Chandogya-Upanisad (Chandogyopanisad) with the commentary ascribed to Samkara Input by members of the Sansknet project (formerly: www.sansknet.org) [GRETIL-Version vom 17.03.2017] Revisions: 2017-03-17: 7,16.1 disentangled from commentary by James Fitzgerald This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The mula text has been checked against the ed. by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version available on TITUS. In cases of divergence, preference has usually been given to the printed edition. The text of the commentary is not proofread! REFERENCE SYSTEM: ChUp_n,n.n = mula text ChUpBh_n,n.n = Samkara's Bhasya ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ## sÃmavedÅyà ## atha prathamo 'dhyÃya÷ ÃpyÃyantu mamÃÇgÃni vÃkprÃïaÓcak«u÷ Órotramatho balamindriyÃïi ca sarvÃïi, sarvaæ brahmaupani«adaæ mÃhaæ brahma nirÃkuryÃæ mà mà brahma nirÃkarodanirÃkaraïamastvanirÃkaraïaæ me 'stu, tadÃtmani nirate ya upani«atsu dharmÃste mayi santu te mayi santu // oæ ÓÃnti÷ ÓÃnti÷ ÓÃnti÷ ÓrÅmacchaÇkarabhagavatpÃdÃcÃryaviracitaæ bhëyam upodghÃta÷- "omityetadak«aram" ityÃdya«ÂÃdhyÃyÅ chÃndogyopani«at / tasyÃ÷ saæk«epator'thajij¤Ãsubhya ­juvivaraïamalpagranthaÓrÅmannarendrapurÅyatÅndraviracitaæ chÃndogyopani«adbhëyaÂippaïamidamÃrabhyate / tatra sambandha÷- samastaæ karmÃdhigataæ prÃïÃdidevatÃvij¤ÃnasahitamarcirÃdimÃrgeïa brahmalokapratipattikÃraïam / kevalaæ ca dhÆmÃdimÃrgeïa candralokapratipattikÃraïam / svabhÃvaprav­ttÃnÃæ ca mÃrgadvayaparibhra«ÂÃnÃæ ka«ÂÃdhogatiruktà / na cobhayormÃrgayoranyatarasminnapi mÃrge ÃtyantikÅ puru«Ãrthasiddhirityata÷ karmanirapek«amadvaitÃtmavij¤Ãnaæ saæsÃragatitrayahetÆpamardena vaktavyamityupani«adÃrabhyate / na cÃdvaitÃtmavij¤ÃnÃdanyatrÃ'tyantikÅ ni÷ÓreyasaprÃpti÷ / vak«yati hi-"atha ye 'myathÃto viduranyarÃjÃnaste k«ayyalokà bhavanti" / viparyaye ca"sa svarìbhavati"iti / tathà dvaitavi«ayÃn­tÃbhisandhasya bandhanaæ taskarasyeva taptaparaÓugrahaïe bandhadÃhabhÃva÷, saæsÃradu÷khaprÃptiÓcetyuktvÃdvaitÃtmasatyÃbhisandhasyÃtaskarasyeva taptaparaÓugrahaïe bandhadÃhÃbhÃva÷ saæsÃradu÷khaniv­ttirmok«aÓceti / ata eva na karmasahabhÃv.dvaitÃtmadarÓanam / kriyÃkÃrakaphalabhedopamardena"sadekamevÃdvitÅyam" "Ãtmaivedaæ sarvam" ityevamÃdivÃkyajanitasya bÃdhakapratyayÃnupapatte÷ / karmavidhipratyaya iti cet / na / kart­bhokt­svabhÃvavij¤ÃnavatastajjanitakarmaphalarÃgadve«Ãdido«avataÓca karmavidhÃnÃt / adhigatasakalavedÃrthasya karmavidhÃnÃdadvaitaj¤Ãnavato 'pi karmeti cet / na / karmÃdhik­tavi«ayasya kart­bhoktrÃdij¤Ãnasya svÃbhÃvikasya"sadekamevÃdvitÅyam""Ãtmaivedaæ sarvam" ityanenopamarditatvÃt / tasmÃdavidyÃdido«avata eva karmÃïi vidhÅyante / nÃdvaitaj¤Ãnavata÷ / ata eva hi vak«yati-"sarva ete puïyalokà bhavanti / brahmasastho 'm­tatvameti"iti / tatraitasminnadvaitavidyÃprakaraïe 'bhyudayasÃdhanÃnyupÃsanÃnyucyante kaivalyasannik­«ÂaphalÃni / cÃdvaitÃdÅ«advÅk­tabrahmavi«ayÃïi ityÃdÅni karmasam­ddhiphalÃni ca karmÃÇgasambandhÅni / rahasyasÃmÃnyÃnmanov­ttisÃmÃnyÃcca yathÃdvaitaj¤Ãnaæ manov­ttimÃtraæ tathÃnyÃnyapyupÃsanÃni manov­ttirÆpÃïÅtyasti hi sÃmÃnyam / kastarhyadvaitaj¤ÃnasyopÃsanÃnÃæ ca viÓe«a÷ / ucyate / svÃbhÃvikasyÃ'tmanyakriye 'dhyÃropitasya kartrÃdikÃrakakriyÃphalabhedavij¤Ãnasya nivartakamadvaitavij¤Ãnam / rajjvÃdÃviva sarpÃdyadhyÃropalak«aïaj¤Ãnasya rajjvÃdisvarÆpaniÓcaya÷ prakÃÓanimitta÷ / upÃsanaæ tu yathÃÓÃstrasamarpitaæ ki¤cidÃlambanamupÃdÃya tasminsamÃnacittav­ttisantÃnakaraïaæ tadvilak«aïapratyayÃnantaritamiti viÓe«a÷ / tÃnyetÃnyupÃsanÃni sattvaÓuddhikaratvena vastutattvÃvabhÃsakatvÃdadvaitaj¤ÃnopakÃrakÃïyÃlambanavi«ayatvÃt susÃdhyÃni ceti pÆrvamupanyasyante / tatra karmÃbhyÃsasya d­¬hÅk­tatvÃtkarmaparityÃgenopÃsana eva du÷khaæ ceta÷ samarpaïaæ kart­miti karmÃÇgavi«ayameva tÃvadÃdÃvupÃsanamupanyasyate / _______________________________________________________________________ START ChUp 1,1.1 ## __________ ChUpBh_1,1.1 ityupodghÃtabhëyam- omityetadak«aramudgÅthamupÃsÅta / omityetadak«araæ paramÃtmano 'bhidhÃnaæ nedi«Âham / tasminhi prayujyamÃne sa prasÅdati priyanÃmagrahaïa iva loka÷ / tadihetiparaæ prayuktamabhidhÃyakatvÃdvyÃvartitaæ ÓabdasvarÆpamÃtraæ pratÅyate / tathà cÃrcÃdivatparasyÃ'tmana÷ pratÅkaæ sampadyate / evaæ nÃmatvena pratÅkatvena ca paramÃtmopÃsanasÃdhanaæ Óre«Âhamiti sarvavedÃnte«vagatam / japakarmasvÃdhyÃyÃdyante«u ca bahuÓa÷ prayogÃtprasiddhamasya Órai«Âhyam / atastadetak«araæ varïÃtmakamudgÅthabhaktyavayavatvÃdudgÅthaÓabdavÃcyamupÃsÅta / karmÃÇgÃvayavabhÆta oÇkÃre paramÃtmapratÅke d­¬hÃmaikÃgryalak«aïÃæ matiæ santanuyÃt / svayameva ÓrutiroÇkÃrasyodgÅthaÓabdavÃcyatve hetumÃha-omiti hyudgÃyati / omityÃrabhya hi yasmÃdudgÃyatyata udgÅtha oÇkÃra ityartha÷ / tasyopavyÃkhyÃnaæ tasyÃk«arasyopavyÃkhyÃnamevamupÃsanamevaævibhÆtyevaæphalamityÃdikathanamupavyÃkhyÃnam / pravartata iti vÃkyaÓe«a÷ //1 // _______________________________________________________________________ _______________________________________________________________________ START ChUp 1,1.2 ## __________ ChUpBh_1,1.2 e«Ãæ carÃcarÃïÃæ bhÆtÃnÃæ p­thivÅ raso gati÷ parÃyaïamava«Âambha÷ / p­thivyà Ãpo raso 'psu hyotà ca protà ca p­thivyatastà rasa÷ p­thivyÃ÷ / apÃmo«adhayo raso 'ppariïÃmatvÃdo«adhÅnÃm / tÃsÃæ puru«o raso 'nnapariïÃmatvÃt puru«asya / tasyÃpi puru«asya vÃgrasa÷ / puru«ÃvayavÃnÃæ hi vÃksÃri«Âhà / ato vÃkpuru«asya rasa ucyate / tasyà api vÃca ­grasa÷ sÃratarà / ­ca÷ sÃma rasa÷ sÃrataram / tasyÃpi sÃmna udgÅtha÷ prak­tatvÃdoÇkÃra÷ sÃratara÷ //2 // _______________________________________________________________________ START ChUp 1,1.3 ## __________ ChUpBh_1,1.3 evaæ sa e«a udgÅthÃkhya oÇkÃro bhÆtÃdÅnÃmuttarottararasÃnÃmatiÓayena raso rasatama÷ / parama÷ paramÃtmapratÅkatvÃt / parÃrdhyor'dhaæ sthÃnaæ, paraæ ca tadardhaæ ca parÃrdhaæ tadarhatÅti parÃrdhya÷ paramÃtmasthÃnÃrha÷ paramÃtmavadupÃsyatvÃdityabhiprÃya÷ / a«Âama÷ p­thivyÃdirasasaækhyÃyÃæ yadudgÅtho ya udgÅtha÷ //3 // _______________________________________________________________________ START ChUp 1,1.4 ## __________ ChUpBh_1,1.4 vÃca ­grasa ityuktam / katamà sarkkatamattatsÃma katamo và sa udgÅtha÷ / katamà katameti vÅpsÃ'darÃrthà / nanu"và bahÆnÃæ jÃtiparipraÓne ¬atamac" / na hyatra ­gjÃtibahutvaæ kathaæ ¬atamacprayoga÷ / nai«a do«a÷ / jÃtau paripraÓno jÃtiparipraÓna ityetasminvigrahe jÃtÃv­gvyaktÅnÃæ bahutvopapatte÷ / na tu jÃte÷ paripraÓna iti vig­hyate / nanu jÃte÷ paripraÓna ityasminvigrahe katama÷ kaÂha ityÃdyudÃharaïamupapannaæ jÃtau paripraÓna ityatra tu na yujyate / tatrÃpi kaÂhÃdijÃtÃveva vyaktibahitvÃbhiprÃyeïa paripraÓna ityado«a÷ / yadi jÃte÷ paripraÓna÷ syÃtkatamà katamargityÃdÃvupasaækhyÃnaæ kartavyaæ syÃdvim­«Âaæ bhavati vimarÓa÷ k­to bhavati //4 // _______________________________________________________________________ START ChUp 1,1.5 ## __________ ChUpBh_1,1.5 vimarÓe hi k­te sati prativacanoktirupapannà vÃgevarkprÃïa÷ sÃmeti / vÃg­corekatve 'pi nëÂamatvavyÃghÃta÷ pÆrvasmÃdvÃkyÃntaratvÃdÃptiguïasiddhaya omityetadak«aramudgÅtha iti / vÃkprÃïÃv­ksÃmayonÅ iti vÃgevarkprÃïa÷ sÃmetyucyate / yathÃkramam­ksÃmayonyorvÃkprÃïayorgrahaïe hi sarvÃsÃm­cÃæ sarve«Ãæ ca sÃmnÃmavarodha÷ k­ta÷ syÃt / sarvarksÃmÃvarodhe carksÃmasÃdhyÃnÃæ ca sarvakarmaïÃmavarodha÷ k­ta÷ syÃt / tadavarodhe ca sarve kÃmà avaruddhÃ÷ syu÷ / omityetadak«aramudgÅtha iti bhaktyÃÓaÇkà vinartyate / tadvà etaditi mithunaæ nirdiÓyate / kiæ tanmithunamityÃha yadvÃkca prÃïaÓca sarva­ksÃmakÃraïabhÆtau mithunam / ­kva sÃma ceti ­ksÃmakÃraïÃv­ksÃmaÓabdoktÃvityartha÷ / na tu svatantram­kca sÃma ca mithunam / anyathà hi vÃkca prÃïaÓcetyekaæ mithunam­ksÃma cÃparaæ mithunamiti dve mithune syÃtÃm / tathà ca tadetanmithunamityekavacananirde«o 'nupapanna÷ syÃt / tasmÃd­ksÃmayonyorvÃkprÃïayoreva mithunatvam //5 // _______________________________________________________________________ START ChUp 1,1.6 ## __________ ChUpBh_1,1.6 tadetadevaælak«aïaæ mithunamomityetasminnak«are saæs­jyate / evaæ sarvakÃmÃvÃptiguïaviÓi«Âaæ mithunamoÇkÃre saæs­«Âaæ vidyata ityoÇkÃrasya sarvakÃmÃvÃptiguïavattvaæ prasiddham / vÃÇmayatvamoÇkÃrasya prÃïani«pÃdyatvaæ ca mithunena saæs­«Âatvaæ mithunasya kÃmÃpayit­tvaæ prasiddhamiti d­«ÂÃnta ucyate / yathà loke mithunau mithunÃvayavau strÅpuæsau yadà samÃgacchato grÃmyadharmatayà saæyujyeyÃnÃæ tadÃ'payata÷ prÃpayato 'nyonyasyetaretarasya tau kÃmam / tathà ca svÃtmÃnupravi«Âena mithunena sarvakÃmÃptiguïavattvamoÇkÃrasya siddhamityabhiprÃya÷ //6 // _______________________________________________________________________ START ChUp 1,1.7 #<Ãpayità ha vai kÃmÃnÃæ bhavati ya etad evaæ vidvÃn ak«aram udgÅtham upÃste || ChUp_1,1.7 ||># __________ ChUpBh_1,1.7 tadupÃsako 'pyudgÃtà taddharmà bhavatÅtyÃha-Ãpayità ha vai kÃmÃnÃæ yajamÃnasya bhavati ya etadak«aramevamÃptiguïavadudgÅthamupÃste tasyaitadyathoktaæ phalamityartha÷ / "taæ yathà yathopÃsate tadeva bhavati"iti Órute÷ //7 // _______________________________________________________________________ START ChUp 1,1.8 ## __________ ChUpBh_1,1.8 sam­ddhiguïavÃæÓcoÇkÃra÷ / katham-tadvà etatprak­manuj¤Ãk«aramanuj¤Ã ca sÃk«araæ ca tat / anuj¤ÃnumatiroÇkÃra ityartha÷ / kathamanuj¤etyÃha Órutireva / yaddhi ki¤ca yatki¤ca loke j¤Ãnaæ dhanaæ vÃnujÃnÃti vidvÃndhanÅ và tatrÃnumatiæ kurvannomityeva tadÃha / tathà ca vede"trayastriæÓadityomiti hovÃca"ityÃdinà / tathà ca loke 'pi tavedaæ dhanaæ g­hïÃmÅtyukta omityÃha / ata e«Ã u evai«aiva sam­ddhiryadanuj¤Ã yÃnuj¤Ã sà sam­ddhistanmÆlatvÃdanuj¤ÃyÃ÷ / sam­ddho hyomityanuj¤Ãæ dadÃti tasmÃtsam­ddhiguïavÃnoÇkÃra ityartha÷ / sam­ddhiguïopÃsakatvÃttaddharmà sansamardhayità ha vai kÃmÃnÃæ yajamÃnasya bhavati ya etadevaæ vidvÃnak«aramudgÅthamupÃsta ityÃdi pÆrvavat //8 // _______________________________________________________________________ START ChUp 1,1.9 ## __________ ChUpBh_1,1.9 athedÃnÅmak«araæ stautyupÃsyatvÃtprarocanÃrtham / kathaæ, tenÃk«areïa prak­teneyam­gvedÃdilak«aïà trayÅ vidyà trayÅvidyÃvihitaæ karmetyartha÷ / na hi trayÅ vidyaivÃ'ÓrÃvaïÃdibhirvartate karma tu tathà pravartata iti prasiddham / kathamomityÃÓrÃvatyomiti ÓaæsatyomityudgÃyatÅti liÇgÃcca somayÃga iti gamyate / tacca karmaitasyaivÃk«arasyÃpacityai pÆjÃrtham / paramÃtmapratÅkaæ hi tat / tadapaciti÷ paramÃtmana eva sà / "svakarmaïà tamabhyarcya siddhiæ vindati mÃnava÷"iti sm­te÷ / mahimnà rasena / ki¤caitasyaivÃk«arasya mahimnà mahattvena ­tvigyajamÃnÃdiprÃïairityartha÷ / tathaitasyaivÃk«arasya rasena vrÅhiyavÃdirasanirv­ttena havi«etyartha÷ / yÃgahomÃdyak«areïa kriyate / taccÃ'dityamupati«Âhate / tato v­«ÂyÃdikrameïa prÃïo 'nnaæ ca jÃyate / prÃïairannena ca yaj¤astÃyate / ata ucyate 'k«arasya mahimnà rasnti //9 // _______________________________________________________________________ START ChUp 1,1.10 ## __________ ChUpBh_1,1.10 tatrÃk«aravij¤Ãnavata÷ karma kartavyamiti sthitamÃbhipati-tenÃbhareïobhau yaÓcaitadak«aramevaæ vyÃkhyÃtaæ veda yaÓca karmamÃtravidak«arayÃthÃtmyaæ na veda tÃvubhau kuruta÷ karma / tayoÓca karmasÃmarthyÃdeva phalaæ syÃtkiæ tatrÃk«arayÃthÃtmyavij¤Ãneneti / d­«Âaæ hi loke harÅtakÅæ bhak«ayatostadrasÃbhij¤etarayorvirecanam / naivam / yasmÃnnÃnà tu vidyà cÃvidyà ca bhinne hi vidyÃvidye / tuÓabda÷ pak«avyÃv­ttyartha÷ / noÇkÃrasya karmÃÇgatvamÃtravij¤Ãnameva rasatamÃptisam­ddhiguïavadvij¤Ãnaæ kiæ tarhi tato 'bhyadhikam / tasmÃttadaÇgÃdhikyÃtphalÃdhikyaæ yuktamityabhiprÃya÷ / d­«Âaæ hi loke vaïikÓabarayo÷ padmarÃgÃdimaïivikraye vaïijo vij¤ÃnÃdhikyÃtphalÃdhikyam / tasmÃdyadeva vidyayà vij¤Ãnena yukta÷ sankaroti karmaÓraddhayà ÓraddadhÃnaÓca sannupani«adà yogena yuktaÓcetyartha÷ / tadeva karma vÅryavattaramavidvatkarmaïo 'dhikaphalaæ bhavatÅti / vidvatkarmaïo vÅryavattara[tvaÂavacanÃdavidu«o 'pi karma vÃryadeva bhavatÅtyabhiprÃya÷ / na cÃvidu«a÷ karmaïyanadhikÃra÷ / au«astye kÃï¬e 'vidu«ÃmapyÃrvijyadarÓanÃt / rasatamÃptisam­ddhiguïavadak«aramityekamupÃsanam / madhye prayatnÃntarÃdarÓanÃt / anekairhi viÓe«aïairanekadhopÃsyatvÃtkhalvetasyaiva prak­tasyodgÅthÃkhyasyÃk«arasyopavyÃkhyÃnaæ bhavati //10// ## ======================================================================= START ChUp 1,2.1 ## __________ ChUpBh_1,2.1 devÃsurà devÃÓcÃsurÃÓca / devà dÅvyaterdyetanÃrthasya ÓÃstrodbhÃsità indriyav­ttaya÷ / aÓirÃstadvirÅtÃ÷ sve«vevÃsu«u vi«vagvi«ayÃsu prÃïanakriyÃsu ramaïÃtsvÃbhÃvikyastama Ãtmikà indriyav­ttaya eva / ha và iti pÆrvav­ttodbhÃsakau nipÃtau / yatra yasminnimitta itaretaravi«ayÃpahÃralak«aïe saæyetire / sampÆrvasya yatate÷ saægrÃmÃrthatvamiti saægrÃmaæ k­tavanta utyartha÷ / ÓÃsrÅyaprakÃÓav­ttayabhibhavanÃya prav­ttÃ÷ svÃbhÃvikyastamorÆpà indriyav­ttayo 'surÃ÷ / tathà tadviparÅtÃ÷ ÓÃsrÃrthavi«ayavivekajyotirÃtmÃno devà svÃbhÃvikatamorÆpÃsurÃbhibhavanÃya prav­ttà ityanyonyÃbhibhavodbhavarÆpa÷ saægrÃma iva sarvaprÃïi«u pratidehaæ devÃsurasaÇgrÃmo 'nÃdikÃlaprav­tta ityabhiprÃya÷ / sa ihaÓrutyÃ'khyÃyikÃrÆpeïa dharmÃdharmotpattivivekavij¤ÃnÃya kathyate prÃïaviÓuddhivij¤Ãnavidhiparatayà / ata ubhaye 'pi devÃsurÃ÷ prajÃpaterapatyÃnÅti prÃjÃpatyÃ÷ / prajÃpati÷ karmaj¤ÃnÃdhik­ta÷ puru«a÷ / "puru«a evokthamayameva mahÃnprajÃpati÷"iti ÓrutyantarÃt / tasya hi ÓÃsrÅyÃ÷ svÃbhÃvikyaÓca karaïav­ttayo viruddhà apatyÃnÅva tadudbhavatvÃt / tattatrotkar«Ãpakar«alak«aïanimitte ha devà udgÅthabhaktyupalak«itamaudgÃtraæ karmÃ'jahrurÃh­tavanta÷ / tasyÃpi kevalasyÃ'haraïÃsambhavÃjjoti«ÂomÃdyÃh­tavanta ityabhiprÃya÷ / tatkimarthamÃjahrurityucyate anena karmaïainÃnasurÃnabhibhavi«yÃma ityevamabhiprÃyÃ÷ santa÷ //1 // _______________________________________________________________________ START ChUp 1,2.2 ## __________ ChUpBh_1,2.2 yadà ca tadudgÅthaæ karmÃ'jihÅr«avastadÃ-te ha devà nÃsikyaæ nÃsikÃyÃæ bhavaæ cetanÃvantaæ ghrÃïaæ prÃïamudgÅthakartÃramudgÅthabhaktyopÃsÃæcakrirejhrupÃsanaïÂak­tavanta ityartha÷ / nÃsikyaprÃïamad­«ÂyodgÅthÃkhyamak«aramoÇkÃramupÃsÃæcakrira ityartha÷ / evaæ hi prak­tÃrthaparityÃgo 'prak­tÃrthopÃdÃnaæ ca na k­taæ syÃt / khalvetasyaivÃk«arasyetyoÇkÃramupÃsÃæcakrira ityartha÷ / evaæ hi prak­tÃrthaparityÃgo 'prak­tÃrthopÃdÃnaæ ca na k­taæ syÃt / khalvetasyaivÃk«arasyetyoÇkÃro hyÃpÃsyatayà prak­ta÷ / nanÆdgÅthopalak«itaæ karmÃ'h­tavanta ityavoca idÃnÅmeva;kathaæ nÃsikyaprÃïad­«ÂyoÇkÃramupÃsÃæcakrira ityÃttha / nai«a do«a÷ / udgÅthakarmaïyeva hi tatkart­prÃïadevatÃd­«ÂyodgÅthabhaktyavayavaÓcoÇkÃra upÃsyatvena vivak«ito na svatantro 'tastÃdarthyena karmÃ'h­tavanta iti yuktamevoktam / tamevaæ devairv­tamudgÃtÃraæ hÃsurÃ÷ svÃbhÃvikatama ÃtmÃno jyotÅrÆpaæ nÃsikyaæ prÃïaæ devaæ svotthena pÃpmanÃdharmÃsaÇgarÆpeïa vividhurviddhavanta÷ saæsarga k­tavanta ityartha÷ / sa hi nÃsikya÷ prÃïa÷ kalyÃïagandhagrahaïÃbhimÃnÃsaÇgÃbhibhÆtavivekavij¤Ãno babhÆva / sa tena do«eïa pÃpmasaæsargÅ babhÆva / tadidamuktamasurÃ÷ pÃpmanà vividhuriti / yasmÃdÃsureïa pÃpmanà viddhastasmÃttena pÃpmanà prerito ghrÃïa÷ prÃïo durgandhigrÃhaka÷ prÃïinÃm / atastenobhayaæ jighrati loka÷ surabhi ca durgandhi ca / pÃpmanà hye«a yasmÃdviddha÷ / ubhayagrahaïamavivak«itam / yasyobhayaæ havirÃrtimÃrchatÅti yadvat / yadevedamapratirÆpaæ jighratÅti samÃnaprakaraïaÓrute÷ //2 // _______________________________________________________________________ START ChUp 1,2.3-6 ## ## ## ## __________ ChUpBh_1,2.3-6 mukhyaprÃïasyopÃsyatvÃya tadviÓuddhatvÃnubhavÃrtho 'yaæ vicÃra÷ Órutyà pravartita÷ / ataÓcak«urÃdidevatÃ÷ krameïa vicÃryÃ'sureïa pÃpmanà viddhà ityapohyante / samÃnamanyat, atha ha vÃcaæ cak«u÷ Órotraæ mana ityÃdi / anuktà apyanyÃstvagrasamÃdidevatà dra«ÂavyÃ÷ / "evamu khalvetà devatÃ÷ pÃpmabhi÷" iti ÓrutyantarÃt //3-6 // _______________________________________________________________________ START ChUp 1,2.7 ## __________ ChUpBh_1,2.7 Ãsureïa viddhatvÃdghrÃïÃdidevatà apohyÃthÃnantaraæ ya evÃyaæ prasiddho mukhe bhavo mukhya÷ prÃïastamudgÅthamupÃsäcakrire taæ hÃsurÃ÷ pÆrvavad­tvà prÃpya vidadhvaæsurvina«Âà abhiprÃyamÃtreïa / ak­tvà ki¤cidapi prÃïasya / kathaæ vina«Âà ityatra d­«ÂÃntamÃha-yathà loke 'ÓmÃnamÃkhaïaæ na Óakyate khanituæ kuddÃlÃdibhirapi bhettuæ na Óakyo 'khaïa evÃ'khaïastam­tvà sÃmarthyÃllo«Âa÷ pÃæsupiï¬a÷ k«utyantarÃccÃÓmani k«ipto 'ÓmabhedanÃbhiprÃyeïa tasyÃÓmana÷ ki¤cidapyak­tvà svayaæ vidhvaæseta vidÅryetaivaæ vidadhvaæsurityartha÷ //7 // _______________________________________________________________________ START ChUp 1,2.8 ## __________ ChUpBh_1,2.8 evaæ viÓuddho 'surairadhar«itatvÃtprÃïa iti evaævida÷ prÃïÃtmabhÆtasyedaæ phalamÃha-yathÃÓmÃnamiti / e«a eva d­«ÂÃnta÷ / evaæ haiva sa vidhvaæsate vinaÓyati / ko 'sÃvityÃha-ya evaævidi yathoktaprÃïavidi pÃpaæ tadanarhaæ kartu kÃmayata icchati yaÓcÃpyenamabhidÃsati hinasti prÃïavidaæ pratyÃkroÓatìanÃdi prayuÇkte so 'pyevameva vidhvaæsata ityartha÷ / yasmÃtsa e«a prÃïavitprÃïabhÆtatvÃdaÓmÃkhaïa ivÃÓmÃkhaïo 'dhar«aïÅya ityartha÷ / nanu nÃsikyo 'pi prÃïo vÃyvÃtmà yathà mukhyastatra nÃsikya÷ prÃïa÷ pÃpmanà viddha÷ prÃïa eva sanna mukhya÷ katham / nai«a do«a÷ / nÃsikyastu sthÃnakaraïavaiguïyÃdviddho vÃyvÃtmÃpi sanmukhya÷ sthÃnadevatÃbalÅyastvÃnna viddha iti yuktam / yathà vÃsyÃdaya÷ Óik«Ãvatpuru«ÃÓrayÃ÷ kÃryaviÓe«aæ kurvanti nÃnyahastagatÃstadvaddo«avadghrÃïasacivatvÃdviddhà ghrÃïadevatà na mukhya÷ //8 // _______________________________________________________________________ START ChUp 1,2.9 ## __________ ChUpBh_1,2.9 yasmÃnna viddho 'surairmukhyastasmÃnnaivaitena surabhi durgandhi và vijÃnÃti ghrÃïenaiva tadubhayaæ vijÃnÃti loka÷ / ataÓca pÃpmakÃryÃdarÓanÃdapahatapÃpmÃpahato vinÃÓito 'panÅta÷ pÃpmà yasmÃtso 'yamapahatapÃpmà hye«a viÓuddha ityartha÷ / yasmÃccÃ'tmambharaya÷ kalyÃïÃdyÃsaÇgavattvÃdghrÃïÃdayo na tathÃ'tmambharirmukhya÷ kiæ tarhi sarvÃrtha÷ / kathamiti, ucyate-tena mukhyena yadaÓnÃti yatpibati lokastenÃÓitena pÅtena cotarÃnghrÃïÃdÅnavati pÃlayati / tena hi te«Ãæ sthitirbhavatÅtyartha÷ / ata÷ sarvambhara÷ prÃïo 'to viÓuddha÷ / kathaæ punarmukhyÃÓitapÅtÃbhyÃæ sthitire«Ãæ gamyata iti, ucyate-etaæ (tamu eva) mukhyaæ prÃïaæ mukhyaprÃïasya v­ttimannapÃne ityartha÷ / antato 'nte maraïakÃle 'vittvÃlabdhvot-krÃmati / ghrÃïÃdiprÃïasamudÃya ityartha÷ / aprÃïo hi na ÓaknotyaÓituæ pÃtuæ và / tena tadotkrÃnti÷ prasiddhà ghrÃïÃdikalÃpasya / d­Óyate hyutkrÃntau prÃïasyÃÓiÓi«Ã / ato vyÃdadÃtyevÃ'syavidÃraïaæ karotÅtyartha÷ / taddhyannÃlÃbha utkrÃntasya liÇgam //9 // _______________________________________________________________________ START ChUp 1,2.10 ## __________ ChUpBh_1,2.10 taæ hÃÇgirÃstaæ mukhyaæ prÃïaæ hÃÇgirà ityevaÇguïamudgÅthamuyÃsäcakre baka ityeva sambandhaæ k­tavanta÷ kecit / etamu evÃ'Çgirasaæ b­haspatimayÃsyaæ prÃïaæ manyanta iti canÃt / bhavatyevaæ yathÃÓrutÃsambhave, sambhavati tu yathÃÓrutam­«icodanÃyÃmapi Órutyantaravat / tasmÃcchatarcina ityÃcak«ata etameva santam­«imapi / tathà mÃdhyamà g­tsamado viÓvÃmitro vÃmadevo 'trirityÃdi ­«Åneva prÃïamÃpÃdayati Óruti÷ / tathaitÃnapy­«ÅnprÃïopÃsakÃnaÇgirob­haspatyayÃsyÃnprÃïaæ karotyabhedavij¤ÃnÃya / "prÃïo ha pità prÃïo mÃtÃ"ityÃdivacca / tasmÃd­«iraÇgirà nÃma prÃïa eva sannÃtmÃnamaÇgirasaæ prÃïamudgÅthamupÃsäcakra ityetat / yadyasmÃtso 'ÇgÃnÃæ prÃïa÷ sanrasastenÃsÃvÃÇgirasa÷ //10 // _______________________________________________________________________ START ChUp 1,2.11-12 ## ## __________ ChUpBh_1,2.11,12 tathà vÃco b­hatyÃ÷ patistenÃsau b­haspati÷ / yathà yadyasmÃdÃsyÃdayate nirgacchati tenÃ'yÃsya ­«i÷ prÃïa eva sannityartha÷ tathÃnyo 'pyupÃsaka ÃtmÃnamevÃ'ÇgirasÃdiguïaæ prÃïamudgÅthamupÃsÅtetyartha÷ //11-12 // _______________________________________________________________________ START ChUp 1,2.13 ## __________ ChUpBh_1,2.13 na kevalamaÇgira÷prabh­taya÷ upÃsäcakrire / taæ ha bako nÃma dalbhyasyÃpatyaæ dÃlbhyo vidäcakÃra yathÃdarÓitaæ prÃïaæ vij¤ÃtavÃn / viditvà ca sa ha naimiÓÅyÃnÃæ sattriïÃmudgÃtà babhÆva / sa ca prÃïavij¤ÃnasÃmarthyÃdebhyo naimiÓÅyebhya÷ kÃmÃnÃgÃyati sma hÃ'gÅtavÃnkiletyartha÷ //13 // _______________________________________________________________________ START ChUp 1,2.14 #<ÃgÃtà ha vai kÃmÃnÃæ bhavati ya etad evaæ vidvÃn ak«aram udgÅtham upÃste | ity adhyÃtmam || ChUp_1,2.14 ||># __________ ChUpBh_1,2.14 tathÃnyo 'pyudgÃtÃ'gÃtà ha vai kÃmÃnÃæ bhavati evaæ vidvÃnyathoktaguïaæ prÃïamak«aramudgÅthamupÃste tasyaitadd­«Âaæ phalamuktam / prÃïÃtmabhÃvastvad­«Âam"devo bhÆtvà devÃnapyeti"iti ÓrutyantarÃtsiddhamevetyabhiprÃya÷ / ityadhyÃtmametadÃtmavi«ayamudgÅthopÃsanamityuktopasaæhÃro 'dhidaivatodgÅthopÃsane vak«yamÃïe buddhisamÃdhÃnÃrtha÷ //14// ## ======================================================================= START ChUp 1,3.1 ## __________ ChUpBh_1,3.1 athÃnantaramadhidaivataæ devatÃvi«ayamudgÅthopÃsanaæ prastutamutyartho 'nekadhopÃsyatvÃdudgÅthasya / ya evÃsÃvÃdityastapati samudgÅthamupÃsÅtÃ'dityad­«ÂyodgÅthamupÃsÅtetyartha÷ / tamudgÅthamityudgÅthaÓabdo 'k«aravÃcÅ sankathamÃditye vartata iti?ucyate / udyannudgacchanvà e«a prajÃbhya÷ prajÃrthamudgÃyati prajÃnÃmannotpattyartham / na hyanudyati tasminvrÅhyÃde÷ pakti÷ syÃdata udgÃyatÅvodgÃyati, yathaivodgÃtÃnnÃrthamata udgÅtha÷ savitetyartha÷ / ki¤codyannaiÓaæ tamastajjaæ ca bhayaæ praïinÃmapahanti tamevaÇguïaæ savitÃraæ yo veda so 'pahantà nÃÓayità ha vai bhayasya janmamaraïÃdilak«aïasyÃ'tmanastamasaÓca tatkÃraïasyÃj¤Ãnalak«aïasya bhavati //1 // _______________________________________________________________________ START ChUp 1,3.2 ## __________ ChUpBh_1,3.2 yadyapi sthÃnabhedÃtprÃïÃdityau bhinnÃviva lak«yete tathÃpi na sa tattvabhedastayo÷ / katham-samÃna u eva tulya eva prÃïa÷ savitrà guïata÷ savità ca prÃïena / yasmÃdu«ïo 'yaæ prÃïa u«ïaÓcÃsau savità / ki¤ca svara itÅmaæ prÃïamÃcak«ate kathayanti tathà svara iti;pratyÃsvara iti cÃmuæ savitÃram / yasmÃtprÃïa÷ svaratyeva na punarm­ta÷ pratyÃgacchati / savità tvastamitvà punarapyahanyahani pratyÃgacchati / ata÷ pratyÃsvaro 'smÃdguïato nÃmataÓca samÃnÃvitaretaraæ prÃïÃdityau / ata÷ satattvÃbhedÃdetaæ prÃïamimamamuæ cÃ'dityamudgÅthamupÃsÅta //2 // _______________________________________________________________________ START ChUp 1,3.3 ## __________ ChUpBh_1,3.3 atha khalviti prakÃrÃntareïopÃsanamudgÅthasyocyate-vyÃnameva vak«yamÃïalak«aïaæ prÃïasyaiva v­ttiviÓe«amudgÅthamupÃsÅta / adhunà tatsatattvaæ nirÆpyate-yadvai puru«a÷ prÃïiti mukhanÃsikÃbhyÃæ vÃyuæ bahirni÷sÃrayati sa prÃïÃkhyo vÃyorv­ttiviÓe«o yadapÃnityapaÓvasiti tÃbhyÃmevÃntarÃkar«ati vÃyuæ so 'pÃno 'pÃnÃkhyà v­tti÷ / tata÷ kimiti, ucyate-atha ya uktalak«aïayo÷ prÃïÃpÃnayo÷ sandhistayorantarà v­ttiviÓe«a÷ sa vyÃna÷, ya÷ sÃÇkhyÃdiÓÃsraprasiddhi÷ Órutyà viÓe«anirÆpaïÃnnÃsau vyÃna ityabhiprÃya÷ / kasmÃtpuna÷ prÃïÃpÃnau hitvà mahatÃ'yÃsena vyÃnasyaivopÃsanamucyate / vÅryavatkarmahetutvamityÃha-yo vyÃna÷ sà vÃk / vyÃnakÃryatvÃdvÃca÷ / yasmÃdvyÃnanirvartyà vÃktasmÃdaprÃïannanapÃnanprÃïÃpÃnavyÃpÃrÃvakurvanvÃcamabhivyÃharatyuccÃrayati loka÷ //3 // _______________________________________________________________________ START ChUp 1,3.4 ## __________ ChUpBh_1,3.4 tathà vÃgviÓe«Ãm­cam­ksaæsthaæ ca sÃma sÃmÃvayavaæ codgÅthamaprÃïannanapÃnanvyÃnenaiva nirvartayatÅtyabhiprÃya÷ //4 // _______________________________________________________________________ START ChUp 1,3.5 ## __________ ChUpBh_1,3.5 na kevalaæ vÃgÃdyabhivyÃharaïamevÃto 'smÃdanyÃnyapi yÃni vÅryavanti karmÃïi prayatnÃdhikyanirvartyÃni yathÃgnermanthanamÃjermaryÃdÃyÃ÷ saraïaæ dhÃvanaæ d­¬hasya dhanu«a ÃyamanamÃkar«aïamaprÃïannanapÃnaæstÃni karoti / atoviÓi«Âo vyÃna÷ prÃïÃdiv­ttibhya÷ / viÓi«ÂasyopÃsanaæ jyÃya÷ phalavattvÃdrÃjopÃsanavat / etasya hetoretasmÃtkÃraïÃdvyÃnamevodgÅthamupÃsÅta nÃnyadv­ttyantaram / karmavÅryavattaratvaæ phalam //5 // _______________________________________________________________________ START ChUp 1,3.6 ## __________ ChUpBh_1,3.6 athÃdhunà khalÆdgÅthÃk«arÃïyupÃsÅta bhaktyak«arÃïi mà bhÆvannityato viÓina«Âi-udgÅtha iti / udgÅthanÃmÃk«arÃïÅtyartho nÃmÃk«aropÃsane 'pi nÃmavata evopÃsanaæ k­taæ bhavedamukamiÓrà iti yadvat / prÃïa evot, udityasminnak«are prÃïad­«Âi÷ / kathaæ prÃïasyottvamityÃha-prÃïena hyutti«Âhati sarvo 'prÃïasyÃvasÃdadarÓanÃdato 'styuda÷ prÃïasya ca sÃmÃnyam / vÃggÅ÷ / vÃco ha gira ityÃcak«ate Ói«ÂÃ÷ / tathÃnnaæ thamanne hÅdaæ sarvaæ sthitamato 'styannasya thÃk«arasya ca sÃmÃnyam //6 // _______________________________________________________________________ START ChUp 1,3.7 ## __________ ChUpBh_1,3.7 trayÃïÃæ ÓrutyuktÃni sÃmÃnyÃni tÃni tenÃnurÆpeïa Óe«e«vapi dra«ÂavyÃni / dyaurevoduccai÷ sthÃnÃt / antarik«aæ gÃrgiraïÃllokÃnÃm / p­thivÅ thaæ prÃïisthÃnÃt / Ãditya evodÆrdhvatvÃt / vÃyurgÅragnyÃdÅnÃæ giraïÃt / agnisthaæ yaj¤ÅyakarmÃvasthÃnÃt / sÃmaveda evotsvargasaæstutatvÃt / yajurvedo gÅryaju«Ã prattasya havi«o devatÃnÃæ giraïÃt / ­gvedastham­cyadhyƬhatvÃtsÃmna÷ / udgÅthÃk«aropÃsanaphalamadhunocyate-dugdhe dogdhyasmai sÃdhakÃsya / kà sà vÃk, kaæ doham / ko 'sau doha ityÃha-yo vÃco doha÷ / ­gvedÃdiÓabdasÃdhyaæ phalamityabhiprÃyastadvÃco dohastaæ svayameva vÃgdogdhyÃtmÃnameva dogdhi / ki¤cÃnnavÃnprabhÆtÃnno 'nnÃdaÓca dÅptÃgnirbhavati / ya etÃni yathoktÃnyevaæ yathoktaguïÃnyudgÅthÃk«arÃïi vidvÃnsannupÃsta udgÅtha iti //7 // _______________________________________________________________________ START ChUp 1,3.8 ## __________ ChUpBh_1,3.8 atha khalvidÃnÅmÃÓÅ÷sam­ddhirÃÓi«a÷ kÃmasya sam­ddhiryathà bhavettaducyata iti vÃkyaÓe«a÷ / upasaraïÃnyupasartavyÃnyupagantavyÃni dhyeyÃnÅtyartha÷ / katham, ityupÃsÅta, evamupÃsÅta / tadyathÃ-yena sÃmnà yena sÃmaviÓe«eïa sto«yanstutiæ kari«yansyÃdbhavedudgÃtà tatsÃmopadhÃvedupasareccintayedutpattyÃdibhi÷ //8 // _______________________________________________________________________ START ChUp 1,3.9 ## __________ ChUpBh_1,3.9 yasyÃm­ci tatsÃma tÃæ carcamupadhÃveddevatÃdibhi÷ / yadÃr«eyaæ sÃma taæ car«im / yÃæ devatÃmabhi«Âo«yansyÃttÃæ devatÃmupadhÃvet //9 // _______________________________________________________________________ START ChUp 1,3.10 ## __________ ChUpBh_1,3.10 yena cchandasà gÃyatryÃdinà sto«yansyÃttacchanda upadhÃvet / yena stomena sto«yamÃïa÷ syÃt / stomÃÇgaphalasya kart­gÃmitvÃdÃtmanepadaæ sto«yamÃïa iti / taæ stomamupadhÃvet //10 // _______________________________________________________________________ START ChUp 1,3.11 ## __________ ChUpBh_1,3.11 yÃæ diÓamabhi«Âo«yansyÃttÃæ diÓamupadhÃvedadhi«ÂhÃtrÃdibhi÷ //11 // _______________________________________________________________________ START ChUp 1,3.12 #<ÃtmÃnam antata upas­tya stuvÅta kÃmaæ dhyÃyann apramatta÷ | abhyÃÓo ha yad asmai sa kÃma÷ sm­dhyeta yatkÃma÷ stuvÅteti yatkÃma÷ stuvÅteti || ChUp_1,3.12 ||># __________ ChUpBh_1,3.12 ÃtmÃnamudgÃtà svaæ rÆpaæ gotranÃmÃdibhi÷ sÃmÃdÅnkrameïa svaæ cÃ'tmÃnamantato 'nta upas­tya stuvÅta / kÃmaæ dhyÃyannapramatta÷ svaro«mavya¤janÃdibhya÷ pramÃdamakurvaæstato 'bhyÃÓa÷ k«iprameva ha yadyatrÃsmà evaævide sa kÃma÷ sam­dhyeta sam­ddhiæ gacchet / ko 'sau, yatkÃmo ya÷ kÃmo 'sya so 'yaæ yatkÃma÷ sanstuvÅteti / dviruktikÃdarÃrthà //12// ## ======================================================================= START ChUp 1,4.1 ## __________ ChUpBh_1,4.1 omityetadityÃdiprak­tasyÃk«arasya punarupÃdÃnamudgÅthÃk«arÃdyupÃsanÃntaritatvÃdanyatra