Svetasvatara-Upanisad (Svetasvataropanisad) Based on two editions: 1. Isadi nau upanisad. Ed. by Harikrsnadas Goendaka. (Gorakhpur : Gita Press, 2038 samvat) 2. Sri Sri Sruti-ratna-mala. Ed. by Bhakti Sudhakar. (Dhaka : 'Manjusa Printing Works) n.d Input by Jan Brzezinski PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ औं । सह नाव् अवतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नाव् अधीतम् अस्तु । मा विद्विषावहै । औं शान्तिः शान्तिः शान्तिः प्रथमो ऽध्यायः हरिः ओं ब्रह्म-वादिनो वदन्ति किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च संप्रतिष्ठाः । अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्म-विदो व्यवस्थाम् ॥ SvetUp_1.1 ॥ कालः स्वभावो नियतिर् यदृच्छा भूतानि योनिः पुरुष इति चिन्त्या । संयोग एषां न त्व् आत्म-भावाद् आत्माप्य् अनीशः सुख-दुःख-हेतोः ॥ SvetUp_1.2 ॥ ते ध्यान-योगानुगता अपश्यन् देवात्म-शक्तिं स्व-गुणैर् nigƬhÃm । यः कारणानि निखिलानि तानि कालात्म-युक्तान्य् अधितिष्ठत्य् एकः ॥ SvetUp_1.3 ॥ तम् एक-नेमिं त्रि-वृतं षोडशान्तं शतार्धारं विंशति-प्रत्यराभिः । अष्टकैः षड्भिर् विश्व-रूपैक-पाशं त्रि-मार्ग-भेदं द्वि-निमित्तैक-मोहम् ॥ SvetUp_1.4 ॥ पञ्च-स्रोतो ऽम्बुं पञ्च-योन्य्-उग्र-वक्रां पञ्च-प्राणोर्मिं पञ्च-बुद्ध्य्-आदि-मूलाम् । पञ्चावर्तां पञ्च-दुःखौघ-वेगां पञ्चाशद्-भेदां पञ्च-पर्वाम् अधीमः ॥ SvetUp_1.5 ॥ सर्वाजीवे सर्व-संस्थे बृहन्ते अस्मिन् हंसो भ्राम्यते ब्रह्म-चक्रे । पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति ॥ SvetUp_1.6 ॥ उद्गीतम् एतत् परमं तु ब्रह्म तस्मिंस् त्रयं सुप्रतिष्ठाक्षरं च । अत्रान्तरं ब्रह्म-विदो विदित्वा लीना ब्रह्मणि तत्-परा योनि-मुक्ताः ॥ SvetUp_1.7 ॥ संयुक्तम् एतत् क्षरम् अक्षरं च व्यक्ताव्यक्तं भरते विश्वम् ईशः । अनीशश् चात्मा बध्यते भोक्तृ-भावाज् ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥ SvetUp_1.8 ॥ ज्ञाज्ञौ द्वाव् अजाव् ईशनीशाव् अजा ह्य् एका भोक्तृ-भोग्यार्थ-युक्ता । अनन्तश् चात्मा विश्व-रूपो ह्य् अकर्ता त्रयं यदा विन्दते ब्रह्मम् एतत् ॥ SvetUp_1.9 ॥ क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः । तस्याभिध्यानाद् योजनात् तत्त्व-भावाद् भूयश् चान्ते विश्व-माया-निवृत्तिः ॥ SvetUp_1.10 // ज्ञात्वा देवं सर्व-पाशापहानिः क्षीणैः क्लेशैर् जन्म-मृत्यु-प्रहाणिः । तस्याभिध्यानात् तृतीयं देह-भेदे विश्वैश्वर्यं केवल आप्त-कामः ॥ SvetUp_1.11 // एतज् ज्ञेयं नित्यम् एवात्म-संस्थं नातः परं वेदितव्यं हि किञ्चित् । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्मम् एतत् ॥ SvetUp_1.12 // वह्नेर् यथा योनि-गतस्य मूर्तिर् न दृश्यते नैव च लिङ्ग-नाशः । स भूय एवेन्धन-योनि-गृह्यस् तद् वोभयं वै प्रणवेन देहे ॥ SvetUp_1.13 // स्व-देहम् अरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्यान-निर्मथनाभ्यासाद् देवं पश्यन् nigƬhavat ॥ SvetUp_1.14 // तिलेषु तैलं दधनीव सर्पिर् आपः स्रोतःस्व् अरणीषु चाग्निः । एवम् आत्मात्मनि गृह्यते ऽसौ सत्येनैनं तपसा यो ऽनुपश्यति ॥ SvetUp_1.15 // सर्व-व्यापिनम् आत्मानं क्षीरे सर्पिर् इवार्पितम् । आत्म-विद्या-तपो-मूलं तद् ब्रह्मोपनिषत् परम् ॥ SvetUp_1.16 // तद् ब्रह्मोपनिषत् परम् इति प्रथमो ऽध्यायः _________________________________________________________ द्वितीयो ऽध्यायः युञ्जानः प्रथमं मनस्- तत्त्वाय सविता धियः । अग्नेर् ज्योतिर् निचाय्य पृथिव्या अध्याभरत् [*1] ॥ SvetUp_2.1 // _____________ [*1] This mantra is also found in Yajurveda 11.1. yuktena मनसा वयं देवस्य सवितुः सवे । सुवर्गेयाय शक्त्या [*2] ... ॥ SvetUp_2.2 // _____________ [*2] This mantra is also found in Yajurveda 11.2. युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् । बृहज् ज्योतिः करिष्यतः सविता प्रसुवाति तान् [*3] ॥ SvetUp_2.3 // _____________ [*3] This mantra is also found in Yajurveda 11.3 युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक इन्मही देवस्य सवितुः परिष्टुतिः [*4] ॥ SvetUp_2.4 // _____________ [*4] This mantra is also found in Yajurveda 11.4, 5.14, and Rigveda 5.81.1. yuje वां ब्रह्म पूर्व्यं नमोभिर् विश्लोक एतु पथ्य् एव सूरेः । शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः [*5] ॥ SvetUp_2.5 // _____________ [*5] This mantra is also found in Yajurveda 11.5 and Rigveda 10.13.1. agnir यत्राभिमथ्यते वायुर् यत्राधिरुध्यते । सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥ SvetUp_2.6 ॥ सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् । यत्र योनिं कृणवसे न हि ते पूर्वम् अक्षिपत् ॥ SvetUp_2.7 ॥ त्रिर् उन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य । ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानि ॥ SvetUp_2.8 ॥ प्राणान् prapŬyeha संयुक्त-चेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत । दुष्टाश्व-युक्तम् इव वाहम् एनं विद्वान् मनो धारयेताप्रमत्तः ॥ SvetUp_2.9 ॥ समे शुचौ शर्करा-वह्नि-बालुका- विवर्जिते शब्द-जलाश्रयादिभिः । मनो ऽनुकूले न तु चक्षु-pŬane गुहा-निवाताश्रयणे प्रयोजयेत् ॥ SvetUp_2.10 // नीहार-धूमार्कानिलानलानां खद्योत-विद्युत्-स्फटिक-शशीनाम् । एतानि रूपाणि पुरः-सराणि ब्रह्मण्य् अभिव्यक्ति-कराणि योगे ॥ SvetUp_2.11 // पृथिव्य्-अप्-तेजो ऽनिल-खे समुत्थिते पञ्चात्मके योग-गुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्नि-मयं शरीरम् ॥ SvetUp_2.12 // लघुत्वम् आरोग्यम् अलोलुपत्वं वर्ण-प्रसादं स्वर-सौष्ठवं च । गन्धः शुभो मूत्र-पुरीषम् अल्पं योग-प्रवृत्तिं प्रथमां वदन्ति ॥ SvetUp_2.13 // यथैव बिम्बं मृदयोपलिप्तं तेजो-मयं भ्राजते तत् सुधान्तम् । तद् वात्म-तत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीत-शोकः ॥ SvetUp_2.14 // यद् आत्म-तत्त्वेन तु ब्रह्म-तत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् । अजं ध्रुवं सर्व-तत्त्वैर् विशुद्धं ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥ SvetUp_2.15 // एष ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः । स एव जातः स जनिष्यमाणः प्रत्यङ् जनांस् तिष्ठति सर्वतो-मुखः ॥ SvetUp_2.16 // यो देवो अग्नौ यो ऽप्सु यो विश्वं भुवनम् आविवेश । य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ॥ SvetUp_2.17 // इति द्वितीयो ऽध्यायः _________________________________________________________ तृतीयो ऽध्यायः य एको जालवान् ईशत ईशनीभिः सर्वांल् लोकान् ईशत ईशनीभिः । य एवैक उद्भवे सम्भवे च य एतद् विदुर् अमृतास् ते भवन्ति ॥ SvetUp_3.1 ॥ एको हि रुद्रो न द्वितीयाय तस्थुर् य इमांल् लोकान् ईशत ईशनीभिः । प्रत्यङ् जनांस् तिष्ठति सञ्चुकोचान्त-काले संसृज्य विश्वा भुवनानि गोपाः ॥ SvetUp_3.2 ॥ विश्वतश् चक्षुर् उत विश्वतो-मुखो विश्वतो-बाहुर् उत विश्वतस्-पात् । सं[*6] बाहुभ्यां धमति सम्पतत्रैर् द्याव्-आभूमी जनयन् देव एकः [*7] ॥ SvetUp_3.3 // _____________ [*6] तं _____________ [*7] This mantra is also found in Yajurveda 17.19 and Rigveda 10.82.3. yo देवानां प्रभवश् चोद्भवश् च विश्वाधिपो रुद्रो महर्षिः । हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु ॥ SvetUp_3.4 ॥ या ते रुद्र शिवा तनूर् अघोरापाप-काशिनी । तया नस् तनुवा शन्तमया गिरिशन्ताभिचाकशीहि [*8] ॥ SvetUp_3.5 // _____________ [*8] यजुर्वेद 16.2. याभिषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे । शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् [*9] ॥ SvetUp_3.6 // _____________ [*9] यजुर्वेद 16.3. ततः परं ब्रह्म परं बृहन्तं यथानिकायं सर्व-भूतेषु gƬham । विश्वस्यैकं परिवेष्टितारम् ईशं तं ज्ञात्वामृता भवन्ति ॥ SvetUp_3.7 ॥ वेदाहम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्तात् । तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनाय [*10] ॥ SvetUp_3.8 // _____________ [*10] यजुर्वेद 31.8. यस्मात् परं नापरम् अस्ति किंचिद् यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेनेदं पूर्णं पुरुषेण सर्वम् ॥ SvetUp_3.9 ॥ ततो यद् उत्तरतरं तद् अरूपम् अनामयम् । य एतद् विदुर् अमृतास्ते भवन्ति अथेतरे दुःखम् एवापि यन्ति ॥ SvetUp_3.10 // सर्वानन-शिरो-ग्रीवः सर्व-भूत-गुहाशयः । सर्व-व्यापी स भगवांस् तस्मात् सर्व-गतः शिवः ॥ SvetUp_3.11 // महान् प्रभुर् वै पुरुषः सत्त्वस्यैष प्रवर्तकः । सुनिर्मलाम् इमां प्राप्तिम् ईशानो ज्योतिर् अव्ययः ॥ SvetUp_3.12 // अङ्गुष्ठ-मात्रः पुरुषो ऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । हृदा मनीषो[*11] मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति ॥ SvetUp_3.13 // _____________ [*11] मन्वीशो सहस्र-शीर्षा पुरुषः सहस्राक्षः सहस्र-पात् । स भूमिं विश्वतो वृत्वा- [a]त्यतिष्ठद् दशाङ्गुलम् ॥ SvetUp_3.14 // पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम् । उतामृतत्वस्येशानो यद् अन्नेनातिरोहति [*12] ॥ SvetUp_3.15 // _____________ [*12] यजुर्वेद 31.1-2, रिग्वेद 10.90.1-2. अथर्व-वेद 19.6.1,4. सर्वतः पाणि-पादं तत् सर्वतो ऽक्षि-शिरो-मुखम् । सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥ SvetUp_3.16 // सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-विवर्जितम् । सर्वस्य प्रभुम् ईशानं सर्वस्य शरणं बृहत्[*13] ॥ SvetUp_3.17 // _____________ [*13] सुहृत् नव-द्वारे पुरे देही हंसो लेलायते बहिः । वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ SvetUp_3.18 // अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तम् आहुर् अग्र्यं पुरुषं महान्तम् ॥ SvetUp_3.19 // अणोर् अणीयान् महतो महीयान् आत्मा गुहायां निहितो ऽस्य जन्तोः । तम् अक्रतुः पश्यति वीत-शोको धातुः प्रसादान् महिमानम् ईशम् [*14] ॥ SvetUp_3.20 // _____________ [*14] सेए कठौ 1.2.20. वेदाहम् एतम् अजरं पुराणं सर्वात्मानं सर्व-गतं विभुत्वात् । जन्म-निरोधं प्रवदन्ति यस्य ब्रह्म-वादिनो हि प्रवदन्ति नित्यम् ॥ SvetUp_3.21 // इति तृतीयो ऽध्यायः _________________________________________________________ चतुर्थो ऽध्यायः य एको ऽवर्णो बहुधा शक्ति-योगाद् वरणान् अनेकान् निहितार्थो दधाति । वि चैति चान्ते विश्वम् आदौ स देवः स नो बुद्ध्या शुभया संयुनक्तु ॥ SvetUp_4.1 ॥ तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् उ चन्द्रमाः । तद् एव शुक्रं तद् ब्रह्म तद् आपस् तत् प्रजापतिः [*15] ॥ SvetUp_4.2 // _____________ [*15] यजुर्वेद 32.1. त्वं स्त्री पुमान् असि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतो-मुखः [*16] ॥ SvetUp_4.3 // _____________ [*16] अथर्व-वेद 10.8.27. नीलः पतङ्गो हरितो लोहिताक्षस् तडिद्-गर्भ ऋतवः समुद्राः । अनादिमत् त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा ॥ SvetUp_4.4 ॥ अजाम् एकां लोहित-शुक्ल-कृष्णां बह्वीः प्रजाः सृजमानां स-रूपाः । अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्त-भोगाम् अजो ऽन्यः ॥ SvetUp_4.5 ॥ द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति [*17] ॥ SvetUp_4.6 // _____________ [*17] अथर्व-वेद 9.14.20, रिग्वेद 1.164.20. समाने वृक्षे पुरुषो निमग्नो ऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्य् अन्यम् ईशम् अस्य महिमानम् इति वीत-शोकः ॥ SvetUp_4.7 ॥ ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । यस् तं न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे समासते [*18] ॥ SvetUp_4.8 // _____________ [*18] अथर्व-वेद 9.15.18, रिग्वेद 1.164.39. छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच् च वेदा वदन्ति । अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः ॥ SvetUp_4.9 ॥ मायां तु प्रकृतिं विद्यान् मायिनं च महेश्वरम् । तस्यावयव-भूतैस् तु व्याप्तं सर्वम् इदं जगत् ॥ SvetUp_4.10 // यो योनिं योनिम् अधितिष्ठत्य् एको यस्मिन्न् इदम् सं च विचैति सर्वम् । तम् ईशानं वरदं देवम् Ŭyaæ निचाय्येमां शान्तिम् अत्यन्तम् एति ॥ SvetUp_4.11 // यो देवानां प्रभवश् चोद्भवश् च विश्वाधिपो रुद्रो महर्षिः । हिरण्यगर्भं पश्यत जायमानं स नो बुद्ध्या शुभया संयुनक्तु ॥ SvetUp_4.12 // यो देवानाम् अधिपो यस्मिन् लोका अधिश्रिताः । य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥ SvetUp_4.13 // सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारम् अनेक-रूपम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिम् atyantam eti [*19] // SvetUp_4.14 // _____________ [*19] See below 5.13. sa eva काले भुवनस्य गोप्ता विश्वाधिपः सर्व-भूतेषु gƬha÷ / यस्मिन् युक्ता ब्रह्मर्षयो देवताश् च तम् एवं ज्ञात्वा मृत्यु-पाशांश् छिनत्ति ॥ SvetUp_4.15 // घृतात् परं मण्डम् इवातिसूक्ष्मं ज्ञात्वा शिवं सर्व-भूतेषु gƬham । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥ SvetUp_4.16 // एष देवो विश्व-कर्मा महात्मा सदा जनानां हृदये संनिविष्टः । हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति ॥ SvetUp_4.17 // यदातमस् तन् न दिवा न रात्रिर् न सन् न चासच् छिव एव केवलः । तद् अक्षरं तत् सवितुर् वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी ॥ SvetUp_4.18 // नैनम् ऊर्ध्वं न तिर्यञ्चं न मध्ये न परिजग्रभत् । न तस्य प्रतिमा अस्ति यस्य नाम महद् यशः ॥ SvetUp_4.19 // न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा हृदि-स्थं मनसा य एनम् एवं विदुर् अमृतास्ते भवन्ति ॥ SvetUp_4.20 // अजात इत्य् एवं कश्चिद् भीरुः प्रपद्यते । रुद्र यत् ते दक्षिणं मुखं तेन मां पाहि नित्यम् ॥ SvetUp_4.21 // मा नस् तोके तनये मा न आयुषि मा नो गोषु मा न अश्वेषु रीरिषः । वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तः सदामित् त्वा हवामहे [*20] ॥ SvetUp_4.22 // _____________ [*20] यजुर्वेद 16.16, रिग्वेद 10.114.8. इति चतुर्थो ऽध्यायः _________________________________________________________ पञ्चमो ऽध्यायः द्वे अक्षरे ब्रह्म-परे त्व् अनन्ते विद्याविद्ये निहिते यत्र gƬhe । क्षरं त्व् अविद्या ह्य् अमृतं तु विद्या विद्याविद्ये ईशते यस् तु सो ऽन्यः ॥ SvetUp_5.1 ॥ यो योनिं योनिम् अधितिष्ठत्य् एको विश्वानि रूपाणि योनीश् च सर्वाः । ऋषिं प्रसूतं कपिलं यस् तम् अग्रे ज्ञानैर् बिभर्ति जायमानं च पश्येत् ॥ SvetUp_5.2 ॥ एकैक-जालं बहुधा विकुर्वन्न् अस्मिन् क्षेत्रे संहरत्य् एष देवः । भूयः सृष्ट्वा पतयस् तथेशः सर्वाधिपत्यं कुरुते महात्मा ॥ SvetUp_5.3 ॥ सर्वा दिश ऊर्ध्वम् अधश् च तिर्यक् प्रकाशयन् भ्राजते यद् v अनड्वान् । एवं स देवो भगवान् वरेण्यो योनि-स्वभावान् अधितिष्ठत्य् एकः ॥ SvetUp_5.4 ॥ यच् च स्वभावं पचति विश्व-योनिः पाच्यांश् च सर्वान् परिणामयेद् यः । सर्वम् एतद् विश्वम् अधितिष्ठत्य् एको गुणांश् च सर्वान् विनियोजयेद् यः ॥ SvetUp_5.5 ॥ तद् वेद-गुह्योपनिषत्सु gƬhaæ तद् ब्रह्मा वेदते ब्रह्म-योनिम् । ये पूर्वं देवा ऋषयश् च तद् विदुस् ते तन्-मया अमृता वै बभूवुः ॥ SvetUp_5.6 ॥ गुणान्वयो यः फल-कर्म-कर्ता कृतस्य तस्यैव स चोपभोक्ता । स विश्व-रूपस् त्रिगुणस् त्रिवर्त्मा प्राणाधिपः सञ्चरति स्व-कर्मभिः ॥ SvetUp_5.7 ॥ अङ्गुष्ठ-मात्रो रवि-तुल्य-रूपः सङ्कल्पाहङ्कार-समन्वितो यः । बुद्धेर् गुणेनात्म-गुणेन चैव आराग्र-मात्रो ऽप्य् अपरो ऽपि दृष्टः ॥ SvetUp_5.8 ॥ बालाग्र-शत-भागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ SvetUp_5.9 ॥ नैव स्त्री न पुमान् एष न चैवायं नपुंसकः । यद् यच् छरीरम् आदत्ते तेन तेन स युज्यते ॥ SvetUp_5.10 // सङ्कल्पन-स्पर्शन-दृष्टि-मोहैर् ग्रासाम्बु-वृष्ट्यात्म-विवृद्धि-जन्म । कर्मानुगान्य् अनुक्रमेण देही स्थानेषु रूपाण्य् अभिसम्प्रपद्यते ॥ SvetUp_5.11 // स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्व-गुणैर् वृणोति । क्रिया-गुणैर् आत्म-गुणैश् च तेषां संयोग-हेतुर् अपरो ऽपि दृष्टः ॥ SvetUp_5.12 // अनाद्य्-अनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारम् अनेक-रूपम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥ SvetUp_5.13 // भाव-ग्राह्यम् anŬÃkhyaæ भावाभाव-करं शिवम् । कला-सर्ग-करं देवं ये विदुस् ते जहुस् तनुम् ॥ SvetUp_5.14 // इति पञ्चमो ऽध्यायः _________________________________________________________ षष्ठो ऽध्यायः स्वभावम् एके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः । देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्म-चक्रम् ॥ SvetUp_6.1 ॥ येनावृतं नित्यम् इदं हि सर्वं ज्ञः काल-कालो गुणी सर्व-विद् यः । तेनेशितं कर्म विवर्तते ह पृथिव्य्-अप्-तेजो ऽनिल-खानि चिन्त्यम् ॥ SvetUp_6.2 ॥ तत् कर्म कृत्वा विनिवर्त्य भूयस् तत्त्वस्य तत्त्वेन समेत्य योगम् । एकेन द्वाभ्यां त्रिभिर् अष्टभिर् वा कालेन चैवात्म-गुणैश् च सूक्ष्मैः ॥ SvetUp_6.3 ॥ आरभ्य कर्माणि गुणान्वितानि भावांश् च सर्वान् विनियोजयेद् यः । तेषाम् अभावे कृत-कर्म-नाशः कर्म-क्षये याति स तत्त्वतो ऽन्यः ॥ SvetUp_6.4 ॥ आदिः स संयोग-निमित्त-हेतुः परस् त्रिकालाद् अकलो ऽपि दृष्टः । तं विश्व-रूपं भव-भूतम् Ŭyaæ देवं स्व-चित्त-स्थम् उपास्य पूर्वम् ॥ SvetUp_6.5 ॥ स वृक्ष-कालाकृतिभिः परो ऽन्यो यस्मात् प्रपञ्चः परिवर्तते ऽयम् । धर्मावहं पाप-नुदं भगेशं ज्ञात्वात्म-स्थम् अमृतं विश्व-धाम ॥ SvetUp_6.6 ॥ तम् ईश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद् विदाम देवं भुवनेशम् Ŭyam ॥ SvetUp_6.7 // न तस्य कार्यं करणं च विद्यते न तत्-समश् चाभ्यधिकश् च दृश्यते । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च ॥ SvetUp_6.8 ॥ न तस्य कश्चित् पतिर् अस्ति लोके न चेशिता नैव च तस्य लिङ्गम् । स कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः ॥ SvetUp_6.9 ॥ यस् तन्तु-नाभ इव तन्तुभिः प्रधानजैः स्वभावतः । देव एकः स्वम् आवृणोति स नो दधातु ब्रह्माप्ययम् ॥ SvetUp_6.10 // एको देवः सर्व-भूतेषु gƬha÷ सर्व-व्यापी सर्व-भूतान्तरात्मा । कर्माध्यक्षः सर्व-भूताधिवासः साक्षी चेता केवलो निर्गुणश् च ॥ SvetUp_6.11 // एको वशी निष्क्रियाणां बहूनाम् एकं बीजं बहुधा यः करोति । तम् आत्म-स्थं ये ऽनुपश्यन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् ॥ SvetUp_6.12 // नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् । तत् कारणं साङ्ख्य-योगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥ SvetUp_6.13 // न तत्र सूर्यो भाति न चन्द्र-तारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥ SvetUp_6.14 // एको हंसो भुवनस्यास्य मध्ये स एवाग्निः सलिले संनिविष्टः । तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनाय ॥ SvetUp_6.15 // स विश्व-कृद् विश्व-विद् आत्म-योनिर् ज्ञः काल-कालो गुणी सर्व-विद् यः । प्रधान-क्षेत्र-ज्ञ-पतिर् गुणेशः संसार-मोक्ष-स्थिति-बन्ध-हेतुः ॥ SvetUp_6.16 // स तन्-मयो ह्य् अमृत ईश-संस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता । य ईशे ऽस्य जगतो नित्यम् एव नान्यो हेतुर् विद्यत ईशनाय ॥ SvetUp_6.17 // यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै । तं ह देवं आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥ SvetUp_6.18 // निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परं सेतुं दग्धेन्दनम् इवानलम् ॥ SvetUp_6.19 // यदा चर्मवद् आकाशं वेष्टयिष्यन्ति मानवाः । तदा देवम् अविज्ञाय दुःखस्यान्तो भविष्यति ॥ SvetUp_6.20 // तपः-प्रभावाद् देव-प्रसादाच् च ब्रह्म ह श्वेताश्वतरो ऽथ विद्वान् । अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यग्-ऋषि-सङ्घ-जुष्टम् ॥ SvetUp_6.21 // वेदान्ते परमं गुह्यं पुरा-कल्पे प्रचोदितम् । नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ SvetUp_6.22 // यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ SvetUp_6.23 // ओं सह नाव् अवतु सह नौ भुनक्तु सह वीर्यं करवावहै तेजस्वि नावधीतम् अस्तु मा विद्विषावहै ओं शान्तिः शान्तिः शान्तिः इति षष्ठो ऽध्यायः ॥ इति श्वेताश्वतरोपनिषत् सम्पूर्णा ॥