Svetasvatara-Upanisad (Svetasvataropanisad) Based on two editions: 1. Isadi nau upanisad. Ed. by Harikrsnadas Goendaka. (Gorakhpur : Gita Press, 2038 samvat) 2. Sri Sri Sruti-ratna-mala. Ed. by Bhakti Sudhakar. (Dhaka : 'Manjusa Printing Works) n.d Input by Jan Brzezinski PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ agnir यत्राभिमथ्यते SvetUp_2.6a अग्नेर् ज्योतिर् निचाय्य SvetUp_2.1 c अघोरापाप-काशिनी SvetUp_3.5 b अङ्गुष्ठ-मात्रः पुरुषो ऽन्तरात्मा SvetUp_3.13a अङ्गुष्ठ-मात्रो रवि-तुल्य-रूपः SvetUp_5.8a अजं ध्रुवं सर्व-तत्त्वैर् विशुद्धं SvetUp_2.15c अजात इत्य् एवं कश्चिद् SvetUp_4.21a अजाम् एकां लोहित-शुक्ल-कृष्णां SvetUp_4.5a अजा ह्य् एका भोक्तृ-भोग्यार्थ-युक्ता SvetUp_1.9b अजो ह्य् एको जुषमाणो ऽनुशेते SvetUp_4.5c अणोर् अणीयान् महतो महीयान् SvetUp_3.20 अ [a]त्यतिष्ठद् दशाङ्गुलम् SvetUp_3.14d अत्याश्रमिभ्यः परमं पवित्रं SvetUp_6.21c अत्रान्तरं ब्रह्म-विदो विदित्वा SvetUp_1.7c अथेतरे दुःखम् एवापि यन्ति SvetUp_3.10d अधिष्ठिताः केन सुखेतरेषु SvetUp_1.1c अनन्तश् चात्मा विश्व-रूपो ह्य् अकर्ता SvetUp_1.9c अनश्नन्न् अन्यो अभिचाकशीति [*17] SvetUp_4.6 d अनादिमत् त्वं विभुत्वेन वर्तसे SvetUp_4.4c अनाद्य्-अनन्तं कलिलस्य मध्ये SvetUp_5.13a अनीशश् चात्मा बध्यते भोक्तृ-भावाज् SvetUp_1.8c अपाणि-पादो जवनो ग्रहीता SvetUp_3.19a अमृतस्य परं सेतुं SvetUp_6.19c अष्टकैः षड्भिर् विश्व-रूपैक-पाशं SvetUp_1.4c अस्मान् मायी सृजते विश्वम् एतत् SvetUp_4.9c अस्मिन् क्षेत्रे संहरत्य् एष देवः SvetUp_5.3b अस्मिन् हंसो भ्राम्यते ब्रह्म-चक्रे SvetUp_1.6b अस्य महिमानम् इति वीत-शोकः SvetUp_4.7d आत्म-विद्या-तपो-मूलं SvetUp_1.16c आत्मा गुहायां निहितो ऽस्य जन्तोः SvetUp_3.20 b आत्माप्य् अनीशः सुख-दुःख-हेतोः SvetUp_1.2d आदित्य-वर्णं तमसः परस्तात् SvetUp_3.8 b आदिः स संयोग-निमित्त-हेतुः SvetUp_6.5a आपः स्रोतःस्व् अरणीषु चाग्निः SvetUp_1.15b आ ये धामानि दिव्यानि तस्थुः SvetUp_2.5 d आरभ्य कर्माणि गुणान्वितानि SvetUp_6.4a आराग्र-मात्रो ऽप्य् अपरो ऽपि दृष्टः SvetUp_5.8d इन्मही देवस्य सवितुः परिष्टुतिः SvetUp_2.4 d ईशं तं ज्ञात्वामृता भवन्ति SvetUp_3.7d ईशानो ज्योतिर् अव्ययः SvetUp_3.12d उतामृतत्वस्येशानो SvetUp_3.15 c उद्गीतम् एतत् परमं तु ब्रह्म SvetUp_1.7a ऋचो अक्षरे परमे व्योमन् SvetUp_4.8 अ ऋषिं प्रसूतं कपिलं यस् तम् अग्रे SvetUp_5.2c एकं बीजं बहुधा यः करोति SvetUp_6.12b एकः कृतार्थो भवते वीत-शोकः SvetUp_2.14d एकेन द्वाभ्यां त्रिभिर् अष्टभिर् वा SvetUp_6.3c एकैक-जालं बहुधा विकुर्वन्न् SvetUp_5.3a एको देवः सर्व-भूतेषु gƬha÷ SvetUp_6.11a एको बहूनां यो