prasaÇgo mà bhÆdityevamartham / prak­tasyaivÃk«arasyÃm­tÃbhayaguïaviÓi«ÂasyopÃsanaæ vidhÃtavyamityÃrambha÷ / omityÃdi vyÃkhyÃtam //1 // _______________________________________________________________________ START ChUp 1,4.2 ## __________ ChUpBh_1,4.2 devà vai m­tyormÃrakÃdvibhyata÷ kiæ k­tavanta ityucyate / trayÅæ vidyÃæ trayÅvihitaæ karma prÃviÓanpravi«Âavanto vaidikaæ karma prÃrabdhavanta ityartha÷ / tanm­tyosrÃïaæ manyamÃnÃ÷ / ki¤ca te karmaïyaviniyuktaiÓchandobhirmantrairjapahomÃdi kurvanta ÃtmÃnaæ karmÃntare«vacchÃdayaæÓchÃditavanta÷ / yadyasmÃdebhirmantrairacchÃdayaæstattasmÃcchandasÃæ mantrÃïÃæ chÃdanÃcchandastvaæ prasiddhameva //2 // _______________________________________________________________________ START ChUp 1,4.3 ## __________ ChUpBh_1,4.3 tÃæstatra devÃnkarmaparÃnm­tyuryathà loke matsyaghÃtako matsyamudake nÃtigambhÅre paripaÓyedba¬iÓodakasrÃvopÃyasÃdhyaæ manyamÃna evaæ paryapaÓyadd­«ÂavÃnm­tyu÷ karmak«ayopÃyena sÃdhyÃndevÃnmena ityartha÷ / kvÃsau devÃndadarÓetyucyate-­ci sÃmni yaju«i / ­gyaju÷sÃmasambandhikarmaïÅtyartha÷ / te nu devà vaidikena karmaïà saæsk­tÃ÷ ÓuddhÃtmÃna÷ santo m­tyoÓcikÅr«itaæ viditavanta÷ / viditvà ca ta Ærdhvà vyÃv­ttÃ÷ karmabhya ­ca÷ sÃmno yaju«a ­gyaju÷sÃmasambaddhÃtkarmaïo 'bhyutthÃyetyartha÷ / tena karmaïà m­tyubhayÃpagamaæ prati nirÃÓÃstadapÃsyÃm­tÃbhayaguïamak«araæ svaraæ svaraÓabditaæ prÃviÓanneva pravi«Âavanta÷ / oÇkÃropÃsanaparÃ÷ saæv­ttÃ÷ / evaÓabdo 'vadhÃraïÃrtha÷ sansamuccayaprati«edhÃrtha÷ / tadupÃsanaparÃ÷ saæv­ttà ityartha÷ //3 // _______________________________________________________________________ START ChUp 1,4.4 ## __________ ChUpBh_1,4.4 kathaæ puna÷ svaraÓabdavÃcyatvamak«arasyetyucyate-yadà và ­camÃpnotyomityevÃtisvaratyevaæ sÃmaivaæ yaju÷ / e«a u svara÷ / ko 'sau yadetadak«arametadam­tamabhayaæ tatpraviÓya yathÃguïamevÃm­tà abhayÃÓcÃbhavandevÃ÷ //4 // _______________________________________________________________________ START ChUp 1,4.5 ## __________ ChUpBh_1,4.5 sa yo 'nyo 'pi devavadevaitadak«aramevamam­tamabhayaguïaæ vidvÃnpraïauti stauti / upÃsanamevÃtra stutirabhipretà / sa tathaivaitadevÃk«araæ svaramam­tamabhayaæ praviÓati / tatpraviÓya ca rÃjakulaæ pravi«ÂÃnÃmiva rÃj¤o 'ntaraÇgabahiraÇgatÃvanna viÓi«Âastadam­to bhavati na nyÆnatà nÃpyadhikatÃm­tatva ityartha÷ //5// ## ======================================================================= START ChUp 1,5.1 ## __________ ChUpBh_1,5.1 prÃïÃdityad­«ÂiviÓi«ÂasyodgÅthasyopÃsanamuktamevÃnÆdya praïavodgÅthayorekatvaæ k­tvà tasminprÃïaraÓmibhedaguïaviÓi«Âad­«ÂyÃk«arasyopÃsanamanekaputraphalamidÃnÅæ vaktavyamityÃrabhyate-atha khalu ya udgÅtha÷ sa praïavo bahv­cÃnÃæ yaÓca praïavaste«Ãæ sa eva cchÃndogya udgÅthaÓabdavÃcya÷ / asau và Ãditya udgÅtha e«a praïavaÓabdavÃcyo 'pi sa eva bahv­cÃnÃæ nÃnya÷ / udgÅtha Ãditya÷ katham / udgÅthÃkhyamak«aramomityetade«a hi yasmÃtsvarannuccÃrayannanekÃrthatvÃddhÃtÆnÃm / athavà svarangacchannaiti / ato 'sÃvudgÅtha÷ savità //1 // _______________________________________________________________________ START ChUp 1,5.2 ## __________ ChUpBh_1,5.2 tametamu evÃhamabhyagÃsi«amÃbhimukhyena gÅtavÃnasmyÃdityaraÓmyabhedaæ k­tvà dhyÃnaæ k­tavÃnasmÅtyartha÷ / tena tasmÃtkÃraïÃnmama tvameko 'si putra iti ha kau«Åtaki÷ ku«ÅtakasyÃpatyaæ kau«Åtaki÷ putramuvÃcoktavÃn / ato raÓmÅnÃdityaæ ca bhedena tvaæ paryÃvartayÃtparyÃvartayetyartha÷ / tvaæyogÃt / evaæ bahavo vai te tava putrà bhavi«yantÅtyadhi daivatam //2 // _______________________________________________________________________ START ChUp 1,5.3 ## __________ ChUpBh_1,5.3 athÃnantaramadhyÃtmamucyate / ya evÃyaæ mukhya÷ prÃïastamudgÅthamupÃsÅtetyÃdi pÆrvavat / tathomiti hye«a prÃïo 'pi svarannetyomiti hyanuj¤Ãæ kurvanniva vÃgÃdiprav­ttyarthametotyartha÷ / na hi maraïakÃle mumÆr«o÷ samÅpasthÃ÷ prÃïasyoÇkÃraïaæ Ó­ïvantÅti / etatsÃmÃnyÃdÃditye 'pyoÇkaraïamanuj¤ÃmÃtraæ dra«Âavyam //3 // _______________________________________________________________________ START ChUp 1,5.4 ## __________ ChUpBh_1,5.4 etamu evÃhamabhyagÃsi«ityÃdi pÆrvavadeva / ato vÃgÃdÅnmukhyaæ ca prÃïaæ bhedaguïaviÓi«ÂagudgÅthaæ paÓyanbhÆmÃnaæ manasÃbhigÃyatÃt / pÆrvavadÃvartayetyartha÷ / bahavo vai me mama putrà bhavi«yantÅtyevamabhiprÃya÷ sannityartha÷ / prÃïÃdityaikatvodgÅthad­«Âerekaputratvaphalado«eïÃpoditatvÃdraÓmiprÃïabhedad­«Âe÷ kartavyatà codyate 'sminkÃï¬e bahuputraphalatvÃrtham //4 // _______________________________________________________________________ START ChUp 1,5.5 ## __________ ChUpBh_1,5.5 atha khalu ya udgÅtha ityÃdipraïavodgÅthaikatvadarÓanamapaktaæ tasyaitatphalamÃhartuæ Óakyam / kiæ taddhaivÃpi durudgÅtaæ du«ÂamudgÅtamudgÃnaæ k­tamudgÃtrà svakarmaïi k«ataæ k­tamityartha÷ / tadanusamÃharatyanusandhatta ityartha÷ / cikitsayeva dhÃtuvai«amyasamÅkaraïamiti //5// ## ======================================================================= START ChUp 1,6.1 ## __________ ChUpBh_1,6.1 athedÃnÅæ sarvaphalasampattyarthamudgÅthasyopÃsanÃntaraæ vidhitsyate-iyameva p­thivy­k / ­ci p­thivÅd­«Âi÷ kÃryà / tathÃgni÷ sÃma / sÃmnyagnid­«Âi÷ / kathaæ p­thivyagnyor ­ksÃmatvamiti / ucyate / tadetattadetadagnyÃkhyaæ sÃmaitasyÃæ p­thivyÃm­cyadhyƬhamadhigatamuparibhÃvena sthitamityartha÷ / ­cÅva sÃma / tasmÃdata eva kÃraïÃd­cyadhyƬhameva sÃma gÅyata idÃnÅmapi sÃmagai÷ / yathà ca ­ksÃmanÅ nÃtyantaæ bhinne anyonyaæ tathaitau p­thivyagnidvayaæ sÃmaikaÓabdÃbhidheyatvamÃpannaæ sÃma / tasmÃnnÃnyonyaæ bhinnaæ p­thivyagnidvayaæ nityasaæÓli«Âam­ksÃmanÅ iva / tasmÃcca p­thivyagnyor ­ksÃmatvamityartha÷ / sÃmÃk«arayo÷ p­thivyagnid­«ÂividhÃnÃrthamiyameva sÃgnirama iti kecit //1 // _______________________________________________________________________ START ChUp 1,6.2-3 ## ## __________ ChUpBh_1,6.2,3 antarik«amevargvÃyu÷ sÃmetyÃdi pÆrvavat //2-3 // _______________________________________________________________________ START ChUp 1,6.4 ## __________ ChUpBh_1,6.4 nak«atrÃïÃmadhipatiÓcandramà ata÷ sa sÃma //4 // _______________________________________________________________________ START ChUp 1,6.5 ## __________ ChUpBh_1,6.5 atha yadetadÃdityasya Óuklaæ bhÃ÷ Óuklà dÅpti÷ saivarka / atha yadÃditye nÅlaæ para÷ k­«ïaæ paro 'tiÓayena kÃr«ïyaæ tatsÃma / taddhyekÃntasamÃhitad­«Âerd­Óyate //5 // _______________________________________________________________________ START ChUp 1,6.6 ## __________ ChUpBh_1,6.6 te evaite bhÃ÷ Óuklak­«ïatve sà cÃmaÓca sÃma / atha ya e«o 'ntarÃditye ÃdityasyÃntarmadhye hiraïmayo hiraïmaya iva hiraïmaya÷ / na hi suvarïavikÃratvaæ devasya sambhavati / ­ksÃmage«ïatvÃpahatapÃpmatvÃsambhavÃt / na hi sauvarïe 'cetane pÃpmÃdiprÃptirasti yena prati«idhyeta / cÃk«u«e cÃgrahaïÃt / ato luptopama eva hiraïmayaÓabdo jyotirmaya ityartha÷ / uttare«avapi samÃnà yojanà / puru«a÷ puri ÓayanÃtpÆrayati và svenÃ'tmanà jagaditi / d­Óyate niv­ttacak«urbhi÷ samÃhitacetobhirbrahmacaryÃdisÃdhanÃpek«am / tejasvino 'pi ÓmaÓrukeÓÃdaya÷ k­«ïÃ÷ syurityato viÓina«Âi-hiraïyaÓmaÓrurhiraïyakeÓa iti / jyotirmayÃnyevÃsya ÓmaÓrÆïi keÓÃÓcetyartha÷ / ÃpraïakhÃtpraïakho nakhÃgraæ nakhÃgreïa saha sarva÷ suvarïa iva bhÃrÆpa ityartha÷ //6 // _______________________________________________________________________ START ChUp 1,6.7 ## __________ ChUpBh_1,6.7 tasyaivaæ sarvata÷ suvarïavarïasyÃpyak«ïorvaÓe«a÷ / kathaæ?tasya yathà kapermarkaÂasyÃ'sa÷ kapyÃsa÷ / ÃserupaveÓanÃrthasya karaïe gha¤ / kapip­«ÂhÃnto yenopaviÓati / kapyÃsa iva puï¬arÅkamatyantatejasvyevamasya devasyÃk«iïÅ / upamitopamÃnatvÃnna hÅnopamà / tasyaivaÇguïaviÓi«Âasya gauïamidaæ nÃmoditi / kathaæ gauïatvam / sa e«a deva÷ sarvebhya÷ pÃpmabhya÷ pÃpmanà saha tatkÃryebhya ityartha÷ / ya ÃtmÃpahatapÃpmetyÃdi vak«yati / udita ud ita udgata ityartha÷ / ato 'sÃvunnÃmà / tamevaÇguïasampannamunnÃmÃnaæ yathoktena prakÃreïa yo veda so 'pyevamevodetyudgacchati sarvebhya÷ pÃpmabhya÷ / ha và ityavadhÃraïÃrthau nipÃtau / udetyevetyartha÷ //7 // _______________________________________________________________________ START ChUp 1,6.8 ## __________ ChUpBh_1,6.8 tasyodgÅthatvaæ devasyÃ'dityÃdÅnÃmiva vivak«itatvÃdÃha-tasyarkca sÃma ca ge«ïau p­thivyÃdyuktalak«aïe parvaïÅ / sarvÃtmà hi deva÷ / parÃparalokakÃmeÓit­tvÃdupapadyate p­thivyagny­ksÃmage«ïatvam / sarvayonitvÃcca / yata evamunnÃmÃcÃsÃv­ksÃmage«ïaÓca tasmÃd­ksÃmage«ïatvaprÃptamudgÅthatvamucyate parok«eïa parok«apriyatvÃddevasya tasmÃdudgÅtha iti / tasmÃttaveva hetorudaæ gÃyatÅtyudgÃtà / yasmÃddhyetasya yathoktasyonnÃmno gÃtÃsÃvato yuktodgÃteti nÃmaprasiddhirudgÃtu÷ / sa e«a deva unnÃmà ye cÃmu«mÃdÃdityÃtparäca÷ parÃga¤canÃdÆrdhvà lokÃste«Ãæ lokÃnÃæ ce«Âe na kevalamÅÓit­tvameva caÓabdÃddhÃrayati ca / "sa dÃdhÃra p­thivÅæ dyÃmutemÃm"ityÃdimantravarïÃt / ki¤ca devakÃmÃnÃmÅ«Âa ityetadadhidaivataæ devatÃvi«ayaæ devasyodgÅthasya svarÆpamuktam //8// ## ======================================================================= START ChUp 1,7.1 ## __________ ChUpBh_1,7.1 athÃdhunÃdhyÃtmamucyate / vÃgevarkprÃïa÷ sÃma / adharoparisthÃnatvasÃmÃnyÃt / prÃïo ghrÃïamucyate saha vÃyunÃ, vÃgeva sà prÃïo 'ma ityÃdi pÆrvavat //1 // _______________________________________________________________________ START ChUp 1,7.2 ## __________ ChUpBh_1,7.2 cak«urevargÃtmà sÃma / Ãtmeti cchÃyÃtmà tatsthatvÃtsÃma //2 // _______________________________________________________________________ START ChUp 1,7.3 #<Órotram evark | mana÷ sÃma | tad etad etasyÃm ­cy adhyƬhaæ sÃma | tasmÃd ­cy adhyƬhaæ sÃma gÅyate | Órotram eva sà | mano 'ma÷ | tat sÃma || ChUp_1,7.3 ||># __________ ChUpBh_1,7.3 ÓrotramevarÇmana÷ sÃma, ÓrotrasyÃdhi«ÂhÃt­tvÃnmanasa÷ sÃmatvam //3 // _______________________________________________________________________ START ChUp 1,7.4 ## __________ ChUpBh_1,7.4 atha yadetadak«ïa÷ Óuklaæ bhÃ÷ saivarka / atha yannÅlaæ para÷ k­«ïamÃditya iva d­kÓaktyadhi«ÂhÃnaæ tatsÃma //4 // _______________________________________________________________________ START ChUp 1,7.5 ## __________ ChUpBh_1,7.5 atha ya e«o 'ntarak«iïi puru«o d­Óyate / pÆrvavat / saivargadhyÃtmaæ vÃgÃdyà p­thivyÃdyà cÃdhidaivatam / prasiddhà ca ­kpÃdabaddhÃk«arÃtmikà / tathà sÃma / ukthasÃhacaryÃdvà stotraæ sÃmokthaæ Óastram / ukthÃdanyat tathà yaju÷ svÃhÃsvadhÃva«a¬Ãdi sarvameva vÃgyajustatsa eva / sarvÃtmakatvÃtsarvayonitvÃcceti hyavocÃma / ­gÃdiprakaraïÃttadbrahmeti trayo vedÃ÷ / tasyaitasya cÃk«u«asya puru«asya tadeva rÆpamatidiÓyate / kiæ tadyadamu«yÃ'dityapuru«asya / hiraïmaya ityÃdi yadadhidaivatamuktam / yÃvamu«ya ge«ïau parvaïÅ tÃvevÃsyÃpi cÃk«u«asya ge«ïau / yaccÃmu«ya nÃmodityudgÅtha iti ca tadevÃsya nÃma / sthÃnabhedÃdrÆpagiïanÃmÃtideÓÃdÅÓit­tvavi«ayabhedavyapadeÓÃccÃ'dityacÃk«u«ayorbheda iti cet / na / amunÃnenaivetyekasyobhayÃtmaprÃptyanupapatte÷ / dvidhÃbhÃvenopapadyata iti cet / vak«yati hi sa ekadhà bhavati tridhà bhavatÅtyÃdi / na / cetanasyaikasya niravayavatvÃddvidhÃbhÃvÃnupapatte÷ / tasmÃdadhyÃtmÃdhidaivatayorekatvameva / yattu rÆpÃdyatideÓo bhedakÃraïamavoco na tadbhedÃvagamÃya / kiæ tarhi sthÃnabhedÃdbhedÃÓaÇkà mà bhÆdityevamartham //5 // _______________________________________________________________________ START ChUp 1,7.6 ## __________ ChUpBh_1,7.6 sa e«a cÃk«u«a÷ puru«o ye caitasmÃdÃdhyÃtmikÃdÃtmanor'väcor'vÃggatà lokÃste«Ãæ ce«Âe manu«yasambandhinÃæ ca kÃmÃnÃm / tatsmÃdya ime vÅïÃyÃæ gÃyanti gÃyakasta etameva gÃyanti / yasmÃdÅÓvaraæ gÃyanti tasmÃtte dhanasanayo dhanalÃbhayuktà dhanavanta utyartha÷ //6 // _______________________________________________________________________ START ChUp 1,7.7 ## __________ ChUpBh_1,7.7 atha ya etadevaæ vidvÃnyathoktaæ devamudgÅthaæ vidvÃnsÃma gÃyatyubhau sa gÃyati cÃk«u«amÃdityaæ ca / tasyaivaævida÷ phalamucyateso 'munaivÃ'dityena sa e«a ye cÃmu«mÃtparäco lokÃstÃæÓcÃ'pnoti ÃdityÃntargatadevo bhÆtvetyartho devakÃmÃæÓca //7 // _______________________________________________________________________ START ChUp 1,7.8-9 ## ## __________ ChUpBh_1,7.8 athÃnenaiva cÃk«u«eïaiva ye caitasmÃdarväco lokÃstÃæÓcÃ'pnoti manu«yakÃmÃæÓca cÃk«u«o bhÆtvetyartha÷ / tasmÃdu haivaævidudgÃtà brÆyÃdyajamÃnaæ kami«Âaæ te tava kÃmamÃgÃyÃnÅti / e«a hi yasmÃdudgÃtà kÃmÃgÃnasyodgÃnena kÃmaæ sampÃdayitumÅ«Âe samartha ityartha÷ / ko 'sau?ya evaæ vidvÃnsÃma gÃyati sÃma gÃyati / dviruktirupÃsanasamÃptyarthà //8-9 // ## ======================================================================= START ChUp 1,8.1 ## __________ ChUpBh_1,8.1 anekadhopÃsyatvÃdak«arasya prakÃrÃntareïa parovarÅyastvaguïaphalamupÃsanÃntaramÃninÃya / itihÃsastu sukhÃvabodhanÃrtha÷ / trayastrisaækhyÃkÃ÷ / ha, ityaitihyÃrtha÷ / udgÅtha udgÅthaj¤Ãnaæ prati kuÓalà nipuïà babhÆvu÷ / kasmiæÓciddeÓe kÃle ca nimitte và sametÃnÃmityabhiprÃya÷ / na hi sarvasmi¤jagati trayÃïÃmeva kauÓalamudgÅthÃdivij¤Ãne / ÓrÆyante hyu«astijÃnaÓrutikaikeyaprabh­taya÷ sarvaj¤akalpÃ÷ / ke te traya ityÃha-Óilako nÃmata÷ ÓalÃvato 'patyaæ ÓÃlÃvatya÷ / cikitÃyanasyÃpatyaæ caikitÃyana÷ / dalbhagotro dÃlbhyo dvyÃmu«yÃyaïo và / pravÃhaïo nÃmato jÅvalasyÃpatyaæ jaivalirityete trayaste hocuranyonyamudgÅthe vai kuÓalà nipuïà iti prasiddhÃ÷ sma÷ / ato hanta yadyanumatirbhavatÃmudgÅtha udgÅthaj¤ÃnanimittÃæ kathÃæ vicÃraïÃæ pak«apratipak«opanyÃsena vadÃmo vÃdaæ kurma ityartha÷ / tathà ca tadvidyasaævÃde viparÅtagrahaïanÃÓo 'pÆrvavij¤Ãnopajana÷ saæÓayaniv­ttiÓceti / atastadvidyasaæyoga÷ kartavya iti cetihÃsaprayojanam / d­Óyate hi ÓilakÃdÅnÃm //1 // _______________________________________________________________________ START ChUp 1,8.2 ## __________ ChUpBh_1,8.2 tathetyuktvà te samupaviviÓurhepavi«Âavanta÷ kila / tatra rÃj¤a÷ prÃgalbhyopapatte÷ sa ha pravÃhaïo jaivaliruvÃcetarau"bhagavantau pÆjÃvantÃvagre pÆrvaæ vadatÃm" / brÃhmaïayoriti liÇgÃdrÃjÃsau / yuvayorbrÃhmaïayorvadatorvÃcaæ Óro«yÃmi / artharahitÃmityapare vÃcamiti viÓe«aïÃt //2 // _______________________________________________________________________ START ChUp 1,8.3 ## __________ ChUpBh_1,8.3 uktayo÷ sa ha Óilaka÷ ÓÃlÃvatyaÓcaikitÃyanaæ dÃlbhyamuvÃca-"hanta yadyanumaæsyase tvà tvÃæ p­cchÃnÅ"tyukta itara÷"p­cche"ti hovÃca //3 // _______________________________________________________________________ START ChUp 1,8.4 ## __________ ChUpBh_1,8.4 labdhÃnumatirÃha-kà sÃmna÷, prak­tatvÃdudgÅthasya / udgÅtho hyatropÃsyatvena prak­ta÷ / "parovarÅyÃæsamudgÅtham"iti ca vak«yati / gatirÃÓraya÷ parÃyaïamityetat / evaæ p­«Âo dÃlbhya uvÃca-svara iti / svarÃtmakatvÃtsÃmna÷ / yo yadÃtmaka÷ sa tadgatistadÃÓrayaÓca bhavatÅti yuktaæ m­dÃÓraya iva ghaÂÃdi÷ / svarasya kà gatiriti, prÃïa iti hovÃca / prÃïani«pÃdyo hi svarastasmÃtsavarasya prÃïo gati÷ / prÃïasya kà gatirityannamiti hovÃca / annÃva«Âambho hi prÃïa÷ / "Óu«yati vai prÃïa ­te 'nnÃt"iti hi Órute÷ / "annaæ dÃma"iti ca / annasya kà gatirityÃpa iti hovÃca / apsambhavatvÃdannasya //4 // _______________________________________________________________________ START ChUp 1,8.5 ## __________ ChUpBh_1,8.5 apÃæ kà gatirityasau loka iti / amu«mÃllokÃdv­«Âi÷ sambhavati / amu«ya lokasya kà gatiriti p­«Âo dÃlbhya uvÃca-svargamamuæ lokamatÅtyÃÓrayÃntaraæ sÃma na nayetkaÓciditi hovÃcÃ'ha / ato vayamapi svargaæ lokaæ sÃmÃbhisaæsthÃpayÃma÷ / svargalokaprati«Âhaæ sÃma jÃnÅma ityartha÷ / svargasaæstÃvaæ svargatvena saæstavanaæ saæstÃvo yasya tatsÃma svargasaæstÃvaæ hi yasmÃt"svargo vai loka÷ sÃmaveda"iti Óruti÷ //5 // _______________________________________________________________________ START ChUp 1,8.6 ## __________ ChUpBh_1,8.6 tamitara÷ Óilaka÷ ÓÃlÃvatyaÓcaikitÃyanaæ dÃlbhyamuvÃca-aprati«Âhitamasaæsthitaæ parovarÅyastvenÃsamÃptagati sÃmetyartha÷ / và ityÃgamaæ smÃrayati kileti ca, dÃlbhya te tava sÃma / yastvasahi«ïu÷ sÃmavidetarhyetasminkÃle brÆyÃtkaÓcidviparÅtavij¤Ãnamaprati«Âhitaæ sÃma prati«ÂhitamityevaævÃdÃparÃdhinaæ mÆrdhà Óiraste vipati«yati vispa«Âaæ pati«yatÅti / evamuktasyÃparÃdhinastathaiva tadvipatenna saæÓayo na tvÃhaæ bravÅmÅtyabhiprÃya÷ / nanu mÆrdhapÃtÃr'haæ cedaparÃdhaæ k­tavÃnata÷ pareïÃnuktasyÃpi patenmÆrdhÃ;na cedaparÃdhyuktasyÃpi naiva patati / anyathÃk­tÃbhyÃgama÷ k­tanÃÓaÓca syÃtÃm / nai«a do«a÷ / k­tasya karmaïa÷ ÓubhÃÓubhasya phalaprÃpterdeÓakÃlanimittÃpek«atvÃt / tatraivaæ sati mÆrdhapÃtanimittasyÃpyaj¤Ãnasya parÃbhivyÃhÃranimittÃpek«atvamiti //6 // _______________________________________________________________________ START ChUp 1,8.7 ## __________ ChUpBh_1,8.7 evamukto dÃlbhya Ãha-hantÃhametadbhagavatto vedÃni yatprati«Âhaæ sÃmetyukta÷ pratyuvÃca ÓÃlÃvatyo viddhÅti hovÃca / amu«ya lokasya kà gatiriti p­«Âo dÃlbhyena ÓÃlÃvatyo 'yaæ loka iti hovÃca / ayaæ hi loko yÃgadÃnahomÃdibhiramuæ lokaæ pu«yatÅti / "ita÷ pradÃnaæ devà upajÅvanti"iti hi Órutaya÷ / pratyak«aæ hi sarvabhÆtÃnÃæ dharaïÅ prati«Âheti / ata÷ sÃmno 'pyayaæ loka÷ prati«Âhaiveti yuktam / asya lokasya kà gatirityukta Ãha ÓÃlÃvatya÷ / na prati«ÂhÃmimaæ lokamatÅtya nayetsÃma kaÓcit / ato vayaæ prati«ÂhÃæ lokaæ sÃmÃbhisaæsthÃpayÃma÷ / yasmÃtprati«ÂhÃsaæstÃvaæ hi prati«ÂhÃtvena saæstutaæ sÃmetyartha÷ / "iyaæ vai rathantaram"iti ca Óruti÷ //7 // _______________________________________________________________________ START ChUp 1,8.8 ## __________ ChUpBh_1,8.8 tamevamuktavantaæ ha pravÃhaïo jaivaliruvÃcÃntavadvai kila te ÓÃlÃvatya sÃmetyÃdi pÆrvavat / tata÷ ÓÃlÃvatya Ãha-hantÃhametadbhagavatto vedÃnÅti viddhÅti hovÃcetaro 'nuj¤Ãta Ãha //8// ## ======================================================================= START ChUp 1,9.1 ## __________ ChUpBh_1,9.1 asya lokasya kà gatiriti / ÃkÃÓa iti hovÃca pravÃhaïa÷ / ÃkÃÓa iti ca para ÃtmÃ"ÃkÃÓo vai nÃme"ti Órute÷ / tasya hi karma sarvabhÆtotpÃdakatvam / tasminneva hi bhÆtapralaya÷ / tattejo 's­jata / teja÷ parasyÃæ devatÃyÃmiti hi vak«yati / sarvÃïi ha và imÃni bhÆtÃni sthÃvarajaÇgamÃnyÃkÃÓÃdeva samutpadyante tejobannÃdikrameïa, sÃmarthyÃt / ÃkÃÓaæ pratyastaæ yanti pralayakÃle tenaiva viparÅtakrameïa hi yasmÃdÃkÃÓa evaibhya÷ sarvebhyo bhÆtebhyo jyÃyÃnmahattaro 'ta÷ sa sarve«Ãæ bh­tÃnÃæ paramayanaæ parÃyaïaæ prati«Âhà tri«vapi kÃle«vityartha÷ //1// _______________________________________________________________________ START ChUp 1,9.2 ## __________ ChUpBh_1,9.2 yasmÃtparaæ paraæ varÅyo varÅyaso 'pye«a vara÷ paraÓca varÅyÃÓca rapovarÅyÃnudgÅtha÷ paramÃtmà sampanna ityartha÷ / ata eva sa e«o 'nanto 'vidyÃmÃnÃntastametaæ parovarÅyÃæsaæ paramÃtmabhÆtamanantamevaæ vidvÃnparovarÅyÃæsamudgÅthamupÃste / tasyaitatphalamÃha-parovarÅya÷ paraæ paraæ varÅyo viÓi«Âataraæ jÅvanaæ hÃsya vidu«o bhavati d­«Âaæ phalamad­«Âaæ ca parovarÅyasa uttarottaraviÓi«ÂatarÃneva brahmÃkÃÓÃntÃællokäjayati ya etadevaæ vidvÃnudgÅthamupÃste //2 // _______________________________________________________________________ START ChUp 1,9.3 ## __________ ChUpBh_1,9.3 kiæ ca tametamudgÅthaæ vidvÃnatidhanvà nÃmata÷ ÓunakasyÃpatyaæ Óaunaka udaraÓìilyÃya Ói«yÃyaitamudgÅthadarÓanamuktvovÃca / yÃvatte tava prajÃyÃæ prajÃsantatÃvityartha÷ / enamudgÅthaæ tvatsantatijà vedi«yante j¤Ãsyanti tÃvantaæ kÃlaæ parovarÅyo haibhya÷ prasiddhebhyo laukikajÅvanebhya uttarottaraviÓi«Âataraæ jÅvanaæ tebhyo bhavi«yati //3 // _______________________________________________________________________ START ChUp 1,9.4 ## __________ ChUpBh_1,9.4 tathÃd­«Âe 'pi paraloke 'mu«minparovarÅyÃælloko bhavi«yatÅtyuktaväÓÃï¬ilyÃyÃtidhanvà Óaunaka÷ / syÃdetatphalaæ pÆrve«Ãæ mahÃbhÃgyÃnÃæ naidaæyugÅnÃnÃmityÃÓaÇkÃniv­ttaya Ãha-sa ya÷ kaÓcidetadevaæ vidvÃnudgÅthametarhyupÃste tasyÃpyevameva parovarÅya eva hÃsyÃsmiælloke jÅvanaæ bhavati tathÃmu«miælloke loke loka iti //4// ## ======================================================================= START ChUp 1,10.1 ## __________ ChUpBh_1,10.1 udgÅyopÃsanaprasaÇgena prastÃvapratihÃravi«ayamapyupÃsanaæ vaktavyamitÅdamÃrabhyate / ÃkhyÃyikà ta sukhÃvabodhÃrthà / maÂacÅhate«u maÂacyo 'ÓanayastÃbhirhate«u nÃÓite«u kuru«u kurusasye«vityartha÷ / tato durbhik«e jÃta ÃÂikyÃnupajÃtapayodharÃdistrÅvya¤janayà saha jÃyayo«astirha nÃmataÓcakrasyÃpatyaæ cÃkrÃyaïa÷ / ibho hastÅ tamarhatÅtÅbhya ÅÓvaro hastyÃroho và tasya grÃma ibhyagrÃmastasminpradrÃïako 'nnÃlÃbhÃt / drà kutsÃyÃæ gatau / k­tsitÃæ gatiæ gato 'ntyÃvasthÃæ prÃpta ityartha÷ / uvÃso«itavÃnkasyacidg­hamÃÓritya //1 // _______________________________________________________________________ START ChUp 1,10.2 ## __________ ChUpBh_1,10.2 so 'nnÃrthamaÂannibhyaæ kulmëÃnkutsitÃnmëÃnkhÃdantaæ bhak«ayantaæ yad­cchayopalabhya bibhik«e yÃcitavÃn / tamu«astiæ hovÃcebhya÷ / neto 'smÃnmayà bhak«yamÃïÃducchi«ÂarÃÓe÷ kulmëà anye na vidyante / yacca ye rÃÓau me mamopanihitÃ÷ prak«iptà ime bhÃjate kiæ karomÅtyukta÷ pratyuvÃco«asti÷ //2 // _______________________________________________________________________ START ChUp 1,10.3 ## __________ ChUpBh_1,10.3 ete«ÃmetÃnityartha÷ / me mahyaæ dehÅti hovÃca / tÃnsa ibhyo 'smà u«astaye pradadau pradattavÃn / anupÃnÅyaæ samÅpasthamudakaæ hanta g­hÃïÃnupÃnamityukta÷ pratyuvÃca / ucchi«Âaæ vai me mamedamudakaæ pÅtaæ syÃdyadi pÃsyÃmÅtyuktavantaæ pratyuvÃcetara÷ //3 // _______________________________________________________________________ START ChUp 1,10.4 ## __________ ChUpBh_1,10.4 kiæ na svidete kulmëà upyucchi«Âà ityukta Ãho«astirna và ajÅvi«yaæ na jÅvi«yÃmÅmÃnkulmëÃnakhÃdannabhak«ayanniti hovÃca / kÃma icchÃto me mamodakapÃnaæ labhyata ityartha÷ / ataÓcaitÃmavasyÃæ prÃptasya vidyÃdharmayaÓovata÷ svÃtmaparopakÃrasamarthasyaitadapi karma kurvato nÃ'ga÷sparÓa ityabhiprÃya÷ / tasyÃpi jÃvitaæ pratyupÃyÃntare 'jugupsite sati jugupsitametatkarma do«Ãya / j¤ÃnÃvalepena kurvato narakapÃta÷ syÃdevetyabhiprÃya÷ / pradrÃïakaÓabdaÓravaïÃt //4 // _______________________________________________________________________ START ChUp 1,10.5 ## __________ ChUpBh_1,10.5 tÃæÓca sa khÃditvÃtiÓe«ÃnatiÓi«ÂäjÃyÃyai kÃruïyÃdÃjahÃra / sÃ'Âikyagra eva kulmëaprÃpte÷ subhik«Ã Óobhanabhik«Ã labdhÃnnetyetadbabhÆva saæv­ttà / tathÃpi strÅsvÃbhÃvyÃdanavaj¤Ãya tÃnkulmëÃnpatyurhastÃtpratig­hya nidadhau nik«iptavatÅ //5 // _______________________________________________________________________ START ChUp 1,10.6 ## __________ ChUpBh_1,10.6 sa tasyÃ÷ karma jÃnanprÃtaru«a÷kÃle sa¤jihÃna÷ Óayanaæ nidrÃæ và parityajannuvÃca patnyÃ÷ Ó­ïvatyà yadyadi vateti khidyamÃno 'nnasya stokaæ labhemahi tadbhuktvÃnnaæ samartho gatvà labhemahi dhanamÃtrÃæ dhanasyÃlpam / tato 'smÃkaæ jÅvanaæ bhavi«yatÅti / dhanalÃbhe ca kÃraïamÃha-rÃjÃsau nÃtidÆre sthÃne yak«yate / yajamÃnatvÃttasyÃ'tmanepadam / sa ca rÃjà mà mÃæ pÃtramupalabhya sarvairÃrtvijyairÌtvikkarmabhirÌtvikkarmaprayojanÃyetyartho v­ïÅteti //6 // _______________________________________________________________________ START ChUp 1,10.7 ## __________ ChUpBh_1,10.7 evamuktavantaæ jÃyovÃca-hanta g­hÃïa he pata ima eva ye maddhaste vinik«iptÃstvayà kulmëà iti / tÃnkhÃditvÃmuæ yaj¤aæ rÃj¤o vitataæ vistÃritam­tvigbhireyÃya //7 // _______________________________________________________________________ START ChUp 1,10.8 ## __________ ChUpBh_1,10.8 tatra ca gatvodgÃtÌnudgÃt­puru«ÃnÃgatya stuvantyasminnityÃstÃvastasminnÃstÃve sto«yamÃïÃnupopaviveÓa samÅpa upavi«Âaste«Ãmityartha÷ / upaviÓya sa ha prastotÃramuvÃca //8 // _______________________________________________________________________ START ChUp 1,10.9 ## __________ ChUpBh_1,10.9 he prastotarityÃmantryÃbhimukhÅkaraïÃya / yà devatà prastÃvaæ prastÃvabhaktimanugatÃnvÃyattà tÃæ ceddevatÃæ prastÃvabhakteravidvÃnsanprasto«yasi vidu«o mama samÅpe / tatparok«e 'pi cedvipatettasya mÆrdhà karmamÃtravidÃmanadhikÃra eva karmaïi syÃt / taccÃni«Âamavidu«Ãmapi karmadarÓanÃt / dak«iïamÃrgaÓruteÓca / anadhikÃre cÃvidu«Ãmuttara evaiko mÃrga÷ ÓrÆyeta / na ca smÃrtakarmanimitta eva dak«iïa÷ panthÃ÷ / yaj¤ena dÃnenetyÃdiÓrate÷ / tathoktasya mayeti ca viÓe«aïÃdvidvatsamak«ameva karmaïyanadhikÃro na sarvatrÃgnihotrasmÃrtakarmÃdhyayanÃdi«u ca / anuj¤ÃyÃstatra tatra darÓanÃt karmamÃtravidÃmapyadhikÃra÷ siddha÷ karmaïÅti / mÆrdhà te vipati«yatÅti //9 // _______________________________________________________________________ START ChUp 1,10.10-11 ## ## __________ ChUpBh_1,10.10-11 evamevodgÃtÃraæ pratihartÃramuvÃcetyÃdi samÃnamanyat / te prastotrÃdaya÷ karmabhya÷ samÃratà uparatÃ÷ santo mÆrdhapÃtabhayÃttÆ«ïÅmÃsÃæcakrire 'nyaccÃkurvanta÷ arthitvÃt //10-11 // ## ======================================================================= START ChUp 1,11.1 ## __________ ChUpBh_1,11.1 athÃnantaraæ hainamu«astiæ yajamÃno rÃjovÃca / bhagavantaæ vai pÆjÃvarntamahaæ vividi«Ãmi veditumicchÃmÅtyukta u«astirasmi cÃkrÃyaïastavÃpi ÓrotrapathamÃgato yadÅti hovÃcoktavÃn //1 // _______________________________________________________________________ START ChUp 1,11.2 ## __________ ChUpBh_1,11.2 sa ha yajamÃna uvÃca satyamevamahaæ bhagavantaæ bahuguïamaÓrau«aæ sarvaiÓca ­cvikkarmabhirÃrtvijyai÷ paryai«i«aæ parye«aïaæ k­tavÃnasmi / anvi«ya bhagavato và ahamavittyÃlÃbhenÃnyÃnimÃnav­«i v­tavÃnasmi //2 // _______________________________________________________________________ START ChUp 1,11.3 ## __________ ChUpBh_1,11.3 adyÃpi bhagavÃæstveva me mama sarvairÃrtvijyair­tvikkarmÃrthamastvityuktastathetyÃho«ast i÷ / kintvathaivaæ tarhyeta eva tvayà pÆrva v­tà mayà samatis­«Âà mayà samyakprasannenÃnuj¤ÃtÃ÷ santa÷ stuvatÃm / tvayà tvetatkÃryam / yÃvattvebhya÷ prastotrÃdibhya÷ sarvebhyo dhanaæ dadyÃ÷ prayacchasi tÃvanmama dadyà ityuktastatheti ha yajamÃna uvÃca //3 // _______________________________________________________________________ START ChUp 1,11.4 ## __________ ChUpBh_1,11.4 atha hainamau«astyaæ vaca÷ Órutvà prastotopasasÃdo«astiæ vinayenopajagÃma / prastotaryà devatetyÃdi mà mÃæ magavÃnavocatpÆrvam / katamà sà devatà yà prastÃvabhaktimanvÃyatteti //4 // _______________________________________________________________________ START ChUp 1,11.5 ## __________ ChUpBh_1,11.5 p­«Âa÷ prÃïa iti hovÃca / yuktaæ prastÃvasya prÃïo devateti / kathaæ, sarvÃïi sthÃvarajaÇgamÃni bhÆtÃni prÃïamevÃbhisaæviÓanti pralayakÃle prÃïamabhi lak«ayitvà prÃïÃtmanaivojjihate prÃïÃdevodgacchantÅtyartha÷ utpattikÃle / ata÷ sai«Ã devatà prastÃvamanvÃyattà tÃæ cedavidvÃæstvaæ prÃsto«ya÷ prastavanaæ prastÃvabhaktiæ k­tavÃnasi yadi mÆrdhà Óiraste vyapati«yadvipatitamabhavi«yattathoktasya mayà tatkÃle mÆrdhà te vipati«yatÅti / atastvayà sÃdhu k­tam / mayà ni«iddha÷ karmaïo yaduparamamakÃr«ÅrityabhiprÃya÷ //5 // _______________________________________________________________________ START ChUp 1,11.6 ## __________ ChUpBh_1,11.6 tathodgÃtà papraccha katamà sodgÅthabhaktimanugatÃnvÃyattà devateti //6 // _______________________________________________________________________ START ChUp 1,11.7 #<Ãditya iti hovÃca | sarvÃïi ha và imÃni bhÆtÃny Ãdityam uccai÷ santaæ gÃyanti | sai«Ã devatodgÅtham anvÃyattà | tÃæ ced avidvÃn udagÃsyo mÆrdhà te vyapati«yat tathoktasya mayeti || ChUp_1,11.7 ||># __________ ChUpBh_1,11.7 p­«Âa Ãditya iti hovÃca / sarvÃïi ha và imÃni bhÆtÃnyÃdityamuccairÆrdhvaæ santaæ gÃyanti Óabdayanti stuvantÅtyabhiprÃya÷ / ucchabdasÃmÃnyÃtpraÓabdasÃmÃnyÃdiva prÃïo 'ta÷ sai«Ã devatetyÃdi