Kaivalya-Upanisad Based on the ed. by Ramamaya Tarkaratna: The Arthavana Upanisads, Calucutta 1872, pp. 456-464. (Bibliotheca Indica, 76) GRETIL version With additional material from the TITUS version typed by Anshuman Pandey, ed. by Jost Gippert by 22.10.1999 ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ [Oæ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर् यजत्राः । स्थिरैर् अङ्गैस् तुष्टुवांसस् तनूभिर् व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस् तार्क्ष्यो ऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर् दधातु । ओं शान्तिः शान्तिः शान्तिः |] ओं अथाश्वलायनो भगवन्तं परमेष्ठिनम् उपसमेत्योवाच । अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां nigƬhÃm । यथाचिरात् [ययाचिरात्] सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् ॥1॥ तस्मै स होवाच पितामहश् च श्रद्धा-भक्ति-ध्यान-योगाद् अवैहि । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः ॥2॥ परेण नाकं निहितं गुहायां विभ्राजते यद् यतयो विशन्ति । वेदान्त-विज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः ॥3॥ ते ब्रह्मलोकेषु परान्तकाले परामृताः [परामृतात्] परिमुच्यन्ति सर्वे । विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः ॥4॥ अन्त्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य । हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विषदम् [विशदं] विशोकम् ॥5॥ अचिन्त्यम् अव्यक्तम् अनन्तरूपं शिवं प्रशान्तम् अमृतं ब्रह्मयोनिम् । तम् आदिमध्यान्तविहीनम् एकं विभुं चिदानन्दम् अरूपम् अद्भुतम् ॥6॥ उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥7॥ स ब्रह्मा स शिवः सेन्द्रः सो ऽक्षरः परमः स्वरा। स एव विष्णुः स प्राणः स कालो ऽग्निः स चन्द्रमाः ॥8॥ स एव सर्वं यद् भूतं यच् च भव्यं सनातनम् । ज्ञात्वा तं मृत्युम् अत्येति नान्यः पन्था विमुक्तये ॥9॥ सर्वभूतस्थम् आत्मानं सर्वभूतानि चात्मनि । संपश्यन् ब्रह्म परमं याति नान्येन हेतुना ॥10॥ आत्मानम् अरणिं कृत्वा प्रणवं चोत्तरारणिम् । ज्ञाननिर्मथनाभ्यासात् पापं [पाशं] दहति पण्डितः ॥11॥ स एव मायापरिमोहितात्मा शरीरम् आस्थाय करोति सर्वम् । स्त्रियन्नपानादिविचित्रभोगैः स एव जाग्रत् परितृप्तिम् एति ॥12॥ स्वप्न [स्वप्ने] स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके । सुषुप्तिकाले सकले विलीने तमो ऽभिभूतः सुखरूपम् एति ॥13॥ पुनश्च जन्मान्तरकर्मयोगात् स एव जीवः स्वपिति प्रबुद्धः । पुरत्रये krŬati यश्च जीवस् ततस् तु जातं सकलं विचित्रम् ॥14॥ धारमानन्दम् अखण्डबोधं यस्मिंल् लयं याति पुरत्रयं च ॥14*॥ एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर् ज्योतिर् आपः पृथिवी विश्वस्य धारिणी ॥15॥ यत् परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् । सूक्ष्मात् सूक्ष्मतरं नित्यं तत् त्वम् एव त्वम् एव तत् ॥16॥ जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत् प्रकाशते । तद् ब्रह्माहम् इति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥17॥ त्रिषु धामसु यद् भोग्यं भोक्ता भोगश् च यद् भवेत् । तेभ्यो विलक्षणः साक्षी चिन्मात्रो ऽहं सदा शिवः ॥18॥ मय्य् एव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वंल् लयं याति तद् ब्रह्माद्वयम् अस्म्य् अहम् ॥19॥ [इति] प्रथमः खण्डः ॥ _____________________________________________________________ अणोर् अणियान् अहम् एव तद्वन् महान् अहं विश्वम् अहं विचित्रम् । पुरातनो ऽहं पुरुषो ऽहम् ईशो हिरण्मयो ऽहं शिवरूपम् अस्मि ॥20॥ अपाणिपादो ऽहम् अचिन्त्यशक्तिः पश्याम्य् अचक्षुः स शृणोम्य् अकर्णः । अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित् सदाहम् ॥21॥ वेदैर् अनेकैर् अहम् एव वेद्यो वेदान्तकृद् वेदविद् एव चाहम् । न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिर् अस्ति ॥22॥ न भूमिर् आपो न च वह्निर् अस्ति न चानिलो मे ऽस्ति न चाम्बरं च । एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलम् अद्वितीयम् ॥23॥ समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ॥23*॥ यः शतरूद्रीयम् अधीते सो ऽग्निपूतो भवति स वायुपूतो भवति, स आत्मपूतो भवति स सुरापानात् पूतो भवति स ब्रह्महत्यात्पूतो भवति स सुवर्णस्तेयात् पूतो भवति स कृत्याकृत्यात् पूतो भवति तस्माद् अविमुक्तम् आश्रितो भवत्य् आश्रमी सर्वदा सकृद् वा जपेत् । अनेन ज्ञानम् आप्नोति संसारार्णवनाशनम् । तस्माद् एवं विदित्वैनं कैवल्यं पदम् [फलम्] अश्नुते । कैवल्यं पदम् [फलम्] अश्नुते ॥24॥ इत्य् अथर्ववेदे कैवल्योपनिषत् समाप्ता ॥ ओं तत् सत्