विदधाति कामान् SvetUp_6.13b एको वशी निष्क्रियाणां बहूनाम् SvetUp_6.12a एको हंसो भुवनस्यास्य मध्ये SvetUp_6.15a एको हि रुद्रो न द्वितीयाय तस्थुर् SvetUp_3.2a एतज् ज्ञेयं नित्यम् एवात्म-संस्थं SvetUp_1.12a एतानि रूपाणि पुरः-सराणि SvetUp_2.11c एवम् आत्मात्मनि गृह्यते ऽसौ SvetUp_1.15c एवं विदुर् अमृतास्ते भवन्ति SvetUp_4.20d एवं स देवो भगवान् वरेण्यो SvetUp_5.4c एष देवो विश्व-कर्मा महात्मा SvetUp_4.17a एष ह देवः प्रदिशो ऽनु सर्वाः SvetUp_2.16a कर्म-क्षये याति स तत्त्वतो ऽन्यः SvetUp_6.4d कर्माध्यक्षः सर्व-भूताधिवासः SvetUp_6.11c कर्मानुगान्य् अनुक्रमेण देही SvetUp_5.11c कला-सर्ग-करं देवं SvetUp_5.14c कस्मै देवाय हविषा विधेम SvetUp_4.13d कालं तथान्ये परिमुह्यमानाः SvetUp_6.1b कालः स्वभावो नियतिर् यदृच्छा SvetUp_1.2a कालात्म-युक्तान्य् अधितिष्ठत्य् एकः SvetUp_1.3d कालेन चैवात्म-गुणैश् च सूक्ष्मैः SvetUp_6.3d किं कारणं ब्रह्म कुतः स्म जाता SvetUp_1.1a कृतस्य तस्यैव स चोपभोक्ता SvetUp_5.7b क्रिया-गुणैर् आत्म-गुणैश् च तेषां SvetUp_5.12c क्षरं त्व् अविद्या ह्य् अमृतं तु विद्या SvetUp_5.1c क्षरं प्रधानम् अमृताक्षरं हरः SvetUp_1.10a क्षरात्मानाव् ईशते देव एकः SvetUp_1.10b क्षीणे प्राणे नासिकयोच्छ्वसीत SvetUp_2.9b क्षीणैः क्लेशैर् जन्म-मृत्यु-प्रहाणिः SvetUp_1.11b क्षीरे सर्पिर् इवार्पितम् SvetUp_1.16b खद्योत-विद्युत्-स्फटिक-शशीनाम् SvetUp_2.11b गन्धः शुभो मूत्र-पुरीषम् अल्पं SvetUp_2.13c गिरिशन्ताभिचाकशीहि SvetUp_3.5 d गुणान्वयो यः फल-कर्म-कर्ता SvetUp_5.7a गुणांश् च सर्वान् विनियोजयेद् यः SvetUp_5.5d गुहा-निवाताश्रयणे प्रयोजयेत् SvetUp_2.10d ग्रासाम्बु-वृष्ट्यात्म-विवृद्धि-जन्म SvetUp_5.11b घृतात् परं मण्डम् इवातिसूक्ष्मं SvetUp_4.16a छन्दांसि यज्ञाः क्रतवो व्रतानि SvetUp_4.9a जन्म-निरोधं प्रवदन्ति यस्य SvetUp_3.21c जहात्य् एनां भुक्त-भोगाम् अजो ऽन्यः SvetUp_4.5d जीवाम केन क्व च संप्रतिष्ठाः SvetUp_1.1b जुषेत ब्रह्म पूर्व्यम् SvetUp_2.7b जुष्टस् ततस् तेनामृतत्वम् एति SvetUp_1.6d जुष्टं यदा पश्यत्य् अन्यम् ईशम् SvetUp_4.7c ज्ञः काल-कालो गुणी सर्व-विद् यः SvetUp_6.2b ज्ञः काल-कालो गुणी सर्व-विद् यः SvetUp_6.16b ज्ञः सर्वगो भुवनस्यास्य गोप्ता SvetUp_6.17b ज्ञाज्ञौ द्वाव् अजाव् ईशनीशाव् SvetUp_1.9a ज्ञात्वात्म-स्थम् अमृतं विश्व-धाम SvetUp_6.6d ज्ञात्वा देवं मुच्यते सर्व-पाशैः SvetUp_1.8d ज्ञात्वा देवं मुच्यते सर्व-पाशैः SvetUp_2.15d ज्ञात्वा देवं मुच्यते सर्व-पाशैः SvetUp_4.16d ज्ञात्वा देवं मुच्यते सर्व-पाशैः SvetUp_5.13d ज्ञात्वा देवं मुच्यते सर्व-पाशैः SvetUp_6.13d ज्ञात्वा देवं सर्व-पाशापहानिः SvetUp_1.11a ज्ञात्वा शिवं