Svetasvatara-Upanisad (Svetasvataropanisad)
Based on the electronic text available from "Sanskrit Documents" (http://sanskrit.gde.to).


Input by S. H., proofread by John Manetta



This GRETIL version has been checked against the edition
by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1,
Poona 1958), and the electronic version available on TITUS.
In cases of divergence, preference has usually been given to the printed
edition.



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







agnir yatrābhimathyate SvetUp_2.6a
agner jyotir nicāyya SvetUp_2.1c
aghorāpāpakāśinī SvetUp_3.5b
aṅguṣṭhamātraḥ puruṣo 'ntarātmā SvetUp_3.13a
aṅguṣṭhamātro ravitulyarūpaḥ SvetUp_5.8a
ajaṃ dhruvaṃ sarvatattvair viśuddhaṃ SvetUp_2.15c
ajāta ity evaṃ kaścid SvetUp_4.21a
ajām ekāṃ lohitaśuklakṛṣṇāṃ SvetUp_4.5a
ajo hy eko juṣamāṇo 'nuśete SvetUp_4.5c
aṇor aṇīyān mahato mahīyān SvetUp_3.20a
atyatiṣṭhad daśāṅgulam SvetUp_3.14d
atyāśramibhyaḥ paramaṃ pavitraṃ SvetUp_6.21c
atrāntaraṃ brahmavido viditvā SvetUp_1.7c
athetare duḥkham evāpiyanti SvetUp_3.10d
adhiṣṭhitāḥ kena sukhetareṣu SvetUp_1.1c
anantaś cātmā viśvarūpo hy akartā SvetUp_1.9c
anaśnann anyo abhicākaśīti SvetUp_4.6d
anādimāṃs tvaṃ vibhutvena vartase SvetUp_4.4c
anādyanantaṃ kalilasya madhye SvetUp_5.13a
anīśayā śocati muhyamānaḥ SvetUp_4.7b
anīśaś cātmā badhyate bhoktṛbhāvāj SvetUp_1.8c
apāṇipādo javano grahītā SvetUp_3.19a
amṛtasya paraṃ setuṃ SvetUp_6.19c
aṣṭakaiḥ ṣaḍbhir viśvarūpaikapāśaṃ SvetUp_1.4c
asmān māyī sṛjate viśvam etat SvetUp_4.9c
asmin kṣetre saṃharaty eṣa devaḥ SvetUp_5.3b
asya mahimānam iti vītaśokaḥ SvetUp_4.7d
ātmavidyātapomūlaṃ SvetUp_1.16c
ātmā guhāyāṃ nihito 'sya jantoḥ SvetUp_3.20b
ātmā hy anīśaḥ sukhaduḥkhahetoḥ SvetUp_1.2d
ādityavarṇaṃ tamasaḥ parastāt SvetUp_3.8b
ādiḥ sa saṃyoganimittahetuḥ SvetUp_6.5a
āpaḥ srotaḥsv araṇīṣu cāgniḥ SvetUp_1.15b
ā ye dhāmāni diviyāni tasthuḥ SvetUp_2.5d
ārabhya karmāṇi guṇānvitāni SvetUp_6.4a
ārāgramātro hy avaro 'pi dṛṣṭaḥ SvetUp_5.8d
īśaṃ taṃ jñātvāmṛtā bhavanti SvetUp_3.7d
īśāno jyotir avyayaḥ SvetUp_3.12d
utāmṛtatvasyeśāno SvetUp_3.15c
udgītam etat paramaṃ tu brahma SvetUp_1.7a
ṛco akṣare parame vyoman SvetUp_4.8a
ṛṣiṃ prasūtaṃ kapilaṃ yas tam agre SvetUp_5.2c
ekaṃ bījaṃ bahudhā yaḥ karoti SvetUp_6.12b
ekaḥ kṛtārtho bhavate vītaśokaḥ SvetUp_2.14d
ekā bhoktṛbhogārthayuktā SvetUp_1.9b
ekena dvābhyāṃ tribhir aṣṭabhir vā SvetUp_6.3c
ekaikaṃ jālaṃ bahudhā vikurvann SvetUp_5.3a
