Svetasvatara-Upanisad (Svetasvataropanisad)
Based on two editions:
1. Isadi nau upanisad. Ed. by Harikrsnadas Goendaka. (Gorakhpur : Gita Press, 2038 samvat)
2. Sri Sri Sruti-ratna-mala. Ed. by Bhakti Sudhakar. (Dhaka : 'Manjusa Printing Works) n.d



Input by Jan Brzezinski



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








agnir yatrābhimathyate SvetUp_2.6a
agner jyotir nicāyya SvetUp_2.1 c
aghorāpāpa-kāśinī SvetUp_3.5 b
aṅguṣṭha-mātraḥ puruṣo 'ntarātmā SvetUp_3.13a
aṅguṣṭha-mātro ravi-tulya-rūpaḥ SvetUp_5.8a
ajaṃ dhruvaṃ sarva-tattvair viśuddhaṃ SvetUp_2.15c
ajāta ity evaṃ kaścid SvetUp_4.21a
ajām ekāṃ lohita-śukla-kṛṣṇāṃ SvetUp_4.5a
ajā hy ekā bhoktṛ-bhogyārtha-yuktā SvetUp_1.9b
ajo hy eko juṣamāṇo 'nuśete SvetUp_4.5c
aṇor aṇīyān mahato mahīyān SvetUp_3.20 a
[a]tyatiṣṭhad daśāṅgulam SvetUp_3.14d
atyāśramibhyaḥ paramaṃ pavitraṃ SvetUp_6.21c
atrāntaraṃ brahma-vido viditvā SvetUp_1.7c
athetare duḥkham evāpi yanti SvetUp_3.10d
adhiṣṭhitāḥ kena sukhetareṣu SvetUp_1.1c
anantaś cātmā viśva-rūpo hy akartā SvetUp_1.9c
anaśnann anyo abhicākaśīti [*17] SvetUp_4.6 d
anādimat tvaṃ vibhutvena vartase SvetUp_4.4c
anādy-anantaṃ kalilasya madhye SvetUp_5.13a
anīśaś cātmā badhyate bhoktṛ-bhāvāj SvetUp_1.8c
apāṇi-pādo javano grahītā SvetUp_3.19a
amṛtasya paraṃ setuṃ SvetUp_6.19c
aṣṭakaiḥ ṣaḍbhir viśva-rūpaika-pāśaṃ SvetUp_1.4c
asmān māyī sṛjate viśvam etat SvetUp_4.9c
asmin kṣetre saṃharaty eṣa devaḥ SvetUp_5.3b
asmin haṃso bhrāmyate brahma-cakre SvetUp_1.6b
asya mahimānam iti vīta-śokaḥ SvetUp_4.7d
ātma-vidyā-tapo-mūlaṃ SvetUp_1.16c
ātmā guhāyāṃ nihito 'sya jantoḥ SvetUp_3.20 b
ātmāpy anīśaḥ sukha-duḥkha-hetoḥ SvetUp_1.2d
āditya-varṇaṃ tamasaḥ parastāt SvetUp_3.8 b
ādiḥ sa saṃyoga-nimitta-hetuḥ SvetUp_6.5a
āpaḥ srotaḥsv araṇīṣu cāgniḥ SvetUp_1.15b
ā ye dhāmāni divyāni tasthuḥ SvetUp_2.5 d
ārabhya karmāṇi guṇānvitāni SvetUp_6.4a
ārāgra-mātro 'py aparo 'pi dṛṣṭaḥ SvetUp_5.8d
inmahī devasya savituḥ pariṣṭutiḥ SvetUp_2.4 d
īśaṃ taṃ jñātvāmṛtā bhavanti SvetUp_3.7d
īśāno jyotir avyayaḥ SvetUp_3.12d
utāmṛtatvasyeśāno SvetUp_3.15 c
udgītam etat paramaṃ tu brahma SvetUp_1.7a
ṛco akṣare parame vyoman SvetUp_4.8 a
ṛṣiṃ prasūtaṃ kapilaṃ yas tam agre SvetUp_5.2c
ekaṃ bījaṃ bahudhā yaḥ karoti SvetUp_6.12b
ekaḥ kṛtārtho bhavate vīta-śokaḥ SvetUp_2.14d
ekena dvābhyāṃ tribhir aṣṭabhir vā SvetUp_6.3c
ekaika-jālaṃ bahudhā vikurvann SvetUp_5.3a
eko devaḥ sarva-bhūteṣu gūḍhaḥ SvetUp_6.11a
eko bahūnāṃ yo vidadhāti kāmān SvetUp_6.13b
