Apastama-Sulbasutra Sutra text extracted from the commented version available as a separate file. Original input by members of the Sansknet project This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. This GRETIL version of the SUTRA TEXT has been checked against the edition by Albert Brk, ZDMG 55 (1901), pp. 578-591. Reference system according to Brk's edition. Where required by the commentary, the sutras were split, e.g.: pus_1.2a, pus_1.2b, pus_1.2c etc. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ pastambaulbastra vihrayogn vykhysyma || pus_1.1 || yvadyma pramam || pus_1.2a || tadardhamabhyasyparasmisttye abhgone lakaa karoti || pus_1.2b || phyntayorantau niyamya lakaena dakipyamya nimita karoti || pus_1.2c || evamuttarato viparyasyetarata sa samdhi || pus_1.2d || tannimitto nirhrso vivddhirv || pus_1.2e || yma vbhyasygantucaturtham ymackay rajjus tiryabhnea | vykhyta viharaam || pus_1.3a || drghasykayrajju prvamn tiryamn ca yat pthagbhute kurutas tad ubhaya karoti || pus_1.4a || tbhir jeybhir ukta viharaam || pus_1.4b || caturarasykayrajjurdvistavat bhmi karoti | samasya dvikara || pus_1.5 || prama ttyena vardhayet tac caturthentmacatustrionena saviea || pus_1.6 || athparam || pus_1.7a || pramamtr rajjum ubhayata p karoti || pus_1.7b || madhye lakaam ardhamadhyamayo ca phyy rajjum yamya payorlakaeviti akn nihaty upntyayo pau pratimucya madhyamena lakaena dakipyamya aku nimitta karoti | madhyame pau pratimucya, uparyupari nimitta madhyamena lakaena dakiamasam yacchet | unmucya prvasmd aparasmin pratimucya madhyamenaiva lakaena daki roim yacchet | evamuttarau royasau || pus_1.7c || athparoyoga || pus_2.1a || phyntayor madhye ca akn nihatyrdhe 'rdhe tadvieam abhyasya lakaa ktvrdhamagamayet | antyayo pau ktv madhyame saviea pratimucya prvasminn itara lakaena dakiamakam yacchet | unmucya prvasmd aparasmin pratimucya lakaenaiva daki roim yacchet | evam uttarau royasau || pus_2.1b || prama tiryag dvikaray ymas tasykayrajjus trikara || pus_2.2 || ttyakarayetena vykhyt | vibhgastu navadh || pus_2.3 || tulyayo caturarayor ukta samsa | nnpramayo caturarayo samsa || pus_2.4a || hrasyasa karay varyaso vddhram ullikhet | vddhrasykayrajjur ubhe samasyati | tad uktam || pus_2.4b || caturarc caturara nirjihran yvan nirjihret tasya karay varyaso vddhramullikhet || pus_2.5a || vrdhasya prvamnm akayetarat prvam upasaharet || pus_2.5b || s yatra nipatet tad apacchindyt || pus_2.5c || chinnay nirastam || pus_2.5d || upasahtkaayrajju s catukara chinn cetar ca yat pthagbhte kurutas tad ubhaya karoti || pus_2.6a || tiryamn purua eas trn || pus_2.6c || tad uktam || pus_2.6d || drghacaturara samacaturara cikran tiryamnypacchidya ea vibhajyobhayata upadadhyt || pus_2.7a || khaam gantun sapurayet || pus_2.7b || tasya nirhra ukta || pus_2.7c || samacaturara drghacaturara cukran yvaccikret tvat prvamn ktv yadadhika syd yathyogam upadadhyt || pus_3.1 || caturara maala cikran madhyt koy niptayet || pus_3.2a || prvata parikytiayattyena saha maala parilikhet || pus_3.2b || s nity maalam || pus_3.2c || yvad dhyate tvad gantu || pus_3.2d || maala caturara cikran vikambha pacadaa