÷.samyad.vasur.mayi.vasu÷.samyad.vasu÷.ÓrotrapÃ.Órotram.me.pÃhy.upahÆtam.Órotram.saha.ÃtmanÃ.upa.mÃm.Órotra.saha.ÃtmanÃ.hvayatÃm.upahÆtÃ.­«ayo.daivyÃsas.tanÆpÃvÃnas.tanvas.tapojÃ.upa.mÃm.­«ayo.daivyÃso.hvayantÃm.tanÆpÃvÃnas.tanvas.tapojÃ.iti./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/12: karïÃbhyÃm.tv.iha.upodyacched.dak«iïÃya.agre.nidhÃya.hot­.camasam.sp­«ÂvÃ.udakam.iÊÃm.upahvayate./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/13: upodyacchanti.camasÃn./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/14: avÃntara.iÊÃm.prÃÓya.Ãcamya.hot­.camasam.bhak«ayed.adhvarya.upahvayasva.ity.uktvÃ./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/15: dÅk«ito.dÅk«otÃ.upahvayadhvam./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/16: yajamÃnÃ.iti.vÃ./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/18: evam.itare./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/19: yathÃ.sabhak«am.tvad.Åk«itÃ÷./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/20: mukhya.camasÃd.acamasÃ÷./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/21: droïa.kalaÓÃd.vÃ./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/22: ukta÷.soma.bhak«a.japa÷.sarvatra./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/23: hotur.va«aÂ.kÃre.camasÃ.hvayanta.udgÃtur.brahmaïo.yajamÃnasya.te«Ãm.hotÃ.agre.bhak«ayed.iti.gautamo.bhak«asya.va«aÂ.kÃra.anvayatvÃt./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/24: abhak«aïam.itare«Ãm.iti.taulvali÷.k­ta.arthatvÃt./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/25: bhak«ayeyur.iti.gÃïagÃrir.ita÷.saæskÃratvÃt.kÃ.ca.tac.camasatÃ.syÃn.na.ca.anya÷.sambandha÷./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/26: bhak«ayitvÃ.apÃma.somam.am­tÃ.abhÆma.Óam.no.bhava.h­da.apÅta.indav.iti.mukha.h­daye.abhim­Óeran./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/27: ÃpyÃyasva.sametu.te.santu.payÃæsi.sam.u.yantu.vÃjÃ.iti./.camasÃn.Ãdya.upÃdyÃn.pÆrvayo÷.savanayo÷./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/28: ÃdyÃæs.t­tÅy.savane./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/29: sarvatra.ÃtmÃnam.anyatra.eka.pÃtrebhya÷./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.6/30: ÃpyÃyitÃæÓ.camasÃn.sÃdayanti.te.nÃrÃÓaæsÃ.bhavanti./ (soma: sutyà day: morniÇg: soma.bhak«aïa.-.AApyÃyana) AsvSS_5.7/1: etasmin.kÃle.prapadya.acchÃvÃka.uttarena.ÃgnÅdhrÅyam.parivrajya.pÆrveïa.sada.Ãtmano.dhi«ïya.deÓa.upaviÓet./ (soma: sutyà day: morniÇg: AcchÃvÃkas.role) AsvSS_5.7/2: puroÊÃÓa.d­gaÊam.prattam.iÊÃm.iva.udyamya.acchÃvÃka.vadasva.ity.ukto.acchÃ.vo.agnim.avasa.iti.t­cam.anvÃha./ (soma: sutyà day: morniÇg: AcchÃvÃkas.role) AsvSS_5.7/3: antyena.praïavena.upasaætanuyÃd.yajamÃna.hotar.adhvaryo.agnÅd.brahman.potar.ne«Âar.uta.upavaktar.i«e«ayadhvam.Ærjor.jayadhvam.ni.vo.jÃmayo.jihatÃ.ny.ajÃmayo.ni÷.sapatnÃ.yÃmani.bÃdhitÃso..jayatÃ.abhÅtvarÅm.jayatÃ.abhÅtvary.ÃÓravad.va.indra÷.Ó­ïavad.vo.agni÷.prasthÃya.indra.agnibhyÃm.somam.vocata.upo.asmÃn.brÃhmaïÃn.brÃhmaïÃ.hvayadhvam.iti./ (soma: sutyà day: morniÇg: AcchÃvÃkas.role) AsvSS_5.7/4: samÃpte.asmin.nigade.adhvaryur.hotar.upahavam.kÃÇk«ate./ (soma: sutyà day: morniÇg: AcchÃvÃkas.role) AsvSS_5.7/5: pratyetÃ.sunvan.yajamÃna÷.sÆktÃ.vÃm.ÃgrabhÅt./.uta.prati«ÂhotÃ.upavaktar.uta.no.gÃva.upahÆtÃ.upahÆta.ity.upahvayate./ (soma: sutyà day: morniÇg: AcchÃvÃkas.role) AsvSS_5.7/6: upahÆta÷.praty.asmÃ.ity.unnÅyamÃnÃya.anÆcya.prÃtar.yÃvabhir.Ãgatam.iti.yajati./ (soma: sutyà day: morniÇg: AcchÃvÃkas.role) AsvSS_5.7/7: nidhÃya.puroÊÃÓa.d­gaÊam.sp­«ÂvÃ.camasam.bhak«ayet./ (soma: sutyà day: morniÇg: AcchÃvÃkas.role) AsvSS_5.7/8: na.asp­«ÂvÃ.udakÃ÷.somena.itarÃïi.havÅæ«y.Ãlabheran./ (soma: sutyà day: morniÇg: AcchÃvÃkas.role) AsvSS_5.7/9: ÃdÃya.enad.Ãditya.prabh­tÅn.dhi«ïyÃn.upasthÃya.aparayÃ.dvÃrÃ.sada÷.pras­pya.paÓcÃt.svasya.dhi«ïyasya.upaviÓya.prÃÓnÅyÃt./ (soma: sutyà day: morniÇg: AcchÃvÃkas.role) AsvSS_5.7/10: upavi«Âe.brahma.ÃgnÅdhrÅyam.prÃpya.havir.ucchi«Âam.sarve.prÃÓnÅyu÷.prÃg.eva.itare.gatÃ.bhavanti./ (soma: sutyà day: morniÇg: AcchÃvÃkas.role) AsvSS_5.7/11: prÃÓya.pratipras­pya./ (soma: sutyà day: morniÇg: AcchÃvÃkas.role) AsvSS_5.8/1: ­tu.yÃjaiÓ.caranti./ (soma: sutyà day: morniÇg: rtu.yÃjas) AsvSS_5.8/2: te«Ãm.prai«Ã÷./ (soma: sutyà day: morniÇg: rtu.yÃjas) AsvSS_5.8/3: pa¤camam.prai«a.sÆktam./ (soma: sutyà day: morniÇg: rtu.yÃjas) AsvSS_5.8/4: tena.tena.eva.pre«ita÷.pre«ita÷.sa.sa.yathÃ.prai«am.yajati./ (soma: sutyà day: morniÇg: rtu.yÃjas) AsvSS_5.8/5: hotÃ.adhvaryu.g­hapatibhyÃm.hotar.etad.yaja.ity.ukta÷./ (soma: sutyà day: morniÇg: rtu.yÃjas) AsvSS_5.8/6: svayam.«a«Âhe.p­«Âha.ahÃni./ (soma: sutyà day: morniÇg: rtu.yÃjas) AsvSS_5.8/7: paÓcÃd.uttara.veder.upaviÓya.adhvaryu÷./.paÓcÃd.gÃrhapatyasya.g­ha.pati÷./ (soma: sutyà day: morniÇg: rtu.yÃjas) AsvSS_5.8/8: atha.etad.­tu.pÃtram.Ãnantaryeïa.va«aÂ.kartÃro.bhak«ayanti./ (soma: sutyà day: morniÇg: rtu.yÃjas) AsvSS_5.8/9: p­thag.adhvaryu÷.pratibhak«ayet./ (soma: sutyà day: morniÇg: rtu.yÃjas) AsvSS_5.8/10: tasmiæÓ.caiva.upahava÷./ (soma: sutyà day: morniÇg: rtu.yÃjas) AsvSS_5.9/1: parÃn.adhvaryÃv.Ãv­tte.sumat.padvad.ge.pitÃ.mÃtariÓva.achidrÃ.pada.adhÃd.achidrÃ.ukthyÃ.kavaya÷.Óaæsan./.somo.viÓvavin.nÅthÃni.ne«ad.b­haspatir.ukthÃmadÃni.Óaæsi«at.vÃg.Ãyur.viÓva.Ãyur.viÓvam.Ãyu÷.ka.idam.Óaæsi«yati.sa.idam.Óaæsi«yati.iti.japitvÃ.anabhihiæk­tya.ÓoæsÃvom.ity.uccair.ÃhÆya.tÆ«ïÅm.Óaæsam.Óaæsed.upÃæÓu.sapraïavam.asantanvan./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/2: e«a.ÃhÃva÷.prÃta÷.savane.Óastra.Ãdi«u./.paryÃya.prabh­tÅnÃm.ca./.sarvatra.ca.anta÷.Óastram./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/3: tena.ca.upasaætÃna÷./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/4: Óastra.svara÷.pratigara.othÃmo.daiva.iti./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/5: ÓoæsÃmo.daiva.ity.ÃhÃve./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/6: pluta.Ãdi÷.praïave.apluta.Ãdir.avasÃne./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/7: praïave.praïava.ÃhÃva.uttare./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/8: avasÃne.ca./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/9: praïava.anto.vÃ./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/10: yatra.yatra.ca.anta÷.Óastram.praïavena.avasyati./.praïava.anta.eva.tatra.pratigara÷./.Óastra.ante.tu.praïava÷./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/11: bhÆr.agnir.jyotir.jyotir.agnom./.indro.jyotir.bhuvo.jyotir.indrom..sÆryo.jyotir.jyoti÷.sva÷.sÆryom.iti.tripadas.tÆ«ïÅm.Óaæsa÷./.yady.u.vai.«aÂpada÷.pÆrvair.jyoti÷.Óabdair.agre.avasyet./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/12: uccair.nividam.yathÃ.niÓÃntam.agnir.deva.iddha.iti./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/13: na.asyÃ.ÃhvÃnam./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/14: na.ca.upasaætÃna÷./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/15: uttamena.padena.pra.vo.devÃya.ity.Ãjyam.upasaætanuyÃt./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/16: etena.nivida.uttarÃ÷./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/17: sarve.ca.pada.samÃmnÃyÃ÷./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/18: upasaætÃnas.tv.anyatra./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/19: ÃhvÃnam.ca.nividÃm./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/20: Ãjya.ÃdyÃm.tri÷.Óaæsed.ardharcaÓo.vigrÃham./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/21: tan.nidarÓayi«yÃma÷./.pra.vo.devÃya.agnaye.barhi«Âham.arcÃsmai./.gamad.devebhir.Ãsano.yaji«Âho.barhir.Ãsadom.iti./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/22: ­gÃvÃnam.vÃ.evam.eva./.etena.ÃdyÃ÷.pratipadÃm.an­gÃvÃnam./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/23: anubrÃhmaïam.vÃ.ÃnupÆrvyam./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/24: ÃhÆya.uttamayÃ.paridadhati./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/25: sarva.Óastra.paridhÃnÅyÃsv.evam./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/26: uktham.vÃci.gho«Ãya.tvÃ.iti.ÓastvÃ.japet./.agna.indraÓ.ca.dÃÓu«o.duroïa.iti.yÃjyÃ./.uktha.pÃtram.agre.bhak«ayet./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/27: tataÓ.camasÃæÓ.camasina÷.sarva.Óastra.yÃjya.ante«u./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.9/28: va«aÂk.artÃ.eka.pÃtrÃïy.Ãditya.graha.sÃvitra.varjam./ (soma: sutyà day: morniÇg: Ãjya.Óastra) AsvSS_5.10/1: stotram.agre.ÓastrÃt./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/2: e«a.iti.prokte.udgÃtur.hiækÃre.prÃta÷.savana.ÃhvayÅran./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/3: pratihÃra.uttarayo÷.savanayo÷./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/4: vÃyur.agregÃ.yaj¤aprÅr.iti.saptÃnÃm.purorucÃm.tasyas.tasyÃ.upari«ÂÃt.t­cam.t­cam.Óaæset./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/5: vÃyav.ÃyÃhi.darÓata.it.sapta.t­cÃ÷./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/6: dvitÅyÃm.prauge.tri÷./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/7: purorugbhya.ÃhvayÅta.«a«ÂhyÃm.trir.avasyed.ardharce.ardharce./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/8: uttamÃm.na.Óaæset.Óaæsanty.eke.t­ca.ÃhvÃnam.aÓaæsane./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/9: mÃdhucchandasam.praugam.ity.etad.Ãcak«ate./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/10: uktham.vÃci.ÓlokÃya.tvÃ.iti.ÓastvÃ.japet./.viÓvebhi÷.somyam.madhv.iti.yÃjyÃ./.praÓastÃ.brÃhmaïÃcchaæsy.acchÃvÃka.iti.Óaæstriïo.hotrakÃ÷./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/11: te«Ãm.catur.ÃhÃvÃni.ÓastrÃïi.prÃta÷.savane.t­tÅya.savane.paryÃye«v.atirikte«u.ca./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/12: pa¤ca.ÃhÃvÃni.mÃdhyaædine./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/13: stotriya.anurÆpebhya÷.pratipad.anucarebhya÷.pragÃthebyo.dhÃyyÃbhya.iti.p­thag.ÃhvÃnam./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/14: hotur.api./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/15: tebhyaÓ.ca.anyad.anantaram./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/16: Ãdau.nividdhÃnÅyÃnÃm.sÆktÃnÃm.anekam.cet.prathame«v.ÃhÃva÷./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/17: Ãpo.devate.ca.t­ce./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/18: te«Ãm.t­cÃ÷.stotriya.anurÆpÃ÷.Óastra.Ãdi«u.sarvatra./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/19: mÃdhyaædine.pragÃthÃs.t­tÅyÃ÷./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/20: yathÃ.grahaïam.anyat./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/21: yÃjyÃ.antÃni.ÓastrÃïi./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/22: uktham.vÃci.ity.e«Ãm.ÓastvÃ.japa÷.prÃta÷.savane./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/23: Ærdhvam.ca.«oÊaÓina÷.sarve«Ãm./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/24: uktham.vÃci.indrÃya.iti.mÃdhyaædine.uktham.vÃci.indrÃya.devebhya.ity.ukthe«u.sa«oÊaÓike«u./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/25: anantarasya.pÆrveïa./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/26: stotriyeïa.anurÆpasya.chanda÷.pramÃïa.liÇga.daivatÃni./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.)(Comm:.liÇgam.ÃvatÅ.pravatÅ.ity.evam.Ãdi.) AsvSS_5.10/27: Ãr«am.ca.eke./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.10/28: Ã.no.maitrÃvaruïÃ.Ã.no.gantam.riÓÃdasÃ.pra.vo.mitrÃya.pramitrayor.varuïayor.iti.nava.ÃyÃtam.mitrÃ.varuïÃ.iti.yÃjyÃ./.Ã.yÃhi.su«ÃmÃ.hi.ta.iti.«aÂ.stotriya.anurÆpÃv.anantarÃ÷.sapta.indra.tvÃ.v­«abham.ud.ghed.abhi.iti.tisra.indra.kratuvidam.sutam.iti.yÃjyÃ./.indra.agnÅ.Ã.gatam.sutam.indra.agnÅ.apasas.pari.toÓÃ.v­trahaïÃ.huva.iti.tisra.iha.indra.agnÅ.upa.iyam.vÃm.asya.manmana.iti.nava.indra.agnÅ.Ã.gatam.sutam.iti.yÃjyÃ./ (soma: sutyà day: morniÇg: prauga.Óastra.etc.) AsvSS_5.11/1: saæsthite«u.savane«u.«oÊaÓini.ca.atirÃtre.praÓÃsta÷.prasuhi.ity.ukta÷.sarpata.iti.praÓÃstÃ.atis­jet./.hotÃ.dak«iïena.audumbarÅm.a¤jasÃ.itare.aparayÃ.dvÃrÃ.uttarÃm.vedi.ÓroïÅm.abhinihsarpanti./ (soma: sutyà day: morniÇg: Finale) AsvSS_5.11/2: m­ga.tÅrtham.ity.etad.Ãcak«ate./ (soma: sutyà day: morniÇg: Finale) AsvSS_5.11/3: etena.ni«kramya.yathÃ.artham.na.tv.eva.anyan.mÆtrebhya÷./ (soma: sutyà day: morniÇg: Finale) AsvSS_5.11/4: ete.na.ni«kramya.k­tvÃ.udaka.artham.vedyÃm.samastÃn.upasthÃya.aparayÃ.dvÃrÃ.nityayÃ.Ãv­tÃ.sado.dvÃrye.ca.abhim­Óya.tÆ«ïÅm.pratiprasarpanti./ (soma: sutyà day: morniÇg: Finale) AsvSS_5.11/5: e«Ã.Ãv­t.sarpata.iti.vacane./ (soma: sutyà day: morniÇg: Finale) AsvSS_5.11/6: pÆrvayÃ.eva.g­ha.pati÷./ (soma: sutyà day: morniÇg: Finale) AsvSS_5.12/1: etasmin.kÃle.grÃvastut.prapadyate./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/2: tasya.uktam.upasthÃnam./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/3: pÆrvayÃ.dvÃrÃ.havir.dhÃne.prapadya.dak«iïasya.havir.dhÃnasya.prÃg.udag.uttarasya.ak«a.Óirasas.t­ïam.nirasya.rÃjÃnam.abhimukho.avati«Âhate./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/4: na.atra.upaveÓana÷./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/5: yo.adya.saumya.iti.tu./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/6: atha.asmÃ.adhvaryur.u«ïÅ«am.prayacchati./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/7: tad.a¤jalinÃ.pratig­hya./.tri÷.pradak«iïam.Óira÷.samukham.ve«ÂayitvÃ.yadÃ.soma.aæÓÆn.abhi«avÃya.vyapohanty.atha.grÃvïo.abhi«ÂuyÃt./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/8: madhyama.svareïa.idam.savanam./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/9: abhi.tvÃ.deva.savitur.yu¤jate.mana.uta.yu¤jate.dhiya.Ã.tÆ.na.indra.k«umantam.mÃ.cid.anyad.viÓaæsata.praite.vadatv.ity.arbudam./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/10: prÃg.uttamÃyÃ.Ã.va.­¤jase.pra.vo.grÃvÃïa.iti./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/11: sÆktayor.antara.upari«ÂÃt.purastÃd.vÃ.pÃvamÃnÅr.opya.yathÃ.artham.ÃvÃ.graha.grahaïÃt.Ói«ÂayÃ.paridhÃya.vedyam.yajamÃnasya.u«ïÅ«am./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/12: ÃdÃya.yathÃ.artham.antye«v.ahahsu./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/13: pratiprayacched.itare«u./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/14: atha.aparam.abhirÆpam.kuryÃd.iti.gÃïagÃri÷./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/15: ÃpyÃyasva.sametu.ta.iti.tisro.m­janti.tvÃ.daÓa.k«ipa.etam.u.tyam.daÓa.k«ipo.m­jyamÃna÷.suhastyÃ.daÓabhir.vivasvato.duhanti.sapta.ekÃm.adhuk«at.pipyu«Åm.i«am.Ã.kalaÓe«u.dhÃvati.pavitre.pari«icyata.ity.ekÃ.kalaÓe«u.dhÃvati.Óyeno.varma.vigÃhata.iti.dve./.etÃsÃm.arbudasya.caturthÅm.uddh­tya.t­ca.ante«u.t­cÃn.avadadhyÃt./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/16: ÃpyÃyyamÃne.prathamam./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/17: m­jyamÃne.dvitÅya÷./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/18: duhyamÃne.t­tÅyam./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/19: ÃsicyamÃne.caturtham./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/20: b­hat.Óabde.b­hat.Óabde.caturthÅm./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/21: mÃ.cid.anyadd.hi.Óaæsata.iti.yadi.grÃvÃïa÷.saæhrÃderan./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/22: samÃnam.anyat./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/23: arbudam.eva.ity.eke./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/24: pra.vo.grÃvÃïa.ity.eke./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/25: uktam.sarpaïam./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.12/26: stute.mÃdhyaædine.pavamÃne.vih­tya.aÇgÃrÃn./ (soma: sutyà day: midday: grÃvastut) AsvSS_5.13/1: dadhi.gharmeïa.caranti.pravargyavÃæÓ.cet./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/2: tasya.uktam.­gÃvÃnam.gharmeïa./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/3: ijyÃ.bhak«iïaÓ.ca./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/4: hotar.vadasva.ity.ukta.utti«Âhata.apaÓyata.ity.Ãha./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/5: ÓrÃtam.havir.ity.ukta÷.ÓrÃtam.havir.ity.anvÃha./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/6: ÓrÃtam.manya.Ædhani.ÓrÃtam.agnÃv.iti.yajati./.agne.vÅhi.ity.anuva«aÂ.kÃra÷./.dadhi.gharmasya.agne.vÅhi.iti./.mayi.tyad.indriyam.b­han.mayi.dyumnam.uta.kratu÷./.triÓrud.gharmo.vibhÃtu.ma.ÃkÆtyÃ.manasÃ.saha./.virÃjÃ.jyoti«Ã.saha./.tasya.doham.aÓÅya.te.tasya.ta.indr.apÅtasya.tri«Âup.chandasa.upahÆtasya.upahÆtasya.upahÆto.bhak«ayÃmi.iti.bhak«a.japa÷./.yam.dhi«ïivatÃm.prÃa¤cam.aÇgÃrair.abhivihareyu÷./.paÓcÃt.svasya.dhi«ïasya.upaviÓya.upahavam.i«ÂvÃ.pari.tvÃ.agne.puram.vayam.iti.japet./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/7: ani«ÂvÃ.dÅk«ita÷./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/8: savanÅyÃnÃm.purastÃd.upari«ÂÃd.vÃ.paÓu.puroÊÃÓena.caranti./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/9: akriyÃm.eke.anyatra.tad.arta÷.vÃda.vadanÃt./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/10: kriyÃm.ÃÓmarathyo.anvita.aprati«edhÃt./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/11: puroÊÃÓa.Ãdy.uktam.Ã.nÃrÃÓaæsa.sÃdanÃt./.na.tv.iha.dvidevatyÃ.etasmin.kÃle.dak«iïÃ.nÅyante.ahÅna.eka.ahe«u./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/12: k­«ïa.ajinÃni.dhÆnvanta÷.svayam.eva.dak«iïÃ.patham.yanti.dÅk«itÃ÷.satre«v.idam.aham.mÃm.kalyÃïyai.kÅrtyai.tejase.yaÓase.am­tatvÃya.ÃtmÃnam.dak«iïÃm.nayÃni.iti.japanta÷./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/23: unne«yamÃïÃsv.ÃgnÅdhrÅya.ÃhutÅ.juhoti./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/14: dadÃni.ity.agnir.vadati.vÃyur.Ãha.tathÃ.iti.tat./.hanta.iti.candramÃ÷.satyam.Ãditya÷.satyam.om.Ãpas.tat.satyam.Ãbharan./.diÓo.yaj¤asya.dak«iïÃ.dak«iïÃnÃm.priyo.bhÆyÃsam.svÃhÃ./.prÃci.hy.edhi.prÃcÅm.ju«ÃïÃ.prÃjya.Ãjyasya.vetu.svÃhÃ.iti.dvitÅyÃm./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/15: ka.idma.kas.mÃ.adÃt.kÃma÷.kÃmÃya.adÃt.kÃmo.dÃtÃ.kÃma÷.pratigrahÅtÃ.kÃmam.samudram.ÃviÓa.kÃmena.tvÃ.rpatig­hïÃmi.kÃma.etat.te./.v­«Âir.asi.dyaus.tvÃ.dadÃtu.p­thivÅ.pratig­hïÃtv.ity.atÅtÃsv.anumantrayeta.prÃïi./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/16: abhim­Óed.aprÃïi./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/17: kanyÃm.ca./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/18: sarvatra.ca.evam./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.13/19: pratigr­hya.ÃgnÅdhrÅyam.prÃpya.havir.ucchi«Âam.sava.prÃÓnÅyu÷./.prÃÓya.pratipras­pya./ (soma: sutyà day: midday: dadhi.gharma.etc.) AsvSS_5.14/1: marutvatÅyena.graheïa.caranti./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/2: indra.marutva.iha.pÃhi.somam.hotÃ.yak«ad.indram.marutvantam.sajo«Ã.indra.sagaïo.marudbhir.iti./.bhak«ayitvÃ.etat.pÃtram.marutvatÅyam.Óastram.Óaæset./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/3: adhvaryo.ÓoæsÃvom.iti.mÃdhyaædine.Óastra.Ãdi«v.ÃhÃva÷./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/4: Ã.tvÃ.ratham.yathÃ.Ætaya.idam.vaso.sutam.andha.iti.marutvatÅyasya.pratipad.anucarau./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/5: indra.nedÅya.ed.ihi.indra.nihava÷.pragÃtha÷./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/6: pra.nÆnam.brahmaïaspatir.iti.brÃhmaïaspatya÷./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/7: t­cÃ÷.pratipad.anucarÃ.dv­cÃ÷.pragÃthÃ÷..Ã.ato.ardharcam.sarvam./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/8: stotriya.anurÆpÃ÷.pratipad.anucarÃ÷.pragÃthÃ÷.sarvatra./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/9: prÃk.chandÃæsi.trai«ÂubhÃt./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/10: sarvÃÓ.caiva.Ã.catu«padÃ÷./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/11: pakti«u.dvir.avasyet.dvayor.dvayo÷.pÃdayo÷./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/12: ardharcaÓo.vÃ.ÃÓvine./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/13: paccha÷.Óasya.gatÃm.tu.paccha÷./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/14: samÃsam.uttame.pade./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/15: paccho.anyat./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/16: pÃdair.avasaya.ardharca.antai÷.saætÃna÷./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/17: agnir.netÃ.tvam.soma.kratubhi÷.pinvanty.apa.iti.dhÃyyÃ÷./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/18: pra.va.indrÃ.b­hata.iti.marutvatÅya÷.pragÃtha÷./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/19: jani«ÂhÃ.ugrÃ.iti./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/20: eka.bhÆyasÅ÷.ÓastvÃ.marutvatÅyÃm.nividam.dadhyÃt.sarvatra./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/21: evam.ayujÃsu.mÃdhyaædine./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/22: ekÃm.t­ce./.ardhÃ.yugmÃsu./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/23: ekÃm.Ói«ÂvÃ.t­tÅya.savane./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/24: ak«iïÅ.m­jÃna÷.paridadhyÃd.dhyÃyann.ena.Ãtmana÷./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/25: anyatra.apy.etayÃ.paridadhad.evam./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.14/26: uktham.vÃci.indrÃya.Ó­ïvate.tvÃ.iti.ÓastvÃ.japet./.ye.tvÃ.hi.hatye.maghavann.avardhann.iti.yÃjyÃ./ (soma: sutyà day: midday: marutvatÅya.Óastra) AsvSS_5.15/2: abhi.tvÃ.ÓÆra.nonumo.abhi.tvÃ.pÆrva.pÅtaya.iti.pragÃthau.stotriya.anurÆpau./.yadi.rathantaram.p­«Âham./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/3: yady.u.vai.b­hat.tvÃm.id.dhi.havÃmahe.tvam.hy.ehi.cerava.iti./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/4: pragÃthÃ.ete.bhavanti./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/5: tÃn.dve.tisras.kÃram.Óaæset./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/6: caturtha.«a«Âhau.pÃdau.bÃrhate.pragÃthe.punar.abhyasitvÃ.uttarayor.avasyet./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/7: b­hatÅ.kÃram.cet.tÃv.eva.dvi÷./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/8: t­tÅya.pa¤camau.tu.kÃkubhe«u./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/9: pratyÃdÃna.Ãdy.uttarÃ./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/10: evam.etat.p­«Âhe«v.ahahsv.indra.nihava.brÃhmaïaspatyÃn./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/11: b­hatÅ.kÃram.itare«u.p­«Âhe«u./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/12: b­had.rathantarayoÓ.ca.t­casthayo÷./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/13: hotrakÃÓ.ca.ye«Ãm.pragÃthÃ÷.stotriya.anurÆpÃ÷./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/14: sarvam.anyad.yathÃ.stutam./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/15: parimita.Óasya.eka.aha÷./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/16: sa.yady.ubhaya.sÃmÃ.yat.pavamÃne.tasya.yonir.anurÆpa÷./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/17: yoni.sthÃna.eva.enÃm.anyatra.Óaæset./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/18: Ærdhva.dhÃyyÃyÃ.yoni.sthÃnam./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/19: aneka.Ãnantarye.sak­t.p­thag.vÃ.ÃhvÃnam./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/20: evam.Ærdhvam.indra.nihavÃt.pragÃthÃnÃm./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/21: yad.vÃvÃna.iti.dhÃyyÃ./.pibÃ.sutasya.rasina.iti.sÃma.pagÃtha÷./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.15/22: indrasya.nu.vÅryÃïi.ity.etasminn.aindrÅm.nividam.dadhyÃt./ (soma: sutyà day: midday: ni«kevalya.Óastra)(the most Important Hymn in the midday OfferiÇg. mylius.p.306.n.127.) AsvSS_5.15/23: anubrÃhmaïam.vÃ.svara÷./.uktham.vÃci.indrÃya.upaÓ­ïvate.tvÃ.iti.ÓastvÃ.japet./.pibÃ.somam.indra.mandatu.tvÃ.iti.yÃjyÃ./ (soma: sutyà day: midday: ni«kevalya.Óastra) AsvSS_5.16/1: hotrakÃïÃm.kayÃ.naÓ.citra.Ãbhuvat.kayÃ.tvam.na.ÆtyÃ.kas.tam.indra.tvÃ.vasum.sadyo.ha.jÃta.evÃ.tvÃm.indra.uÓann.u.«u.ïa÷.sumanÃ.upÃka.iti.yÃjyÃ./ (soma: sutyà day: midday: Hotraka.Óastras) AsvSS_5.16/2: tarobhir.vo.vidadvasum.taraïir.it.si«Ãsati.iti.pragÃthau.stotriya.anurÆpÃ.ud.inv.asya.ricyate.bhÆya.id.imÃm.Æ.«v.ity.apottamÃm.uddharet.sarvatra.pibÃ.vardhasva.tava.dyÃ.sutÃsa.iti.yÃjyÃ./ (soma: sutyà day: midday: Hotraka.Óastras) AsvSS_5.17/1: atha.t­tÅya.savanam.uttama.svareïa./ (soma: sutyà day: EveniÇg: Ãditya.graha.etc.) AsvSS_5.17/2: Ãditya.graheïa.caranti./ (soma: sutyà day: EveniÇg: Ãditya.graha.etc.) AsvSS_5.17/3: ÃdityÃnÃm.avasÃ.nÆtanena.hotÃ.yak«ad.ÃdityÃn.priyÃn.priya.dhÃmna.ÃdityÃso.aditir.mÃdayantÃm.iti./.na.etam.graham.Åk«eta.hÆyamÃnam./ (soma: sutyà day: EveniÇg: Ãditya.graha.etc.) AsvSS_5.17/4: stuta.