eko vaśī niṣkriyāṇāṃ bahūnām SvetUp_6.12a
eko haṃso bhuvanasyāsya madhye SvetUp_6.15a
eko hi rudro na dvitīyāya tasthur SvetUp_3.2a
etaj jñeyaṃ nityam evātma-saṃsthaṃ SvetUp_1.12a
etāni rūpāṇi puraḥ-sarāṇi SvetUp_2.11c
evam ātmātmani gṛhyate 'sau SvetUp_1.15c
evaṃ vidur amṛtāste bhavanti SvetUp_4.20d
evaṃ sa devo bhagavān vareṇyo SvetUp_5.4c
eṣa devo viśva-karmā mahātmā SvetUp_4.17a
eṣa ha devaḥ pradiśo 'nu sarvāḥ SvetUp_2.16a
karma-kṣaye yāti sa tattvato 'nyaḥ SvetUp_6.4d
karmādhyakṣaḥ sarva-bhūtādhivāsaḥ SvetUp_6.11c
karmānugāny anukrameṇa dehī SvetUp_5.11c
kalā-sarga-karaṃ devaṃ SvetUp_5.14c
kasmai devāya haviṣā vidhema SvetUp_4.13d
kālaṃ tathānye parimuhyamānāḥ SvetUp_6.1b
kālaḥ svabhāvo niyatir yadṛcchā SvetUp_1.2a
kālātma-yuktāny adhitiṣṭhaty ekaḥ SvetUp_1.3d
kālena caivātma-guṇaiś ca sūkṣmaiḥ SvetUp_6.3d
kiṃ kāraṇaṃ brahma kutaḥ sma jātā SvetUp_1.1a
kṛtasya tasyaiva sa copabhoktā SvetUp_5.7b
kriyā-guṇair ātma-guṇaiś ca teṣāṃ SvetUp_5.12c
kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā SvetUp_5.1c
kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ SvetUp_1.10a
kṣarātmānāv īśate deva ekaḥ SvetUp_1.10b
kṣīṇe prāṇe nāsikayocchvasīta SvetUp_2.9b
kṣīṇaiḥ kleśair janma-mṛtyu-prahāṇiḥ SvetUp_1.11b
kṣīre sarpir ivārpitam SvetUp_1.16b
khadyota-vidyut-sphaṭika-śaśīnām SvetUp_2.11b
gandhaḥ śubho mūtra-purīṣam alpaṃ SvetUp_2.13c
giriśantābhicākaśīhi SvetUp_3.5 d
guṇānvayo yaḥ phala-karma-kartā SvetUp_5.7a
guṇāṃś ca sarvān viniyojayed yaḥ SvetUp_5.5d
guhā-nivātāśrayaṇe prayojayet SvetUp_2.10d
grāsāmbu-vṛṣṭyātma-vivṛddhi-janma SvetUp_5.11b
ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ SvetUp_4.16a
chandāṃsi yajñāḥ kratavo vratāni SvetUp_4.9a
janma-nirodhaṃ pravadanti yasya SvetUp_3.21c
jahāty enāṃ bhukta-bhogām ajo 'nyaḥ SvetUp_4.5d
jīvāma kena kva ca saṃpratiṣṭhāḥ SvetUp_1.1b
juṣeta brahma pūrvyam SvetUp_2.7b
juṣṭas tatas tenāmṛtatvam eti SvetUp_1.6d
juṣṭaṃ yadā paśyaty anyam īśam SvetUp_4.7c
jñaḥ kāla-kālo guṇī sarva-vid yaḥ SvetUp_6.2b
jñaḥ kāla-kālo guṇī sarva-vid yaḥ SvetUp_6.16b
jñaḥ sarvago bhuvanasyāsya goptā SvetUp_6.17b
jñājñau dvāv ajāv īśanīśāv SvetUp_1.9a
jñātvātma-stham amṛtaṃ viśva-dhāma SvetUp_6.6d
jñātvā devaṃ mucyate sarva-pāśaiḥ SvetUp_1.8d
jñātvā devaṃ mucyate sarva-pāśaiḥ SvetUp_2.15d
jñātvā devaṃ mucyate sarva-pāśaiḥ SvetUp_4.16d
jñātvā devaṃ mucyate sarva-pāśaiḥ SvetUp_5.13d
jñātvā devaṃ mucyate sarva-pāśaiḥ SvetUp_6.13d
jñātvā devaṃ sarva-pāśāpahāniḥ SvetUp_1.11a
