Svetasvatara-Upanisad (Svetasvataropanisad) Based on two editions: 1. Isadi nau upanisad. Ed. by Harikrsnadas Goendaka. (Gorakhpur : Gita Press, 2038 samvat) 2. Sri Sri Sruti-ratna-mala. Ed. by Bhakti Sudhakar. (Dhaka : 'Manjusa Printing Works) n.d Input by Jan Brzezinski PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ agnir यत्राभिमथ्यते SvetUp_2.6a अग्नेर् ज्योतिर् निचाय्य SvetUp_2.1 c अघोरापाप-काशिनी SvetUp_3.5 b अङ्गुष्ठ-मात्रः पुरुषो ऽन्तरात्मा SvetUp_3.13a अङ्गुष्ठ-मात्रो रवि-तुल्य-रूपः SvetUp_5.8a अजं ध्रुवं सर्व-तत्त्वैर् विशुद्धं SvetUp_2.15c अजात इत्य् एवं कश्चिद् SvetUp_4.21a अजाम् एकां लोहित-शुक्ल-कृष्णां SvetUp_4.5a अजा ह्य् एका भोक्तृ-भोग्यार्थ-युक्ता SvetUp_1.9b अजो ह्य् एको जुषमाणो ऽनुशेते SvetUp_4.5c अणोर् अणीयान् महतो महीयान् SvetUp_3.20 अ [a]त्यतिष्ठद् दशाङ्गुलम् SvetUp_3.14d अत्याश्रमिभ्यः परमं पवित्रं SvetUp_6.21c अत्रान्तरं ब्रह्म-विदो विदित्वा SvetUp_1.7c अथेतरे दुःखम् एवापि यन्ति SvetUp_3.10d अधिष्ठिताः केन सुखेतरेषु SvetUp_1.1c अनन्तश् चात्मा विश्व-रूपो ह्य् अकर्ता SvetUp_1.9c अनश्नन्न् अन्यो अभिचाकशीति [*17] SvetUp_4.6 d अनादिमत् त्वं विभुत्वेन वर्तसे SvetUp_4.4c अनाद्य्-अनन्तं कलिलस्य मध्ये SvetUp_5.13a अनीशश् चात्मा बध्यते भोक्तृ-भावाज् SvetUp_1.8c अपाणि-पादो जवनो ग्रहीता SvetUp_3.19a अमृतस्य परं सेतुं SvetUp_6.19c अष्टकैः षड्भिर् विश्व-रूपैक-पाशं SvetUp_1.4c अस्मान् मायी सृजते विश्वम् एतत् SvetUp_4.9c अस्मिन् क्षेत्रे संहरत्य् एष देवः SvetUp_5.3b अस्मिन् हंसो भ्राम्यते ब्रह्म-चक्रे SvetUp_1.6b अस्य महिमानम् इति वीत-शोकः SvetUp_4.7d आत्म-विद्या-तपो-मूलं SvetUp_1.16c आत्मा गुहायां निहितो ऽस्य जन्तोः SvetUp_3.20 b आत्माप्य् अनीशः सुख-दुःख-हेतोः SvetUp_1.2d आदित्य-वर्णं तमसः परस्तात् SvetUp_3.8 b आदिः स संयोग-निमित्त-हेतुः SvetUp_6.5a आपः स्रोतःस्व् अरणीषु चाग्निः SvetUp_1.15b आ ये धामानि दिव्यानि तस्थुः SvetUp_2.5 d आरभ्य कर्माणि गुणान्वितानि SvetUp_6.4a आराग्र-मात्रो ऽप्य् अपरो ऽपि दृष्टः SvetUp_5.8d इन्मही देवस्य सवितुः परिष्टुतिः SvetUp_2.4 d ईशं तं ज्ञात्वामृता भवन्ति SvetUp_3.7d ईशानो ज्योतिर् अव्ययः SvetUp_3.12d उतामृतत्वस्येशानो SvetUp_3.15 c उद्गीतम् एतत् परमं तु ब्रह्म SvetUp_1.7a ऋचो अक्षरे परमे व्योमन् SvetUp_4.8 अ ऋषिं प्रसूतं कपिलं यस् तम् अग्रे SvetUp_5.2c एकं बीजं बहुधा यः करोति SvetUp_6.12b एकः कृतार्थो भवते वीत-शोकः SvetUp_2.14d एकेन द्वाभ्यां त्रिभिर् अष्टभिर् वा SvetUp_6.3c एकैक-जालं बहुधा विकुर्वन्न् SvetUp_5.3a एको देवः सर्व-भूतेषु गूढः SvetUp_6.11a एको बहूनां यो