शान्तिम् अत्यन्तम् एति [*19] SvetUp_4.14 d ज्ञात्वा शिवं सर्व-भूतेषु gƬham SvetUp_4.16b ज्ञानैर् बिभर्ति जायमानं च पश्येत् SvetUp_5.2d तडिद्-गर्भ ऋतवः समुद्राः SvetUp_4.4b ततः परं ब्रह्म परं बृहन्तं SvetUp_3.7a ततो यद् उत्तरतरं SvetUp_3.10a तत् कर्म कृत्वा विनिवर्त्य भूयस् SvetUp_6.3a तत् कारणं साङ्ख्य-योगाधिगम्यं SvetUp_6.13c तत्त्वस्य तत्त्वेन समेत्य योगम् SvetUp_6.3b तत्त्वाय सविता धियः SvetUp_2.1 b तत्र सञ्जायते मनः SvetUp_2.6d तद् अक्षरं तत् सवितुर् वरेण्यं SvetUp_4.18c तद् अरूपम् अनामयम् SvetUp_3.10b तदा देवम् अविज्ञाय SvetUp_6.20c तद् आपस् तत् प्रजापतिः [*15] SvetUp_4.2 d तद् एव शुक्रं तद् ब्रह्म SvetUp_4.2 c तद् एवाग्निस् तद् आदित्यस् SvetUp_4.2 अ तद् ब्रह्मा वेदते ब्रह्म-योनिम् SvetUp_5.6b तद् ब्रह्मोपनिषत् परम् SvetUp_1.16d तद् वात्म-तत्त्वं प्रसमीक्ष्य देही SvetUp_2.14c तद् वायुस् तद् उ चन्द्रमाः SvetUp_4.2 b तद् वेद-गुह्योपनिषत्सु gƬhaæ SvetUp_5.6a तद् वोभयं वै प्रणवेन देहे SvetUp_1.13d तपः-प्रभावाद् देव-प्रसादाच् च SvetUp_6.21a तम् अक्रतुः पश्यति वीत-शोको SvetUp_3.20 c तम् आत्म-स्थं ये ऽनुपश्यन्ति धीरास् SvetUp_6.12c तम् आहुर् अग्र्यं पुरुषं महान्तम् SvetUp_3.19d तम् ईशानं वरदं देवम् Ŭyaæ SvetUp_4.11c तम् ईश्वराणां परमं महेश्वरं SvetUp_6.7a तम् एक-नेमिं त्रि-वृतं षोडशान्तं SvetUp_1.4a तम् एव भान्तम् अनुभाति सर्वं SvetUp_6.14c तम् एव विदित्वातिमृत्युम् एति SvetUp_3.8 c तम् एव विदित्वातिमृत्युम् एति SvetUp_6.15c तम् एवं ज्ञात्वा मृत्यु-पाशांश् छिनत्ति SvetUp_4.15d तया नस् तनुवा शन्तमया SvetUp_3.5 c तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् SvetUp_4.6 c तस्मात् सर्व-गतः शिवः SvetUp_3.11d तस्मिंश् चान्यो मायया सन्निरुद्धः SvetUp_4.9d तस्मिंस् त्रयं सुप्रतिष्ठाक्षरं च SvetUp_1.7b तस्मै देवाय नमो नमः SvetUp_2.17d तस्य भासा सर्वम् इदं विभाति SvetUp_6.14d तस्याभिध्यानात् तृतीयं देह-भेदे SvetUp_1.11c तस्याभिध्यानाद् योजनात् तत्त्व-भावाद् SvetUp_1.10c तस्यावयव-भूतैस् तु SvetUp_4.10c तस्यैते कथिता ह्य् अर्थाः SvetUp_6.23c तं देवतानां परमं च दैवतम् SvetUp_6.7b तं विश्व-रूपं भव-भूतम् Ŭyaæ SvetUp_6.5c तं ह देवं आत्म-बुद्धि-प्रकाशं SvetUp_6.18c तिलेषु तैलं दधनीव सर्पिर् SvetUp_1.15a तेजो-मयं भ्राजते तत् सुधान्तम् SvetUp_2.14b ते तन्-मया अमृता वै बभूवुः SvetUp_5.6d ते ध्यान-योगानुगता अपश्यन् SvetUp_1.3a तेन तेन स युज्यते SvetUp_5.10d तेन मां पाहि नित्यम् SvetUp_4.21d तेनेदं पूर्णं पुरुषेण सर्वम् SvetUp_3.9d तेनेशितं कर्म विवर्तते ह SvetUp_6.2c तेषाम् अभावे कृत-कर्म-नाशः SvetUp_6.4c तेषां सुखं शाश्वतं