MANDUKYA-UPANISAD

Input by Jeff Samuels, University of Colorado








THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Śāntipāṭaḥ

oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ bhadraṃ
paśyemākṣabhiryajatrāḥ |
sthirairaṅgaistuṣṭuvāṃ sastanūbhir vyaśema devahitaṃ yadāyuḥ ||
svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ |
svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu ||

oṃ śāntiḥ | śāntiḥ | śāntiḥ ||

oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate |
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ||

oṃ śāntiḥ | śāntiḥ | śāntiḥ ||


Māṇḍūkya Upaniṣad

Verse 1
omityetadakṣaramidaṃ sarvaṃ tasyopavyākhyānaṃ bhūtaṃ
bhavadbhaviṣyaditi sarvamoṅkāra eva |
yaccānyattrikālātītaṃ tadapyoṅkāra eva ||

Verse 2
sarvaṃ hyetad brahmāyamātmā brahma so 'yamātmā catuṣpāt ||

Verse 3
jāgaritasthāno bahiḥ prajñaḥ saptāṅgaḥ
ekonaviṃśatimukhaḥ sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ ||

Verse 4
svapnasthāno 'ntaḥ prajñaḥ saptāṅga ekonaviṃśatimukhaḥ
praviviktabhuktaijaso dvitīyaḥ pādaḥ ||

Verse 5
yatra supto na kañcana kāmaṃ kāmayate na
kañcana svapnaṃ paśyati tatsuṣuptam |
suṣuptasthāna ekībhūtaḥ prajñānaghana evānandamayo
hyānandabhukcetomukhaḥ prājñastṛtīyaḥ pādah ||

Verse 6
eṣa sarveśvara eṣa sarvajña eṣo 'ntaryāmyeṣa
yoniḥ sarvasya prabhavāpyayau hi bhūtānām


Māṇḍūkya Kārikā

Verse 1

bahiḥ prajño vibhurviśvo hyantaḥ prajñastu taijasaḥ |
ghanaprajñastathā prājña eka eva tridhā smṛtaḥ ||

Verse 2
dakṣiṇākṣimukhe viśvo manasyantastu taijasaḥ |
ākāśe ca hydi prājñastridhā dehe vyavasthitaḥ ||

Verse 3
viśvo hi sthūlabhuṅnityaṃ taijasaḥ praviviktabhuk |
ānandabhuk tathā prājñastridhā bhogaṃ nibodhata ||

Verse 4
sthūlaṃ tarpayate viśvaṃ praviviktaṃ tu taijasam |
ānandaśca tathā prājñaṃ tridhā tṛptiṃ nibodhata ||

Verse 5
triṣu dhāmasu yadbhojyaṃ bhoktā yaśca prakīrtitaḥ |
vedaitadubhayaṃ yastu sa bhuñjāno na lipyate ||

Verse 6
prabhavaḥ sarvabhāvānāṃ satāmiti viniścayaḥ |
sarvaṃ janayati prāṇaścetoṃ 'śūnpuruṣaḥ pṛthak ||

Verse 7
vibhūtiṃ prasavaṃ tvanye manyante sṛṣṭicintakāḥ |
svapnamāyāsarūpeti sṛṣṭiranyairvikalpitā ||

Verse 8
icchāmātraṃ prabhoḥ sṛṣṭiriti sṛṣṭau viniścitāḥ |
kālātprasūtiṃ bhūtānāṃ manyante kālacintakāḥ ||

Verse 9
bhogārthaṃ sṛṣṭirityanye krīḍārthamiti cāpare |
devasyaiṣa svābhāvo 'yamāptakāmasya kā spṛhā ||


Māṇḍūkya Upaniṣad

Verse 7
nāntaḥ prajñaṃ na bahiḥ prajñaṃ nobhayataḥ prajñaṃ
na prajñānaghanaṃ na prajñaṃ nāprajñam |
adṛśyamavyavahāryamagrāhyamalakṣaṇamacintyamavyapa
deśyamekātmapratyayasāraṃ prapañcopaśamaṃ śāntaṃ
śivamadvaitaṃ caturthaṃ manyante sa ātmā sa vijñeyaḥ ||


Māṇḍūkya Kārikā

Verse 10
nivṛtteḥ sarvaduḥkhānāmīśānaḥ prabhuravyayaḥ |
advaitaḥ sarvabhāvānāṃ devasturyo vibhuḥ smṛtaḥ ||
Verse 11
kāryakāraṇabaddhau tāviṣyete viśvataijasau |
prājñaḥ kāraṇabaddhastu dvau tau turye na siddhytaḥ ||