विदधाति कामान् SvetUp_6.13b एको वशी निष्क्रियाणां बहूनाम् SvetUp_6.12a एको हंसो भुवनस्यास्य मध्ये SvetUp_6.15a एको हि रुद्रो न द्वितीयाय तस्थुर् SvetUp_3.2a एतज् ज्ञेयं नित्यम् एवात्म-संस्थं SvetUp_1.12a एतानि रूपाणि पुरः-सराणि SvetUp_2.11c एवम् आत्मात्मनि गृह्यते ऽसौ SvetUp_1.15c एवं विदुर् अमृतास्ते भवन्ति SvetUp_4.20d एवं स देवो भगवान् वरेण्यो SvetUp_5.4c एष देवो विश्व-कर्मा महात्मा SvetUp_4.17a एष ह देवः प्रदिशो ऽनु सर्वाः SvetUp_2.16a कर्म-क्षये याति स तत्त्वतो ऽन्यः SvetUp_6.4d कर्माध्यक्षः सर्व-भूताधिवासः SvetUp_6.11c कर्मानुगान्य् अनुक्रमेण देही SvetUp_5.11c कला-सर्ग-करं देवं SvetUp_5.14c कस्मै देवाय हविषा विधेम SvetUp_4.13d कालं तथान्ये परिमुह्यमानाः SvetUp_6.1b कालः स्वभावो नियतिर् यदृच्छा SvetUp_1.2a कालात्म-युक्तान्य् अधितिष्ठत्य् एकः SvetUp_1.3d कालेन चैवात्म-गुणैश् च सूक्ष्मैः SvetUp_6.3d किं कारणं ब्रह्म कुतः स्म जाता SvetUp_1.1a कृतस्य तस्यैव स चोपभोक्ता SvetUp_5.7b क्रिया-गुणैर् आत्म-गुणैश् च तेषां SvetUp_5.12c क्षरं त्व् अविद्या ह्य् अमृतं तु विद्या SvetUp_5.1c क्षरं प्रधानम् अमृताक्षरं हरः SvetUp_1.10a क्षरात्मानाव् ईशते देव एकः SvetUp_1.10b क्षीणे प्राणे नासिकयोच्छ्वसीत SvetUp_2.9b क्षीणैः क्लेशैर् जन्म-मृत्यु-प्रहाणिः SvetUp_1.11b क्षीरे सर्पिर् इवार्पितम् SvetUp_1.16b खद्योत-विद्युत्-स्फटिक-शशीनाम् SvetUp_2.11b गन्धः शुभो मूत्र-पुरीषम् अल्पं SvetUp_2.13c गिरिशन्ताभिचाकशीहि SvetUp_3.5 d गुणान्वयो यः फल-कर्म-कर्ता SvetUp_5.7a गुणांश् च सर्वान् विनियोजयेद् यः SvetUp_5.5d गुहा-निवाताश्रयणे प्रयोजयेत् SvetUp_2.10d ग्रासाम्बु-वृष्ट्यात्म-विवृद्धि-जन्म SvetUp_5.11b घृतात् परं मण्डम् इवातिसूक्ष्मं SvetUp_4.16a छन्दांसि यज्ञाः क्रतवो व्रतानि SvetUp_4.9a जन्म-निरोधं प्रवदन्ति यस्य SvetUp_3.21c जहात्य् एनां भुक्त-भोगाम् अजो ऽन्यः SvetUp_4.5d जीवाम केन क्व च संप्रतिष्ठाः SvetUp_1.1b जुषेत ब्रह्म पूर्व्यम् SvetUp_2.7b जुष्टस् ततस् तेनामृतत्वम् एति SvetUp_1.6d जुष्टं यदा पश्यत्य् अन्यम् ईशम् SvetUp_4.7c ज्ञः काल-कालो गुणी सर्व-विद् यः SvetUp_6.2b ज्ञः काल-कालो गुणी सर्व-विद् यः SvetUp_6.16b ज्ञः सर्वगो भुवनस्यास्य गोप्ता SvetUp_6.17b ज्ञाज्ञौ द्वाव् अजाव् ईशनीशाव् SvetUp_1.9a ज्ञात्वात्म-स्थम् अमृतं विश्व-धाम SvetUp_6.6d ज्ञात्वा देवं मुच्यते सर्व-पाशैः SvetUp_1.8d ज्ञात्वा देवं मुच्यते सर्व-पाशैः SvetUp_2.15d ज्ञात्वा देवं मुच्यते सर्व-पाशैः SvetUp_4.16d ज्ञात्वा देवं मुच्यते सर्व-पाशैः SvetUp_5.13d ज्ञात्वा देवं मुच्यते सर्व-पाशैः SvetUp_6.13d ज्ञात्वा देवं सर्व-पाशापहानिः SvetUp_1.11a ज्ञात्वा शिवं