नेतरेषाम् SvetUp_6.12d त्रयं यदा विन्दते ब्रह्मम् एतत् SvetUp_1.9d त्रि-मार्ग-भेदं द्वि-निमित्तैक-मोहम् SvetUp_1.4d त्रिर् उन्नतं स्थाप्य समं शरीरं SvetUp_2.8a त्वं कुमार उत वा कुमारी SvetUp_4.3 b त्वं जातो भवसि विश्वतो-मुखः [*16] SvetUp_4.3 d त्वं जीर्णो दण्डेन वञ्चसि SvetUp_4.3 c त्वं स्त्री पुमान् असि SvetUp_4.3 अ दग्धेन्दनम् इवानलम् SvetUp_6.19d दीपोपमेनेह युक्तः प्रपश्येत् SvetUp_2.15b दुष्टाश्व-युक्तम् इव वाहम् एनं SvetUp_2.9c दुःखस्यान्तो भविष्यति SvetUp_6.20d देव एकः स्वम् आवृणोति SvetUp_6.10c देवस्य सवितुः सवे SvetUp_2.2 b देवस्यैष महिमा तु लोके SvetUp_6.1c देवं पश्यन् nigƬhavat SvetUp_1.14d देवं स्व-चित्त-स्थम् उपास्य पूर्वम् SvetUp_6.5d देवात्म-शक्तिं स्व-गुणैर् nigƬhÃm SvetUp_1.3b द्याव्-आभूमी जनयन् देव एकः SvetUp_3.3 d द्वा सुपर्णा सयुजा सखाया SvetUp_4.6 अ द्वे अक्षरे ब्रह्म-परे त्व् अनन्ते SvetUp_5.1a धर्मावहं पाप-नुदं भगेशं SvetUp_6.6c धातुः प्रसादान् महिमानम् ईशम् [*14] SvetUp_3.20 d ध्यान-निर्मथनाभ्यासाद् SvetUp_1.14c न चक्षुषा पश्यति कश्चनैनम् SvetUp_4.20b न चास्य कश्चिज् जनिता न चाधिपः SvetUp_6.9d न चेशिता नैव च तस्य लिङ्गम् SvetUp_6.9b न चैवायं नपुंसकः SvetUp_5.10b न तत्र सूर्यो भाति न चन्द्र-तारकं SvetUp_6.14a न तत्-समश् चाभ्यधिकश् च दृश्यते SvetUp_6.8b न तस्य कश्चित् पतिर् अस्ति लोके SvetUp_6.9a न तस्य कार्यं करणं च विद्यते SvetUp_6.8a न तस्य प्रतिमा अस्ति SvetUp_4.19c न तस्य रोगो न जरा न मृत्युः SvetUp_2.12c न दृश्यते नैव च लिङ्ग-नाशः SvetUp_1.13b न मध्ये न परिजग्रभत् SvetUp_4.19b नव-द्वारे पुरे देही SvetUp_3.18a न सन् न चासच् छिव एव केवलः SvetUp_4.18b न संदृशे तिष्ठति रूपम् अस्य SvetUp_4.20a न हि ते पूर्वम् अक्षिपत् SvetUp_2.7d नातः परं वेदितव्यं हि किञ्चित् SvetUp_1.12b नान्यः पन्था विद्यते ऽयनाय SvetUp_3.8 d नान्यः पन्था विद्यते ऽयनाय SvetUp_6.15d नान्यो हेतुर् विद्यत ईशनाय SvetUp_6.17d नापुत्रायाशिष्याय वा पुनः SvetUp_6.22d नाप्रशान्ताय दातव्यं SvetUp_6.22c निचाय्येमां शान्तिम् अत्यन्तम् एति SvetUp_4.11d नित्यो नित्यानां चेतनश् चेतनानाम् SvetUp_6.13a निरवद्यं निरञ्जनम् SvetUp_6.19b निष्कलं निष्क्रियं शान्तं SvetUp_6.19a नीलः पतङ्गो हरितो लोहिताक्षस् SvetUp_4.4a 'नीशया शोचति मुह्यमानः SvetUp_4.7b नीहार-धूमार्कानिलानलानां SvetUp_2.11a नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः SvetUp_6.14b नैनम् ऊर्ध्वं न तिर्यञ्चं SvetUp_4.19a नैव स्त्री न पुमान् एष SvetUp_5.10a पञ्च-प्राणोर्मिं पञ्च-बुद्ध्य्-आदि-मूलाम् SvetUp_1.5b पञ्च-स्रोतो ऽम्बुं पञ्च-योन्य्-उग्र-वक्रां SvetUp_1.5a पञ्चात्मके योग-गुणे