Prasna-Upanisad (Prasnopanisad) Mula text extracted from commented version Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. NOTE: The mula text has been revised and segmented according to the ed. by V.P. Limaya and R.D. Vadekar (Eighteen Principal Upanisads, Vol. 1, Poona 1958). PrUp 6.4 was rearranged and completed according to the Bibliotheca Indica edition. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ सुकेशा च भारद्वाजः शैब्यश् च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश् चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस् ते हैते ब्रह्मपरा ब्रह्मनिष्ठा परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादम् उपसन्नाः ॥ PrUp_1.1 ॥ तान् ह स ऋषिर् उवाच । भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत । यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ PrUp_1.2 ॥ अथ कबन्धी कात्यायन उपेत्य पप्रच्छ । भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥ PrUp_1.3 ॥ तस्मै स होवाच । प्रजाकामो वै प्रजापतिः । स तपो ऽतप्यत । स तपस् तप्त्वा स मिथुनम् उत्पादयते रयिं च प्राणं चेति । एतौ मे बहुधाः प्रजाः करिष्यत इति ॥ PrUp_1.4 ॥ आदित्यो ह वै प्राणो रयिर् एव चन्द्रमाः । रयिर् वा एतत् सर्वं यन्मूर्तं चामूर्तं च । तस्मान् मूर्तिर् एव रयिः ॥ PrUp_1.5 ॥ अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु संनिधत्ते । यद् दक्षिणं यत् प्रतीचीं यद् उदीचीं यद् अधो यद् ऊर्ध्वं यद् अन्तरा दिशो यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु संनिधत्ते ॥ PrUp_1.6 ॥ स एष वैश्वानरो विश्वरूपः प्राणो ऽग्निरुदयते । तद् एतद् दचाभ्युक्तम् ॥ PrUp_1.7 ॥ विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिर् एकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानाम् उदयत्य् एष सूर्यः ॥ PrUp_1.8 ॥ संवत्सरो वै प्रजापतिः । तस्यायने दक्षिणं चोत्तरं च । तद् ये ह वै तदिष्टापूर्ते कृतिम् इत्य् उपासते ते चान्द्रमसम् एव लोकम् अभिजयन्ते । त एव पुनर् आवर्तन्ते । तस्माद् एत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर् यः पितृयाणः ॥ PrUp_1.9 ॥ अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानम् अन्विष्यादित्यम् अभिजयन्ते । एतद् वै प्राणानाम् आयतनम् एतद् अमृतम् अयम् एतत् परायणम् । एतस्मान् न पुनरावर्तन्त इति । एष निरोधः । तद् एष श्लोकः ॥ PrUp_1.10 ॥ पञ्चपादं पितरं द्वादशकृतिं दिव आहुः परे अर्धे पुरीषिणम् । अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥ PrUp_1.11 ॥ मासो वै प्रजापतिः । तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणः । तस्माद् एत ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् ॥ PrUp_1.12 ॥ अहोरात्रो वै प्रजापतिः । तस्याहरेव प्राणो रात्रिरेव रयिः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ PrUp_1.13 ॥ अन्नं वै प्रजापतिस् ततो ह वै तद्रेतः । तस्माद् इमाः प्रजाः प्रजायन्त इति ॥ PrUp_1.14 ॥ तद् ये ह वै तत्प्रजापतिव्रतं चरन्ति । ते मिथुनम् उत्पादयन्ते । तेषामेवैष ब्रह्मलोकः । येषां तपो ब्रह्मचर्यं । येषु सत्यं प्रतिष्ठितम् ॥ PrUp_1.15 ॥ तेषाम् असौ विरजो ब्रह्मलोको न येषु जिह्वम् अनृतं न माया चेति ॥ PrUp_1.16 ॥ अत हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजां विधारयन्ते । कतर एतत् प्रकाशयन्ते । कः पुनर् एषां वरिष्ठ इति ॥ PrUp_2.1 ॥ तस्मै स होवाच । आकाशो ह वा एष देवो वायुर् अग्निर् आपः पृथिवी वाङ्मनश्चक्षु श्रोत्रं च । ते प्रकाश्याभिवदन्ति । वयम् एतद् बाणम् अवष्टभ्य विधारयामः ॥ PrUp_2.2 ॥ तान् वरिष्टः प्राण उवाच । मा मोहमापद्यथ, अहम् एवैतत् पञ्चधात्मानं प्रविभज्यैतद् बाणमवष्टभ्य विधारयामीति । ते ऽश्रद्दधाना बभूवुः ॥ PrUp_2.3 ॥ सो ऽभिमानादूर्ध्वमुत्क्रमत इव । तस्मिन्न् उत्क्रामत्य् अथेतरे सर्व एवोत्क्रामन्ते । तस्मिंश् च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते । तद् यथा मक्षिका मधुकरराजानम् उत्क्रामन्तं सर्वा एवोत्क्रामन्ते । तस्मिंश् च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते । एवं वाङ्मनश्चक्षुःश्रोत्रं च । ते प्रीताः प्राणं स्तुन्वन्ति ॥ PrUp_2.4 ॥ एषो ऽग्निस् तपत्य् एष सूर्य एष पर्जन्यो मघवान् एष वायुः । एष पृथिवी रयिर् देवः सदसच् चामृतं च यत् ॥ PrUp_2.5 ॥ अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥ PrUp_2.6॥ प्रजापतिश् चरसि गर्भे त्वम् एव प्रतिजायसे । तुभ्यं प्राण प्रजास् त्व् इमा बलिं हरन्ति यः प्राणैः प्रतिष्ठसि ॥ PrUp_2.7 ॥ देवानाम् असि वह्नितमः पितॄणां प्रथमा स्वधा । ऋषीणां चरितं सत्यम् अथर्वाङ्गिरसाम् असि ॥ PrUp_2.8 ॥ इन्द्रस् त्वं प्राण तेजसा रुद्रो ऽसि संहरञ् जगत् । स्थितौ च परि समन्ताद्रक्षिता पालयिता परिरक्षिता । त्वम् एव जगतः सौम्येन रूपेण । त्वम् अन्तरिक्षे ऽजस्रं चरसि उदयास्तमयाभ्यां सूर्यस् त्वम् एव च सर्वेषां ज्योतिषां पतिः ॥ PrUp_2.9 ॥ यदा त्वम् अभिवर्षस्य् अथेमाः प्राण ते प्रजाः । आनन्दरूपास् तिष्ठन्ति कामायान्नं भविष्यतीति ॥ PrUp_2.10॥ व्रात्यस् त्वं प्राणैकऋषिरत्ता विश्वस्य सत्पतिः । वयम् आद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ PrUp_2.11॥ या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रं या च चक्षुषि । या च मनसि संतता शिवां तां कुरु मोत्क्रमीः ॥ PrUp_2.12 ॥ प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् । मातेव पुत्रान् रक्षस्व श्रीश् च प्रज्ञां च विधेहि न इति ॥ PrUp_2.13 ॥ अथ हैनं कौसल्यश् चाश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते । कथम् आयात्य् अस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं प्रातिष्ठते । केनोत्क्रमते । कथं बाह्यम् अभिधत्ते । कथम् अध्यात्मम् इति ॥ PrUp_3.1 ॥ तस्मै स होवाच । अतिप्रश्नान् पृच्छसि । ब्रह्मिष्ठो ऽसीति । तस्मात् ते ऽहं ब्रवीमि ॥ PrUp_3.2 ॥ आत्मन एष प्राणो जायते । यथैषा पुरुषे छायैतस्मिन्न् एतदाततम् । मनोकृतेनायात्य् अस्मिञ् शरीरे ॥ PrUp_3.3 ॥ यथा samrì एवाधिकृतान् विनियुङ्क्ते । एतान् ग्रामान् एतान् ग्रामान् अधितिष्ठस्वेति । एवम् एवैष प्राण इतरान् प्राणान् पृथक् पृथग् एव संनिधत्ते ॥ PrUp_3.4 ॥ पायूपस्थे ऽपानम् । चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समानः । एष ह्य् एतद् धुतम् अन्नं समं नयति । तस्माद् एताः सप्तार्चिषो भवन्ति ॥ PrUp_3.5 ॥ हृदि ह्य् एष आत्मा । अत्रैतद् एकशतं nìÅnÃm । तासां शतं शतम् एकैकस्याः । द्वासप्ततिर् द्वासप्ततिः pratiÓÃkhÃnìÅsahasrÃïi भवन्ति । आसु व्यानश्चरति ॥ PrUp_3.6 ॥ अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति । पापेन पापम् । उभाभ्याम् एव मनुष्यलोकम् ॥ PrUp_3.7 ॥ आदित्यो ह वै बाह्यः प्राण उदयति । एष ह्य् एनं चाक्षुषं प्राणम् अनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यापानम् अवष्टभ्य । अन्तरा यदाकाशः स समानः । वायुर् व्यानः ॥ PrUp_3.8 ॥ तेजो ह वा उदानः । तस्माद् उपशान्ततेजाः । पुनर्भवम् इन्द्रियैर् मनसि संपद्यमानैः ॥ PrUp_3.9 ॥ यच्चित्तस् तेनैष प्राणम् आयाति । प्राणस् तेजसा युक्तः सहात्मना यथा संकल्पितं लोकं नयति ॥ PrUp_3.10 ॥ य एवं विद्वान् प्राणं वेद । न हास्य प्रजा हीयते ऽमृतो भवति । तद् एष श्लोकः ॥ PrUp_3.11 ॥ उत्पत्तिम् आयातिं स्थानं विभुत्वं चैव पञ्चधा । अध्यात्मं चैव प्राणस्य विज्ञायामृतम् अश्नुते विज्ञायामृतम् अश्नुत इति ॥ PrUp_3.12 ॥ अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्न् एतस्मिन् पुरुषे कानि स्वपन्ति । कान्य् अस्मिञ् जाग्रति । कतर एष देवः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन् नु सर्वे संप्रतिष्ठिता भवन्तीति ॥ PrUp_4.1 ॥ तस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्कस्यास् तं गच्छतः सर्वा एतस्मिंस् तेजोमण्डल एकीभवन्ति । ताः पुनः पुनर् उदयतः प्रचरन्ति । एवं ह वै तत् सर्वं परे देवे मनस्य् एकीभवति । तेन तर्ह्य् एष पुरुषो न शृणोति । न पश्यति । न जिघ्रति । न रसयते । न स्पृशते । नाभिवदते । नादत्ते । नानन्दयते । न विसृजते । नेयायते । स्वपतीत्य् आचक्षते ॥ PrUp_4.2 ॥ प्राणाग्नय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषो ऽपानः । व्यानो ऽन्वाहार्यपचनः । यद् गार्हपत्यात् प्रणीयते प्रणयनात् । आहवनीयः प्राणः ॥ PrUp_4.3 ॥ यद् उच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो ह वावन यजमानः । इष्टफलम् एवोदानः । स एनं यजमानम् अहरहर्ब्रह्म गमयति ॥ PrUp_4.4 ॥ अत्रैष देवः स्वप्ने महिमानम् अनुभवति । यद् दृष्टं इष्टम् अनुपश्यति । श्रुतं श्रुतम् एवार्थम् अनुशृणोति । देशदिगन्तरैश् च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति । दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति । सर्वः पश्यति ॥ PrUp_4.5 ॥ स यदा तेजसाभिभूतो भवति । अत्रैष देवः स्वप्नान्न पश्यति । अथ तदैतस्मिञ् शरीर एतत् सुखं भवति ॥ PrUp_4.6 ॥ स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते । एवं ह वै तत् सर्वं पर आत्मनि संप्रतिष्ठते ॥ PrUp_4.7 ॥ पृथिवी च पृथिवीमात्रा च । आपश् चापोमात्रा च । तेजश् च तेजोमात्रा च । वायुश् च वायुमात्रा च । आकाशश् चाकाशमात्रा च । चक्षुश् च द्रष्टव्यं च । श्रोत्रं च श्रोतव्यं च । घ्राणं च घ्रातव्यं च । रसश् च रसयितव्यं च । त्वक् च स्पर्शयितव्यं च । वाक् च वक्तव्यं च । हस्तौ चादातव्यं च । उपस्थश् चानन्दयितव्यं च । पायुश् च विसर्जयितव्यं च । पादौ च गन्तव्यं च । मनश् च मन्तव्यं च । बुद्धिश् च बोद्धव्यं च । अहङ्कारश् चाहङ्कर्तव्यं च । चित्तं च चेतयितव्यं च । तेजश् च विद्योतयितव्यं च । प्राणश् च विधारयितव्यं च ॥ PrUp_4.8 ॥ एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परे ऽक्षर आत्मनि संप्रतिष्ठते ॥ PrUp_4.9 ॥ परम् एवाक्षरं प्रतिपद्यते । स यो ह वै तदच्छायम् अशरीरम् अलोहितं शुभ्रम् अक्षरं वेदयते यस् तु सोम्य । स सर्वः सर्वो भवति । तद् एष श्लोकः ॥ PrUp_4.10 ॥ विज्ञानात्मा सह देवैश् च सर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र । तद् अक्षरं वेदयते यस् तु सोम्य स सर्वज्ञः सर्वम् एवाविवेशेति ॥ PrUp_4.11 ॥ अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद् भगवन् मनुष्येषु प्रायणान्तम् ओंकारम् अभिध्यायीत । कतमं वाव स तेन लोकं जयतीति ॥ PrUp_5.1 ॥ तस्मै स होवाच । एतद् वै सत्यकाम परं चापरं च ब्रह्म यद् ओंकारः । तस्माद् विद्वान् एतेनैवायतनेनैकतरम् अन्वेति ॥ PrUp_5.2 ॥ स यद्य् एकमात्रम् अभिध्यायीत । स तेनैव संवेदितस् तूर्णम् एव जगत्याम् अभिसम्पद्यते । तम् ऋचो मनुष्यलोकम् उपनयन्ते । स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानम् अनुभवति ॥ PrUp_5.3 ॥ अथ यदि द्विमात्रेण मनसि संपद्यते । सो ऽन्तरीक्षं यजुर्भिर् उन्नीयते सोमलोकम् । स सोमलोके विभूतिम् अनुभूय पुनर् आवर्तते ॥ PrUp_5.4 ॥ यः पुनर् एतं त्रिमात्रेणोमित्य् एतेनैवाक्षरेण परं पुरुषम् अभिध्यायीत । स तेजसि सूर्ये संपन्नः । यथा पादोदरस् त्वचा विनिर्मुच्यते । एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिर् उन्नीयते ब्रह्मलोकम् । स एतस्माज् जीवधनात् परापरं पुरिशयं पुरुषम् ईक्षते तद् एतौ श्लोकौ भवतः ॥ PrUp_5.5 ॥ तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः । क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥ PrUp_5.6 ॥ ऋग्भिर् एतं यजुर्भिर् अन्तरिक्षं सामभिर् यत् तत् कवयो वेदयन्ते । तम् ओंकारेणैवायतनेनान्वेति विद्वान् यत् तच् छान्तम् अजरम् अमृतम् अभयं परं चेति ॥ PrUp_5.7 ॥ अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । तम् अहं कुमारम् अब्रुवं नाहम् इमं वेद । यद्य् अहम् इमम् अवेदिषं कथं ते नावक्ष्यम् इति । समूलो वा एष परिशुष्यति यो ऽनृतम् अभिवदति । तस्मान् नार्हाम्य् अनृतं वक्तुं । स तूष्णीं रथम् आरुह्य प्रवव्राज । तं त्वा पृच्छामि कासौ पुरुष इति ॥ PrUp_6.1 ॥ तस्मै स होवाच । इहैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्न् एताः षोडश कलाः प्रभवन्तीति ॥ PrUp_6.2 ॥ स ईक्षां चक्रे । कस्मिन्न् अहम् उत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ PrUp_6.3 ॥ स प्राणमसृजत । प्राणाच् छद्वां खं वायुर् ज्योतिर् आपः पृथिवीन्द्रियं मनो ऽन्नम् अन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥ PrUp_6.4 ॥ स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति । भिद्येते तासां नामरूपे । समुद्र इत्य् एवं प्रोच्यते । एवम् एवास्य परिद्रष्टुर् इमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । भिद्येते चासां नामरूपे । पुरुष इत्य् एवं प्रोच्यते । स एषो ऽकलो ऽमृतो भवति तदेष श्लोकः ॥ PrUp_6.5 ॥ अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः । तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥ PrUp_6.6 ॥ तान् होवाच । एतावद् एवाहम् एतत् परं ब्रह्म वेद । नातः परम् अस्तीति ॥ PrUp_6.7 ॥ ते तम् अर्चयन्तस् त्वं हि नः पिता यो ऽस्माकम् अविद्यायाः परं पारं तारयसीति नमः । परमऋषिभ्यो नमः परमऋषिभ्यः ॥ PrUp_6.8 ॥