शान्तिम् अत्यन्तम् एति [*19] SvetUp_4.14 d ज्ञात्वा शिवं सर्व-भूतेषु गूढम् SvetUp_4.16b ज्ञानैर् बिभर्ति जायमानं च पश्येत् SvetUp_5.2d तडिद्-गर्भ ऋतवः समुद्राः SvetUp_4.4b ततः परं ब्रह्म परं बृहन्तं SvetUp_3.7a ततो यद् उत्तरतरं SvetUp_3.10a तत् कर्म कृत्वा विनिवर्त्य भूयस् SvetUp_6.3a तत् कारणं साङ्ख्य-योगाधिगम्यं SvetUp_6.13c तत्त्वस्य तत्त्वेन समेत्य योगम् SvetUp_6.3b तत्त्वाय सविता धियः SvetUp_2.1 b तत्र सञ्जायते मनः SvetUp_2.6d तद् अक्षरं तत् सवितुर् वरेण्यं SvetUp_4.18c तद् अरूपम् अनामयम् SvetUp_3.10b तदा देवम् अविज्ञाय SvetUp_6.20c तद् आपस् तत् प्रजापतिः [*15] SvetUp_4.2 d तद् एव शुक्रं तद् ब्रह्म SvetUp_4.2 c तद् एवाग्निस् तद् आदित्यस् SvetUp_4.2 अ तद् ब्रह्मा वेदते ब्रह्म-योनिम् SvetUp_5.6b तद् ब्रह्मोपनिषत् परम् SvetUp_1.16d तद् वात्म-तत्त्वं प्रसमीक्ष्य देही SvetUp_2.14c तद् वायुस् तद् उ चन्द्रमाः SvetUp_4.2 b तद् वेद-गुह्योपनिषत्सु गूढं SvetUp_5.6a तद् वोभयं वै प्रणवेन देहे SvetUp_1.13d तपः-प्रभावाद् देव-प्रसादाच् च SvetUp_6.21a तम् अक्रतुः पश्यति वीत-शोको SvetUp_3.20 c तम् आत्म-स्थं ये ऽनुपश्यन्ति धीरास् SvetUp_6.12c तम् आहुर् अग्र्यं पुरुषं महान्तम् SvetUp_3.19d तम् ईशानं वरदं देवम् ईड्यं SvetUp_4.11c तम् ईश्वराणां परमं महेश्वरं SvetUp_6.7a तम् एक-नेमिं त्रि-वृतं षोडशान्तं SvetUp_1.4a तम् एव भान्तम् अनुभाति सर्वं SvetUp_6.14c तम् एव विदित्वातिमृत्युम् एति SvetUp_3.8 c तम् एव विदित्वातिमृत्युम् एति SvetUp_6.15c तम् एवं ज्ञात्वा मृत्यु-पाशांश् छिनत्ति SvetUp_4.15d तया नस् तनुवा शन्तमया SvetUp_3.5 c तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् SvetUp_4.6 c तस्मात् सर्व-गतः शिवः SvetUp_3.11d तस्मिंश् चान्यो मायया सन्निरुद्धः SvetUp_4.9d तस्मिंस् त्रयं सुप्रतिष्ठाक्षरं च SvetUp_1.7b तस्मै देवाय नमो नमः SvetUp_2.17d तस्य भासा सर्वम् इदं विभाति SvetUp_6.14d तस्याभिध्यानात् तृतीयं देह-भेदे SvetUp_1.11c तस्याभिध्यानाद् योजनात् तत्त्व-भावाद् SvetUp_1.10c तस्यावयव-भूतैस् तु SvetUp_4.10c तस्यैते कथिता ह्य् अर्थाः SvetUp_6.23c तं देवतानां परमं च दैवतम् SvetUp_6.7b तं विश्व-रूपं भव-भूतम् ईड्यं SvetUp_6.5c तं ह देवं आत्म-बुद्धि-प्रकाशं SvetUp_6.18c तिलेषु तैलं दधनीव सर्पिर् SvetUp_1.15a तेजो-मयं भ्राजते तत् सुधान्तम् SvetUp_2.14b ते तन्-मया अमृता वै बभूवुः SvetUp_5.6d ते ध्यान-योगानुगता अपश्यन् SvetUp_1.3a तेन तेन स युज्यते SvetUp_5.10d तेन मां पाहि नित्यम् SvetUp_4.21d तेनेदं पूर्णं पुरुषेण सर्वम् SvetUp_3.9d तेनेशितं कर्म विवर्तते ह SvetUp_6.2c तेषाम् अभावे कृत-कर्म-नाशः SvetUp_6.4c तेषां सुखं शाश्वतं