pÆrvavat //7 // _______________________________________________________________________ START ChUp 1,11.8 ## __________ ChUpBh_1,11.8 evamevÃtha hainaæ pratihartopasÃda katamà sà devatà pratihÃramanvÃyatteti //8 // _______________________________________________________________________ START ChUp 1,11.9 ## __________ ChUpBh_1,11.9 p­«Âo 'nnamiti hovÃca / sarvÃïi ha và imÃni bhÆtÃnyannamevÃ'tmÃnaæ prati sarvata÷ pratiharamÃïÃni jÅvanti / sai«Ã devatà pratiÓabdasÃmÃnyÃtpratihÃrabhaktimanugatà / samÃnamanyattathoktasya mayeti / prastÃvodgÅthapratihÃrabhaktÅ÷ prÃïÃdityÃnnad­«ÂyopÃsÅteti samudÃyÃrtha÷ / prÃïÃdyÃpatti÷ karmasam­ddhirvà phalamiti //9// ## ======================================================================= START ChUp 1,12.1 ## __________ ChUpBh_1,12.1 atÅte khaï¬e 'nnÃprÃptinimittà ka«ÂÃvasthoktocchi«Âaparyu«itabhak«aïalak«aïà / sà mà bhÆdityannalÃbhÃyÃthÃnantaraæ Óauva÷ Óvabhird­«Âa udgÅtha udgÃnaæ sÃmÃta÷ prastÆyate / tattatra ha kila bako nÃmato dalbhasyÃpatyaæ dÃlbhyo glÃvo và nÃmato mitrÃyÃÓcÃpatyaæ maitreya÷ / vÃÓabdaÓcÃrthe / dvyÃmu«yÃyaïo hyasau / vastuvi«aye kriyÃsviva vikalpÃnupapatte÷ / dvinÃmà dvigotra ityÃdi hi sm­ti÷ / d­Óyate cobhayata÷ piï¬abhÃktvam / udgÅthe baddhacittatvÃd­«ÃvanÃdarÃdvà / vÃÓabda÷ svÃdhyÃyÃrtha÷ / svÃdhyÃyaæ kartuæ grÃmÃdbahirudvavrÃjodgatavÃnviviktadeÓasthodakÃbhyÃÓam / udvavrÃja pratipÃlayäcakÃreti caikavacanÃlliÇgÃdeko 'sÃv­«i÷ / ÓvodgÅthakÃlapratipÃlanÃd­«e÷ svÃdhyÃyakaraïamannakÃmanayeti lak«yata ityabhiprÃya÷ //1 // _______________________________________________________________________ START ChUp 1,12.2 ## __________ ChUpBh_1,12.2 svÃdhyÃyena to«ità devatar«irvà ÓvarÆpaæ g­hÅtvà Óvà Óveta÷ saæstasmà ­«aye tadanugrahÃrthaæ prÃdurbabhÆva prÃduÓcakÃra / tamanye Óuklaæ ÓvÃnaæ k«ullakÃ÷ ÓvÃna upasametyocuruktavanto 'nnaæ no 'smabhyaæ bhagavÃnÃgÃyatvÃgÃnena ni«pÃdayatvityartha÷ / mukyaprÃïaæ vÃgÃdayo và prÃïamanvannabhuja÷ svÃdhyÃyaparito«itÃ÷ santo 'nug­hïÅyurenaæ svarÆpamÃdÃyeti yuktamevaæ pratipattum / aÓanÃyÃma vai bubhuk«itÃ÷ smo và iti //2 // _______________________________________________________________________ START ChUp 1,12.3 ## __________ ChUpBh_1,12.3 evamukte Óvà Óveta uvÃca tÃnk«ullÃkäÓuna ihaivÃsminneva deÓe mà mÃæ prÃta÷ prÃta÷kÃla upasamÅyÃteti / dairdhyaæ chandasaæ samÅyÃteti, pramÃdapÃÂho và / prÃta÷ kÃlakaraïaæ tatkÃla eva kartavyÃjhrvyatÃÂartham / annadasya và savituraparÃhne 'nÃbhimukhyÃt / tattatraiva ha bako dÃlbhyo glÃvo và maitreya ­«i÷ pratipÃlayäcakÃra pratÅk«aïaæ k­tavÃnityartha÷ //3 // _______________________________________________________________________ START ChUp 1,12.4 ## __________ ChUpBh_1,12.4 te ÓvÃnastatraivÃ'gamya ­«e÷ samak«aæ yathaiveha karmaïi bahi«pavamÃnena stotreïa sto«yamÃïà / udgÃt­puru«Ã÷ saærabdhÃ÷ saælagnà anyonyameva mukhenÃnyonyasya pucchaæ g­hÅtvÃ'sas­purÃs­ptavanta÷ paribhramaïaæ k­tavanta ityartha÷ / ta evaæ saæs­pya samupaviÓyopavi«ÂÃ÷ santo hiæ cakrurhiÇkÃraæ k­tavanta÷ //4 // _______________________________________________________________________ START ChUp 1,12.5 ## __________ ChUpBh_1,12.5 omadÃmoæ pibÃmoæ devo dyotanÃt / varuïo var«aïÃjjagata÷ / prajÃpati÷ pÃlanÃtprajÃnÃm / savità prasavit­tvÃtsarvasyÃ'ditya ucyate / etai÷ paryÃyai÷ sa evaæbhÆta Ãdityo 'nnamasmabhyamihÃ'baradÃbaratviti / ta evaæ hiæ k­tvà punarapyÆcu÷-sa tvaæ he 'nnapate / sa hi sarvasyÃnnasya prasavit­tvÃtpati÷ / na hi tatpÃkena vinà prabhÆtamannamaïumÃtramapi jÃyate prÃïinÃm / ato 'nnapati÷ / he 'nnapate 'nnamasmabhyamihÃ'harÃ'hareti / abhyÃsa ÃdarÃrtha÷ / omiti //5// ## ======================================================================= START ChUp 1,13.1 ## __________ ChUpBh_1,13.1 bhaktivi«ayopÃsanaæ sÃmÃvayavasambaddhamityata÷ sÃmÃvayavÃntarastobhÃk«ara vi«ayÃïyupÃsanÃntarÃïi saæhatÃnyupadiÓyante 'nantaraæ sÃmÃvayavasambaddhatvÃviÓe«Ãt-ayaæ vÃvÃyameva loko hÃukÃra÷ stobho rathantare sÃmni prasiddha÷-"iyaæ vai rathantaram" iti / asmÃtsambandhasÃmÃnyÃddhÃukÃrastobho 'yaæ loka ityevamupÃsÅta / vÃyurhÃkÃra÷ / vÃmadevye sÃmani hÃikÃra÷ prasiddha÷ / vÃyvapsambandhaÓca vÃmadevasya sÃmno yonirityasmÃtsÃmÃnyÃddhÃikÃraæ vÃyud­«ÂyopÃsÅta / candramà athakÃra÷ / candrad­«ÂyÃthakÃramupÃsÅta / anne hÅdaæ sthitam / annÃtmà candra÷ / thakÃrÃkÃrasÃmÃnyÃcca / ÃtmehakÃra÷ / iheti stobha÷ pratyak«o hyÃtmeti vyapadiÓyate / iheti ca stobha÷ / tatsÃmÃnyÃt / agnirÅkÃra÷ / ÅnidhanÃni cÃ'gneyÃni sarvÃïi sÃmÃnÅtyatastatsÃmÃnyÃt //1 // _______________________________________________________________________ START ChUp 1,13.2 #<Ãditya ÆkÃra÷ | nihava ekÃra÷ | viÓve devà auhoyikÃra÷ | prajapatir hiÇkÃra÷ | prÃïa÷ svara÷ | annaæ yà | vÃg virà|| ChUp_1,13.2 ||># __________ ChUpBh_1,13.2 Ãditya ÆkÃra÷ / uccairÆrdhvaæ santamÃdityaæ gÃyantyÆkÃraÓcÃyaæ stobha÷ / Ãdityadaivatye sÃmni stobha Æ ityÃditya ÆkÃra÷ / nihava ityÃhvÃnamekÃra÷ stobha÷ / ehÅti cÃ'hvayantÅti tatsÃmÃnyÃt / viÓve devà auhoyikÃrovaiÓvadevye sÃmni darÓanÃt / prajÃpatirhiÇkÃra÷ / ÃniruktyÃddhiÇkÃrasya cÃvyaktatvÃt / prÃïa÷ svara÷ / svara iti stobha÷ / prÃïasya ca svarahetutvasÃmÃnyÃt / annaæ yà yà iti stobho 'nnam / annena hÅdaæ yÃtÅtyatastatsÃmÃnyÃt / vÃgiti stobho virìannaæ devatÃviÓe«o và / vairÃje sÃmni stobhadarÓanÃt //2 // _______________________________________________________________________ START ChUp 1,13.3 ## __________ ChUpBh_1,13.3 anirukto 'vyaktatvÃdidaæ vedaæ veti nirvaktuæ na Óakyata ityata÷ sa¤caro vikalpyamÃnasvarÆpa ityartha÷ / ko 'sÃvityÃha-trayodaÓa÷ stobho huÇkÃra÷ / avyakto hyayamato 'niruktaviÓe«a evopÃsya ityabhiprÃya÷ //3 // _______________________________________________________________________ START ChUp 1,13.4 ## __________ ChUpBh_1,13.4 dugdhe 'smai vÃgdohamityÃdyuktÃrtham / ya etÃmevaæ yathoktalak«aïÃæ sÃmnÃæ sÃmÃvayavastobhÃk«aravi«ayÃmupani«adaæ darÓanaæ veda tasyaitadyathoktaæ phalamityartha÷ / dvirabhyÃso 'dhyÃyaparisamÃptyartha÷ / sÃmÃvayavavi«ayopÃsanÃviÓe«aparimÃptyartho veti //4 // // ## ## _____________________________________________________________ ## oæ _______________________________________________________________________ START ChUp 2,1.1 ## __________ ChUpBh_2,1.1 "omityetadak«aram" ityÃdinà sÃmÃvayavavi«ayamupÃsanamanekaphalamupadi«Âam / anantaraæ ca stobhÃk«aravi«ayamupÃsanamuktam / sarvathÃpi sÃmaikadeÓasambaddhameva tadityathedÃnÅæ samaste sÃmni samastasÃmavi«ayÃïyupÃsanÃni vak«yÃmÅtyÃrabhate Óruti÷ / yuktaæ hyekadeÓopÃsanÃnantaramekadeÓivi«ayamupÃsanamucyata iti / samastasya sarvÃvayavaviÓi«Âasya päcabhaktikasya sÃptabhaktikasya cetyartha÷ / khalviti vÃkyÃlaÇkÃrÃrtha÷ / sÃmna upÃsanaæ sÃdhu / samaste sÃmni sÃdhud­«ÂividhiparatvÃnna pÆrvoktopÃsananindÃrthatvaæ sÃdhuÓabda÷ ÓobhanavÃcÅ / kathamavagamyata ityÃha-yatkhalu loke sÃdhu Óobhanamanavadyaæ prasiddhaæ tatsÃmetyÃcak«ate kuÓalÃ÷ / yadasÃdhu viparÅtaæ tadasÃmeti //1 // _______________________________________________________________________ START ChUp 2,1.2 ## __________ ChUpBh_2,1.2 tattatraiva sÃdhvasÃdhuvivekakaraïa utÃpyÃhu÷-sÃmnainaæ rÃjÃnaæ sÃmantaæ copÃgÃdupagatavÃn / ko 'sau yato 'sÃdhutvaprÃptyÃÓaÇkÃ?sa ityabhiprÃya÷ / ÓobhanÃbhiprÃyeïa sÃdhunainamupÃgÃdityeva tattatrÃ'hurlaukikà bandhanÃdyasÃdhukÃryamapaÓyanta÷ / yatra punarviparyayo bandhanÃdyasÃdhukÃryaæ paÓyanti tatrÃsÃmnainamupÃgÃdityasÃdhunainamupÃgÃdityeva tadÃhu÷ //2 // _______________________________________________________________________ START ChUp 2,1.3 ## __________ ChUpBh_2,1.3 athotÃpyÃhu÷ svasaævedyaæ sÃma no 'smÃkaæ batetyanukampayata÷ saæv­ttamityÃhu÷ / etattairuktaæ bhavati yatsÃdhu bhavati sÃdhu vatetyeva tadÃhu÷ / viparyaye jÃte 'sÃma no bateti / yadasÃdhu bhavatyasÃdhu batetyeva tadÃhu÷ tasmÃtsÃmasÃdhuÓabdayorekÃrthatvaæ siddham //3 // _______________________________________________________________________ START ChUp 2,1.4 ## __________ ChUpBh_2,1.4 ata÷ sa ya÷ kaÓcitsÃdhu sÃmeti sÃdhuguïavatsÃmetyupÃste samastaæ sÃma sÃdhuguïavadvidvÃæstasyaitatphalamabhyÃÓo ha k«ipraæ ha;yaditi kriyÃviÓe«aïÃrthamenamupÃsakaæ sÃdhava÷ Óobhanà dharmÃ÷ Órutism­tyaviruddhà à ca gaccheyurÃgaccheyuÓca na kevalamÃgaccheyurupa ca nameyurupanameyuÓca bhogyatvenopati«Âheyurityartha÷ //4// ## ======================================================================= START ChUp 2,2.1 ## __________ ChUpBh_2,2.1 kÃni punastÃni sÃdhud­«ÂiviÓi«ÂÃni samastÃni sÃmÃnyupÃsyÃnÅti / imÃni tÃnyucyante loke«u pa¤cavidhamityÃdÅni / nanu lokÃdid­«Âyà tÃnyupÃsyÃni sÃdhud­«Âyà ceti viruddham / na / sÃdhvarthasya lokÃdikÃrye«u kÃraïasyÃnugatatvÃt m­dÃdivadghaÂÃdivikÃre«u / sÃdhuÓabdavÃcyor'tho dharmo brahma và sarvathÃpi lokÃdikÃrye«vanugatam / ato yathà yatra ghaÂÃdid­«Âirm­dÃdid­«Âyanugataiva sà / tathà sÃdhud­«Âyanugataiva lokÃdid­«Âi÷ / dharmÃdikÃryatvÃllokÃdÅnÃm / yadyapi kÃraïatvamaviÓi«Âaæ brahmadharmayo÷, tathÃpi dharma eva sÃdhuÓabdavÃcya iti yuktaæ"sÃdhukÃrÅ sÃdhurbhavatÅ"ti dharmavi«aye sÃdhuÓabdaprayogÃt / nanu lokÃdikÃrye«u kÃraïasyÃnugatatvÃdarthaprÃptaiva tadd­«Âiriti sÃdhu sÃmetyupÃsta iti na vaktavyam / na / ÓÃsragamyatvÃttadd­«Âe÷ / sarvatra hi ÓÃsraprÃpità eva dharmà upÃsyà na vidyamÃnà apyaÓÃsrÅyÃ÷ / loke«u p­thivyÃdi«u pa¤cavidhaæ pa¤cabhaktibhedena pa¤caprakÃraæ sÃdhusamastaæ sÃmopÃsÅta / katham / p­thivo hiÇkÃra÷ / loke«viti yà saptamÅ tÃæ prathamÃtvena vi _______________________________________________________________________ START ChUp 2,2.2 ## __________ ChUpBh_2,2.2 athÃ'v­tte«vavÃÇmukhe«u pa¤cavidhamucyate sÃmopÃsanam / gatyÃgativiÓi«Âà hi lokÃ÷ / yathà te tathÃd­«Âyaiva sÃmopÃsanaæ vidhÅyate yato 'ta Ãv­tte«u loke«u / dyaurhiÇkÃra÷ prÃthamyÃt / Ãditya÷ prastÃva÷ / udite hyÃditye prastÆyante karmÃïi prÃïinÃm / antarik«amudgÅtha÷ pÆrvavat / agni÷ pratihÃra÷ / prÃïibhi÷ pratiharaïÃdagne÷ / p­thivÅ nidhanam / tata ÃgatÃnÃmiha nidhanÃt //2 // _______________________________________________________________________ START ChUp 2,2.3 ## __________ ChUpBh_2,2.3 upÃsanaphalaæ-kalpante samarthà bhavanti hÃsmai lokà ÆrdhvÃÓcÃ'v­ttÃÓca gatyÃgativiÓi«Âà bhogyatvena vyavati«Âhanta ityartha÷ / ya etadevaæ vidvÃælloke«u pa¤cavidhaæ samastaæ sÃdhu sÃmetyupÃsta iti sarvatra yojanà pa¤cavidhe saptavidhe ca //3// ## ======================================================================= START ChUp 2,3.1 ## __________ ChUpBh_2,3.1 v­«Âau pa¤cavidhaæ sÃmopÃsÅta / lokasthiterv­«ÂinimittatvÃdÃnantaryam / purovÃto hiÇkÃra÷ / purovÃtÃdyudgrahaïÃntà hi v­«Âi÷ / yathà sÃma hiÇkÃrÃdinidhanÃntam / ata÷ purovÃto hiÇkÃra÷ / prÃthamyÃt / megho jÃyate sa prastÃva÷ / prÃv­«i meghajanane v­«Âe÷ prastÃva iti hi prasiddhi÷ / var«ati sa udgÅtha÷ Órai«ÂhyÃt / vidyotate stanayati sa pratihÃra÷ / pratih­tatvÃt //1 // _______________________________________________________________________ START ChUp 2,3.2 ## __________ ChUpBh_2,3.2 udg­hïÃti tannidhanam / samÃptisÃmÃnyÃt / phalamupÃsanasya-varÓati hÃsmà icchÃta÷ / tathà var«ayati hÃsatyÃmapi v­«Âau / ya etadityÃdi pÆrvavat //2// ## ======================================================================= START ChUp 2,4.1 ## __________ ChUpBh_2,4.1 sarvÃsvapsu pa¤cavidhaæ sÃmopÃsÅta / v­«ÂipÆrvakatvÃtsarvÃsÃmapÃmÃnantaryam / megho yatsaæplavata ekÅbhÃvenetaretaraæ ghanÅbhavati megho yadonnatastadà saæplavata ityucyate meghastadÃpÃmÃrambha÷ sa hiÇkÃra÷ / yadvar«ati sa prastÃva÷ / Ãpa÷ sarvato vyÃptuæ prastutÃ÷ / yÃ÷ prÃcya÷ syandante sa udgÅtha÷ Órai«ÂhyÃt / yÃ÷ pratÅcya÷ sa pratihÃra÷ pratiÓabdasÃmÃnyÃt / samudro nidhanam / tannidhanatvÃdapÃm //1 // _______________________________________________________________________ START ChUp 2,4.2 ## __________ ChUpBh_2,4.2 na hÃpsu praiti / necchati cet / apsumÃnaæmÃnbhavati phalam //2// ## ======================================================================= START ChUp 2,5.1 #<­tu«u pa¤cavidhaæ sÃmopÃsÅta | vasanto hiÇkÃra÷ | grÅ«ma÷ prastÃva÷ | var«Ã udgÅtha÷ | Óarat pratihÃra÷ | hemanto nidhanam || ChUp_2,5.1 ||># __________ ChUpBh_2,5.1 Ìtu«u pa¤cavidhaæ sÃmopÃsÅta / ÌtuvyavasthÃyà yathoktÃmbunimittatvÃdÃnantaryam / vasanto hiÇkÃra÷ / prÃthamyÃt / grÅ«ma÷ prastÃva÷ / yavÃdisaægraha÷ prastÆyate hi prÃv­¬artham / var«Ã udgÅtha÷ prÃdhÃnyÃt / ÓaratpratihÃra÷ / rogiïÃæ m­tÃnÃæ ca pratiharaïÃt / hemanto nidhanam / nivÃte nidhanÃtprÃïinÃm //1 // _______________________________________________________________________ START ChUp 2,5.2 ## __________ ChUpBh_2,5.2 phalaæ-kalpante ha ­tuvyavasthÃnurÆpaæ bhogyatvenÃsmà upÃsakÃyartava÷ / ­tumÃnÃrtavairbhogaiÓca sampanno bhavatÅtyartha÷ //2// ## ======================================================================= START ChUp 2,6.1 ## __________ ChUpBh_2,6.1 paÓu«u pa¤cavidhaæ sÃmopÃsÅta / samyagv­tte«v­tu«u paÓavya÷ kÃla ityÃnantaryam / ajà hiÇkÃra÷ / prÃdhÃnyÃt prÃthamyÃdvà / "aja÷ paÓÆnÃæ prathama"iti Órute÷ / avaya÷ prastÃva÷ / sÃhacaryadarÓanÃdajÃdÅnÃm / gÃva÷ udgÅtha÷ / Órai«ÂhyÃt / aÓvÃ÷ pratihÃra÷ / pratiharaïÃtpuruÓÃïÃm / puru«o nidhanam / puru«ÃÓrayatvÃtpaÓÆnÃm //1 // _______________________________________________________________________ START ChUp 2,6.2 ## __________ ChUpBh_2,6.2 phalaæ-bhavanti hÃsya paÓava÷ paÓumÃnbhavati / paÓuphalaiÓca bhogatyÃgÃdibhiryujyata ityartha÷ //2// ## ======================================================================= START ChUp 2,7.1 ## __________ ChUpBh_2,7.1 prÃïe«u pa¤cavidhaæ parovarÅya÷ sÃmopÃsÅta / paraæparaæ varÅyastvaguïavatprÃïad­«ÂiviÓi«Âaæ sÃmopÃsÅtetyartha÷ / prÃïo ghrÃïaæ hiÇkÃra÷ / uttarottaravarÅyasÃæ prÃthamyÃt / vÃkprastÃva÷ / vÃcà