bhgn ktv dvv uddharet | trayodavaiyante | s nity caturaram || pus_3.3 || pramena prama vidhyate || pus_3.4 || caturaram ded anyat || pus_3.5 || dvbhy catvri || pus_3.6a || tribhir nava || pus_3.6b || yvatpram rajjus tvatastvato vargn karoti || pus_3.8a || ardhattyapuru a sapdn || pus_3.8b || athtyanta pradea || pus_3.9a || yvat yvatdhikena parilikhati tatprvayor upadadhti | yac ca tena caturara kriyate tat koym || pus_3.9b || ardhapramena pdaprama vidhyate || pus_3.10a || ardhasya dvipramy pdapraatvt || pus_3.10b || ttyena navam kal || pus_3.10c || gnydheyike vihre grhapatyhavanyayor antarle vijyate || pus_4.1a || asu prakrameu brhmao 'gnim dadhta | ekdaasu rjanya | dvdaasu vaiya || pus_4.1b || caturviatym aparimite yvat v caku manyate tasmn ntidram dheya iti sarvem avieea ryate || pus_4.2 || dakiata purastd vittyadee grhapatyasya nedyasi dakigner vijyate || pus_4.3 || grhapatyhavanyayor antarla pacadh adh v savibhajya aha saptama v bhgam gantum upasamasya sama traidha vibhajyparasmis ttye lakaa ktv grhapatyhavanyayor antau niyamya lakaena dakipyamya nimitta karoti tad dakigner yatanam | rutismarthyt || pus_4.4 || yajamnamtr prcy aparimit v yathsannni havi sabhaved eva tirac präcau vedyasv unnayati | pratc ro purastd ahyas pact prathyas madhye sanatataraivam iva hi yoeti driky veder vijyate || pus_4.5 || aparehavanya yajamnamtr drgha caturara vihtya tvat rajjum yamya madhye lakaa ktv dakiayo royasayor antar niyamya lakaena dakipyamya nimitta karoti | nimitte rajju niyamyntau samasya | dakiy roer dakiam asam likhet | evam uttarata | tiryamn dvigu tath ktv pact purastc copalikhet | vimity purastt prvamnyv upasaharet | rutismarthyt || pus_4.6 || triat padni prakram v pacttirav bhavati | atriat prc caturviati purastt tiracti saumiky veder vijyate || pus_5.1 || atriikym adaopasamasya aparasmd antd dvdaasu lakaa pacadaasu lakaa phyntayor antau niyamya pacadaakena dakipyamya aku nihantyevam uttarataro | viparyasysau pacadaikenaivpyamya dvdaike aku nihanti | evam uttaratastv asau || pus_5.2a || tadekarajjv viharaam || pus_5.2b || trikacatukayo pacikkayrajju | tbhis trirabhyastbhir asau | caturabhyastbhiro || pus_5.3 || dvdaikpacikayos trayodaikkayrajju, tbhir asau dvirabhyastbhi ro || pus_5.4 || pacadaikëikayo saptadaikkayrajju | tbhiro || pus_5.5a || dvdaikpacatriikayo saptatriikkayrajju | tbhir asau || pus_5.5b || etvanti jeyni vediviharani bhavanti || pus_5.6 || aaviatyona padasahasra mahvedi || pus_5.7a || dakiasmd asd dvdaasu dakiasy roy niptayet | cheda viparyasyottarata upadadhyt | s drgh caturar | tath yukt sacakta || pus_5.7b || saumiky vedittyadee yajeteti sautrmay veder vijyate || pus_5.8a || prakramsya dvikara prakramasthny bhavati trikaray v || pus_5.8b || aik daiketi tiryamnyau | dvdaik phay || pus_5.8c || tri caturvini padaatni sautrmaik vedi || pus_5.9 || dvistv vedir bhavatty avamedhe vijyate || pus_5.10 || prakramasya dvikara prakamasthny bhavati || pus_6.1 || prakramo dvipadastripado v | prakrame ythkm abdrthasya viayitvt || pus_6.2a || yajamnasydhvaryorv | ea hi cen kart bhavati || pus_6.2b || rathamtr nirƬhapaubandhasya vedir bhavatti vijyate || pus_6.3a || tasya khalvh rathkamtr pact tiryag ūay prc | vipathayugena purastt || pus_6.3b || yvat v bhye chidre || pus_6.3c || tadekarajjvoktam | pacadaikenaivpyamyrdhkerdhayugena royasn nirharet || pus_6.4 || athpyudharanti || pus_6.5a || atiatamū tiryag akacatuatam | aatiyuga csya rathacraa ucyate iti rathaparimam || pus_6.5b || aratnibhir v caturbhi pact abhi prc tribhi purastt | tad ekarajjvokta pacadaikenaivpyamya dvbhym adhyardheneti royasn nirharet || pus_6.6 || yajamnamtr catusraktir bhavatti paitky veder vijyate, tadekarajjvokta pacadaikenaivpyamyrdhena tata royasn nirharet || pus_6.7 || daapadottar vedir bhavatti some vijyate | tad ekarajjvokta pacadaikenaivpyamyrdhena tata royasn nirharet || pus_6.8 || t yugena yajamnasya v padair vimya amyay parimimte || pus_6.9 || pade yuge 'ratnv iyati amyy ca mnrtheu yathkm abdrthasya viayitvt || pus_6.10 || vimity purastt prvamny upasaharet | rutismarthyt || pus_6.11 || navratni tiryak saptaviatir udag yatam iti sadaso vijyate || pus_7.1 || ahdaetyeke || pus_7.2 || tadekarajjvokta pacadaikenaivpyamyrdhapacamai royasn nirharet || pus_7.3 || prdeamukh prdentarl bhavantty uparav vijyate | aratnimtra caturara vihtya sraktiu akn nihatyrdhaprdeena ta ta parilikhec chrutismarthyt || pus_7.4 || vyymamtr bhavatti grhapatyaciter vijyate || pus_7.5 || caturarety ekem, parimaaletyekem || pus_7.6 || karaa vyymasya ttyyma saptamavysa krayet || pus_7.7 || t ekaviatir bhavanti || pus_7.8 || prgym prathame prastre 'parasminn udagym || pus_7.9 || maaly mdo deha ktv madhye aku nihatyrdhavyymena saha maala parilikhet || pus_7.10a || tasmi caturaram avadadhyd yvat sambhavet tan navadh vyavalikhya traidham ekaika pradhika vibhajet || pus_7.10b || upadhne caturarasyvntaraden prati srakt sampdayet || pus_7.11a || madhyntarasminprastre || pus_7.11b || vyatysa cinuyd yvata prastr cikret || pus_7.11c || pilamtr bhavantti dhiyn vijyate || pus_7.12 || caturar ityeke parimaal ityekem || pus_7.13 || mdo dehn ktvgndhrya navadh vyavalikhya, ekasy sthne 'mnam upapadhyt || pus_7.14 || yathsakhyam itar vyavalikhya yathyogam upadadhyt || pus_7.15 || bhavatva khalu v ea yo 'gni cinute iti vijyate | vayas v ea pratimay cyata itykticodant | pratyakavidhndv || pus_8.1 || yvadmnnena veun caturare tmani purun avamimote || pus_8.2a || purua dakie pake purua pucche puruam uttare || pus_8.2b || aratnin dakiato dakia paka vardhayati | evam uttarata uttaram || pus_8.2c || prdeena vitasty v pactpuccham || pus_8.2d || ekavidha prathamo 'gnir dvividho dvityas trividhas ttya ta evam evodyantyaikaatavidht || pus_8.3 || tad u ha vai saptavidham eva cinvta | saptavidho vva prkto 'gni | tata rdhvam ekottarn iti vijyate || pus_8.4 || ekavidhaprabhtn na pakapucchni bhavanti | saptavidhavkyaeatvc chrutivipratiedhc ca || pus_8.5 || aavidhaprabhtn yad anyat saptabhyas tat saptadh vibhajya pratipuruam veayet || pus_8.6a || ktivikrasyrutatvt || pus_8.6b || puruamtrea vimimte' veun vimimte, iti vijyate || pus_8.7 || yvn yajamna rdhvabhus tvad antarle veo chidre karoti madhye ttyam || pus_8.8 || aparea ypvaadeam anuphya veu nidhya chidreu akn nihatyonmucyparbhy dakiprk parilikhed