Gaudapada: Mandukya-Upanisadkarika (Mandukyopanisadkarika, also known as Gaudapadakarika, Mandukyakarika or Agamasastra) 1) Agamaprakarana 2) Vaitathyaprakarana 3) Advaitaprakarana 4) Alatasantiprakarana (text extracted from the commented version (see: Agamasastra)) Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. In addition, the Sansknet version came in a kind of semi-pausa format, with Sandhi rules applied only in part. In this GRETIL version Sandhi rules are applied throughout, although some cases may have escaped the conversion routine. The text of Gaudapada's Karikas has been checked against the ed. by A.V. Kathavate, Poona 1890 (Anandasrama Sanskrit Series, 10). ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ बहिःप्रज्ञो विभुः विश्वो ह्य् अन्तःप्रज्ञस् तु तैजसः । घनप्रज्ञः तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ MandUpK_1.1 // दक्षिणाक्षिमुखे विश्वो मनस्य् अन्तस् तु तैजसः । आकाशे च हृदि प्राज्ञस् त्रिधा देहे व्यवस्थितः ॥ MandUpK_1.2 // विश्वः हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ MandUpK_1.3 // स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दश् च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥ MandUpK_1.4 // त्रिषु धामसु यद्भोज्यं भोक्ता यश् च प्रकीर्तितः । वदैतदुभयं यस् तु स भुञ्जानो न लिप्यते ॥ MandUpK_1.5 // प्रभवः सर्वभावानां सताम् इति विनिश्चयः । सर्वं जनयति प्राणश् चेतो ऽंशून् पुरुषः पृथक् ॥ MandUpK_1.6 // विभूतिं प्रसवं त्व् अन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिर् अन्यैः विकल्पिता ॥ MandUpK_1.7 // इच्छामात्रं प्रभोः सृष्टिर् इति सृष्टौ विनिश्चिताः । कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ MandUpK_1.8 // भोगार्थं सृष्टिर् इति अन्ये krŬÃrtham इति चापरे । देवस्यैष स्वभावो ऽयम् आप्तकामस्य का स्पृहा ॥ MandUpK_1.9 // निवृत्तेः सर्वदुःखानाम् ईशानः प्रभुर् अव्ययः । अद्वैतः सर्वभावानां देवास् तुर्यो विभुः स्मृतः ॥ MandUpK_1.10 // कार्यकारणबद्धौ ताव् इष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस् तु द्वौ तौ तुर्ये न सिध्यतः ॥ MandUpK_1.11 // नात्मानं न पराश् चैव न सत्यं न अपि चानृतम् । प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा ॥ MandUpK_1.12 // द्वैतस्याग्रहणं तुल्यम् उभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ MandUpK_1.13 // स्वप्ननिद्रायुताव् आद्यौ प्राज्ञस् त्व् अस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चितः ॥ MandUpK_1.14 // अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वम् अजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदम् अश्नुते ॥ MandUpK_1.15 // अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजम् अनिद्रम् अस्वप्नम् अद्वैतं बुध्यते तदा ॥ MandUpK_1.16 // प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रम् इदं द्वैतम् अद्वैतं परमार्थतः ॥ MandUpK_1.17 // विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशाद् अयं वादो ज्ञाते द्वैतं न विद्यते ॥ MandUpK_1.18 // विश्वस्यात्वविवक्षायाम् आदिसामान्यम् उत्कृष्टम् । मात्रासंप्रतिपत्तौ स्याद् आप्तिसामान्यम् एव च ॥ MandUpK_1.19 // तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् । मात्रासंप्रतिपत्तौ स्याद् उभयत्वं तथा विधम् ॥ MandUpK_1.20 // मकारभावे प्राज्ञस्य मानसाम् अन्यम् उत्कटम् । मात्रासंप्रतिपत्तौ तु लयसामान्यम् एव च ॥ MandUpK_1.21 // त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितः । स पूज्यः सर्वभूतानां वन्द्यश् चैव महामुनिः ॥ MandUpK_1.22 // अकारो नयते विश्वम् उकारश् चापि तैजसम् । मकारश् च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ MandUpK_1.23 // ओंकारं पादशो विद्यात् पादा मात्रा न संशयः । ओंकारं पादशो ज्ञात्वा न किञ्चिद् अपि चिन्तयेत् ॥ MandUpK_1.24 // युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ MandUpK_1.25 // प्रणवो ह्य् अपरं ब्रह्म प्रणवश् च परः स्मृतः । अपूर्वो ऽनन्तरो ऽबाह्यो ऽनपरः प्रणवो ऽव्ययः ॥ MandUpK_1.26 // सर्वस्य प्रणवो ह्य् आदिर् मध्यम् अन्तस् तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तद् अनन्तरम् ॥ MandUpK_1.27 // प्रणवं हीश्वरं विद्यात् सर्वस्य हृदि संस्थितम् । सर्वव्यापिनम् ओंकारं मत्वा धीरो न शोचति ॥ MandUpK_1.28 // अमात्रो ऽनन्तमात्रश् च द्वैतस्योपशमः शिवः । ओंकारो विदितो येन स मुनिर् नेतारो जनः ॥ MandUpK_1.29 // _______________________________________________________________________ वैतथ्यं सर्वभावानां स्वप्न आहुर् मनीषिणः । अन्तःस्थानात् तु भावानां संवृतत्वेन हेतुना ॥ MandUpK_2.1 // अदीर्घत्वाच् च कालस्य गत्वा देशान् न पश्यति । प्रतिबुद्धश् च वै सर्वस् तस्मिन् देशे न विद्यते ॥ MandUpK_2.2 // अभावश् च रथादीनां श्रूयते न्यायपूर्वकम् । वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम् ॥ MandUpK_2.3 // अन्तस्थानात् तु भेदानां तस्माज् जागरिते स्मृतम् । यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते ॥ MandUpK_2.4 // स्वप्नजागरितस्थाने ह्य् एकम् आहुर् मनीषिणः । भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥ MandUpK_2.5 // आदावन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा । वितथैः सदृशाः सन्तो ऽवितथा इव लक्षिताः ॥ MandUpK_2.6 // सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्माद् आद्यन्तवत्वेन मिथ्यैव खलु ते स्मृताः ॥ MandUpK_2.7 // अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् । तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ MandUpK_2.8 // स्वप्नवृत्ताव् अपि त्व् अन्तश् चेतसा कल्पितं त्व् असत् । बहिश् चेतोगृहीतं सद् दृष्टं वैतथ्यम् एतयोः ॥ MandUpK_2.9 // जाग्रद्वृत्तावपि त्व् अन्तश् चेतसा कल्पितं त्व् असत् । बहिश्चेतोगृहीतं सद् युक्तं वैतथ्यम् एतयोः ॥ MandUpK_2.10 // उभयोर् अपि वैतथ्यं भेदानां स्थानयोर् यदि । क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः ॥ MandUpK_2.11 // कल्पयत्य् आत्मनात्मानम् आत्मा देवः स्वमायया । स एव बुध्यते भेदान् इति वेदान्तनिश्चयः ॥ MandUpK_2.12 // विकरोत्य् अपरान् भावान् अन्तश्चित्ते व्यवस्थितान् । नियतांश् च बहिश्चित्त एवं कल्पयते प्रभुः ॥ MandUpK_2.13 // चित्तकाला हि ये ऽन्तस् तु द्वयकालाश् च ये बहिः । कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ MandUpK_2.14 // अव्यक्ता एव ये ऽन्तस् तु स्फुटा एव च ये बहिः । कल्पिता एव ते सर्वे विशेषस् त्व् इन्द्रियान्तरे ॥ MandUpK_2.15 // जीवं कल्पयते पूर्वं वचो भावान् पृथग्विधान् । बाह्यान् आध्यात्मिकांश् चैव यथाविद्यस् तथास्मृतिः ॥ MandUpK_2.16 // अनिश्चिता यथा रज्जुर् अन्धकारे विकल्पिता । सर्पधारादिभिर् भावैस् तद्वद् आत्मा विकल्पितः ॥ MandUpK_2.17 // निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते । रज्जुर् एवेति चाद्वैतं तद्वद् आत्मविनिश्चयः ॥ MandUpK_2.18 // प्राणादिभिर् अनन्तैश् च भावैर् एतैर् विकल्पितः । मायैषा तस्य देवस्य यया संमोहितः स्वयम् ॥ MandUpK_2.19 // प्राण इति प्राणविदो भूतानीति च तद्विदः । गुणा इति गुणविदस् तत्त्वानीति च तद्विदः ॥ MandUpK_2.20 // पादा इति पादविदो विषया इति च तद्विदः । लोका इति लोकविदो देवा इति च तद्विदः ॥ MandUpK_2.21 // वेदा इति वेदविदो यज्ञा इति च तद्विदः । भोक्तेति च भोक्तृविदो भोज्यम् इति च तद्विदः ॥ MandUpK_2. 22 // सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः । मूर्त इति मूर्तविदो ऽमूर्त इति च तद्विदः ॥ MandUpK_2.23 // काल इति कालविदो दिश इति च तद्विदः । वादा इति वादविदो भुवनानीति तद्विदः ॥ MandUpK_2.24 // मन इति मनोविदो बुद्धिर् इति च तद्विदः । चित्तम् इति चित्तविदो धर्माधर्मौ च तद्विदः ॥ MandUpK_2.25 // पञ्चविंशक इत्य् एके षड्विश इति चापरे । एकत्रिंशक इत्य् आहुर् अनन्त इति चापरे ॥ MandUpK_2.26 // लोकांल् लोकविदः प्राहुर् आश्रमा इति तद्विदः । स्त्रीपुंनपुंसकं लैङ्गाः परापरम् अथापरे ॥ MandUpK_2.27 // सृष्टिर् इति सृष्टिविदो लय इति च तद्विदः । स्थितिर् इति स्थितिविदः सर्वे चेह तु सर्वदा ॥ MandUpK_2.28 // यं भावं दर्शयेद् यस्य तं भावं स तु पश्यति । तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥ MandUpK_2.29 // एतैर् एषो ऽपृथग्भावैः पृथग् एवेति लक्षितः । एवं यो वेद तत्त्वेन कल्पयेत् सो ऽविशङ्कितः ॥ MandUpK_2.30 // स्वप्नमाये यथा दृष्टं गन्धर्वनगरं यथा । तथा विश्वम् इदं दृष्टं वेदान्तेषु विचक्षणैः ॥ MandUpK_2.31 // न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः । न मुमुक्षुर् न वै मुक्त इत्य् एषा परमार्थता ॥ MandUpK_2.32 // भावैर् असद्भिर् एवायम् अद्वयेन च कल्पितः । भावा अप्य् अद्वयेनैव तस्माद् अद्वयता शिवा ॥ MandUpK_2.33 // नात्मभावेन नानेदं न स्वेनापि कथञ्चन । न पृथङ् नापृथक् किञ्चिद् इति तत्त्वविदो विदुः ॥ MandUpK_2.34 // वीतरागभयक्रोधैर् मुनिभिर् वेदपारगैः । निर्विकल्पो ह्य् अयं दृष्टः प्रपञ्चोपशमो ऽद्वयः ॥ MandUpK_2.35 // तस्माद् एवं विदित्वैनम् अद्वैते योजयेत् स्मृतिम् । अद्वैतं समनुप्राप्य जडवल्लोकम् आचरेत् ॥ MandUpK_2.36 // निःस्तुतिर् निर्नमस्कारो निःस्वधाकार एव च । चलाचलनिकेतश् च यतिर् यादृच्छिको भवेत् ॥ MandUpK_2.37 // तत्त्वम् आध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः । तत्त्वीभूतस् तदारामस् तत्त्वाद् अप्रच्युतो भवेत् ॥ MandUpK_2.38 // _______________________________________________________________________ उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते । प्रागुत्पत्तेर् अजं सर्वं तेनासौ कृपणः स्मृतः ॥ MandUpK_3.1 // अतो वक्ष्याम्य् अकार्पण्यम् अजाति समतां गतम् । यथा न जायते किञ्चिज् जायमानं समन्ततः ॥ MandUpK_3.2 // आत्मा ह्य् आकाशवज्जीवैर् घटाकाशैर् इवोदितः । घटादिवच् च संघातैर् जाताव् एतन् निदर्शनम् ॥ MandUpK_3.3 // घटादिषु प्रलीनेषु घटाकाशादयो यथा । आकाशे संप्रलीयन्ते तद्वज् जीवा इहात्मनि ॥ MandUpK_3.4 // यथैकस्मिन् घाटाकाशे रजोधूमादिभिर् युते । न सर्वे संप्रयुज्यन्ते तद्वज् जीवाः सुखादिभिः ॥ MandUpK_3.5 // रूपकार्यसमाख्याश् च भिद्यन्ते तत्र तत्र वै । आकाशस्य न भेदो ऽस्ति तद्वज् जीवेषु निर्णयः ॥ MandUpK_3.6 // नाकाशस्य घटाकाशो विकारावयवौ यथा । नैवात्मनः सदा जीवो विकारावयवौ तथा ॥ MandUpK_3.7 // यथा भवति बालानां गगनं मलिनं मलैः । तथा भवत्य् अबुद्धानाम् आत्मापि मलिनो मलैः ॥ MandUpK_3.8 // मरणे संभवे चैव गत्यागमनयोर् अपि । स्थितौ सर्वशरीरेषु आकाशेनाविलक्षणः ॥ MandUpK_3.9 // संघाताः स्वप्नवत् सर्वे आत्ममायाविसर्जिताः । आधिक्ये सर्वसाम्ये वा नोपपत्तिर् हि विद्यते ॥ MandUpK_3.10 // रसादयो हि ये कोशा व्याख्यातास् तैत्तिरीयके । तेषाम् आत्मा परो जीवः खं यथा संप्रकाशितः ॥ MandUpK_3.11 // द्वयोर् द्वयोर् मधुज्ञाने परं ब्रह्म प्रकाशितम् । पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः ॥ MandUpK_3.12 // जीवात्मनोर् अनन्यत्वम् अभेदेन प्रशस्यते । नानात्वं निन्द्यते यच् च तद् एवं हि समञ्जसम् ॥ MandUpK_3.13 // जीवात्मनोः पृथक्त्वं यत् प्रागुत्पत्तेः प्रकीर्तितम् । भविष्यद्वृत्या गौणं तन् मुख्यत्वं हि न युज्यते ॥ MandUpK_3.14 // मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर् या चोदितान्यथा । उपायः सो ऽवताराय नास्ति भेदः कथञ्चन ॥ MandUpK_3.15 // आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः । उपासनोपदिष्टेयं तदर्थम् अनुकम्पया ॥ MandUpK_3.16 // स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् । परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ MandUpK_3.17 // अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते । तेषाम् उभयथा द्वैतं तेनायं न विरुद्ध्यते ॥ MandUpK_3.18 // मायया भिद्यते ह्य् एतन् नान्यथाजं कथञ्चन । तत्त्वतो भिद्यमाने हि मर्त्यताम् अमृतं व्रजेत् ॥ MandUpK_3.19 // अजातस्यैव भावस्य जातिम् इच्छन्ति वादिनः । अजातो ह्य् अमृतो भावो मर्त्यतां कथम् एष्यति ॥ MandUpK_3.20 // न भवत्य् अमृतं मर्त्यं न मर्त्यम् अमृतं तथा । प्रकृतेर् अन्यथाभावो न कथञ्चिद् भविष्यति ॥ MandUpK_3.21 // स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् । कृतकेनामृतस् तस्य कथं स्थास्यति निश्चलः ॥ MandUpK_3.22 // भूततो ऽभूततो वापि सृज्यमाने समा श्रुतिः । निश्चितं युक्तियुक्तं च यत् तद् भवति नेतरत् ॥ MandUpK_3.23 // नेह नानेति चाम्नायाद् इन्द्रो मायाभिर् इत्य् अपि । अजायमानो बहुधा मायया जायते तु सः ॥ MandUpK_3.24 // संभूतेर् अपवादाच् च संभवः प्रतिषिध्यते । को न्व् एनं जनयेद् इति कारणं प्रतिषिध्यते ॥ MandUpK_3.25 // स एष नेति नेतीति व्याख्यातं निह्नुते यतः । सर्वम् अग्राह्यभावेन हेतुनाजं प्रकाशते ॥ MandUpK_3.26 // सतो हि मायया जन्म युज्यते न तु तत्त्वतः । तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ MandUpK_3.27 // असतो मायया जन्म तत्त्वतो नैव युज्यते । वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते ॥ MandUpK_3.28 // यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः । तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः ॥ MandUpK_3.29 // अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन् न संशयः ॥ MandUpK_3.30 // मनोदृश्यम् इदं द्वैतं यत् किञ्चित् सचराचरम् । मनसो ह्य् अमनीभावे द्वैतं नैवोपलभ्यते ॥ MandUpK_3.31 // आत्मसत्यानुबोधेन न संकल्पयते यदा । अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ MandUpK_3.32 // अकल्पमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते । ब्रह्म ज्ञेयम् अजं नित्यम् अजेनाजं विबुध्यते ॥ MandUpK_3.33 // निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः स तु विज्ञेयः सुषुप्ते ऽन्यो न तत्समः ॥ MandUpK_3.34 // लीयते हि सुषुप्ते तन् निगृहीतं न लीयते । तद् एव निर्भयं ब्रह्म ज्ञानलोकं समन्ततः ॥ MandUpK_3.35 // अजम् अनिन्द्रम् अस्वप्नम् अनामकम् अरूपकम् । सकृद्विभातं सर्वज्ञं नोपचारः कथञ्चन ॥ MandUpK_3.36 // सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः । सुप्रशान्तः सकृज्ज्योतिः समाधिर् अचलो ऽभयः ॥ MandUpK_3.37 // ग्रहो न तत्र नोत्सर्गश् चिन्ता यत्र न विद्यते । आत्मसंस्थं तदा ज्ञानम् अजाति समतां गतम् ॥ MandUpK_3.38 // अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः । योगिनो बिभ्यति ह्य् अस्माद् अभये भयदर्शिनः ॥ MandUpK_3.39 // मनसो निग्रहायत्तम् अभयं सर्वयोगिनाम् । दुःखक्षयः प्रबोधश् चाप्य् अक्षया शान्तिर् एव च ॥ MandUpK_3.40 // उत्सेक उदधेर् यद्वत् कुशाग्रेणैकबिन्दुना । मनसो निग्रहस् तद्वद् भवेद् अपरिखेदतः ॥ MandUpK_3.41 // उपायेन निगृह्णीयाद् विक्षिप्तं कामभोगयोः । सुप्रसन्नं लये चैव यथा कामो लयस् तथा ॥ MandUpK_3.42 // दुःखं सर्वम् अनुस्मृत्य कामभोगान् निवर्तयेत् । अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ MandUpK_3.43 // लये संबोधयेच् चित्तं विक्षिप्तं शमयेत् पुनः । सकषायं विजानीयात् समप्राप्तं न चालयेत् ॥ MandUpK_3.44 // नास्वादयेत् सुखं तत्र निःसङ्गः प्रज्ञया भवेत् । निश्चलं निश्चरच् चित्तम् एकीकुर्यात् प्रयत्नतः ॥ MandUpK_3.45 // यदा न लीयते चित्तं न च विक्षिप्यते पुनः । अनिङ्गनम् अनाभासं निष्पन्नं ब्रह्म तत् तदा ॥ MandUpK_3.46 // स्वस्थं शान्तं सनिर्वाणम् अकथ्यं सुखम् उत्तमम् । अजम् अजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥ MandUpK_3.47 // न कश्चिज् जायते जीवः संभवो ऽस्य न विद्यते । एतत् तद् उत्तमं सत्यं यत्र किञ्चिन् न जायते ॥ MandUpK_3.48 // _______________________________________________________________________ ज्ञानेनाकाशकल्पेन धर्मान्यो गगनोपमान् । ज्ञेयाभिन्नेन संबुद्धस् तं वन्दे द्विपदां वरम् ॥ MandUpK_4.1 // अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः । अविवादो ऽविरुद्धश् च देशितस् तं नमाम्य् अहम् ॥ MandUpK_4.2 // भूतस्य जातिम् इच्छन्ति वादिनः केचिद् एव हि । अभूतस्यापरे धीरा विवदन्तः परस्परम् ॥ MandUpK_4.3 // भूतं न जायते किञ्चिद् अभूतं नैव जायते । विवदन्तो ऽद्वया ह्य् एवम् अजातिं ख्यापयन्ति ते ॥ MandUpK_4.4 // ख्याप्यमानाम् अजातिं तैर् अनुमोदामहे वयम् । विवदामो न तैः सार्धम् अविवादं निबोधत ॥ MandUpK_4.5 // अजातस्यैव धर्मस्य जातिम् इच्छन्ति वादिनः । अजातो ह्य् अमृतो धर्मो मर्त्यतां कथम् एष्यति ॥ MandUpK_4.6 // न भवत्य् अमृतं मर्त्यं न मर्त्यम् अमृतं तथा । प्रकृतेर् अन्यथाभावो न कथञ्चिद् भविष्यति ॥ MandUpK_4.7 // स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम् । कृतकेनामृतस् तस्य कथं स्थास्यति निश्चलः ॥ MandUpK_4.8 // सांसिद्धिकी स्वाभाविकी सहजा अकृता च या । प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या ॥ MandUpK_4.9 // जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः । जरामरणम् इच्छन्तश् च्यवन्ते तन्मनीषया ॥ MandUpK_4.10 // कारणं यस्य वै कार्यं कारणं तस्य जायते । जायमानं कथम् अजं भिन्नं नित्यं कथं च तत् ॥ MandUpK_4.11 // कारणाद् यद्य् अनन्यत्वम् अतः कार्यम् अजं यदि । जायमानाद् धि वै कार्यात् कारणं ते कथं ध्रुवम् ॥ MandUpK_4.12 // अजाद् वै जायते यस्य दृष्टान्तस् तस्य नास्ति वै । जाताच् च जायामानस्य न व्यवस्था प्रसज्यते ॥ MandUpK_4.13 // हेतोर् आदिः फलं येषाम् आदिर् हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैर् उपवर्ण्यते ॥ MandUpK_4.14 // हेतोर् आदिः फलं येषाम् आदिर् हेतुः कलस्य च । तथा जन्म भवेत् तेषां पुत्राज् जन्म पितुर् यथा ॥ MandUpK_4.15 // संभवे हेतुफलयोर् एषितव्यः क्रमस् त्वया । युगपत्संभवे यस्माद् असंबन्धो विषाणवत् ॥ MandUpK_4.16 // फलाद् उत्पद्यमानः सन् न ते हेतुः प्रसिध्यति । अप्रसिद्धः कथं हेतुः फलम् उत्पादयिष्यति ॥ MandUpK_4.17 // यदि हेतोः फलात् सिद्धिः फलसिद्धिश् च हेतुतः । कतरत् पूर्वनिष्पन्नं यस्य सिद्धिर् अपेक्षया ॥ MandUpK_4.18 // अशक्तिर् अपरिज्ञानं क्रमकोपो ऽथ वा पुनः । एवं हि सर्वथा बुद्धैर् अजातिः परिदीपिता ॥ MandUpK_4.19 // बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि स । न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ MandUpK_4.20 // पूर्वापरापरिज्ञानम् अजातेः परिदीपकम् । जायमानाद् धि वै धर्मात् कथं पूर्वं न गृह्यते ॥ MandUpK_4.21 // स्वतो वा परतो वापि न किञ्चिद् वस्तु जायते । सद् असत् सदसद् वापि न किञ्चिद् वस्तु जायते ॥ MandUpK_4.22 // हेतुर् न जायते ऽनादेः फलं चापि स्वभावतः । आदिर् न विद्यते यस्य तस्य ह्य् आदिर् न विद्यते ॥ MandUpK_4.23 // प्रज्ञप्तेः सनिमित्तत्वम् अन्यथा द्वयनाशतः । संक्लेशस्योपलब्धेश् च परतन्त्रास्तिता मता ॥ MandUpK_4.24 // प्रज्ञप्तेः सनिमित्तत्वम् इष्यते युक्तिदर्शनात् । निमित्तस्यानिमित्तत्वम् इष्यते भूतदर्शनात् ॥ MandUpK_4.25 // चित्तं न संस्पृशत्य् अर्थं नार्थाभासं तथैव च । अभूतो हि यतश् चार्थो नार्थाभासस् ततः पृथक् ॥ MandUpK_4.26 // निमित्तं न सदा चित्तं संस्पृशत्य् अध्वसु त्रिषु । अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥ MandUpK_4.27 // तस्मान् न जायते चित्तं चित्तदृश्यं न जायते । तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥ MandUpK_4.28 // अजातं जायते यस्माद् अजातिः प्रकृतिस् ततः । प्रकृतेर् अन्यथाभावो न कथञ्चिद् भविष्यति ॥ MandUpK_4.29 // अनादेर् अन्तवत्त्वं च संसारस्य न सेत्स्यति । अनन्तता चादिमतो मोक्षस्य न भविष्यति ॥ MandUpK_4.30 // आदावन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा । वितथैः सदृशाः सन्तो ऽवितथा इव लक्षिताः ॥ MandUpK_4.31 // सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्माद् आद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ MandUpK_4.32 // सर्वे धर्मा मृषा स्वप्ने कायस्यान्तनिदर्शनात् । संवृत्ते ऽस्मिन् प्रदेशे वै भूतानां दर्शनं कुतः ॥ MandUpK_4.33 // न युक्तं दर्शनं गत्वा कालस्यानियमाद् गतौ । प्रतिबुद्धश् च वै सर्वस् तस्मिन् देशे न विद्यते ॥ MandUpK_4.34 // मित्राद्यैः सह संमन्त्र्य संबुद्धौ न प्रपद्यते । गृहीतं चापि यत् किञ्चित् प्रतिबुद्धो न पश्यति ॥ MandUpK_4.35 // स्वप्ने चावस्तुकः कायः पृथग् अन्यस्य दर्शनात् । यथा कायस् तथा सर्वं चित्तदृश्यम् अवस्तुकम् ॥ MandUpK_4.36 // ग्रहणाज् जागरितवत् तद्धेतुः स्वप्न इष्यते । तद् धेतुत्वात् तु तस्यैव सज्जागरितम् इष्यते ॥ MandUpK_4.37 // उत्पादस्याप्रसिद्धत्वाद् अजं सर्वम् उदाहृतम् । न च भूताद् अभूतस्य संभवो ऽस्ति कथञ्चन ॥ MandUpK_4.38 // असज् जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः । असत्स्वप्ने ऽपि दृष्ट्वा च प्रतिबुद्धौ न पश्यति ॥ MandUpK_4.39 // नास्त्य् असद्धेतुकम् असत् सदसद्धेतुकं तथा । सच् च सद्धेतुकं नास्ति सद्धेतुकम् असत् कुतः ॥ MandUpK_4.40 // विपर्यासाद् यथा जाग्रद् अचिन्त्यान् भूतवत् स्पृशेत् । तथा स्वप्ने विपर्यासाद् धर्मांस् तत्रैव पश्यति ॥ MandUpK_4.41 // उपलम्भात् समाचाराद् अस्ति वस्तुत्ववादिनाम् । जातिस् तु देशिता बुद्धैर् अजातेस् त्रसतां सदा ॥ MandUpK_4.42 // अजातेस् त्रसतां तेषाम् उपलम्भाद् वियन्ति ये । जातिदोषा न सेत्स्यन्ति दोषो ऽप्य् अल्पो भविष्यति ॥ MandUpK_4.43 // उपलम्भात् समाचारान् मायाहस्ती यथोच्यते । उपलम्भात् समाचाराद् अस्ति वस्तु तथोच्यते ॥ MandUpK_4.44 // जात्याभासं चलाभासं वस्त्वाभासं तथैव च । अजाचलम् अवस्तुत्वं विज्ञानं शान्तम् अद्वयम् ॥ MandUpK_4.45 // एवं न जायते चित्तम् एवं धर्मा अजाः स्मृताः । एवम् एव विजानन्तो न पतन्ति विपर्यये ॥ MandUpK_4.46 // ऋजुवक्रादिकाभासम् अलातस्पन्दितं यथा । ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा ॥ MandUpK_4.47 // अस्पन्दमानम् अलातम् अनाभासम् अजं यथा । अस्पन्दमानं विज्ञानम् अनाभासम् अजं तथा ॥ MandUpK_4.48 // अलाते स्पन्दमाने वै नाभासा अन्यतो भुवः । न ततो ऽन्यत्र निस्पन्दान् नालातं प्रविशन्ति ते ॥ MandUpK_4.49 // न निर्गता अलातात् ते द्रव्यत्वाभावयोगतः । विज्ञाने ऽपि तथैव स्युर् आभासस्याविशेषतः ॥ MandUpK_4.50 // विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः । न ततो ऽन्यत्र निस्पन्दान् न विज्ञानं विशन्ति ते ॥ MandUpK_4.51 // न निर्गतास् ते विज्ञानाद् द्रव्यत्वाभावयोगतः । कार्यकारणताभावाद् यतो ऽचिन्त्याः सदैव ते ॥ MandUpK_4.52 // द्रव्यं द्रव्यस्य हेतुः स्याद् अन्यद् अन्यस्य चैव हि । द्रव्यत्वम् अन्यभावो वा धर्माणां नोपपद्यते ॥ MandUpK_4.53 // एवं न चित्तजा धर्माश् चित्तं वापि न धर्मजम् । एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥ MandUpK_4.54 // यावद् धेतुफलावेशस् तावद् धेतुफलोद्भवः । क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥ MandUpK_4.55 // यावद् धेतुफलावेशः संसारस् तावदायतः । क्षीणे हेतुफलावेशे संसारं न प्रपद्यते ॥ MandUpK_4.56 // संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै । सद्भावेन ह्य् अजं सर्वम् उच्छेदस् तेन नास्ति वै ॥ MandUpK_4.57 // धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः । जन्म मायोपमं तेषां सा च माया न विद्यते ॥ MandUpK_4.58 // यथा मायामयाद् बीजाज् जायते तन्मयोङ्कुरः । नासौ नित्यो न चोच्छेदी तद्वद् धर्मेषु योजना ॥ MandUpK_4.59 // नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा । यत्र वर्णा न वर्तन्ते विवेकस् तत्र नोच्यते ॥ MandUpK_4.60 // यथा स्वप्ने द्वयाभासं चित्तं चलति मायया । तथा जाग्रद् द्वयाभासं चित्तं चलति मायया ॥ MandUpK_4.61 // अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन् न संशयः ॥ MandUpK_4.62 // स्वप्नदृक् प्रचरन् स्वप्ने दिक्षु वै दशसु स्थितान् । अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा ॥ MandUpK_4.63 // स्वप्नदृक्चित्तदृश्यास् ते न विद्यन्ते ततः पृथक् । तथा तद् दृश्यम् एवेदं स्वप्नदृक्चित्तम् इष्यते ॥ MandUpK_4.64 // चरञ् जागरिते जाग्रद् दिक्षु वै दशसु स्थितान् । अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा ॥ MandUpK_4.65 // जाग्रच् चित्तेक्षणीयास् ते न विद्यन्ते ततः पृथक् । तथा तद् दृश्यम् एवेदं जाग्रतश् चित्तम् इष्यते ॥ MandUpK_4.66 // उभे ह्य् अन्योन्यदृश्ये ते किं तद् अस्तीति चोच्यते । लक्षणाशून्यम् उभयं तन् मते नैव गृह्यते ॥ MandUpK_4.67 // यथा स्वप्नमयो जीवो जायते म्रियते ऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ MandUpK_4.68 // यथा मायामयो जीवो जायते म्रियते ऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ MandUpK_4.69 // यथा निर्मितको जीवो जायते म्रियते ऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ MandUpK_4.70 // न कश्चिज् जायते जीवः संभवो ऽस्य न विद्यते । एतत् तद् उत्तमं सत्यं यत्र किञ्चिन् न जायते ॥ MandUpK_4.71 // चित्तस्पन्दिकम् एवेदं ग्राह्यग्राहकवद् द्वयम् । चित्तं निर्विषयं नित्यम् असङ्गं तेन कीर्तितम् ॥ MandUpK_4.72 // यो ऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्य् असौ । परतन्त्राभिसंवृत्या स्यान् नास्ति परमार्थतः ॥ MandUpK_4.73 // अजः कल्पितसंवृत्या परमार्थेन नाप्य् अजः । परतन्त्रादिनिष्पत्त्या संवृत्या जायते तु सः ॥ MandUpK_4.74 // अभूताभिनिवेशो ऽस्ति द्वयं तत्र न विद्यते । द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते ॥ MandUpK_4.75 // यदा न लभते हेतून् उत्तमाधममध्यमान् । तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥ MandUpK_4.76 // अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया । अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः ॥ MandUpK_4.77 // बुद्ध्वा निमित्ततां सत्यां हेतुं पृथग् अनाप्नुवन् । वीतशोकं तथाकामम् अभयं पदम् अश्नुते ॥ MandUpK_4.78 // अभूताभिनिवेशाद् धि सदृशे तत् प्रवर्तते । वस्त्वभावं स बुध्वैव निःसङ्गं विनिवर्तते ॥ MandUpK_4.79 // निवृत्तस्याप्रवृत्तस्य निश्चला हि तथा स्थितिः । विषयः स हि बुद्धानां तत् साम्यम् अजम् अद्वयम् ॥ MandUpK_4.80 // अजम् अनिद्रम् अस्वप्नं प्रभातं भवति स्वयम् । सकृद्विभातो ह्य् एवैष धर्म धातुस्वभावतः ॥ MandUpK_4.81 // सुखम् आव्रियते नित्यं दुःखं विव्रियते सदा । यस्य कस्य च धर्मस्य ग्रहेण भगवान् असौ ॥ MandUpK_4.82 // अस्ति नास्त्य् अस्ति नास्तीति नास्ति नास्तीति वा पुनः । चलस्थिरोभयाभावैर् आवृणोत्ये व बालिशः ॥ MandUpK_4.83 // कोठ्यश् चतस्र एतास् तु ग्रहैर् यासां सदा वृतः । भगवान् आभिर् अस्पृष्टो येन दृष्टः स सर्वदृक् ॥ MandUpK_4.84 // प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदम् अद्वयम् । अनापन्नादिमध्यान्तं किम् अतः परम् ईहते ॥ MandUpK_4.85 // विप्राणां विनयो ह्य् एष शमः प्राकृत उच्यते । दमः प्रकृतिदान्तत्वाद् एवं vidvä शमं व्रजेत् ॥ MandUpK_4.86 // सवस्तु सोपलम्भं च द्वयं लौकिकम् इष्यते । अवस्तु सोपलम्भं च शुद्धं लौकिकम् इष्यते ॥ MandUpK_4.87 // अवस्त्व् अनुपलम्भं च लोकोत्तरम् इति स्मृतम् । ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् ॥ MandUpK_4.88 // ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् । सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥ MandUpK_4.89 // हेयज्ञेयाप्यपाक्यानि विज्ञेयान्य् अग्रयाणतः । तेषाम् अन्यत्र विज्ञेयाद् उपलम्भस् त्रिषु स्मृतः ॥ MandUpK_4.90 // प्रकृत्याकाशवज् ज्ञेयाः सर्वे धर्मा अनादयः । विद्यते न हि नानात्वं तेषां क्वचन किञ्चनः ॥ MandUpK_4.91 // आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः । यस्यैवं भवति क्षान्तिः सो ऽमृतत्वाय कल्पते ॥ MandUpK_4.92 // आदिशान्ता ह्य् अनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः । सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥ MandUpK_4.93 // वैशारद्यं तु वै नास्ति भेदे विचरतां सदा । भेदनिम्नाः पृथग्वादास् तस्मात् ते कृपणाः स्मृताः ॥ MandUpK_4.94 // अजे साम्ये तु ये केचिद् भविष्यन्ति सुनिश्चिताः । ते हि लोके महाज्ञानास् तच् च लोको न गाहते ॥ MandUpK_4.95 // अजेष्व् अजम् असंक्रान्तं धर्मेषु ज्ञानम् इष्यते । यतो न क्रमते ज्ञानम् असङ्गं तेन कीर्तितम् ॥ MandUpK_4.96 // अणुमात्रे ऽपि वैधर्म्ये जायमाने ऽविपश्चितः । असङ्गता सदा नास्ति किमुतावरणच्युतिः ॥ MandUpK_4.97 // अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः । आदौ बुद्धास् तथा मुक्ता बुध्यन्त इति नायकाः ॥ MandUpK_4.98 // क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः । सर्वे धर्मास् तथा ज्ञानं नैतद् बुद्धेन bhëitam ॥ MandUpK_4.99 // दुर्दर्शम् अतिगम्भीरम् अजं साम्यं विशारदम् । बुद्ध्वा पदम् अनानात्वं नमस्कुर्मो यथाबलम् ॥ MandUpK_4.100 //