Ãrbhave.pavamÃne.vih­tya.aÇgÃrÃn.manotÃ.Ãdi.paÓv.iÊÃ.antam.paÓu.karma.k­tvÃ.puroÊÃÓa.Ãdy.uktam.Ã.nÃrÃÓaæsa.sÃdanÃt./ (soma: sutyà day: EveniÇg: Ãditya.graha.etc.) AsvSS_5.17/5: sanne«u.m­di«ÂhÃt.puroÊÃÓasya.tisras.tisra÷.piï¬yo.dak«iïata÷.pratisvam.camasebhya÷.svebhya÷.pit­bhya.upÃsyeyur.atra.pitaro.mÃdayadhvam.yathÃ.bhÃgam.Ãv­«Ãyadhvam.iti./ (soma: sutyà day: EveniÇg: Ãditya.graha.etc.) AsvSS_5.17/6: savya.Ãv­ta.ÃgnÅdhrÅyam.prÃpya.havir.ucchi«Âam.sarve.prÃÓnÅyu÷./ (soma: sutyà day: EveniÇg: Ãditya.graha.etc.) AsvSS_5.18/2: abhÆd.deva÷.savitÃ.vandyo.nu.no.hotÃ.yak«ad.devam.savitÃram.damÆnÃ.deva÷.savitÃ.vareïyo.dadhad.ratnÃ.dak«a.pit­bhya.Ãyuni./.pibÃt.somam.amadann.enam.i«Âaya÷.parjmÃ.cid.ramate.asya.dharmaïi.iti.va«aÂ.k­te.hotÃ.vaiÓvadeva.Óastram.Óaæset./ (soma: sutyà day: EveniÇg: sÃvitra.graha.etc.) AsvSS_5.18/3: sarvÃ.diÓo.dhyÃyet.Óaæsi«yan./.yasyÃm.dve«yo.na.tÃm./ (soma: sutyà day: EveniÇg: sÃvitra.graha.etc.) AsvSS_5.18/4: adhvaryo.Óo.ÓoæsÃvom.iti.t­tÅya.savane.Óastra.Ãdi«v.ÃvÃha÷./ (soma: sutyà day: EveniÇg: sÃvitra.graha.etc.) AsvSS_5.18/5: tat.savitur.v­ïÅmahe.aghÃno.deva.savitar.iti.vaiÓvadevasya.pratipad.anucarÃv./.abhÆd.deva.ekayÃ.ca.daÓabhiÓ.ca.svabhÆte.dvÃbhyÃm.i«Âaye.viæÓatyÃ.ca./.tis­bhiÓ.ca.vahase.triæÓatÃ.ca.niyudbhir.vÃyav.iha.tÃ.vimu¤ca./.pra.dyÃvÃ.iti.dairghatamasam.surÆpa.k­tnum.Ætaye.tak«an.ratham.ayam.venaÓ.codayat.p­Óni.garbhÃ.yebhyo.mÃtÃ.madhumat.pinvate.paya.evÃ.pitre.viÓva.devÃya.v­«ïa.Ã.no.bhadrÃ÷.kratavo.yantu.viÓvata.iti.nava.vaiÓvadevam./ (soma: sutyà day: EveniÇg: sÃvitra.graha.etc.) AsvSS_5.18/6: vaiÓva.deva.Ãgni.mÃrutayo÷.sÆkte«u.sÃvitra.Ãdi.nivido.dadhyÃt./ (soma: sutyà day: EveniÇg: sÃvitra.graha.etc.) AsvSS_5.18/7: catasro.vaiÓvadeve./ (soma: sutyà day: EveniÇg: sÃvitra.graha.etc.) AsvSS_5.18/8: uttarÃs.tisra.uttare./ (soma: sutyà day: EveniÇg: sÃvitra.graha.etc.) AsvSS_5.18/9: sÆktÃnÃm.tadd.hi.daivatam./ (soma: sutyà day: EveniÇg: sÃvitra.graha.etc.)(.nivid.) AsvSS_5.18/10: daivatena.sÆkta.anta÷./ (soma: sutyà day: EveniÇg: sÃvitra.graha.etc.) AsvSS_5.18/11: dhÃyyÃÓ.ca.atra.eka.pÃtinÅ÷./ (soma: sutyà day: EveniÇg: sÃvitra.graha.etc.) AsvSS_5.18/12: aditir.dyaur.aditir.antarik«am.iti.paridadhyÃt.sarvatra.vaiÓva.deve.dvi÷.paccho.ardharcaÓa÷.sak­d.bhÆmim.upasp­Óan./ (soma: sutyà day: EveniÇg: sÃvitra.graha.etc.) AsvSS_5.18/13: uktham.vÃci.indrÃya.devebhya.Ã.Órutyai.tvÃ.iti.ÓastvÃ.japet./.viÓve.devÃ÷.Ó­ïuta.imam.havam.ma.iti.yÃjyÃ./ (soma: sutyà day: EveniÇg: sÃvitra.graha.etc.) AsvSS_5.19/1: tvam.soma.pit­bhi÷.saævidÃna.iti.saumyasya.yÃjyÃ./ (soma: sutyà day: EveniÇg: saumya.caru) AsvSS_5.19/2: tam.gh­ta.yÃjyÃbhyÃm.upÃæÓu.ubhayata÷.pariyajanti./ (soma: sutyà day: EveniÇg: saumya.caru) AsvSS_5.19/3: gh­ta.Ãhavano.gh­ta.p­«Âho.agnir.gh­te.Órito.gh­tam.v.asya.dhÃma./.gh­ta.pru«as.tvÃ.harito.vahantu.gh­tam.piban.yajasi.deva.devÃn.iti.purastÃt./.uru.vi«ïo.vikramasva.uru.k«ayÃya.nas.k­dhi./.gh­tam.gh­ta.yone.piba.pra.pra.yaj¤a.patim.tira.ity.upari«ÂÃt./.anyatarataÓ.ced.agnÃ.vi«ïÆ.mahi.dhÃma.priyam.vÃm.ity.upÃæÓv.eva./ (soma: sutyà day: EveniÇg: saumya.caru) AsvSS_5.19/4: Ãh­tam.saumyam.pÆrvam.udgÃt­bhyo.g­hÅtvÃ.avek«eta./.yat.te.cak«ur.divi.yat.suparïe.yena.eka.rÃjyam.ajayo.hi.nÃ./.dÅrgham.yac.cak«ur.aditer.anantam.somo.n­.cak«Ã.mayi.tad.dadhÃtv.iti./ (soma: sutyà day: EveniÇg: saumya.caru) AsvSS_5.19/5: apaÓyan.h­di.sp­k.kratusp­g.varcodhÃ.varco.asmÃsu.dhehi./.yan.me.mano.yamam.gatam.yad.vÃ.me.aparÃgatam./.rÃj¤Ã.somena.tad.vayam.asmÃsu.dhÃrayÃmasi./.bhadram.karïebhi÷.Ó­ïuyÃma.devÃn.iti.ca./ (soma: sutyà day: EveniÇg: saumya.caru) AsvSS_5.19/6: aÇgu«Âha.upakani«ÂhikÃbhyÃm.Ãjyena.ak«iïÅ.Ãjya.chandogebhya÷.prayacchet./ (soma: sutyà day: EveniÇg: saumya.caru) AsvSS_5.19/7: vih­te«u.ÓÃlÃke«v.ÃgnÅdhra÷.pÃtnÅvatasya.yajaty.aibhir.agne.saratham.yÃhy.arvÃn.ity.upÃæÓv.eva./ (soma: sutyà day: EveniÇg: saumya.caru) AsvSS_5.19/8: ne«ÂÃram.visaæsthita.saæcareïa.anuprapadya.tasya.upastha.upaviÓya.bhak«ayet./ (soma: sutyà day: EveniÇg: saumya.caru) AsvSS_5.20/1: atha.yathÃ.itam./ (soma: sutyà day: EveniÇg: Ãgni.mÃruta.Óastra) AsvSS_5.20/2: svabhyagram.Ãgni.mÃrutam./ (soma: sutyà day: EveniÇg: Ãgni.mÃruta.Óastra) AsvSS_5.20/3: tasya.ÃdyÃm.paccha.­gavÃnam.paccha÷.ÓasyÃ.cet./ (soma: sutyà day: EveniÇg: Ãgni.mÃruta.Óastra) AsvSS_5.20/4: ardharcaÓa.itarÃm./ (soma: sutyà day: EveniÇg: Ãgni.mÃruta.Óastra) AsvSS_5.20/5: saætÃnam.uttamena.vacanena./ (soma: sutyà day: EveniÇg: Ãgni.mÃruta.Óastra) AsvSS_5.20/6a: vaiÓvÃnarÃya.p­thu.pÃjase.Óam.na÷.karaty.arvate.pra.tvak«asa÷.pratavaso.yaj¤Ã.yaj¤Ã.vo.agnaye.devo.vo.draviïodÃ.iti.pragÃthau.stotriya.anurÆpau./ (soma: sutyà day: EveniÇg: Ãgni.mÃruta.Óastra) AsvSS_5.20/6b: pratavyasÅm.tavyasÅm.Ãpo.hi.«Âha.iti.tisro.viyatam.apa.upasp­Óann.anvÃrabdhe«v.apÃv­ta.Óiraksa.idam.Ãdi.prati.pratÅkam.ÃhvÃnam.uta.no.ahir.budhnya÷.Ó­ïotu.devÃnÃm.patnÅr.uÓatÅr.avantu.na.iti.dve.rÃkÃm.aham.iti.dve./ (soma: sutyà day: EveniÇg: Ãgni.mÃruta.Óastra) AsvSS_5.20/6c: pÃvÅravÅ.kanyÃ.citrÃyur.imam.yama.prastaram.Ã.hi.sÅda.mÃtalÅ.kavyair.yamo.aÇgirobhir.udÅratÃm.avara.utparÃsa.Ãham.pitÌn.suvidatrÃn.avitsi.idam.pit­bhyo.namo.astv.adya.svÃdu«.kilÃyam.iti.catasro./ (soma: sutyà day: EveniÇg: Ãgni.mÃruta.Óastra) AsvSS_5.20/6d: madhye.ca.ÃhvÃnam.madÃmo.daiva.modÃmo.daivom.ity.ÃsÃm.pratigarau.yayor.ojasÃ.skabhitÃ.rajÃæsi.vÅrybhir.vÅratamÃ.Óavi«ÂhÃ./.yÃpatyete.apratÅtÃ.sahobhir.(.yau.patyete.apratÅtau.sahobhir.).vi«ïÆ.agan.varuïÃ.pÆrva.hÆtau./ (soma: sutyà day: EveniÇg: Ãgni.mÃruta.Óastra) AsvSS_5.20/6e: vi«ïor.nu.kam.vÅryÃïi.pravocam.tantum.tanvan.rajasor.bhÃnuman.vihy.evÃ.na.indro.maghavÃ.virapÓi.iti.paridadhyÃt./.bhÆmim.upasp­Óan./ (soma: sutyà day: EveniÇg: Ãgni.mÃruta.Óastra) AsvSS_5.20/7: uttamena.vacanena.dhruva.avanayanam.kÃÇk«et./ (soma: sutyà day: EveniÇg: Ãgni.mÃruta.Óastra) AsvSS_5.20/8: uktham.vÃci.indrÃya.devebhya.ÃÓrutÃya.tvÃ.iti.ÓastvÃ.japet./.agne.marudbhi÷.Óubhayadbhir.­kvabhir.iti.yÃjyÃ./.ity.anto.agni«Âomo.agni«Âoma÷./ (soma: sutyà day: EveniÇg: Ãgni.mÃruta.Óastra) AsvSS_6.1/1: ukthe.tu.hotrakÃïÃm./ (soma: ukthya) AsvSS_6.1/2a: ehy.Æ.«u.bruvÃïi.ta.Ãgnir.agÃmi.bhÃrataÓ.car«aïÅ.dh­tam.astabhnÃd.yÃm.asura.iti.t­cÃv.indrÃ.varuïÃ.yuvam.ÃvÃm.rÃjÃnÃv.indrÃ.varuïÃ.madhumattamasya.iti.yÃjyÃ./ (soma: ukthya) AsvSS_6.1/2b: vayam.u.tvÃm.apÆrvya.yo.na.idam.idam.purÃ.iti.pragÃthau.sarvÃ÷.kakubha÷.pramanhi«ÂhÃya.udapruto.acchÃma.indram.b­haspate.yuvam.indraÓ.ca.vasva.iti.yÃjyÃ./ (soma: ukthya) AsvSS_6.1/2c: adhÃ.hÅndra.girvaïa.iyanta.indra.girvaïa.kratur.janitrÅ.(.­tur.janitrÅ.).nÆ.marto.bhavÃ.mitra÷.sa.vÃm.karmaïÃ.indrÃ.vi«ïÆ.madapatÅ.madÃnÃm.iti.yÃjyÃ./ (soma: ukthya) AsvSS_6.1/3: ity.anta.ukthya÷./ (soma: ukthya) AsvSS_6.2/1: atha.«oÊaÓÅ./ (soma: soÊaÓin) AsvSS_6.2/2: asÃvi.soma.indra.ta.iti.stotriya.anurÆpau./ (soma: soÊaÓin) AsvSS_6.2/3: Ã.tvÃ.vahantu.haraya.iti.tisro.gÃyatrya÷./ (soma: soÊaÓin) AsvSS_6.2/4: upo.«u.Ó­ïuhÅ.gira÷.susaæd­Óam.tvÃ.vayam.maghavann.ity.ekÃ.dve.ca.paÇktÅ./ (soma: soÊaÓin) AsvSS_6.2/5: yad.indra.p­tanÃ.Ãjye.ayam.te.astu.haryata.ity.au«ïiha.bÃrhatau.t­cau./.Ã.dhÆr«v.asmÃ.iti.dvipadÃ./ (soma: soÊaÓin) AsvSS_6.2/6a: brahman.vÅra.brahma.k­tim.ju«Ãïa.iti.tri«Âup./.e«a.brahmÃ.ya.­tviya.indro.nÃma.Óruto.g­ïe./.visrutayo.yathÃ.patha.indra.tvadyanti.Óataya÷./ (soma: soÊaÓin) AsvSS_6.2/6b: tvÃm.it.Óavasas.pate.yanti.giro.na.samyata.iti.tisro.dvipadÃ÷./.pra.te.mahe.vidadhe.Óaæsi«am.harÅ.iti.tisro.jagatya÷./.trikadruke«u.mahi«o.yavÃÓiram.pro.«v.asmai.puroratham.iti.t­cÃv.aticchandasau./ (soma: soÊaÓin) AsvSS_6.2/7: paccha÷.pÆrvam.dvedhÃ.kÃram./ (soma: soÊaÓin) AsvSS_6.2/8: uttaram.anu«Âub.gÃyatrÅ.kÃram./ (soma: soÊaÓin) AsvSS_6.2/9: pra.cetana.pra.cetayÃhi.piba.matsva.kratucchanda.­tam.b­hat.sumna.Ãdhehi.no.vasav.ity.anu«Âup./.pra.pravas.tri«Âubham.i«am.arcatam.prÃrcata.yo.vyatÅær.aphÃïayad.itÅti.t­cÃ.Ãnu«ÂubhÃ÷./ (soma: soÊaÓin) AsvSS_6.2/10: uttamasya.uttamÃm.Ói«ÂvÃ.uttamÃm.nividam.dadhyÃt./ (soma: soÊaÓin) AsvSS_6.2/11: liÇgai÷.pada.anupÆrvam.vyÃkhyÃsyÃmo.matsad.ahim.v­tram.apÃm.jinvad.udÃryam.udyÃm.divi.samudram.parvatÃn.iha./ (soma: soÊaÓin) AsvSS_6.2/12: ud.yad.bradhnasya.vi«Âapam.iti.paridhÃnÅyÃ./.evÃ.hy.eva.evÃ.hi.indram./.evÃ.hi.Óakro.vaÓÅhi.Óakra.iti.japitvÃ./.apÃ÷.pÆrve«Ãm.hariva÷.sutÃnÃm.iti.yajati./ (soma: soÊaÓin) AsvSS_6.3/1a: vih­tasya.indra.ju«asva.pravaha.Ã.yÃhi.ÓÆra.harÅ.iha./.pibÃ.sutasya.matir.namadhvaÓ.cakÃnaÓ.cÃrur.madÃya./.indra.jaÂharam.navyam.na.p­ïasva.madhor.divo.na./ (soma: soÊaÓin) AsvSS_6.3/1b: asya.sutasya.svarïa.upa.tvÃ.madÃ÷.suvoco.asthu÷./.indras.turëÃï.mitro.na.jaghÃna.v­tram.yatir.na./.bibheda.balam.bh­gur.na.sasÃhe.ÓatrÆn.made.somasya./ (soma: soÊaÓin) AsvSS_6.3/1c: ÓrudhÅ.havam.na.indro.na.giro.ju«asva.vajÅ.na./.indra.sayugbhir.didyum.namatsvÃmadÃya.maheraïÃya./.ÃtmÃ.viÓantu.kavir.na.sutÃsa.indra.tva«ÂÃ.na./ (soma: soÊaÓin) AsvSS_6.3/1d: p­ïasva.kuk«Å.somo.nÃvi¬¬hi.ÓÆra.dhiyÃ.hi.yÃ.na÷.sÃdhur.na.g­dhnur.­bhur.nÃsteva.ÓÆraÓ.camaso.na./.yÃteva.bhÅmo.vi«ïur.na.tv.e«a÷.samat.sukratur.na.iti.stotriya.anurÆpau./ (soma: soÊaÓin) AsvSS_6.3/2: Ærdhvam.stotriya.anurÆpÃbhyÃm.tad.eva.Óasyam.viharet./ (soma: soÊaÓin) AsvSS_6.3/3: pÃdÃn.vyavadhÃya.ardharcaÓa÷.Óaæset./ (soma: soÊaÓin) AsvSS_6.3/4: pÆrvÃsÃm.pÆrvÃïi.padÃni./ (soma: soÊaÓin) AsvSS_6.3/5: gÃyatrya÷.paÇktibhi÷./ (soma: soÊaÓin) AsvSS_6.3/6: paÇktÅnÃm.tu.dve.dve.Ói«yete.tÃbhyÃm.praïuyÃt./ (soma: soÊaÓin) AsvSS_6.3/7: u«ïiho.b­hatÅbhir.u«ïihÃn.tu.uttamÃn.pÃdÃn.dvau.kuryÃt./ (soma: soÊaÓin) AsvSS_6.3/8: catur.ak«aram.Ãdyam./ (soma: soÊaÓin) AsvSS_6.3/9: dvipadÃÓ.caturdhÃ.k­tvÃ.prathamÃm.tri«Âubha.uttarÃ.jagatÅbhi÷./ (soma: soÊaÓin) AsvSS_6.3/10: uttamÃyÃÓ.caturtham.ak«aram.antyam.pÆrvasya.Ãdyam.uttarasya./ (soma: soÊaÓin) AsvSS_6.3/11: dvitÅya.ttÅyayos.t­tÅyayo÷.pÃdayor.avasÃnata.upadadhyÃt./.pracetana.iti.pÆrvasyÃm.pracetaya.ity.utttarasyÃm./ (soma: soÊaÓin) AsvSS_6.3/12: uttarÃsv.itarÃn.pÃdÃn.«a«ÂhÃn.k­tvÃ.anu«Âup.kÃram.Óaæset./ (soma: soÊaÓin) AsvSS_6.3/13: Ærdhvam.stotriya.anurÆpÃbhyÃm.Ãto.vih­ta÷./ (soma: soÊaÓin) AsvSS_6.3/14: tatra.pratigara.othÃmo.daivamade.madÃso.daivom.atha.iti./ (soma: soÊaÓin) AsvSS_6.3/15: yÃjyÃm.japena.upas­jet./ (soma: soÊaÓin) AsvSS_6.3/16: evÃ.hy.evÃpÃ÷.pÆrve«Ãm.hariva÷.sutama.evÃhi.indrÃn.atho.idam.savanam.kevalam.te./.evÃ.hi.Óakro.mamaddhi.somam.madhumantam.indra.vaÓÅhi.Óakra÷.saprÃv­«am.jaÂhara.Ãv­«asva.iti./ (soma: soÊaÓin) AsvSS_6.3/17: samÃnam.anyat./ (soma: soÊaÓin) AsvSS_6.3/18: stotriyÃya.nivide.paridhÃnÅyÃyÃ.ity.ÃhÃva÷./ (soma: soÊaÓin) AsvSS_6.3/19: Ãhutam.«oÊaÓi.pÃtram.samupahÃvam.bhak«ayanti./ (soma: soÊaÓin) AsvSS_6.3/20: gharme.ca.bhak«iïa÷./ (soma: soÊaÓin) AsvSS_6.3/21: maitrÃ.varuïas.trayaÓ.chandogÃ÷./ (soma: soÊaÓin) AsvSS_6.3/23: indra.«oÊaÓinn.ojasviæs.tvam.deve«v.asy.ojasvantam.mÃm.Ãyu«mantam.varcasvantam.manu«ye«u.kuru./.tasya.ta.indr.apÅtasya.anu«Âup.chandasa.upahÆtasya.upahÆto.bhak«ayÃmi.iti.bhak«a.japa÷./ (soma: soÊaÓin) AsvSS_6.4/1: atirÃtre.paryÃyÃïÃm.ukta÷.Óasya.upeto.hotur.api.yathÃ.hotrakÃïÃm./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/2: prathame.paryÃye.hotur.ÃdyÃm.varjayitvÃ.praty­cam.stotriya.anurÆpe«u.prathamÃni.padÃni.dvir.uktvÃ.avasyanti./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/3: Ói«Âe.samasitvÃ.praïuvanti./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/4: sarve.sarvÃsÃm.madhye.madhyamÃni.pratyÃdÃya.­g.antai÷.praïuvanti./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/5: uttamÃny.uttame./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/6: catur.ak«arÃïi.tv.acchÃvÃka÷./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/7: catu÷.ÓastrÃ÷.paryÃyÃ÷./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/8: hotur.Ãdyam./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/9: yÃjyÃbhya÷.pÆrve.paryÃsÃ÷./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/10a: pÃntam.Ã.vo.andhaso.apÃd.u.Óipry.andhasas.tyam.u.va÷.satrÃham.iti.sÆkta.Óe«o.abi÷.tyam.me«am.adhvaryavo.bharata.indrÃya.somam.iti.yÃjyÃ./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/10b: pra.va.indrÃya.mÃdanam.prak­tÃny.­jÅ«iïa÷.pratiÓrutÃya.vo.dh­«ad.iti.pa¤cadaÓa.divaÓ.cid.asya.iti.paryÃsa÷.sa.no.navyebhir.iti.ca.asya.made.puru.varpÃæsi.vidvÃn.iti.yÃjyÃ./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/10c: vayam.u.tvÃ.tad.id.arthÃ.vayam.indra.tvÃyavo.abhi.vÃrtrahatyÃya.ity.uttamÃm.uddhared.indro.aÇga.mahad.bhayam.abhi.ny.Æ.«u.vÃcam.apsu.dhÆtasya.hariva÷.piba.iha.iti.yÃjyÃ./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/10d: indrÃya.madvane.sutam.indram.id.gÃthino.b­had.endra.sÃnasim.eto.nv.indram.stavÃma.ÅÓÃnam.mÃ.no.asmin.maghavann.indrma.piba.tubhyam.suto.madÃya.iti.yÃjyÃ./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/10e: ayam.ta.indra.somo.ayam.te.mÃnu«e.jana.ud.ghed.abhi.ity.uttamÃm.uddhared.aham.bhuvam.apÃyy.asya.andhaso.madÃya.iti.yÃjyÃ./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/10f: Ã.tÆ.na.indra.k«umantam.Ã.pra.drava.parÃvato.na.hy.anyam.baÊÃkaram.ity.a«ÂÃv.ÅÇkhayantÅr.aham.dÃm.pÃtÃ.sutam.indro.astu.somam.hantÃ.v­tram.iti.yÃjyÃ./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/10g: abhi.tvÃ.v­«abhÃ.sute.abhi.pragopatim.girÃ.Ã.tÆ.na.indra.mad­yag.iti.sÆkte.aÓvÃvati.progrÃm.pÅtim.v­«ïa.iyarmi.satyÃm.iti.yÃjyÃ./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/10h: idam.vaso.sutam.andha.indrehi.matsy.andhasa÷.pra.saærÃjam.upakramasva.Ã.bhara.dh­«atÃ.tad.asmai.navyam.asya.piba.yasya.jaj¤Ãna.indra.iti.yÃjyÃ./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/10i: idam.hy.anv.ojasÃ.mahÃn.indro.ya.ojasÃ.samasya.manyave.viÓa.iti.dvi.catvÃriæÓad.viÓvajite.ti«ÂhÃ.harÅ.ratha.ÃyujyamÃnÃ.iti.yÃjyÃ./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/10j: Ã.tv.etÃ.ni«Ådata.Ã.tv.Ã.Óatrav.Ã.gahi.nakir.indra.tvad.uttara.ity.uttamÃm.uddharet.Órat.te.dadhÃmi.idam.tyat.pÃtram.indra.pÃnam.iti.yÃjyÃ./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/10k: yoge.yoge.tavastaram.yu¤janti.bradhnam.aru«am.yad.indra.aham.pra.te.maha.ÆtÅ.ÓacÅvas.tava.vÅryeïa.iti.yÃjyÃ./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/10l: indra÷.sute«u.some«u.ya.indra.soma.pÃtama.Ã.ghÃ.ye.agnim.indhata.iti.saptadaÓa.ya.indra.camase«v.Ã.soma÷.pra.va÷.satÃm.pro.droïe.haraya÷.karmÃgmann.iti.yÃjyÃ./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/11: iti.paryÃyÃ÷./ (soma: AtirÃtra: paryÃyas) AsvSS_6.4/12: paryÃsa.varjam.gÃyatrÃh/ (soma: AtirÃtra: paryÃyas) AsvSS_6.5/1: saæsthite«v.ÃÓvinÃya.stuvate./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/2a: Óaæsi«yan.visaæsthita.saæcareïa.ni«kramya.ÃgnÅdhrÅye.jÃnv.Ãcya.ÃhutÅr.juhuyÃd.agnir.ajvÅ.gÃyatreïa.chandasÃ.tam.aÓyÃantam.anvÃrabhe.tasmai.mÃm.avatu.tasmai.svÃhÃ./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/2b: u«Ã.ajvinÅ.trai«Âubhena.chandasÃ.tÃm.aÓyÃntÃm.anvÃrabhe.tasyai.mÃm.avatu.tasya.svÃhÃ./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/2c: aÓvinÃv.ajvinau.jÃgatena.chandasÃ.tÃv.aÓyÃntÃv.anvÃrabhe.tÃbhyÃm.mÃm.avatu.tÃbhyÃm.svÃhÃ./.baï.mahÃn.asi.sÆrya.iti.dvÃbhyÃm.indram.vo.viÓvatas.pari.iti.ca./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/3: prÃÓya.Ãjya.Óe«am.apa.upasp­Óann.ÃcÃmed.vij¤Ãyate.deva.ratho.vÃ.e«a.yad.hotÃ.nÃk«amadbhi÷.karavÃïi.iti./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/4: prÃÓya.pratipras­pya.paÓcÃt.svasya.dhi«ïyasya.upaviÓet.samasta.jaÇgha.Ærur.aratnibhyÃm.jÃnubhyÃm.ca.upastham.k­tvÃ.yathÃ.Óakunir.utpati«yan./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/5: upastha.k­tas.tv.eva.ÃÓvinam.Óaæset./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/6: agnir.hotÃ.g­hapati÷.sa.rÃjÃ.iti.pratipad.ekapÃtinÅ.paccha÷./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/7: etayÃ.Ãgneyam.gÃyatram.upasaætanuyÃt./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/8: prÃtar.anuvÃka.nyÃyena.tasya.eva.samÃmnÃyasya.sahasra.avamam.odeto÷.Óaæset./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/9: bÃrhatÃs.trayas.t­cÃ.stotriyÃ÷.pragÃthÃ.vÃ.tÃn.purastÃd.anudaivatam.svasya.chandaso.yathÃ.stutam.Óaæset./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/10: ye«u.vÃ.anye«u./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/11: paccho.dvipadÃh/ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/12: upasaætanuyÃd.eka.padÃ÷./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/13: tÃbhyaÓ.ca.uttarÃ÷./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/14: vicchandasa.uddharet./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/15: api.vÃ.tan.nyÃyena.Óaæsanam./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/16: na.tu.paccho.anyÃs.tri«Âub.jagatÅbhya÷./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/17: pÃÇktena.udite.sauryÃïi.pratipadyate./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/18: sÆryo.no.diva.ud.u.tyam.jÃta.vedasam.iti.nava.citram.devÃnÃm.namo.mitrasya.indra.kratum.na.Ã.bhara./.abhi.tvÃ.ÓÆra.nonumo.bahava÷.sÆra.cak«asa.iti.pragÃthÃ.mahÅ.dyau÷.p­thivÅ.ca.nas.te.hi.dyÃvÃ.p­thivÅ.viÓva.ÓambhuvÃ./.viÓvasya.devÅ.m­cayasya.janmano.anayÃ.ro«Ãti.na.grabhad.iti.dvipadÃ./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/19: b­haspate.ati.yad.aryo.arhÃd.iti.paridhÃnÅyÃ./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/20: pratipade.paridhÃnÅyÃyÃ.ity.ÃhÃva÷./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/21: b­hat.sÃma.cet.tasya.yonim.pragÃthe«u.dvitÅyÃm.t­tÅyÃm.vÃ./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/22: na.vÃ./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/23: ÃÓvinena.graheïa.sapuroÊÃÓena.caranti./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/22: ime.somÃsas.tiro.ahnyÃsas.tÅvrÃs.ti«Âhanti.pÅtaye.yuvÃbhyÃm./.havi«matÃ.nÃsatyÃ.rathena.Ã.Ãtam.upabhÆ«atam.pibadhyÃ.ity.anuvÃkyÃ./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/24: hotÃ.yak«ad.aÓvinÃ.somÃnÃm.tiro.ahnyÃnÃm.iti.prai«a÷./.pra.vÃm.andhÃæsi.madyÃny.asthur.ubhÃ.pibatam.aÓvinÃ.iti.yÃjye.adhyardhÃm.anvavÃnam./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.5/25: yady.ettasya.puroÊÃÓasya.svi«Âak­tÃ.careyu÷./.puroÊÃ.agne.pacato.agne.v­dhÃna.Ãhutam.iti.samyÃjye./ (soma: AtirÃtra: saædhi.stotra: ÃÓvina.Óastra) AsvSS_6.6/1: yadi.paryÃyÃna.bhivyucchet.sarvebhya.ekam.sambhareyu÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/2: prathamÃd.hotÃ.dvitÅyÃn.maitrÃvaruïo.brÃhmaïÃcchaæsÅ.ca.uttamÃd.acchÃvÃka÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/3: dvau.cet.dvau.prathamÃt.dvÃ.uttamÃt./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/4: api.vÃ.sarve.syu÷.stoma.nirhrastÃ÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/5: Ærdhvam.stotriya.anurÆpebhya÷.prathama.uttamÃæs.t­cÃn.Óaæseyu÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/6: nirhrÃsa.eva.ekasmin./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/7: hot­.varjam.ity.eke./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/8: ÃÓvinÃya.eka.stotriyo.agne.vivasvad.u«asa.iti./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/9: tam.purastÃd.anudaivatam.svasya.chandaso.yathÃ.stutam.Óaæset./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/10: trÅïi.«a«Âi.ÓatÃny.ÃÓvinam./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/11: vimatÃnÃm.prasava.samnipÃte.saæsave.anantarhite«u.nadyÃ.vÃ.parvatena.vÃ./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/12: apy.eke.antarhite«v.api./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/13: tathÃ.sati.saætvarÃ.devatÃ.ÃvÃhanÃt./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/14: kayÃ.ÓubhÃ.iti.ca.marutvatÅye.purastÃt.sÆktasya.Óaæset./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/15: yo.jÃta.eva.iti.ni«kevalye./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/16: mama.agne.varca.iti.vaiÓvadeva.sÆktasya./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/17: api.vÃ.ete«v.eva.nivido.dadhyÃd.uddhared.itarÃïi./ (soma: soma.prÃyaÓ.citta) AsvSS_6.6/18: sthÃnam.cen.nivido.atiharen.mÃ.pragÃma.iti.purastÃt.sÆktam.ÓastvÃ.anyasmiæs.tad.daivate.dadhyÃt./ (soma: soma.prÃyaÓ.citta) AsvSS_6.7/1: soma.atireke.stuta.Óastra.upajana÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.7/2: prÃta÷.savane.asti.somo.ayam.suto.gaur.dhayati.marutÃm.iti.stotriya.anurÆpau./.mahÃn.indro.ya.ojasÃ.ato.devÃ.avantu.na.ity.aindrÅbhir.vai«ïavÅbhiÓ.ca.stomam.atiÓasya.aindryÃ.yajet./ (soma: soma.prÃyaÓ.citta) AsvSS_6.7/3: vai«ïavyÃ.vÃ./ (soma: soma.prÃyaÓ.citta) AsvSS_6.7/4: aindrÃ.vai«ïavyÃ.iti.gÃïagÃrir.daivata.pradhÃnatvÃt./ (soma: soma.prÃyaÓ.citta) AsvSS_6.7/5: sam.vÃm.karmaïÃ.sam.i«Ã.hinomi.iti./ (soma: soma.prÃyaÓ.citta) AsvSS_6.7/6: mÃdhyaædine.baï.mahÃn.asi.sÆrya.ud.u.tyad.darÓatam.vapur.iti.pragÃthau.stotriya.anurÆpau./.mahÃn.indro.n­vad.vi«ïor.nu.kam.yÃ.viÓvÃsÃm.janitÃrÃ.matÅnÃm.iti.yÃjyÃ./ (soma: soma.prÃyaÓ.citta) AsvSS_6.7/7: t­tÅya.savana.uttara.uttarÃm.saæsthÃm.upeyur.Ã.atirÃtrÃt./ (soma: soma.prÃyaÓ.citta) AsvSS_6.7/8: atirÃtrÃc.cet.pra.tat.te.adya.Óipivi«Âa.nÃma.pra.tad.vi«ïus.tava.te.vÅryeïa.iti.stotriya.anurÆpau./.mÃdhyaædinena.Óe«a÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.7/9: tve«am.itthÃ.samaraïam.ÓimÅvator.iti.vÃ.yÃjyÃ./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/1: krÅte.rÃjani.na«Âe.dagdhe.vÃ./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/2: apidadhÃni.sado.havir.dhÃnÃy.anÃv­tÃ.kriyeran./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/3: Ãv­tÃ.vÃ./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/4: anyam.rÃjÃnam.abhi«uïuyu÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/5: anadhigame.pÆtÅkÃn.phÃlgunÃni./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/6: anyÃ.vÃ.o«adhaya÷.pÆtÅkai÷.saha./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/7: prÃyaÓ.cittam.vÃ.hutvÃ.uttaram.Ãrabheta./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/8: sutyÃ.sÆktam.eva.manyeta./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/9: pratidhuk.prÃta÷.savane./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/10: Ó­tam.mÃdhyaædine./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/11: dadhi.t­tÅya.savane./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/12: ÓrÃyantÅyam.brahma.sÃma.yadi.phÃlgunÃni.vÃravantÅyam.yaj¤Ã.yaj¤Åyasya.sthÃne./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/14: eka.dak«iïam.yaj¤am.saæsthÃpya.udavasÃya.punar.yajeta./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/15: tasmin.pÆrvasya.dak«iïÃ.dadyÃt./ (soma: soma.prÃyaÓ.citta) AsvSS_6.8/16: soma.adhigame.prak­tyÃ./ (soma: soma.prÃyaÓ.citta) AsvSS_6.9/1a: dÅk«itÃnÃm.upatÃpe.parihite.prÃtar.anuvÃke.anupÃk­te.vÃ.pu«Âipate.pu«ÂiÓ.cak«u«e.cak«u÷.prÃïÃya.prÃïam.tmane.tmÃnam.vÃce.vÃcam.asmai.punar.dehi.svÃhÃ.iti.brahma.Ãhutim.hutvÃ.ÓÅta.u«ïÃ.apa÷.samÃnÅya.eka.viæÓatim.tÃsu.yavÃn.kuÓa.pi¤jÆlÃæÓ.ca.avadhÃya.tÃbhir.adbhir.ab.artham.kurvÅta./ (soma: soma.prÃyaÓ.citta) AsvSS_6.9/1b: tÃbhir.enam.ÃplÃvayej.jÅvÃnÃm.asthatÃ./.imam.amum.jÅvayata.jÅvikÃnÃm.asthatÃ./.imam.amum.jÅvayata.sam.jÅvÃnÃm.asthatÃ./.imam.amum.saæjÅvayata.saæjÅvikÃnÃm.asthatÃ./.imam.amum.saæjÅvayata.ity.o«adhi.sÆktena.ca./ (soma: soma.prÃyaÓ.citta) AsvSS_6.9/2: ÃplÃvya.anum­jet./ (soma: soma.prÃyaÓ.citta) AsvSS_6.9/3: upÃæÓv.antaryÃmau.te.prÃïa.apÃnau.pÃtÃmasÃ.upÃæÓu.savanas.te.vyÃnam.pÃtv.asÃv.aindra.vÃyavas.te.vÃcam.pÃtv.asau.maitrÃvaruïas.te.cak«u«Å.pÃtv.asÃv.ÃÓvinas.te.Órotram.pÃtv.asÃv.Ãgrayaïas.te.dak«a.kratÆ.pÃtv.asÃ.ukthas.te.aÇgÃni.pÃtv.asau.dhruvas.ta.Ãyu÷.pÃtv.asÃv.iti./ (soma: soma.prÃyaÓ.citta) AsvSS_6.9/4: yathÃ.Ãsanam.anuparikramaïam./ (soma: soma.prÃyaÓ.citta) AsvSS_6.9/5: trÃtÃram.indram.avitÃram.indram.iti.tÃrk«ya.Ãdi÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.9/6: yady.apy.anyad.aikÃhikÃd.vaiÓvadevam.svasty.Ãtreye.nividam.dadhyÃt./ (soma: soma.prÃyaÓ.citta) AsvSS_6.9/7: prak­tyÃ.agade./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/1: saæsthite.tÅrthena.nirh­tya.avabh­the.preta.alaækÃrÃn.kurvanti./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/2: keÓa.ÓmaÓru.loma.nakhÃni.vÃpayanti./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/3: naladena.anulimpanti./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/4: nalada.mÃlÃm.pratimu¤canti./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/5: ni÷purÅ«am.eke.k­tvÃ.p­«ad.Ãjyam.pÆrayanti./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/6: ahatasya.vÃsasa÷.pÃÓata÷.pÃda.mÃtram.avacchidya.prorïuvanti.pratyag.daÓena.