ntt || pus_8.9 || unmucya prvasmd aparasmin pratimucya daki pratyakparilikhed ntt || pus_8.10 || unmucya veu madhyame akv antya veo chidra pratimucyoparyupari lekhsamara daki veu nidhyntye chidre aku nihatya tasmin madhyama veo chidra pratimucya lekhntayor itare pratihpya chidrayo ak nihanti || pus_9.1a || sa purua caturara || pus_9.1b || eva puradakia catura tmani purunavamimte || pus_9.2a || purua dakie pake | purua pucche puruam uttare || pus_9.2b || aratnin dakiato dakiam ity uktam || pus_9.2c || phyto v puruamtrasykay veu nidhya prvasminn itaram | tbhy dakia asa nirharet | viparyasya ro || pus_9.3a || prvavad uttaram asam || pus_9.3b || rajjv v vimyottaravedinyyena veun vimimte || pus_9.4 || sapakapuccheu vidhbhyse 'pacaye ca vidhsaptamakara puruasthny ktv viharet || pus_9.5 || karanëakn puruasya pacamena krayet || pus_9.6a || tsm evaikato 'dhyardhs tad dvityam | puruasya pacamo bhga ekata prdea ekata tat ttyam || pus_9.6b || sarvata prdeas tac caturtham | samacaturar pacadaabhgys tat pacamam || pus_9.6c || rvdhvapramamiakn jno jno pacamena krayet || pus_9.7a || ardhena nkasad pacacƬn ca || pus_9.7b || yat pacyamnn pratihrasta purūea tat samprayed aniyataparimatvt purūasya || pus_9.8 || upadhne 'dhyardh daa purastt pratcr tmany upadadhti | daa pact prc || pus_10.1a || pacapaca pakgrayo | pakpyayayo ca viays tsm ardheakmtri pakayor bhavanti || pus_10.1b || pacapaca pucchaprvayor daki udc ca || pus_10.1c || pucche prdeam upadhya sarvam agni pacamabhgybhi pracchdayet || pus_10.2 || pacadaabhgybhi sakhy prayet || pus_10.3 || aparasmin prastre 'dhyardh daa dakiata udcr tmany upadadhti | daottarato daki || pus_10.4a || yath prathame prastre pakau tath puccham | yath puccha tath pakau vipart apyaye || pus_10.4b || sarvam agni pacamabhgybhi pracchdayet || pus_10.5 || pacadaabhgybi sakhy prayet || pus_10.6a || vyatysa cinuyd yvata prastr cikret || pus_10.6b || paca citayo bhavanti | pacabhi purūair abhyhatti purūnt citir arthntaratvt purūasya || pus_10.7 || jnudaghn shasra cinvta prathama cinvna || pus_10.8a || nbhidaghn dvihasra dvityam syadaghn trihasra ttyam uttaram uttara jyymsam || pus_10.8b || mahnta bhantam aparimita svargakma cinvteti vijyate || pus_10.8c || dvihasre dviprastr citayo bhavanti | trihasra triprastr caturthaprabhtiv hreu nityam iakparimam || pus_10.9 || vijyate ca na jyysa citv kanysa cinvteti' || pus_10.10 || caturarbhir agni cinuta iti vijyata | samacaturar anupapadatvc chabdasya || pus_11.1 || pdamtrayo bhavanti aratnimtrayo bhavanty rvasthimtrayo bhavanty akamtrayo bhavantti vijyate || pus_11.2 || caturbhgyamakam | pacamabhgyratni | tathorvasthi || pus_11.3a || pdeak pdamtr || pus_11.3b || tatra yathkm abdrthasya viayitvt || pus_11.4 || upadhne 'vaau pdeak caturbhgyn pakgrayor nidadhyt | sandhyo ca tadvad tmna aagulpet || pus_11.5a || royaseu cëau prc pratci ca || pus_11.5b || sandhyantarle pacabhgy sapd || pus_11.6 || pucche prdeamupadhya sarvam agni caturbhgybhi pracchdayet || pus_11.7 || pdeakbhi sakhy prayet || pus_11.8 || aparasmin prastre pucchpyaye pacamabhgy viay || pus_11.9a || t tmani caturdaabhi pdair yathyoga paryupadadhyt || pus_11.9b || sarvam agni pacamabhgybhi pracchdayet || pus_11.10 || pdeakki sakhy prayet || pus_11.11a || vyatysa cinuyd yvata prastr cikret || pus_11.11b || ekavidhaprabhtn karan dvdaena trayodaenetūak krayet || pus_12.1a || pdeak ca vyatysa cinuyd yvata prastr cikret || pus_12.1b || ekavidhaprabhtn prathamhrea dvityena ttyeneti yo yujyeta | sarve yath rutisakhy tathordhvapramam || pus_12.2 || kmy guavikr guastratvt || pus_12.3 || praugacita cinvta bhrtvyavn iti vijyate || pus_12.4 || yvnagni sratniprdeo dvistvat bhmi caturar ktv prvasy karay ardhc chro pratylikhet | s nity praugam || pus_12.5 || karni cayanam ity ekavidhoktam || pus_12.6a || praug iak krayet || pus_12.6b || ubhayaya prauga cinvta ya kmayeta prajtn bhrtvyn nudeya pratijaniyamn iti vijyate || pus_12.7 || yath vimukhe akae || pus_12.8 || tvad eva trgha caturara vihtya prvparayo karayor ardht tvati dakiottarayor niptayet | s nityobhabhayata praugam || pus_12.9 || praugacitokt (-kta) | ubhayata praug iak krayet || pus_12.10 || rathacakracita cinvta bhrtvyavn iti vijyate || pus_12.11 || yvn agni sratniprdeas tvat bhmi parimaal ktv tasmi caturaram avadadhyd yvatsambhavet || pus_12.12 || tasya karay dvdaeneak krayet || pus_13.1 || ts a pradhv upadhya eam aadh vibhajet || pus_13.2 || upadhne caturarasyvntaraden prati srakt sampdayet | madhyntarasmin prastre | vyatysa cinuyd yvata prastr cikret || pus_13.3 || droacita cinvtnnakma iti vijyate || pus_13.4 || dvayni tu khalu droni, caturari parimaalni ca || pus_13.5 || tatra yathkm abdrthasya viayitvt || pus_13.6 || caturara v yasya guastram || pus_13.7 || sa caturara || pus_13.8 || pact tsarur bhavaty anurpatvyeti vijyate || pus_13.9 || sarvasy bhmer daama tsarus tasya pucchena nirhra ukta || pus_13.10 || tasya karay dvdaeneak krayet | adhyardh pdeak ca || pus_13.11 || upadhne 'dhyardh purastt pratcr tmany upadadhti | tsarvarge royo ca prc || pus_13.12 || sarvam agni caturarbhi pracchdayet || pus_13.13 || pdeakbhi sakhy prayet || pus_13.14 || aparasmin prastre 'dhyardh dakiata udcr tmany upadadhty uttarata ca dakis tsaruprvayor daki utc ca || pus_13.15 || sarvamagni caturarbhi pracchdayet || pus_13.16 || pdeakki saky prayet || pus_13.17 || vyatysa cinuyd yvata prastrcikret || pus_13.18 || samhya cinvta paukma iti vijyate || pus_14.1 || samhanneveak upadadhti || pus_14.2 || diku ctvl bhavanti | tebhya puraimabhyudhatti vijyate || pus_14.3 || paricyya cinvta grmakma iti vijyate || pus_14.4 || madhyam svayamt pradakiamiakgaai paricinoti | sa pariyyya || pus_14.5 || upacyya cinvta grmakma iti vijyate || pus_14.6 || paricyyenokta || pus_14.7 || manacita cinvta ya kmayet pitloka dhnuymiti vijyate || pus_14.8 || dvayni khalu mamanni caturari parimaalni ca || pus_14.9 || tatra yathkm abdrthasya viayitvt || pus_14.10 || caturara v | yasya guastram || pus_14.11 || sa caturara | tsaruvarja droacitokta || pus_14.12 || chandacita cinvta paukma iti vijyate || pus_14.13 || sarvai chandobi cinuyd ity ekam | prktair ity aparam || pus_14.14 || yenacita cinvta suvargakma iti vijyate || pus_15.1 || vakrapako vyastapuccho bhavati || pus_15.2a || pact pr udhati | purasttpratya