eko devaḥ sarvabhūteṣu gūḍhaḥ SvetUp_6.11a
eko bahūnāṃ yo vidadhāti kāmān SvetUp_6.13b
eko vaśī niṣkriyāṇāṃ bahūṇām SvetUp_6.12a
eko haṃso bhuvanasyāsya madhye SvetUp_6.15a
eko hi rudro na dvitīyāya tasthe SvetUp_3.2a
etaj jñeyaṃ nityam evātmasaṃsthaṃ SvetUp_1.12a
etāni rūpāṇi puraḥsarāṇi SvetUp_2.11c
evam ātmā ātmani gṛhyate 'sau SvetUp_1.15c
evaṃ vidur amṛtās te bhavanti SvetUp_4.20d
evaṃ sa devo bhagavān vareṇyo SvetUp_5.4c
eṣa devo viśvakarmā mahātmā SvetUp_4.17a
eṣa ha devaḥ pradiśo 'nu sarvāḥ SvetUp_2.16a
karmakṣaye yāti sa tattvato 'nyaḥ SvetUp_6.4d
karmādhyakṣaḥ sarvabhūtādhivāsaḥ SvetUp_6.11c
karmānugāny anukramena dehī SvetUp_5.11c
kalāsargakaraṃ devaṃ SvetUp_5.14c
kasmai devāya haviṣā vidhema SvetUp_4.13d
kālaṃ tathānye parimuhyamānāḥ SvetUp_6.1b
kālaḥ svabhāvo niyatir yadṛcchā SvetUp_1.2a
kālātmayuktāny adhitiṣṭhaty ekaḥ SvetUp_1.3d
kālena caivātmaguṇaiś ca sūkṣmaiḥ SvetUp_6.3d
kiṃkāraṇaṃ brahma kutaḥ sma jātā SvetUp_1.1a
kṛtasya tasyaiva sa copabhoktā SvetUp_5.7b
kriyāguṇair ātmaguṇaiś ca teṣāṃ SvetUp_5.12c
kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā SvetUp_5.1c
kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ SvetUp_1.10a
kṣarātmānāv īśate deva ekaḥ SvetUp_1.10b
kṣīne prāṇe nāsikayocchvasīta SvetUp_2.9b
kṣīnaiḥ kleśair janmamṛtyuprahāṇiḥ SvetUp_1.11b
kṣīre sarpir ivārpitam SvetUp_1.16b
khadyotavidyutsphaṭikāśaśīnām SvetUp_2.11b
gandhaḥ śubho mūtrapurīṣam alpaṃ SvetUp_2.13c
giriśantābhicākaśīhi SvetUp_3.5d
guṇānvayo yaḥ phalakarmakartā SvetUp_5.7a
guṇāṃś ca sarvān viniyojayed yaḥ SvetUp_5.5d
guhānivātāśrayaṇe prayojayet SvetUp_2.10d
grāsāmbuvṛṣṭyā cātmavivṛddhijanma SvetUp_5.11b
ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ SvetUp_4.16a
chandāṃsi yajñāḥ kratavo vratāni SvetUp_4.9a
janmanirodhaṃ pravadanti yasya SvetUp_3.21c
jahāty enāṃ bhuktabhogām ajo 'nyaḥ SvetUp_4.5d
jīvāmaḥ kena kva ca saṃpratiṣṭhāḥ SvetUp_1.1b
juṣeta brahma pūrvyam SvetUp_2.7b
juṣṭas tatas tenāmṛtatvam eti SvetUp_1.6d
juṣṭaṃ yadā paśyaty anyam īśaṃ SvetUp_4.7c
jñaḥ kālakālo guṇī sarvavidyaḥ SvetUp_6.2b
jñaḥ kālakālo guṇī sarvavidyaḥ SvetUp_6.16b
jñaḥ sarvago bhuvanasyāsya goptā SvetUp_6.17b
jñājñau dvāv ajāv īśanīśāv ajā hy SvetUp_1.9a
jñātvātmastham amṛtaṃ viśvadhāma SvetUp_6.6d
jñātvā devaṃ mucyate sarvapāśaiḥ SvetUp_1.8d
jñātvā devaṃ mucyate sarvapāśaiḥ SvetUp_2.15d
jñātvā devaṃ mucyate sarvapāśaiḥ SvetUp_4.16d
jñātvā devaṃ mucyate sarvapāśaiḥ SvetUp_5.13d
jñātvā devaṃ mucyate sarvapāśaiḥ SvetUp_6.13d