Ãvi÷.pÃdam./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/7: avacchedam.asya.putrÃ.amÃ.kurvÅran./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/8: agnÅn.asya.samÃropya.dak«iïato.bahir.vedi.daheyu÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/9: ÃhÃryeïa.anÃhita.agnim./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/10: patnÅm.ca./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/11: pratyetya.aha÷.samÃpayeyu÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/12: prÃtar.anabhyÃsam.anabhikiæk­tÃni.Óastra.anuvacana.abhi«Âavana.saæstavanÃni./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/13: purÃ.graha.grahaïÃt.tÅrthena.ni«kramya.tri÷.prasavyam.Ãyatanam.parÅtya.paryupaviÓanti./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/14: paÓcÃd.hotÃ./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/15: uttaro.adhvaryu÷./.tasya.paÓcÃt.chandogÃ÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/16: Ã.ayam.gau÷.p­Ónir.akramÅd.ity.upÃæÓu.stuvate./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/17: stute.hotÃ.prasavyam.Ãyatanam.parivrajan.stotriyam.anudraved.apraïuvan./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/18: yÃmÅÓ.ca./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/19: prehi.prehi.pathibhi÷.pÆrvebhir.iti.pa¤cÃnÃm.t­tÅyam.uddharet./.mÃ.enam.agne.vi.daho.mÃbhi.Óoca.iti.«aÂ./.pÆ«Ã.tvetaÓ.cyÃvayatu.pra.vidvÃn.iti.catasra.upasarpa.mÃtaram.bhÆmim.etÃm.iti.catasra÷.soma.ekebhya÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/20: urÆïasÃv.asut­pÃ.udumbalÃv.iti.ca.samÃpya./.saæcitya.tÅrthena.prapÃdya.yathÃ.Ãsanam.ÃsÃdayeyu÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/21: bhak«e«u.prÃïa.bhak«Ãn.bhak«ayitvÃ.dak«iïe.mÃrjÃlÅye.ninayeyu÷./.dak«iïasyÃm.vÃ.vedi.ÓroïyÃm./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/22: saptadaÓam.ahar.bhavati.triv­ta÷.pavamÃnÃ.rathantara.p­tho.agni«Âoma÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/23: saæsthite.avabh­tham.eke.gamayanty.etasya.etad.ahar.abhiÓabdayanta÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/24: nirmanthyena.vÃ.dagdhvÃ.nikhÃya.saævatsarÃd.enam.agni«Âomena.yÃjayeyu÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/25: nedi«Âhinam.vÃ.dÅk«ayeyu÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/26: api.vÃ.utthÃnam.g­hapatau./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/27: ukta÷.stuta.Óastra.vikÃra÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/28: eka.ahe«u.yajamÃna.Ãsane.ÓayÅta./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/29: saæsthite.apÃyatÅ«v.avabh­tham.gamayeyur.ity.Ãlekhana÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/30: pÆrveïa.sado.daheyur.ity.ÃÓmarathya÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.10/31: e«a.eva.avabh­tha÷./ (soma: soma.prÃyaÓ.citta) AsvSS_6.11/1: agni«Âomo.atyagni«Âoma.uktha÷.«oÊaÓÅ.vÃjapeyo.atirÃtro.aptoryÃma.iti.saæsthÃ÷./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/2: tÃsÃm.yÃm.upayanti.tasyÃ.ante.yaj¤a.puccham./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/3: anuyÃja.Ãdy.uktam.paÓunÃ.Óamyu.vÃkÃt./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/4: uttamas.tv.iha.sÆkta.vÃka.prai«a÷./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/5: avÅv­dhata.iti.puroÊÃÓa.devatÃm./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/6: eke.yadi.savanÅyasya.paÓo÷.paÓu.puroÊÃÓam.kuryur.avÅv­dhetÃm.puroÊÃÓair.ity.eva.brÆyÃt./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/7: savanÅyair.eva.indro.vardhate.paÓu.puroÊÃÓena.paÓu.devatÃ./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/8: Ærdhvam.Óamyu.vÃkÃd.hÃriyogana÷./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/9: apÃ÷.somam.astam.indra.prayÃhi.dhÃnÃ.somÃnÃm.indrÃd.hi.ca.piba.ca.yunajmi.te.brahmaïÃ.keÓinÃ.harÅ.iti./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/10: ity.ÃnuvÃkye.antye«v.ahahsu./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/11: ti«ÂhÃ.su.kam.maghavan.mÃ.parÃ.gÃ.ayam.yaj¤o.devayÃ.ayam.miyedha.iti.itare«u./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/12: parÃyÃhi.maghavann.Ã.ca.yÃhi.iti.vÃ.anuvÃkyÃ.utttaravatsv.ahahsu./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/13: ananuva«aÂk­te.atiprai«am.maitrÃvaruïa.Ãha.iha.mada.eva.maghavann.indra.te.aÓva.iti./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/14: adya.ity.atirÃtre./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/15: adya.sutyÃm.iti.ca./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.11/16: tasya.antam.ÓrutvÃ.ÃgnÅdhra÷.Óva÷.sutyÃm.prÃha.Óva÷.sutyÃm.vÃ.e«Ãm.brÃhmaïÃnÃm.tÃm.indraya.indra.agnibhyÃm.prabravÅmi.mitrÃ.varuïÃbhyÃm.vasubhyo.rudrebhya.Ãdityebhyo.viÓvebhyo.devebhyo.brÃhmaïebhya÷.saumyebhya÷.somapebhyo.brahman.vÃcam.yaccha.iti./ (soma: Yaj¤a.puccha: HÃriyojana) AsvSS_6.12/1: Ãh­tam.unnetrÃ.droïa.kalaÓam.iÊÃm.iva.pratig­hya.upahavam.i«ÂvÃ.avek«eta./ (soma: Yaj¤a.puccha) AsvSS_6.12/2a: harivatas.te.hÃriyojanasya.stuta.stomasya.ÓastvÃ.ukthasya.i«Âayaju«o.yo.bhak«o.go.sanir.aÓva.sanis.tasya.u.upahÆtasya.upahÆto.bhak«ayÃmi.iti.prÃïa.bhak«am.bhak«ayitvÃ./ (soma: Yaj¤a.puccha) AsvSS_6.12/2b: prati.pradÃya.droïa.kalaÓam.ÃtmÃnam.ÃpyÃyya.yathÃ.pras­ptam.vinihs­pya.ÃgnÅdhrÅye.vinihs­pta.ÃhutÅ.juhvaty.ayam.pÅta.indur.indram.madedhÃd.ayam.vipro.vÃcam.arcam.niyaccham./ (soma: Yaj¤a.puccha) AsvSS_6.12/2c: ayam.kasyacid.druhatÃd.abhÅke.somo.rÃjÃ.na.sakhÃyam.ri«edhÃt.svÃhÃ./.idam.rÃdho.agninÃ.dattam.ÃgÃd.yaÓo.bharga÷.saha.ojo.balam.ca./ (soma: Yaj¤a.puccha) AsvSS_6.12/2d: dÅrgha.ÃyutvÃya.Óata.ÓÃradÃya.pratig­hïÃmi.mahate.vÅryÃya.svÃhÃ.iti./ (soma: Yaj¤a.puccha) AsvSS_6.12/3a: ÃhavanÅye.«aÂ.«aÂ.ÓakalÃny.abhyÃdadhati.deva.k­tasya.enaso.avayajanam.asi.svÃhÃ./.pit­.k­tasya.enaso.avayajanam.asi.svÃhÃ./ (soma: Yaj¤a.puccha) AsvSS_6.12/3b: manu«ya.k­tasya.enaso.avayajanam.asi.svÃhÃ./.asmat.k­tasya.enaso.avayajanam.asi.svÃhÃ./.enasa.enaso.avayajanam.asi.svÃhÃ./.yad.vo.devÃÓ.cak­ma.jihvayÃ.gurv.iti./ (soma: Yaj¤a.puccha) AsvSS_6.12/4: droïa.kalaÓÃd.dhÃnÃ.g­hÅtvÃ.avek«erann.ÃpÆryÃ.stha.amÃ.pÆrayata.prajayÃ.ca.dhanena.ca./.indrasya.kÃmadughÃ.stha.kÃmÃn.me.dhuÇk«vam.prajÃm.ca.paÓÆæÓ.ca.iti./ (soma: Yaj¤a.puccha) AsvSS_6.12/5: avaghrÃya.anta÷.paridhi.deÓe.nivapeyu÷./ (soma: Yaj¤a.puccha) AsvSS_6.12/6: pratyetya.tÅrtha.deÓe.apÃm.pÆrïÃÓ.camasÃs.tÃn.savya.Ãv­to.vrajanti./ (soma: Yaj¤a.puccha) AsvSS_6.12/7: harita.t­ïÃni.vim­jya.pratisvam.camasebhyas.tri÷.prasavyam.udakair.Ãtmana÷.paryuk«ante.dak«iïai÷.pÃïibhi÷./ (soma: Yaj¤a.puccha) AsvSS_6.12/8: itarair.vÃ.pradak«iïam./ (soma: Yaj¤a.puccha) AsvSS_6.12/9: svadhÃ.pitre.svadhÃ.pitÃmahÃya.svadhÃ.prapitÃmahÃya.iti./ (soma: Yaj¤a.puccha) AsvSS_6.12/10: uktam.jÅva.m­tebhya÷./ (soma: Yaj¤a.puccha) AsvSS_6.12/11a: pÃïÅæÓ.camase«v.avadhÃya.apsu.dhÆtasya.deva.soma.te.mativido.n­bhi÷.sutasya.stuta.stomasya.ÓastvÃ.ukthasya.i«Âa.yaju«o.yo.bhak«o.go.sanir.aÓva.sanis.tasya.ta.upahÆtasya.upahÆto.bhak«ayÃmi.iti.prÃïa.bhak«Ãn.bhak«ayitvÃ./ (soma: Yaj¤a.puccha) AsvSS_6.12/11b: mÃ.aham.prajÃm.parÃsicam.ity.ete.nÃbhy.Ãtmam.ninÅyÃd.acchÃyam.vo.maruta÷.Óloka.etv.ity.etayÃ.abhiæÓanti./ (soma: Yaj¤a.puccha) AsvSS_6.12/12: dadhikrÃvïo.akÃri«am.ity.ÃgnÅdhrÅye.dadhi.drapsÃn.prÃÓya.sakhyÃni.vis­janta.ubhÃ.kavÅ.yuvÃnÃ.satyÃdÃ.dharmaïaspatÅ./.parisatyasya.dharmaïÃ.visakhyÃni.s­jÃmaha.iti./ (soma: Yaj¤a.puccha) AsvSS_6.13/1: patnÅ.samyÃjaiÓ.caritvÃ.avabh­tam.vrajanti./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/2: vrajanta÷.sÃmno.nidhanam.upayanti./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/3: avabh­tha.­«ÂyÃ.ti«ÂhantaÓ.caranti./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/4: prayÃja.Ãdy.anuyÃja.antÃ.na.asyÃm.iÊÃ.na.barhi«mantau.prayÃja.anuyÃjÃv.apsumantau./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/5: gÃyatrau./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/6: vÃruïam.havi÷./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/7: ava.te.heÊo.varuïa.namobhir.iti.dve./.agnÅ.varuïau.svi«Âak­d.arthe./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/8: tvam.no.agne.varuïasya.vidvÃn.iti.dve./.saæsthitÃyÃm.pÃdÃn.udaka.ante.avadadhyur.namo.varuïÃya.abhi«Âhito.varuïasya.vÃÓa.iti./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/9: tata.ÃcÃmanti.bhak«asya.avabh­tho.asi.bhak«itasya.avabh­tho.asi.bhak«am.k­tasya.avabh­tho.asi.iti./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/10: prothya.prathamena.pra«ÂhÅvanti.pragiranty.uttarÃbhyÃm./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/11: tata.Ãcamya.Ãplavanta.Ãpo.asmÃn.mÃtara÷.Óundhayantv.idam.Ãpa÷.pravahata.sumitryÃ.na.Ãpa.o«adhaya÷.santv.iti./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/12: etayÃ.Ãv­tÃ.abhyuk«erann.eva.apy.adÅk«itÃ÷./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/13: unnetÃ.enÃn.unnayati./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/15: ud.vayam.tamasas.pari.ity.udetya./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/16: samÃnam.ata.Ærdhvam.h­daya.ÓÆlena.Ã.saæsthÃ.japÃt./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.13/17: saæsthÃ.japena.upati«Âhante.ye.ye.apav­tta.karmÃïa÷./ (sOmA: Yaj¤a.puccha: Avabh­tha) AsvSS_6.14/1: gÃrhapatya.udayanÅyayÃ.caranti./ (soma: Yaj¤a.puccha: udayanÅya.I«Âi) AsvSS_6.14/2: sÃ.prÃyaïÅyayÃ.uktÃ./ (soma: Yaj¤a.puccha: udayanÅya.I«Âi) AsvSS_6.14/3: pathyÃ.svastir.iha.uttama.Ãjya.havi«Ãm./ (soma: Yaj¤a.puccha: udayanÅya.I«Âi) AsvSS_6.14/4: viparÅtÃÓ.ca.yÃjyÃ.anuvÃkyÃ÷./ (soma: Yaj¤a.puccha: udayanÅya.I«Âi) AsvSS_6.14/5: te.ca.eva.kuryur.ye.prÃyaïÅyÃm./ (soma: Yaj¤a.puccha: udayanÅya.I«Âi) AsvSS_6.14/6: prak­tyÃ.samyÃjye./ (soma: Yaj¤a.puccha: udayanÅya.I«Âi) AsvSS_6.14/7: saæsthitÃyÃm.maitrÃvaruïy.anÆbandhyÃ./ (soma: Yaj¤a.puccha) AsvSS_6.14/8: sadasy.eke./ (soma: Yaj¤a.puccha) AsvSS_6.14/9: uttara.vedyÃm.eke./ (soma: Yaj¤a.puccha) AsvSS_6.14/10: hutÃyÃm.vapÃyÃm.yady.ekÃdaÓiny.agrata÷.k­tvÃ.agnÅ«omÅyeïa.saæcareïa.vrajitvÃ.gÃrhapatye.tva«Âreïa.paÓunÃ.caranti./ (soma: Yaj¤a.puccha) AsvSS_6.14/11: a¤jana.Ãdi.paryagnik­tvÃ.uts­janty.apunar.ÃyanÃya./ (soma: Yaj¤a.puccha) AsvSS_6.14/12: yadi.tv.adhvaryava.Ãjyena.samÃpnuyus.tathaiva.hotÃ.kuryÃt./ (soma: Yaj¤a.puccha) AsvSS_6.14/13: samprai«avad.ÃdeÓÃn./ (soma: Yaj¤a.puccha) AsvSS_6.14/14: paÓuvan.nipÃtÃn./ (soma: Yaj¤a.puccha) AsvSS_6.14/15: yady.anÆbandhye.paÓu.puroÊÃÓam.anudevikÃ.havÅæ«i.nirvapeyur.dhÃtÃ.anumatÅ.rÃkÃ.sinÅvÃlÅ.kuhÆ÷./ (soma: Yaj¤a.puccha) AsvSS_6.14/16: dhÃtÃ.dadÃtu.dÃÓu«e.prÃcÅm.jÅvÃtum.ak«itam./.vayam.devasya.dhÅmahi.sumatim.vÃjinÅvata÷./.dhÃtÃ.prajÃnÃm.uta.rÃya.ÅÓe.dhÃtÃ.idam.viÓvam.bhuvanam.jajÃna./.dhÃtÃ.k­«ir.animi«Ã.abhica«Âe.dhÃtra.iddhavyam.gh­tavaj.juhota.iti./ (soma: Yaj¤a.puccha) AsvSS_6.14/17: devÅnÃm.cet.sÆryo.dyaur.u«Ã.gau÷.p­thivÅ./ (soma: Yaj¤a.puccha) AsvSS_6.14/18: smat.purandhi.na.Ã.gÃhi.iti.dve./.ÃdyÃm.tano«i.raÓmibhir.ÃvahantÅ.po«yÃ.varyÃïi.na.tÃ.arvÃ.reïukakÃÂo.aÓnute.na.tÃn.aÓanti.na.dabhÃti.taskaro.baÊ.itthÃ.parvatÃnÃm.d­ÊhÃ.cid.Ã.vanaspatÅn./ (soma: Yaj¤a.puccha) AsvSS_6.14/19: paÓv.alÃbhe.payasyÃ.maitrÃvaruïy.anÆbandhyÃ.sthÃne./ (soma: Yaj¤a.puccha) AsvSS_6.14/20: Ãjya.bhÃga.prabh­ti.vÃjina.antÃ./ (soma: Yaj¤a.puccha) AsvSS_6.14/21: karmiïo.vÃjinam.bhak«ayeyu÷./ (soma: Yaj¤a.puccha) AsvSS_6.14/22: sarve.tu.dÅk«itÃ÷./ (soma: Yaj¤a.puccha) AsvSS_6.14/23: sarve.tu.dÅk«ita.utthitÃ÷.p­thag.agnÅn.samÃropya.udag.deva.yajanÃn.mathitvÃ.udavasÃnÅyayÃ.yajante./ (soma: Yaj¤a.puccha) AsvSS_6.14/24: paunarÃdheyiky.avik­tÃ.avik­tÃ./ (soma: Yaj¤a.puccha) AsvSS_7.1/1: satrÃïÃm./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/2: uktÃ.dÅk«ita.upasada÷./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/3: etena.ahnÃ.sutyÃni./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/4: prÃtar.anuvÃka.Ãdy.davasÃnÅya.antÃny.antyÃni./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/5: patnÅ.samyÃja.antÃni.itarÃïi./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/6: drapsa.prÃÓana.sakhya.visarjane.tv.antya.eva./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/7: dhruvÃ÷.ÓastrÃïÃm.ÃtÃnÃ÷./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/8: sÆktÃny.eva.sÆkta.sthÃne«v.ahÅne«u./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/9: daivatena.vyavasthÃ÷./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/10: t­cÃ÷.prauge./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/11: sarva.ahar.gaïe«u.tÃyamÃna.rÆpÃïÃm.prathamÃd.ahna÷.pravartete.abhyÃsa.atiprai«au./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/12: ahna.uttame.Óastre.paridhÃnÅyÃyÃ.uttame.vacana.uttamam.catur.ak«aram.dvir.uktvÃ.praïuyÃt./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/13: dvitÅya.Ãdi«u.tyam.Æ.«u.vÃjinam.deva.jÆtam.iti.tÃrk«yam.agre.ni«kevalya.sÆktÃnÃm./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/14: jÃta.vedase.sunavÃma.somam.ity.Ãgni.mÃrute.jÃta.vedasyÃnÃm./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/15: ÃrambhaïÅyÃ÷.paryÃsÃn.kadvato.ahar.aha÷.ÓasyÃni.iti.hotrakÃ.dvitÅya.Ãdi«v.eva./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/16: tÃni.sarvÃïi.sarvatra.anyatra.ahna.uttamÃt./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/17: vaikalpikÃny.agni«Âome.ahar.gaïa.madhya.gate./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/18: agni«Âoma.ayane«u.vÃ./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/19: anyÃny.abhyÃsa.atiprai«ÃbhyÃm.iti.kautso.vik­tau.tad.guïa.bhÃvÃt./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/20: nityÃni.hotur.iti.gautama÷.saæghÃta.ÃdÃv.anuprav­ttatvÃd.acyuta.ÓabdatvÃc.ca./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/21: hotrakÃïÃm.api.gÃïagÃrir.nityatvÃt.satra.dharma.anvayasya./ (soma: AhÅna.-.«atra: general) AsvSS_7.1/22: pragÃtha.t­ca.sÆkta.Ãgame«v.aikÃhikam.tÃvad.uddharet./ (soma: AhÅna.-.«atra: general) AsvSS_7.2/1: caturviæÓe.hotÃ.ajani«Âa.ity.Ãjyam./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/2: Ã.no.mitrÃ.varuïÃ.mitram.vayam.havÃmahe.mitram.huve.pÆta.dak«am.ayam.vÃm.mitrÃ.varuïÃ.purÆruïÃ.cid.dhy.asti.prati.vÃm.sÆra.udita.iti.«aÊaha.stotriyÃ.maitrÃvaruïasya./ (soma: sa¬aha: Hotraka.Óastras) (second Ajya.Óastra) AsvSS_7.2/3: (Ã.yÃhi.su«umÃ.hi.ta.indram.id.gÃthino.b­had.indreïa.sam.hi.d­k«asa.Ãd.aha.svadhÃm.anv.ity.ekÃ.dve.ca.indro.dadhÅco.asthabhir.ut.ti«Âhann.ojasÃ.saha.bhindhi.viÓvÃ.apadvi«a.iti.brÃhmaïÃcchaæsina÷./ soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/4: indra.agnÅ.Ã.gatam.sutam.indre.agnÃ.namo.b­hat.tÃ.huve.yayor.idam.iyam.vÃm.asya.manmana.indra.agnÅ.yuvÃm.ime.yaj¤asya.hi.stha.­tvijÃ.ity.acchÃvÃkasya./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/5: te«Ãm.yasmin.stuvÅran.sa.stotriya÷./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/6: yasmiæt.Óva÷.so.anurÆpa÷./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/7: eka.stotriye«v.ahahsu.yo.anyo.anantara÷.so.anurÆpo.na.cet.sarvo.ahar.gaïa÷.«aÊaho.vÃ./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/8: aikÃhikas.tathÃ.sati./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/9: antye.ca./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/10: Ærdhvam.anurÆpebhya.­ju.nÅtÅ.no.varuïa.indram.vo.viÓvatas.pari.yat.soma.Ãsute.nara.ity.ÃrambhaïÅyÃ÷.ÓastvÃ.khÃn.khÃn.pariÓi«ÂÃn.ÃvaperaæÓ.caturviæÓa.mahÃ.vrata.abhijid.viÓvajid.vi«uvatsu./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/11: sarva.stome«u.sarva.p­«Âhe«u.ca./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/12: Ærdhvam.ÃvÃpÃt.prati.vÃm.sÆra.udite.vyantarik«am.atirat.ÓvÃva.aÓvasya.sunvata.iti.t­cÃ÷.paryÃsÃ÷./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/13: sa.tv.eva.maitrÃvaruïasya.«aÊaha.stotriya.uttama÷.saparyÃsa÷./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/14: tad.daivatam.anyam.pÆrvasya.sthÃne.kurvÅta./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/15: anyatra.api.samnipÃtena.t­cam.sÆktam.vÃ.anantarhitam.eka.Ãsane.dvi÷.Óaæset./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/16: mahÃ.bÃlabhidam.cet.Óaæsed.Ærdhvam.anurÆpebhya.ÃrambhaïÅyÃbhyo.vÃ.nÃbhÃkÃæs.t­cÃn.Ãvaperan.gÃyatrÅ.kÃram./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.2/17: sak«apa÷.pari«vaja.iti.maitrÃvaruïo.ya÷.kakubho.nidhÃraya.iti.vÃ.pÆrvÅ«Âa.indra.upamÃtaya.iti.brÃhmaïÃcchaæsÅ.tÃ.hi.madhyam.bharÃïÃm.ity.acchÃvÃka÷./ (soma: sa¬aha: Hotraka.Óastras) AsvSS_7.3/1: marutvatÅye.praitu.brahmaïspatir.utti«Âha.brahmaïaspata.iti.brÃhmaïaspatyÃv.Ãvapate.pÆrvau.nityÃt./ (soma: CaturviæÓa day) AsvSS_7.3/2: b­had.indrÃya.gÃyata.naki÷.sudÃso.ratham.iti.marutvatÅyÃ.Ærdhvam.nityÃt./ (soma: CaturviæÓa day) AsvSS_7.3/3: kayÃ.ÓubhÃ.iti.ca.marutvatÅye.purastÃt.sÆktasya.Óaæset./ (soma: CaturviæÓa day) AsvSS_7.3/5: eka.ekam.brÃhmaïaspatyÃnÃm./ (soma: CaturviæÓa day) AsvSS_7.3/6: evam.marutvatÅyÃnÃm./ (soma: CaturviæÓa day) AsvSS_7.3/7: dhruva.indra.nihava÷./ (soma: CaturviæÓa day) AsvSS_7.3/8: dhÃyyÃÓ.ca./ (soma: CaturviæÓa day) AsvSS_7.3/9: b­hat.p­«Âham./ (soma: CaturviæÓa day) AsvSS_7.3/10: rathantaram.vÃ./ (soma: CaturviæÓa day) AsvSS_7.3/11: tayor.akriyamÃïasya.yonim.Óaæset./ (soma: CaturviæÓa day) AsvSS_7.3/12: vairÆpa.vairÃja.ÓÃkvara.raivatÃnÃm./ (soma: CaturviæÓa day) AsvSS_7.3/13: p­«Âhya.stotriyÃ.yonya÷./ (soma: CaturviæÓa day) AsvSS_7.3/14: ardharcÃ÷./ (soma: CaturviæÓa day) AsvSS_7.3/15: tÃsÃm.vidhÃnam.anvaham./ (soma: CaturviæÓa day) AsvSS_7.3/16: tÃbhya.Ærdhvam.sÃma.gÃthÃn./ (soma: CaturviæÓa day) AsvSS_7.3/17: ukto.rathantarasya./ (soma: CaturviæÓa day) AsvSS_7.3/18: ubhayam.Ó­ïavac.ca.na.iti.b­hata÷./ (soma: CaturviæÓa day) AsvSS_7.3/19: indra.tridhÃtu.Óaraïam.tvam.indra.pratÆrti«u.mo.«u.tvÃ.vÃghataÓ.ca.na.iti.sad.vipada.upasamasyed.dvipadÃm.indram.id.devatÃtaya.iti.itare«Ãm./ (soma: CaturviæÓa day) AsvSS_7.3/20: p­«Âhya.eva.eka.ekam.anvaham./ (soma: CaturviæÓa day) AsvSS_7.3/21: tad.id.Ãsa.iti.ca.purastÃt.sÆktasya.Óaæset./ (soma: CaturviæÓa day) AsvSS_7.3/22: uktha.pÃtram.camasÃæÓ.ca.antarÃ.atigrÃhyÃn.bhak«ayanti.ni«kevalye./ (soma: CaturviæÓa day) AsvSS_7.3/23: nityo.bhak«a.japa÷./ (soma: CaturviæÓa day) AsvSS_7.3/24: «oÊaÓ.pÃtreïa.bhak«iïa÷./ (soma: CaturviæÓa day) AsvSS_7.4/1: hotrakÃïÃm./ /(soma: CaturviæÓa day: Hotrakas) AsvSS_7.4/2a: kayÃ.naÓ.citra.Ãbhuvat.kayÃ.tvam.na.ÆtyÃ.mÃ.cid.anyad.viÓaæsata.yac.cid.dhi.tvÃ.janÃ.ima.iti.stotriya.anurÆpÃ.maitrÃvaruïasya./ (soma: CaturviæÓa day: Hotrakas) AsvSS_7.4/2b: tam.vo.dasma.m­tÅ«aham.tat.tvÃ.yÃmi.suvÅryam.abhiprava÷.surÃdhasam.prasuÓrutam.surÃdhasam.vayam.gha.tvÃ.sutÃvanta÷.kÃ.Åm.veda.sute.sacÃ.viÓvÃ÷.p­tanÃ.abhibhÆtaram.naram.tam.indram.johavÅmi.yÃ.indra.bhuva.Ã.bhara.ity.ekÃ.dve.ca./ (soma: caturviæÓa day: afternoon: hotrakas) AsvSS_7.4/3: indro.madÃya.vÃv­dhe.made.made.hi.no.dadi÷.surÆpa.k­tnum.Ætaye.Óu«mintamam.na.Ætaye.ÓrÃyanta.iva.sÆryam.baï.mahÃn.asi.sÆrya.ud.u.tyad.darÓatam.vapur.ud.u.tye.madhumattamÃs.tvam.indra.pratÆrti«u.tvam.indra.yaÓÃ.asi.indra.kratum.na.Ã.bhara.indra.jye«Âham.na.Ã.bhara.Ã.tvÃ.sahasramÃ.Óatam.mama.tvÃ.sÆra.udita.iti.brÃhmaïÃcchaæsina÷./ (soma: CaturviæÓa day: Afternoon: Hotrakas) AsvSS_7.4/4: tarobhir.vo.vidad.vasum.taraïir.it.si«Ãsati.tvÃm.idÃhno.naro.vayam.enam.idÃhyo.yo.rÃjÃ.car«aïÅnÃm.ya÷.satrahÃ.vicar«aïi÷.svÃdor.itthÃ.vi«Ævata.itthÃ.hi.soma.in.mada.ubhe.yad.indra.rodasÅ.ava.yat.tvam.Óata.krato.naki«.Âam.karmaïÃ.naÓan.na.tvÃ.b­hanto.adraya.ubhayam.Ó­ïavac.ca.na.Ãv­«asva.purÆvaso.kadÃcana.starÅr.asi.kadÃcana.prayucchasi.yata.indra.bhayÃmahe.yathÃ.gauro.apÃk­tam.yad.indra.prÃg.udag.yathÃ.gauro.apÃk­tam.ity.acchÃvÃkasya./ (soma: CaturviæÓa day: Afternoon: Hotrakas) AsvSS_7.4/5: stotriya.anurÆpÃïÃm.yady.anurÆpe.stuvÅran.stotriyo.anurÆpa÷./ (soma: CaturviæÓa day: Afternoon: Hotrakas) AsvSS_7.4/6: Ærdhvam.stotriya.anurÆpebhya÷.kas.tam.indra.tvam.vasum.kan.navyo.atasÅnÃm.kad.Æ.nv.asya.ak­tam.iti.kadvanta÷.pragÃthÃ÷./ (soma: CaturviæÓa day: Afternoon: Hotrakas) AsvSS_7.4/7: apa.prÃca.indra.viÓvÃn.amitrÃn.brahmaïÃ.te.brahma.yujÃ.yunajmy.urum.no.lokam.anune«i.vidvÃn.iti.kadvadbhya.ÃrambhaïÅyÃ÷./ (soma: CaturviæÓa day: Afternoon: Hotrakas) AsvSS_7.4/8: Ærdhvam.ÃrambhaïÅyÃbhya÷.sadyo.ha.jÃta.ity.ahar.aha÷.Óasyam.maitrÃvaruïo.asmÃ.id.u.pratavase.ÓÃsad.vahnir.iti.itrÃv.ahÅna.sÆkte./ (soma: CaturviæÓa day: Afternoon: Hotrakas) AsvSS_7.4/9: Ã.satyo.yÃtv.ity.ahÅna.sÆktam.dvitÅyam.maitrÃvaruïa.ud.u.brahmÃïy.abhita«.Âe.vÃ.iti.itarÃv.ahar.aha÷.Óasye./ (soma: CaturviæÓa day: Afternoon: Hotrakas) AsvSS_7.4/10: nÆnam.sÃta.ity.antamuttamam./ (soma: CaturviæÓa day: Afternoon: Hotrakas) AsvSS_7.4/11: ahÅna.sÆktÃni.«aÊaha.stotriyÃn.Ãvapatsu./ (soma: CaturviæÓa day: Afternoon: Hotrakas) AsvSS_7.4/12: ud.u.«ya.deva÷.savitÃ.hiraïyayÃ.iti.tisras.te.hi.dyÃvÃ.p­thivÅ.yaj¤asya.vo.rathyam.iti.vaiÓvadevam./ (soma: CaturviæÓa day: Afternoon: Hotrakas) AsvSS_7.4/13: p­k«asya.v­«ïo.v­«ïe.ÓardhÃya.yaj¤ena.vardhata.ity.ÃgnimÃrutam./ (soma: CaturviæÓa day: Afternoon: Hotrakas) AsvSS_7.4/14: agni«Âoma.idam.aha÷./ (soma: CaturviæÓa day: Afternoon: Hotrakas) AsvSS_7.4/15: ukthyo.vÃ./ (soma: CaturviæÓa day: Afternoon: Hotrakas) AsvSS_7.5/1: abhiplava.p­«ÂhyÃni./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/2: rathantara.p­«ÂhÃny.ayujÃni./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/3: b­hat.p­«ÂhÃni.itarÃïi./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/4: t­tÅya.Ãdi«u.p­«Âhyasya.anvaham.dvitÅyani.vairÆpa.vairÃja.ÓÃkvara.raivatÃni./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/5: te«Ãm.yathÃ.sthÃne.kriyÃyÃm.yonÅ÷.Óaæset./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/6: sarvatra.ca.asva.yoni.bhÃve.anyatra.ÃÓvinÃt./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/7: yaj¤Ãyaj¤Åyasya.tv.akriyamÃïasya.api.sÃnurÆÃm.yonim.vyÃhÃvam.Óaæsed.Ærdhvam.itarasya.anurÆpÃt./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/8: hotrakÃ÷.pariÓi«ÂÃn.ÃvÃpÃn.uddh­tya./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/9a: mitram.vayam.havÃmahe.mitram.huve.pÆta.dak«am.ayam.vÃm.mitrÃ.varuïa.no.mitrÃ.varuïÃ.iti.t­cÃ÷./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/9b: pra.vo.mitrÃya.iti.caturïÃm.dvitÅyam.uddharet.pra.mitrayor.varuïayor.iti.«aÂ.kÃvyebhir.adÃbhya.iti.tisro.mitrasya.car«aïÅdh­ta.iti.catasro.maitryo.yac.cid.dhi.te.viÓa.iti.vÃruïam./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/10: etasya.t­cam.Ãvapeta.maitrÃvaruïo.nityÃd.adhikam.stoma.kÃraïÃt./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/11: pa¤ca.saptadaÓe./.nava.ekaviæÓe./.dvÃdaÓa.caturviæÓe./.pa¤cadaÓa.triïave./.ekaviæÓatim.trayas.triæÓe./.dvÃtriæÓatam.catuÓ.catvÃriæÓo./.«aÂ.triæÓatam.a«ÂÃ.catvÃriæÓe./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/12: eka.alpÅyasÅr.vÃ./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/13: eka.ahe«v.eka.bhÆyasÅr.vÃ./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/14: na.ÃrambhaïÅyÃ.na.paryÃsÃ.antyÃ.aikÃhikÃs.t­cÃ÷.paryÃsa.sthÃne«u./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/15: brÃhmaïÃcchaæsina÷.surÆpa.k­tnum.Ætaya.iti.«aÂ.sÆktÃni./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/16: ÃvÃpa.ukto.maitrÃvaruïena./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/17: iha.indra.agnÅ.indra.agnÅ.Ã.gatam.tÃ.huve.yayor.idam.iti.nava.iyam.vÃmasya.manmana.ity.ekÃdaÓa.yaj¤asya.hi.stha.ity.acchÃvÃkasya./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/18: Ã.yÃtv.indro.avasa.iti.marutvatÅyam.Ã.na.indra.iti.ni«kevalyam.prathamasya.Ãbhiplavikasya./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/19: madhyaædina.ity.ukta.ete.Óastre.pratÅyÃt./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/20: ahÅna.sÆkta.sthÃna.evÃ.tvÃm.indra.yan.na.indra.kathÃ.mahÃm.indrha.pÆrbhid.ya.eka.idd.yas.tigma.Ó­Çga.imÃm.Æ.«v.icchanti.tvÃ.ÓÃsad.vahnir.iti.sampÃtÃ÷./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/21: eka.ekasya.trayas.trayas./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/22: uktÃ.marutvatÅyai÷./ (soma: Abhiplava.«a¬aha) AsvSS_7.5/23: yu¤jate.mana.iheha.va.iti.catasro.devÃn.huva.iti.vaiÓvadevam./ (soma: Abhiplava.«a¬aha) AsvSS_7.6/1: dvitÅyasya.caturviæÓena.Ãjyam./ (soma: Abhiplava.«a¬aha: second day) AsvSS_7.6/2: vÃyo.ye.te.sahasriïa.iti.dve.tÅvrÃ÷.somÃsa.Ã.gahi.ity.eko.bhÃ.devÃdi.visp­Óa.iti.dve.ÓukrasyÃdya.gavÃÓira.ity.ekÃ.ayam.vama.mitrÃ.varuïÃ.iti.pa¤ca.t­cÃ÷./ (soma: Abhiplava.«a¬aha: second day) AsvSS_7.6/3: gÃrtsamadam.praugam.ity.etad.Ãcak«ate./ (soma: Abhiplava.«a¬aha: second day) AsvSS_7.6/4: viÓvÃnarasya.vaspatim.indra.it.somapÃ.eka.iti.marutvatÅyasya.pratipad.anucarau.indra.somam.yÃta.Ætir.avamÃ.iti.madhyaædina÷./ (soma: Abhiplava.«a¬aha: second day) AsvSS_7.6/5: bhÃradvÃjo.hotÃ.cet.prak­tyÃ./ (soma: Abhiplava.