प्रवृत्ते SvetUp_2.12b पञ्चावर्तां पञ्च-दुःखौघ-वेगां SvetUp_1.5c पञ्चाशद्-भेदां पञ्च-पर्वाम् अधीमः SvetUp_1.5d पतिं पतीनां परमं परस्ताद् SvetUp_6.7c परस् त्रिकालाद् अकलो ऽपि दृष्टः SvetUp_6.5b परास्य शक्तिर् विविधैव श्रूयते SvetUp_6.8c पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः SvetUp_3.19b पाच्यांश् च सर्वान् परिणामयेद् यः SvetUp_5.5b पुरा-कल्पे प्रचोदितम् SvetUp_6.22b पुरुष एवेदं सर्वं SvetUp_3.15 अ पूर्वो ह जातः स उ गर्भे अन्तः SvetUp_2.16b पृथग् आत्मानं प्रेरितारं च मत्वा SvetUp_1.6c पृथिव्य्-अप्-तेजो ऽनिल-खानि चिन्त्यम् SvetUp_6.2d पृथिव्य्-अप्-तेजो ऽनिल-खे समुत्थिते SvetUp_2.12a पृथिव्या अध्याभरत् SvetUp_2.1 d प्रकाशन्ते महात्मनः SvetUp_6.23d प्रकाशयन् भ्राजते यद् v अनड्वान् SvetUp_5.4b प्रज्ञा च तस्मात् प्रसृता पुराणी SvetUp_4.18d प्रणवं चोत्तरारणिम् SvetUp_1.14b प्रत्यङ् जनांस् तिष्ठति सञ्चुकोचान्त-काले SvetUp_3.2c प्रत्यङ् जनांस् तिष्ठति सर्वतो-मुखः SvetUp_2.16d प्रधान-क्षेत्र-ज्ञ-पतिर् गुणेशः SvetUp_6.16c प्रधानजैः स्वभावतः SvetUp_6.10b प्राणाधिपः सञ्चरति स्व-कर्मभिः SvetUp_5.7d प्राणान् prapŬyeha संयुक्त-चेष्टः SvetUp_2.9a प्राप्तस्य योगाग्नि-मयं शरीरम् SvetUp_2.12d प्रोवाच सम्यग्-ऋषि-सङ्घ-जुष्टम् SvetUp_6.21d बह्वीः प्रजाः सृजमानां स-रूपाः SvetUp_4.5b बालाग्र-शत-भागस्य SvetUp_5.9a बुद्धेर् गुणेनात्म-गुणेन चैव SvetUp_5.8c बृहज् ज्योतिः करिष्यतः SvetUp_2.3 c ब्रह्मण्य् अभिव्यक्ति-कराणि योगे SvetUp_2.11d ब्रह्म-वादिनो हि प्रवदन्ति नित्यम् SvetUp_3.21d ब्रह्म ह श्वेताश्वतरो ऽथ विद्वान् SvetUp_6.21b ब्रह्मोडुपेन प्रतरेत विद्वान् SvetUp_2.8c भागो जीवः स विज्ञेयः SvetUp_5.9c भाव-ग्राह्यम् anŬÃkhyaæ SvetUp_5.14a भावाभाव-करं शिवम् SvetUp_5.14b भावांश् च सर्वान् विनियोजयेद् यः SvetUp_6.4b भीरुः प्रपद्यते SvetUp_4.21b भूतं भव्यं यच् च वेदा वदन्ति SvetUp_4.9b भूतानि योनिः पुरुष इति चिन्त्या SvetUp_1.2b भूयश् चान्ते विश्व-माया-निवृत्तिः SvetUp_1.10d भूयः सृष्ट्वा पतयस् तथेशः SvetUp_5.3c भोक्ता भोग्यं प्रेरितारं च मत्वा SvetUp_1.12c मनो ऽनुकूले न तु चक्षु-pŬane SvetUp_2.10c महान् प्रभुर् वै पुरुषः SvetUp_3.12a मा नस् तोके तनये मा न आयुषि SvetUp_4.22 अ मा नो गोषु मा न अश्वेषु रीरिषः SvetUp_4.22 b मायां तु प्रकृतिं विद्यान् SvetUp_4.10a मायिनं च महेश्वरम् SvetUp_4.10b मा हिंसीः पुरुषं जगत् SvetUp_3.6 d मुमुक्षुर् वै शरणम् अहं प्रपद्ये SvetUp_6.18d य इत् तद् विदुस् त इमे समासते [*18] SvetUp_4.8 d य इमांल् लोकान् ईशत ईशनीभिः SvetUp_3.2b य ईशे अस्य द्विपदश् चतुष्पदः SvetUp_4.13c य ईशे ऽस्य जगतो नित्यम् एव