jñātvā devaṃ sarvapāśāpahāniḥ SvetUp_1.11a
jñātvā śivaṃ śāntim atyantam eti SvetUp_4.14d
jñātvā śivaṃ sarvabhūteṣu gūḍhaṃ SvetUp_4.16b
jñānair bibharti jāyamānaṃ ca paśyet SvetUp_5.2d
taḍidgarbha ṛtavaḥ samudrāḥ SvetUp_4.4b
tataḥ paraṃ brahma paraṃ bṛhantaṃ SvetUp_3.7a
tato yad uttarataraṃ SvetUp_3.10a
tat karma kṛtvā vinivartya bhūyas SvetUp_6.3a
tat kāraṇaṃ sāṃkhyayogādhigamyaṃ SvetUp_6.13c
tattvasya tattvena sametya yogam SvetUp_6.3b
tatra yoniṃ kṛṇavase SvetUp_2.7c
tatra saṃjāyate manaḥ SvetUp_2.6d
tatvāya savitā dhiyaḥ SvetUp_2.1b
tad akṣaraṃ tat savitur vareṇyaṃ SvetUp_4.18c
tadā devam avijñāya SvetUp_6.20c
tad āpas tat prajāpatiḥ SvetUp_4.2d
tad eva śukraṃ tad brahma SvetUp_4.2c
tad evāgnis tad ādityas SvetUp_4.2a
tad brahmā vedate brahmayoniṃ SvetUp_5.6b
tad brahmopaniṣatparaṃ tad brahmopaniṣatparam SvetUp_1.16d
tad vātmatattvaṃ prasamīkṣya dehī SvetUp_2.14c
tad vāyus tad u candramāḥ SvetUp_4.2b
tad vedaguhyopaniṣatsu gūḍhaṃ SvetUp_5.6a
tadvobhayaṃ vai praṇavena dehe SvetUp_1.13d
tapaḥprabhāvād devaprasādāt SvetUp_6.21a
tam akratuṃ paśyati vītaśoko SvetUp_3.20c
tam ātmasthaṃ ye 'nupaśyanti dhīrās SvetUp_6.12c
tam āhur agryaṃ puruṣaṃ mahāntam SvetUp_3.19d
tam īśānaṃ varadaṃ devam īḍyaṃ SvetUp_4.11c
tam īśvarāṇāṃ paramaṃ maheśvaraṃ SvetUp_6.7a
tam ekanemiṃ trivṛtaṃ ṣoḍaśāntaṃ SvetUp_1.4a
tam eva bhāntam anubhāti sarvaṃ SvetUp_6.14c
tam eva viditvāti mṛtyum eti SvetUp_3.8c
tam eva viditvāti mṛtyum eti SvetUp_6.15c
tam evaṃ jñātvā mṛtyupāśāṃś chinatti SvetUp_4.15d
tayā nas tanuvā śaṃtamayā SvetUp_3.5c
tayor anyaḥ pippalaṃ svādv atty SvetUp_4.6c
tasmāt sarvagataḥ śivaḥ SvetUp_3.11d
tasmin haṃso bhrāmyate brahmacakre SvetUp_1.6b
tasmiṃś cānyo māyayā saṃniruddhaḥ SvetUp_4.9d
tasmiṃs trayaṃ svapratiṣṭhākṣaraṃ ca SvetUp_1.7b
tasmai devāya namo namaḥ SvetUp_2.17d
tasya bhāsā sarvam idaṃ vibhāti SvetUp_6.14d
tasyābhidhyānāt tṛtīyaṃ dehabhede SvetUp_1.11c
tasyābhidhyānād yojanāt tattvabhāvād SvetUp_1.10c
tasyāvayavabhūtais tu SvetUp_4.10c
tasyaite kathitā hy arthāḥ SvetUp_6.23c
taṃ devatānāṃ paramaṃ ca daivataṃ SvetUp_6.7b
taṃ viśvarūpaṃ bhavabhūtam īḍyaṃ SvetUp_6.5c
taṃ ha devam ātmabuddhiprakāśaṃ SvetUp_6.18c
tileṣu tailaṃ dadhanīva sarpir SvetUp_1.15a
tejomayaṃ bhrājate tat sudhāntam SvetUp_2.14b
te tanmayā amṛtā vai babhūvuḥ SvetUp_5.6d
te dhyānayogānugatā apaśyan SvetUp_1.3a
tena tena sa yujyate SvetUp_5.10d
tena māṃ pāhi nityam SvetUp_4.21d
tenedaṃ pūrṇaṃ puruṣeṇa sarvam SvetUp_3.9d