«a¬aha: second day) AsvSS_7.6/6: cÃturviæÓikam.t­tÅya.savanam.viÓvo.devasya.netur.ity.ekÃ.tat.savitur.vareïyam.iti.dve.Ã.viÓva.devam.saptatim.iti.tu.vaiÓvadevasya.pratipad.anucarau./ (soma: Abhiplava.«a¬aha: second day) AsvSS_7.6/7: Ãjya.prauge.pratipad.anucarÃÓ.ca.ubhayor.yugme«v.evam.abhiplave./ (soma: Abhiplava.«a¬aha: second day) AsvSS_7.7/1: t­tÅyasya.try.aryÃ.yo.jÃta.eva.iti.madhyaædina÷./ (soma: Abhiplava.«a¬aha: Âhird day) AsvSS_7.7/2: tad.devasya.gh­tena.dyÃvÃ.p­thivÅ.iti.tisro.anaÓvo.jÃta÷.parÃvato.ya.iti.vaiÓvadevam.vaiÓvÃnarÃya.dhi«aïÃm.dhÃrÃvarÃ.marutas.tvam.agne.prathamo.aÇgirÃ.ity.ÃgnimÃrutam.caturthasya.ugro.jaj¤a.iti.ni«kevalyam./ (soma: Abhiplava.«a¬aha: Âhird day) AsvSS_7.7/3: hvayÃmy.agnim.asya.me.dyÃvÃ.p­thivÅ.iti.tisras.tatam.me.apa.iti.vaiÓvadevam./ (soma: Abhiplava.«a¬aha: Fourth day) AsvSS_7.7/4: vaiÓvÃnaram.manasÃ.iti.tisra÷.pra.ye.Óumbhante.janasya.gopÃ.ity.ÃgnimÃrutam./ (soma: Abhiplava.«a¬aha: Fourth day) AsvSS_7.7/5: pa¤camasya.kayÃ.ÓubhÃ.yas.tigma.Ó­Çga.iti.madhyaædina÷./ (soma: Abhiplava.«a¬aha: Fifth day) AsvSS_7.7/6: kayÃ.ÓubhÅyasya.tu.navamy.uttamÃ.anyatra.api.yatra.nividdhÃnam.syÃt./ (soma: Abhiplava.«a¬aha: Fifth day) AsvSS_7.7/7: gh­tavatÅ.bhuvanÃnÃm.abhiÓriyÃ.indra.­bhubhir.vÃjavadbhir.iti.t­cau.kad.u.priyÃya.iti.vaiÓvadevam./ (soma: Abhiplava.«a¬aha: Fifth day) AsvSS_7.7/8: p­k«asya.v­«ïo.v­«ïe.ÓardhÃya.nÆ.cit.sahojÃ.ity.ÃgnimÃrutam.«a«Âhasya.sÃvitr.Ãrbhave.t­tÅyena.vaiÓvÃnarÅyam.ca.katarÃ.pÆrvÃ.u«ÃsÃ.naktÃ.iti.vaiÓvadevam.prayajyava.imam.stomam.ity.ÃgnimÃrutam./ (soma: Abhiplava.«a¬aha: si«d day) AsvSS_7.7/9: ity.abhiplava÷.«aÊaha÷./ (soma: Abhiplava.«a¬aha) AsvSS_7.7/10: tasya.agni«ÂomÃv.abhita÷./.ukthyÃ.madhye./ (soma: Abhiplava.«a¬aha) AsvSS_7.7/11: ukthye«u.stotriya.anurÆpÃ÷./ (soma: Abhiplava.«a¬aha) AsvSS_7.7/12: maitrÃvaruïasya./ (soma: Abhiplava.«a¬aha) AsvSS_7.8/1: ehy.Æ.«u.bravÃïi.ta.Ãgnir.agÃmi.bhÃrata÷.pra.vo.vÃjÃ.abhidyavo.abhi.prÃæsi.vÃhasÃ.pra.manhi«ÂhÃya.gÃyata.pra.so.agne.tava.Ætibhir.agnim.vo.v­dhantam.agne.yam.yaj¤am.adhvaram.yaji«Âham.tvÃ.vÃ.vav­mahe.ya÷.samidhÃya.ÃhutyÃ.Ã.te.agna.idhÅmahy.ubhe.suÓcandra.sarpi«a.iti.dve.ekÃ.ca.agnim.tam.manye.yo.vasur.Ã.te.vatso.mano.yad.adÃ.agne.sthÆram.rayim.bhara.pre«Âham.vo.atithim.Óre«Âham.yavi«Âha.bhÃrata.bhadro.no.agnir.Ãhuto.yadÅ.gh­tebhir.Ãhuta.Ã.ghÃ.ye.agnim.indhata.imÃ.abhipraïonum./ (soma: Abhiplava.«a¬aha: ukthya days) AsvSS_7.8/2a: atha.brÃhmaïÃcchaæsino.abhrÃt­vyo.anÃ.tvam.mÃm.te.amÃjuro.yathÃ.evÃ.hy.asi.vÅrayur.evÃ.hy.asya.sÆn­tÃ.tam.te.madam.g­ïÅmasi.tÃm.v.abhi.pra.gÃyata.vayam.u.tvÃm.apÆrvya./ (soma: Abhiplava.«a¬aha: ukthya days) AsvSS_7.8/2b: yo.na.idam.idam.purÃ.indrÃya.sÃma.gÃyata.sakhÃya.ÃÓi«Ãmahi.ya.eka.id.vidayate.ya.indra.soma.pÃtam.endra.no.gadhy.ed.u.madhvo.madintaram.eto.nv.indram.stavÃma.sakhÃya./ (soma: Abhiplava.«a¬aha: ukthya days) AsvSS_7.8/2c: stuhi.indram.vyaÓvavad.(.viÓvavat).tvam.na.indra.Ã.bhara.vayam.u.tvÃm.apÆrvya.yo.na.idam.idam.purÃ.Ã.yÃhÅma.indava.iti.samÃhÃryo.anurÆpo.abhrÃt­vyo.anÃ.tvam.mÃ.te.amÃjuro.yathÃ.iti./ samÃ(soma: Abhiplava.«a¬aha: ukthya days) AsvSS_7.8/3: atha.acchÃvÃkasya.indrma.viÓvÃ.avÅv­dhann.uktham.indrÃya.Óaæsyam.ÓrudhÅ.havam.tiraÓcyÃ.ÃÓrut.karïa.ÓrudhÅ.havam.asÃvi.soma.indra.ta.imam.indra.sutam.piba.yad.indra.citra.mehanÃ.vas.te.sÃdhi«Âho.avase.purÃm.bhindur.yuvÃ.kavir.v­«Ã.hy.asi.rÃdhase.gÃyanti.tvÃ.gÃyatriïa.ÃtmÃ.giro.rathÅr.iva.iti./ (soma: Abhiplava.«a¬aha: ukthya days) AsvSS_7.8/4: sÆktÃnÃm.eka.ekam.Ói«ÂvÃ.Ãvaperan./ (soma: Abhiplava.«a¬aha: ukthya days) AsvSS_7.9/1: stome.vardhamÃne./ (soma: Abhiplava.«a¬aha: ukthya days) AsvSS_7.9/2: imÃ.u.vÃm.bh­mayo.manyamÃnÃ.iti.tisra.indrÃ.ko.vÃm.iti.sÆkte.Óru«ÂÅ.vÃm.yaj¤o.yuvÃm.narÃ.punÅ«e.vÃm.imÃni.vÃm.bhÃgadheyÃni.ity.etasya.yathÃ.artham.maitrÃvaruïa÷./ (soma: Abhiplava.«a¬aha: ukthya days) AsvSS_7.9/3: yas.tastambhayo.adribhid.yaj¤e.diva.iti.sÆkte.asteva.su.prataram.Ã.yÃtv.indra÷.svapatir.imÃm.dhiyam.iti.brÃhmaïÃcchaæsÅ./ (soma: Abhiplava.«a¬aha: ukthya days) AsvSS_7.9/4: vi«ïor.nu.kam.iti.sÆkte.paro.mÃtrayÃ.ity.acchÃvÃka÷./ (soma: Abhiplava.«a¬aha: ukthya days) AsvSS_7.10/1: p­«Âhyasya.abhiplavena.ukte.ahanÅ.Ãdye.ÃdyÃbhyÃm./ (soma: p­«Âhya.«a¬aha: 1-3 days) AsvSS_7.10/2: t­tÅya.savanÃni.ca.anvaham./ (soma: p­«Âhya.«a¬aha: 1-3 days) AsvSS_7.10/3: upa.prayanta.iti.tu.prathamo.ahany.Ãjyam./.agnim.dÆtam.iti.dvitÅye./ (soma: p­«Âhya.«a¬aha: 1-3 days) AsvSS_7.10/4: t­tÅye.yuk«va.hi.ity.Ãjyam./ (soma: p­«Âhya.«a¬aha: 1-3 days) AsvSS_7.10/5: vÃyav.Ã.yÃhi.vÅtaya.ity.ekÃ.vÃyo.yÃhi.ÓivÃ.diva.iti.dve.indraÓ.ca.vÃyav.e«Ãm.sutÃnÃm.iti.dvayor.anyatarÃm.dvir.Ã.mitre.varuïe.vayam.aÓvinÃv.eha.gacchatam.Ã.yÃhy.adribhi÷.sutam.sajÆr.viÓvebhir.devebhir.uta.na÷.priya.apriyÃsv.ity.au«ïiham.praugam./ (soma: p­«Âhya.«a¬aha: 1-3 days) AsvSS_7.10/6: uttame.anv­cam.abhyÃsÃÓ.catur.ak«arÃ÷./ (soma: p­«Âhya.«a¬aha: 1-3 days) AsvSS_7.10/7: na.vÃ./ (soma: p­«Âhya.«a¬aha: 1-3 days) AsvSS_7.10/8: t­tÅyena.Ãbhiplavikena.ukto.madhyaædina÷./.tam.tam.id.rÃdhase.mahe.traya.indrasya.somÃ.iti.marutvatÅyasya.pratipad.anucarau./.vairÆpam.cet.p­«Âham.yad.dyÃva.indra.t­.Óatam.yad.indra.yÃvatas.tvam.it.pragÃthau.stotriya.anurÆpau./ (soma: p­«Âhya.«a¬aha: 1-3 days) AsvSS_7.11/1: caturthe.ahany.yat.prÃtar.anuvÃka.pratipady.ardharca.Ãdyo.nyÆÇkha÷./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/2: dvitÅyam.svaram.okÃram.trimÃtram.udÃttam.tri÷./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/3: tasya.tasya.ca.upari«ÂÃd.aparimitÃn.pa¤ca.vÃ.ardha.okÃrÃn.anudÃttÃn./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/4: uttamasya.tu.trÅn./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/5: pÆrvam.ak«aram.nihanyate.nyÆÇkhamÃne./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/6: tad.api.nidarÓanÃya.udÃhari«yÃma÷./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/7: OmIÂÂE¬/ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/8: agnim.na.svav­ktibhir.ity.Ãjyam./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/9: tasya.uttamÃ.varjam.t­tÅye«u.pÃde«u.nyÆÇkho.ninardaÓ.ca./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/10: ukto.nyÆÇkha÷./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/11: svara.Ãdir.anta.okÃraÓ.catur.ninarda÷./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/12: udÃttau.prathama.uttamau./.anudÃttÃv.itarau./.uttaro.anudÃttatara÷./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/13: pluta÷.prathama÷./.makÃra.anta.uttama÷./.tad.api.nidarÓanÃya.udÃhari«yÃma÷./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/14: Ãgnim.na.svav­ktibhi÷./.hotÃram.tvÃ.v­ïÅmahe./.OmIÂÂE¬./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/15: OmIÂÂE¬./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/16: api.vÃ.udÃtÃd.anudÃttam.svaritam.udÃttam.iti.catur.ninarda÷./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/17: OmIÂÂE¬./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/8: prathamÃd.ardha.okÃrÃd.adhvaryur.nyÆÇkhayet./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/19: prathamÃd.dvitÅyÃd.vÃ./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/20: vyuparamam.ha.eke./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/21: yathÃ.vÃ.sampÃdayi«yanto.manyeran./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/22: vÃyo.Óukro.ayÃmi.te.vihi.hotrÃ.avÅtÃ.vÃyo.Óatam.harÅïÃm.indraÓ.ca.vÃyav.e«Ãm.somÃnÃm.ÃcikitÃ.na.sukratÆ.Ã.no.viÓvÃbhir.Ætibhis.tyam.u.vo.aprahaïam.apatyam.v­jinam.ripum.ambitam.enadÅtama.ity.Ãnu«Âubham.praugam./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/23: ekapÃtinya÷.prathama÷./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/24: tam.tvÃ.yaj¤ebhir.Åmaha.idam.vaso.sutam.andha.iti.marutvatÅyasya.pratipad.anucarau./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/25: ÓrudhÅ.havam.indra.marutvÃn.indra.iti.marutvatÅyam./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/26: antye.nividam.dadhyÃd.aneka.bhÃve.sÆktÃnÃm./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/27: vairÃjam.cet.p­«Âham.pibÃ.somam.indra.mandatu.tvÃ.iti.stotriya.anurÆpau./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/28: kuha.Óruta.indro.yudhyasva.ta.iti.ni«kevalyam./.ÓrudhÅ.havÅyasya.tu.t­ca.Ãdye.ardharca.Ãdi«u.nyÆÇkha÷./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/29: evma.kuha.ÓrutÅyasya./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/30: virÃjÃm.madhyame«u.pÃde«u./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/31: nitya.iha.pratigaro.nyÆÇkha.Ãdi÷./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/32: praïava.anta÷.praïavo.kuha.ÓrutÅyÃnÃm./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/33: ardharcaÓaÓ.ca.enad.uttamÃ.varjam./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/34: na.te.giro.api.m­«ye.turasya.pra.vo.mahe.mahiv­dhe.bharadhvam.iti.catasras.tisraÓ.ca.virÃja÷./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/35: tÃsÃm.Ærdhvam.ÃrambhaïÅyÃbhyas.tcÃn.Ãvaperan./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/36: Ãdyam.maitrÃvarunas.tasya.uttama.Ãdi.ÓastÃnÃm.t­cam.brÃhmaïÃcchaæsÅ./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/37: tasya.ca.acchÃvÃka÷./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/38: yajÃmaha.indra.vajra.dak«iïam.iti.dvitÅyÃn.evam.eva./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/39: pa¤came.ahani.yac.cid.dhi.satya.somapÃ.ity.eka.ekam.evam.eva./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.11/40: «a«Âhe.ahani.indrÃya.ha.dyaur.asuro.anamnata.ity.evam.eva./ (soma: p­«Âhya.«a¬aha: Fourth day) AsvSS_7.12/1: stome.vardhamÃne.ko.adya.naryo.vanena.vÃya.Ã.yÃhy.arvÃn.ity.a«ÂarcÃny.Ãvaperann.ari«ÂÃt.pÃrucchepÅnÃm./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/2: tair.apy.anatiÓasta.aindrÃïi.trai«ÂubhÃny.amarut.ÓabdÃny.Ãvaperan./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/3: na.tv.etÃny.Ãnopya.atiÓaæsanam./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/4: ekayÃ.dvÃbhyÃm.vÃ.prÃta÷.savane./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/5: aparimitÃbhir.uttarayo÷.savanayo÷./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/6: pa¤camasyam.imam.Æ.«u.vo.atithim.u«arbudham.iti.nava.Ãjyam./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/7: Ã.no.yaj¤am.divisp­Óam.iti.dve.Ã.no.vayo.mahetana.ity.ekÃ.rathena.p­thu.pÃjasÃ.bahava÷.sÆra.cak«asa.imÃ.u.vÃm.divi«Âaya÷.pibÃ.sutasya.rasino.devam.devam.vo.avase.devam.devam.b­had.u.gÃyi«e.vÃca.iti.bÃrhatam.praugam./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/8: pragÃthÃn.eke.dvitÅya.uttama.varjam./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/10: yat.päcajanyayÃ.viÓa.indra.it.somapÃ.eka.iti.marutvatÅyasya.pratipad.anucarau./.avitÃsi.itthÃ.hi.indra.piba.tubhyam.iti.marutvatÅyam./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/10: ÓÃkvaram.cet.p­«Âham.mahÃnÃmnya.stotriya÷./.Ã.adhyardhakÃram.nava.prak­tyÃ.tisro.bhavanti./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/11: tÃbhi÷.purÅ«a.padÃny.upasaætanuyÃt./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/12: pa¤ca.ak«araÓa÷.pÆrvÃïi.pa¤ca./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/13: sarvÃïi.vÃ.yathÃ.niÓÃntam./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/14: yoni.sthÃne.tu.yathÃ.niÓÃntam.sapurÅ«a.padÃ.uttamena.saætÃna÷./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/15: svÃdor.itthÃ.vi«Ævata.upa.no.haribhi÷.sutam.indram.viÓvÃ.avÅv­dhann.iti.trayas.t­cÃ.anurÆpa÷./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/16: predam.brahma.indro.madÃya.satrÃ.madÃsa.iti.ni«kevalyam./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/17: pÃÇkte.pÆve.sÆkte.martvatÅye.pÃÇkte.ni«kevalye./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/18: Ãdye.tu.tri«Âub÷.uttame./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/19: tayor.avasÃne.Óata.krato.samapusujid.iti.marutvatÅye./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_7.12/20: ÓacÅ.pate.anedyÃ.iti.ni«kevalye.ni«kevalye./ (soma: p­«Âhya.«a¬aha: Fifth day) AsvSS_8.1/1: «a«Âhasya.prÃta÷.savane.prasthita.yÃjyÃnÃm.purastÃd.anyÃ÷.k­tvÃ.ubhÃbhyÃm.anavÃnanto.yajanti./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/2: v­«ann.indra.v­«a.pÃïÃsa.indava÷.su«umÃyÃtam.adribhir.vanoti.hi.sunvan.k«ayam.parÅïaso.mo.«u.vo.asmad.abhi.tÃni.pauræsyÃ.o.«Æ.ïo.agne.Ó­ïuhi.tvam.ÅÊito.agnim.hotÃram.manye.dÃsvantam.dadhyan.ha.me.janu«am.pÆrvo.aÇgirÃ.iti./ soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/3: evam.eva.mÃdhyaædine.adhyardhÃm.tu.tatra.anavÃnam./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/4: pibÃ.somam.indra.suvÃnam.indrabhir.indrÃya.hi.dyaur.asuro.anamnata.iti.«aÂ./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/5: upari«ÂÃt.tv.­ca.­tu.yÃjÃnÃm./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/7: evam.eva.yajanti./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/8: tubhyam.hinvÃno.vasi«Âa.gÃ.apa.iti./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/9: ayam.jÃyata.manu«o.dharÅmaïi.ity.Ãjyam./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/10: ekena.dvÃbhyÃm.ca.vigraha÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/11: tribhir.avasÃnam.caturbhi÷.praïavo.yatra.ardharcaÓa÷.pÃrucchepya÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/12a: stÅrïam.barhir.iti.t­cau.su«umÃ.Ãtam.adribhir.yuvÃm.stomebhir.devayanto.aÓvinÃv.armaha.indra.v­«ann.indrÃstu.Órau«aÊ.o.«Æ.ïo.agne.Ó­ïuhi.tvam.ÅÊito.ye.devÃso.divy.ekÃdaÓa.stheyam.adadÃd.rabhasam.­ïa.cyutam.iti.praugam./ AsvSS_8.1/12b: dve.ca.ekÃ.ca.pa¤came.eka.pÃtinya.upottame.uttame.anv­cam.abhyÃsÃ.a«Âa.ak«arÃ÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/13: na.vÃ./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/14: sa.pÆrvyo.mahonÃm.traya.indrasya.soma.iti.marutvatÅyasya.pratipad.anucarau.yam.tvam.ratham.indra.sa.yo.v­«a.indra.marutva.iti.tisra.iti.marutvatÅyam./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/15: ekena.agre.avasÃya.dvÃbhyÃm.praïuyÃd.dvÃbhyÃm.avasÃya.dvÃbhyÃm.praïuyÃd.yatra.paccha÷.pÃrucchepya÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/16: raivatam.cet.p­«Âham.revatÅr.na÷.sadhamÃde.revÃn.id.revata÷.stotÃ.iti.stotriya.anurÆpau./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/17: endra.yÃhy.upa.na÷.pra.ghÃ.nv.asya.abhÆr.eka.iti.ni«kevalyam./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/18a: abhi.tyam.devam.savitÃram.oïyor.ity.ekÃ.tat.savitur.avareïyam.iti.dve.do«o.ÃgÃd.b­had.gÃya.dyumad.dyumaddhyehy.Ãtharvaïa.(.dyumad.gÃyÃtharvaïa.paipp.).stuhi.devam.savitÃram.tam.u.«Âuhy.anta÷.sindhum.sÆnum.satyasya.yuvÃnam./ AsvSS_8.1/18b: adorogha.vÃcam.suÓevam.(.paipp.).sa.ghÃno.deva÷.savitÃ.sÃvi«ad.vasupati÷.(.paipp.)./.ubhe.suk«itÅ.sudhÃtur.iti.vaiÓvadevasya.pratipad.anucarau./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/19: uddh­tya.ca.uttamam.sÆktam.trÅïi./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/20: idam.itthÃ.raudram.iti./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/21: prÃg.upottamÃyÃ.ye.yaj¤ena.ity.Ãvapate./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/22: tasya.ardharcaÓa÷.prÃg.uttamÃyÃ.Ærdhvam.caturthyÃ÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/23: Ói«Âe.ÓastvÃ.svasti.no.mimÅtÃm.aÓvinÃ.bhaga.iti.t­ca÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.1/24: iti.vaiÓvadevam./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/1: hotrakÃïÃm.dvipadÃsv.iha.ukthye«u.stuvate./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/2: ta.Ærdhvam.anurÆpebhyo.vik­tÃni.ÓilpÃni.Óaæseyu÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/3: maitrÃvaruïasya.agne.tvam.no.antamo.agne.bhava.su«amidhÃ.samiddha.iti.stotriya.anurÆpÃv.atha.vÃlakhilyÃ.viharet./ (soma: p­«Âhya.«a¬aha: si«th day)(.abhi.pra.vas.surÃdhasam:vÃlakhilya) AsvSS_8.2/4: tad.uktam.«oÊaÓinÃ./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/5: sÆktÃnÃm.prathama.dvitÅye.paccha÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/6: t­tÅya.caturthe.ardharcaÓa.­kÓa÷.pa¤cama.«a«Âhe.vyatimarÓam.vÃ.viharet./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/7: pÆrvasya.prathamÃm.uttarasya.dvitÅyayÃ./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/8: uttarasya.prathamÃm.pÆrvasya.dvitÅyayÃ./8/ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/9: tayor.nÃnÃ.­cÃ./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/10: prathama.dvitÅyÃbhyÃm.pÃdÃbhyÃm.avasyet.prathama.dvitÅyÃbhyÃm.praïuyÃt.t­tÅya.uttamÃbhyÃm.avasyet.t­tÅya.uttamÃbhyÃm.praïuyÃt./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/11: evam.vyatimarÓam.ardharcaÓa.uttara.evam.vyatimarÓam.­kÓa.uttare./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/12: viparihared.eva.uttame.sÆkte.gÃyatre.sarvatra./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/13: imÃni.vÃm.bhÃgadheyÃni.iti.prÃg.uttamÃyÃ.ÃhÆya.dÆrohaïam.rohet./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/14: haæsa÷.Óuci«ad.it.paccho.ardharcaÓas.tripadyÃ.caturtham.anavÃnam.uktvÃ.praïutya.avasyet./.punas.tripadyÃ.ardharcaÓa÷.paccha.eva.saptamam./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/15: etad.dÆrohaïam./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/16: ÃvÃm.rÃjÃnÃv.iti.nityam.aikÃhikam./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/17: iti.nu.hauï¬inau./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/18: atha.mahÃvÃlabhid./ (soma: p­«Âhya.«a¬aha: si«th day)(.mahÃbÃlabhid.) AsvSS_8.2/19: etÃny.eva.«aÂ.sÆktÃni.vyatimarÓam.paccho.vihared.vyatimarÓam.ardharcaÓo.vyatimarÓam.­kÓa÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/20: pragÃtha.ante«u.ca.anusaætÃna.­gÃvÃnam.eka.padÃ÷.Óaæset./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/21: indro.viÓvasya.gopatir.indro.viÓvasya.bhÆpatir.indro.viÓvasya.cetati.indro.viÓvasya.rÃjati.iti.catasra÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/22: ekÃm.mahÃ.vratÃd.Ãharet./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/23: trayoviæÓatim.a«Âa.ak«arÃn.pÃdÃn.mahÃnÃmnÅbhya÷.sapurÅ«Ãbhya÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/24: «oÊaÓinÃ.ukta÷.pratigaro.anyatra.eka.padÃbhya÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/25: avak­«ya.eka.padÃ.aviharaæÓ.caturtham.Óaæset./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.2/26: samÃnam.anyat./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/1: brÃhmaïÃcchaæsina.imÃ.nu.kam.bhuvanÃ.sÅ«adhÃmÃ.iti.pa¤ca.ayÃvÃjam.deva.hitam.sanema.iti.stotriya.anurÆpau./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/2: apaprÃca.indra.iti.sukÅrti÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/3: tasya.ardharcaÓaÓ.caturthÅm./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/4: atha.v­«Ãkapim.Óaæsed.yathÃ.hotÃ.Ãjya.ÃdyÃm.caturthe./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/5: paÇkti.Óaæsam.tv.iha./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/6: apraïava.antaÓ.ca.pratigaro.dvitÅye.pÃÇkta.avasÃne./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/7: tasmÃd.Ærdhvam.kuntÃpam./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/9: t­tÅye«u.pÃde«u.udÃttam.anudÃtta.param.yat.prathamam.tam.ninardeta./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/10: tad.api.nidarÓanÃya.udÃhari«yÃma÷./.idam.janÃ.upaÓruta./.narÃÓaæsa.stavi«yate./.«a«Âhim.sahasrÃ.navatim.ca.kaurama.ÃruÓame«u.dadma.hom./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/11: othÃmo.daivom.it.pratigara÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/12: caturdaÓyÃm.ekena.dvÃbhyÃm.ca.vigraha÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/13: Óe«o.ardharcaÓa÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/14: etÃ.aÓvÃ.Ãplavanta.iti.saptatim.padÃni./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/15: a«ÂÃdaÓa.vÃ./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/16: nava.adyÃni./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/17: alÃbukam.nikhÃtam.iti.sapta./.yadÅm.hanat.katham.hanat.paryÃkÃram.punar.punar.iti.ca.ete./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/18: vitatau.kiraïau.dvÃv.iti.«aÊ.anu«Âubha÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/19: dundubhim.ÃhananÃbhyÃm.jaritar.othÃmo.daiva.koÓa.bile.jaritar.othÃmo.daiva.rajani.granther.dhÃnÃm.jaritar.othÃmo.daiva.upÃnahi.pÃdam.jaritar.othÃmo.daiva.uttarÃm.janyÃm.jaritar.othÃmo.daiva.uttarÃm.janÅm.vartmanyÃm.jaritar.othÃmo.daiva.iti.pratigarÃ.avasÃne«u./ (soma: p­«Âhya.«a¬aha: sixth day)(text confused) AsvSS_8.3/20: iha.itthÃ.prÃg.apÃg.udag.iti.catasro.dvedhÃ.kÃram.praïavena.Ãsaætanvan./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/21: alÃbÆni.jaritar.othÃmo.daivom./.p­«ÃtakÃni.jaritar.othÃmo.daivom./.aÓvattha.palÃÓam.jaritar.othÃmo.daivom./.pipÅlikÃ.vaÂo.jaritar.othÃmo.daivom./.iti.pratigarÃ÷.praïave«u./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/22: bhug.ity.abhigata.iti.trÅni.padÃni.sarvÃïi.yathÃ.niÓÃntam./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/23: ÓvÃ.jaritar.othÃmo.daiva.parïaÓado.jaritar.othÃmo.daiva.goÓapho.jaritar.othÃmo.daiva.iti.pratigarÃ÷./.vi.ime.devÃ.akraæsata.iti.anu«Âup./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/24: patnÅ.yÅyapsyate.jaritar.othÃmo.daiva./.hotÃ.vi«ÂÅmena.jaritar.othÃmo.daiva.iti.pratigarau./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/25: ÃdityÃ.ha.jaritar.aÇgirobhyo.dak«iïÃm.anayann.iti.saptadaÓa.padÃni./.om.ha.jaritar.othamao.daiva./.tathÃ.ha.jaritar.othÃmo.daiva.iti.pratigarau.vyatyÃsam.madhye./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/26: praïava.uttama÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/27: tvam.indra.ÓarmariïÃ.iti.bhÆta.icchada÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/29: Ãjya.Ãdya.yoktÃÓ.caturthe./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/30: kap­n.naro.yad.dha.prÃcÅra.jagantÃ.iti.ca.ete./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/31: OmIÂÂE¬./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/32: dadhkrÃvïo.akÃr«am.ity.anu«Âup./.sutÃso.madhumattamÃ.iti.catasra÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/33: avadrapso.aæÓumatÅm.ati«Âhad.iti.tisra÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.3/34: acchÃma.indram.iti.nityam.aikÃhikam./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/1: atha.acchÃvÃkasya./.pra.va.indrÃya.v­tra.hantamÃya.iti.stotriya.anurÆpau./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/2: atha.evayÃ.marud.ukto.v­«ÃkapinÃ./ (soma: p­«Âhya.«a¬aha: si«th day)(.evayÃmaruta.:.pra.vo.mahe.matayo.) AsvSS_8.4/3: OmIÂÂE¬./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/4: evam.ukthyÃni.yatra.yatra.dvipadÃsu.stuvÅran./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/5: nitya.Óilpam.tv.idam.aha÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/7: tau.ced.agni«Âomau.yadi.vÃ.ukthye«v.advipadÃsu.stuvÅran.mÃdhyaædina.eva.Ærdhvam.ÃrambhaïÅyÃbhya÷.prak­tyÃ.ÓilpÃni.Óaæseyu÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/8: bÃrhatÃny.eva.sÆktÃni.vÃlakhilyÃnÃm.maitrÃvaruïa÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/9: sukÅrtim.brÃhmaïÃcchaæsÅ./.v­«Ãkapim.ca.paÇkti.Óaæsam./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/10: dyaur.naya.indra.ity.acchÃvÃka÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/11: praty.evayÃmarud.ity.etad.Ãcak«ate./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/12: hotÃ.evayÃmarutam.ÃgnimÃrute.purastÃn.mÃrutasya.paccha÷.samÃsam.uttame.pade./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/13: «a«Âhe.tv.eva.p­«Âhya.ahÃny.ahar.aha÷.Óasya.eka.bhÆyasÅ÷.ÓastvÃ.maitrÃvaruïo.dÆrohaïam.rohet./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/14: sampÃta.sÆkta.ekÃhÅ.bhavatsu./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/15: na.hy.ekÃhÅ.bhavatsv.ahar.aha÷.ÓasyÃni./.na.ÃrambhaïÅyÃ.na.kadvanta÷./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/16: kadvatÃm.sthÃne.nityÃn.pragÃthÃn.ÓastvÃ.sampÃtavatsv.ahÅna.sÆktÃni.itare«u.tato.antyÃny.aikÃhikÃni./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/17: sampÃtavatsu.tu.sarva.stome«u.prÃk­te.vÃ.ekÃhe.ahÅna.sÆktÃny.Ãditas.t­tÅyÃni./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/18: sÃma.sÆktÃni.sÃma.pragÃthÃni.sarva.p­«Âhe«u.p­«ÂhÃni./ (soma: p­«Âhya.«a¬aha: si«th day) AsvSS_8.4/19: p­«Âhe.saæsthÃ÷./ (soma: p­«Âhya.«a¬ahas) AsvSS_8.4/20: agni«Âoma÷.prathamam./.«oÊaÓÅ.caturtham./.ukthyÃ.itare./ (soma: p­«Âhya.«a¬ahas)(a«.uk.uk.«o¬.uk.uk) AsvSS_8.4/21: iti.p­«Âhya÷./ (soma: p­«Âhya.