नेतरेषाम् SvetUp_6.12d त्रयं यदा विन्दते ब्रह्मम् एतत् SvetUp_1.9d त्रि-मार्ग-भेदं द्वि-निमित्तैक-मोहम् SvetUp_1.4d त्रिर् उन्नतं स्थाप्य समं शरीरं SvetUp_2.8a त्वं कुमार उत वा कुमारी SvetUp_4.3 b त्वं जातो भवसि विश्वतो-मुखः [*16] SvetUp_4.3 d त्वं जीर्णो दण्डेन वञ्चसि SvetUp_4.3 c त्वं स्त्री पुमान् असि SvetUp_4.3 अ दग्धेन्दनम् इवानलम् SvetUp_6.19d दीपोपमेनेह युक्तः प्रपश्येत् SvetUp_2.15b दुष्टाश्व-युक्तम् इव वाहम् एनं SvetUp_2.9c दुःखस्यान्तो भविष्यति SvetUp_6.20d देव एकः स्वम् आवृणोति SvetUp_6.10c देवस्य सवितुः सवे SvetUp_2.2 b देवस्यैष महिमा तु लोके SvetUp_6.1c देवं पश्यन् निगूढवत् SvetUp_1.14d देवं स्व-चित्त-स्थम् उपास्य पूर्वम् SvetUp_6.5d देवात्म-शक्तिं स्व-गुणैर् निगूढाम् SvetUp_1.3b द्याव्-आभूमी जनयन् देव एकः SvetUp_3.3 d द्वा सुपर्णा सयुजा सखाया SvetUp_4.6 अ द्वे अक्षरे ब्रह्म-परे त्व् अनन्ते SvetUp_5.1a धर्मावहं पाप-नुदं भगेशं SvetUp_6.6c धातुः प्रसादान् महिमानम् ईशम् [*14] SvetUp_3.20 d ध्यान-निर्मथनाभ्यासाद् SvetUp_1.14c न चक्षुषा पश्यति कश्चनैनम् SvetUp_4.20b न चास्य कश्चिज् जनिता न चाधिपः SvetUp_6.9d न चेशिता नैव च तस्य लिङ्गम् SvetUp_6.9b न चैवायं नपुंसकः SvetUp_5.10b न तत्र सूर्यो भाति न चन्द्र-तारकं SvetUp_6.14a न तत्-समश् चाभ्यधिकश् च दृश्यते SvetUp_6.8b न तस्य कश्चित् पतिर् अस्ति लोके SvetUp_6.9a न तस्य कार्यं करणं च विद्यते SvetUp_6.8a न तस्य प्रतिमा अस्ति SvetUp_4.19c न तस्य रोगो न जरा न मृत्युः SvetUp_2.12c न दृश्यते नैव च लिङ्ग-नाशः SvetUp_1.13b न मध्ये न परिजग्रभत् SvetUp_4.19b नव-द्वारे पुरे देही SvetUp_3.18a न सन् न चासच् छिव एव केवलः SvetUp_4.18b न संदृशे तिष्ठति रूपम् अस्य SvetUp_4.20a न हि ते पूर्वम् अक्षिपत् SvetUp_2.7d नातः परं वेदितव्यं हि किञ्चित् SvetUp_1.12b नान्यः पन्था विद्यते ऽयनाय SvetUp_3.8 d नान्यः पन्था विद्यते ऽयनाय SvetUp_6.15d नान्यो हेतुर् विद्यत ईशनाय SvetUp_6.17d नापुत्रायाशिष्याय वा पुनः SvetUp_6.22d नाप्रशान्ताय दातव्यं SvetUp_6.22c निचाय्येमां शान्तिम् अत्यन्तम् एति SvetUp_4.11d नित्यो नित्यानां चेतनश् चेतनानाम् SvetUp_6.13a निरवद्यं निरञ्जनम् SvetUp_6.19b निष्कलं निष्क्रियं शान्तं SvetUp_6.19a नीलः पतङ्गो हरितो लोहिताक्षस् SvetUp_4.4a 'नीशया शोचति मुह्यमानः SvetUp_4.7b नीहार-धूमार्कानिलानलानां SvetUp_2.11a नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः SvetUp_6.14b नैनम् ऊर्ध्वं न तिर्यञ्चं SvetUp_4.19a नैव स्त्री न पुमान् एष SvetUp_5.10a पञ्च-प्राणोर्मिं पञ्च-बुद्ध्य्-आदि-मूलाम् SvetUp_1.5b पञ्च-स्रोतो ऽम्बुं पञ्च-योन्य्-उग्र-वक्रां SvetUp_1.5a पञ्चात्मके योग-गुणे