teneśitaṃ karma vivartate ha SvetUp_6.2c
teṣām abhāve kṛtakarmanāśaḥ SvetUp_6.4c
teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ SvetUp_6.12d
trayaṃ yadā vindate brahmam etat SvetUp_1.9d
trimārgabhedaṃ dvinimittaikamoham SvetUp_1.4d
trirunnataṃ sthāpya samaṃ śarīraṃ SvetUp_2.8a
tvaṃ kumāra uta vā kumārī SvetUp_4.3b
tvaṃ jāto bhavasi viśvatomukhaḥ SvetUp_4.3d
tvaṃ jīrṇo daṇḍena vañcasi SvetUp_4.3c
tvaṃ strī tvaṃ pumān asi SvetUp_4.3a
dagdhendhanam ivānalam SvetUp_6.19d
dīpopameneha yuktaḥ prapaśyet SvetUp_2.15b
duṣṭāśvayuktam iva vāham enaṃ SvetUp_2.9c
duḥkhasyānto bhaviṣyati SvetUp_6.20d
deva ekaḥ svam āvṛṇoti SvetUp_6.10c
devasya savituḥ save SvetUp_2.2b
devasyaiṣa mahimā tu loke SvetUp_6.1c
devaṃ paśyen nigūḍhavat SvetUp_1.14d
devaṃ svacittastham upāsya pūrvam SvetUp_6.5d
devātmaśaktiṃ svaguṇair nigūḍhām SvetUp_1.3b
dyāvābhūmī janayan deva ekaḥ SvetUp_3.3d
dvā suparṇā sayujā sakhāyā SvetUp_4.6a
dve akṣare brahmapare tv anante SvetUp_5.1a
dharmāvahaṃ pāpanudaṃ bhageśaṃ SvetUp_6.6c
dhātuprasādān mahimānam īśam SvetUp_3.20d
dhyānanirmathanābhyāsād SvetUp_1.14c
na cakṣuṣā paśyati kaścanainaṃ SvetUp_4.20b
na cāsya kaścij janitā na cādhipaḥ SvetUp_6.9d
na ceśitā naiva ca tasya liṅgaṃ SvetUp_6.9b
na caivāyaṃ napuṃsakaḥ SvetUp_5.10b
na tatra sūryo bhāti na candratārakaṃ SvetUp_6.14a
na tatsamaś cābhyadhikaś ca dṛśyate SvetUp_6.8b
na tasya kaścit patir asti loke SvetUp_6.9a
na tasya kāryaṃ karaṇaṃ ca vidyate SvetUp_6.8a
na tasya pratimā asti SvetUp_4.19c
na tasya rogo na jarā na mṛtyuḥ SvetUp_2.12c
na dṛśyate naiva ca liṅganāśaḥ SvetUp_1.13b
na madhye parijagrabhat SvetUp_4.19b
navadvāre pure dehī SvetUp_3.18a
na san na cāsac chiva eva kevalaḥ SvetUp_4.18b
na saṃdṛśe tiṣṭhati rūpam asya SvetUp_4.20a
nahi te pūrtam akṣipat SvetUp_2.7d
nātaḥ paraṃ veditavyaṃ hi kiṃcit SvetUp_1.12b
nānyaḥ panthā vidyate 'yanāya SvetUp_3.8d
nānyaḥ panthā vidyate 'yanāya SvetUp_6.15d
nānyo hetur vidyata īśanāya SvetUp_6.17d
nāputrāyāśiṣyāya vā punaḥ SvetUp_6.22d
nāpraśāntāya dātavyaṃ SvetUp_6.22c
nicāyyemāṃ śāntim atyantam eti SvetUp_4.11d
nityo nityānāṃ cetanaś cetanānām SvetUp_6.13a
niravadyaṃ nirañjanam SvetUp_6.19b
niṣkalaṃ niṣkriyaṃ śāntaṃ SvetUp_6.19a
nīlaḥ pataṅgo harito lohitākṣas SvetUp_4.4a
nīhāradhūmārkānalānilānāṃ SvetUp_2.11a
nemā vidyuto bhānti kuto 'yam agniḥ SvetUp_6.14b
nainam ūrdhvaṃ na tiryañcaṃ SvetUp_4.19a
naiva strī na pumān eṣa SvetUp_5.10a
pañcaprāṇormiṃ pañcabuddhyādimūlāṃ SvetUp_1.5b
pañcasroto'mbuṃ pañcayonyugravaktrāṃ SvetUp_1.5a