«a¬ahas) AsvSS_8.4/22: pratyak«a.p­«Âha÷./ (soma: p­«Âhya.«a¬ahas) AsvSS_8.4/23: anyai÷.parok«a.p­«Âha÷./ (soma: p­«Âhya.«a¬ahas) AsvSS_8.4/24: etair.vÃ.upas­«Âai÷./ (soma: p­«Âhya.«a¬ahas) AsvSS_8.4/25: vairÆpa.ÃdÅnÃm.abhÃve.p­«Âhya.stoma÷./ (soma: p­«Âhya.«a¬ahas) AsvSS_8.4/26: pavamÃna.bhÃva.Ãparkya.p­«Âhya÷./ (soma: p­«Âhya.«a¬ahas) AsvSS_8.4/27: tanÆ.p­«Âhyo.hotuÓ.cet.Óyaita.naudhase./ (soma: p­«Âhya.«a¬ahas) AsvSS_8.5/1: abhijid.b­hat.p­«Âha÷./ (soma: Abhijit:«varasÃman) AsvSS_8.5/2: ubhaya.sÃmÃ.yady.api.rathantaram.yaj¤Ãyaj¤Åyasya.sthÃne./ (soma: Abhijit:«varasÃman) AsvSS_8.5/2: pivavÃæs.tv.iha.sÃma.pragÃtha÷./ (soma: Abhijit:«varasÃman) AsvSS_8.5/4: pibÃ.somam.tam.u.«Âuhi.iti.madhyaædina÷./ (soma: Abhijit:«varasÃman) AsvSS_8.5/5: tayor.aikÃhike.purastÃd.anye.vÃ.Óaæseyu÷./ (soma: Abhijit:«varasÃman) AsvSS_8.5/6: ete.eva.iti.gautama÷.saptadaÓatvÃt.p­«Âhyasya./ (soma: Abhijit:«varasÃman) AsvSS_8.5/7: yÃvatyo.yÃvatya÷.kuÓÃnÃm.navato.daÓato.vÃ.ni«kevalye.tÃvati.sÆktÃ.madhyaædinÃ÷.syur.iti.manÃ.nyÃya÷./ (soma: Abhijit:«varasÃman) AsvSS_8.5/8: marutvatÅyasya.uttame.viparÅte./ (soma: Abhijit:«varasÃman) AsvSS_8.5/9: cÃturviæÓikam.t­tÅya.savanam./ (soma: Abhijit:«varasÃman) AsvSS_8.5/10: abhiplava.tryaha÷.pÆrva÷.svara.sÃmÃna÷./ (soma: Abhijit:«varasÃman)(r.B.­)(Co¤cerniÇg the first p­«Âha.«totra) AsvSS_8.5/11: svarÃïi.tv.iha.p­«ÂhÃni./ (soma: Abhijit:«varasÃman) AsvSS_8.5/12: te«Ãm.stotriyÃ.yaj.jÃyathÃ.apÆrvya.matsya.pÃyi.te.mama.enam.enam.pratyetana.iti./ (soma: Abhijit:«varasÃman) AsvSS_8.5/13: Ãdyo.vÃ.sarve«Ãm./ (soma: Abhijit:«varasÃman) AsvSS_8.5/14: vayam.gha.tvÃ.sutÃvanta.iti.tisro.b­hatyo.yas.te.sÃdi÷«Âho.avasa.iti.«aÊ.anu«Âubha.ity.anurÆpÃ÷./ (soma: Abhijit:«varasÃman) AsvSS_8.5/15: stotriye.yathÃ.yukto.b­hatÅ.tathÃ.anurÆpe./ (soma: Abhijit:«varasÃman) AsvSS_8.5/16: sthÃyÅny.etÃni.yathÃ.b­had.rathantare./ (soma: Abhijit:«varasÃman) AsvSS_8.6/1: vi«uvÃn.divÃ.kÅrtya÷./ (soma: vi«uvat) AsvSS_8.6/2: udite.prÃtar.anuvÃka÷./ (soma: vi«uvat) AsvSS_8.6/3: p­thu.pÃjÃ.amartya.iti.«a¬.dhÃyyÃ÷.sÃmidhenÅnÃm./ (soma: vi«uvat) AsvSS_8.6/4: saurya÷.savanÅyasya.upÃlabhya÷./ (soma: vi«uvat) AsvSS_8.6/5: soma.pau«ïau.vÃ./ (soma: vi«uvat) AsvSS_8.6/6: samudrÃd.Ærmir.ity.Ãjyam./.tyam.sume«am.kayÃ.ÓubhÃ.iti.ca.marutvatÅyam./ (soma: vi«uvat) AsvSS_8.6/7: mahÃ.divÃ.kÅrtyam.p­«Âham./ (soma: vi«uvat) AsvSS_8.6/8: vibhrì.b­hat.pibatu.somyam.madhu.namo.namo.mitrasya.varuïasya.cak«asa.iti.stotriya.anurÆpau.yadi.b­had.rathantare.pavamÃnayo÷.kuryur.yonÅ.enayo÷.Óaæset./ (soma: vi«uvat) AsvSS_8.6/9: rathantarasya.pÆrvÃm./ (soma: vi«uvat) AsvSS_8.6/10: Ãdye.bhavato.anyÃbhir.api.samnipÃte./ (soma: vi«uvat) AsvSS_8.6/11: uttamas.tv.iha.sÃma.pragÃtha÷./ (soma: vi«uvat)(.indram.id.devatÃtaye.) AsvSS_8.6/12: n­ïÃm.u.tvÃ.n­tamam.gÅrbhir.ukthair.iti.tisro.yas.tigma.Ó­Çgo.abhi.tyam.me«am.indrasya.nu.vÅryÃïi.iti./ (soma: vi«uvat) AsvSS_8.6/13: etasminn.aindrÅm.nividam.ÓastvÃ.Óaæsed.eva.uttarÃïi.«a¬.divaÓ.cid.asya.suta.it.tvam.e«a.prapÆrvÅr.v­«Ã.mada÷.pra.manhi«ÂhÃya.tyam.Æ.«v.iti./ (soma: vi«uvat) AsvSS_8.6/14: iha.tÃrk«yam.antata÷./ (soma: vi«uvat) AsvSS_8.6/15: tasya.ekÃm.ÓastvÃ.ÃhÆya.dÆrohaïam.rohet./ (soma: vi«uvat) AsvSS_8.6/16: iti.ni«kevalyam./.vikarïam.ced.brahma.sÃma.Ærdhvam.anurÆpÃt.tam.vo.dasmam.­tÅ«aham.abhi.pra.va÷.surÃdhasam.iti.brÃhmaïÃcchaæsÅ.Óyaita.naudhasayor.yonÅ.Óaæset./ (soma: vi«uvat) AsvSS_8.6/17: naudhasasya.pÆrvama./.ÓyaÅtasya.uttarÃm./ (soma: vi«uvat) AsvSS_8.6/18: etad.hotrakÃïÃm.yoni.sthÃnam./.yac.ca.pragÃtha.ÃhvÃnam.etÃbhyas.tat.pa¤ca.ÃhÃva.parimitatvÃt./ (soma: vi«uvat) AsvSS_8.6/19: uttamena.Ãbhiplavikena.uktam.t­tÅya.savanam./ (soma: vi«uvat) AsvSS_8.6/20: aikÃhikau.tu.pratipad.anucarau./ (soma: vi«uvat) AsvSS_8.6/21: bhÃsam.ca.yaj¤Ãyaj¤Åyasya.sthÃne./ (soma: vi«uvat) AsvSS_8.6/22: p­k«asya.v­«ïo.aru«asya.nÆ.saha.iti.stotriya.anurÆpau./ (soma: vi«uvat) AsvSS_8.6/23: mÆrdhÃnam.divo.aratim.p­thivyÃ.mÆrdhÃ.divo.nÃbhir.agni÷.p­thivyÃ.iti.vÃ./ (soma: vi«uvat) AsvSS_8.6/24: anyÃsu.ced.evam.liÇgÃsv.ato.anurÆpa÷./ (soma: vi«uvat) AsvSS_8.6/25: Ãv­ttÃ÷.svara.sÃmÃna÷./ (soma: vi«uvat) AsvSS_8.7/1: viÓvajito.agnim.nara.ity.Ãjyam./ (soma: viÓvajit) AsvSS_8.7/2: caturviæÓena.madhyaædina÷./ (soma: viÓvajit) AsvSS_8.7/3: vairÃjam.tu.p­«Âham.sanyÆÇkham./ (soma: viÓvajit) AsvSS_8.7/4: b­hataÓ.ca.yonim.prÃg.vairÆpa.yonyÃ÷./ (soma: viÓvajit) AsvSS_8.7/5: hotrakÃïÃm.p­«ÂhÃni.ÓÃkvara.vairÆpa.raivatÃni./ (soma: viÓvajit) AsvSS_8.7/6: te.yonÅ÷.Óaæsanti./ (soma: viÓvajit) AsvSS_8.7/7: vÃmadevyasya.maitrÃvaruïa÷./.ukte.brÃhmaïÃcchaæsina÷./ (soma: viÓvajit)(.kayÃ.naÓ.citra.:.kas.tvÃ.satyo.:.abhÅ.«u.ïa÷.)(Haug(aB).p.246.n.9) AsvSS_8.7/8: kÃleyasya.acchÃvÃka÷./ (soma: viÓvajit)(.tarobhir.vo.vidadvasum.:.taraïir.it.si«Ãsati.) AsvSS_8.7/9: aikÃhikau.stotriyÃv.etayor.yonÅ./ (soma: viÓvajit)(.kayÃ.naÓ.citra.Ã.bhuvat:.tarobhir.vo.vidadvasum.) AsvSS_8.7/10: tÃ.antareïa.kadvataÓ.ca.ete«Ãm.eva.p­«ÂhÃnÃm.sÃma.pragÃthÃn./ (soma: viÓvajit) AsvSS_8.7/11: satrÃ.madÃso.yo.jÃta.eva.abhÆr.eka.iti.sÃma.sÆktÃni.purastÃt.sÆktÃnÃm.uktam.t­tÅya.savanam.uttamena.p­«Âhya.ahna.aikÃhikau.tu.pratipad.anucarau.b­hat.ced.agni«Âoma.sÃma.tvam.agne.yaj¤ÃnÃm.iti.stotriya.anurÆpÃv.iti.nava.rÃtra÷./ (soma: viÓvajit) (Comm.on.ïavarÃta: Abhijit.«varasÃman.vi«uvat.gegenlaeufige.«varasÃman.viÓvajit.All.Âogether) AsvSS_8.7/12: sarve.agni«ÂomÃ÷./ (soma: viÓvajit) AsvSS_8.7/13: ukthÃn.eke.svara.sÃmna÷./ (soma: viÓvajit) AsvSS_8.7/14: dvitÅyam.Ãbhiplavikam.gau÷./.Ãyur.uttaram./ (soma: viÓvajit) AsvSS_8.7/15: tryaha.kl­pte.pÆrvasmÃt.tryahÃt.savanaÓo.yathÃ.antaram.gaur.Ãyur.uttarÃt./ (soma: viÓvajit) AsvSS_8.7/16: «aÊaha.kl­pte.yugmebhyo.gaur.ajyujebhya.Ãyu÷./ (soma: viÓvajit) AsvSS_8.7/17: daÓarÃtre./ (soma: viÓvajit) AsvSS_8.7/18: p­«Âha÷.«aÊaha÷.pÆrva.tryaha÷.punaÓ.candomÃ÷./ (soma: viÓvajit)(sa¬ah(6¬ays).caï¬oma (first3days.of.«A¬AH).AvIvAKYA(1¬ay)) AsvSS_8.7/19: na.tv.atra.sthÃyi.vairÆpam.t­tÅye./ (soma: viÓvajit) AsvSS_8.7/20: prathamasya.chandomikasya.dvi«Ækto.madhyaædina÷./ (soma: viÓvajit) AsvSS_8.7/21: vai«uvate.nividdhÃne.pÆrve.ca./ (soma: viÓvajit) AsvSS_8.7/22: dvitÅyasya.ÓaæsÃ.mahÃn.mahaÓ.cit.tvam.indra.pibÃ.somam.abhi.tam.asya.dyÃvÃ.p­thivÅ.mahÃn.indro.n­vad.iti.marutvatÅyam./ (soma: viÓvajit) AsvSS_8.7/23: apÆrvyÃ.purutamÃni.tÃm.sute.kÅrtim.tvam.mahÃn.indra.yo.ha.divaÓ.cid.asya.tvam.mahÃn.indra.tubhyam.iti.ni«kevalyam.t­tÅyasya.indra÷.svÃhÃ.gÃyat.sÃma.ti«ÂhÃ.harÅ.pramandina.imÃ.u.tvÃ.iti.marutvatÅyam./ (soma: viÓvajit) AsvSS_8.7/24: sam.ca.tve.jagmur.iti.sÆkte.Ã.satyo.yÃtv.aham.bhuvam.tatra.indriyam.iti.ni«kevalyam.Ã.yÃhi.vanasÃ.imÃ.nu.kam.babhrur.eka.iti.dvipadÃ.sÆktÃni.purastÃd.vaiÓvadeva.sÆktÃnÃm./ (soma: viÓvajit)(vaiÓvadeva.sÆkta:.iyam.vÃm.asya.manmana.) AsvSS_8.7/25: iti.nu.samÆÊha÷./ (soma: viÓvajit) AsvSS_8.8/1: vyÆÊhaÓ.cet.p­«Âhyasya.uttare.tryahe.madhyaædine«u.gÃyatrÃæs.t­cÃn.upasaæÓasya.te«u.nivido.dadhyÃt./ (soma: vyÆÊha.¬aÓarÃtra) AsvSS_8.8/2: imam.nu.mayinam.huve.tyam.u.va÷.satrÃsaham.ærutvÃn.indra.mŬhvas.tam.indram.vÃjayÃmasy.ayam.ha.yena.vÃ.idam.upa.no.haribhi÷.sutam.iti./ (soma: vyÆÊha.¬aÓarÃtra) AsvSS_8.8/3: trai«ÂubhÃny.e«Ãm.t­tÅya.savanÃni./ (soma: vyÆÊha.¬aÓarÃtra) AsvSS_8.8/4: caturthe.ahany.Ã.devo.yÃtu.pra.dyÃva.iti.vÃsi«Âham.pra.­bhubhya÷.praÓukra.etv.iti.vaiÓvadevam./.vaiÓvÃnarasya.sumatau.ka.Åm.vyaktÃ.agnim.nara.ity.ÃgnimÃrutam./.a«ÂÃdaÓa.uttame.virÃja÷./ (soma: vyÆÊha.¬aÓarÃtra) AsvSS_8.8/5: dvipadÃ.ekÃdaÓa.mÃruta.ekaviæÓatir.vaiÓvadeva.sÆkte./ (soma: vyÆÊha.¬aÓarÃtra) AsvSS_8.8/6a: pa¤camasya.ud.u.«ya.deva÷.savitÃ.damÆnÃ.iti.tisro.mahÅ.dyÃvÃ.p­thivÅ.iha.jye«Âhe.iti.catasra.­bhur.vibhvÃ.stu«e.janam.iti.vaiÓvadevam./ (soma: vyÆÊha.¬aÓarÃtra) AsvSS_8.8/6b: vapur.nu.tad.agnir.hotÃ.g­hapati÷.sa.rÃjÃ.iti.tisra.ity.ÃgnimÃrutam.uttamÃ.vaiÓvadeva.sÆkte.sÃdhyÃ.sÃ./.uttamÃ.jÃtavedasye./ (soma: vyÆÊha.¬aÓarÃtra) AsvSS_8.8/7: sarvatra.adhyÃsÃn.upasamasya.praïuyÃt./ (soma: vyÆÊha.¬aÓarÃtra) AsvSS_8.8/8: «a«Âhasya.ud.u.«ya.deva.iti.gÃrtsamadam.kim.u.Óre«Âha.upa.no.vÃjÃ.iti.trayodaÓa.Ãrbhavam.catasraÓ.ca.vaiÓvadeva.sÆkte.t­cam.antyam.uddhared.iti.vaiÓvadevam./ (soma: vyÆÊha.¬aÓarÃtra) AsvSS_8.8/9: ahaÓ.ca.k­«ïam.madhvo.vo.nÃma.sapratnathÃ.ity.ÃgnimÃrutam./.iti.p­«Âhya÷./ (soma: vyÆÊha.¬aÓarÃtra) AsvSS_8.9/1: atha.chandomÃ÷./ (soma: vyÆÊha.¬aÓarÃtra: First Chandoma day) AsvSS_8.9/2: samudrÃd.Ærmir.ity.Ãjyam.Ã.vÃyo.bhÆ«a.ÓucipÃ.upa.na÷.prayÃbhir.yÃsi.dÃÓvÃæsam.acchÃ.Ã.no.niyudbhi÷.ÓatinÅbhir.adhvaram.pra.sotÃ.jÅro.adhvare«v.asthÃd.vÃyava.indramÃdanÃso.yÃ.vama.Óatam.niyuto.yÃ÷.sahasram.ity.ekapÃtinya÷.prayad.vÃm.mitrÃ.varuïÃ.spardhann.Ã.gomatÃ.nÃsatyÃ.rathena.Ã.no.deva.ÓavasÃ.yÃhi.Óu«ïin.pra.vo.yaj¤e«u.devayanto.arcan.prak«odasÃ.dhÃyasÃ.sasra.e«a.iti.praugam./ (soma: vyÆÊha.¬aÓarÃtra: First Chandoma day) AsvSS_8.9/3: mÃdhyaædine.sÆkte.viparih­tya.itarayor.nivido.dadhyÃt./ (soma: vyÆÊha.¬aÓarÃtra: First Chandoma day) AsvSS_8.9/4: evam.uttarayoÓ.caturtha.pa¤came./ (soma: vyÆÊha.¬aÓarÃtra: First Chandoma day) AsvSS_8.9/5: abhi.tvÃ.deva.savita÷.pretÃm.yaj¤asya.ÓambhuvÃ.ayam.devÃya.janmana.iti.t­cÃ.aibhir.agne.duva.iti.vaiÓvadevam./ (soma: vyÆÊha.¬aÓarÃtra: First Chandoma day) AsvSS_8.9/6: nityÃni.dvipadÃ.sÆktÃni./ (soma: vyÆÊha.¬aÓarÃtra: First Chandoma day) AsvSS_8.9/7: vaiÓvÃnaro.ajÅjanad.ity.ekÃ.sa.viÓvam.prati.cÃkl­pad.­tÆn.uts­jate.vaÓÅ./.yaj¤asya.vaya.ut.tiran./.v­«Ã.pÃvaka.dÅdihy.agne.vaiÓvÃnara.dyumat./.jamadagnibhir.Ãhuta÷./.prayad.vas.tri«Âubham.dÆtam.va.ity.ÃgnimÃrutam./ (soma: vyÆÊha.¬aÓarÃtra: First Chandoma day) AsvSS_8.10/1a: dvitÅyasya.agnim.vo.devam.ity.Ãjyam.kuvid.aÇga.namasÃ.ye.v­dhÃsa÷.pÅvo.annÃn.rayiv­dha÷.sumedhÃ.ucchann.u«asa÷.sudinÃ.ariprÃ.ity.eka.pÃtinya./ (soma: vyÆÊha.¬aÓarÃtra: second Chandoma day)(.pÅvo.annÃm.rayiv­dha÷.) AsvSS_8.10/1b: uÓantÃ.dÆtÃ.nadabhÃya.gopÃ.yÃvattaras.tanvo.yÃvad.oja.ity.ekÃ.dve.ca.prati.vÃm.sÆra.udite.sÆktair.dhenu÷.pratnasya.kÃmyam.duhÃnÃ.brahmÃïa.indra.upayÃhi.vidvÃn.Ærdhvo.agni÷.sumatim.vasvo.aÓred.uta.syÃ.na÷.sarasvatÅ.ju«ÃïÃ.iti.praugam./ (soma: vyÆÊha.¬aÓarÃtra: second Chandoma day) AsvSS_8.10/2: hiraïya.pÃïim.Ætaya.iti.catasro.mahÅ.dyau÷.p­thivÅ.ca.no.yuvÃnÃ.pitarÃ.punar.iti.t­cau.devÃnÃm.id.ava.iti.vaiÓvadevam./ (soma: vyÆÊha.¬aÓarÃtra: second Chandoma day) AsvSS_8.10/3: ­tÃvÃnam.vaiÓvÃnaram.­tasya.jyoti«as.patim./.ajasram.gharmam.Åmahe./.divi.p­«Âho.arocata.agnir.vaiÓvÃnaro.mahÃn./.jyoti«Ã.bÃdhate.tama÷./.agni÷.pratne«u.dhÃmasu.kÃmo.bhÆtasya.bhavyasya./.saærÃÊ.eko.virÃjati./.krÅÊam.va÷.Óardho.agne.m­Êa.ity.ÃgnimÃrutam./ (soma: vyÆÊha.¬aÓarÃtra: second Chandoma day) AsvSS_8.11/1: t­tÅyasya.aganma.maha.ity.Ãjyam.pra.vÅrayÃ.Óucayo.dadrire.te.satyena.manasÃ.dÅdhyÃnÃ.divi.k«ayanta.rajasa÷.p­thivyÃm.Ã.viÓva.vÃrÃ.aÓvinÃ.Ã.gatam.no.ayam.soma.indra.tubhyam.sunva.Ãtu.pra.brahmÃïo.aÇgiraso.nak«anta.sarasvatÅm.devayanto.havanta.Ã.no.divo.b­hata÷.parvatÃd.Ã.sarasvaty.abhi.no.ne«i.vasya.iti.praugam./ (soma: vyÆÊha.¬aÓarÃtra: Âhird Chandoma day) AsvSS_8.11/2: eka.pÃtinya.uttama÷./ (soma: vyÆÊha.¬aÓarÃtra: Âhird Chandoma day) AsvSS_8.11/3: do«o.ÃgÃt.pravÃm.mahi.dyavÅ.abhi.iti.t­cÃv.indra.i«e.dadÃtu.nas.te.no.ratnÃni.dhattana.ity.ekÃ.dve.ca.ye.triæÓati.iti.vaiÓvadevam./ (soma: vyÆÊha.¬aÓarÃtra: Âhird Chandoma day) AsvSS_8.11/4: vaiÓvÃnaro.na.Ætaya.Ã.pra.yÃtu.parÃvata÷./.agnir.na÷.su«ÂutÅr.upa./.vaiÓvÃnaro.na.Ãgamad.imam.yaj¤am.sajur.upa./.agnir.ukthena.vÃhasÃ./.vaiÓvÃnaro.aÇgirobhya÷.stoma.uktham.ca.cÃkanat./.e«u.dyumnam.svaryamat./.maruto.yasya.hi.pra.agnaye.vÃcam.ity.ÃgnimÃrutam./ (soma: vyÆÊha.¬aÓarÃtra: Âhird Chandoma day) AsvSS_8.12/1: anu«ÂubhÃm.sthÃne.agnim.naro.dÅdhitibhir.araïyor.iti.t­cam.Ãgneye.kratau./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/3: u«Ã.apa.svasus.tama.iti.paccho.dvipadÃm.trir.u«asye./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/4: Ã.ÓubhrÃ.yÃtam.aÓvinÃ.svaÓvÃ.iti.t­cam.ÃÓvine.kratau./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/5: stoka.sÆktasya.dvitÅya.t­tÅyayo÷.sthÃne.aÇge.gh­tasya.dhÅtibhir.ubhe.suÓcandra.sarpi«a.ity.ete./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day)(.imam.no.yaj¤am.am­te«u.) AsvSS_8.12/6: idam.Ãpa÷.pra.vahata.ity.etasyÃ÷.sthÃna.Ãpo.asmÃn.mÃtara÷.Óundhayantv.iti.acchÃ.vo.agnim.avase.praty.asmÃ.iti.t­cayo÷.sthÃne.acchÃ.na÷.ÓÅra.Óoci«am.pratiÓrutÃya.vo.dh­«ad.iti.t­cÃv.acchÃvÃka÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/7: pari.tvÃ.agne.puram.vayam.ity.etasyÃ÷.sthÃne.agne.haæsi.ny.atriïam.ity.utti«ÂhatÃv.apaÓyatava.paÓyata.ity.etasyÃ÷.sthÃne.utti«Âhann.ojasÃ.saha.ity./.uru.vi«ïo.vikramasva.iti.gh­ta.yÃjyÃ.sthÃne.bhavÃ.mitro.na.Óevyo.gh­tÃsutir.iti./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/8: ahar.ahaÓ.ca.ahar.gaïe«u.yatra.etad.aha÷.syÃt./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/9: sinÅvÃlyÃ.abhyasyed.ity.eke./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/10: na.asminn.ahani.kenacit.kasyacid.vivÃcyam.avivÃkyam.ity.etad.Ãcak«ate./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/11: saæÓaye.bahir.vedi.svÃdhyÃya.prayoga÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/12: antar.vedi.ity.eke./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/13: na.vya¤janena.upahitena.vÃ.artha÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/14: pratyasi.tvÃ.prÃyaÓcittam.juhuyu÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/15: agne.tam.adya.aÓvam.na.stomair.ity.Ãjyam./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/16: pa¤ca.ak«areïa.vigraha÷./.daÓa.ak«areïa.vÃ./.Ã.tvÃ.ratham.yathÃ.Ætaya.ity.etasyÃ÷.sthÃne.trikadruke«u.mahi«o.yavÃÓiram.iti./ AsvSS_8.12/17: sakhÃya.ÃÓi«Ãmahi.iti.tisra.u«ïiho.marutvÃn.indra.iti.marutvatÅyam./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day)(.marutvÃm.indra.) AsvSS_8.12/18: kayÃ.naÓ.citra.Ã.bhuvad.ity.etÃsu.rathantaram.p­«Âham.tasya.yonim.Óaæset./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/19: b­hataÓ.ca.gÃïagÃrir.daÓarÃtre.yugma.anvayatvÃt./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/20: tÃrk«yeïa.ekapadÃ.upasaæÓasya.­gÃvÃnam.eka.padÃ÷.Óaæsed.indro.viÓvasya.gopatir.iti.catasra÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/21: uttamayÃ.upasaætÃna÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/22: ya.indra.somapÃtama.iti.«aÊ.u«ïiho.yudhmasya.ta.iti.ni«kevalyam./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/23: tat.savitur.v­ïÅmaha.ity.etasyÃ÷.sthÃne.abhi.tyam.devam.savitÃram.oïyor.iti./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/24: ­bhuk«aïa.ity.Ãrbhavam.paÓvÃ.na.tÃyum.iti.dvaipadam.samiddham.agnim.samidhÃ.girÃ.g­ïa.iti.t­caÓ.ca.dvipratÅkam.jÃtavedasyam./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/25: caturthena.vyÆÊhasya.itarÃïi.sÆktÃni./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.12/26: vÃmadevyam.agni«Âoma.sÃma.agnim.naro.dÅdhitibhir.araïyor.iti.stotriya.anurÆpÃv.agni«Âoma.idam.aha÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day)(vÃmadevya:.kayÃ.naÓ.citra.Ã.bhuvad.­v4.31.1) AsvSS_8.12/27: Ærdhvam.patnÅ.samyÃjebhya÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/1: gÃrhapatye.juhvati.iha.rama.iha.ramadhvam.iha.dh­tir.iha.svadh­tir.agne.vÃÂ.svÃhÃ.vÃÂ.iti./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/2: agnÅdhrÅya.upas­jam.dharuïam.mÃtaram.dharuïo.dhayan./.rÃyas.po«am.i«am.Ærjam.asmÃsu.dÅdharat.svÃhÃ.iti./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/3: sada÷.pras­pya.mÃnase.stuvate./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/4: yarhi.stutam.manyeta.adhvaryav.ity.ÃhvayÅta./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/5: ho.hotar.iti.itara÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/6: Ã.ayam.gau÷.p­Ónir.akramÅd.ity.upÃæÓu.tisra÷.parÃcÅ÷.ÓastvÃ.vyÃkhyÃ.svareïa.catur.hotÌn.vyÃcak«Åta./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day)(.citti÷.srug.ÃsÅt.) AsvSS_8.13/7: devÃ.vÃ.adhvaryo÷.prajÃpati.g­ha.pataya÷.satram.Ãsata./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/8: om.hotas.tathÃ.hotar.ity.adhvaryu÷.pratig­ïÃty.avasite.avasite.daÓasu.pade«u./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/9: te«Ãm.citti÷.srug.ÃsÅt./.cittam.Ãjyam.ÃsÅt./.vÃg.vedir.ÃsÅt./.ÃdhÅtam.barhir.ÃsÅt./.keto.agnir.ÃsÅt./.vij¤Ãnam.agnÅd.ÃsÅt./.prÃïo.havir.ÃsÅt./.sÃma.adhvaryur.ÃsÅt./.vÃcaspatir.hotÃ.ÃsÅt./.mana.upavaktÃ.ÃsÅt./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/10: te.vÃ.etam.graham.ag­hïata./.vÃcaspate.vidhe.nÃman./.vidhema.te.nÃma./.vidhes.tvam.asmÃkam.nÃmnÃ.dyÃm.gaccha./.yÃm.devÃ÷.prajÃpati.g­hapataya./.­ddhim.arÃdhnuvaæs.tÃm.­ddhim.rÃtsyÃma.iti./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/11: apavrajaty.adhvaryu÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/12: atha.prajÃpates.tanÆr.itara.upÃæÓv.anudravati./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/13: brahma.udyam.ca./.annÃdÃ.ca.anna.patnÅ.ca.bhadrÃ.ca.kalyÃïÅ.ca.anilayÃ.ca.apabhayÃ.ca.anÃptÃ.ca.anÃpyÃ.ca.anÃdh­«yÃ.ca.apratidh­«yÃ.ca.apÆrvÃ.ca.abhrÃt­vyÃ.ca.iti.tanva÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/14a: agnir.g­hapatir.iti.ha.eka.Ãhu÷.so.asya.lokasya.g­hapatir.vÃyur.g­hapatir.iti.ha.eka.Ãhu÷.so.antarik«a.lokasya.g­hapatir.asau.vai.g­hapatir.yo.asau.tapaty.e«a.patir.­tavo.g­hÃ÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/14b: ye«Ãm.vai.g­hapatim.devam.vidvÃn.g­hapatir.bhavati.rÃdhnoti.sa.g­hapatÅ.rÃdhnuvanti.te.yajamÃnÃ÷./.ye«Ãm.vÃ.apahata.pÃpmÃnam.devam.vidvÃn.g­hapatir.bhavaty.apa.sa.g­hapati÷.pÃpmÃnam.hate.apa.te.yajamÃnÃ÷.pÃpmÃnam.ghnate./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/15: adhvaryo.arÃtsma.ity.uccai÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/16: e«Ã.yÃjyÃ./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/17: e«a.va«aÂ.kÃra÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/18: na.anuva«aÂ.karoti./.uktam.va«aÂ.kÃra.anumantraïam./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/19: arÃtsma.hotar.ity.adhvaryu÷.pratyÃha./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/20: manasÃ.adhvaryur.graham.g­hÅtvÃ./.manasÃ.bhak«am.Ãharati./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/21: mÃnase«u.bhak«e«u.manasÃ.upahvÃnam.bhak«aïe./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/22: manasÃ.ÃtmÃnam.ÃpyÃyya.audumbarÅm.samanvÃrabhya.vÃcam.yacchanty.Ã.nak«atra.darÓanÃt./.tatra.anadharÃn.pÃïÅæÓ.cikÅr«eran./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/23: d­ÓyamÃne«v.adhvaryu.mukhÃ÷.samanvÃrabdhÃ÷.sarpanty.Ã.tÅrtha.deÓÃd.yuvam.tam.indrÃ.parvatÃ.puroyudhÃ.iti.japanta÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/24: adhvaryu.pathena.ity.eke./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/25: dak«iïasya.havir.dhÃnasya.adhok«eïa.ity.eke./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/27: prÃpya.varÃn.v­tvÃ.vÃcam.vis­jante.yad.iha.Ænam.akarma.yad.atyarÅricÃma.prajÃpatim.tat.pitaram.apyetv.iti./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/27: atha.vÃcam.nihnavante.vÃg.aitu.vÃg.aitu.vÃg.upamÃ.etu.vÃg.iti./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/28: utkara.deÓe.subrahmaïyÃm.trir.ÃhÆya.vÃcam.vis­jante./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/29: nityas.tv.iha.vÃg.visarga÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/30: etÃvat.sÃtram.hot­.karma.anyatra.mahÃ.vratÃt./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/31a: tad.e«Ã.abhiyaj¤a.gÃthÃ.gÅyante./.atirÃtraÓ.caturviæÓam.«aÊahÃv.abhijit.svarÃ÷./.vi«uvÃn.viÓvajic.caiva.chandomÃ.daÓama.vratam./ AsvSS_8.13/31b: prÃyaïÅyaÓ.caturviæÓam.p­«Âhyo.abhiplava.eva.ca./.abhijit.svara.sÃmÃno.vi«uvÃn.viÓvajit.tathÃ./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/32b: chandomÃ.daÓamam.ca.aha.uttamam.tu.mahÃ.vratam./.ahÅna.ekÃha÷.satrÃïÃm.prak­ti÷.samudÃhriyate./.yady.anya.dhÅyate.pÆrva.dhÅyate.tam.pratigrÃmanty.ahÃni.pa¤caviæÓatir.yair.vai.saævatsaro.mita÷./.ete«Ãm.eva.prabhavas.trÅïi.«a«Âi.ÓatÃni.yad.iti./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/33: tad.ye.kecana.chÃndogye.vÃ.Ãdhvaryave.vÃ.hotra.ÃmarÓÃ.samÃmnÃtÃ.na.tÃn.kuryÃd.ak­tsnatvÃd.hautrasya./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/34: chandoga.pratyayam.stoma.stotriya÷.p­«Âham.saæsthÃ.iti./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/35: adhvaryu.pratyayam.tu.vyÃkhyÃnam.kÃma.kÃla.deÓa.dak«iïÃnÃm.dÅk«ita.upasat.prasava.saæsthÃ.utthÃnÃnÃm.etÃvattvam.havisÃm.uccair.upÃæÓutÃyÃm.havi«Ã.ca.ÃnupÆrvyam./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.13/36: etebhya.eva.ahobhyo.ahÅna.ekÃhÃn.paÓcÃttarÃn.vyÃkhyÃsyÃma÷./ (soma: vyÆÊha.¬aÓarÃtra: Âenth day) AsvSS_8.14/1: etadvidam.brahmacÃriïam.anirÃk­tinam.saævatsara.avamam.cÃrayitvÃ.vratam.anuyujya.anukroÓine.prabrÆyÃd.uttaram.aha÷./ (soma: mahÃvrata) AsvSS_8.14/2: mahÃnÃmnÅr.agre./ (soma: mahÃvrata) AsvSS_8.14/3: udag.ayane.pÆrva.pak«e.Óro«yan.bahir.grÃmÃt.sthÃlÅ.pÃkam.tila.miÓram.ÓrapayitvÃ.ÃcÃryÃya.vedayÅta./ (soma: mahÃvrata) AsvSS_8.14/4a: vidite.vrata.saæÓayÃn.p­«ÂvÃ.laghu.mÃtrÃc.ced.Ãpat.karitÃ÷.syur.anvÃrabdhe.juhuyÃd.agnÃv.agniÓ.carati.pravi«Âa.­«ÅïÃm.putro.adhirÃja.e«a÷./ (soma: mahÃvrata) AsvSS_8.14/4b: tasmai.juhomi.havi«Ã.gh­tena.mÃ.devÃnÃm.momuhad.bhÃgadheyam.yo.asmÃkam.momuhad.bhÃgadheyam.svÃhÃ.yÃ.tiraÓcÅ.nipadyate.aham.vidharaïÅ.iti./ (soma: mahÃvrata) AsvSS_8.14/4c: tÃm.tvÃ.gh­tasya.dhÃrayÃ.yaje.saærÃdhanÅm.aham.svÃhÃ./.yasmai.tvÃ.kÃma.kÃmÃya.vayam.saærì.yajÃmahe./.tam.asmabhyam.kÃmam.dattvÃ.atha.idam.tvam.gh­tam.piba.svÃhÃ./ (soma: mahÃvrata) AsvSS_8.14/4d: ayam.no.agnir.variva÷.k­ïotv.ayam.m­dha÷.pura.etu.prabhindan./.ayam.ÓatrÆn.jayatu.jarh­«Ãïo.ayam.vÃjam.jayatu.vÃja.sÃtau.svÃhÃ./.asÆyantyai.ca.anumatyai.ca.svÃhÃ./.pradÃtre.svÃhÃ./.vyÃh­tibhiÓ.ca.p­thak./ (soma: mahÃvrata) AsvSS_8.14/5: hutvÃ.Ãha.etam.sthÃlÅ.pÃkam.sarvam.aÓÃna.iti./ (soma: mahÃvrata) AsvSS_8.14/6: bhuktavantam.apÃm.a¤jali.pÆrïam.Ãdityam.upasthÃpayet.tvam.vratÃnÃm.vratapatir.asi.vratam.cari«yÃmi.tat.Óakeyam.tena.Óakeyam.tena.rÃdhyÃsam.iti./ (soma: mahÃvrata) AsvSS_8.14/7: samÃpya.saælÅlya.vÃcam.yacchet.kÃlam.abhisamÅk«amÃïo.yadÃ.samayi«yÃd.ÃcÃryeïa./ (soma: mahÃvrata) AsvSS_8.14/8: eka.rÃtram.adhyÃya.upapÃdanÃt./ (soma: mahÃvrata) AsvSS_8.14/9: trirÃtram.vÃ.nitya.adhyÃyena./ (soma: mahÃvrata) AsvSS_8.14/10: tam.eva.kÃlam.abhisamÅk«amÃïa.ÃcÃryo.ahatena.vÃsasÃ.tri÷.pradak«iïam.Óira÷.samukham.ve«ÂayitvÃ.Ãha.etam.kÃlam.evam.bhÆto.asvapa.bhava.iti./ (soma: mahÃvrata) AsvSS_8.14/11: tam.kÃlam.asvapann.ÃsÅta./ (soma: mahÃvrata) AsvSS_8.14/12: anuvak«yamÃïe.aparÃjitÃyÃm.diÓy.agnim.prati«ÂhÃpya.asim.uda.kamaï¬alum.aÓmÃnam.ity.uttarato.agne÷.k­tvÃ.vatsatarÅm.partyag.udag.asaæÓravaïe.baddhvÃ./ (soma: mahÃvrata) AsvSS_8.14/13: paÓcÃd.agner.ÃcÃryas.t­ïe«u.upaviÓed.aparÃjitama.diÓam.abhisamÅk«amÃïa÷./ (soma: mahÃvrata) AsvSS_8.14/14: brahma.cÃrÅ.lepÃn.parim­jya.pradak«iïam.agnim.ÃcÃryam.ca.k­tvÃ.upasaæg­hya.paÓcÃd.ÃcÃryasya.upaviÓet.t­ïe«v.eva.pratyag.dak«iïam.abhisamÅk«amÃïa÷./ (soma: mahÃvrata) AsvSS_8.14/15: p­«Âhena.p­«Âham.saædhÃya.brÆyÃn.manasÃ.mahÃnÃmnÅr.mo.anubrÆhi.iti./ (soma: mahÃvrata) AsvSS_8.14/16: puna÷.p­«ÂvÃ.anukroÓine.sammÅlya.eva.anubrÆyÃt.sapurÅ«a.padÃs.tri÷./ (soma: mahÃvrata) AsvSS_8.14/17: anÆcya.unmucya.u«ïÅ«am.Ãdityam.Åk«ayen.mitrasya.tvÃ.cak«u«Ã.pratÅk«e.mitrasya.tvÃ.cak«u«Ã.samÅk«e./ (soma: mahÃvrata) AsvSS_8.14/18a: mitrasya.vaÓ.cak«u«Ã.anuvÅk«a.iti.diÓa÷.sambhÃrÃ÷./.punar.Ãdityam.mitrasya.tvÃ.cak«u«Ã.pratipaÓyÃmi.yo.asmÃn.dve«Âi.yam.ca.vayam.dvi«mas.tam.cak«u«or.hetur.­cchatv.iti./ (soma: mahÃvrata) AsvSS_8.14/19b: bhÆmim.upasp­Óed.agna.iÊÃ.nama.iÊÃ.nama.­«ibhyo.mantrak­dbhyo.mantrapatibhyo.namo.vo.astu.devebhya÷.ÓivÃ.na÷.ÓaætamÃ.bhava.sum­ÊÅkÃ.sarasvati./ (soma: mahÃvrata) AsvSS_8.14/19c: mÃ.te.vyoma.saæd­Ói./.bhadram.karïebhi÷.Ó­ïuyÃma.devÃ÷.Óam.na.indra.agnÅ.bhavatÃm.avobhi÷.stu«e.janam.suvratam.navyasÅbhi÷./.kayÃ.naÓ.citra.Ã.bhuvad.iti.tisra÷.syonÃ.p­thivi.bhava.iti./.samÃpya.samÃnam.sambhÃra.varjam./ (soma: mahÃvrata) AsvSS_8.14/19: e«a.dvayo÷.svÃdhyÃya.dharma÷./ (soma: mahÃvrata) AsvSS_8.14/20: ÃcÃryavad.eka÷./ (soma: mahÃvrata) AsvSS_8.14/21: phÃlguna.Ãdy.Ã.ÓravaïÃyÃ.anadhÅta.pÆrvÃïÃm.adhyÃya÷./ (soma: mahÃvrata) AsvSS_8.14/22: tai«y.Ãdy.adhÅta.pÆrvÃïÃm.adhÅta.pÆrvÃïÃm./ (soma: mahÃvrata) AsvSS_9.1/1: ukta.prak­tayo.ahÅna.ekÃhÃ÷./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/2: siddhair.ahobhir.ahnÃm.atideÓa÷./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/3: anatideÓe.tv.ekÃho.jyoti«Âomo.dvÃdaÓa.Óata.dak«iïas.tena.Óasyam.ekÃhÃnÃm./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/4: go.