jñātvā śivaṃ śāntim atyantam eti [*19] SvetUp_4.14 d
jñātvā śivaṃ sarva-bhūteṣu gūḍham SvetUp_4.16b
jñānair bibharti jāyamānaṃ ca paśyet SvetUp_5.2d
taḍid-garbha ṛtavaḥ samudrāḥ SvetUp_4.4b
tataḥ paraṃ brahma paraṃ bṛhantaṃ SvetUp_3.7a
tato yad uttarataraṃ SvetUp_3.10a
tat karma kṛtvā vinivartya bhūyas SvetUp_6.3a
tat kāraṇaṃ sāṅkhya-yogādhigamyaṃ SvetUp_6.13c
tattvasya tattvena sametya yogam SvetUp_6.3b
tattvāya savitā dhiyaḥ SvetUp_2.1 b
tatra sañjāyate manaḥ SvetUp_2.6d
tad akṣaraṃ tat savitur vareṇyaṃ SvetUp_4.18c
tad arūpam anāmayam SvetUp_3.10b
tadā devam avijñāya SvetUp_6.20c
tad āpas tat prajāpatiḥ [*15] SvetUp_4.2 d
tad eva śukraṃ tad brahma SvetUp_4.2 c
tad evāgnis tad ādityas SvetUp_4.2 a
tad brahmā vedate brahma-yonim SvetUp_5.6b
tad brahmopaniṣat param SvetUp_1.16d
tad vātma-tattvaṃ prasamīkṣya dehī SvetUp_2.14c
tad vāyus tad u candramāḥ SvetUp_4.2 b
tad veda-guhyopaniṣatsu gūḍhaṃ SvetUp_5.6a
tad vobhayaṃ vai praṇavena dehe SvetUp_1.13d
tapaḥ-prabhāvād deva-prasādāc ca SvetUp_6.21a
tam akratuḥ paśyati vīta-śoko SvetUp_3.20 c
tam ātma-sthaṃ ye 'nupaśyanti dhīrās SvetUp_6.12c
tam āhur agryaṃ puruṣaṃ mahāntam SvetUp_3.19d
tam īśānaṃ varadaṃ devam īḍyaṃ SvetUp_4.11c
tam īśvarāṇāṃ paramaṃ maheśvaraṃ SvetUp_6.7a
tam eka-nemiṃ tri-vṛtaṃ ṣoḍaśāntaṃ SvetUp_1.4a
tam eva bhāntam anubhāti sarvaṃ SvetUp_6.14c
tam eva viditvātimṛtyum eti SvetUp_3.8 c
tam eva viditvātimṛtyum eti SvetUp_6.15c
tam evaṃ jñātvā mṛtyu-pāśāṃś chinatti SvetUp_4.15d
tayā nas tanuvā śantamayā SvetUp_3.5 c
tayor anyaḥ pippalaṃ svādv atty SvetUp_4.6 c
tasmāt sarva-gataḥ śivaḥ SvetUp_3.11d
tasmiṃś cānyo māyayā sanniruddhaḥ SvetUp_4.9d
tasmiṃs trayaṃ supratiṣṭhākṣaraṃ ca SvetUp_1.7b
tasmai devāya namo namaḥ SvetUp_2.17d
tasya bhāsā sarvam idaṃ vibhāti SvetUp_6.14d
tasyābhidhyānāt tṛtīyaṃ deha-bhede SvetUp_1.11c
tasyābhidhyānād yojanāt tattva-bhāvād SvetUp_1.10c
tasyāvayava-bhūtais tu SvetUp_4.10c
tasyaite kathitā hy arthāḥ SvetUp_6.23c
taṃ devatānāṃ paramaṃ ca daivatam SvetUp_6.7b
taṃ viśva-rūpaṃ bhava-bhūtam īḍyaṃ SvetUp_6.5c
taṃ ha devaṃ ātma-buddhi-prakāśaṃ SvetUp_6.18c
tileṣu tailaṃ dadhanīva sarpir SvetUp_1.15a
tejo-mayaṃ bhrājate tat sudhāntam SvetUp_2.14b
te tan-mayā amṛtā vai babhūvuḥ SvetUp_5.6d
te dhyāna-yogānugatā apaśyan SvetUp_1.3a
tena tena sa yujyate SvetUp_5.10d
tena māṃ pāhi nityam SvetUp_4.21d
tenedaṃ pūrṇaṃ puruṣeṇa sarvam SvetUp_3.9d
teneśitaṃ karma vivartate ha SvetUp_6.2c
teṣām abhāve kṛta-karma-nāśaḥ SvetUp_6.4c