pañcātmake yogaguṇe pravṛtte SvetUp_2.12b
pañcāvartāṃ pañcaduḥkhaughavegāṃ SvetUp_1.5c
pañcāśadbhedāṃ pañcaparvām adhīmaḥ SvetUp_1.5d
patiṃ patīnāṃ paramaṃ parastād SvetUp_6.7c
paras trikālād akalo 'pi dṛṣṭaḥ SvetUp_6.5b
parāsya śaktir vividhaiva śrūyate SvetUp_6.8c
paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ SvetUp_3.19b
pācyāṃś ca sarvān pariṇāmayed yaḥ SvetUp_5.5b
purākalpe pracoditam SvetUp_6.22b
puruṣa evedaṃ sarvaṃ SvetUp_3.15a
pūrvo ha jātaḥ sa u garbhe antaḥ SvetUp_2.16b
pṛthag ātmānaṃ preritāraṃ ca matvā SvetUp_1.6c
pṛthivyā adhy ābharat SvetUp_2.1d
pṛthivyāptejo'nilakhāni cintyam SvetUp_6.2d
pṛthvyaptejo'nilakhe samutthite SvetUp_2.12a
prakāśante mahātmanaḥ prakāśante mahātmanaḥ SvetUp_6.23d
prakāśayan bhrājate yad vānaḍvān SvetUp_5.4b
prajñā ca tasmāt prasṛtā purāṇī SvetUp_4.18d
praṇavaṃ cottarāraṇiṃ SvetUp_1.14b
pratyaṅ janās tiṣṭhati sarvatomukhaḥ SvetUp_2.16d
pratyaṅ janās tiṣṭhati saṃcukocāntakāle SvetUp_3.2c
pradhānakṣetrajñapatir guṇeśaḥ SvetUp_6.16c
pradhānajaiḥ svabhāvataḥ SvetUp_6.10b
prāṇādhipaḥ saṃcarati svakarmabhiḥ SvetUp_5.7d
prāṇān prapīḍyeha sa yuktaceṣṭaḥ SvetUp_2.9a
prāptasya yogāgnimayaṃ śarīram SvetUp_2.12d
provāca samyag ṛṣisaṅghajuṣṭam SvetUp_6.21d
bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ SvetUp_4.5b
buddher guṇenātmaguṇena caiva SvetUp_5.8c
bṛhaj jyotiḥ kariṣyataḥ SvetUp_2.3c
brahmaṇy abhivyaktikarāṇi yoge SvetUp_2.11d
brahmavādino hi pravadanti nityam SvetUp_3.21d
brahma ha śvetāśvataro 'tha vidvān SvetUp_6.21b
brahmoḍupena pratareta vidvān SvetUp_2.8c
bhāgo jīvaḥ sa vijñeyaḥ SvetUp_5.9c
bhāvagrāhyam anīḍākhyaṃ SvetUp_5.14a
bhāvābhāvakaraṃ śivaṃ SvetUp_5.14b
bhāvāṃś ca sarvān viniyojayed yaḥ SvetUp_6.4b
bhīruḥ prapadyate SvetUp_4.21b
bhūtaṃ bhavyaṃ yac ca vedā vadanti SvetUp_4.9b
bhūtāni yoniḥ puruṣeti cintyam SvetUp_1.2b
bhūyaś cānte viśvamāyānivṛttiḥ SvetUp_1.10d
bhūyaḥ sṛṣṭvā patayas tatheśaḥ SvetUp_5.3c
bhoktā bhogyaṃ preritāraṃ ca matvā SvetUp_1.12c
mano'nukūle na tu cakṣupīḍane SvetUp_2.10c
mahān prabhur vai puruṣaḥ SvetUp_3.12a
mahī devasya savituḥ pariṣṭutiḥ SvetUp_2.4d
mā nas toke tanaye mā na āyuṣi SvetUp_4.22a
mā no goṣu mā no aśveṣu rīriṣaḥ SvetUp_4.22b
māyāṃ tu prakṛtiṃ vidyān SvetUp_4.10a
māyinaṃ tu maheśvaraṃ SvetUp_4.10b
mā hiṃsīḥ puruṣaṃ jagat SvetUp_3.6d
mumukṣur vai śaraṇam ahaṃ prapadye SvetUp_6.18d
ya it tad vidus ta ime samāsate SvetUp_4.8d
ya imāṃl lokān īśata īśanībhiḥ SvetUp_3.2b