Ãyu«Å.viparÅte.dvyahÃnÃm./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/5: tryahÃïÃm.p­«Âhya.aha÷.pÆrva÷./.abhiplava.aho.vÃ./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/6: evam.prÃyÃÓ.ca.dak«iïÃ.arvÃg.atirÃtrebhya÷./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/7: sÃhasrÃs.tv.atirÃtrÃ÷./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/8: dvyahÃs.tryahÃÓ.ca./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/9: ye.bhÆyÃæsas.tryahÃd.ahÅnÃ÷.sahasram.te«Ãm.tryahe.prasaækhyÃya.anvaham.tata÷.sahasrÃïi./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/10: samÃvat.tv.eva.dak«iïÃ.nayeyu÷./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/11: atiriktÃs.tu.uttame.adhikÃ÷./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/12: atidi«ÂÃnÃm.stoma.p­«Âha.saæsthÃ.anyatvÃd.ananya.bhÃva÷./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/13: nityÃ.naimittikÃ.vikÃrÃ÷./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/14: mÃdhyaædine.tu.hotur.ni«kevalye.stoma.kÃritam.Óaæsyam./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/15: tatra.upajanas.tÃrk«ya.varjam.agre.sÆktÃnÃm./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/16: hÃnau.tata.eva.uddhÃra÷./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/17: ye.arvÃk.triv­ta÷.stomÃ÷.syus.t­cÃ.eva.tatra.sÆkta.sthÃne«u./ (soma: modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.1/18: yathÃ.nityÃ.nivido.abhyudiyÃt./ (modification of Ahina.and.EkÃhas.for.«attra) AsvSS_9.2/1: uktÃni.cÃturmÃsyÃni./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/2: somÃn.vak«yÃma÷.parvaïÃm.sthÃne./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/3: ayÆpakÃn.eke./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/4: paridhau.paÓum.niyu¤janti./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/5: vaiÓvadevyÃ.sthÃne.prathamam.p­«Âhya.aha÷./.jani«ÂhÃ.ugra.ugro.jaj¤a.iti.mÃdhyaædina÷./.aikÃhikÃ.hotrÃ÷.sarvatra.prathama.sÃmpÃtike«v.ahahsv.ekÃhÅ.bhavatsu./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/6: vaiÓvÃnara.pÃrjanye.havi«Å.agnÅ.«omÅyasya.paÓo÷.paÓu.puroÊÃÓe.anvÃyÃtayeyu÷./.prÃta÷.savanike«u.puroÊÃÓe«u.vaiÓvadevyÃ.havÅæ«y.anvÃyÃtayeyu÷./.vaiÓvadeva÷.paÓu÷./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/7: bÃrhaspatyÃ.anÆbandhyÃ./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/8: varuïa.praghÃsa.sthÃne.dvyaha÷./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/9: uttarasya.ahna÷.prÃta÷.savanike«u.puroÊÃÓe«u.varuïa.praghÃsa.havÅæ«y.anvÃyÃtayeyu÷./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/10: mÃruta.vÃruïau.paÓÆ./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/11: maitrÃ.varuïy.anÆbandhyÃ./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/12: agni«Âoma.aindra.agna.sthÃne./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/13: sÃka.medhasya.sthÃne.tryaho.atirÃtra.anta÷./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/14: dvitÅyasya.ahno.anusavanam.puroÊÃÓe«u.pÆrve.dyur.havÅæ«i./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/15: t­tÅye.ahany.upÃæÓv.antaryÃmau.hutvÃ.paurïadarvam./.prÃta÷.savanike«u.kraiÊinam./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/16: mÃdhyaædine«u.mÃhendrÃïi./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/17: antareïa.gh­ta.yÃjye.dak«iïe.mÃrjÃlÅye.pitryÃ./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/18: tatra.upasthÃnam.yathÃ.anatipraïÅta.caratÃm./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/19: anÆbandhyÃyÃ÷.paÓu.puroÊÃÓa.Ãdityam.anvÃyÃtayeyu÷./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/20: Ãgneyy.aindrÃgna.ekÃdaÓina÷.paÓava÷./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/21: sauryÃ.anÆbandhyÃ./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/22: agni«Âoma÷.ÓunÃsÅrÅyÃyÃ÷.sthÃne./.prÃta÷.savanike«u.puroÊÃÓe«u.ÓunÃsÅrÅyÃyÃ.havÅæ«y.anvÃyÃtayeyu÷./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/23: vÃyavya÷.paÓu÷./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/24: ÃÓviny.anÆbandhyÃ./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.2/25: anvaham.pa¤cÃÓaccho.dak«iïÃ÷./ (p­«Âhya.«a¬aha in Cm) AsvSS_9.3/1: atha.rÃja.sÆyÃ÷./ (rÃjasÆya) AsvSS_9.3/2: purastÃt.phÃlgunyÃ÷.paurïamÃsyÃ÷.pavitreïa.agni«Âomena.abhyÃrohaïÅyena.yajeta./ (rÃjasÆya) AsvSS_9.3/3: paruïamÃsyÃm.cÃturmÃsyÃni.prayuÇkte./ (rÃjasÆya) AsvSS_9.3/4: nityÃni.parvÃïi./ (rÃjasÆya) AsvSS_9.3/5: cakrÃbhyÃm.tu.parva.antare«u.caranti./ (rÃjasÆya) AsvSS_9.3/6: ahar.viparyayam.pak«a.viparyayam.vÃ./ (rÃjasÆya) AsvSS_9.3/7: saævatsara.ante.samÃna.pak«e.abhi«ecanÅya.daÓapeyau./ (rÃjasÆya) AsvSS_9.3/8: ukthyo.b­hat.p­«Âha.ubhaya.sÃma.abhi«ecanÅya÷./ (rÃjasÆya) AsvSS_9.3/9: saæsthite.marutvatÅye.dak«iïata.ÃhavanÅyasya.hiraïya.kaÓipÃv.ÃsÅno.abhi«iktÃya.putra.amÃtya.pariv­tÃya.rÃj¤e.Óauna÷.Óepam.Ãcak«Åta./ (rÃjasÆya) AsvSS_9.3/10: hiraïya.paÓipÃv.ÃsÅna.Ãca«Âe.hiraïya.kaÓipÃv.ÃsÅna÷.pratig­hïÃti.yaÓo.vai.hiraïyam.yaÓasÃ.eva.enam.tat.samardhayati./ (rÃjasÆya) AsvSS_9.3/11: om.ity.t­ca÷.pratigara.evam.tathÃ.iti.gÃthÃyÃ÷./ (rÃjasÆya) AsvSS_9.3/12: om.iti.vai.daivam.tathÃ.iti.mÃnu«am.daivena.ca.eva.enam.tan.mÃnu«eïa.ca.pÃpÃd.enasa÷.pramu¤cati./ (rÃjasÆya) AsvSS_9.3/13: tasmÃd.yo.rÃjÃ.vijitÅ.syÃd.apy.ayajamÃna.ÃkhyÃpayeta.eva.etat.ÓaunahÓepam.ÃkhyÃnam.na.ha.asminn.alpam.ca.na.ena÷.pariÓi«yate./ (rÃjasÆya) AsvSS_9.3/14: sahasram.ÃkhyÃtre.dadyÃt./ (rÃjasÆya) AsvSS_9.3/15: Óatam.pragigaritre./ (rÃjasÆya) AsvSS_9.3/16: yathÃ.svam.Ãsane./ (rÃjasÆya) AsvSS_9.3/17: saæs­pa.i«ÂibhiÓ.caritvÃ.daÓapeyena.yajeta./ (rÃjasÆya) AsvSS_9.3/18: tatra.daÓa.daÓa.eka.ekam.camasam.bhak«ayeyu÷./ (rÃjasÆya) AsvSS_9.3/19: nityÃn.prasaækhyÃya.itarÃn.anuprasarpayeyu÷./ (rÃjasÆya) AsvSS_9.3/20: ye.mÃt­ta÷.pit­taÓ.ca.daÓa.puru«am.samanu«ÂhitÃ.vidyÃ.tapobhyÃm.puïyaiÓ.ca.karmabhir.ye«Ãm.ubhayato.na.abrÃhmaïyam.ninayeyu÷./ (rÃjasÆya) AsvSS_9.3/21: pit­ta.ity.eke./ (rÃjasÆya) AsvSS_9.3/22: navagvÃsa÷.suta.somÃsa.indram.sakhÃ.ha.yatra.sakhibhir.navagvair.iti.nividdhÃnayor.Ãdye./ (rÃjasÆya) AsvSS_9.3/23: sÆkta.mukhÅye.ity.ukta.ete.pratÅyÃt./ (rÃjasÆya) AsvSS_9.3/24: uttara.ÃpÆryamÃïa.pak«e.keÓa.vapanÅyo.b­hat.p­«Âhe.atirÃtra÷./ (rÃjasÆya) AsvSS_9.3/25: dvayor.mÃsayor.vyu«Âi.dvyaha÷./ (rÃjasÆya) AsvSS_9.3/26: agni«Âoma÷.pÆrvam.aha./sarva.stomo.atirÃtra.uttaram./ (rÃjasÆya) AsvSS_9.3/27: uttara.ÃpÆryamÃïa.pak«e.k«atrasya.dh­tir.agni«Âoma÷./ (rÃjasÆya) AsvSS_9.4/1: iti.rÃjasÆyÃ÷./ (rÃjasÆya) AsvSS_9.4/2: nyÃya.kl­ptÃÓ.ca.dak«iïÃ.anyatra.abhi«ecanÅya.daÓapeyÃbhyÃm./ (rÃjasÆya) AsvSS_9.4/3: abhi«ecanÅye.tu.dvÃtriæÓatam.dvÃtriæÓatam.sahasrÃïi.p­than.makhyebhya÷./ (rÃjasÆya) AsvSS_9.4/4: «oÊaÓa.«oÊaÓa.dvitÅyibhya÷./ (rÃjasÆya) AsvSS_9.4/5: a«ÂÃv.a«Âau.t­tÅyibhya÷./.catvÃri.catvÃri.pÃdibhya÷./ (rÃjasÆya) AsvSS_9.4/6: saæs­pa.i«ÂÅnÃm.hiraïyam.ÃgneyyÃm.vatsatarÅ.sÃrasvatyÃm.avadhvasta÷.sÃvitryÃm.ÓyÃma÷.pau«ïÃm.Óiti.p­«Âho.bÃhraspatyÃyÃm.­«abha.aindryÃm.mahÃnira«Âo.vÃruïyÃm./ (rÃjasÆya) AsvSS_9.4/7: sÃhasro.daÓapeya÷./ (rÃjasÆya) AsvSS_9.4/8: imÃÓ.ca.Ãdi«Âa.dak«iïÃ÷./ (rÃjasÆya) AsvSS_9.4/9: sauvarïÅ.srag.udgÃtu÷./ (rÃjasÆya) AsvSS_9.4/10: aÓva÷.prastotu÷./.dhenu÷.pratihartu÷./ (rÃjasÆya) AsvSS_9.4/11: aja÷.subrahmaïyÃyai./ (rÃjasÆya) AsvSS_9.4/12: hiraïya.prÃkÃÓÃv.adhvaryo÷./ (rÃjasÆya) AsvSS_9.4/23: rÃjatau.pratiprasthÃtu÷./ (rÃjasÆya) AsvSS_9.4/14: dvÃdaÓa.«a«Âha.Æhyo.garbhiïyo.brahmaïa÷./ (rÃjasÆya) AsvSS_9.4/15: vaÓÃ.maitrÃvaruïasya./ (rÃjasÆya) AsvSS_9.4/16: rukmo.hotu÷./ (rÃjasÆya) AsvSS_9.4/17: ­«abho.brÃhmaïÃcchaæsina÷./.kÃrpÃsam.vÃsa÷.potu÷./.k«aumÅ.barÃsÅ.ne«Âu÷./ (rÃjasÆya) AsvSS_9.4/18: eka.yuktam.yava.Ãcitam.acchÃvÃkasya./ (rÃjasÆya) AsvSS_9.4/20: vatsatary.unnetus.trivar«a÷.sÃï¬o.grÃvastuta÷./ (rÃjasÆya) AsvSS_9.5/1: uÓanasa.stomena.gara.gÅrïam.iva.ÃtmÃnam.manyamÃno.jayeta./ (uÓana÷.«toma.etc.) AsvSS_9.5/2: uÓanÃ.yat.sahasyair.ÃyÃtam.tvam.apo.yad.avetur.vaÓÃya.iti.sÆkta.mukhÅye./.go.stoma.bhÆmi.stoma.vanaspati.savÃnÃm.na.tÃ.arvÃ.reïuka.kÃÂo.aÓnute.na.tÃ.naÓanti.na.dabhÃti.taskaro.baÊ.itthÃ.parvatÃnÃm.d­ÊhÃ.cid.yÃ.vanaspate.havÅæ«i.vanaspate.raÓanaya.niyÆya.iti.sÆkta.mukhÅyÃ÷./ (uÓana÷.«toma.etc.) AsvSS_9.5/3: Ãdhipatya.kÃmo.brahma.varcasa.kÃmo.vÃ.b­haspati.savena.yajeta./ (uÓana÷.«toma.etc.) AsvSS_9.5/4: tasya.t­cÃ÷.sÆkta.sthÃne«u./ (uÓana÷.«toma.etc.) AsvSS_9.5/5: agnir.deve«u.rÃjati.ity.Ãjyam.yas.tastambha.dhunotaya.iti.sÆkta.mukhÅye.indra.marutva.iha.n­ïÃm.u.tvÃ.iti.madhyaædina.ud.u.«ya.deva÷.savitÃ.hiraïyayÃ.gh­tavatÅ.bhuvanÃnÃm.abhiÓriyÃ.indra.­bhubhir.vÃjavadbhi÷.samuk«itam.svasti.no.mimÅtÃm.aÓvinÃ.bhaga.iti.vaiÓvadevam.vaiÓvÃnaram.manasÃ.agnim.nicÃyya.prayantu.vÃjÃs.tavi«Åbhir.agnaya÷.samiddham.agnim.samidhÃ.girÃ.g­ïa.ity.ÃgnimÃrutam.hotrakÃ.Ærdhvam.stotriya.anurÆpebhya÷.prathama.uttamÃæs.t­cÃn.Óaæseyu÷./ (uÓana÷.«toma.etc.) AsvSS_9.5/6: pragÃthebhyas.tu.mÃdhyaædine./ (uÓana÷.«toma.etc.) AsvSS_9.5/7: anusavanam.ekÃdaÓa.ekÃdaÓa.dak«iïÃ÷./ (uÓana÷.«toma.etc.) AsvSS_9.5/8: ekÃdaÓa.ekÃdaÓa.vÃ.sahasrÃïi./ (uÓana÷.«toma.etc.) AsvSS_9.5/9: ÓatÃni.vÃ./ (uÓana÷.«toma.etc.) AsvSS_9.5/10: aÓvo.mÃdhyaædine.adhika÷./ (uÓana÷.«toma.etc.) AsvSS_9.5/11: bhavÃ.bhrÃt­vyavÃn.adhibubhÆ«ur.yajeta./ (uÓana÷.«toma.etc.) AsvSS_9.5/12: sadyas.kriyÃ.anukriyÃ.parikriyÃ.vÃ.svarga.kÃma÷./ (uÓana÷.«toma.etc.) AsvSS_9.5/13: ekatrikeïa.tryekeïa.vÃ.anna.adya.kÃma÷./ (uÓana÷.«toma.etc.) AsvSS_9.5/14: gotama.stomena.ya.icched.dÃna.kÃmÃ.me.prajÃ.syÃd.iti./ (uÓana÷.«toma.etc.) AsvSS_9.5/15: ete«Ãm.saptÃnÃm.Óasyam.uktam.b­haspati.savena./ (uÓana÷.«toma.etc.) AsvSS_9.5/16a: tvam.bhuva÷.pratimÃnam.p­thivyÃ.bhvas.tvam.indra.brahmaïÃ.mahÃn.sadyo.ha.jÃto.v­«abha÷.kanÅnas.tvam.sadyo.api.vÃ.jÃta.indra.anu.tvÃ.hi.ghne.adhideva.devÃ.anu.te.dÃyi.maha.indrÃya./ (uÓana÷.«toma.etc.) AsvSS_9.5/16b: katho.nu.te.paricarÃïi.vidvÃn.iti.dve.ekasya.cin.me.vibhvas.tv.oja.ekam.nu.tvÃ.satpatim.päcajanyam.try.aryamÃ.manu«o.devatÃtÃ.pra.ghÃ.nv.asya.mahato.mahÃni.itthÃ.hi.soma.in.mada.indro.madÃya.vÃv­dha.iti.sÆkta.mukhÅyÃ÷./ (uÓana÷.«toma.etc.) AsvSS_9.6/1: gotama.stomam.antar.ukthyam.kurvanti./ (Çotama.«toma) AsvSS_9.6/2: graha.antar.ukthyaÓ.ced.agne.marudbhir.­kvabhi÷.pÃ.indrÃ.varuïÃbhyÃm.matsva.indrÃ.b­haspatibhyÃm.indrÃ.vi«ïubhyÃm.sajÆr.ity.Ãgni.mÃrute.purastÃt.paridhÃnÅyÃyÃ.Ãvapeta./ (Çotama.«toma) AsvSS_9.6/3: ubhayor.ÃhvÃnam./ (Çotama.«toma) AsvSS_9.6/4: anyatarasyÃm.eke./.ukthya.stotriye«u.ced.yaj¤Ãyaj¤Åyena./ (Çotama.«toma) AsvSS_9.6/5: svair.vÃ./ (Çotama.«toma) AsvSS_9.6/6: sak­d.ÃhÆya.stotriyÃn./.tathÃ.anurÆpÃn./ (Çotama.«toma) AsvSS_9.6/7: anyatra.apy.evam.stotriya.anurÆpa.samnipÃte./ (Çotama.«toma) AsvSS_9.6/8: yady.u.vai.yaj¤Ãyaj¤Åya.yonau.sarvair.eva.ukthya.sÃmabhi÷.prak­tyÃ.syÃt.tathÃ.sati./ (Çotama.«toma) AsvSS_9.7/1: Óyena.ajirÃbhyÃm.abhicaran.yajeta./ (Óyena.etc.) AsvSS_9.7/2: aham.manur.garbhe.nu.saæs.tvayÃ.manyo.yas.te.manyav.iti.madhyaædinau./ (Óyena.etc.) AsvSS_9.7/3: Óe«o.b­haspati.savena./ (Óyena.etc.) AsvSS_9.7/5: Óaramayam.barhi÷./ (Óyena.etc.) AsvSS_9.7/6: mausalÃ÷.paridhaya÷./ (Óyena.etc.) AsvSS_9.7/7: vaibhÅtaka.idhma÷./ (Óyena.etc.) AsvSS_9.7/8: vÃghÃtako.vÃ./ (Óyena.etc.) AsvSS_9.7/9: apagÆrya.ÃÓrÃvayet./ (Óyena.etc.) AsvSS_9.7/10: pratyÃÓrÃvayec.ca./ (Óyena.etc.) AsvSS_9.7/11: chindann.iva.va«aÂ.kuryÃt./ (Óyena.etc.) AsvSS_9.7/12: d­«ann.iva.juhuyÃt./ (Óyena.etc.)(dru«ann.iva.) AsvSS_9.7/13: sÃdyas.kre«ur.varÃ.vedi÷./ (Óyena.etc.) AsvSS_9.7/14: khala.uttara.vedi÷./ (Óyena.etc.) AsvSS_9.7/15: khalevÃlÅ.yÆpa÷./ (Óyena.etc.) AsvSS_9.7/16: sphyagro.yÆpa÷./ (Óyena.etc.) AsvSS_9.7/17: aca«Ãla÷./ (Óyena.etc.) AsvSS_9.7/18: kalÃpÅ.ca«Ãla÷./ (Óyena.etc.) AsvSS_9.7/19: ity.ÃgantukÃ.vikÃrÃ÷./ (Óyena.etc.) AsvSS_9.7/20: anyÃæÓ.ca.adhvaryavo.vidu÷./ (Óyena.etc.) AsvSS_9.7/21: siddhe.tu.Óasye.hotÃ.samprai«a.anvaya÷.syÃt./ (Óyena.etc.) AsvSS_9.7/22: pÃpyÃ.kÅrtyÃ.pihito.mahÃ.rogeïa.vÃ.yo.vÃ.alam.prajanana÷.prajÃm.na.vindeta.so.agni.«ÂutÃ.yajeta./ (Óyena.etc.) AsvSS_9.7/23: ti«ÂhÃ.harÅ.yo.jÃta.eva.iti.madhyaædina÷.sarva.ÃgneyaÓ.cet.stotriya.anurÆpÃ.ÃgneyÃ÷.syu÷./ (Óyena.etc.) AsvSS_9.7/25: api.vÃ.sarve«u.devatÃ.Óabde«v.agnim.eva.abhisamnayet./ (Óyena.etc.) AsvSS_9.7/26: tathÃ.saty.anvak«am.indra.stutÃ.yajeta./ (Óyena.etc.) AsvSS_9.7/27: indra.somam.indram.stava.iti.madhyaædina÷./ (Óyena.etc.) AsvSS_9.7/28: bhÆti.kÃmo.vÃ.grÃma.kÃmo.vÃ.prajÃ.kÃmo.vÃ.upahavyena.yajeta./ (Óyena.etc.) AsvSS_9.7/29: imÃ.u.tvÃ.ya.eka.id.iti.madhyaædina.indra.agnyo÷.kulÃyena.prajÃti.kÃma÷./ (Óyena.etc.) AsvSS_9.7/30: ti«ÂhÃ.harÅ.tam.u.«Âuhi.iti.madhyaædina.­«abheïa.vijigÅ«amÃïa÷./ (Óyena.etc.) AsvSS_9.7/31: marutvÃn.indra.yudhmasya.ta.iti.madhyaædina÷./.tÅvra.somena.anna.adya.kÃma÷./ (Óyena.etc.) AsvSS_9.7/32: kva.sya.vÅras.tÅvrasya.abhivayasa.iti.madhyaædina÷./.vighanena.abhicaran./ (Óyena.etc.)(.vidhanena.abhicaran.) AsvSS_9.7/33: tasya.Óasyam.ajireïa./ (Óyena.etc.) AsvSS_9.7/34: indrÃ.vi«ïor.utkrÃntinÃ.svarga.kÃma÷./ (Óyena.etc.) AsvSS_9.7/35: imÃ.u.tvÃ.dyaur.naya.indra.iti.madhyaædino.ya÷.kÃmayeta.nai«ïihyam.pÃpmana.iyÃm.iti.sa.­tapeyena.yajeta./ (Óyena.etc.) AsvSS_9.7/36: ­tasya.hi.Óurudha÷.santi.pÆrvÅr.iti.sÆkta.mukhÅye.satyena.camasÃn.bhak«ayanti./ (Óyena.etc.) AsvSS_9.7/37: satyam.iyam.p­thivÅ.satyam.ayam.agni÷.satyam.ayam.vÃyu÷.satyam.asÃv.Ãditya.iti./ (Óyena.etc.) AsvSS_9.7/38: soma.camaso.dak«iïÃ./ (Óyena.etc.) AsvSS_9.8/1: atimÆrtinÃ.yak«yamÃïo.mÃsam.sauryÃ.candramasÅbhyÃm.i«ÂÅbhyÃm.yajeta./ (­tu.YÃja) AsvSS_9.8/2: Óuklam.cÃndramasyÃ.sauryayÃ.itaram./ (­tu.YÃja) AsvSS_9.8/3: atra.Ãha.gor.amanvata.navo.navo.bhavati.jÃyamÃnas.taraïir.viÓva.darÓataÓ.citram.devÃnÃm.udagÃd.anÅkam.iti.yÃjyÃ.anuvÃkyÃ÷./ (­tu.YÃja) AsvSS_9.8/4: sa.Åm.mahÅm.dhunim.etor.aramïÃt.svapnena.abhyupyÃ.cumurim.dhunim.ca.iti.sÆkta.mukhÅye./ (­tu.YÃja) AsvSS_9.8/5: sÆrya.stutÃ.yaÓas.kÃma÷./ (­tu.YÃja) AsvSS_9.8/6: pibÃ.somam.abhÅndram.stava.iti.madhyaædina÷./.vyomnÃ.anna.adya.kÃma÷./ (­tu.YÃja) AsvSS_9.8/7: viÓva.deva.stutÃ.yaÓas.kÃma÷./ (­tu.YÃja) AsvSS_9.8/8: pa¤ca.ÓÃradÅyena.paÓu.kÃma÷./ (­tu.YÃja) AsvSS_9.8/9: ete«Ãm.trayÃïÃm.kayÃ.ÓubhÃ.tad.id.Ãsa.iti.madhyaædina÷./.ubhaya.sÃmÃnau.pÆrvau./ (­tu.YÃja) AsvSS_9.8/10: ukthya÷.pa¤ca.ÓÃradÅyo.viÓo.viÓo.vo.atithim.ity.Ãjyam./ (­tu.YÃja) AsvSS_9.8/11: kaïva.rathantaram.p­«Âham./ (­tu.YÃja) AsvSS_9.8/12: go.sava.vivadhau.paÓu.kÃma÷./ (­tu.YÃja) AsvSS_9.8/13: indra.somam.etÃyÃma.iti.madhyaædina÷./ (­tu.YÃja) AsvSS_9.8/14: daÓa.sahasrÃïi.dak«iïÃ÷./ (­tu.YÃja) AsvSS_9.8/15: «oÊaÓa.ekÃhÃ÷./ (­tu.YÃja) AsvSS_9.8/16: Ãyur.gaur.iti.vyatyÃsam./ (­tu.YÃja) AsvSS_9.8/17: udbhid.balabhidau.svarga.kÃma÷./ (­tu.YÃja) AsvSS_9.8/18: indra.somam.indra÷.pÆrbhid.iti.madhyaædina÷./ (­tu.YÃja) AsvSS_9.8/19: vinuty.abhibhÆtyor.i«u.vajrayoÓ.ca.manyu.sÆkte./ (­tu.YÃja) AsvSS_9.8/20: abhicaran.yajeta./ (­tu.YÃja) AsvSS_9.8/21: tvi«y.apacityo÷.saærÃÂ.svarÃjo.rì.virÃjo÷.Óadasya.ca.aikÃhike./ .(­tu.YÃja) AsvSS_9.8/22: upaÓadasya.rÃÓi.marÃyoÓ.ca.kayÃ.ÓubhÅya.tad.id.ÃsÅye./ (­tu.YÃja) AsvSS_9.8/23: bhÆti.kÃma.rÃjya.kÃma.anna.adya.kÃma.indriya.kÃma.tejas.kÃmÃnÃm./ (­tu.YÃja) AsvSS_9.8/24: ete.kÃmÃ.dvayor.dvayo÷./ (­tu.YÃja) AsvSS_9.8/25: ­«i.stomÃ.vrÃtya.stomÃÓ.ca.p­«Âhya.ahÃni./ (­tu.YÃja) AsvSS_9.8/26: nÃkasada.­tu.stomÃ.dik.stomÃÓ.ca.abhiplava.ahÃni./ (­tu.YÃja) AsvSS_9.9/1: vÃjapeyena.Ãdhipatya.kÃma÷./ (vÃjapeya) AsvSS_9.9/2: saptadaÓa.dÅk«Ã÷./ (vÃjapeya) AsvSS_9.9/3: saptadaÓa.apavargo.vÃ./ (vÃjapeya) AsvSS_9.9/4: hiraïya.sraja.­tvijo.yÃjayeyu÷./ (vÃjapeya) AsvSS_9.9/5: vajra.ki¤jalkÃ.Óata.pu«karÃ.hotu÷./ (vÃjapeya) AsvSS_9.9/6: viÓvajid.Ãjyam.kayÃ.ÓubhÃ.tad.id.Ãsa.iti.madhyaædina÷./.saæsthite.marutvatÅye.bÃrhaspatya.i«Âi÷./ (vÃjapeya) AsvSS_9.9/7: Ãjya.bhÃga.prabh­ti.iÊa.antÃ./.b­haspati÷.prathamam.jÃyamÃno.b­haspati÷.samajayad.vasÆni./.tvÃm.ÅÊate.ajiram.dÆtyÃya.agnim.sudÅtim.sudÅtim.sud­Óam.g­ïanta.iti.samyÃjye./ (vÃjapeya) AsvSS_9.9/8: yadi.tv.adhvaryava.Ãjim.jÃpayeyur.atha.brahmÃ.tÅrtha.deÓe.mayÆkhe.cakram.pratimuktam.tad.Ãruhya.pradak«iïam.ÃvartyamÃne.vÃjinÃm.sÃma.gÃyÃd.ÃvirmaryÃ.ÃvÃjam.vÃjino.agman./.devasya.savitu÷.save.svargÃn.arvanto.jayata÷.svargÃn.arvato.jayati.iti.vÃ./ (vÃjapeya) AsvSS_9.9/9: yadi.sÃma.na.adhÅyÃt.trir.etÃm.­cam.japet./.t­tÅyena.Ãbhiplavikena.uktam.t­tÅya.savanam.citravatÅ«u.cet.stuvÅraæs.tvam.naÓ.citra.ÆtyÃ.agne.vivasvad.u«asa.ity.agni«Âoma.sÃmna÷.stotriya.anurÆpau.«oÊaÓÅ.tv.iha./ (vÃjapeya) AsvSS_9.9/10: tasmÃd.Ærdhvam.atirikta.uktham./ (vÃjapeya) AsvSS_9.9/11: pra.tat.te.adya.Óipivi«Âa.nÃma.pra.tad.vi«ïu÷.stavate.vÅryeïa.iti.stotriya.anurÆpau./ (vÃjapeya) AsvSS_9.9/12: brahma.jaj¤Ãnam.prathamam.purastÃd.yat.te.ditsu.prarÃdhyam.tvÃm.it.Óavasaspate./ (vÃjapeya) AsvSS_9.9/13: tam.pratnathÃ.iti.trayodaÓÃnÃm.ekÃm.Ói«ÂvÃ.ÃhÆya.dÆrohaïam.rohet./ (vÃjapeya) AsvSS_9.9/14: b­haspate.yuvam.indraÓ.ca.vasva.iti.paridhÃnÅyÃ.vibhrì.b­hat.pibatu.somyam.madhv.iti.yÃjyÃ.tasya.gavÃm.ÓatÃnÃm.aÓva.rathÃnÃm.aÓvÃnÃm.sÃdyÃnÃm.vÃhyÃnÃm.mahÃnasÃnÃm.dÃsÅnÃm.ni«kakaïÂhÅnÃm.hastinÃm.hiraïya.kak«yÃïÃm.saptadaÓa.saptadaÓÃni.dak«iïÃ÷./ (vÃjapeya) AsvSS_9.9/15: daÓa.anye.dak«iïÃ.gaïÃ.dhanÃnÃm.Óata.avama.avara.ardhyÃnÃm./ (vÃjapeya) AsvSS_9.9/16: pÆrvÃn.vÃ.gaïaÓo.abhyasyet./ (vÃjapeya) AsvSS_9.9/17: saptadaÓa.saptadaÓa.sampÃdayet./ (vÃjapeya) AsvSS_9.9/18: iti.vÃjapeya÷./ (vÃjapeya) AsvSS_9.9/19: tena.i«ÂvÃ.rÃjÃ.rÃja.sÆyena.yajeta./.brÃhmaïo.b­haspati.savena./ AsvSS_9.10/1: aniruktasya.caturviæÓena.prÃta÷.savanam.t­tÅya.savanam.ca./ (anirukta) AsvSS_9.10/2: tam.pratnathÃ.iti.tu.trayodaÓa.vaiÓvadevam./ (anirukta) AsvSS_9.10/3: kayÃ.ÓubhÃ.tad.id.Ãsa.iti.madhyaædina÷./ (anirukta) AsvSS_9.10/4: hotrakÃ.Ærdhvam.pragÃthebhya÷.prathamÃn.sampÃtÃn.Óaæseyu÷./ (anirukta) AsvSS_9.10/5: ahÅna.sÆktÃni.vÃ./ (anirukta) AsvSS_9.10/6: evam.pÆrve.savane.b­hat.p­«Âhe«v.asamÃmnÃte«u./ (anirukta) AsvSS_9.10/7: pratikÃmam.viÓvajit.Óilpa÷./ (anirukta) AsvSS_9.10/8: tasya.samÃnam.viÓvajitÃ.pragÃthebhya÷./ (anirukta) AsvSS_9.10/9: b­haspati.savena.Ãjyam./.ni«kevalya.marutvajÅyau.ca.t­cau./ (anirukta) AsvSS_9.10/10: tÃbhyÃm.tu.pÆrve.aikÃhike./ (anirukta) AsvSS_9.10/11: hotrakÃ.Ærdhvam.pragathebhya÷.ÓilpÃny.avik­tÃni.Óaæseyu÷./ (anirukta) AsvSS_9.10/12: sÃma.sÆktÃni.ca./ (anirukta) AsvSS_9.10/13: ÃdyÃæs.t­cÃn.ahÅna.sÆktÃnÃm./ (anirukta) AsvSS_9.10/14: antyÃnÃm.aikÃhikÃnÃm.uttamÃn./ (anirukta) AsvSS_9.10/15: samÃnam.t­tÅya.savanam.b­haspati.savena./.nÃbhÃnedi«Âhas.tv.iha.pÆrvo.vaiÓvadevÃt.t­cÃt./ (anirukta) AsvSS_9.10/16: evayÃmarut.tv.ÃgnimÃrute.mÃrutÃt./ (anirukta) AsvSS_9.10/17: tayor.ukta÷.Óasya.upÃya÷./ (anirukta) AsvSS_9.11/1: yaÓya.paÓavo.na.upadharerann.anyÃn.vÃ.abhijanÃn.ninÅtseta.so.aptoryÃmeïa.yajeta./ (aptoryÃma) AsvSS_9.11/2: mÃdhyaædine.Óilpa.yoni.varjam.ukto.viÓvajitÃ./ (aptoryÃma) AsvSS_9.11/3: ekÃhena./ (aptoryÃma) AsvSS_9.11/4: garbha.kÃram.cet.stuvÅraæs.tathÃ.eva.stotriya.anurÆpÃn./ (aptoryÃma) AsvSS_9.11/5: rathantareïa.agre.tato.vairÃjena.tato.rathantareïa./ (aptoryÃma) AsvSS_9.11/6: b­had.vairÃjÃbhyÃm.vÃ.evam.eva./ (aptoryÃma) AsvSS_9.11/8: Óyaita.vairÆpe.vÃ./ (aptoryÃma) AsvSS_9.11/9: kÃleya.raivate.acchÃvÃkasya./ (aptoryÃma) AsvSS_9.11/10: sÃma.Ãnantaryeïa.dvau.dvau.pragÃthÃv.agarbha.kÃram./ (aptoryÃma) AsvSS_9.11/11: atirÃtras.tv.iha./ (aptoryÃma) AsvSS_9.11/12: advaipada.ukthyaÓ.ced.vai«uvatam.t­tÅya.savanam./ (aptoryÃma) AsvSS_9.11/13: Ærdhvam.ÃÓvinÃd.atirikta.ukthyÃni./ (aptoryÃma) AsvSS_9.11/14: jarÃbodha.tad.vivi¬¬hi.jaramÃïa÷.samidhyase.agninÃ.indreïa.Ã.bhÃty.agni÷.k«etrasya.patinÃ.vayam.iti.paridhÃnÅyÃ.yuvam.devÃ.kratunÃ.pÆrvyeïa.iti.yÃjyÃ./ (aptoryÃma) AsvSS_9.11/15: yad.adya.kac.ca.v­trahann.ud.ghed.abhi.ÓrutÃ.maghamÃno.viÓvÃbhi÷.prÃtaryÃvÃïÃ.k«etrasya.pate.madhumantam.Ærmim.iti.paridhÃnÅyÃ.yuvÃm.devÃs.traya.ekÃdaÓÃsa.iti.yÃjyÃ./ (aptoryÃma) AsvSS_9.11/16: tam.indram.vÃjayÃmasi.mahÃn.indro.ya.ojasÃ.nÆnam.aÓvinÃ.tam.vÃm.ratham.madhumatÅro«adhÅr.dyÃva.Ãpa.iti.paridhÃnÅyÃ.panÃyyam.tad.aÓvinÃ.k­tam.vÃm.iti.yÃjyÃ./ (aptoryÃma) AsvSS_9.11/18: ato.devÃ.avantu.na.iti.vÃ.anurÆpasya.uttamÃ./ (aptoryÃma) AsvSS_9.11/19: ÅÊe.dyÃvÃ.p­thivÅ.ubhÃ.u.nÆnam.daivyÃ.hotÃrÃ.prathamÃ.purohita.iti.paridhÃnÅyÃ.ayam.vÃm.bhÃgo.nihito.yajatra.iti.yÃjyÃ./ (aptoryÃma) AsvSS_9.11/20: yadi.na.adhÅyÃt.purÃïÃm.oka÷.sakhyam.Óivam.vÃm.iti.catasro.yÃjyÃ÷./ (aptoryÃma) AsvSS_9.11/21: tad.vo.gÃya.sute.sacÃ.stotram.indrÃya.gÃyata.tyam.u.va÷.satrÃsÃham.satrÃ.te.anu.k­«Âaya.iti.vÃ.stotriya.anurÆpÃ÷./ (aptoryÃma) AsvSS_9.11/22: aparimitÃ÷.para÷.sahasrÃ.dak«iïÃ÷./ (aptoryÃma) AsvSS_9.11/23: ÓvetaÓ.ca.aÓvatarÅr.atho.hotur.hotu÷./ (aptoryÃma) AsvSS_10.1/1: jyotir.­ddhi.kÃmasya./ (special AtirÃtra) AsvSS_10.1/2: nava.saptadaÓa÷.prajÃti.kÃmasya./ (special AtirÃtra) AsvSS_10.1/3: vi«uvat.stomo.bhrÃt­vyavata÷./ (special AtirÃtra) AsvSS_10.1/4: gaur.abhijic.ca./ (special AtirÃtra) AsvSS_10.1/5: gaur.ubhaya.sÃmÃ.sarva.stomo.bubhÆ«ata÷./ (special AtirÃtra) AsvSS_10.1/6: Ãyur.dÅrgha.vyÃdhe÷./ (special AtirÃtra) AsvSS_10.1/7: paÓu.kÃmasya.viÓvajit./.brahma.caryasa.kÃma.vÅrya.kÃma.prajÃ.kÃma.prati«ÂhÃ.kÃmÃnÃm.p­Â«hya.ahÃny.Ãdita÷.p­thak.kÃmai÷./ (special AtirÃtra) AsvSS_10.1/8: iti.atirÃtrÃ÷./ (special AtirÃtra) AsvSS_10.1/9: te«Ãm.ÃdyÃs.traya.aikÃhika.ÓasyÃ÷./ (special AtirÃtra) AsvSS_10.1/10: ity.ekÃhÃ÷./ (special AtirÃtra) AsvSS_10.1/11: atha.ahÅnÃ÷./ (special AtirÃtra) AsvSS_10.1/12: dvyaha.prabh­tayo.dvÃdaÓa.rÃtra.parÃrdhyÃ÷.agni«Âoma.Ãdaya÷.atirÃtra.antÃ÷.mÃsa.apavargÃ÷.aparimÃïa.dÅk«Ã÷./ (special AtirÃtra) AsvSS_10.1/16: tatra.ahnÃm.saækhyÃ÷.saækhyÃtÃ÷.«aÊ.aha.antÃ.abhiplavÃt./ (special AtirÃtra) AsvSS_10.1/17: atirÃtras.tv.antya÷.saækhyÃ.pÆraïe.g­hÅtÃnÃm./ (special AtirÃtra) AsvSS_10.1/18: hÃnau.vaiÓvÃnaro.adhika÷./ (special AtirÃtra) AsvSS_10.2/1: ÃÇgirasam.svarga.kÃma÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/2: yo.vÃ.puïyo.hÅno.anaprepsu÷.syÃt./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/3: caitra.ratham.anna.adya.kÃma÷./.kÃpivanam.svarga.kÃma.iti.dvyahÃ÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/4: prathamasya.tu.uttarasya.ahnas.tÃrttÅyam.t­tÅya.savanam./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/5: tvam.hi.k«aitavad.iti.ca.Ãjyam./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/6: garva.trirÃtram.svarga.kÃma÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/7: tasya.madhyamasya.ahno.vÃmadevyam.p­«Âham./.viÓo.viÓÅyam.agni«Âoma.sÃma./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/8: vÃravantÅyam.uttame./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/9: tvam.agne.vasÆær.iti.ca.Ãjyam./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/10: vaida.trirÃtram.rÃjya.kÃma÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/11: sarve.triv­to.atirÃtrÃ÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/12: chandoma.pavamÃna.antar.vasÆ.pauÓ.kÃma÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/13: parÃka.chandoma.parÃkau.svarga.kÃma÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/14: iti.tryahÃ÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/15: garga.trirÃtra.ÓasyÃ÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/16: atreÓ.catur.vÅram.vÅra.kÃma÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/17: tasya.vÅravanty.ÃjyÃni./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/18: yam.agne.vÃjasÃtama.iti.dvitÅye.ahany.Ãjyam./.agnÃ.yo.martya.iti.t­tÅye./.agnim.nra.iti.caturthe./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/19: «oÊaÓimac.caturtham./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/20: tasya.abhi.tvÃ.v­«abhÃ.suta.iti.gÃyatrÅ«u.rathantaram.p­«Âham./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/21: anu«Âub.b­hatÅ«u.b­hat./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/22: caturthe.tvam.balasya.gomato.yaj.jÃyathÃ.apÆrvyÃ.iti.vÃ./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/23: jÃmadagnam.pu«Âi.kÃma÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/24: tasya.puroÊÃÓinya.upasada÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/25: vaiÓvÃmitram.bhrÃt­vyavÃn.prajÃ.kÃmo.vasi«Âha.saæsarpam./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/26: iti.caturahÃ÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/27: sÃrvasenam.paÓu.kÃmo.daivam.bhrÃt­vyavÃn.pa¤ca.ÓÃradÅyam.paÓu.kÃmo.vratavantam.Ãyu«.kÃmo.vÃvaram.vÃk.pravadi«u÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/28: iti.pa¤ca.pa¤ca.rÃtrÃ÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/29: pa¤ca.ÓÃradÅyasya.tu.saptadaÓa.uk«Ãïa.aindrÃ.mÃrutÃ.mÃrutÅbhi÷.saha.vatsatarÅbhi÷.saptadaÓabhi÷.saptadaÓabhi÷.pa¤ca.var«a.paryagnik­tÃ÷.savanÅyÃ÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/30: te«Ãm.trÅæs.trÅæÓ.catur«v.ahahsv.