teṣāṃ sukhaṃ śāśvataṃ netareṣām SvetUp_6.12d
trayaṃ yadā vindate brahmam etat SvetUp_1.9d
tri-mārga-bhedaṃ dvi-nimittaika-moham SvetUp_1.4d
trir unnataṃ sthāpya samaṃ śarīraṃ SvetUp_2.8a
tvaṃ kumāra uta vā kumārī SvetUp_4.3 b
tvaṃ jāto bhavasi viśvato-mukhaḥ [*16] SvetUp_4.3 d
tvaṃ jīrṇo daṇḍena vañcasi SvetUp_4.3 c
tvaṃ strī pumān asi SvetUp_4.3 a
dagdhendanam ivānalam SvetUp_6.19d
dīpopameneha yuktaḥ prapaśyet SvetUp_2.15b
duṣṭāśva-yuktam iva vāham enaṃ SvetUp_2.9c
duḥkhasyānto bhaviṣyati SvetUp_6.20d
deva ekaḥ svam āvṛṇoti SvetUp_6.10c
devasya savituḥ save SvetUp_2.2 b
devasyaiṣa mahimā tu loke SvetUp_6.1c
devaṃ paśyan nigūḍhavat SvetUp_1.14d
devaṃ sva-citta-stham upāsya pūrvam SvetUp_6.5d
devātma-śaktiṃ sva-guṇair nigūḍhām SvetUp_1.3b
dyāv-ābhūmī janayan deva ekaḥ SvetUp_3.3 d
dvā suparṇā sayujā sakhāyā SvetUp_4.6 a
dve akṣare brahma-pare tv anante SvetUp_5.1a
dharmāvahaṃ pāpa-nudaṃ bhageśaṃ SvetUp_6.6c
dhātuḥ prasādān mahimānam īśam [*14] SvetUp_3.20 d
dhyāna-nirmathanābhyāsād SvetUp_1.14c
na cakṣuṣā paśyati kaścanainam SvetUp_4.20b
na cāsya kaścij janitā na cādhipaḥ SvetUp_6.9d
na ceśitā naiva ca tasya liṅgam SvetUp_6.9b
na caivāyaṃ napuṃsakaḥ SvetUp_5.10b
na tatra sūryo bhāti na candra-tārakaṃ SvetUp_6.14a
na tat-samaś cābhyadhikaś ca dṛśyate SvetUp_6.8b
na tasya kaścit patir asti loke SvetUp_6.9a
na tasya kāryaṃ karaṇaṃ ca vidyate SvetUp_6.8a
na tasya pratimā asti SvetUp_4.19c
na tasya rogo na jarā na mṛtyuḥ SvetUp_2.12c
na dṛśyate naiva ca liṅga-nāśaḥ SvetUp_1.13b
na madhye na parijagrabhat SvetUp_4.19b
nava-dvāre pure dehī SvetUp_3.18a
na san na cāsac chiva eva kevalaḥ SvetUp_4.18b
na saṃdṛśe tiṣṭhati rūpam asya SvetUp_4.20a
na hi te pūrvam akṣipat SvetUp_2.7d
nātaḥ paraṃ veditavyaṃ hi kiñcit SvetUp_1.12b
nānyaḥ panthā vidyate 'yanāya SvetUp_3.8 d
nānyaḥ panthā vidyate 'yanāya SvetUp_6.15d
nānyo hetur vidyata īśanāya SvetUp_6.17d
nāputrāyāśiṣyāya vā punaḥ SvetUp_6.22d
nāpraśāntāya dātavyaṃ SvetUp_6.22c
nicāyyemāṃ śāntim atyantam eti SvetUp_4.11d
nityo nityānāṃ cetanaś cetanānām SvetUp_6.13a
niravadyaṃ nirañjanam SvetUp_6.19b
niṣkalaṃ niṣkriyaṃ śāntaṃ SvetUp_6.19a
nīlaḥ pataṅgo harito lohitākṣas SvetUp_4.4a
'nīśayā śocati muhyamānaḥ SvetUp_4.7b
nīhāra-dhūmārkānilānalānāṃ SvetUp_2.11a
nemā vidyuto bhānti kuto 'yam agniḥ SvetUp_6.14b
nainam ūrdhvaṃ na tiryañcaṃ SvetUp_4.19a
naiva strī na pumān eṣa SvetUp_5.10a
pañca-prāṇormiṃ pañca-buddhy-ādi-mūlām SvetUp_1.5b
pañca-sroto 'mbuṃ pañca-yony-ugra-vakrāṃ SvetUp_1.5a