SvetUp_6.17c य एको जालवान् ईशत ईशनीभिः SvetUp_3.1a य एको ऽवर्णो बहुधा शक्ति-योगाद् SvetUp_4.1a य एतद् विदुर् अमृतास् ते भवन्ति SvetUp_3.1d य एतद् विदुर् अमृतास्ते भवन्ति SvetUp_3.10c य एतद् विदुर् अमृतास् ते भवन्ति SvetUp_3.13d य एतद् विदुर् अमृतास् ते भवन्ति SvetUp_4.17d य एवैक उद्भवे सम्भवे च SvetUp_3.1c य ओषधीषु यो वनस्पतिषु SvetUp_2.17c यच् च स्वभावं पचति विश्व-योनिः SvetUp_5.5a यतो जातानि भुवनानि विश्वा SvetUp_4.4d यत्र योनिं कृणवसे SvetUp_2.7c यथा देवे तथा गुरौ SvetUp_6.23b यथानिकायं सर्व-भूतेषु gƬham SvetUp_3.7b यथैव बिम्बं मृदयोपलिप्तं SvetUp_2.14a यद् अन्नेनातिरोहति [*12] SvetUp_3.15 d यदा चर्मवद् आकाशं SvetUp_6.20a यदातमस् तन् न दिवा न रात्रिर् SvetUp_4.18a यद् आत्म-तत्त्वेन तु ब्रह्म-तत्त्वं SvetUp_2.15a यद् भूतं यच् च भव्यम् SvetUp_3.15 b यद् यच् छरीरम् आदत्ते SvetUp_5.10c यस् तन्तु-नाभ इव तन्तुभिः SvetUp_6.10a यस् तं न वेद किम् ऋचा करिष्यति SvetUp_4.8 c यस्मात् परं नापरम् अस्ति किंचिद् SvetUp_3.9a यस्मात् प्रपञ्चः परिवर्तते ऽयम् SvetUp_6.6b यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चित् SvetUp_3.9b यस्मिन् देवा अधि विश्वे निषेदुः SvetUp_4.8 b यस्मिन्न् इदम् सं च विचैति सर्वम् SvetUp_4.11b यस्मिन् युक्ता ब्रह्मर्षयो देवताश् च SvetUp_4.15c यस्मिन् लोका अधिश्रिताः SvetUp_4.13b यस्य देवे परा भक्तिः SvetUp_6.23a यस्य नाम महद् यशः SvetUp_4.19d यः कारणानि निखिलानि तानि SvetUp_1.3c या ते रुद्र शिवा तनूर् SvetUp_3.5 अ याभिषुं गिरिशन्त SvetUp_3.6 अ युक्तेन मनसा वयं SvetUp_2.2 अ युक्त्वाय मनसा देवान् SvetUp_2.3 अ युजे वां ब्रह्म पूर्व्यं नमोभिर् SvetUp_2.5 अ युञ्जते मन उत युञ्जते धियो SvetUp_2.4 अ युञ्जानः प्रथमं मनस्- SvetUp_2.1 अ येनावृतं नित्यम् इदं हि सर्वं SvetUp_6.2a येनेदं भ्राम्यते ब्रह्म-चक्रम् SvetUp_6.1d ये पूर्वं देवा ऋषयश् ca tad vidus SvetUp_5.6c ye vidus te jahus tanum SvetUp_5.14d yoga-प्रवृत्तिं प्रथमां वदन्ति SvetUp_2.13d यो देवानाम् अधिपो SvetUp_4.13a यो देवानां प्रभवश् चोद्भवश् च SvetUp_3.4a यो देवानां प्रभवश् चोद्भवश् च SvetUp_4.12a यो देवो अग्नौ यो ऽप्सु SvetUp_2.17a योनि-स्वभावान् अधितिष्ठत्य् एकः SvetUp_5.4d यो ब्रह्माणं विदधाति पूर्वं SvetUp_6.18a यो योनिं योनिम् अधितिष्ठत्य् एको SvetUp_4.11a यो योनिं योनिम् अधितिष्ठत्य् एको SvetUp_5.2a यो विश्वं भुवनम् आविवेश SvetUp_2.17b यो वै वेदांश् च प्रहिणोति तस्मै SvetUp_6.18b रुद्र यत् ते दक्षिणं मुखं SvetUp_4.21c रूपाणि देही स्व-गुणैर् वृणोति SvetUp_5.12b लघुत्वम् आरोग्यम् अलोलुपत्वं SvetUp_2.13a लीना ब्रह्मणि तत्-परा योनि-मुक्ताः SvetUp_1.7d