Verse 12
nātmānaṃ na paraṃ caiva na satyaṃ nāpi cānṛtam |
prājñaḥ kiñcana saṃvetti turyaṃ tatsarvadṛksadā ||

Verse 13
dvaitasyāgrahaṇaṃ tulyamubhayoḥ prājñaturyayoḥ |
bījanidrāyutaḥ prājñaḥ sā ca turye na vidyate ||

Verse 14
svapnanidrāyutāvādyau prājñastvasvapnanidrayā |
na nidrāṃ naiva ca svapnaṃ turye paśyanti niścitāḥ ||

Verse 15
anyathā gṛhṇataḥ svapno nidrā tattvamajānataḥ |
viparyāse tayoḥ kṣīṇe turīyaṃ padamaśnute ||

Verse 16
anādimāyayā supto yadā jīvaḥ prabudhyate |
ajamanidramasvapnamadvaitaṃ budhyate tadā ||

Verse 17
prapañco yadi vidyeta nivarteta na saṃśayaḥ |
māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ ||

Verse 18
vikalpo vinivarteta kalpito yadi kenacit |
upadeśādayaṃ vādo jñāte dvaitaṃ na vidyate ||


Māṇḍūkya Upaniṣad

Verse 8
so 'yamātmādhyakṣaramoṅkāro 'dhimātraṃ
pādā mātrā mātrāśca pādā akāra ukāro makāra iti ||

Verse 9
jāgaritasthāno vaiśvānaro 'kāraḥ prathamā
mātrāpterādimattvādvāpnoti ha vai sarvān
kāmānādiśca bhavati ya evaṃ veda ||

Verse 10
svapnasthānastaijasa ukāro dvitīyā mātrotkarṣād
ubhayatvādvotkarṣati ha vai jñānasantatiṃ samānaśca
bhavati nāsyābrahmavitkule bhavati ya evaṃ veda ||

Verse 11
suṣuptasthānaḥ prājño makārastṛtīyā mātrā miterapītervā
minoti ha vā idaṃ sarvamapītiśca bhavati ya evaṃ veda ||

Māṇḍūkya Kārikā

Verse 19
viśvasyātvavivakṣāyāmādisāmānyamutkaṭam |
mātrāsaṃpratipattau syādāptisāmānyameva ca ||

Verse 20
taijasasyotvavijñāna utkarṣo dṛśyate sphuṭam |
mātrāsaṃpratipattau syādubhayatvaṃ tathāvidham ||

Verse 21
makārabhāve prājñasya mānasāmānyamutkaṭam |
mātrāsaṃpratipattau tu layasāmānyameva ca ||

Verse 22
triṣu dhāmasu yastulyaṃ sāmānyaṃ vetti niścitaḥ |
sa pūjyaḥ sarvabhūtānāṃ vandyaścaiva mahāmuniḥ ||

Verse 23
akāro nayate viśvamukāraścāpi taijasam |
makāraśca punaḥ prājñaṃ nāmātre vidyate gatiḥ ||


Māṇḍūkya Upaniṣad

Verse 12
amātraścaturtho 'vyavahāryaḥ prapañcopaśamaḥ śivo 'dvaita
evamoṅkāra ātmaiva saṃviśatyātmanātmānaṃ ya evaṃ veda |
ya evaṃ veda ||


Māṇḍūkya Kārikā

Verse 24
oṅkāraṃ pādaśo vidyātpādā mātrā na saṃśayaḥ |
oṅkāraṃ pādaśo jñātvā na kiñcidapi cintayet ||

Verse 25
yuñjīta praṇave cetaḥ praṇavo brahma nirbhayam |
praṇave nityayuktasya na bhayaṃ vidyate kvacit ||

Verse 26
praṇavo hyaparaṃ brahma praṇavaśca paraḥ smṛtaḥ |
apūrvo 'nantaro 'bāhyo 'naparaḥ praṇavo 'vyayaḥ ||

Verse 27
sarvasya praṇavo hyādirmadhyamantastathaiva ca |
evaṃ hi praṇavaṃ jñātvā vyaśnute tadanantaram ||

Verse 28
praṇavaṃ hīśvaraṃ vidyātsarvasya hṛdi saṃsthitam |
sarvavyāpinamoṅkāraṃ matvā dhīro na śocati ||

Verse 29
amātro 'nantamātraśca dvaitasyopaśamaḥ śivaḥ |
oṅkāro vidito yena sa munirnetaro janaḥ ||