ya īśe asya dvipadaś catuṣpadaḥ SvetUp_4.13c
ya eko jālavān īśata īśanībhiḥ SvetUp_3.1a
ya eko 'varṇo bahudhā śaktiyogād SvetUp_4.1a
ya etad vidur amṛtās te bhavanti SvetUp_3.1d
ya etad vidur amṛtās te bhavanti SvetUp_3.10c
ya etad vidur amṛtās te bhavanti SvetUp_3.13d
ya etad vidur amṛtās te bhavanti SvetUp_4.17d
ya evaika udbhave saṃbhave ca SvetUp_3.1c
ya oṣadhīṣu yo vanaspatīṣu SvetUp_2.17c
yac ca svabhāvaṃ pacati viśvayoniḥ SvetUp_5.5a
yato jātāni bhuvanāni viśvā SvetUp_4.4d
yathā deve tathā gurau SvetUp_6.23b
yathānikāyaṃ sarvabhūteṣu gūḍhaṃ SvetUp_3.7b
yathaiva bimbaṃ mṛdayopaliptaṃ SvetUp_2.14a
yad annenātirohati SvetUp_3.15d
yad arūpam anāmayam SvetUp_3.10b
yadā carmavad ākāśaṃ SvetUp_6.20a
yadātamas tan na divā na rātrir SvetUp_4.18a
yad ātmatattvena tu brahmatattvaṃ SvetUp_2.15a
yad bhūtaṃ yac ca bhavyam SvetUp_3.15b
yad yac charīram ādatte SvetUp_5.10c
yas tantunābha iva tantubhiḥ SvetUp_6.10a
yas tan na veda kim ṛcā kariṣyati SvetUp_4.8c
yasmāt paraṃ nāparam asti kiṃcid SvetUp_3.9a
yasmāt prapañcaḥ parivartate 'yaṃ SvetUp_6.6b
yasmān nāṇīyo na jyāyo 'sti kiṃcit SvetUp_3.9b
yasmin devā adhi viśve niṣedhuḥ SvetUp_4.8b
yasminn idaṃ saṃ ca vi caiti sarvam SvetUp_4.11b
yasmin yuktā brahmarṣayo devatāś ca SvetUp_4.15c
yasmiṃl lokā adhiśritāḥ SvetUp_4.13b
yasya deve parā bhaktir SvetUp_6.23a
yasya nāma mahad yaśaḥ SvetUp_4.19d
yaḥ kāraṇāni nikhilāni tāni SvetUp_1.3c
yā te rudra śivā tanūr SvetUp_3.5a
yām iṣuṃ giriśanta SvetUp_3.6a
yuktena manasā vayaṃ SvetUp_2.2a
yuktvāya manasā devān SvetUp_2.3a
yuje vāṃ brahma pūrvyaṃ namobhir SvetUp_2.5a
yuñjate mana uta yuñjate dhiyo SvetUp_2.4a
yuñjānaḥ prathamaṃ manas SvetUp_2.1a
yenāvṛtaṃ nityam idaṃ hi sarvaṃ SvetUp_6.2a
yenedaṃ bhrāmyate brahmacakram SvetUp_6.1d
ye pūrvaṃ devā ṛṣayaś ca tad vidus SvetUp_5.6c
ye vidus te jahus tanum SvetUp_5.14d
yogapravṛttiṃ prathamāṃ vadanti SvetUp_2.13d
yo devānām adhipo SvetUp_4.13a
yo devānāṃ prabhavaś codbhavaś ca SvetUp_3.4a
yo devānāṃ prabhavaś codbhavaś ca SvetUp_4.12a
yo devo agnau yo apsu SvetUp_2.17a
yonisvabhāvān adhitiṣṭhaty ekaḥ SvetUp_5.4d
yo brahmāṇaṃ vidadhāti pūrvaṃ SvetUp_6.18a
yo yoniṃ-yonim adhitiṣṭhaty eko SvetUp_4.11a
yo yoniṃ yonim adhitiṣṭhaty eko SvetUp_5.2a
yo viśvaṃ bhuvanam āviveśa SvetUp_2.17b
yo vai vedāṃś ca prahiṇoti tasmai SvetUp_6.18b
rudra yat dakṣiṇaṃ mukham SvetUp_4.21c
rūpāṇi dehī svaguṇair vṛṇoti SvetUp_5.12b
laghutvam ārogyam alolupatvaṃ SvetUp_2.13a
līnā brahmaṇi tatparā yonimuktāḥ SvetUp_1.7d