hi prastÆyate sarvam / vÃgvarÅyasÅ prÃïÃt / aprÃptamapyucyate vÃcÃ, prÃptasyaiva tu gandhasya grÃhaka÷ prÃïa÷ / cak«urudgÅtha÷ / vÃco bahutaravi«ayaæ prakÃÓayati cak«urato varÅyo vÃca÷, udgÅtha÷ / Órai«ÂhyÃt / Órotraæ pratihÃra÷ / pratih­tatvÃt / varÅyastvaæ ca ÓrotrÃnmanasa÷ / sarvendriyavi«ayavyÃpakatvÃt / atÅndriyavi«ayo 'pi manaso gocara eveti / yathoktahetubhya÷ parovarÅyÃæsi prÃïÃdÅni và etÃni //1 // _______________________________________________________________________ START ChUp 2,7.2 ## __________ ChUpBh_2,7.2 etadd­«Âyà viÓi«Âaæ ya÷ parovarÅya÷ sÃmopÃste parovarÅyo hÃsya jÅvanaæ bhavatÅtyuktÃrtham / iti tu pa¤cavidhasya sÃmna upÃsanamuktamiti saptavidhe vak«yamÃïavi«aye buddhisamÃdhÃnÃrtham / nirapek«o hi pa¤cavidhe, vak«yamÃïe buddhiæ samÃdhitsati //2// ## ======================================================================= START ChUp 2,8.1 ## __________ ChUpBh_2,8.1 athÃnantaraæ saptavidhasya samastasya sÃmna upÃsanaæ sÃdhvidamÃrabhyate / vÃcÅti saptamÅ pÆrvavat / vÃgd­«ÂiviÓi«Âaæ saptavidhaæ sÃmopÃsÅtetyartha÷ / yatki¤ca vÃca÷ Óabdasya humiti yo viÓe«a÷ sa hiÇkÃro hakÃrasÃmÃnyÃt / yatpreti ÓabdarÆpaæ sa prastÃva÷ prasÃmÃnyÃt / yat-Ã, iti sa Ãdi÷ / ÃkÃrasÃmÃnyÃt / ÃdirityoÇkÃra÷ / sarvÃditvÃt //1 // _______________________________________________________________________ START ChUp 2,8.2 ## __________ ChUpBh_2,8.2 yaduditi sa udgÅtha÷ / phatpÆrvatvÃdudgÅthasya / yatpratÅti sa pratihÃra÷ / pratisÃmÃnyÃt / yadupeti sa upadrava upopakramatvÃdupadravasya / yannÅti tannidhanam / niÓabdasÃmÃnyÃt //2 // _______________________________________________________________________ START ChUp 2,8.3 ## __________ ChUpBh_2,8.3 dugdhe 'smà ityÃdyuktÃrtham //3// ## ======================================================================= START ChUp 2,9.1 ## __________ ChUpBh_2,9.1 avayavamÃtre sÃmnyÃdityad­«Âi÷ pa¤cavidhe«Æktà prathame cÃdhyÃye / athedÃnÅæ khalvamumÃdityaæ samaste sÃmnyavayavavibhÃgaÓo 'dhyasya saptavidhaæ sÃmopÃsÅta / kathaæ puna÷ sÃmatvamÃdityasyeti / ucyate / udgÅthatve hetuvadÃdityasya sÃmatve hetu÷ / ko 'sau, sarvadà samo v­ddhik«ayÃbhÃvÃttena hetunà sÃmÃ'dityo mÃæ prati mÃæ pratÅti tulyÃæ buddhimutpÃdayati / ata÷ sarveïa samo 'ta÷ sÃma samatvÃdityartha÷ / udgÅthabhaktisÃmÃnyavacanÃdeva lokÃdi«ÆktasÃmÃnyÃddhiÇkÃrÃditvaæ gamyata iti hiÇkÃrÃditve kÃraïaæ noktam / sÃmatve puna÷ savituranuktaæ kÃraïaæ na subodhamiti samatvamuktam //1 // _______________________________________________________________________ START ChUp 2,9.2 ## __________ ChUpBh_2,9.2 tasminnÃditye 'vayavavibhÃgaÓa imÃni vak«yamÃïÃni sarvÃmi bhÆtÃnyanvÃyattÃnyanugatÃnyÃdityamupajÅvyatveneti vidyÃt / kathaæ, tasyÃ'dityasya yatpurodayÃddharmarÆpaæ sa hiÇkÃro bhaktistatredaæ sÃmÃnyaæ yattasya hiÇkÃrabhaktirÆpaæ tadasyÃ'dityasya sÃmna÷ paÓavo gavÃdayo 'nvÃyattà anugatÃstadbhaktirÆpamupajÅvantÅtyartha÷ / yasmÃdevaæ tasmÃtte hiÇkurvanti paÓava÷ prÃgudayÃt / tasmÃddhiÇkÃrabhÃjino hyetasyÃ'dityÃkhyasya sÃmna÷ tadbhaktibhajanaÓÅlatvÃddhi ta evaæ vartante //2 // _______________________________________________________________________ START ChUp 2,9.3 ## __________ ChUpBh_2,9.3 atha yatprathamodite savit­rÆpaæ tadasyÃ'dityÃkhyÃsya sÃmna÷ sa prastÃvastadasya manu«yà anvÃyattÃ÷ pÆrvavat / tasmÃtte prastutiæ praÓaæsÃæ kÃmayante / yasmÃtprastÃvabhÃjino hyetasya sÃmna÷ //3 // _______________________________________________________________________ START ChUp 2,9.4 ## __________ ChUpBh_2,9.4 atha yatsaÇgavavelÃyÃæ gavÃæ raÓmÅnÃæ saÇgamanaæ saÇgamo yasyÃæ velÃyÃæ, gavÃæ và vatsai÷ sà saÇgavavelà tasminkÃle yatsÃvitraæ rÆpaæ sa ÃdirbhaktiviÓe«a oÇkÃrastadasya vayÃæsi pak«iïo 'nvÃyattÃni / yata evaæ tasmÃttÃni vayÃæstantarik«e 'nÃrambaïÃnyanÃlambanÃnyÃtmÃnamÃdÃyÃ'tmÃnamevÃ'lambanatvena g­hÅtvà paripatanti gacchantyata ÃkÃrasÃmÃnyÃdÃdibhaktibhÃjÅni hyetasya sÃmna÷ //4 // _______________________________________________________________________ START ChUp 2,9.5 ## __________ ChUpBh_2,9.5 atha yatsamprati madhyandina ­jumadhyandina ityartha÷ / sa udgÅthabhaktistadasya devà anvÃyattÃ÷ / dyotanÃtiÓayÃttatkÃle / tasmÃtte sattamà viÓi«ÂatamÃ÷ / prÃjÃpatyÃnÃæ prajÃpatyapatyÃnÃmudgÅthabhÃjino hyetasya sÃmna÷ //5 // _______________________________________________________________________ START ChUp 2,9.6 ## __________ ChUpBh_2,9.6 atha yadÆrdhvaæ madhyandinÃtprÃgaparÃhnÃdyadrÆpaæ savitu÷ sa pratihÃrastadasya garbhà anvÃyattÃ÷ / ataste savitu÷ pratihÃrabhaktirÆpeïordhvaæ pratih­tÃ÷ santo nÃvapadyante nÃdha÷ patanti taddvÃre satyapÅtyartha÷ / yata÷ pratihÃrabhÃjino hyetasya sÃmno garbhÃ÷ //6 // _______________________________________________________________________ START ChUp 2,9.7 ## __________ ChUpBh_2,9.7 atha yadÆrdhvamaparÃhnÃtprÃgastamayÃtsa upadravastadasyÃ'raïyÃ÷ paÓvo 'nvÃyattÃ÷ / tasmÃtte puru«aæ d­«Âvà bhÅtÃ÷ kak«amaraïyaæ Óvabhraæ bhayaÓÆnyamityupadravantyupagacchanti d­«ÂvopadravaïÃdupadravabhÃjino hyetasya sÃmna÷ //7 // _______________________________________________________________________ START ChUp 2,9.8 ## __________ ChUpBh_2,9.8 atha yatprathamÃstamite 'darÓanaæ jigami«ati savitari tannidhanaæ tadasya pitaro 'nvÃyattÃstasmÃttÃnnidadhati pit­pitÃmahaprapitÃmaharÆpeïa darbhe«u nik«ipanti tÃæstadarthaæ piï¬Ãnvà sthÃpayanti / nidhanasambandhÃnnidhanabhÃjino hyetasya sÃmna÷ pitara÷ / evamavayavaÓa÷ saptadhà vibhaktaæ khalvamumÃdityaæ saptavidhaæ sÃmopÃste yastasya tadÃpatti÷ phalamiti vÃkyaÓe«a÷ //8// ## ======================================================================= START ChUp 2,10.1 ## __________ ChUpBh_2,10.1 m­tyurÃditya÷ ahorÃtrÃdikÃlena jagata÷ pramÃpayit­tvÃt / tasyÃtitaraïÃyedaæ sÃmopÃsanamupadiÓyate-atha khalvanantaram / Ãdityam­tyuvi«ayasÃmopÃsanasya, Ãtmasaæmitaæ svÃvayavatulyatayà mitaæ paramÃtmatulyatayà và saæmitamatim­tyu m­tyujayahetutvÃt / yathà prathame 'dhyÃya udgÅthabhaktinÃmÃk«arÃïyudgÅtha ityupÃsyatvenoktÃni, tatheha sÃmna÷ saptavidhabhaktinÃmÃk«arÃïi samÃh­tya tribhisribhi÷ samatayà sÃmatvaæ parikalpyopÃsyatvenocyante / tadupÃsanena m­tyugocarÃk«arasamakhyÃsÃmÃnyena taæ m­tyuæ prÃpya tadatiriktÃk«areïa tasyÃ'dityasya m­tyoratikramaïÃyaiva saækramamaæ kalpayati / atim­tyu saptavidhaæ sÃmopÃsÅta m­tyumatikrÃntamatiriktÃk«arasaækhyayetyam­tyu sÃma / tasya prathamabhaktinÃmÃk«arÃïi biÇkÃra ityetattryak«araæ bhaktimÃna prastÃva iti ca bhaktestryak«arameva mÃna tatpÆrveïa samam //1 // _______________________________________________________________________ START ChUp 2,10.2 #<Ãdir iti dvyak«aram | pratihÃra iti caturak«aram | tata ihaikam | tat samam || ChUp_2,10.2 ||># __________ ChUpBh_2,10.2 Ãdiriti dvyak«araæ, saptavidhasya sÃmna÷ saækhyÃpÆraïa oÇkÃra Ãdirityucyate / pratihÃra iti caturak«aram / tata ihaikamak«aramavacchidyÃ'dyak«arayo÷ prak«ipyate / tena tatsamameva bhavati //2 // _______________________________________________________________________ START ChUp 2,10.3 ## __________ ChUpBh_2,10.3 udgÅtha iti tryak«aramupadrava iti caturak«araæ tribhisribhi÷ samaæ bhavatyak«aramatiÓi«.yate 'tiricyate / tena vai«amye prÃpte sÃmna÷ samatvakaraïÃyÃ'ha-tadekamapi sadak«aramiti tryak«arameva bhavati / atastatsamam //3 // _______________________________________________________________________ START ChUp 2,10.4 ## __________ ChUpBh_2,10.4 nidhanamiti tryak«araæ tatsamameva bhavati / evaæ tryak«arasamatayà sÃmatvaæ sampÃdya yathÃprÃptÃnyevÃk«arÃïi saækhyÃyante - tÃni ha và etÃni saptabhaktinÃmÃk«arÃïi dvÃviæÓati÷ //4 // _______________________________________________________________________ START ChUp 2,10.5 ## __________ ChUpBh_2,10.5 tatraikaviæÓatyak«arasaækhyayÃ'dityamÃpnoti m­tyum / yasmÃdekaviæÓa ito 'smÃllokÃdasÃvÃditya÷ saækhyayà / "dvÃdaÓa mÃsÃ÷ pa¤cartavasraya ime lokà asÃvÃditya ekaviæÓa"iti ÓruteratiÓi«Âena dvÃviæÓenÃk«areïa paraæ m­tyorÃdityÃjjayatyÃpnotÅtyartha÷ / yacca tadÃdityÃtparaæ kiæ tat?nÃkaæ kamiti sukhaæ tasya prati«edho 'kaæ tanna bhavatÅti nÃkaæ kamevetyartha÷ / m­tyuvi«ayatvÃddu÷khasya viÓokaæ ca tadvigataÓokaæ mÃnasadu÷kharahitamityartha÷ / tadÃpnotÅti //5 // _______________________________________________________________________ START ChUp 2,10.6 #<ÃpnotÅhÃdityasya jayam | paro hÃsyÃdityajayÃj jayo bhavati ya etad evaæ vidvÃn Ãtmasaæmitam atim­tyu saptavidhaæ sÃmopÃste sÃmopÃste || ChUp_2,10.6 ||># __________ ChUpBh_2,10.6 uktasyaiva piï¬itÃrthamÃha-ekaviæÓatisaækhyayÃ'dityasya jayamÃpnoti paro hÃsyaivaævida ÃdityajayÃnm­tyugocarÃtparo jayo bhavati dvÃviæÓatyak«arasaækhyayetyartha÷ / ya etadevaæ dvÃnitikyÃdyuktÃrtham / tasyaitadyathoktaæ phalamiti dvirabhyÃsa÷ sÃptavidhyasamÃptyartha÷ //6// ## ======================================================================= START ChUp 2,11.1 ## __________ ChUpBh_2,11.1 vinà nÃmagrahaïaæ pa¤cavidhasya saptavidhasya ca sÃmna upÃsanamuktam / athedÃnÅæ gÃyatrÃdinÃmagrahaïapÆrvakaæ viÓi«ÂaphalÃni sÃmopÃsanÃntarÃïyucyante yathÃkramaæ gÃyatrÃdÅnÃæ karmaïi prayogastathaiva / mano hiÇkÃro manasa÷ sarvakaraïaprav­ttÅnÃæ prÃthamyÃt / tadÃnantaryÃdvÃkprastÃvaÓcak«urudgÅtha÷ Órai«ÂhyÃt / Órotraæ pratihÃra÷ pratih­tatvÃt / prÃïo nidhanaæ yathoktÃnÃæ prÃïe nidhanÃtsvÃpakÃle / etadgÃyatraæ sÃma prÃïe«u protam / gÃyatryÃ÷ prÃïasaæstutatvÃt //1 // _______________________________________________________________________ START ChUp 2,11.2 ## __________ ChUpBh_2,11.2 sa ya evametadgÃyatraæ prÃïe«u protaæ veda prÃïÅ bhavati / avikalakaraïo bhavatÅtyetat / sarvamÃyureti / Óataæ var«aïi sarvamÃyu÷ puru«asyeti Órute÷ / jyogujjvalaæ jÅvati / mahÃnbhavati prajÃdibhirmahÃæÓca kÅrtyà / gÃyatropÃsakasyaitadvrataæ bhavati yanmahÃmanÃstvak«udracitta÷ syÃdityartha÷ //2// ## ======================================================================= START ChUp 2,12.1 ## __________ ChUpBh_2,12.1 abhimanthati sa hiÇkÃra÷ prÃthamyÃt / agnerdhÆmo jÃyate sa prastÃva ÃnantaryÃt / jvalati sa udgÅtho havi÷ sambandhÃcchrai«Âhyaæ jvalanasya / aÇgÃrà bhavanti sa pratihÃro 'ÇgÃrÃïÃæ pratih­tatvÃt / upaÓama÷ sÃvaÓe«atvÃdagne÷ / saæÓamo ni÷Óe«opaÓama÷ samÃptisÃmÃnyÃnnidhanametadrathantara magnau protam / manthane hyagnergÅyate //1 // _______________________________________________________________________ START ChUp 2,12.2 ## __________ ChUpBh_2,12.2 sa ya ityÃdi pÆrvavat / brahmavarcasÅ v­ttasvÃdhyÃyanimittaæ tejo brahmavartasam / tejastu kevalaæ tvi¬bhÃva÷ / annÃdo dÅptÃgni÷ / na pratyaÇÇagnerabhimukho nÃ'cÃmenna bhak«ayetki¤cinna ni«ÂhÅvecchle«manirasanaæ ca na kuryÃttadvratam //2// ## ======================================================================= START ChUp 2,13.1 ## __________ ChUpBh_2,13.1 upamantrayate saÇketaæ karoti prÃthamyÃtsa hiÇkÃra÷ / j¤apayate to«ayati sa prastÃva÷ / sahaÓayanamekaparyaÇkagamanaæ sa udgÅtha÷ Órai«ÂhyÃt / prati srÅæ Óayanaæ sriyà abhimukhÅbhÃva÷ sa pratihÃra÷ / kÃlaæ gacchati maithunena pÃraæ samÃptiæ gacchati tannidhanametadvÃmadevyaæ mithune protam / vÃyvambumithunasambandhÃt //1 // _______________________________________________________________________ START ChUp 2,13.2 ## __________ ChUpBh_2,13.2 sa ya ityÃdi pÆrvavat / mithunÅ bhavatyavidhuro bhavatÅtyartha÷ / mithunÃnmithunÃtprajÃyata ityamogharetastvamucyate / na käcana käcidapi sriyaæ svÃtmatalpaprÃptÃæ na pariharetsamÃgamÃrthinÅm / vÃmadevyasÃmopÃsanÃÇgatvena vidhÃnÃt etasmÃdanyatra prati«edhasm­taya÷ vacanaprÃmÃïyÃcca dharmÃvagaterna prati«edhaÓÃsreïÃsya virodha÷ //2// ## ======================================================================= START ChUp 2,14.1 ## __________ ChUpBh_2,14.1 udyansavità sa hiÇkÃra÷ prÃthamyÃddarÓanasya / udita÷ prastÃva÷ prastavanahetutvÃtkarmaïÃm / madhyandina udgÅtha÷ Órai«ÂhyÃt / aparÃhna÷ pratihÃra÷ paÓvÃdÅnÃæ g­hÃnprati haraïÃt / yadastaæ yaæstannidhanaæ rÃtrau g­he nidhÃnÃtprÃïinÃm / etadb­hadÃditye protaæ b­hata ÃdityadaivatyatvÃt //1 // _______________________________________________________________________ START ChUp 2,14.2 ## __________ ChUpBh_2,14.2 sa ya ityÃdi pÆrvavat / tapantaæ na nindettadvratam //2// ## ======================================================================= START ChUp 2,15.1 ## __________ ChUpBh_2,15.1 abhrÃïyabbharaïÃt, megha udakasekt­tvÃt / uktÃrthamanyat / etadvairÆpaæ nÃma sÃma parjanye protam / anetarÆpatvÃt abhrÃdibhi÷ parjanyasya vairÆpyam //1 // _______________________________________________________________________ START ChUp 2,15.2 ## __________ ChUpBh_2,15.2 virÆpÃæÓca surÆpÃæÓcÃjÃviprabh­tÅnpaÓÆnavarundhe prÃpnotÅtyartha÷ / var«antaæ na nindettadvratam //2// ## ======================================================================= START ChUp 2,16.1 ## __________ ChUpBh_2,16.1 vasanto hiæÇkÃra÷ prÃthamyÃt / grÅ«ma÷ prastÃva ityÃdi pÆrvavat //1 // _______________________________________________________________________ START ChUp 2,16.2 ## __________ ChUpBh_2,16.2 etadvairÃjam­tu«u protaæ veda virÃjati ­tuvadyathartava ÃrtavairdharmairvirÃjanta evaæ prajÃdibhirvidvÃnityuktamanyat / ­tÅnna nindettadvratam //2// ## ======================================================================= START ChUp 2,17.1 ## __________ ChUpBh_2,17.1 p­thivÅ hiÇkÃra ityÃdi pÆrvavat / Óakvarya iti nityaæ bahuvacanaæ revatya iva / loke«u protÃ÷ //1 // _______________________________________________________________________ START ChUp 2,17.2 ## __________ ChUpBh_2,17.2 lokÅ bhavati lokaphalena yujyata ityarta÷ / lokÃnna nindettadvratam //2// ## ======================================================================= START