प्रवृत्ते SvetUp_2.12b पञ्चावर्तां पञ्च-दुःखौघ-वेगां SvetUp_1.5c पञ्चाशद्-भेदां पञ्च-पर्वाम् अधीमः SvetUp_1.5d पतिं पतीनां परमं परस्ताद् SvetUp_6.7c परस् त्रिकालाद् अकलो ऽपि दृष्टः SvetUp_6.5b परास्य शक्तिर् विविधैव श्रूयते SvetUp_6.8c पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः SvetUp_3.19b पाच्यांश् च सर्वान् परिणामयेद् यः SvetUp_5.5b पुरा-कल्पे प्रचोदितम् SvetUp_6.22b पुरुष एवेदं सर्वं SvetUp_3.15 अ पूर्वो ह जातः स उ गर्भे अन्तः SvetUp_2.16b पृथग् आत्मानं प्रेरितारं च मत्वा SvetUp_1.6c पृथिव्य्-अप्-तेजो ऽनिल-खानि चिन्त्यम् SvetUp_6.2d पृथिव्य्-अप्-तेजो ऽनिल-खे समुत्थिते SvetUp_2.12a पृथिव्या अध्याभरत् SvetUp_2.1 d प्रकाशन्ते महात्मनः SvetUp_6.23d प्रकाशयन् भ्राजते यद् v अनड्वान् SvetUp_5.4b प्रज्ञा च तस्मात् प्रसृता पुराणी SvetUp_4.18d प्रणवं चोत्तरारणिम् SvetUp_1.14b प्रत्यङ् जनांस् तिष्ठति सञ्चुकोचान्त-काले SvetUp_3.2c प्रत्यङ् जनांस् तिष्ठति सर्वतो-मुखः SvetUp_2.16d प्रधान-क्षेत्र-ज्ञ-पतिर् गुणेशः SvetUp_6.16c प्रधानजैः स्वभावतः SvetUp_6.10b प्राणाधिपः सञ्चरति स्व-कर्मभिः SvetUp_5.7d प्राणान् प्रपीड्येह संयुक्त-चेष्टः SvetUp_2.9a प्राप्तस्य योगाग्नि-मयं शरीरम् SvetUp_2.12d प्रोवाच सम्यग्-ऋषि-सङ्घ-जुष्टम् SvetUp_6.21d बह्वीः प्रजाः सृजमानां स-रूपाः SvetUp_4.5b बालाग्र-शत-भागस्य SvetUp_5.9a बुद्धेर् गुणेनात्म-गुणेन चैव SvetUp_5.8c बृहज् ज्योतिः करिष्यतः SvetUp_2.3 c ब्रह्मण्य् अभिव्यक्ति-कराणि योगे SvetUp_2.11d ब्रह्म-वादिनो हि प्रवदन्ति नित्यम् SvetUp_3.21d ब्रह्म ह श्वेताश्वतरो ऽथ विद्वान् SvetUp_6.21b ब्रह्मोडुपेन प्रतरेत विद्वान् SvetUp_2.8c भागो जीवः स विज्ञेयः SvetUp_5.9c भाव-ग्राह्यम् अनीडाख्यं SvetUp_5.14a भावाभाव-करं शिवम् SvetUp_5.14b भावांश् च सर्वान् विनियोजयेद् यः SvetUp_6.4b भीरुः प्रपद्यते SvetUp_4.21b भूतं भव्यं यच् च वेदा वदन्ति SvetUp_4.9b भूतानि योनिः पुरुष इति चिन्त्या SvetUp_1.2b भूयश् चान्ते विश्व-माया-निवृत्तिः SvetUp_1.10d भूयः सृष्ट्वा पतयस् तथेशः SvetUp_5.3c भोक्ता भोग्यं प्रेरितारं च मत्वा SvetUp_1.12c मनो ऽनुकूले न तु चक्षु-पीडने SvetUp_2.10c महान् प्रभुर् वै पुरुषः SvetUp_3.12a मा नस् तोके तनये मा न आयुषि SvetUp_4.22 अ मा नो गोषु मा न अश्वेषु रीरिषः SvetUp_4.22 b मायां तु प्रकृतिं विद्यान् SvetUp_4.10a मायिनं च महेश्वरम् SvetUp_4.10b मा हिंसीः पुरुषं जगत् SvetUp_3.6 d मुमुक्षुर् वै शरणम् अहं प्रपद्ये SvetUp_6.18d य इत् तद् विदुस् त इमे समासते [*18] SvetUp_4.8 d य इमांल् लोकान् ईशत ईशनीभिः SvetUp_3.2b य ईशे अस्य द्विपदश् चतुष्पदः SvetUp_4.13c य ईशे ऽस्य जगतो नित्यम् एव