pañcātmake yoga-guṇe pravṛtte SvetUp_2.12b
pañcāvartāṃ pañca-duḥkhaugha-vegāṃ SvetUp_1.5c
pañcāśad-bhedāṃ pañca-parvām adhīmaḥ SvetUp_1.5d
patiṃ patīnāṃ paramaṃ parastād SvetUp_6.7c
paras trikālād akalo 'pi dṛṣṭaḥ SvetUp_6.5b
parāsya śaktir vividhaiva śrūyate SvetUp_6.8c
paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ SvetUp_3.19b
pācyāṃś ca sarvān pariṇāmayed yaḥ SvetUp_5.5b
purā-kalpe pracoditam SvetUp_6.22b
puruṣa evedaṃ sarvaṃ SvetUp_3.15 a
pūrvo ha jātaḥ sa u garbhe antaḥ SvetUp_2.16b
pṛthag ātmānaṃ preritāraṃ ca matvā SvetUp_1.6c
pṛthivy-ap-tejo 'nila-khāni cintyam SvetUp_6.2d
pṛthivy-ap-tejo 'nila-khe samutthite SvetUp_2.12a
pṛthivyā adhyābharat SvetUp_2.1 d
prakāśante mahātmanaḥ SvetUp_6.23d
prakāśayan bhrājate yad v anaḍvān SvetUp_5.4b
prajñā ca tasmāt prasṛtā purāṇī SvetUp_4.18d
praṇavaṃ cottarāraṇim SvetUp_1.14b
pratyaṅ janāṃs tiṣṭhati sañcukocānta-kāle SvetUp_3.2c
pratyaṅ janāṃs tiṣṭhati sarvato-mukhaḥ SvetUp_2.16d
pradhāna-kṣetra-jña-patir guṇeśaḥ SvetUp_6.16c
pradhānajaiḥ svabhāvataḥ SvetUp_6.10b
prāṇādhipaḥ sañcarati sva-karmabhiḥ SvetUp_5.7d
prāṇān prapīḍyeha saṃyukta-ceṣṭaḥ SvetUp_2.9a
prāptasya yogāgni-mayaṃ śarīram SvetUp_2.12d
provāca samyag-ṛṣi-saṅgha-juṣṭam SvetUp_6.21d
bahvīḥ prajāḥ sṛjamānāṃ sa-rūpāḥ SvetUp_4.5b
bālāgra-śata-bhāgasya SvetUp_5.9a
buddher guṇenātma-guṇena caiva SvetUp_5.8c
bṛhaj jyotiḥ kariṣyataḥ SvetUp_2.3 c
brahmaṇy abhivyakti-karāṇi yoge SvetUp_2.11d
brahma-vādino hi pravadanti nityam SvetUp_3.21d
brahma ha śvetāśvataro 'tha vidvān SvetUp_6.21b
brahmoḍupena pratareta vidvān SvetUp_2.8c
bhāgo jīvaḥ sa vijñeyaḥ SvetUp_5.9c
bhāva-grāhyam anīḍākhyaṃ SvetUp_5.14a
bhāvābhāva-karaṃ śivam SvetUp_5.14b
bhāvāṃś ca sarvān viniyojayed yaḥ SvetUp_6.4b
bhīruḥ prapadyate SvetUp_4.21b
bhūtaṃ bhavyaṃ yac ca vedā vadanti SvetUp_4.9b
bhūtāni yoniḥ puruṣa iti cintyā SvetUp_1.2b
bhūyaś cānte viśva-māyā-nivṛttiḥ SvetUp_1.10d
bhūyaḥ sṛṣṭvā patayas tatheśaḥ SvetUp_5.3c
bhoktā bhogyaṃ preritāraṃ ca matvā SvetUp_1.12c
mano 'nukūle na tu cakṣu-pīḍane SvetUp_2.10c
mahān prabhur vai puruṣaḥ SvetUp_3.12a
mā nas toke tanaye mā na āyuṣi SvetUp_4.22 a
mā no goṣu mā na aśveṣu rīriṣaḥ SvetUp_4.22 b
māyāṃ tu prakṛtiṃ vidyān SvetUp_4.10a
māyinaṃ ca maheśvaram SvetUp_4.10b
mā hiṃsīḥ puruṣaṃ jagat SvetUp_3.6 d
mumukṣur vai śaraṇam ahaṃ prapadye SvetUp_6.18d
ya it tad vidus ta ime samāsate [*18] SvetUp_4.8 d
ya imāṃl lokān īśata īśanībhiḥ SvetUp_3.2b
ya īśe asya dvipadaś catuṣpadaḥ SvetUp_4.13c