Ãlabheran./.pariÓi«ÂÃn.pa¤ca.pa¤came./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/31: vratavatas.tu.t­tÅyasya.ahna÷.sthÃne.mahÃ.vratam./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.2/32: p­«Âhya.pa¤ca.aha.uttama÷./ (2-5 sutyÃ-day-sacrifices) AsvSS_10.3/1: ­tÆnÃm.«aÊaham.prati«ÂhÃ.kÃma÷./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/2: p­«Âhya÷.samÆÊho.vyÆÊho.vÃ./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/3: p­«Âhya.avalambam.paÓu.kÃma÷./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/4: p­«Âhya.pa¤cÃho.abhyÃsakto.viÓvavic.ca./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/5: sambhÃryam.Ãyu«.kÃma÷./.p­«Âhya.tryaha÷.pÆrve.abhiplava.tryahaÓ.ca./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/6: ­«i.sapta.rÃtram.­ddhi.kÃma÷./.prÃjÃpatyam.prajÃ.kÃma÷./.chandoma.pavamÃna.vratam.paÓu.kÃma÷./.jÃmadagnam.anna.adya.kÃma÷./.ete.catvÃra÷.p­«Âhyo.mahÃ.vratam.ca./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/7: p­«Âhyo.mahÃ.vratam.ca./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/8: vratam.tu.sva.stomam.prathame./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/9: saptadaÓam.dvitÅye./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/10: chandoma.pavamÃnam.t­tÅye./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/11: caturviæÓo.bahi«.pavamÃna÷.saptadaÓa÷.Óe«aÓ.caturtha÷./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/12: aindramaty.anyÃ÷.prajÃ.bubhÆ«an./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/13: trikadrukÃ.abhijid.viÓvajin.mahÃ.vratam.sarva.stoma÷./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/18: janaka.saptarÃtram.­ddhi.kÃma÷./.ahbiplava.caturaho.viÓvajin.mahÃ.vratam.jyoti«Âoma÷./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/15: p­«Âhya.stomo.viÓvajic.ca.paÓu.kÃmasya.saptama÷./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/16: devatvam.Åpsato.a«Âa.rÃtra÷./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/17: p­«Âhyo.mahÃ.vratam.jyoti«Âoma÷./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/18: navarÃtram.Ãyu«.kÃma÷./.p­«Âhyas.trikadrukÃÓ.ca./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/19: trikadrukÃ÷.p­«Âhya.avalamba.iti.paÓu.kÃmasya./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/20: iti.navarÃtrau./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/21: tri.kakub.adhyardha÷.p­«Âhya÷./.mahÃ.tri.kakub.vyÆÊho.navarÃtra÷./.samÆÊha.tri.kakup.samÆÊha÷./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/22: catu«Âoma.trikakub.adhyardho.abhiplava÷./.etaiÓ.caturbhi÷.svÃnÃm.Órai«Âhya.kÃmo.yajeta./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/23: kusurubindum.­ddhi.kÃma÷./.trayÃïÃm.p­«Âhya.ahnÃm.eka.ekam.tri÷./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/24: chandomavantam.paÓu.kÃma÷./.p­«Âhya.avalaævasya.prÃg.viÓvajitaÓ.chandomÃ.daÓamam.ca.aha÷./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/25: purÃ.abhicaran./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/26: jyotir.gÃm.abhito.gaur.abhijitam.viÓvajid.Ãyu«am./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/27: ÓalalÅ.piÓaÇgam.ÓrÅ.kÃma÷./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/28: abhiplava.tryaha÷.pÆrvas.tri÷./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.3/29: iti.daÓarÃtrÃ÷./ (6-10 sutyÃ-day-sacrifices) AsvSS_10.4/1: pauï¬arÅkam.­ddhi.kÃma÷./.p­«Âhya.stomaÓ.chandomÃ.gotama.stomo.viÓvajit./.vyÆÊho.navarÃtro.mahÃ.vratam.vaiÓvÃnara.iti.vÃ./ (11 sutyÃ-day-sacrifices) AsvSS_10.4/2: atha.sambhÃryau./ (11 sutyÃ-day-sacrifices) AsvSS_10.4/3: atirÃtraÓ.caturviæÓam.adhyardho.abhiplava÷.p­«Âhyo.vÃ./ (11 sutyÃ-day-sacrifices) AsvSS_10.4/4: indra.vajram.bhrÃt­vyavÃn./ (11 sutyÃ-day-sacrifices) AsvSS_10.4/6: tato.mahÃ.vratam./ (11 sutyÃ-day-sacrifices) AsvSS_10.5/1: atha.dvÃdaÓa.ahÃ.bhaveyu÷./ (dvÃdaÓa.Ãha) AsvSS_10.5/2: satrÃïi.bhaveyu÷./.ahÅnÃ.vÃ./ (dvÃdaÓa.Ãha) AsvSS_10.5/3: ukto.daÓa.rÃtra÷./ (dvÃdaÓa.Ãha) AsvSS_10.5/4: samÆÊho.vyÆÊho.vÃ./ (dvÃdaÓa.Ãha) AsvSS_10.5/5: tam.abhito.atirÃtrau./ (dvÃdaÓa.Ãha) AsvSS_10.5/6: sambhÃryayor.vÃ.vaiÓvÃnaram.upadadhyÃt./ (dvÃdaÓa.Ãha) AsvSS_10.5/7: saævatsara.pravaÊham.ÓrÅ.kÃma÷./.atirÃtraÓ.caturviæÓam.vi«uvad.varjo.navarÃtro.mahÃ.vratam./ (dvÃdaÓa.Ãha) AsvSS_10.5/8: atha.bharata.dvÃdaÓa.aha÷./ (dvÃdaÓa.Ãha) AsvSS_10.5/9: imam.eva.ekÃham.p­thak.saæsthÃbhir.upeyu÷./ (dvÃdaÓa.Ãha) AsvSS_10.5/10: atirÃtram.agre.atha.agni«Âomam.atha.a«ÂÃ.ukthyÃn.atha.agni«Âomam.atha.atirÃtram./ (dvÃdaÓa.Ãha) AsvSS_10.5/11: iti.dvÃdaÓa.aha÷./ (dvÃdaÓa.Ãha) AsvSS_10.5/12: tair.ÃtmanÃ.bubhÆ«anta÷.prajayÃ.paÓubhi÷.prajanayi«yamÃïÃ÷.sargam.lokam.e«yanta÷.svÃnÃm.Órai«Âhyam.aicchanta.upeyur.vÃ.yajeta.vÃ./ (dvÃdaÓa.Ãha)(sA­A:upeyuh--AHIIïA:yajeta) AsvSS_10.5/13: iti.p­thaktvam./ (dvÃdaÓa.Ãha) AsvSS_10.5/14: atha.sÃmÃnyam./ (dvÃdaÓa.Ãha) AsvSS_10.5/15: aparimitatvÃd.dharmasya.pradeÓÃn.vak«yÃma÷./ (dvÃdaÓa.Ãha) AsvSS_10.5/16: ythÃ.hi.parimitÃ.varïÃ.aparimitÃm.vÃco.gatim.Ãpnuvanty.evam.eva.parimitÃnÃm.ahnÃm.aparimitÃ÷.saæghÃtÃ÷./ (dvÃdaÓa.Ãha) AsvSS_10.5/17: siddhÃni.tv.ahÃni.te«Ãm.ya÷.kaÓca.samÃhÃra÷.siddham.eva.Óasyam./ (dvÃdaÓa.Ãha) AsvSS_10.5/18: ahnÃm.tu.saæÓaye.stoma.p­«Âha.saæsthÃbhir.eke.vyavasthÃm./ (dvÃdaÓa.Ãha) AsvSS_10.5/19: tad.ak­tsnam.d­«ÂatvÃd.vyatikramasya./ (dvÃdaÓa.Ãha) AsvSS_10.5/20: chandogair.eva.k­tvÃ.samayam.ahno.bÃrhata.rathantaratÃyÃm.ekÃhena.na.Óasyam.rÃthÃntarÃïÃm./ (dvÃdaÓa.Ãha) AsvSS_10.5/21: dvitÅyena.Ãbhiplavikena.bÃrhatÃnÃm./ (dvÃdaÓa.Ãha) AsvSS_10.5/22: api.vÃ.kayÃ.ÓubhÅya.tad.id.ÃsÅye.eva.nividdhÃne.syÃtÃm.aikÃhikam.itarat./ (dvÃdaÓa.Ãha) AsvSS_10.6/1: sarvÃn.kÃmÃn.Ãpsyant.sarvÃ.vijitÅr.vijigÅ«amÃïa÷.sarvÃ.vyu«ÂÅr.vyaÓi«yann.aÓvamedhena.yajeta./ (aÓvamedha) AsvSS_10.6/2: aÓvam.utsrak«yann.i«ÂibhyÃm.yajeta./ (aÓvamedha) AsvSS_10.6/3: agir.mÆrdhanvÃn./ (aÓvamedha) AsvSS_10.6/4: virÃjau.samyÃjye./ (aÓvamedha) AsvSS_10.6/5: pau«ïÅ.dvitÅyÃ./ (aÓvamedha) AsvSS_10.6/6: tvam.agne.saprathÃ.asi.soma.yÃs.te.mayobhuva.iti.sadvantau./ (aÓvamedha) AsvSS_10.6/7: tvÃm.citra.Óravastama.yad.vÃhi«Âham.tad.agnaya.iti.samyÃjye./.aÓvam.uts­jya.rak«iïo.vidhÃya.sÃvitryas.tisra.i«Âayo.ahar.ahar.vairÃja.tantrÃ÷./ (aÓvamedha) AsvSS_10.6/8: savitÃ.satya.prasava÷.prasavitÃ.ÃsavitÃ./ (aÓvamedha) AsvSS_10.6/9: ya.imÃ.viÓvÃ.jÃtÃny.Ã.devo.yÃtu.savitÃ.suratna÷.sa.ghÃ.no.deva÷.savitÃ.sahÃvÃ.iti.dve./ (aÓvamedha) AsvSS_10.6/10: samÃptÃsu.samÃptÃsu.dak«iïata.ÃhavanÅyasya.hiraïya.kaÓipÃv.ÃsÅno.abhi«iktÃya.putra.amÃtya.pariv­tÃya.rÃj¤e.pÃriplavam.Ãcak«Åta./ (aÓvamedha) AsvSS_10.6/11: hiraïmaye.kÆrce.adhvaryur.ÃsÅna÷.pratig­ïÃti./ (aÓvamedha) AsvSS_10.6/12: ÃkhyÃsyann.adhvaryav.ity.ÃhvayÅta./ (aÓvamedha) AsvSS_10.6/13: ho.hotar.iti.itara÷./ (aÓvamedha) AsvSS_10.7/1: prathame.ahani.manur.vaivasvatas.tasya.manu«yÃ.viÓas.ta.ima.Ãsata.iti.g­hamedhina.upasamÃnÅtÃ÷.syus.tÃn.upadiÓaty.­co.veda÷.so.ayam.iti.sÆktam.nigadet./ (aÓvamedha) AsvSS_10.7/2: dvitÅye.ahani.yamo.vaivasvatas.tasya.pitaro.viÓas.ta.ima.Ãsata.iti.sthavirÃ.upasamÃnÅtÃ÷.syus.tÃn.upadiÓati.yajur.vedo.veda÷.so.ayam.ity.anuvÃkam.nigadet./ (aÓvamedha) AsvSS_10.7/3: t­tÅye.ahani.vÃruïa.Ãdityas.tasya.gandharvÃ.viÓas.ta.ima.Ãsata.iti.yuvÃna÷.ÓobhanÃ.upasamÃnÅtÃ÷.syus.tÃn.upadiÓaty.atharvÃïo.veda÷.so.ayam.iti.yad.bhe«ajam.niÓÃntam.syÃt.tan.nigadet./ (aÓvamedha) AsvSS_10.7/4: caturthe.ahani.somo.vai«ïavas.tasya.apsaraso.viÓas.ta.imÃ.Ãsata.iti.yuvataya÷.ÓobhanÃ.upasamÃnÅtÃ÷.syus.tÃ.upadiÓaty.ÃÇgiraso.veda÷.so.ayam.iti.yad.ghoram.niÓÃntam.syÃt.tan.nigadet./ (aÓvamedha) AsvSS_10.7/5: pa¤came.ahany.arbuda÷.kÃdraveyas.tasya.sarpÃ.viÓas.ta.ima.Ãsata.iti.sarpÃ÷.sarpavida.ity.upasamÃnÅtÃ÷.syus.tÃn.upadiÓati.vi«a.vidyÃ.veda÷.so.ayam.iti.vi«a.vidyÃm.nigadet./ (aÓvamedha) AsvSS_10.7/6: «a«Âhe.ahani.kubero.vaiÓravaïas.tasya.rak«Ãæsi.viÓas.tÃni.imÃny.Ãsata.iti.selagÃ÷.pÃpak­ta.ity.upasamÃnÅtÃ÷.syus.tÃn.upadiÓati.piÓÃca.vidyÃ.veda÷.so.ayam.iti.yat.kiæcit.piÓÃca.samyuktam.niÓÃntam.syÃt.tan.nigadet./ (aÓvamedha) AsvSS_10.7/7: saptame.ahany.asito.dhÃnvas.tasya.asurÃ.viÓas.ta.ima.Ãsata.iti.kusÅdina.upasamÃnÅtÃ÷.syus.tÃn.upadiÓaty.asura.vidyÃ.veda÷.so.ayam.iti.mÃyÃm.kÃæcit.kuryÃt./ (aÓvamedha) AsvSS_10.7/8: a«Âame.ahani.matsya÷.sÃmmadas.tasya.udaka.carÃ.viÓas.ta.ima.Ãsata.iti.matsyÃ÷.pu¤ji«ÂhÃ.ity.upasamÃnÅtÃ÷.syus.tÃn.upadiÓati.purÃïa.vidyÃ.veda÷.so.ayam.iti.purÃïam.Ãcak«Åta./ (aÓvamedha) AsvSS_10.7/9a: navame.ahani.tÃrk«yo.vaipaÓcitas.tasya.vayÃæsi.viÓas.tÃni.imÃny.Ãsata.iti.vayÃæsi.brahma.cÃriïa.ity.upasamÃnÅtÃ÷.syus.tÃn.upadiÓati.itihÃso.veda÷.so.ayam.iti.itihÃsam.Ãcak«Åta./ (aÓvamedha) AsvSS_10.7/9b: daÓame.ahani.dharma.indras.tasya.devÃ.viÓas.ta.ima.Ãsata.iti.yuvÃna÷.ÓrotriyÃ.apratigrÃhakÃ.ity.upasamÃnÅtÃ÷.syus.tÃn.upadiÓati.sÃma.vedo.veda÷.so.ayam.iti.sÃma.gÃyÃt./.evam.etat.paryÃyaÓa÷.saævatsaram.Ãcak«Åta./ (aÓvamedha) AsvSS_10.7/10: daÓamÅm.daÓamÅm.samÃpayan./ (aÓvamedha) AsvSS_10.7/11: saævatsara.ante.dÅk«ate./ (aÓvamedha) AsvSS_10.8/1: trÅïi.sutyÃni.bhavanti./ (aÓvamedha) AsvSS_10.8/2: gotama.stoma÷.prathamam.dvitÅyasya.ahna.paÓor.upÃkaraïa.kÃle.aÓvam.ÃnÅya.bahir.vedyÃs.tÃv.eva.ÃsthÃpayeyu÷./ (aÓvamedha)(tau?) AsvSS_10.8/3: sa.ced.avaghrÃyÃd.upavarteta.vÃ.yaj¤a.sam­ddhim.vidyÃt./ (aÓvamedha) AsvSS_10.8/4: na.cet.sugavyam.no.vÃjÅ.svaÓavyam.iti.yajamÃnam.vÃcayet./ (aÓvamedha) AsvSS_10.8/5: tam.avasthitam.upÃkaraïÃya.yad.akranda.ity.ekÃdaÓabhi÷.stauty.apraïuvan./ (aÓvamedha) AsvSS_10.8/6: anusvÃdhyÃyam.ity.eke./ (aÓvamedha) AsvSS_10.8/7: adhrigo.ÓamÅdhvam.iti.Ói«ÂvÃ.«a¬viæÓatir.asya.vaÇkraya.iti.vÃ.mÃ.no.mitra.ity.Ãvapeta.upaprÃgÃc.chasanam.vÃjy.arvÃ.iti.ca.dve./ (aÓvamedha)(.upa.prÃgÃt.Óasanam.vÃjy.arvÃ.) AsvSS_10.8/8: saæj¤aptam.aÓvam.patnyo.dhÆnvanti.dak«iïÃn.keÓa.pakÓÃn.udgrathya.itarÃn.prac­tya.savyÃn.ÆrÆn.ÃghrÃnÃ÷./ (aÓvamedha) AsvSS_10.8/9: atha.asmai.mahi«Åm.upanipÃtayanti./ (aÓvamedha) AsvSS_10.8/10: tÃm.hotÃ.abhimethati.mÃtÃ.ca.te.pitÃ.ca.te.agre.v­k«asya.krÅÊata÷.pratilÃnÅti.te.pitÃ.garbhe.mu«Âim.ataæsayad.iti./ (aÓvamedha) AsvSS_10.8/11: sÃ.hotÃram.partyabhimethaty.anucaryaÓ.ca.Óatam.rÃja.putryo.mÃtÃ.ca.te.pitÃ.ca.te.agre.v­k«asya.krÅÊata÷./.yÅyapsyata.iva.te.mukham.hotar.mÃ.tvam.vado.bahv.iti./ (aÓvamedha) AsvSS_10.8/12: vÃvÃtÃm.brahmÃ.ÆrdhvÃm.enÃm.ucchrayÃd.girau.bhÃram.harann.iva./.atha.asmai.madhyam.ejatu.ÓÅte.vÃte.punar.niva.iti./ (aÓvamedha) AsvSS_10.8/13: sÃ.brahmÃïam.pratyabhimethaty.anucaryaÓ.ca.Óatam.rÃja.putrya.Ærdhvam.enam.ucchrayati.girau.bhÃram.harann.iva./.atha.asya.madhyam.ejatu.ÓÅte.vÃte.punar.niva.iti./ (aÓvamedha) AsvSS_10.8/14: sadÃ.pras­pya.svÃhÃ.k­tibhiÓ.caritvÃ./ (aÓvamedha) AsvSS_10.9/1: brahmodyam.vadanti./ (aÓvamedha) AsvSS_10.9/2: ka÷.svid.ekÃkÅ.carati.ka.u.svij.jÃyate.puna÷./.kim.svid.himasya.bhe«ajam.kim.svid.Ãvapanam.mahad.iti.hotÃ.adhvaryum.p­cchati./ (aÓvamedha) AsvSS_10.9/2b: sÆrya.ekÃkÅ.carati.candramÃ.jÃyate.puna÷./.agnir.himasya.bhe«ajam.bhÆmir.Ãvapanam.mahad.iti.pratyÃha./ (aÓvamedha) AsvSS_10.9/2c: kim.svit.sÆrya.samam.jyoti÷.kim.samudra.samam.sara÷./.ka÷.svit.p­thvyai.var«ÅyÃn.kasya.mÃtrÃ.na.vidyata.ity.adhvaryur.hotÃram.p­cchati./ (aÓvamedha) AsvSS_10.9/2d: satyam.sÆrya.samam.jyotir.dyau÷.samudra.samam.sara÷./.indra÷.p­thivyai.var«ÅyÃn.gos.tu.mÃtrÃ.na.vidyata.it.pratyÃha./ (aÓvamedha) AsvSS_10.9/2e: p­cchÃmi.tvÃ.citaye.deva.sakha.yadi.tvam.atra.manasÃ.jaganya./.ke«u.vi«ïus.tri«u.pade«v.astha÷.ke«u.viÓvam.bhuvanam.ÃviveÓa.iti.brahmÃ.udgÃtÃram.p­cchati./ (aÓvamedha) AsvSS_10.9/2f: api.te«u.tri«u.pade«v.asmi.ye«u.viÓvam.bhuvanam.ÃviÓeÓa./.sadya÷.paryemi.p­thivÅm.uta.dyÃm.ekena.aÇgena.diÓo.asya.p­«Âham.iti.pratyÃha./ (aÓvamedha) AsvSS_10.9/2g: ke«v.anta÷.puru«a.ÃviveÓa.kÃny.anta÷.puru«a.ÃrpitÃni.etad.brahmann.upavaÊhÃmasi.tvÃ.kim.svin.na÷.prativocÃsy.atra.ity.udgÃtÃ.brahmÃïam.p­cchati./ (aÓvamedha) AsvSS_10.9/2h: pa¤casv.anta÷.puru«a.ÃviÓeva.tÃny.anta÷.puru«a.ÃrpitÃni./.etat.tvÃ.atra.partivanvÃno.asmin.amÃyayÃ.bhavasy.uttaromad.iti.pratyÃha./ (aÓvamedha) AsvSS_10.9/2i: präcam.upani«kramya.eka.ekaÓo.yajamÃnam.p­cchanti.p­cchÃmi.tvÃ.param.antam.p­thivyÃ.iti./ (aÓvamedha) AsvSS_10.9/3: iyam.vedi÷.paro.anta÷.p­thivyÃ.iti.pratyÃha./ (aÓvamedha) AsvSS_10.9/4: mahmnÃ.purastÃd.upari«ÂÃc.ca.vapÃnÃm.caranti./ (aÓvamedha) AsvSS_10.9/5a: sabhÆ÷.svayambhÆ÷.prathamam.antar.mahaty.arïave./.dadhe.ha.garbham.­tviyam.yato.jÃta÷.prajÃpati÷./.hotÃ.yak«at.prajÃpatim.mahimno.ju«atama.vetu.pibatu.somam.hotar.jaya.iti.prai«a÷./ (aÓvamedha) AsvSS_10.9/5b: tava.ime.lokÃ÷.pradiÓo.diÓaÓ.ca.iti.yÃjyÃ./.aÓo.ajas.tÆparo.go.m­ga.iti.prÃjÃpatyÃ÷./ (aÓvamedha) AsvSS_10.9/6: itare«Ãm.paÓÆnÃm.pracaranti./ (aÓvamedha) AsvSS_10.9/7: vaiÓvadevÅ.kl­pti÷./ (aÓvamedha) AsvSS_10.9/8: pa¤camena.p­«Âhya.ahnÃ.Óasyam.vyÆÊhasya./ (aÓvamedha) AsvSS_10.10/1: tasya.viÓe«Ãn.vak«yÃma÷./ (aÓvamedha) AsvSS_10.10/2: agnim.tam.manya.ity.Ãjyam.tasya.aikÃhikam.upari«ÂÃt./ (aÓvamedha) AsvSS_10.10/3: prauga.t­ce«v.aikÃhikÃ.t­ca÷./ (aÓvamedha) AsvSS_10.10/4: trikadruke«u.mahi«o.yavÃÓiram.iti.marutvatÅyasya.pratipad.ekÃ.t­ca.sthÃne./.aikÃhike.anucara÷./.sÆkte«u.ca.antyam.uddh­tya.aikÃhikam.upasaæÓasya.tasmin.nividam.dadhyÃt./ (aÓvamedha) AsvSS_10.10/5: evam.ni«kevalye./ (aÓvamedha) AsvSS_10.10/6: abhi.tyam.devam.savitÃram.oïyor.iti.vaiÓvadevasya.pratipad.ekÃ.t­ca.sthÃne./.aikÃhiko.anucara÷./.sÆkte«u.ca.aikÃhikÃny.upasaæÓasya.te«u.nivido.dadhyÃt./ (aÓvamedha) AsvSS_10.10/7: evam.eva.Ãgni.mÃrute./ (aÓvamedha) AsvSS_10.10/8: caturtham.p­«Âhya.ahar.uttamam./ (aÓvamedha) AsvSS_10.10/10: jyotir.gaur.Ãyur.abhijid.viÓvajin.mahÃ.vratam.sarva.stomo.aptoryÃmo.vÃ./ (aÓvamedha) AsvSS_10.10/10: bhÆmi.puru«a.varjam.abrÃhmaïÃnÃm.vittÃni.pratidiÓam.­tvigbhyo.dak«iïÃ.dadÃti./.prÃcÅ.dig.hotur.dak«iïÃ.brahmaïa÷.pratÅcy.adhvaryor.udÅcy.udgÃtu÷./.etÃ.eva.hotrakÃ÷.anvÃyattÃ.anvÃyattÃ÷./ (aÓvamedha) AsvSS_11.1/1: atha.ete«Ãm.ahnÃm.yoga.viÓe«Ãn.vak«yÃmo.yathÃ.yuktÃni.yasmai.yasmai.kÃmÃya.bhavanti./ (sattra: dvÃdaÓa as the model) AsvSS_11.1/2: ayam.eva.ekÃho.atirÃtra.Ãdau.prÃyaïÅya÷./ (sattra: dvÃdaÓa as the model) AsvSS_11.1/3: e«o.antya.udayanÅya÷./ (sattra: dvÃdaÓa as the model) AsvSS_11.1/4: avyakto.madhye./ (sattra: dvÃdaÓa as the model) AsvSS_11.1/5: ahÅne«u.vaiÓvÃnara.e«a.eva./ (sattra: dvÃdaÓa as the model) AsvSS_11.1/6: tÃv.antareïa.vyÆÊho.daÓarÃtra÷./ (sattra: dvÃdaÓa as the model) AsvSS_11.1/7: e«Ã.prak­ti÷.satrÃïÃm./ (sattra: dvÃdaÓa as the model) AsvSS_11.1/8: tatra.ÃvÃpa.sthÃnam./ (sattra: dvÃdaÓa as the model) AsvSS_11.1/9: Ærdhvam.daÓarÃtrÃd.ekÃha.arthe.mahÃ.vratam./ (sattra: dvÃdaÓa as the model) AsvSS_11.1/10: prÃg.daÓarÃtrÃd.itare«Ãm.ahnÃm./ (sattra: dvÃdaÓa as the model) AsvSS_11.1/11: dvyaha.arthe.go.Ãyu«o./.tryaha.arthe.trikadrukÃ÷./.abhiplava.tryaham.pÆrvam.trikadrukÃ.ity.Ãcak«ate./.caturaha.arthe.trikadrukÃ.mahÃ.vratam.ca./ (sattra: dvÃdaÓa as the model) AsvSS_11.1/12: pa¤cÃha.arthe.abhiplava.pa¤cÃha÷./.uttamasya.tu.«a«ÂhÃt.t­tÅya.savanam./ (sattra: dvÃdaÓa as the model) AsvSS_11.1/13: «aÊaha.arthe.abhiplava÷.«aÊaha÷./.evam.nyÃyÃ.ÃvÃpÃ÷./ (sattra: dvÃdaÓa as the model) AsvSS_11.1/14: «aÊaha.antÃ÷.puna÷.puna÷./ (sattra: dvÃdaÓa as the model) AsvSS_11.1/15: pÆrïa÷.pÆrïaÓ.ca.«aÊahas.tantratÃm.eva.gacchati./ (sattra: dvÃdaÓa as the model) AsvSS_11.2/1: dvau.trayodaÓa.rÃtrau./ (sattra: 13-20 days) AsvSS_11.2/2: ­ddhi.kÃmÃnÃm.prathamam./.p­«Âhyam.chandomÃÓ.ca.antarÃ.sarva.stomo.atirÃtra÷./ (sattra: 13-20 days) AsvSS_11.2/3: nyÃya.kl­ptam.vratavantam.prati«ÂhÃ.kÃmÃ.dvitÅyam./ (sattra: 13-20 days) AsvSS_11.2/5: dvau.p­«ÂhyÃv.Ãv­tta.uttara÷./ (sattra: 13-20 days) AsvSS_11.2/6: talpe.vÃ.udake.vÃ.vivÃhe.vÃ.mÅmÃæsyamÃnÃ.dvitÅyam./ (sattra: 13-20 days) AsvSS_11.2/7: p­Â«hyam.abhitas.trikadrukÃ÷./ (sattra: 13-20 days) AsvSS_11.2/8: nyÃya.kl­ptam.dvyaha.upajanam.prati«ÂhÃ.kÃmÃs.t­tÅyam./ (sattra: 13-20 days) AsvSS_11.2/9: catvÃri.pa¤cadaÓa.rÃtrÃïi.devatam.ÅpsatÃm.prathamam./.prathamasya.caturdaÓa.rÃtrasya.p­«Âhya.madhye.mahÃ.vratam./ (sattra: 13-20 days) AsvSS_11.2/10: brahma.varcasa.kÃmÃ.dvitÅyam./.dvitÅyasya.catur.daÓarÃtrasya.agni«Âut.prÃyaïÅyÃd.anantara÷./ (sattra: 13-20 days) AsvSS_11.2/11: sÃtrÃhÅnikÃ.ubhau.lokÃv.ÃpsyatÃm.t­tÅyam./ (sattra: 13-20 days) AsvSS_11.2/12: t­tÅyasya.catur.daÓarÃtrasya.agni«Âut.prÃyaïÅya.sthÃne.nyÃya.kl­ptas.tryaha.upajana÷.Óe«a÷./ (sattra: 13-20 days) AsvSS_11.2/13: nyÃya.kl­ptam.tryaha.upajanam.prati«ÂhÃ.kÃmÃÓ.caturtham./ (sattra: 13-20 days) AsvSS_11.2/14: «oÊaÓarÃtram.catÆr.rÃtra.upajanam.anna.adya.kÃmÃ÷./ (sattra: 13-20 days) AsvSS_11.2/15: saptadaÓa.rÃtram.pa¤carÃtra.upajanam.paÓu.kÃmÃ÷./ (sattra: 13-20 days) AsvSS_11.2/16: a«ÂÃdaÓa.rÃtram.Ãyu«.kÃmÃ÷./ (sattra: 13-20 days) AsvSS_11.2/17: «aÊahaÓ.ca.atra.pÆryate./.satantrasya.upajanam.vak«yÃma÷./ (sattra: 13-20 days) AsvSS_11.2/18: ekÃnnaviæÓati.rÃtram.eka.rÃtra.upajanam.grÃmya.ÃraïyÃn.paÓÆn.avarurutsyamÃnÃ÷./ (sattra: 13-20 days) AsvSS_11.2/19: viæÓati.rÃtram.prati«ÂhÃ.kÃmÃ÷./.abhijid.viÓvajitÃv.abhiplavÃd.Ærdhvam./ (sattra: 13-20 days) AsvSS_11.3/1: dvÃv.ekaviæÓati.rÃtrau.prati«ÂhÃ.kÃmÃnÃm.prathamam./.trayÃïÃm.abhiplavÃnÃm.prathamÃv.antarÃ.atirÃtra÷./ (sattra: 21-32 days) AsvSS_11.3/2: brahma.varcasa.kÃmÃ.dvitÅyam./.navarÃtrasya.abhijid.viÓvajito÷.sthÃne.dvau.p­«ÂhyÃv.Ãv­tta.uttara÷./ (sattra: 21-32 days) AsvSS_11.3/3: saævatsara.sammitÃ.ity.Ãcak«ate./ (sattra: 21-32 days) AsvSS_11.3/4: dvÃviæÓati.rÃtram.catÆ.rÃtra.upajanam.anna.adya.kÃmÃ÷./ (sattra: 21-32 days) AsvSS_11.3/5: trayo.viæÓati.rÃtram.pa¤ca.rÃtra.upajanam.paÓu.kÃmÃ÷./ (sattra: 21-32 days) AsvSS_11.3/6: dvau.catur.viæÓati.rÃtrau.prajÃti.kÃmÃ÷.paÓu.kÃmÃ.vÃ.prathamam./ (sattra: 21-32 days) AsvSS_11.3/7: «aÊahaÓ.ca.atra.pÆryate./.satantrasya.upajanam.vak«yÃma÷./.svarge.loke.satsyanto.bradhnasya.vi«Âapam.rok«yanto.dvitÅyam./ (sattra: 21-32 days) AsvSS_11.3/8: p­«Âhya.stomas.trayas.triæÓo.nirukto.viÓÃla÷.p­«Âhya.stomÃ.eka.viæÓa.triïava.trayas.triæÓÃ÷.pratilomÃ÷.pÆrvasmiæs.tryahe.anulomÃ.uttarasmin.saviÓÃlo.api.vÃ.uttara.eva.tryaha÷.pratilomo.anulomaÓ.ca.aniruktam.ahar.Ãv­tta÷.p­«Âhya.stoma÷./ (sattra: 21-32 days) AsvSS_11.3/9: t­v­d.anirukta÷./ (sattra: 21-32 days) AsvSS_11.3/10: jyotir.ubhaya.sÃmÃ./ (sattra: 21-32 days) AsvSS_11.3/11a: saæsadÃm.ayanam.ity.etad.Ãcak«ate./.pa¤ca.viæÓati.rÃtram.ekarÃtra.upajanam.anna.adya.kÃmÃ÷./.«a¬viæÓati.rÃtram.dvirÃtra.upajanam.prati«ÂhÃ.kÃmÃ÷./ (sattra: 21-32 days) AsvSS_11.3/11b: sapta.viæÓati.rÃtram.trirÃtra.upajananam.­ddhi.kÃmÃ÷./.a«ÂÃviæÓati.rÃtram.catÆ.rÃtra.upajanam.brahma.varcasa.kÃmÃ÷./ (sattra: 21-32 days) AsvSS_11.3/11c: ekÃnna.triæÓad.rÃtram.pa¤ca.rÃtra.upajanam.paramÃm.vijitim.vijigÅ«amÃïÃ÷./.triæÓad.rÃtram.anna.adya.kÃmÃ÷./ (sattra: 21-32 days) AsvSS_11.3/11d: «aÊahaÓ.ca.atra.pÆryate.satantrasya.upajanam.vak«yÃma÷./.eka.triæÓad.rÃtram.eka.rÃtra.upajananam.anna.adya.kÃmÃ÷./.dvÃ.triæÓad.rÃtram.dvi.rÃtra.upajanam.prati«ÂhÃ.kÃmÃ÷./ (sattra: 21-32 days) AsvSS_11.4/1: trÅïi.trayas.triæÓad.rÃtrÃïi.prati«ÂhÃ.kÃmÃnÃm.prathamam./.trayÃïÃm.abhiplavÃnÃm.upari«ÂÃd.upari«ÂÃd.atirÃtra÷./ (sattra: 33- days) AsvSS_11.4/2: brahma.varcasa.kÃmÃ.dvitÅyam./.caturïÃm.pa¤carÃtrÃïÃm.Ãv­tta.uttama÷.uttamau.ca.antarÃ.sarva.stomo.atirÃtra÷./ (sattra: 33- days) AsvSS_11.4/3: ubhau.lokÃv.ÃpsyatÃm.t­tÅyam.«aïïÃm.pa¤ca.rÃtrÃïÃm.madhye.viÓvajid.atirÃtra÷./ (sattra: 33- days) AsvSS_11.4/4: Ãv­ttÃs.tu.uttare.traya÷./ (sattra: 33- days) AsvSS_11.4/5: catus.triæÓad.rÃtram.catÆ.rÃtra.upajanam.anna.adya.kÃmÃ÷./ (sattra: 33- days) AsvSS_11.4/6: paÓu.kÃmÃnÃm.uttarÃïi.catvÃri./.pa¤ca.triæÓad.rÃtra÷.pa¤ca.rÃtra.upajana÷./ (sattra: 33- days)(7) AsvSS_11.4/7: «aÂ.triæÓad.rÃtre.«aÊaha.upajÃyate./.satantrasya.upajanam.vak«yÃma÷./.sapta.triæÓad.rÃtra.eka.rÃtra.upajana÷./ (sattra: 33- days)(8) AsvSS_11.4/8a: a«ÂÃtriæÓad.rÃtro.dvi.rÃtra.upajana÷.(9)/.ekÃnna.catvÃriæÓad.rÃtram.tri.rÃtra.upajanam.anantÃm.Óriyam.icchanta÷./.catvÃriæÓad.rÃtram.catÆ.rÃtra.upajanam.paramÃyÃm.virÃji.pratiti«Âhanta÷./ (sattra: 33- days)(10) AsvSS_11.4/8b: eka.catvÃriæÓad.rÃtra.prabh­tÅny.uttarÃïi.nyÃyena.a«ÂÃ.catvÃriæÓad.rÃtrÃt./.pa¤cÃÓad.rÃtra.prabh­tÅni.ca.Ã.«a«Âi.rÃtrÃt./.dvi«a«Âi.rÃtra.prabh­tÅni.ca.ekona.Óata.rÃtrÃt./ (sattra: 33- days)(10) AsvSS_11.4/9: tatra.eka.rÃtra.catÆ.rÃtra.upajanÃni.vratavanti./ (sattra: 33- days)(10) AsvSS_11.5/1: sapta.ekÃnna.pa¤cÃÓad.rÃtrÃïi.vipÃpmanÃ.vatsyanta÷.prathamam./ (sattra: 49 days) AsvSS_11.5/2: atirÃtras.trÅ.triv­nty.ahÃny.atirÃtro.daÓa.pa¤cadaÓÃny.atirÃtro.dvÃdaÓÃny.atirÃtra÷.p­«Âhyo.atirÃtrao.dvÃdaÓa.ekaviæÓÃny.atirÃtra÷./ (sattra: 49 days) AsvSS_11.5/3: triv­tÃm.prathamo.agni«Âoma÷.«oÊaÓy.uttama÷.pa¤cadaÓÃnÃm.ukthyÃ.itare.vidh­taya.ity.Ãcak«ate./ (sattra: 49 days) AsvSS_11.5/4: yama.atirÃtram.ymÃm.dviguïÃm.iva.Óriyam.icchanta÷./ (sattra: 49 days) AsvSS_11.5/5: dvÃv.abhiplavau.go.Ãyu«Å.atirÃtrau.dvÃv.abhiplavÃv.abhijid.viÓvajitÃv.atirÃtrÃv.eko.abhiplava÷./.sarva.stoma.nava.sapta.daÓÃv.atirÃtrau.mahÃ.vratam./ (sattra: 49 days) AsvSS_11.5/6: svÃnÃm.Órai«Âhya.kÃmÃs.t­tÅyam./.caturïÃm.p­«Âhya.ahnÃm.eka.ekam.nava.k­tva÷./ (sattra: 49 days) AsvSS_11.5/7: nava.vargÃïÃm.prathama.«a«Âha.saptama.uttamÃny.ahÃny.agni«ÂomÃ÷./ (sattra: 49 days) AsvSS_11.5/8: ukthyÃ.itare.pa¤ca.mahÃ.vratam./ (sattra: 49 days) AsvSS_11.5/9: savitu÷.kakubha.ity.Ãcak«ate./ (sattra: 49 days) AsvSS_11.6/1: trayÃïÃm.uttare«Ãm.nyÃya.kl­ptÃ.abhiplavÃ÷./ (sattra: 49 days) AsvSS_11.6/2: prathamasya.tu.Ærdhvam.caturthÃt.sarva.stomo.atirÃtra÷./ (sattra: 49 days) AsvSS_11.6/3: upasatsu.gÃrhapatye.guggulu.sugandhi.tejana.paitudÃrubhi÷.p­thak.sarpÅæ«i.vipacya.anusavanam.sanne«u.nÃrÃÓaæse«v.äjÅrann.abhya¤jÅraæÓ.ca./ (sattra: 49 days) AsvSS_11.6/4: ya.varcasÃ.na.bhÃyur.ye.vÃ.ÃtmÃnam.na.eva.jÃnÅraæs.ta.etÃ.upeyu÷./ (sattra: 49 days) AsvSS_11.6/5: äjana.abhya¤janÅyÃ.ity.Ãcak«ate./ (sattra: 49 days) AsvSS_11.6/6: etÃ.eva.prati«ÂhÃ.kÃmÃnÃm.äjana.abhya¤jana.varjam./ (sattra: 49 days) AsvSS_11.6/7: etÃsÃm.eva.sarva.stoma.sthÃne.mahÃ.vratam./ (sattra: 49 days) AsvSS_11.6/8: aindramaty.antyÃ÷.prajÃ.bubhÆ«anta÷./ (sattra: 49 days) AsvSS_11.6/9: etÃsÃm.eva.sarva.stomam.uddh­tya.yathÃ.sthÃnam.mahÃ.vratam./ (sattra: 49 days) AsvSS_11.6/10: saævatsara.kÃmÃn.Ãpsyanta.uttamam./ (sattra: 49 days) AsvSS_11.6/11: atirÃtraÓ.caturviæÓam.trayo.abhiplavÃ.navarÃtrao.abhiplavau.yo.Ãyu«Å.daÓarÃtro.vratam.atirÃtra÷./ (sattra: 49 days) AsvSS_11.6/12: saævatsara.sammitÃ.ity.Ãcak«ate./ (sattra: 49 days) AsvSS_11.6/13: eka.«a«Âi.rÃtram.prati«ÂhÃ.kÃmÃ÷./.etÃsÃm.eva.p­«ÂhyÃv.abhito.nava.rÃtram./ (sattra: 49 days) AsvSS_11.6/14: tayor.Ãv­tta.uttara÷./ (sattra: 49 days) AsvSS_11.6/15: ÓatarÃtram.Ãyu«.kÃmÃ÷./.caturdaÓa.abhiplavÃÓ.caturaha.upajanÃ÷./ (sattra: 49 days) AsvSS_11.6/16: iti.rÃtri.satrÃïi./ (sattra: 49 days) AsvSS_11.7/1: atha.gavÃm.ayanam.sarva.kÃmÃ÷./ (sattra: gavÃmayana) AsvSS_11.7/2: prÃyaïÅya.caturviæÓe.upetya.catur.abhiplavÃn.p­«Âhya.pa¤camÃn.pa¤ca.mÃsÃn.upayanti./ (sattra: gavÃmayana) AsvSS_11.7/3: atha.«a«Âham.sambharanti./ (sattra: gavÃmayana) AsvSS_11.7/4: trÅn.abhiplavÃn.p­«Âhyam.abhijitam.svara.sÃmna.iti./ (sattra: gavÃmayana) AsvSS_11.7/5: ÃdyÃbhyÃm.pÆryate.ahobhyÃm./ (sattra: gavÃmayana) AsvSS_11.7/6: iti.nu.pÆrvam.pak«a÷./ (sattra: gavÃmayana) AsvSS_11.7/7: atha.vi«uvÃn.ekaviæÓa÷./ (sattra: gavÃmayana) AsvSS_11.7/8: na.pÆrvasya.pak«aso.na.uttarasya./ (sattra: gavÃmayana) AsvSS_11.7/9: Ãv­ttÃ÷.svara.sÃmÃna÷.«aÊahÃÓ.ca.uttarasya.pak«asa÷./ (sattra: gavÃmayana) AsvSS_11.7/10: svara.sÃmamno.viÓvajitam.p­«Âham.trÅn.abhiplavÃn.iti.saptamam.dvirÃtra.Ænam.k­tvÃ.atha.p­«Âhya.mukhÃæÓ.catur.abhiplavÃæÓ.caturo.mÃsÃn.upayanti./ (sattra: gavÃmayana) AsvSS_11.7/11: atha.uttamam.sambharanti./.trÅn.abhiplavÃn.go.Ãyu«Å.daÓarÃtram.vrata.udayanÅyÃbhyÃm.saptama÷.pÆryate./ (sattra: gavÃmayana) AsvSS_11.7/12: iti.nv.eka.sambhÃryam.uttaram.pak«a÷./ (sattra: gavÃmayana) AsvSS_11.7/13: atha.dvi.sambhÃryam./ (sattra: gavÃmayana) AsvSS_11.7/14: vrata.udayanÅye.eva.uttamasya./.go.Ãyu«Å.saptamasya./ (sattra: gavÃmayana) AsvSS_11.7/15: go.Ãyu«o.vÃ.vihareyu÷./ (sattra: gavÃmayana) AsvSS_11.7/16: gÃm.viÓvajito.anantaram./ (sattra: gavÃmayana) AsvSS_11.7/17: Ãyu«am.pÆrvam.daÓarÃtrÃt./ (sattra: gavÃmayana) AsvSS_11.7/18: api.vÃ.Ærdhvam.viÓvajita÷.saptama÷.savana.mÃsam.k­tvÃ.uddhareyur.yo.Ãyu«Å.daÓarÃtram.ca./ (sattra: gavÃmayana) AsvSS_11.7/19: api.vÃ.uttarasya.pak«aso.ahÃny.eva.Ãvarterann.anulomÃ÷.«aÊahÃ÷.syu÷.«aÊahÃ.vÃ.Ãvarterann.anulomÃny.ahÃni./ (sattra: gavÃmayana) AsvSS_11.7/20: iti.gavÃm.ayanam./ (sattra: gavÃmayana) AsvSS_11.7/21: sarve.vÃ.«a¬ahÃ.abhiplavÃ÷.syur.abhiplavÃ÷.syu÷./ (sattra: gavÃmayana) AsvSS_12.1/1: gavÃm.ayanena.ÃdityÃnÃm.ayanam.vyÃkhyÃtam./ (sattra: ÃdityÃnÃm.Ayana) AsvSS_12.1/2: sarve.tv.abhiplavÃs.triv­t.pa¤cadaÓÃ÷./ (sattra: ÃdityÃnÃm.Ayana) AsvSS_12.1/3: mÃsÃÓ.ca.p­«Âhya.madhyamÃ.nava./.