SvetUp_6.17c य एको जालवान् ईशत ईशनीभिः SvetUp_3.1a य एको ऽवर्णो बहुधा शक्ति-योगाद् SvetUp_4.1a य एतद् विदुर् अमृतास् ते भवन्ति SvetUp_3.1d य एतद् विदुर् अमृतास्ते भवन्ति SvetUp_3.10c य एतद् विदुर् अमृतास् ते भवन्ति SvetUp_3.13d य एतद् विदुर् अमृतास् ते भवन्ति SvetUp_4.17d य एवैक उद्भवे सम्भवे च SvetUp_3.1c य ओषधीषु यो वनस्पतिषु SvetUp_2.17c यच् च स्वभावं पचति विश्व-योनिः SvetUp_5.5a यतो जातानि भुवनानि विश्वा SvetUp_4.4d यत्र योनिं कृणवसे SvetUp_2.7c यथा देवे तथा गुरौ SvetUp_6.23b यथानिकायं सर्व-भूतेषु गूढम् SvetUp_3.7b यथैव बिम्बं मृदयोपलिप्तं SvetUp_2.14a यद् अन्नेनातिरोहति [*12] SvetUp_3.15 d यदा चर्मवद् आकाशं SvetUp_6.20a यदातमस् तन् न दिवा न रात्रिर् SvetUp_4.18a यद् आत्म-तत्त्वेन तु ब्रह्म-तत्त्वं SvetUp_2.15a यद् भूतं यच् च भव्यम् SvetUp_3.15 b यद् यच् छरीरम् आदत्ते SvetUp_5.10c यस् तन्तु-नाभ इव तन्तुभिः SvetUp_6.10a यस् तं न वेद किम् ऋचा करिष्यति SvetUp_4.8 c यस्मात् परं नापरम् अस्ति किंचिद् SvetUp_3.9a यस्मात् प्रपञ्चः परिवर्तते ऽयम् SvetUp_6.6b यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चित् SvetUp_3.9b यस्मिन् देवा अधि विश्वे निषेदुः SvetUp_4.8 b यस्मिन्न् इदम् सं च विचैति सर्वम् SvetUp_4.11b यस्मिन् युक्ता ब्रह्मर्षयो देवताश् च SvetUp_4.15c यस्मिन् लोका अधिश्रिताः SvetUp_4.13b यस्य देवे परा भक्तिः SvetUp_6.23a यस्य नाम महद् यशः SvetUp_4.19d यः कारणानि निखिलानि तानि SvetUp_1.3c या ते रुद्र शिवा तनूर् SvetUp_3.5 अ याभिषुं गिरिशन्त SvetUp_3.6 अ युक्तेन मनसा वयं SvetUp_2.2 अ युक्त्वाय मनसा देवान् SvetUp_2.3 अ युजे वां ब्रह्म पूर्व्यं नमोभिर् SvetUp_2.5 अ युञ्जते मन उत युञ्जते धियो SvetUp_2.4 अ युञ्जानः प्रथमं मनस्- SvetUp_2.1 अ येनावृतं नित्यम् इदं हि सर्वं SvetUp_6.2a येनेदं भ्राम्यते ब्रह्म-चक्रम् SvetUp_6.1d ये पूर्वं देवा ऋषयश् ca tad vidus SvetUp_5.6c ye vidus te jahus tanum SvetUp_5.14d yoga-प्रवृत्तिं प्रथमां वदन्ति SvetUp_2.13d यो देवानाम् अधिपो SvetUp_4.13a यो देवानां प्रभवश् चोद्भवश् च SvetUp_3.4a यो देवानां प्रभवश् चोद्भवश् च SvetUp_4.12a यो देवो अग्नौ यो ऽप्सु SvetUp_2.17a योनि-स्वभावान् अधितिष्ठत्य् एकः SvetUp_5.4d यो ब्रह्माणं विदधाति पूर्वं SvetUp_6.18a यो योनिं योनिम् अधितिष्ठत्य् एको SvetUp_4.11a यो योनिं योनिम् अधितिष्ठत्य् एको SvetUp_5.2a यो विश्वं भुवनम् आविवेश SvetUp_2.17b यो वै वेदांश् च प्रहिणोति तस्मै SvetUp_6.18b रुद्र यत् ते दक्षिणं मुखं SvetUp_4.21c रूपाणि देही स्व-गुणैर् वृणोति SvetUp_5.12b लघुत्वम् आरोग्यम् अलोलुपत्वं SvetUp_2.13a लीना ब्रह्मणि तत्-परा योनि-मुक्ताः SvetUp_1.7d