Nadabindu-Upanisad

Based on the edition by Ramamaya Tarkaratna
In: The Atharvana-Upanishads. - Calcutta : Ganesha Press, 1872
(Bibliotheca Indica ; 76)

Input by Oliver Hellwig



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Nādabindūpaniṣat

oṃ
akāro dakṣiṇaḥ pakṣa ukāras tūttaraḥ smṛtaḥ /
makāras tasya pucchaṃ vā ardhamātrā śiras tathā // NbiUp_1 //
pādau rajas tamas tasya śarīraṃ sattvam ucyate /
dharmaś ca dakṣiṇaṃ cakṣur adharmaś cottaraṃ smṛtam // NbiUp_2 //
bhūr lokaḥ pādayos tasya bhuvar lokas tu jānunoḥ /
svar lokaḥ kaṭideśe tu nābhideśe mahar jagat // NbiUp_3 //
janalokas tu hṛdaye kaṇṭhadeśe tapas tataḥ /
bhruvor lalāṭamadhye tu satyaloko vyavasthitaḥ // NbiUp_4 //
sahasram iti cātra mantra eva pradarśitaḥ /
evam enaṃ samārūḍho haṃsaṃ yogavicakṣaṇaḥ // NbiUp_5 //
na badhyate karmacārī pāpakoṭiśatair api /
āgneyī prathamā mātrā vāyavyaiṣā vaśānugā // NbiUp_6 //
bhānumaṇḍalasaṃkāśā bhaven mātrā tathottarā /
paramā cārdhamātrā ca vāruṇīṃ tāṃ vidur budhāḥ // NbiUp_7 //
kalātrayānanā vāpi tāsāṃ mātrāpratiṣṭhitā /
eṣa oṃkāra ākhyāto dhāraṇābhir nibodhata // NbiUp_8 //
yoṣiṇī prathamā mātrā vidyunmālā tathāparā /
pataṃgī ca tṛtīyā syāc caturthī vāyuveginī // NbiUp_9 //
pañcamīnām adheyā ca ṣaṣṭhī caindrī vidhīyate /
saptamī vaiṣṇavī nāma śaṃkarī ca tathāṣṭamī // NbiUp_10 //
navamī mahatī nāma dhruveti daśamī matā /
ekādaśī bhaven maunī brāhmīti dvādaśī matā // NbiUp_11 //
prathamāyāṃ tu mātrāyāṃ yadi prāṇair viyujyate /
sa rājā bhārate varṣe sārvabhaumaḥ prajāyate // NbiUp_12 //
dvitīyāyāṃ samutkrānto bhaved yakṣo mahātmavān /
vidyādharas tṛtīyāyāṃ gandharvas tu caturthikām // NbiUp_13 //
pañcamyām atha mātrāyāṃ yadi prāṇair viyujyate /
uṣitaḥ sahadevatvaṃ somaloke mahīyate // NbiUp_14 //
ṣaṣṭhyām indrasya sāyujyaṃ saptamyāṃ vaiṣṇavaṃ padam /
aṣṭamyāṃ vrajate rudraṃ paśūnāṃ ca patiṃ tathā // NbiUp_15 //
navamyāṃ ca maharlokaṃ daśamyāṃ ca dhruvaṃ vrajet /
ekādaśyāṃ tapolokaṃ dvādaśyāṃ brahma śāśvatam // NbiUp_16 //
tataḥ paraṃ śuddhaṃ vyāpakaṃ niṣkalaṃ śivam /
sadoditaṃ paraṃ brahma jyotiṣām udayo yataḥ // NbiUp_17 //
atīndriyaṃ guṇātītaṃ mano līnaṃ yadā bhavet /
anaupamyam abhāvaṃ ca yogayuktaṃ tadādiśet // NbiUp_18 //
tadbhaktas tatsamāsaktaḥ śanair muñcet kalevaram /
susthito yogacāreṇa sarvasaṅgavivarjitaḥ // NbiUp_19 //
tato vilīnapāśo 'sau vimalaḥ kevalaḥ prabhuḥ /
tenaiva brahmabhāvena paramānandam aśnute // NbiUp_20 //