ya īśe 'sya jagato nityam eva SvetUp_6.17c
ya eko jālavān īśata īśanībhiḥ SvetUp_3.1a
ya eko 'varṇo bahudhā śakti-yogād SvetUp_4.1a
ya etad vidur amṛtās te bhavanti SvetUp_3.1d
ya etad vidur amṛtāste bhavanti SvetUp_3.10c
ya etad vidur amṛtās te bhavanti SvetUp_3.13d
ya etad vidur amṛtās te bhavanti SvetUp_4.17d
ya evaika udbhave sambhave ca SvetUp_3.1c
ya oṣadhīṣu yo vanaspatiṣu SvetUp_2.17c
yac ca svabhāvaṃ pacati viśva-yoniḥ SvetUp_5.5a
yato jātāni bhuvanāni viśvā SvetUp_4.4d
yatra yoniṃ kṛṇavase SvetUp_2.7c
yathā deve tathā gurau SvetUp_6.23b
yathānikāyaṃ sarva-bhūteṣu gūḍham SvetUp_3.7b
yathaiva bimbaṃ mṛdayopaliptaṃ SvetUp_2.14a
yad annenātirohati [*12] SvetUp_3.15 d
yadā carmavad ākāśaṃ SvetUp_6.20a
yadātamas tan na divā na rātrir SvetUp_4.18a
yad ātma-tattvena tu brahma-tattvaṃ SvetUp_2.15a
yad bhūtaṃ yac ca bhavyam SvetUp_3.15 b
yad yac charīram ādatte SvetUp_5.10c
yas tantu-nābha iva tantubhiḥ SvetUp_6.10a
yas taṃ na veda kim ṛcā kariṣyati SvetUp_4.8 c
yasmāt paraṃ nāparam asti kiṃcid SvetUp_3.9a
yasmāt prapañcaḥ parivartate 'yam SvetUp_6.6b
yasmān nāṇīyo na jyāyo 'sti kaścit SvetUp_3.9b
yasmin devā adhi viśve niṣeduḥ SvetUp_4.8 b
yasminn idam saṃ ca vicaiti sarvam SvetUp_4.11b
yasmin yuktā brahmarṣayo devatāś ca SvetUp_4.15c
yasmin lokā adhiśritāḥ SvetUp_4.13b
yasya deve parā bhaktiḥ SvetUp_6.23a
yasya nāma mahad yaśaḥ SvetUp_4.19d
yaḥ kāraṇāni nikhilāni tāni SvetUp_1.3c
yā te rudra śivā tanūr SvetUp_3.5 a
yābhiṣuṃ giriśanta SvetUp_3.6 a
yuktena manasā vayaṃ SvetUp_2.2 a
yuktvāya manasā devān SvetUp_2.3 a
yuje vāṃ brahma pūrvyaṃ namobhir SvetUp_2.5 a
yuñjate mana uta yuñjate dhiyo SvetUp_2.4 a
yuñjānaḥ prathamaṃ manas- SvetUp_2.1 a
yenāvṛtaṃ nityam idaṃ hi sarvaṃ SvetUp_6.2a
yenedaṃ bhrāmyate brahma-cakram SvetUp_6.1d
ye pūrvaṃ devā ṛṣayaś ca tad vidus SvetUp_5.6c
ye vidus te jahus tanum SvetUp_5.14d
yoga-pravṛttiṃ prathamāṃ vadanti SvetUp_2.13d
yo devānām adhipo SvetUp_4.13a
yo devānāṃ prabhavaś codbhavaś ca SvetUp_3.4a
yo devānāṃ prabhavaś codbhavaś ca SvetUp_4.12a
yo devo agnau yo 'psu SvetUp_2.17a
yoni-svabhāvān adhitiṣṭhaty ekaḥ SvetUp_5.4d
yo brahmāṇaṃ vidadhāti pūrvaṃ SvetUp_6.18a
yo yoniṃ yonim adhitiṣṭhaty eko SvetUp_4.11a
yo yoniṃ yonim adhitiṣṭhaty eko SvetUp_5.2a
yo viśvaṃ bhuvanam āviveśa SvetUp_2.17b
yo vai vedāṃś ca prahiṇoti tasmai SvetUp_6.18b
rudra yat te dakṣiṇaṃ mukhaṃ SvetUp_4.21c
rūpāṇi dehī sva-guṇair vṛṇoti SvetUp_5.12b
laghutvam ārogyam alolupatvaṃ SvetUp_2.13a
līnā brahmaṇi tat-parā yoni-muktāḥ SvetUp_1.7d