वधीर् हविष्मन्तः सदामित् त्वा हवामहे [*20] SvetUp_4.22 d वरणान् अनेकान् निहितार्थो दधाति SvetUp_4.1b वर्ण-प्रसादं स्वर-सौष्ठवं च SvetUp_2.13b वर्तामहे ब्रह्म-विदो व्यवस्थाम् SvetUp_1.1d वशी सर्वस्य लोकस्य SvetUp_3.18c वह्नेर् यथा योनि-गतस्य मूर्तिर् SvetUp_1.13a वायुर् यत्राधिरुध्यते SvetUp_2.6b वि चैति चान्ते विश्वम् आदौ स देवः SvetUp_4.1c विदाम देवं भुवनेशम् Ŭyam SvetUp_6.7d विद्याविद्ये ईशते यस् तु सो ऽन्यः SvetUp_5.1d विद्याविद्ये निहिते यत्र gƬhe SvetUp_5.1b विद्वान् मनो धारयेताप्रमत्तः SvetUp_2.9d विप्रा विप्रस्य बृहतो विपश्चितः SvetUp_2.4 b विवर्जिते शब्द-जलाश्रयादिभिः SvetUp_2.10b विश्लोक एतु पथ्य् एव सूरेः SvetUp_2.5 b विश्वतश् चक्षुर् उत विश्वतो-मुखो SvetUp_3.3 अ विश्वतो-बाहुर् उत विश्वतस्-पात् SvetUp_3.3 b विश्वस्य स्रष्टारम् अनेक-रूपम् SvetUp_4.14 b विश्वस्य स्रष्टारम् अनेक-रूपम् SvetUp_5.13b विश्वस्यैकं परिवेष्टितारम् SvetUp_3.7c विश्वस्यैकं परिवेष्टितारं SvetUp_4.14 c विश्वस्यैकं परिवेष्टितारं SvetUp_4.16c विश्वस्यैकं परिवेष्टितारं SvetUp_5.13c विश्वाधिपः सर्व-भूतेषु gƬha÷ SvetUp_4.15b विश्वाधिपो रुद्रो महर्षिः SvetUp_3.4b विश्वाधिपो रुद्रो महर्षिः SvetUp_4.12b विश्वानि रूपाणि योनीश् च सर्वाः SvetUp_5.2b विश्वैश्वर्यं केवल आप्त-कामः SvetUp_1.11d वि होत्रा दधे वयुनाविद् एक SvetUp_2.4 c वीरान् मा नो रुद्र भामितो SvetUp_4.22 c वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् SvetUp_3.9c वेदान्ते परमं गुह्यं SvetUp_6.22a वेदाहम् एतम् अजरं पुराणं SvetUp_3.21a वेदाहम् एतं पुरुषं महान्तम् SvetUp_3.8 अ वेष्टयिष्यन्ति मानवाः SvetUp_6.20b व्यक्ताव्यक्तं भरते विश्वम् ईशः SvetUp_1.8b व्याप्तं सर्वम् इदं जगत् SvetUp_4.10d शतधा कल्पितस्य च SvetUp_5.9b शतार्धारं विंशति-प्रत्यराभिः SvetUp_1.4b शिवां गिरित्र तां कुरु SvetUp_3.6 c शृण्वन्तु विश्वे अमृतस्य पुत्रा SvetUp_2.5 c स एव काले भुवनस्य गोप्ता SvetUp_4.15a स एव जातः स जनिष्यमाणः SvetUp_2.16c स एवाग्निः सलिले संनिविष्टः SvetUp_6.15b स कारणं करणाधिपाधिपो SvetUp_6.9c सङ्कल्पन-स्पर्शन-दृष्टि-मोहैर् SvetUp_5.11a सङ्कल्पाहङ्कार-समन्वितो यः SvetUp_5.8b स चानन्त्याय कल्पते SvetUp_5.9d स तन्-मयो ह्य् अमृत ईश-संस्थो SvetUp_6.17a सत्त्वस्यैष प्रवर्तकः SvetUp_3.12b सत्येनैनं तपसा यो ऽनुपश्यति SvetUp_1.15d सदा जनानां हृदये सन्निविष्टः SvetUp_3.13b सदा जनानां हृदये संनिविष्टः SvetUp_4.17b स नो दधातु ब्रह्माप्ययम् SvetUp_6.10d स नो बुद्ध्या शुभया संयुनक्तु SvetUp_3.4d स नो बुद्ध्या शुभया संयुनक्तु SvetUp_4.1d स नो बुद्ध्या शुभया संयुनक्तु SvetUp_4.12d स भूमिं विश्वतो