udhati | evam iva hi vayas madhye pakanirmo bhavatti vijyate || pus_15.2b || yvn agni sratniprdea saptavidha sapadyate | prdea caturtham tmana caturbhgy cëau | ts tisra ira itarat pakayor vibhajet || pus_15.3 || pacratni purua | caturaratni vyyma | caturviatyagulayo 'ratni | tadardha prdea iti kpti || pus_15.4 || ardhadaam aratnayo 'gulaya ca caturbhgon pakyma || pus_15.5 || dvipuru rajjum ubhayatap karoti | madhye lakaam | pakasyparayo koyor antau niyamya lakaena prcnam yacched eva purastt | sa nirma || pus_15.6 || etenottara pako vykhyta || pus_15.7 || tm dvipuruymo 'dhyardhapuruavysa || pus_15.8 || pucche 'rdhapuruavysa purua pratcnam yacchet | tasya dakiato 'nyam uttarata ca || pus_15.9a || tvakay vyavalikhet | yathrdhapuruo 'pyaye syt || pus_15.9b || irasy ardhapuruea caturara ktv prvasy karay ardht tvati dakiayor niptayet || pus_15.10 || apyayn prati royasn apacchindyt || pus_16.1a || evam iva hi yena || pus_16.1b || karaa puruasya pacamyma ahavysa krayed yathyoganata tatprathamam || pus_16.2 || te dve prc sahite | tad dvityam || pus_16.3 || prathamasya abhgam aabhgena vardhayet | yathyoganata tat ttyam || pus_16.4 || caturbhgydhyardh | tasy caturbhgymtram akay chindyt | tac caturtham || pus_16.5 || caturbgyrdha pacamam || pus_16.6 || tasykay bheda aham || pus_16.7 || puruasya pacamabhga daabhgavysa pratcnam yacchet | tasya dakiato 'nyam uttarata ca | tv akay dakioarayo koyor likhet | tat saptamam || pus_16.8 || evamanyat | uttara tttarasy koylikhet tad aamam || pus_16.9 || caturbhgykayobhayato bhedo navamam || pus_16.10 || upadhne aiai pakayo pratham udcrnir upadadhyt || pus_16.11 || pucchaprvayor avaau ahyayas tisro 'gre tata ekn tatas tisra tata ek || pus_16.12 || pucchpyaye caturthyau viaye | tayos tu pact pacamyv ankasahite || pus_16.12 || ee daa caturthya royaseu cëau prc pratc ca || pus_17.1 || ee ca aviatir aau aaya catasra pacamya || pus_17.2 || irasi caturthyau viaye | tayo ca purastt prcyau || pus_17.3 || ea dviata prastra || pus_17.4 || aparasmin prastre pacapaca nirmayordvity | apyayayo ca tty tmnam aabhgvet || pus_17.5a || ee pacacatvriat pratham prc || pus_17.5b || pucchaprvayo pacapaca saptamya || pus_17.6a || dvityacaturtho cnyatarata pratisahitm ekaikm || pus_17.6b || ee trayodaëamya || pus_17.6c || royaseu cëau caturthyo daki udc ca || pus_17.7a || ee ca viatis triat ahaya ek pacamm || pus_17.7b || irasi caturthyau tayo ca purastccatasro navamya || pus_17.8 || ea dviataprastra || pus_17.9 || vyatysa cinuyd yvata prastr cikret || pus_17.10 || yenacita cinvta suvargakma iti vijyate || pus_18.1 || vakrapako vyastapuccho bhavati | pact pr udhati | purastt pratya udhati | evam iva hi vayas madhye pakanirmo bhavatti vijyate || pus_18.2 || puruasya oaabhir via ata sratniprdea saptavidha sapadyate | ts catvriadtmani tisra irasi pacadaa puccha ekatriad dakie pake tathottare || pus_18.3 || adhyardhapuruas tiryag dvv ymata iti drgha caturara vihtya royasebhyo dve dve oasyau nirasyet | catvriat pariiyante | sa tm || pus_18.4 || irasyardhapuruea caturara ktv prvasy karay ardht tvati dakiottarayor niptayet || pus_18.5a || tisra pariiyante | tac chira || pus_18.5b || puruas tiryag dvv ymata oaabhga ca dakia paka | tathottara || pus_18.6 || pakgrepakgre puruacaturthena catvri caturari ktv tny akay vyavalikhyrdhni nirasyet | ekatriat pariiyante || pus_18.7 || pakgram utsjya madhye pakasya prc lekhm likhet || pus_18.8a || pakpyaye purua niyamya lekhy purunte nitodantukuryt | nitodt prcna purunte nitoda nitodayor nnntv likhet | tatpakinamanam | etenottara pako vykhyta || pus_18.8b || dvipurua pascdardhapurua purastc caturbhgona purua ymo 'daakarayo prvayos t pacadaaparighanti | tat puccham || pus_19.1 || oa caturbhi parighyt || pus_19.2a || aamena tribhir aamai caturthena caturthasavieeeti || pus_19.2b || ardheak tribhir dvbhy caturthbhy caturthasavieeeti || pus_19.3 || pdeak tribhi caturthenaika caturthasavierdhbhy ceti || pus_19.4 || pakeak caturbhir dvbhy caturthbhy dvisaptambhy ceti || pus_19.5 || pakamadhyy caturbhir dvbhy caturthbhy dvisaptambhy ceti || pus_19.6 || pakgry tribhi caturthenaika caturthasaptambhym eka caturthasavieasaptambhy ceti || pus_19.7 || pakakaraysaptama tiryamn | puruacaturtha ca prvamn | tasykay rajjv karaa prajmbhayet || pus_19.8a || pakanamany saptamena phalakni namayet || pus_19.8b || upadhne catasra pdeak purastc chirasi | aparea iraso 'pyaya paca | prvea pakpyayv ekdaa | apareaikdaa prvea pucchpyaya pacparea paca pacadaa pucchgre || pus_19.9 || catasracatasra pakgry pakgrayo pakpyayayo ca viay || pus_20.1 || t tmani catasbhi catasbhi oabhir yathyoga paryupadadhyt || pus_20.2 || catasracatasra pakamadhyy pakamadhyayo || pus_20.3 || pakeakbhi prcbhi pakau pracchdayet || pus_20.4 || avaia oabhi prcchdayet || pus_20.5a || anty bhyavie anyatra irasa || pus_20.5b || aparasmin prastre purastc chirasi dve oayau bhyaviee upadadhyt || pus_20.6a || te 'parea dve viaye abhyantaraviee || pus_20.6b || dvbhym ardheakbhy yathyoga paryupadadhyt || pus_20.7a || bhyaviebhy parighyt || pus_20.7b || tmana karan sandhiu oayo bhyavie upadadhyt || pus_20.8 || catasra catasro 'rdheak pakgrayo || pus_20.9a || pakeakbhir udcbhi pakau pracchdayet || pus_20.9b || tisrastisro 'rdheak pucchaprvayo || pus_20.10 || avaia oabhi pracchdayet || pus_20.11a || anty bhyavie anyatra puccht || pus_20.11b || yac caturara tryara v sapadyetrdheakbhi pdeakbhir v pracchdayet || pus_20.12 || ak pacadaabhgyn sthne || pus_20.13 || vyatysa cinuyd yvata prastr cikret || pus_20.14 || kakacid alajacid iti yenacit vykhytau || pus_21.1 || evami va hi yenasya varysau pakau pucchd vakrau sanata puccha drgha tm maala ira ca | tasmc chrutismarthyt || pus_21.2a || airasko vnmnnt || pus_21.2b || jyate ca | kakacita ravanta cinvta ya kmayeta saro 'mumil loke sabhaveyam iti vidyamne katha bryt || pus_21.3 || prktau vakrau pakau sanata puccha vikraravat || pus_21.4a || yathprakty tmvikrt || pus_21.4b || yatho etac cheyanacita cinvteti | yvadmnnasrpya tad vykhytam || pus_21.5 || tristvo 'gnir bhavatty avamedhe vijyate || pus_21.6 || tatra sarvbyso 'viet || pus_21.7 || drghacaturar samsena pakapucchn samsa ukta || pus_21.8 || ekavio 'gnirbhavatty avamedhe vijyate || pus_21.9 || tatra purubhyso nratniprden sakhysayogt sakhysayogt || pus_21.10 ||