vadhīr haviṣmantaḥ sadāmit tvā havāmahe [*20] SvetUp_4.22 d
varaṇān anekān nihitārtho dadhāti SvetUp_4.1b
varṇa-prasādaṃ svara-sauṣṭhavaṃ ca SvetUp_2.13b
vartāmahe brahma-vido vyavasthām SvetUp_1.1d
vaśī sarvasya lokasya SvetUp_3.18c
vahner yathā yoni-gatasya mūrtir SvetUp_1.13a
vāyur yatrādhirudhyate SvetUp_2.6b
vi caiti cānte viśvam ādau sa devaḥ SvetUp_4.1c
vidāma devaṃ bhuvaneśam īḍyam SvetUp_6.7d
vidyāvidye īśate yas tu so 'nyaḥ SvetUp_5.1d
vidyāvidye nihite yatra gūḍhe SvetUp_5.1b
vidvān mano dhārayetāpramattaḥ SvetUp_2.9d
viprā viprasya bṛhato vipaścitaḥ SvetUp_2.4 b
vivarjite śabda-jalāśrayādibhiḥ SvetUp_2.10b
viśloka etu pathy eva sūreḥ SvetUp_2.5 b
viśvataś cakṣur uta viśvato-mukho SvetUp_3.3 a
viśvato-bāhur uta viśvatas-pāt SvetUp_3.3 b
viśvasya sraṣṭāram aneka-rūpam SvetUp_4.14 b
viśvasya sraṣṭāram aneka-rūpam SvetUp_5.13b
viśvasyaikaṃ pariveṣṭitāram SvetUp_3.7c
viśvasyaikaṃ pariveṣṭitāraṃ SvetUp_4.14 c
viśvasyaikaṃ pariveṣṭitāraṃ SvetUp_4.16c
viśvasyaikaṃ pariveṣṭitāraṃ SvetUp_5.13c
viśvādhipaḥ sarva-bhūteṣu gūḍhaḥ SvetUp_4.15b
viśvādhipo rudro maharṣiḥ SvetUp_3.4b
viśvādhipo rudro maharṣiḥ SvetUp_4.12b
viśvāni rūpāṇi yonīś ca sarvāḥ SvetUp_5.2b
viśvaiśvaryaṃ kevala āpta-kāmaḥ SvetUp_1.11d
vi hotrā dadhe vayunāvid eka SvetUp_2.4 c
vīrān mā no rudra bhāmito SvetUp_4.22 c
vṛkṣa iva stabdho divi tiṣṭhaty ekas SvetUp_3.9c
vedānte paramaṃ guhyaṃ SvetUp_6.22a
vedāham etam ajaraṃ purāṇaṃ SvetUp_3.21a
vedāham etaṃ puruṣaṃ mahāntam SvetUp_3.8 a
veṣṭayiṣyanti mānavāḥ SvetUp_6.20b
vyaktāvyaktaṃ bharate viśvam īśaḥ SvetUp_1.8b
vyāptaṃ sarvam idaṃ jagat SvetUp_4.10d
śatadhā kalpitasya ca SvetUp_5.9b
śatārdhāraṃ viṃśati-pratyarābhiḥ SvetUp_1.4b
śivāṃ giritra tāṃ kuru SvetUp_3.6 c
śṛṇvantu viśve amṛtasya putrā SvetUp_2.5 c
sa eva kāle bhuvanasya goptā SvetUp_4.15a
sa eva jātaḥ sa janiṣyamāṇaḥ SvetUp_2.16c
sa evāgniḥ salile saṃniviṣṭaḥ SvetUp_6.15b
sa kāraṇaṃ karaṇādhipādhipo SvetUp_6.9c
saṅkalpana-sparśana-dṛṣṭi-mohair SvetUp_5.11a
saṅkalpāhaṅkāra-samanvito yaḥ SvetUp_5.8b
sa cānantyāya kalpate SvetUp_5.9d
sa tan-mayo hy amṛta īśa-saṃstho SvetUp_6.17a
sattvasyaiṣa pravartakaḥ SvetUp_3.12b
satyenainaṃ tapasā yo 'nupaśyati SvetUp_1.15d
sadā janānāṃ hṛdaye sanniviṣṭaḥ SvetUp_3.13b
sadā janānāṃ hṛdaye saṃniviṣṭaḥ SvetUp_4.17b
sa no dadhātu brahmāpyayam SvetUp_6.10d
sa no buddhyā śubhayā saṃyunaktu SvetUp_3.4d
sa no buddhyā śubhayā saṃyunaktu SvetUp_4.1d
sa no buddhyā śubhayā saṃyunaktu SvetUp_4.12d