वृत्वा- SvetUp_3.14c स भूय एवेन्धन-योनि-गृह्यस् SvetUp_1.13c समानं वृक्षं परिषस्वजाते SvetUp_4.6 b समाने वृक्षे पुरुषो निमग्नो SvetUp_4.7a समे शुचौ शर्करा-वह्नि-बालुका- SvetUp_2.10a सर्वतः पाणि-पादं तत् SvetUp_3.16a सर्वतः श्रुतिमल् लोके SvetUp_3.16c सर्वतो ऽक्षि-शिरो-मुखम् SvetUp_3.16b सर्व-भूत-गुहाशयः SvetUp_3.11b सर्वम् आवृत्य तिष्ठति SvetUp_3.16d सर्वम् एतद् विश्वम् अधितिष्ठत्य् एको SvetUp_5.5c सर्व-व्यापिनम् आत्मानं SvetUp_1.16a सर्व-व्यापी स भगवांस् SvetUp_3.11c सर्व-व्यापी सर्व-भूतान्तरात्मा SvetUp_6.11b सर्वस्य प्रभुम् ईशानं SvetUp_3.17c सर्वस्य शरणं बृहत्[*13] SvetUp_3.17d सर्वं प्रोक्तं त्रिविधं ब्रह्मम् एतत् SvetUp_1.12d सर्वाजीवे सर्व-संस्थे बृहन्ते SvetUp_1.6a सर्वात्मानं सर्व-गतं विभुत्वात् SvetUp_3.21b सर्वा दिश ऊर्ध्वम् अधश् च तिर्यक् SvetUp_5.4a सर्वाधिपत्यं कुरुते महात्मा SvetUp_5.3d सर्वानन-शिरो-ग्रीवः SvetUp_3.11a सर्वांल् लोकान् ईशत ईशनीभिः SvetUp_3.1b सर्वेन्द्रिय-गुणाभासं SvetUp_3.17a सर्वेन्द्रिय-विवर्जितम् SvetUp_3.17b सविता प्रसुवाति तान् SvetUp_2.3 d सवित्रा प्रसवेन SvetUp_2.7a स विश्व-कृद् विश्व-विद् आत्म-योनिर् SvetUp_6.16a स विश्व-रूपस् त्रिगुणस् त्रिवर्त्मा SvetUp_5.7c स वृक्ष-कालाकृतिभिः परो ऽन्यो SvetUp_6.6a स वेत्ति वेद्यं न च तस्यास्ति वेत्ता SvetUp_3.19c सहस्र-शीर्षा पुरुषः SvetUp_3.14a सहस्राक्षः सहस्र-पात् SvetUp_3.14b सं बाहुभ्यां धमति सम्पतत्रैर् SvetUp_3.3 c संयुक्तम् एतत् क्षरम् अक्षरं च SvetUp_1.8a संयोग एषां न त्व् आत्म-भावाद् SvetUp_1.2c संयोग-हेतुर् अपरो ऽपि दृष्टः SvetUp_5.12d संसार-मोक्ष-स्थिति-बन्ध-हेतुः SvetUp_6.16d संसृज्य विश्वा भुवनानि गोपाः SvetUp_3.2d साक्षी चेता केवलो निर्गुणश् च SvetUp_6.11d सुनिर्मलाम् इमां प्राप्तिम् SvetUp_3.12c सुवर्गेयाय शक्त्या SvetUp_2.2 c सुवर्यतो धिया दिवम् SvetUp_2.3 b सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये SvetUp_4.14 अ सोमो यत्रातिरिच्यते SvetUp_2.6c स्थानेषु रूपाण्य् अभिसम्प्रपद्यते SvetUp_5.11d स्थावरस्य चरस्य च SvetUp_3.18d स्थूलानि सूक्ष्माणि बहूनि चैव SvetUp_5.12a स्रोतांसि सर्वाणि भयावहानि SvetUp_2.8d स्व-देहम् अरणिं कृत्वा SvetUp_1.14a स्वभावम् एके कवयो वदन्ति SvetUp_6.1a स्वाभाविकी ज्ञान-बल-क्रिया च SvetUp_6.8d हस्ते बिभर्ष्य् अस्तवे SvetUp_3.6 b हंसो लेलायते बहिः SvetUp_3.18b हिरण्यगर्भं जनयामास पूर्वं SvetUp_3.4c हिरण्यगर्भं पश्यत जायमानं SvetUp_4.12c हृदा मनीषा मनसाभिकॢप्तो SvetUp_4.17c हृदा मनीषो मनसाभिकॢप्तो SvetUp_3.13c हृदा हृदि-स्थं मनसा य एनम् SvetUp_4.20c हृदीन्द्रियाणि मनसा सन्निवेश्य SvetUp_2.8b