«a«Âha.saptama.uttamÃn.varjayitvÃ./ (sattra: ÃdityÃnÃm.Ayana) AsvSS_12.1/4: b­haspati.sava.indra.stutau.ca.abhijid.viÓvajito÷.sthÃne./ (sattra: ÃdityÃnÃm.Ayana) AsvSS_12.1/5: saptamasya.ca.mÃsasya.uttamayor.abhiplavayo÷.sthÃne.triv­d.dvyÆÊho.daÓarÃtra.udbhid.balabhidau.ca./ (sattra: ÃdityÃnÃm.Ayana) AsvSS_12.1/6: uttamasya.ca.mÃsasya.Ãdau.ye.abhiplavÃs.traya.uddh­tya.te«Ãm.madhyamam.atha.syu÷.p­«Âhya.madhyamÃ÷./ (sattra: ÃdityÃnÃm.Ayana) AsvSS_12.1/7: samÆÊho.daÓarÃtra÷./ (sattra: ÃdityÃnÃm.Ayana) AsvSS_12.2/1: ÃdityÃnÃm.ayanena.aÇgirasÃm.ayanam.vyÃkhyÃtam./ (sattra: AÇgirasÃm.Ayana) AsvSS_12.2/2: triv­tas.tv.abhiplavÃ÷.sava./ (sattra: AÇgirasÃm.Ayana) AsvSS_12.2/3: p­«Âhya.ÃdayaÓ.ca.ÃdyÃ.mÃsÃ÷.pa¤ca.pÆrvasya.pak«asa÷./ (sattra: AÇgirasÃm.Ayana) AsvSS_12.2/4: catvÃras.tu.uttarasya.p­«Âhya.antÃ.a«Âama.Ãdaya÷./ (sattra: AÇgirasÃm.Ayana) AsvSS_12.2/5: uttamasya.ca.mÃsasya.Ãdau.ye.«aÊahÃs.traya÷.p­«Âhya.antÃ.evam.te.api.syu÷./ (sattra: AÇgirasÃm.Ayana) AsvSS_12.2/6: pÆrvau.syÃtÃm.abhiplavau./ (sattra: AÇgirasÃm.Ayana) AsvSS_12.3/1: d­ti.vÃtavator.ayanam./ (sattra: d­ti.vÃtavator.Ayana) AsvSS_12.3/2: prÃyaïÅyo.atirÃtra÷./ (sattra: d­ti.vÃtavator.Ayana) AsvSS_12.3/3: triv­tÃ.mÃsam.pa¤cadaÓena.mÃsam.saptadaÓena.mÃsam.ekaviæÓena.mÃsam.triïavena.mÃsam.trayas.triæÓena.mÃsam./ (sattra: d­ti.vÃtavator.Ayana) AsvSS_12.3/4: vratam.vi«uvat.sthÃne./ (sattra: d­ti.vÃtavator.Ayana) AsvSS_12.3/5: etair.eva.mÃsai÷.pratilomai÷.pak«a.uttaram./ (sattra: d­ti.vÃtavator.Ayana) AsvSS_12.3/6: udayanÅyo.atirÃtra÷./ (sattra: d­ti.vÃtavator.Ayana) AsvSS_12.3/7: ete«Ãm.eva.ahnÃm.atirÃtrÃv.iti./ (sattra: d­ti.vÃtavator.Ayana) AsvSS_12.3/8: aparam.anyatra.apy.Ãdi«Âai÷.kÃla.pÆraïena.cet.saæthÃ.niyama÷./ (sattra: d­ti.vÃtavator.Ayana) AsvSS_12.4/1: kuï¬a.pÃyinÃm.ayanam./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/2: mÃsam.dÅk«itÃ.bhavanti./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/3: te.mÃsi.somam.krÅïanti./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/4: te«Ãm.dvÃdaÓa.upasado.bhavanti./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/5: somam.upanahya.pravargya.pÃtrÃïy.utsÃdya.upanahya.vÃ.mÃsam.agnihotram.juhvati./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/6: mÃsam.darÓa.pÆrïa.mÃsÃbhyÃm.yajante./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/7: mÃsam.vaiÓvadevena./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/8: mÃsam.varuïa.praghÃsai÷./.mÃsam.sÃka.medhai÷./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/9: mÃsam.ÓunÃ.sÅrÅyeïa./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/10: yad.ahar.mÃsa÷.pÆryate.tad.ahar.i«Âim.samÃpya.agni.praïayana.Ãdi.dharma.utsÃdana.Ãdi.vÃ.aupavasathikam.karma.k­tvÃ.Óvo.bhÆte.prasunuyu÷./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/11: tad.dha.eka.upasadbhya.eva.anantaram.kurvanti.tathÃ.d­«ÂatvÃt.sautyÃn.mÃsÃn.agnihotra.ÃdÅn.vadanta÷./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/12: tad.anupapannam./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/13: paÓv.artham.hy.agni.praïayanam.tasya.ca.Óva÷.sutyÃ.nimittam./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/14: atipraïÅta.caryÃyÃm.ca.vaiguïyam.darÓa.pÆrïa.mÃsayo÷./.tathÃ.agnihotrasya./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/15: sado.havir.dhÃnÃy.ÃgnÅdhrÅya.agnÅ.«oma.praïayana.vasatÅvarÅ.grahaïÃni.paÓv.arthÃni.bhavanti.sutyÃ.arthÃny.eke./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/16: tat.kÃlaÓ.caiva.tad.guïÃ÷./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/17: siddha.svabhÃvÃnÃm.na.vyavadhÃnÃd.anyatvam.yathÃ.p­«Âhya.abhiplavayo÷./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/18: saguïÃnÃm.hy.eva.karmaïÃm.uddhÃra.upajano.vÃ./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/19: subrahmaïyÃ.tv.atyantam./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/20: anavadh­ta.iha.kÃla.saæÓayatvÃt./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/21: utsargam.eke.stuyÃ.upasad.guïatvÃt./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/22: kriyÃ.tv.eva.prav­tte.hy.antam.agatvÃ.avasthÃne.do«a÷./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/23: triv­tÃ.mÃsam./.pa¤cadaÓena.mÃsam./.saptadaÓena.mÃsam./.ekaviæÓena.mÃsam./.triïavena.mÃsam./.a«ÂÃdaÓa.trayas.triæÓÃni./.dvÃdaÓa.ahasya.daÓa.ahÃni./.mahÃ.vratam.ca.atirÃtraÓ.ca./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.4/24: sarveïa.yaj¤ena.yajante.ya.etad.upayanti./ (sattra: Kuï¬apÃyinÃm.Ayana) AsvSS_12.5/1: sarpÃïÃm.ayanam./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/2: go.Ãyu«Å.Åd­ÓÅ.stome./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/3: anulome.«aï.mÃsÃn./.pratilome.«aÂ./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/4: jyotir.dvÃdaÓÅ.stomo.vi«uvat.sthÃne./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/5: prakÃÓa.kÃmÃ.upeyu÷./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/6: traivar«ikam.prajÃ.kÃmÃ÷./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/7: gavÃm.ayanam.prathama÷.saævatsara÷./.atha.ÃdityÃnÃm./.atha.aÇgirasÃm./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/8: catvÃri.tÃpaÓ.citÃni./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/9: k«ullaka.tÃpaÓ.citam.prathamam.saævatsaram.sadÅk«Ã.upasatkam./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/10: tasya.catvÃra÷.sautyÃ.mÃsÃ÷.gavÃm.ayanasya.prathama.«a«Âha.saptama.uttamÃ÷./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/11: traivar«ikam.tÃpaÓ.citam./.tasya.sautya÷.saævatsara÷./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/12: ukto.gavÃm.ayanena./.jyotir.gaur.Ãyur.abhijid.viÓvajin.mahÃ.vratam.caturviæÓÃnÃm.vÃ.eka.ekam./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/13: dvÃdaÓa.var«ikam.tÃpaÓ.citam./.tasya.catvÃra÷.sautyÃ÷.saævatsarÃ÷./.gavÃm.ayana.ÓasyÃ÷.pÆrveïa.eva.nyÃyena./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/14: «aÂ.triæÓad.var«ikam.mahÃ.tÃpaÓ.citam./.tasya.dvÃdaÓa.sautyÃ÷.saævatsarÃ÷./.gavÃm.ayana.ÓaæsyÃ÷.pÆrveïa.eva.nyÃyena./.api.vÃ.uttarasya.pak«aso.dvÃviæÓati÷.savana.mÃsÃ.bhaveyu÷./.trayo.viæÓati÷.pÆrvasya./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/15: prajÃpater.dvÃdaÓa.saævatsaram./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/17: eka.ekena.nava.nava.var«Ãïi./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/18: etair.eva.stomai÷.sÃdhyÃnÃm.Óata.saævatsaram./.eka.ekena.pa¤caviæÓati÷.pa¤caviæÓatir.var«Ãïi./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/19: etair.eva.stomair.viÓvas­jÃm.sahasra.saævatsaram.eka.ekena.ardha.t­tÅyÃny.ardha.t­tÅyÃni.var«a.ÓatÃni./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/20: agne÷./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/21: agni«Âoma.sahasram./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.5/22: sahasra.sÃvyam.ity.etad.Ãcak«ate./ (sattra: sarpÃïÃm.Ayana) AsvSS_12.6/1: atha.sÃrasvatÃni./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/2: sarasvatyÃ÷.paÓcima.udaka.ante.dÅk«eran./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/3: te.tatra.eva.dÅk«Ã.upasada÷.k­tvÃ.prÃyaïÅyam.ca.sarasvatÅm.dak«iïena.tÅreïa.ÓamyÃ.prÃse.ÓamyÃ.prÃse.ahar.ahar.yajamÃnÃ.anuvrajeyu÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/4: saæhÃrya.ulÆkhala.budhno.yÆpa÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/5: cakrÅvanti.sado.havir.dhÃnÃni./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/6: ÃgnÅdhrÅyam.patnÅ.ÓÃlam.ca./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/7: dak«iïa.purastÃd.ÃhavanÅyasya.avasthÃya.brahmÃ.ÓamyÃm.praharet./.sÃ.yatra.nipatet.tad.gÃrhapatyasya.Ãyatanam./.tato.adhivihÃra÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/8: vi«ame.cen.nipated.uddh­tya.same.vihareyu÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/9: apsu.ced.vÃruïam.puroÊÃÓam.nirvapeyu÷./.ÃpÃnnaputre.carum./.apÃnnapÃdÃ.hy.asthÃd.upastham.samanyÃ.yanty.upayanty.anyÃ.iti./.Ã.ata÷.samÃnam.sarve«Ãm./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/10: mitrÃ.varuïayor.ayanam./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/11: kuï¬a.pÃyinÃm.ayanasya.ÃdyÃn.«aï.mÃsÃn.Ãvartayanto.vrajeyu÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/12: mÃsi.mÃsi.ca.go.Ãyu«o.upeyu÷./.Ãyur.ayugme«u./.gaur.yugme«u./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/13: iti.nu.prathama÷.kalpa÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/14: atha.dvitÅya÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/15: yathÃ.amÃvÃsyÃyÃm.atirÃtra÷.syÃt.tathÃ.dÅk«eran./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/16: te.amÃvÃsyÃyÃm.atirÃtram.saæsthÃpya.tad.ahar.eva.amÃvÃsyasya.sÃmnÃyya.vatsÃn.apÃkuryu÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/17: tam.pak«am.ÃmÃvÃsyena.vrajitvÃ.paurïamÃsya.aÇgÃm.upeyu÷.tam.pÆrva.pak«am.ÃmÃvÃsyena.vrajitvÃ.paurïamÃsya.aÇgÃm.upeyu÷./.paurïamÃsena.uttaram.vrajitvÃ.amÃvÃsyÃyÃm.Ãyu«am.upeyu÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/18: evam.Ãvartayanto.vrajeyu÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/19: indra.agnyor.ayanam./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/20: go.Ãyu«ÅbhyÃm./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/21: aryamïor.ayanam.trikadrukai÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/22: sarasvatÅ.parisarpaïasya.Óasyum.uktam.gavÃm.ayanena./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/23: eka.pÃtÅni.tv.ahÃny.atirÃtrÃ÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/24: p­«Âhya.ahaÓ.caturtham./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/25: iti.nu.gataya÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/26: atha.utthÃnÃni./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/27: plÃk«am.prasravaïam.prÃpya.utthÃnam./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/28: te.yamunÃyÃm.kÃra.pacave.avabh­tham.abhyupeyu÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/29: udetya.Ãgneye.kÃmÃya.i«Âir.vairÃja.tantrÃ./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/30: tasyÃm.aÓvÅm.ca.puru«Åm.ca.dhenuke.dadyu÷./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/31: etad.vÃ.utthÃnam./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/32: ­«abha.eka.ÓatÃnÃm.vÃ.gavÃm.sahasra.bhÃve./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/33: sarvasva.jyÃnyÃm./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/34: g­hapati.maraïe.vÃ./.jyÃnyÃm.tu.utti«Âhanto.viÓvajitÃ.atirÃtreïa.utti«Âheyu÷./.g­hapati.maraïa.Ãyu«Ã./.gavÃ.gavÃm.sahasra.bhÃve./ (sattra: sarasvatÅ.«attra) AsvSS_12.6/35: iti.Óasyam./ (sattra: sarasvatÅ.«attra) AsvSS_12.7/1: atha.savanÅyÃ÷./ (sattra: role of paÓu) AsvSS_12.7/2: kratu.paÓavo.vÃ.atyantam./ (sattra: role of paÓu) AsvSS_12.7/3: Ãgneyo.vÃ.aindrÃgno.vÃ./ (sattra: role of paÓu) AsvSS_12.7/4: Ãgneyam.vÃ.rathantara.p­«Âhe«u./ (sattra: role of paÓu) AsvSS_12.7/5: aindram.b­hat.p­«Âhe«u./ (sattra: role of paÓu) AsvSS_12.7/6: aikÃdaÓinÃn.vÃ./ (sattra: role of paÓu) AsvSS_12.7/7: prÃyaïÅya.udayanÅyayor.atirÃtrayo÷.samastÃn.Ãlabheran./.aindrÃgnam.antardhau.vÃ./ (sattra: role of paÓu) AsvSS_12.7/8: anvaham.vÃ.eka.ekaÓa.aikÃdaÓinÃn./ (sattra: role of paÓu) AsvSS_12.7/9: na.tv.eva.aikÃdaÓinÅm.nyÆnÃm.Ãbheran./ (sattra: role of paÓu) AsvSS_12.7/10: etena.cet.paÓv.ayanena.Åyus.t­tÅye.ahani.daÓarÃtrasya.dvÃtriæÓatam.aikÃdaÓinya÷.saæti«Âhante.ata.etasmin.navarÃtre.atirikta.paÓÆn.Ãlabheran./ (sattra: role of paÓu) AsvSS_12.7/11: vai«ïavam.vÃmanam.ekaviæÓe./ (sattra: role of paÓu) AsvSS_12.7/12: aindrÃgnam./.triïave./.vaiÓvadevam.trayastriæÓe./.dyÃvÃ.p­thivÅyam.dhenum.caturviæÓe./.tasyÃ.eva.vatsam.vÃyavyam.catuÓ.catvÃriæÓe./.ÃdityÃnÃm.vaÓÃm.a«ÂÃ.catvÃriæÓe./.maitrÃ.varuïÅm.avivÃkye./ (sattra: role of paÓu) AsvSS_12.7/13: vaiÓva.karmaïam.­«abham.mahÃ.vrate./.Ãgneyam.udayanÅye.atirÃtre./ (sattra: role of paÓu) AsvSS_12.7/14: api.vÃ.aikÃdaÓinÅm.eva.trayas.triæÓÅ.pÆrayeyu÷./.abhijid.viÓvajid.vi«uvanti.dvi.paÓÆni.syu÷./ (sattra: role of paÓu) AsvSS_12.8/1: atha.satri.dharmÃ÷./ (sattra: sattrins) AsvSS_12.8/2: dÅk«aïa.Ãdi.pitryÃïÃm.daivÃnÃm.ca.dharmÃïÃm.prÃk­tÃnÃm.niv­tti÷./ (sattra: sattrins) AsvSS_12.8/3: sarvaÓaÓ.ca.varjayeyur.grÃma.caryÃm./ (sattra: sattrins) AsvSS_12.8/4: saraïam./ (sattra: sattrins) AsvSS_12.8/5: viv­ta.smayanam./ (sattra: sattrins) AsvSS_12.8/6: stry.abhihÃsam./ (sattra: sattrins) AsvSS_12.8/7: anÃryÃ.abhibhëaïam./ (sattra: sattrins) AsvSS_12.8/8: an­tam.krodham.apÃm.pragÃhaïam./ (sattra: sattrins) AsvSS_12.8/9: abhivar«aïam./ (sattra: sattrins) AsvSS_12.8/10: Ãrohaïam.ca.v­k«asya.nÃvo.vÃ./ (sattra: sattrins) AsvSS_12.8/11: rathasya.vÃ./ (sattra: sattrins) AsvSS_12.8/12: dÅk«ita.abhivÃdanam./ (sattra: sattrins) AsvSS_12.8/13: dÅk«itas.tv.aupasadam./ (sattra: sattrins) AsvSS_12.8/14: ubhau.sunvantam./ (sattra: sattrins) AsvSS_12.8/15: sama.siddhÃntÃ÷.pÆrva.Ãrambhiïam./ (sattra: sattrins) AsvSS_12.8/16: abhitaptataram.vÃ./ (sattra: sattrins) AsvSS_12.8/17: sarva.sÃmye.yathÃ.vaya÷./ (sattra: sattrins) AsvSS_12.8/18: n­tya.gÅta.vÃditÃni./ (sattra: sattrins) AsvSS_12.8/19: anyÃæÓ.ca.avratya.upacÃrÃn./ (sattra: sattrins) AsvSS_12.8/20: na.ca.enÃn.bahir.vedi.sado.abhyÃÓrÃvayeyu÷./ (sattra: sattrins) AsvSS_12.8/21: na.udakyÃn./ (sattra: sattrins) AsvSS_12.8/22: no.eva.abhyudiyÃn.na.abhyastam.iyÃt./ (sattra: sattrins) AsvSS_12.8/23: te«Ãm.cet.kiæcid.ÃpadÃ.upanamet.tvam.agne.vratapÃ.asi.iti.japet./ (sattra: sattrins) AsvSS_12.8/24: ÃkhyÃya.vÃ.itare«u.upahavaæl.lÅpseta./ (sattra: sattrins) AsvSS_12.8/25: avakÅrïinam.tair.eva.dÅk«ita.dravyair.aparyupya.punar.dÅk«ayeyu÷./ (sattra: sattrins) AsvSS_12.8/26: Ãgrayaïa.kÃle.navÃnÃm.savanÅyÃn.nirvapeyu÷./ (sattra: sattrins) AsvSS_12.8/27: dÅk«Ã.upasatsu.vratadugha.Ãdayeyu÷./ (sattra: sattrins) AsvSS_12.8/28: te«Ãm.vratyÃni./ (sattra: sattrins) AsvSS_12.8/29: payo.dÅk«Ãsu./ (sattra: sattrins) AsvSS_12.8/30: vyatinÅya.kÃlam.upasadÃm.caturtham.ekasyÃ.dugdhena./ (sattra: sattrins) AsvSS_12.8/31: tÃvad.eva.tribhis.tanai÷./.tÃvad.dvÃbhyÃm./.ekena.tÃvad.eva./ (sattra: sattrins) AsvSS_12.8/32: sutyÃsu.havir.ucchi«Âa.bhak«Ã.eva.syu÷./ (sattra: sattrins) AsvSS_12.8/33: dhÃnÃ÷.karambha÷.parivÃpa÷.puroÊÃÓa÷.parasya.iti.e«Ãm.yadyat.kÃmayÅraæs.tat.tad.upavigulphayeyu÷./ (sattra: sattrins) AsvSS_12.8/34: ÃÓir.adugho.dadhy.artham./ (sattra: sattrins) AsvSS_12.8/35: saumyam.vÃ.vigulpham.nivapeyur.iti.Óaunako.yÃvat.ÓarÃvam.manyeran./ (sattra: sattrins) AsvSS_12.8/36: vaiÓvadevam.eke./ (sattra: sattrins) AsvSS_12.8/37: bÃrhaspatyam.eke./ (sattra: sattrins) AsvSS_12.8/38: sarvÃn.vÃ.anusavanam./ (sattra: sattrins) AsvSS_12.8/39: api.vÃ.anyatra.siddham.gÃrhapatye.punar.adhiÓritya.upavratayeran./ (sattra: sattrins) AsvSS_12.8/40: anyÃn.vÃ.pathyÃn.bhak«Ãn.Ã.mÆla.phalebhya÷./ (sattra: sattrins) AsvSS_12.8/41: etena.vartayeyu÷.paÓunÃ.ca./ (sattra: sattrins) AsvSS_12.9/1: tasya.vibhÃgam.vak«yÃma÷./ (sattra: paÓu.vibhÃga) AsvSS_12.9/2: hanÆ.sajihve.prastotu÷./ (sattra: paÓu.vibhÃga) AsvSS_12.9/3: Óyenam.vak«a.udgÃtu÷./ (sattra: paÓu.vibhÃga) AsvSS_12.9/4: kaïÂha÷.kakudra÷.pratihartu÷./ (sattra: paÓu.vibhÃga) AsvSS_12.9/5: dak«iïÃ.Óroïir.hotu÷./.savyÃ.brahmaïa÷./.dak«iïam.sakthi.maitrÃvaruïasya./.savyam.brÃhmaïÃcchaæsina÷./.dak«iïam.pÃrÓvam.sÃæsam.adhvaryo÷./ (sattra: paÓu.vibhÃga) AsvSS_12.9/6: savyam.upagantÌïÃm./.savya.aæsa÷.pratiprasthÃtu÷./.dak«iïam.dor.ne«Âu÷./.savyam.potu÷./ (sattra: paÓu.vibhÃga) AsvSS_12.9/7: dak«iïa.Ærur.acchÃvÃkasya./.savya.ÃgnÅdhrasya./.dak«iïo.bÃhur.Ãtreyasya./.savya÷.sadasyasya./.sadam.ca.anÆkam.ca.g­hapate÷./ (sattra: paÓu.vibhÃga) AsvSS_12.9/8: dak«iïau.pÃdau.g­hapater.vrata.pradasya./ (sattra: paÓu.vibhÃga) AsvSS_12.9/9: savyau.pÃdau.g­hapater.bhÃryÃyai.vrata.pradasya./.o«Âha.enayo÷.sÃdhÃraïo.bhavati.tam.g­hapatir.eva.praÓiæ«yÃt./ (sattra: paÓu.vibhÃga) AsvSS_12.9/10: jÃghanÅm.patnÅbhyo.haranti./.tÃm.brÃhmaïÃya.dadyu÷./ (sattra: paÓu.vibhÃga) AsvSS_12.9/11: skandhyÃÓ.ca.maïikÃs.tisraÓ.ca.kikasÃ.grÃvastuta÷./ (sattra: paÓu.vibhÃga) AsvSS_12.9/12: tisraÓ.caiva.kÅkasÃ.ardham.ca.vaikartasya.unnetu÷./.dvayos.taktayo÷.sÆtrayos.trÅï.trÅïi./.ardham.caiva.vaikartasya.klomÃ.ca.Óamitus.tad.brÃhmaïÃya.dadyÃt./ (sattra: paÓu.vibhÃga) AsvSS_12.9/13: yady.abrÃhmaïa÷.syÃt./ (sattra: paÓu.vibhÃga) AsvSS_12.9/14: Óira÷.subrahmaïyÃyai./.ya÷.Óva÷.sutyÃm.prÃha.tasya.ajinam./.iÊÃ.sarve«Ãm./.hotur.vÃ./.tÃ.vÃ.etÃ÷.«aÂ.triæÓatam.eka.padÃ.yaj¤am.vahanti./ (sattra: paÓu.vibhÃga) AsvSS_12.9/16: bÃrhatÃ÷.svarga.lokÃs.tat.prÃïe«u.caiva.tat.svarge«u.ca.loke«u.pratiti«Âhanto.yanti./ (sattra: paÓu.vibhÃga) AsvSS_12.9/17: sa.e«a÷.svargya÷.paÓur.ya.enam.evam.vibhajanty.atha.ye.te.anyathÃ.tad.yathÃ.selagÃvÃ.pÃpa.k­to.vÃ.paÓum.vimathnÅraæs.tÃd­k.tat./ (sattra: paÓu.vibhÃga) AsvSS_12.9/18: tÃm.vÃ.etÃm.paÓor.vibhaktim.Órauta.­«ir.deva.bhÃgo.vidÃm.cakÃra.tÃm.u.ha.aprocya.eva.asmÃl.lokÃd.uccakrÃma.tÃm.u.ha.girijÃya.bÃbhravyÃyÃ.manu«ya÷.provÃca.tato.ha.enÃm.etad.arvÃn.manu«yÃ.adhÅyate./ (sattra: paÓu.vibhÃga) AsvSS_12.10/1: sarva.samÃna.gotrÃ÷.syur.iti.gÃïagÃri÷.katham.hy.ÃprÅ.sÆktÃni.bhaveyu÷.katham.prayÃjÃ.iti./ (pravara: Bh­gus) AsvSS_12.10/2: api.nÃnÃ.gotrÃ÷.syur.iti.Óaunakas.tantrÃïÃm.vyÃpitvÃt./ (pravara: Bh­gus) AsvSS_12.10/3: g­hapati.gotra.anvayÃ.viÓe«Ã÷./ (pravara: Bh­gus) AsvSS_12.10/4: tasya.rÃddhim.anu.rÃddhi÷.sarve«Ãm./ (pravara: Bh­gus) AsvSS_12.10/5: pravarÃs.tv.Ãvarterann.ÃvÃpa.dharmitvÃt./ (pravara: Bh­gus) AsvSS_12.10/6: jÃmadagnÃ.vatsÃs.te«Ãm.paca.Ãr«eyo.bhÃrgava.cyÃvana.ÃpnavÃna.aurva.jÃmadagna.iti./ (pravara: Bh­gus) AsvSS_12.10/7: atha.ha.ajÃmadagnÃnÃm.bhÃrgava.cyÃvana.ÃpnavÃna.iti./ (pravara: Bh­gus) AsvSS_12.10/8: Ãr«Âi«eïÃnÃm.bhÃrgava.cyÃvana.ÃpnavÃna.Ãr«Âi«eïa.anÆpa.iti./ (pravara: Bh­gus) AsvSS_12.10/9: bidÃnÃm.bhÃrgava.cyÃvana.ÃpnavÃna.aurva.baida.iti./ (pravara: Bh­gus) AsvSS_12.10/10: yaska.vÃdhaula.mauna.mauka.ÓÃrkarÃk«i.sÃr«Âi.sÃvarïi.ÓÃlaÇkÃyana.jaimini.daivantyÃyanÃnÃm.bhÃrgava.vaitahavya.sÃvetasa.iti./ (pravara: Bh­gus) AsvSS_12.10/11: ÓyaitÃnÃm.bhÃrgava.vainya.pÃrtha.iti./ (pravara: Bh­gus) AsvSS_12.10/12: mitrayuvÃm.vÃdhryaÓva.iti.tri.pravaram.vÃ.bhÃrgava.daivodÃsa.vÃdhryaÓva.iti./ (pravara: Bh­gus) AsvSS_12.10/13: ÓunakÃnÃm.g­tsamada.iti.tri.pravaram.vÃ.bhÃrgava.Óaunahotra.gÃrtsamada.iti./ (pravara: Bh­gus) AsvSS_12.11/1a: gotamÃnÃm.ÃÇgirasa.ÃyÃsya.gautama.iti./.ucathyÃnÃm.ÃÇgirasa.aucathya.gautama.iti./.rahÆgaïÃnÃm.ÃÇgirasa.rÃhÆgaïya.gautama.iti./ (pravara: AÇgirases) AsvSS_12.11/1b: soma.rÃjakÅnÃm.ÃÇgirasa.sauma.rÃjya.gautama.iti./.vÃmadevÃnÃm.ÃÇgirasa.vÃmadevya.gautama.iti./.b­hadukthÃnÃm.ÃÇgirasa.bÃrhaduktha.gautama.iti./.p­«adaÓvÃnÃm.ÃÇgirasa.pÃr«adaÓva.vairÆpa.iti./ (pravara: AÇgirases) AsvSS_12.11/1c: a«ÂÃdaæ«Âram.ha.eke.bruvate.atÅtya.ÃÇgirasam.a«ÂÃdaæ«Âra.pÃr«adaÓva.vairÆpa.iti./ (pravara: AÇgirases) AsvSS_12.11/2: ­k«ÃïÃm.ÃÇgirasa.bÃrhaspatya.bhÃradvÃja.bÃndana.mÃtavacasa.iti./ (pravara: AÇgirases) AsvSS_12.11/3: kak«ÅvatÃm.ÃÇgirasa.aucathya.gautama.auÓija.kÃk«Åvata.iti./ (pravara: AÇgirases) AsvSS_12.11/4: dÅrghatamasÃm.ÃÇgirasa.aucathya.daurghatamasa.iti./ (pravara: AÇgirases) AsvSS_12.11/5: bharadvÃja.ÃgniveÓyÃnÃm.ÃÇgirasa.bÃrhaspatya.bhÃradvÃja.iti./ (pravara: AÇgirases) AsvSS_12.12/1: mudgalÃnÃm.ÃÇgirasa.bhÃrmyaÓva.maudgalya.iti./.tÃrk«yam.ha.eke.bruvate.atÅtya.ÃÇgirasam.tÃrk«ya.bhÃrmyaÓva.maudgalya.iti./ (pravara: AÇgirases) AsvSS_12.12/2: vi«ïu.v­ddhÃnÃm.ÃÇgirasa.paurukutsya.trÃsadasyava.iti./.gargÃïÃm.ÃÇgirasa.bÃrhaspatya.bhÃradvÃja.gÃrgya.Óainya.iti./.ÃÇgirasa.Óainya.gÃrgya.iti.vÃ./ (pravara: AÇgirases) AsvSS_12.12/3: harita.kutsapiÇga.ÓaÇkha.darbha.bhaimagavÃnÃm.ÃÇgirasa.ÃmbarÅ«a.yauvanÃÓva.iti./ (pravara: AÇgirases) AsvSS_12.12/4: mandhÃtÃram.ha.eke.bruvate.atÅtya.ÃÇgirasam.mÃndhÃt­.ÃmbarÅ«a.yauvanÃÓva./ (pravara: AÇgirases) AsvSS_12.12/5: saæk­ti.pÆtimëa.taï¬i.Óambu.ÓaivagavÃnÃm.ÃÇgira.gaurivÅta.sÃæk­tya.iti./ (pravara: AÇgirases) AsvSS_12.12/6: ÓÃktyo.vÃ.mÆlam.ÓÃktya.gaurivÅta.sÃæk­tya.iti./ (pravara: AÇgirases) AsvSS_12.13/1: kaïvÃnÃm.ÃÇgirasa.ÃjamÅÊha.kÃïva.iti.ghoram.u.ha.eke.bruvate.avak­«ya.ÃjamÅÊham.ÃÇgirasa.ghaura.kÃïva.iti./ (pravara: AÇgirases) AsvSS_12.13/2: kapÅnÃm.ÃÇgirasa.ÃmahÅyava.uruk«ayase.atha.ya.ete.dvi.pravÃcanÃ.yathÃ.etat.ÓauÇga.ÓaiÓiraya÷./.bharadvÃjÃha.ÓuÇgÃ÷.katÃ÷.ÓaiÓiraya÷./ (pravara: AÇgirases) AsvSS_12.13/3: te«Ãm.ubhayata÷.prav­ïÅta.ekam.itarato.dvÃv.itarata÷./ (pravara: AÇgirases) AsvSS_12.13/4: dvau.vÃ.itaratas.trÅn.itarata÷./ (pravara: AÇgirases) AsvSS_12.13/5: na.hi.caturïÃm.pravaro.asti.na.pa¤cÃnÃm.atipravaraïam./ (pravara: AÇgirases) AsvSS_12.13/6: ÃÇgirasa.bÃrhaspatya.bhÃradvÃja.kÃtya.ÃtkÅla.iti./ (pravara: AÇgirases) AsvSS_12.14/1: atrÅïÃm.Ãtreya.arcanÃnasa.ÓyÃvÃÓva.iti.gavi«ÂhirÃïÃm.Ãtreya.gÃvi«Âhira.paurvÃtitha.iti./ (pravara: Atris:viÓvÃmitras:KaÓyapas) AsvSS_12.14/2: cikita.gÃlava.kÃla.bava.manu.tantu.kuÓikÃnÃm.vaiÓvÃmitra.devarÃta.audala.iti./ (pravara: Atris:viÓvÃmitras:KaÓyapas) AsvSS_12.14/3: Óraumata.kÃmakÃyanÃnÃm.vaiÓvÃmitra.daiva.Óravasa.daiva.tarasa.iti./ (pravara: Atris:viÓvÃmitras:KaÓyapas) AsvSS_12.14/4: dhana¤jayÃnÃm.vaiÓvÃmitra.mÃdhucchandasa.dhÃna¤jaya.iti./.ajÃnÃm.vaiÓvamitra.mÃdhucchandasa.Ãjya.iti./.rauhiïÃnÃm.vaiÓvÃmitra.mÃdhucchandasa.a«Âaka.iti./ (pravara: Atris:viÓvÃmitras:KaÓyapas) AsvSS_12.14/5: pÆraïa.vÃridhÃpayantÃnÃm.vaiÓvÃmitra.devarÃta.pauraïa.iti./ (pravara: Atris:viÓvÃmitras:KaÓyapas) AsvSS_12.14/6: katÃnÃm.vaiÓvÃmitra.kÃtya.ÃtkÅla.iti./.aghamar«aïÃnÃm.vaiÓvÃmitra.Ãghamar«aïa.kauÓika.iti./.reïÆnÃm.vaiÓvÃmitra.gÃthina.raiïava.iti./.veïÆnÃm.vaiÓvÃmitra.gÃthina.vaiïava.iti./.ÓÃlaÇkÃyana.ÓÃlÃk«a.lohita.ak«a.lohita.jahnÆnÃm.vaiÓvÃmitra.ÓÃlaÇkÃyana.kauÓika.iti./ (pravara: Atris:viÓvÃmitras:KaÓyapas) AsvSS_12.14/7: kaÓyapÃnÃm.kÃÓyapa.ÃvatsÃra.asita.iti./.nidhruvÃïÃm.kÃÓyapa.ÃvatsÃra.naidhruva.iti./.rebhÃïÃm.kÃÓyapa.ÃvatsÃra.raibhya.iti./.ÓÃï¬ilÃnÃm.ÓÃï¬ila.asita.daivala.iti./ (pravara: Atris:viÓvÃmitras:KaÓyapas) AsvSS_12.14/8: kÃÓyapa.asita.daivala.iti.vÃ./ (pravara: Atris:viÓvÃmitras:KaÓyapas) AsvSS_12.15/1: vÃsi«Âha.iti.vasi«ÂhÃnÃm.ye.anya.upamanyu.parÃÓara.kuï¬inebhya÷./ (pravara: vasi«Âhas:agastis) AsvSS_12.15/2: upamanyÆnÃm.vÃsi«Âha.Ãbharadvasv.indra.pramada.iti./.parÃÓarÃïÃm.vÃsi«Âha.ÓÃktya.pÃrÃÓarya.iti./.kuï¬inÃnÃm.vÃsi«Âha.maitrÃ.varuïa.kauï¬inya.iti./ (pravara: vasi«Âhas:agastis) AsvSS_12.15/3: agastÅnÃm.Ãgastya.dÃr¬hacyuta.idhmavÃha.iti./.soma.vÃho.vÃ.uttama.Ãgastya.dÃr¬hÃcyuta.soma.vÃha.iti./ (pravara: vasi«Âhas:agastis) AsvSS_12.15/4: purohita.pravaro.rÃj¤Ãm./ (pravara: vasi«Âhas:agastis) AsvSS_12.15/5: atha.yadi.sÃr«Âam.prav­ïÅran.mÃnava.aila.paurÆravasa.iti./ (pravara: vasi«Âhas:agastis) AsvSS_12.15/6: iti.satrÃïi./ (pravara: vasi«Âhas:agastis) AsvSS_12.15/7: tÃny.adak«iïÃni./ (pravara: vasi«Âhas:agastis) AsvSS_12.15/8: te«Ãm.ante.jyoti«Âoma÷.p­«Âhya.ÓamanÅya÷./ (pravara: vasi«Âhas:agastis) AsvSS_12.15/9: sahasra.dak«iïa÷./ (pravara: vasi«Âhas:agastis) AsvSS_12.15/10: anyo.vÃ.praj¤Ãta.dak«iïa÷./ (pravara: vasi«Âhas:agastis) AsvSS_12.15/11: dak«iïÃvatÃ.p­«ÂhyÃ.Óamayerann.iti.vij¤Ãyate./ (pravara: vasi«Âhas:agastis) AsvSS_12.15/12: sa.eva.hetu÷.prak­ti.bhÃve.prak­ti.bhÃve./.namo.brahmaïe.namo.brahmaïe./ (pravara: vasi«Âhas:agastis) AsvSS_12.15/13: nama.ÃcÃryebhyo.nama.ÃcÃryebhya÷./ (pravara: vasi«Âhas:agastis) AsvSS_12.15/14: nama÷.ÓaunakÃya.nama÷.ÓaunakÃya./ (pravara: vasi«Âhas:agastis) AsvSS_/.bh­gÆïÃm.na.vivÃho.asti.caturïÃm.Ãdito.mitha÷./.Óyaita.Ãdayas.trayas.te«Ãm.vivÃho.mitha.i«yate./(pravara: pariÓi«Âa) AsvSS_/.«aïïÃm.vai.gautama.ÃdÅnÃm.vivÃho.na.i«yate.mitha./.dÅrghatamÃ.aucathya÷.kak«ÅvÃæÓ.ca.eka.gotrajÃ÷./(pravara: pariÓi«Âa) AsvSS_/.bharadvÃja.ÃgniveÓya.­k«Ã÷.ÓuÇgÃ÷.ÓaiÓiraya÷.katÃ÷./.ete.samÃna.gotrÃ÷.syur.gargÃn.eke.vadanti.vai./(pravara: pariÓi«Âa) AsvSS_/.p­«adaÓvÃ.mudgalÃ.vi«ïu.v­ddhÃ.kaïvo.agastyo.harita÷.saæk­ti÷.kapi./.yaskaÓ.ca.e«Ãm.mitha.i«Âo.vivÃha÷.sarvair.anyair.jÃmadagna.ÃdibhiÓ.ca./(pravara: pariÓi«Âa) AsvSS_/.yÃvat.samÃna.gotrÃ÷.syur.viÓvÃmitro.anuvartate./.tÃvad.vasi«ÂhaÓ.ca.atriÓ.ca.kaÓyapaÓ.ca.p­thak.p­thak./(pravara: pariÓi«Âa) AsvSS_/.dvyÃr«eyÃïÃm.tryÃr«eya.samnipÃte.avivÃha÷./.tryÃr«eyÃïÃm.pa¤ca.Ãr«eya.samnipÃte.avivÃha./(pravara: pariÓi«Âa) AsvSS_/.viÓvÃmitro.jamadagnir.bharadvÃjo.atha.gautama÷./.atrir.vasi«Âha÷.kaÓyapa.ity.ete.sapta.­«aya÷./(pravara: pariÓi«Âa) AsvSS_/.saptÃnÃm.­«ÅïÃm.agastya.a«ÂamÃnÃm.yad.apatyam.tad.gotram.ity.Ãcak«ate./(pravara: pariÓi«Âa) AsvSS_/.eka.eva.­«ir.yÃvat.pravare«v.anuvartate./.tÃvat.samÃna.gotratvam.anyatra.bh­gv.aÇgirasÃm.gaïa.Ãd.ity.asamÃna.pravaraïir.vivÃho.vivÃha÷.//(pravara: pariÓi«Âa)