varṇaprasādaḥ svarasauṣṭhavaṃ ca SvetUp_2.13b
varṇān anekān nihitārtho dadhāti SvetUp_4.1b
vartāmahe brahmavido vyavasthām SvetUp_1.1d
vaśī sarvasya lokasya SvetUp_3.18c
vahner yathā yonigatasya mūrtir SvetUp_1.13a
vāyur yatrādhirudhyate SvetUp_2.6b
vālāgraśatabhāgasya SvetUp_5.9a
vi caiti cānte viśvam ādau sa devaḥ SvetUp_4.1c
vidāma devaṃ bhuvaneśam īḍyam SvetUp_6.7d
vidyāvidye īśate yas tu so 'nyaḥ SvetUp_5.1d
vidyāvidye nihite yatra gūḍhe SvetUp_5.1b
vidvān mano dhārayetāpramattaḥ SvetUp_2.9d
viprā viprasya bṛhato vipaścitaḥ SvetUp_2.4b
vivarjite śabdajalāśrayādibhiḥ SvetUp_2.10b
vi śloka etu pathyeva sūreḥ SvetUp_2.5b
viśvataścakṣur uta viśvatomukho SvetUp_3.3a
viśvatobāhur uta viśvataspāt SvetUp_3.3b
viśvasya sraṣṭāram anekarūpaṃ SvetUp_4.14b
viśvasya sraṣṭāram anekarūpaṃ SvetUp_5.13b
viśvasyaikaṃ pariveṣṭitāram SvetUp_3.7c
viśvasyaikaṃ pariveṣṭitāraṃ SvetUp_4.14c
viśvasyaikaṃ pariveṣṭitāraṃ SvetUp_4.16c
viśvasyaikaṃ pariveṣṭitāraṃ SvetUp_5.13c
viśvādhiko rudro maharṣiḥ SvetUp_4.12b
viśvādhipaḥ sarvabhūteṣu gūḍhaḥ SvetUp_4.15b
viśvādhipo rudro maharṣiḥ SvetUp_3.4b
viśvāni rūpāṇi yonīś ca sarvāḥ SvetUp_5.2b
viśvaiśvaryaṃ kevala āptakāmaḥ SvetUp_1.11d
vi hotrā dadhe vayunāvid eka in SvetUp_2.4c
vīrān mā no rudra bhāmito vadhīr SvetUp_4.22c
vṛkṣa iva stabdho divi tiṣṭhaty ekas SvetUp_3.9c
vedānte paramaṃ guhyaṃ SvetUp_6.22a
vedāham etam ajaraṃ purāṇaṃ SvetUp_3.21a
vedāham etaṃ puruṣaṃ mahāntam SvetUp_3.8a
veṣṭayiṣyanti mānavāḥ SvetUp_6.20b
vyaktāvyaktaṃ bharate viśvam īśaḥ SvetUp_1.8b
vyāptaṃ sarvaṃ idaṃ jagat SvetUp_4.10d
śatadhā kalpitasya ca SvetUp_5.9b
śatārdhāraṃ viṃśatipratyarābhiḥ SvetUp_1.4b
śivāṃ giritra tāṃ kuru SvetUp_3.6c
śṛṇvanti viśve amṛtasya putrā SvetUp_2.5c
sa īśe asya jagato nityam eva SvetUp_6.17c
sa eva kāle bhuvanasya goptā SvetUp_4.15a
sa eva jātaḥ sa janiṣyamānaḥ SvetUp_2.16c
sa evāgniḥ salile saṃniviṣṭaḥ SvetUp_6.15b
sa kāraṇaṃ karaṇādhipādhipo SvetUp_6.9c
sa cānantyāya kalpate SvetUp_5.9d
sa tanmayo hy amṛta īśasaṃstho SvetUp_6.17a
sattvasyaiṣa pravartakaḥ SvetUp_3.12b
satyenainaṃ tapasā yo 'nupaśyati SvetUp_1.15d
sadā janānāṃ hṛdaye saṃniviṣṭaḥ SvetUp_3.13b
sadā janānāṃ hṛdaye saṃniviṣṭaḥ SvetUp_4.17b
sa no dadhād brahmāpyayam SvetUp_6.10d
sa no buddhyā śubhayā saṃyunaktu SvetUp_3.4d
sa no buddhyā śubhayā saṃyunaktu SvetUp_4.1d
sa no buddhyā śubhayā saṃyunaktu SvetUp_4.12d
sa bhūmiṃ viśvato vṛtvā SvetUp_3.14c
sa bhūya evendhanayonigṛhyas SvetUp_1.13c