वधीर् हविष्मन्तः सदामित् त्वा हवामहे [*20] SvetUp_4.22 d वरणान् अनेकान् निहितार्थो दधाति SvetUp_4.1b वर्ण-प्रसादं स्वर-सौष्ठवं च SvetUp_2.13b वर्तामहे ब्रह्म-विदो व्यवस्थाम् SvetUp_1.1d वशी सर्वस्य लोकस्य SvetUp_3.18c वह्नेर् यथा योनि-गतस्य मूर्तिर् SvetUp_1.13a वायुर् यत्राधिरुध्यते SvetUp_2.6b वि चैति चान्ते विश्वम् आदौ स देवः SvetUp_4.1c विदाम देवं भुवनेशम् ईड्यम् SvetUp_6.7d विद्याविद्ये ईशते यस् तु सो ऽन्यः SvetUp_5.1d विद्याविद्ये निहिते यत्र गूढे SvetUp_5.1b विद्वान् मनो धारयेताप्रमत्तः SvetUp_2.9d विप्रा विप्रस्य बृहतो विपश्चितः SvetUp_2.4 b विवर्जिते शब्द-जलाश्रयादिभिः SvetUp_2.10b विश्लोक एतु पथ्य् एव सूरेः SvetUp_2.5 b विश्वतश् चक्षुर् उत विश्वतो-मुखो SvetUp_3.3 अ विश्वतो-बाहुर् उत विश्वतस्-पात् SvetUp_3.3 b विश्वस्य स्रष्टारम् अनेक-रूपम् SvetUp_4.14 b विश्वस्य स्रष्टारम् अनेक-रूपम् SvetUp_5.13b विश्वस्यैकं परिवेष्टितारम् SvetUp_3.7c विश्वस्यैकं परिवेष्टितारं SvetUp_4.14 c विश्वस्यैकं परिवेष्टितारं SvetUp_4.16c विश्वस्यैकं परिवेष्टितारं SvetUp_5.13c विश्वाधिपः सर्व-भूतेषु गूढः SvetUp_4.15b विश्वाधिपो रुद्रो महर्षिः SvetUp_3.4b विश्वाधिपो रुद्रो महर्षिः SvetUp_4.12b विश्वानि रूपाणि योनीश् च सर्वाः SvetUp_5.2b विश्वैश्वर्यं केवल आप्त-कामः SvetUp_1.11d वि होत्रा दधे वयुनाविद् एक SvetUp_2.4 c वीरान् मा नो रुद्र भामितो SvetUp_4.22 c वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् SvetUp_3.9c वेदान्ते परमं गुह्यं SvetUp_6.22a वेदाहम् एतम् अजरं पुराणं SvetUp_3.21a वेदाहम् एतं पुरुषं महान्तम् SvetUp_3.8 अ वेष्टयिष्यन्ति मानवाः SvetUp_6.20b व्यक्ताव्यक्तं भरते विश्वम् ईशः SvetUp_1.8b व्याप्तं सर्वम् इदं जगत् SvetUp_4.10d शतधा कल्पितस्य च SvetUp_5.9b शतार्धारं विंशति-प्रत्यराभिः SvetUp_1.4b शिवां गिरित्र तां कुरु SvetUp_3.6 c शृण्वन्तु विश्वे अमृतस्य पुत्रा SvetUp_2.5 c स एव काले भुवनस्य गोप्ता SvetUp_4.15a स एव जातः स जनिष्यमाणः SvetUp_2.16c स एवाग्निः सलिले संनिविष्टः SvetUp_6.15b स कारणं करणाधिपाधिपो SvetUp_6.9c सङ्कल्पन-स्पर्शन-दृष्टि-मोहैर् SvetUp_5.11a सङ्कल्पाहङ्कार-समन्वितो यः SvetUp_5.8b स चानन्त्याय कल्पते SvetUp_5.9d स तन्-मयो ह्य् अमृत ईश-संस्थो SvetUp_6.17a सत्त्वस्यैष प्रवर्तकः SvetUp_3.12b सत्येनैनं तपसा यो ऽनुपश्यति SvetUp_1.15d सदा जनानां हृदये सन्निविष्टः SvetUp_3.13b सदा जनानां हृदये संनिविष्टः SvetUp_4.17b स नो दधातु ब्रह्माप्ययम् SvetUp_6.10d स नो बुद्ध्या शुभया संयुनक्तु SvetUp_3.4d स नो बुद्ध्या शुभया संयुनक्तु SvetUp_4.1d स नो बुद्ध्या शुभया संयुनक्तु SvetUp_4.12d स भूमिं विश्वतो