sa bhūmiṃ viśvato vṛtvā- SvetUp_3.14c
sa bhūya evendhana-yoni-gṛhyas SvetUp_1.13c
samānaṃ vṛkṣaṃ pariṣasvajāte SvetUp_4.6 b
samāne vṛkṣe puruṣo nimagno SvetUp_4.7a
same śucau śarkarā-vahni-bālukā- SvetUp_2.10a
sarvataḥ pāṇi-pādaṃ tat SvetUp_3.16a
sarvataḥ śrutimal loke SvetUp_3.16c
sarvato 'kṣi-śiro-mukham SvetUp_3.16b
sarva-bhūta-guhāśayaḥ SvetUp_3.11b
sarvam āvṛtya tiṣṭhati SvetUp_3.16d
sarvam etad viśvam adhitiṣṭhaty eko SvetUp_5.5c
sarva-vyāpinam ātmānaṃ SvetUp_1.16a
sarva-vyāpī sa bhagavāṃs SvetUp_3.11c
sarva-vyāpī sarva-bhūtāntarātmā SvetUp_6.11b
sarvasya prabhum īśānaṃ SvetUp_3.17c
sarvasya śaraṇaṃ bṛhat[*13] SvetUp_3.17d
sarvaṃ proktaṃ trividhaṃ brahmam etat SvetUp_1.12d
sarvājīve sarva-saṃsthe bṛhante SvetUp_1.6a
sarvātmānaṃ sarva-gataṃ vibhutvāt SvetUp_3.21b
sarvā diśa ūrdhvam adhaś ca tiryak SvetUp_5.4a
sarvādhipatyaṃ kurute mahātmā SvetUp_5.3d
sarvānana-śiro-grīvaḥ SvetUp_3.11a
sarvāṃl lokān īśata īśanībhiḥ SvetUp_3.1b
sarvendriya-guṇābhāsaṃ SvetUp_3.17a
sarvendriya-vivarjitam SvetUp_3.17b
savitā prasuvāti tān SvetUp_2.3 d
savitrā prasavena SvetUp_2.7a
sa viśva-kṛd viśva-vid ātma-yonir SvetUp_6.16a
sa viśva-rūpas triguṇas trivartmā SvetUp_5.7c
sa vṛkṣa-kālākṛtibhiḥ paro 'nyo SvetUp_6.6a
sa vetti vedyaṃ na ca tasyāsti vettā SvetUp_3.19c
sahasra-śīrṣā puruṣaḥ SvetUp_3.14a
sahasrākṣaḥ sahasra-pāt SvetUp_3.14b
saṃ bāhubhyāṃ dhamati sampatatrair SvetUp_3.3 c
saṃyuktam etat kṣaram akṣaraṃ ca SvetUp_1.8a
saṃyoga eṣāṃ na tv ātma-bhāvād SvetUp_1.2c
saṃyoga-hetur aparo 'pi dṛṣṭaḥ SvetUp_5.12d
saṃsāra-mokṣa-sthiti-bandha-hetuḥ SvetUp_6.16d
saṃsṛjya viśvā bhuvanāni gopāḥ SvetUp_3.2d
sākṣī cetā kevalo nirguṇaś ca SvetUp_6.11d
sunirmalām imāṃ prāptim SvetUp_3.12c
suvargeyāya śaktyā SvetUp_2.2 c
suvaryato dhiyā divam SvetUp_2.3 b
sūkṣmātisūkṣmaṃ kalilasya madhye SvetUp_4.14 a
somo yatrātiricyate SvetUp_2.6c
sthāneṣu rūpāṇy abhisamprapadyate SvetUp_5.11d
sthāvarasya carasya ca SvetUp_3.18d
sthūlāni sūkṣmāṇi bahūni caiva SvetUp_5.12a
srotāṃsi sarvāṇi bhayāvahāni SvetUp_2.8d
sva-deham araṇiṃ kṛtvā SvetUp_1.14a
svabhāvam eke kavayo vadanti SvetUp_6.1a
svābhāvikī jñāna-bala-kriyā ca SvetUp_6.8d
haste bibharṣy astave SvetUp_3.6 b
haṃso lelāyate bahiḥ SvetUp_3.18b
hiraṇyagarbhaṃ janayāmāsa pūrvaṃ SvetUp_3.4c
hiraṇyagarbhaṃ paśyata jāyamānaṃ SvetUp_4.12c
hṛdā manīṣā manasābhikḷpto SvetUp_4.17c
hṛdā manīṣo manasābhikḷpto SvetUp_3.13c
hṛdā hṛdi-sthaṃ manasā ya enam SvetUp_4.20c
hṛdīndriyāṇi manasā sanniveśya SvetUp_2.8b