samānaṃ vṛkṣaṃ pariṣasvajāte SvetUp_4.6b
samāne vṛkṣe puruṣo nimagno SvetUp_4.7a
same śucau śarkarāvahnivālukā- SvetUp_2.10a
sarvataḥpāṇipādaṃ tat SvetUp_3.16a
sarvataḥśrutimal loke SvetUp_3.16c
sarvato'kṣiśiromukhaṃ SvetUp_3.16b
sarvabhūtaguhāśayaḥ SvetUp_3.11b
sarvam āvṛtya tiṣṭhati SvetUp_3.16d
sarvam etad viśvam adhitiṣṭhaty eko SvetUp_5.5c
sarvavyāpinam ātmānaṃ SvetUp_1.16a
sarvavyāpī sa bhagavāṃs SvetUp_3.11c
sarvavyāpī sarvabhūtāntarātmā SvetUp_6.11b
sarvasya prabhum īśānaṃ SvetUp_3.17c
sarvasya śaraṇaṃ suhṛt SvetUp_3.17d
sarvaṃ proktaṃ trividhaṃ brahmam etat SvetUp_1.12d
sarvājīve sarvasaṃsthe bṛhante SvetUp_1.6a
sarvātmānaṃ sarvagataṃ vibhutvāt SvetUp_3.21b
sarvā diśa ūrdhvam adhaś ca tiryak SvetUp_5.4a
sarvādhipatyaṃ kurute mahātmā SvetUp_5.3d
sarvānanaśirogrīvaḥ SvetUp_3.11a
sarvāṃl lokān īśata īśanībhiḥ SvetUp_3.1b
sarvendriyaguṇābhāsaṃ SvetUp_3.17a
sarvendriyavivarjitaṃ SvetUp_3.17b
savitā prasuvāti tān SvetUp_2.3d
savitrā prasavena SvetUp_2.7a
sa viśvakṛd viśvavid ātmayonir SvetUp_6.16a
sa viśvarūpas triguṇas trivartmā SvetUp_5.7c
sa vṛkṣakālākṛtibhiḥ paro 'nyo SvetUp_6.6a
sa vetti vedyaṃ na ca tasyāsti vettā SvetUp_3.19c
sahasraśīrṣā puruṣaḥ SvetUp_3.14a
sahasrākṣaḥ sahasrapāt SvetUp_3.14b
saṃkalpanasparśanadṛṣṭimohair SvetUp_5.11a
saṃkalpāhaṃkārasamanvito yaḥ SvetUp_5.8b
saṃ bāhubhyāṃ dhamati saṃ patatrair SvetUp_3.3c
saṃyuktam etat kṣaram akṣaraṃ ca SvetUp_1.8a
saṃyoga eṣāṃ na tv ātmabhāvād SvetUp_1.2c
saṃyogahetur aparo 'pi dṛṣṭaḥ SvetUp_5.12d
saṃsāramokṣasthitibandhahetuḥ SvetUp_6.16d
saṃsṛjya viśvā bhuvanāni gopāḥ SvetUp_3.2d
sākṣī cetā kevalo nirguṇaś ca SvetUp_6.11d
sunirmalām imāṃ prāptim SvetUp_3.12c
suvargeyāya śaktyā SvetUp_2.2c
suvar yato dhiyā divaṃ SvetUp_2.3b
sūkṣmātisūkṣmaṃ kalilasya madhye SvetUp_4.14a
somo yatrātiricyate SvetUp_2.6c
sthāneṣu rūpāṇy abhisaṃprapadyate SvetUp_5.11d
sthāvarasya carasya ca SvetUp_3.18d
sthūlāni sūkṣmāṇi bahūni caiva SvetUp_5.12a
srotāṃsi sarvāṇi bhayāvahāni SvetUp_2.8d
svadeham araṇiṃ kṛtvā SvetUp_1.14a
svabhāvam eke kavayo vadanti SvetUp_6.1a
svābhāvikī jñānabalakriyā ca SvetUp_6.8d
haviṣmantaḥ sadam it tvā havāmahe SvetUp_4.22d
haste bibharṣy astave SvetUp_3.6b
haṃso lelāyate bahiḥ SvetUp_3.18b
hiraṇyagarbhaṃ janayāmāsa pūrvaṃ SvetUp_3.4c
hiraṇyagarbhaṃ paśyata jāyamānaṃ SvetUp_4.12c
hṛdā manīṣā manasābhikḷpto SvetUp_3.13c
hṛdā manīṣā manasābhikḷpto SvetUp_4.17c
hṛdā hṛdisthaṃ manasā ya enam SvetUp_4.20c
hṛdīndriyāṇi manasā saṃniveśya SvetUp_2.8b