वृत्वा- SvetUp_3.14c स भूय एवेन्धन-योनि-गृह्यस् SvetUp_1.13c समानं वृक्षं परिषस्वजाते SvetUp_4.6 b समाने वृक्षे पुरुषो निमग्नो SvetUp_4.7a समे शुचौ शर्करा-वह्नि-बालुका- SvetUp_2.10a सर्वतः पाणि-पादं तत् SvetUp_3.16a सर्वतः श्रुतिमल् लोके SvetUp_3.16c सर्वतो ऽक्षि-शिरो-मुखम् SvetUp_3.16b सर्व-भूत-गुहाशयः SvetUp_3.11b सर्वम् आवृत्य तिष्ठति SvetUp_3.16d सर्वम् एतद् विश्वम् अधितिष्ठत्य् एको SvetUp_5.5c सर्व-व्यापिनम् आत्मानं SvetUp_1.16a सर्व-व्यापी स भगवांस् SvetUp_3.11c सर्व-व्यापी सर्व-भूतान्तरात्मा SvetUp_6.11b सर्वस्य प्रभुम् ईशानं SvetUp_3.17c सर्वस्य शरणं बृहत्[*13] SvetUp_3.17d सर्वं प्रोक्तं त्रिविधं ब्रह्मम् एतत् SvetUp_1.12d सर्वाजीवे सर्व-संस्थे बृहन्ते SvetUp_1.6a सर्वात्मानं सर्व-गतं विभुत्वात् SvetUp_3.21b सर्वा दिश ऊर्ध्वम् अधश् च तिर्यक् SvetUp_5.4a सर्वाधिपत्यं कुरुते महात्मा SvetUp_5.3d सर्वानन-शिरो-ग्रीवः SvetUp_3.11a सर्वांल् लोकान् ईशत ईशनीभिः SvetUp_3.1b सर्वेन्द्रिय-गुणाभासं SvetUp_3.17a सर्वेन्द्रिय-विवर्जितम् SvetUp_3.17b सविता प्रसुवाति तान् SvetUp_2.3 d सवित्रा प्रसवेन SvetUp_2.7a स विश्व-कृद् विश्व-विद् आत्म-योनिर् SvetUp_6.16a स विश्व-रूपस् त्रिगुणस् त्रिवर्त्मा SvetUp_5.7c स वृक्ष-कालाकृतिभिः परो ऽन्यो SvetUp_6.6a स वेत्ति वेद्यं न च तस्यास्ति वेत्ता SvetUp_3.19c सहस्र-शीर्षा पुरुषः SvetUp_3.14a सहस्राक्षः सहस्र-पात् SvetUp_3.14b सं बाहुभ्यां धमति सम्पतत्रैर् SvetUp_3.3 c संयुक्तम् एतत् क्षरम् अक्षरं च SvetUp_1.8a संयोग एषां न त्व् आत्म-भावाद् SvetUp_1.2c संयोग-हेतुर् अपरो ऽपि दृष्टः SvetUp_5.12d संसार-मोक्ष-स्थिति-बन्ध-हेतुः SvetUp_6.16d संसृज्य विश्वा भुवनानि गोपाः SvetUp_3.2d साक्षी चेता केवलो निर्गुणश् च SvetUp_6.11d सुनिर्मलाम् इमां प्राप्तिम् SvetUp_3.12c सुवर्गेयाय शक्त्या SvetUp_2.2 c सुवर्यतो धिया दिवम् SvetUp_2.3 b सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये SvetUp_4.14 अ सोमो यत्रातिरिच्यते SvetUp_2.6c स्थानेषु रूपाण्य् अभिसम्प्रपद्यते SvetUp_5.11d स्थावरस्य चरस्य च SvetUp_3.18d स्थूलानि सूक्ष्माणि बहूनि चैव SvetUp_5.12a स्रोतांसि सर्वाणि भयावहानि SvetUp_2.8d स्व-देहम् अरणिं कृत्वा SvetUp_1.14a स्वभावम् एके कवयो वदन्ति SvetUp_6.1a स्वाभाविकी ज्ञान-बल-क्रिया च SvetUp_6.8d हस्ते बिभर्ष्य् अस्तवे SvetUp_3.6 b हंसो लेलायते बहिः SvetUp_3.18b हिरण्यगर्भं जनयामास पूर्वं SvetUp_3.4c हिरण्यगर्भं पश्यत जायमानं SvetUp_4.12c हृदा मनीषा मनसाभिकॢप्तो SvetUp_4.17c हृदा मनीषो मनसाभिकॢप्तो SvetUp_3.13c हृदा हृदि-स्थं मनसा य एनम् SvetUp_4.20c हृदीन्द्रियाणि मनसा सन्निवेश्य SvetUp_2.8b