ChUp 2,18.1 ## __________ ChUpBh_2,18.1 ajà hiÇkÃra ityÃdi pÆrvavat / paÓu«u protÃ÷ //1 // _______________________________________________________________________ START ChUp 2,18.2 ## __________ ChUpBh_2,18.2 paÓÆnna nindettadvratam //2// ## ======================================================================= START ChUp 2,19.1 ## __________ ChUpBh_2,19.1 loma hiÇkÃro dehÃvayavÃnÃæ prÃthamyÃt / tvakprastÃva ÃnantaryÃt / mÃæsamudgÅtha÷ Órai«ÂhyÃt / asthi pratihÃra÷ pratih­tatvÃt / majjà nidhanamÃntyÃt / etadyaj¤Ãyaj¤Åyaæ nÃma sÃma dehÃvayavave«u protam //1 // _______________________________________________________________________ START ChUp 2,19.2 ## __________ ChUpBh_2,19.2 aÇgÅ bhavati samagrÃÇgo bhavatÅtyartha÷ / nÃÇgena hastapÃdÃdinà vihÆrchati na kuÂilÅ bhavati paÇgu÷ kuïÅ vetyartha÷ / saævatsaraæ saævatsaramÃtraæ majj¤o mÃæsÃni nÃÓnÅyÃnna bhak«ayet / bahuvacanaæ matsyopalak«aïÃrtham / majj¤o nÃÓnÅyÃtsarvadaiva nÃÓnÅyÃditi và tadvratam //2// ## ======================================================================= START ChUp 2,20.1 ## __________ ChUpBh_2,20.1 agnirhiÇkÃra÷ prathamasthÃnatvÃt / vÃyu÷ prastÃva ÃnantaryasÃmÃnyÃt / Ãditya udgÅtha÷ Órai«ÂhyÃt / nak«atrÃïi pratihÃra÷ pratih­tatvÃt / candramà nidhanaæ karmiïÃæ tannidhanÃt / etadrÃjanaæ devatÃsu protaæ devatÃnÃæ dÅptimattvÃt //1 // _______________________________________________________________________ START ChUp 2,20.2 ## __________ ChUpBh_2,20.2 vidvatphalam-etÃsÃmevÃgnyÃdÅnÃæ devatÃnÃæ salokatÃæ samÃnalokatÃæ sÃr«ÂitÃæ samÃnarddhitvaæ sÃyujyaæ samugbhÃvamekadehadehitvamityetat / vÃÓabdo 'tra lupto dra«Âavya÷ salokatÃæ vetyÃdi / bhÃvanÃviÓe«ata÷ phalaviÓe«opapatte÷ / gacchati prÃpnoti / samuccayÃnupapatteÓca / brÃhmaïÃnna nindettadvratam / "ete vai devÃ÷ pratyak«aæ yadbrÃhmaïÃ"iti ÓruterbrÃhmaïanindà devatÃnindaiveti //2// ## ======================================================================= START ChUp 2,21.1 ## __________ ChUpBh_2,21.1 trayÅ vidyà hiÇkÃra÷ / agnyÃdisÃmna Ãnantaryaæ trayÅvidyÃyà agnyÃdikÃryatvaÓrute÷ / hiÇkÃra÷ prÃthamyÃtsarvakartavyÃnÃm / traya ime lokÃstatkÃryatvÃdanantarà iti prastÃva÷ / agnyÃdÅnÃmudgÅthatvaæ Órai«ÂhyÃt / nak«atrÃdÅnÃæ pratih­tatvÃtpratihÃratvam / sarpÃdÅnÃæ dhakÃrasÃmÃnyÃnnidhanatvametatsÃma nÃmaviÓ«ÃbhÃvÃtsÃmasamudÃya÷ sÃmaÓabda÷ sarvasminprotam / trayÅvidyÃdid­«Âyà hiÇkÃrÃdisÃmabhaktaya upÃsyÃ÷ / atÅte«vapi sÃmopÃsane«u ye«u ye«u protaæ yadyatsÃma tadd­«Âyà tadupÃsyamiti / karmÃÇganÃæ d­«ÂiviÓe«eïÃjyasyeva saæskÃryatvÃt //1 // _______________________________________________________________________ START ChUp 2,21.2 ## __________ ChUpBh_2,21.2 sarvavi«ayasÃmavida÷ phalaæ-sarvaæ ha bhavati sarveÓvaro bhavatÅtyartha÷ / nirupacaritasarvabhÃve hi diksthebhyo baliprÃptyanupapatti÷ //2 // _______________________________________________________________________ START ChUp 2,21.3 ## __________ ChUpBh_2,21.3 tadetasminnartha e«a Óloko mantro 'pyasti / yÃni pa¤cadhà pa¤caprakÃreïa hiÇkÃrÃdivibhÃgai÷ proktÃni trÅïi trÅïi trayÅvidyÃdÅni tebhya÷ pa¤catrikebhyo jyÃyo mahattaraæ paraæ ca vyatiriktamanyadvastvantaraæ nÃsti na vidyata ityartha÷ / tatraiva hi sarvasyÃntabhavi÷ //3 // _______________________________________________________________________ START ChUp 2,21.4 ## __________ ChUpBh_2,21.4 yastadyathoktaæ sarvÃtmakaæ sÃma veda sa veda sarvaæ;sa sarvaj¤o bhavatÅtyartha÷ / sarvà diÓa÷ sarvadiksthà asmà evaævide baliæ bhogaæ haranti prÃpayantÅtyartha÷ / sarvamasmi bhavÃmÅtyevametatsÃmopÃsÅta tasyaitadeva vratam / dbirukti÷ sÃmopÃsanasamÃptyarpthà //4// ## ======================================================================= START ChUp 2,22.1 ## __________ ChUpBh_2,22.1 sÃmopÃsanaprasaÇgena gÃnaviÓe«ÃdisampadudgÃturupadiÓyate / phalaviÓe«asambandhÃt«a vinardi viÓi«Âo narda÷ svaraviÓe«a ­«abhakÆjitasamo 'syÃstÅti vinardi gÃnamiti vÃkyaÓe«a÷ / tacca sÃmna÷ sambandhi paÓubhyo hitaæ paÓavyamagneragnidevatyaæ codgÅtha udgÃnam / tadahamevaæviÓi«Âaæ v­ïe prarthaya iti kaÓcidyajamÃna udgÃtà và manyate / anirukto 'mukasama ityaviÓe«ita÷ prajÃpate÷ prajÃpatidevatya÷ sa na gÃnaviÓe«a÷ / ÃniruktyÃtprajÃpaternirukta÷ spa«Âa÷ somasya, somadevatya÷ sa udgÅtha ityartha÷ / m­du Ólak«aïaæ ca gÃnaæ vÃyorvÃyudevatyaæ tat / Ólak«ïaæ balavacca prayatnÃdhikyopetaæ cendrasyaindraæ tadgÃnam / krau¤caæ krau¤capak«ininÃdasamaæ b­haspaterbÃrhaspatyaæ tat / apadhvÃntaæ bhinnakÃæsyasvarasamaæ varuïasyaitadgÃnam / tÃnsarvÃnevopaseveta prayu¤jÅta vÃruïaæ tvevaikaæ varjayet //1 // _______________________________________________________________________ START ChUp 2,22.2 ## __________ ChUpBh_2,22.2 am­tatvaæ devebhya ÃgÃyÃni sÃdhayÃni / svadhÃæ pit­bhya ÃgÃyÃnyÃÓÃæ manu«yebhya ÃÓÃæ prÃrthanÃæ prÃrthitamityetat / t­ïodakaæ paÓubhya÷ svargaæ lokaæ yajamÃnÃyÃnnamÃtmane mahyamÃgÃyÃnÅtyetÃni manasà cintayandhyÃyannapramatta÷ svaro«mavya¤janÃdibhya÷ stuvÅta //2 // _______________________________________________________________________ START ChUp 2,22.3 ## __________ ChUpBh_2,22.3 sarve svarà akÃrÃdaya indrasya balakarmaïa÷ prÃïasyÃ'tmÃno dehÃvayavasthÃnÅyÃ÷ sarva Æ«mÃïa÷ Óa«asahÃdaya÷ prajÃpatervirÃja÷ kaÓyapasya vÃ'tmÃna÷ / sarve sparÓÃ÷ kÃdayo vya¤janÃni m­tyorÃtmÃnastamevaævidamudgÃtÃraæ yadi kaÓcitsvare«ÆpÃlabheta svarastvayà du«Âa÷ prayukta ityevamupÃlabdha indraæ prÃïamÅÓvaraæ ÓaraïamÃÓrayaæ prapanno 'bhÆvaæ svarÃn prayu¤jÃno 'haæ sa indro yattava vaktavyaæ tvà tvÃæ prati vak«yati sa eva deva uttaraæ dÃsyatÅtyenaæ brÆyÃt //3 // _______________________________________________________________________ START ChUp 2,22.4 ## __________ ChUpBh_2,22.4 atha yadyenamÆ«masu tathaivopÃlabheta prajÃpatiæ Óaraïaæ prapanno 'bhÆvaæ sa tvà pratipek«yati sa¤cÆrïayi«yatÅtyenaæ brÆyÃt / atha yadyenaæ sparÓe«ÆpÃlabheta m­tyuæ Óaraïaæ prapanno 'bhÆvaæ sa tvà prati dhak«yati bhasmÅkari«yatÅtyenaæ brÆyÃt //4 // _______________________________________________________________________ START ChUp 2,22.5 ## __________ ChUpBh_2,22.5 yata indrÃdyÃtmÃna÷ svarÃdayo 'ta÷ sarve svarà gho«avanto balavanto vaktavyÃ÷ / tathÃhamindre balaæ dadÃni balamÃdadhÃnÅti / tathà sarva Æ«mÃïo 'grastà antarapraveÓità anirastà bahiraprak«iptà viv­tÃ[viv­ttÃ] viv­taprayatnopetÃ÷ prajÃpaterÃtmÃnaæ paridadÃni prayacchÃnÅti / sarve sparÓà leÓena Óanakairanabhinihità anabhinik«iptà vaktavyà m­tyorÃtmÃnaæ bÃlÃniva Óanakai÷ pariharan m­tyorÃtmÃnaæ pariharÃïÅti //5// ## ======================================================================= START ChUp 2,23.1 ## __________ ChUpBh_2,23.1 oÇkÃrasyopÃsanavidhyarthaæ trayo dharmaskandhà ityÃdyÃrabhyate / naivaæ manatavyaæ sÃmÃvayavabhÆtasyaivodgÅthÃdilak«aïasyoÇkÃrasyopÃsanÃtphalaæ prÃpyata iti / kiæ tarhi?yatsarvairapi sÃmopÃsanai÷ karmabhiÓcÃprÃpyaæ tatphalamam­tatvaæ kevalÃdoÇkÃropÃsanÃtprÃpyata iti / tatstutyarthaæ sÃmaprakaraïe tadupanyÃsa÷ / trayasrisaækhyÃkà dharmasya skandhà dharmaskandhÃ÷ dharmavibÃgà ityartha÷ / ke ta ityÃha -yaj¤o 'gnihotrÃdi÷ / adhyayanaæ saniyamasya ­gÃderabhyÃsa÷ / dÃnaæ bahirvedi yathÃÓaktidravyasaævibhÃgo bhik«amÃïebhya÷ / itye«a prathamo dharmaskandha÷ / g­hasthasamavetatvÃttannirvartakena g­hasthena nirdiÓyate prathama eka ityartho dvitÅyat­tÅyaÓravaïÃnnÃ'dyÃrtha÷ / tapa eva dvitÅyastapa iti k­cchracÃndrÃyaïÃdi tadvÃæstÃpasa÷ parivrìvà na brahmasaæstha ÃÓramadharmamÃtrasaæstho;brahmasaæsthasya tvam­tatvaÓravaïÃt / dvitÅyo dharmaskandha÷ / brahmacÃryÃcÃryakule vastuæ ÓÅlamasyetyÃcÃryakulavÃsÅ / atyantaæ yÃvajjÅvamÃtmÃnaæ niyamairÃcÃryakule 'vasÃdayank«apayandehaæ t­tÅyo dharmaskandha÷ / atyantamityÃdiviÓe«aïÃnnai«Âhika iti gamyate / upakurvÃïasya svÃdhyÃyagrahaïÃrthatvÃnna puïyalokatvaæ brahmacaryeïa / sarva ete trayo 'pyÃÓramiïo yathoktairdharmai÷ puïyalokà bhavanti / puïyo loko ye«Ãæ ta ime puïyalokà ÃÓramiïo bhavanti / avaÓi«Âastvanukta÷ parivrìbrahmasaæstho brahmaïi samyaksthita÷ so 'm­tatvaæ puïyalokavilak«aïamamaraïabhÃvamÃtyantikameti nÃ'pek«ikaæ devÃdyam­tatvavat / puïyalokÃtp­yagam­tatvasya vibhÃgakaraïÃt / yadi ca pumyalokÃtiÓayamÃtramam­tatvamabhavi«yattata÷ puïyalokatvÃdvibhaktaæ nÃvak«yat / vibhaktepadeÓÃccÃ'tyantikamam­tatvamiti gamyate / atra cÃ'ÓramadharmaphalopanyÃsa÷ praïavasevÃstutyarthaæ na tatphalavidhyartham / stutaye ca pravamasevÃyà ÃÓramadharmaphalavidhaye ceti hi bhidyeta vÃkyam / tasmÃtsm­tisiddhÃÓramaphalÃnuvÃdena praïavasevÃphalamam­tatvaæ bruvanpraïavasevÃæ stauti / yathà pÆrïavarmaïa÷ sevà bhaktaparidhÃnamÃtraphalà rÃjavarmaïastu sevà rÃjyatulyaphaleti tadvat / praïavaÓca tatsatyaæ paraæ brahma tatpratÅkatvÃt / "etaddhyevÃk«araæ brahma etaddhyevÃk«araæ param" ityÃdyÃmnÃyÃtkÃÂhake yuktaæ tatsevÃto 'm­tatvam / caturïÃmadhik­tatvÃviÓe«Ãt / brahmasaæsthatve 'prati«edhÃcca / svakarmacchidre ca brahmasaæsthatÃyÃæ sÃmardhyopapatte÷ / na ca yavavarÃhÃdiÓabdavadbrahmasaæsthaÓabda÷ parivrÃjake rƬha÷ / brahmaïi saæsthitinimittamupÃdÃya prav­ttatvÃt / na hi rƬhiÓabdà nimittamupÃdadate / sarve«Ãæ ca brahmaïi sthitirupapadyate / yatra yatra nimittamasti brahmaïi saæsthitistasya tasya nimittavato vÃcakaæ santaæ brahmasaæsthaÓabdaæ parivrìekavi«aye saækoca kÃraïÃbhÃvÃnniroddhuma yuktam / na ca pÃrivrÃjyÃÓramadharmamÃtreïÃm­tatvam / j¤ÃnÃnarthakyaprasaÇgÃt / pÃrivrÃjyadharmayuktameva j¤Ãnamam­tatvasÃdhanamiti cenna / ÃÓramadharmatvÃviÓe«Ãt / dharmo và j¤ÃnaviÓi«Âo 'm­tatvasÃdhanamityedapi sarvÃÓramadharmÃïÃmaviÓi«Âam / na ca vacanamasti parivrÃjakasyaiva brahmasaæsthasya mok«o nÃnye«Ãmiti / j¤ÃnÃnmok«a iti ca sarvopani«adÃæ siddhÃnta÷ tasmÃdya eva brahmasaæstha÷ svÃÓramavihitakarmavatÃæ so 'm­tatvametÅti / kurvidaæ mà kÃr«Åriti karmavidhaya÷ prav­ttÃ÷ / tacca nimittaæ na ÓÃsrak­tam / sarvaprÃïi«u darÓanÃt / "sadekamevÃdvitÅyaæ" "Ãtmaivedaæ sarvaæ" "brahmaivedaæ sarvam" itiÓÃsrajanya÷ pratyayo vidyÃrÆpa÷ svÃbhÃvikaæ kriyÃkÃrakaphalabhedapratyayaæ karmavidhinimittamanupam­dya na jÃyate / bhedÃbhedapratyayayorvirodhÃt / na hi taimirikadvicandrÃdibhedapratyayamanupam­dya timirÃpagame candrÃdyekatvapratyaya upajÃyate / vidyÃvidyÃpratyayayorvirodhÃt / tatraivaæ sati yaæ bhedapratyayamupÃdÃya karmavidhaya÷ prav­tÃ÷ sa yasyopamardita÷ sadekamevÃdvitÅyaæ tatsatyaæ vikÃrabhedo 'n­tamityetadvÃkyapramÃïajanitenaikatvapratyayena sa sarvakarmabhyo niv­tto nimittaniv­tte:,sa ca niv­ttakarmà brahmasaæstha ucyate, sa ca parivrìevÃnyasyÃsambhavÃt / anyo hyaniv­ttabhedapratyaya÷ so 'nyatpaÓya¤Ó­ïvanmanvÃno vijÃnannidaæ k­tvedaæ prÃpnuyÃmiti hi manyate / tasyaivaæ kurvato na brahmasaæsthatà / vÃcÃrambhaïamÃtravikÃrÃn­tÃbhisandhipratyayatvÃt / na cÃsatyamityupardite bhedapratyaye satyamidamanena kartavyaæ mayeti pramÃïaprameyabuddhirupapadyate / ÃkÃÓa iva talamalabuddhirvivekina÷ / upamardite 'pi bhedapratyaye karmabhyo na nivartate cetprÃgiva bhedapratyayopamardanÃdekatvapratyayavidhÃyakaæ vÃkyamapramÃïÅk­taæ syÃt / abhak«yabhak«aïÃdiprati«edhavÃkyÃnÃæ prÃmÃïyavadyuktamekatvavÃkyasyÃpi prÃmÃïyam / sarvopani«adÃæ tatparatvÃt / karmavidhÅnÃmaprÃmÃïa ayaprasaÇga iti cet / na / anupamarditabhedapratyayavatpuru«avi«aye prÃmÃïyopapatte÷ svapnÃdipratyaya iva prÃkprabodhÃt / vivekinÃmakaraïÃtkarmavidhiprÃmÃïyoccheda iti cet / na / kÃmyavidhyanucchedadarÓanÃt / na hi kÃmÃtmatà na praÓastetyevaævij¤Ãnavadbhi÷ kÃmyÃni karmÃïi nÃnu«ÂhÅyanta iti kÃmyakarmavidhaya ucchidyante 'nu«ÂhÅyanta eva kÃmibhiriti / tathà brahmasaæsthairbrahmavidbhirnÃnu«ÂhÅyante karmÃïÅti na tadvidhaya ucchidyante 'brahmavidbhiranu«ÂhÅyanta eveti / parivrÃdakÃnÃæ bhik«ÃcaraïÃdivadutpannaikatvapratyayÃnÃmapi g­hasthÃdÅnÃmagnihotrÃdikarmÃniv­ttiriti cenna / prÃmÃïyacintÃyÃæ puru«aprav­tterad­«ÂÃntatvÃt / na hi nÃbhicarediti prati«iddhamapyabhicaramaæ kaÓcitkurvand­«Âa iti Óatrau dve«arahitenÃpi vivekinÃbhicaraïaæ kriyate / na ca karmavidhiprav­ttinimitte bhedapratyaye bÃdhite 'gnihotrÃdau pravartakaæ nimittamasti, parivrÃjakasyeva bhik«ÃcaraïÃdau bubhuk«Ãdi pravartakam / ihÃpyakaraïe pratyavÃyabhayaæ pravartakamiti cet / na / bhedapratyayavato 'dhik­tatvÃt / bhedapratyayavÃnanupamarditabhedabuddhirvidyayà ya÷ sa karmaïyadhik­ta ityavocÃma / yo hyadhik­ta÷ karmaïi tasya tadakarame pratyavÃyo na niv­ttÃdhikÃrasya g­hasthasyeva brahmacÃriïo viÓe«adharmÃnanu«ÂhÃne / evaæ tarhi sarva÷ svÃÓramastha utpannekatvapratyaya÷ parivrìiti cet / na / svasvÃmitvabhedabuddhyaniv­tte÷ / karmÃrthatvÃccetarÃÓramÃïÃm / "atha karma kurvÅya"iti Órute÷ / tasmÃtsvasvÃmitvÃbhÃvÃdbhik«ureka eva parivrà/ na g­hasthÃdi÷ / ekatvapratyayavidhijanitena pratyayena vidhinimittabhedapratyayasyopamarditatvÃdyamaniyamÃdyanupapatti÷ parivrÃjakasyeti cet / na / bubhuk«ÃdinaikatvapratyayÃtprÃcyÃvitasyopapatterniv­ttyarthatvÃt / na ca prati«iddhasevÃprÃpti÷ / ekatvapratyayotpatte÷ prÃgeva prati«iddhatvÃt / na hi rÃtrau kÆpe kaïÂake và patita udite 'pi savitari patati tasminneva / tasmÃtsiddhaæ niv­ttakarmà bhik«uka eva brahmasaæstha iti / yatpunaruktaæ sarve«Ãæ j¤ÃnavarjitÃnÃæ puïyalokateti / satyametat / yaccoktaæ tapa÷Óabdena parivrìapyukta iti / etadasat / kasmÃt / parivrÃjakasyaiva brahmasaæsthatÃsambhavÃt / sa eva hyavaÓe«ita ityavocÃma / ekatvavij¤Ãnavato 'gnihotrÃdivattaponiv­tteÓca / bhedabuddhimata eva hi tapa÷kartavyatà syÃt / etena karmacchidre brahmasaæsthatÃsÃmarthyaæ aprati«edhaÓca pratyukta÷ / tathà j¤ÃnavÃneva niv­ttakarmà parivrìiti j¤Ãnavaiyarthyaæ pratyuktam / yatpunaruktaæ yavavarÃhÃdiÓabdavatparivrÃjake na rƬho brahmasaæsthaÓabda iti tatparih­tam / tasyaiva brahmasaæsthatÃsambhavÃnnÃnyasyeti / yatpunaruktaæ rƬhaÓabdà nimittaæ nopÃdadata iti / tanna / g­hasthatak«aparivrÃjakÃdiÓabdadarÓanÃt / g­hasthitipÃrivrÃjyatak«aïÃdinimittopÃdÃnà api g­hasthaparivrÃjakÃÓramiviÓe«e viÓi«ÂajÃtimati ca tak«eti rƬhà d­Óyante ÓabdÃ÷ / na yatra yatra tÃni nimittÃni tatra tatra vartante / prasiddhyabhÃvÃt / tathehÃpi brahmasaæsthaÓabdo niv­ttasarvakarmatatsÃdhanaparivrìekavi«aye 'tyÃÓramiïi paramahaæsÃkhye v­tta iha bhavitumarhati / mukhyÃm­tatvaphalaÓravaïÃt / ataÓcedamevaikaæ vedoktaæ pÃrivrÃjyam / na yaj¤opavÅtatridaï¬akamaï¬alvÃdiparigraha iti / "muï¬o 'parigraho 'saÇga"iti Óruti÷"atyÃk«amibya÷ paramaæ pavitram" ityÃdi ca ÓvetÃÓvatarÅye / "ni÷stutirnirnamaskÃra"ityÃdism­tibhyaÓca / "tasmÃtkarma na kurvanti yataya÷ pÃradarÓina÷" / "tasmÃdaliÇgo dharmaj¤o 'vyaktaliÇga"ityÃdism­tibhyaÓca / yattu sÃækhyai÷ karmatyÃgo 'bhyupagamyate / kriyÃkÃrakaphalabhedabuddhe÷ satyatvÃbhyupagamÃt tanm­«Ã / yacca bauddhai÷ ÓÆnyatÃbhyupagamÃdakart­tvamabhyupagamyate / tadapyasat / tadabhyupagantu÷ sattvÃbhyupagamÃt / yaccÃj¤airalasatayÃkart­tvÃbhyupagama÷ so 'pyasan, kÃrakabuddheranivartatatvÃtpramÃïena / tasmÃdvedÃntapramÃïajanitaikatvapratyayavata eva karmaniv­ttilak«aïaæ pÃrivrÃjyaæ brahmasaæsthatvaæ ceti siddham / etena g­hasthasyaikatvavij¤Ãne sati pÃrivrÃjyamarthasiddham / nanvagnyutsÃdanado«abhÃksyÃtparivrajan / "vÅrahà và e«a devÃnÃæ yo 'gnimudvÃsayate"iti Órute÷ / na / vedenaivotsÃditatvÃt utsanna eva hi sa ekatvadarÓane jÃte / apÃgÃdagneragnitvamiti Órute÷ / ato na do«abhÃgg­hastha÷ parivrajanniti //1 // _______________________________________________________________________ START ChUp 2,23.2 ## __________ ChUpBh_2,23.2 yatsaæstho 'm­tatvameti tannirÆpaïÃrthamÃha -prajÃpatirviràkaÓyapo và lokÃnuddiÓya te«u sÃrajigh­k«ayÃbhyata padabhitÃpaæ k­tavÃndhyÃnaæ tapa÷ k­tavÃnityartha÷ / tebhyo 'bhitaptebhya÷ sÃrabhÆtà trayÅ vidyà samprÃsravatprajÃpatermanasi pratyabhÃdityartha÷ / tÃmabhyatapat / pÆrvavat / tasyà abhitaptÃyà etÃnyak«arÃïi samprÃsravanta bhÆrbhuva÷ svaritivyÃh­taya÷ //2 // _______________________________________________________________________ START ChUp 2,23.3 ## __________ ChUpBh_2,23.3 tÃnyak«arÃïyabhyatapattebhyo 'bhitaptebhya oÇkÃra÷ samprÃsravattadbrahma, kÅd­ÓamityÃha-tadyathà ÓaÇkunà parïanÃlena sarvÃïi parïÃni patrÃvayavajÃtÃni sant­ïïÃni nividdhÃni vyÃptÃnÅtyartha÷ / evamoÇkÃreïa brahmaïà paramÃtmana÷ pratÅkabhÆtena sarvà vÃkyaÓabdajÃtaæ sant­ïïà / "akÃro vai sarvà vÃk"ityÃdiÓrute÷ / paramÃtmavikÃraÓca nÃmadheyamÃtramityata oÇkÃra evedaæ sarvamiti / dvirabhyÃsa ÃdarÃrtha÷ / lokÃdini«pÃdanakathanamoÇkÃrastutyarthamiti //3// ## ======================================================================= START ChUp 2,24.1 ## __________ ChUpBh_2,24.1 sÃmopÃsanaprasaÇgena karmaguïabhÆtatvÃnnivartyoÇkÃraæ paramÃtmapratÅkatvÃdam­tatvahetutvena mahÅk­tya prak­tasyaiva yaj¤asyÃÇgabhÆtÃni sÃmahomamantrotthÃnÃnyupadidik«annÃha-brahmavÃdino vadanti yatprÃta÷savanaæ tadvasÆnÃm / taiÓca prÃta÷ savanasambaddho 'yaæ loko vaÓÅk­ta÷ savaneÓÃnai÷ / tathà rudrairmÃdhyandinasavaneÓÃnairantarik«aloka÷ / ÃdityaiÓca viÓvairdevaiÓca t­tÅyasavaneÓÃnaist­tÅyo loko vaÓÅk­ta÷ / iti yajamÃnasya loko 'nya÷ pariÓi«Âo na vidyate //1 // _______________________________________________________________________ START ChUp 2,24.2 ## __________ ChUpBh_2,24.2 ata÷ kva tarhi yajamÃnasya loko yadarthaæ yajate / na kvacilloko 'stÅtyabhiprÃya÷ / "lokÃya vai yajate yo yajate"iti Órute÷ / lokÃbhÃve ca sa yo yajamÃnastaæ lokasvÅkaraïopÃyaæ sÃmahomamantrotthÃnalak«aïaæ na vidyÃnna vijÃnÅyÃtso 'j¤a÷ kathaæ kuryÃdyaj¤aæ na katha¤cana tasya kart­tvamupapadyata ityartha÷ / sÃmÃdivij¤ÃnastutiparatvÃnnÃvidu«a÷ kart­tvaæ karmamÃtravida÷ prati«idhyate / stutaye ca sÃmÃdivij¤ÃnasyÃvidvatkart­tvaprati«edhÃya ceti hi bhidyate vÃkyam / Ãdye cau«astye kÃï¬e 'vidu«o 'pi karmÃstÅti hetumavocÃma / athaitadvak«yamÃïaæ sÃmÃdyupÃyaæ vidvÃnkuryÃt //2// _______________________________________________________________________ START ChUp 2,24.3 ## __________ ChUpBh_2,24.3 kiæ tadvedyamityÃha-purà pÆrvaæ prÃtaranuvÃkasya Óasrasya prÃrambhÃjjaghanena gÃrhapatyasya paÓcÃdudaÇmukha÷ sannupaviÓya sa vÃsavaæ vasudaivatyaæ sÃmÃbhigÃyati //3 // _______________________________________________________________________ START ChUp 2,24.4 ## __________ ChUpBh_2,24.4 lokadvÃramasya p­thivÅlokasya prÃptaye dvÃramapÃv­ïu he 'gne tena dvÃreïa paÓyema tvà tvÃæ rÃjyÃyeti //4 // _______________________________________________________________________ START ChUp 2,24.5 ## __________ ChUpBh_2,24.5 athÃnantaraæ juhotyanena mantreïa namo 'gnaye prahvÅbhÆtÃstubhyaæ vayaæ p­thivÅk«ite p­thivÅnivÃsÃya lokak«ite p­thivÅlokanivÃsÃyetyartha÷ / lokaæ me mahyaæ yajamÃnÃya vinda labhasva / e«a vai mama yajamÃnasya loka età gantÃsmi //5 // _______________________________________________________________________ START ChUp 2,24.6 ## __________ ChUpBh_2,24.6 atrÃsmiælloke yajamÃno 'hamÃyu«a÷ parastÃdÆrdhvaæ m­ta÷ sannityartha÷ / svÃhoti juhoti / apajahyapanaya parighaæ lokadvÃrÃrgalamityevaæ mantramuktvotti«Âhati evametairvasubhya÷ prÃta÷ savanasambaddho loko ni«krÅta÷ syÃttataste prÃta÷savanaæ dhasavo yajamÃnÃya samprayacchanti //6 // _______________________________________________________________________ START ChUp 2,24.7-8 ## ## __________ ChUpBh_2,24.7,8 tathÃ'gnÅdhrÅyasya dak«iïÃgnerjaghanenodaÇmukha upaviÓya sa raudraæ sÃmÃbhigÃyati yajamÃno rudradaivatyaævairÃjyÃya //7-8 // _______________________________________________________________________ START ChUp 2,24.9-10 ## ## __________ ChUpBh_2,24.9.10 antarik«ak«ita ityÃdi samÃnam //9// _______________________________________________________________________ START ChUp 2,24.11-13 ## ## ## __________ ChUpBh_2,24.11-13 tathÃ'havanÅyasyodaÇmukha upaviÓya sa ÃdityadaivatyamÃdityaæ vaiÓvadevaæ ca sÃmÃbhigÃyati krameïa svÃrÃjyÃya sÃmrÃjyÃya //11-13 // _______________________________________________________________________ START ChUp 2,24.14-15 ## ## __________ ChUpBh_2,24.14-15 divik«idbhya ityevamÃdi samÃnamanyat / vindatÃpahateti bahivacanamÃtraæ viÓe«a÷ / yÃjamÃnaæ tvetat / etÃsmyatra yajamÃna ityÃdiliÇgÃt //14-15 // _______________________________________________________________________ START ChUp 2,24.16 ## __________ ChUpBh_2,24.16 e«a ha vai yajamÃna evaævit yathoktasya sÃmÃdervidvÃnyaj¤asya mÃtrÃæ yaj¤ayÃthÃtmyaæ veda yathoktam / ya evaæ veda ya evaæ vedeti dviruktiradhyÃyaparisamÃptyarthà //16 // ## ## _____________________________________________________________ ## ## _______________________________________________________________________ START ChUp 3,1.1 ## __________ ChUpBh_3,1.1 asau và Ãditya utyÃdyadhyÃyÃrambhe sambandha÷ / atÅtÃnantarÃdhyÃyÃnta uktaæ yaj¤asya mÃtrÃæ vedeti yaj¤avi«ayÃïi ca sÃmahomamantrotthÃnÃni viÓi«ÂaphalaprÃptaye yaj¤ÃÇgabhÆtÃnyupadi«ÂÃni / sarvayaj¤ÃnÃæ ca kÃryanirv­ttirÆpa÷ savità mahatyà Óriyà dÅpyate / sa e«a sarvaprÃïikarmaphalabhÆta÷ pratyak«aæ sarvairupajÅvyate / ato yaj¤avyapadeÓÃnantaraæ tatkÃryabhÆtasavit­vi«ayamupÃsanaæ sarvapuru«Ãrthebhya÷ Óre«Âhatamaphalaæ vidhÃsyÃmÅtyevamÃrabhate Óruti÷-asau và Ãdityo devamadhvityÃdi / devanÃæ modanÃnmadhviva madhvasÃvÃditya÷ / vasvÃdÅnÃæ ca modanahetutvaæ vak«yati sarvayaj¤aphalarÆpatvÃdÃdityasya / kathaæ madhutvamityÃha-tasya madhuno dyaureva bhrÃmarasyeva madhunastiraÓcÅnaÓcÃsau vaæÓaÓceti tiraÓcÅnavaæÓa÷ / tiryaggateva hi dyaurlak«yate / antarik«aæ ca madhvapÆpo dyuvaæÓe lagna÷ sallaæmbata ivÃto madhvapÆpasÃmÃnyÃdantarik«aæ madhvapÆpo madhuna÷ saviturÃÓrayatvÃcca / marÅcayo raÓmayo raÓmisthà Ãpo bhaumÃ÷ savitrÃk­«ÂÃ÷"età và Ãpa÷ svarÃjo yanmarÅcaya"iti iti hi vij¤Ãyate / tà antarik«amadhvapÆpastharaÓmyantargatatvÃdbhramarabÅjabhÆtÃ÷ putrà iva hità lak«yanta iti putrà iva putrà madhvapÆpanìyantargatà hi bhramaraputrÃ÷ //1 // _______________________________________________________________________ START ChUp 3,1.2 ## __________ ChUpBh_3,1.2 tasya saviturmadhvÃÓrayasya madhuno ye präca÷ prÃcyÃæ diÓi gatà raÓmayastà evÃsya prÃcya÷ prÃga¤canÃnmadhuno nìyo madhunìya iva madhvÃdhÃracchidrÃïÅtyartha÷ / tatra ­ca eva madhuk­to lohitarÆpaæ savitrÃÓrayaæ madhu kurvantÅti madhuk­to bhramarà iva yato rasÃnÃdÃya madhu kurvanti / tatpu«pamiva pu«pam­gveda eva / tatra ­gbrÃhmaïasamudÃyasya ­gvedÃkhyatvÃcchabdamÃtrÃcca bhogyarÆparasanisrÃvÃsambhavÃd­gvedaÓabdenÃtra ­gvedavihitaæ karma / tato hi karmaphalabhÆtamadhurasanisrÃvasambhavÃt / madhukarairiva pu«pasthÃnÅyÃd­gvedavihitÃtkarmaïo 'pa ÃdÃya ­gbhirmadhu nirvartyate / kÃstà Ãpa ityÃha-tÃ÷ karmaïi prayuktÃ÷ somÃjyapayorÆpà agnau prak«iptÃstatpÃkÃbhinirv­ttà am­tà am­tÃrthatvÃdatyanta rasavatya Ãpo bhavanti / tadrasÃnÃdÃya tà và età Ìca÷ pu«pebhyo rasamÃdadÃnà eva bhramarÃ÷ ­ca÷ //2 // _______________________________________________________________________ START ChUp 3,1.3 ## __________ ChUpBh_3,1.3 etam­gvedam­gvedavihitaæ karma pu«pasthÃnÅyamabhyatapannabhitÃpaæ k­tavatya ivaità ­ca÷ karmaïi prayuktÃ÷ / Ìgbhirhi mantrai÷ ÓasrÃdyaÇgabhÃvamupagatai÷ kriyamÃïaæ karma madhunirvartakaæ rasaæ mu¤catÅtyupapadyate pu«pÃïÅva bhramarairÃcÆ«yamÃïÃni / tadetadÃha-tasyargvedasyÃbhitaptasya / ko 'sau raso ya ­ÇmadhukarÃbhitÃpani÷s­ta ityucyate / yaÓo viÓrutatvaæ tejo dehagatà dÅptirindriyaæ sÃmarthyopetairindriyairavaikalyaæ vÅryaæ sÃmarthyaæ balamityartha÷ / annÃdyamannaæ ca tadÃdyaæ ca yenopayujyamÃnenÃhanyahani devÃnÃæ sthiti÷ syÃttadannÃdyame«a raso 'jÃyata yÃgÃdilak«aïÃtkarmaïa÷ //3 // _______________________________________________________________________ START ChUp 3,1.4 ## __________ ChUpBh_3,1.4 yaÓa ÃdyannÃdyaparyantaæ tadvyak«aradviÓe«eïÃk«aradagamat / gatvà ca tadÃdityamabhita÷ pÃrÓvata÷ pÆrvabhÃgaæ savituraÓrayadÃÓritavadityartha÷ / amu«minnÃditye sa¤citaæ karmaphalÃkhyaæ madhu bhok«yÃmaha ityevaæ hi yaÓa-Ãdilak«aïaphalaprÃptaye karmÃïi kriyante manu«yai÷ kedÃrani«pÃdanamiva kar«akai÷ / tatpratyak«aæ pradarÓyate ÓraddhÃhetostadvà etat / kiæ tadyadetadÃdityasyodyato d­Óyate rohitaæ rÆpam //4// ## ======================================================================= START ChUp 3,2.1 ## __________ ChUpBh_3,2.1 atha ye 'sya dak«iïà raÓmaya ityÃdi samÃnam / yajÆæ#yeva madhuk­to yajurvedavihite karmaïi prayuktÃni / pÆrvavanmadhuk­ta iva / yajurvedavihitaæ karma pu«pasthÃnÅyaæ pu«pamityucyate / tà eva somÃdyà am­tà Ãpa÷ //1 // _______________________________________________________________________ START ChUp 3,2.2-3 ## ## __________ ChUpBh_3,2.2,3 tÃni và etÃni yajÆæ«yetaæ yajurvedamabhyatapannityevamÃdi sarvaæ samÃnam / madhvetadÃdityasya d­Óyate Óuklaæ rÆpam //2--3 // ## ======================================================================= START ChUp 3,3.1-3 ## ## ## __________ ChUpBh_3.3.1-3 atha ye 'sya pratyaÓco raÓmaya ityÃdi samÃnam / tathà sÃmnÃæ madhu / etadÃdityasya k­«ïaæ rÆpam //1-3 // ## ======================================================================= START ChUp 3,4.1-3 ## ## ## __________ ChUpBh_3,4.1-3 atha ye 'syoda¤co raÓmaya ityÃdi samÃnam / atharvÃÇgiraso 'tharvaïÃÇgirasà ca d­«Âà mantrà atharvÃÇgirasa÷ karmaïi prayuktà madhuk­ta÷ / itihÃsapurÃïaæ pu«pam / tayoÓcetihÃsapurÃïayoraÓvamedhe pÃriplavÃsu rÃtri«u karmÃÇgatvena viniyoga÷ siddha÷ / madhvetadÃdityasya para÷ k­«ïaæ rÆpamatiÓayena k­«ïamityartha÷ //1-3 // ## ======================================================================= START ChUp 3,5.1-3 ## ## ## __________ ChUpBh_3,5.1,2,3 atha ye 'syordhvà raÓmaya ityÃdi pÆrvavat / guhyà gopyà rahasyà evÃ'deÓà lokadvÃrÅyÃdividhaya upÃsanÃni ca karmÃÇgavi«ayÃïi madhuk­to brahmaiva ÓabdÃdhikÃrÃtprÃïavÃkhyaæ pu«pam / samÃnamanyat / madhvetadÃdityasya madhye k«obhata iva samÃhitad­«Âerd­Óyate sa¤calatÅva //1-3 // _______________________________________________________________________ START ChUp 3,5.4 ## __________ ChUpBh_3,5.4 te và ete yathoktà rohitÃdirÆpaviÓe«Ã rasÃnÃæ rasÃ÷ / ke«Ãæ rasÃnÃmityÃha-vedà hi yasmÃllokani«yandatvÃtsÃrà iti rasÃste«Ãæ rasÃnÃæ karmabhÃvamÃpannÃnÃmapyete rohitÃdiviÓe«Ã rasà ityantasÃrabhÆtà ityartha÷ / tathÃm­tÃnÃmam­tÃni vedà hyam­tà nityatvÃte«ÃmetÃni rohitÃdÅni rÆpÃïyam­tÃni / rasÃnÃæ rasà ityÃdi karmastutire«Ã / yasyaivaæviÓi«ÂÃnyam­tÃni phalamiti //4// ## ======================================================================= START ChUp 3,6.1 ## __________ ChUpBh_3,6.1 rÆpasyeti / na / yaÓa ÃdÅnÃæ ÓrotrÃdigamyatvÃt / ÓrotragrÃhyaæ yaÓa÷ / tejorÆpaæ cÃk«u«am / indriyaæ vi«ayagrahaïakÃryÃnumeyaæ karaïasÃmarthyam / vÅryaæ balaæ dehagata utsÃha÷ prÃïavattà / annÃdyaæ pratyahamupajÅvyamÃnaæ ÓarÅrasthitikaraæ yadbhavati raso hyevamÃtmaka÷ sarva÷ / yaæ d­«Âvà t­pyanti sarve devÃ÷ / d­«Âvà t­pyantÅtyetatsarvaæ svakaraïairanubhÆya t­pyantÅtyartha÷ / ÃdityasaæÓrayÃ÷ santo vaigandhyÃdidehakaraïado«arahitÃÓca //1 // _______________________________________________________________________ START ChUp 3,6.2 ## __________ ChUpBh_3,6.2 kiæ te nirudyamà am­tamupajÅvanti / na / kathaæ tarhi, etadeva rÆpamabhilak«yÃdhunà bhogÃvasaro nÃsmÃkamiti buddhvÃbhisaæviÓantyudÃsate / yadà vai tasyÃm­tasya bhogÃvasaro bhavettadaitasmÃdam­tÃdam­tabhoganimittamityartha÷ / etasmÃdrÆpÃdudyantyutsÃhavanto bhavantÅtyartha÷ / na hyanutsÃhavatÃmananapati«ÂhatÃmalasÃnÃæ bhogaprÃptirloke d­«Âà //2 // _______________________________________________________________________ START ChUp 3,6.3 ## __________ ChUpBh_3,6.3 sa ya÷ kaÓcidetadevaæ yathoditam­ÇmadhukaratÃparasasaærak«aïam­gvedavihitakarmapu«pÃttasya cÃ'dityasaæÓrayaïaæ rohita rÆpatvaæ cÃm­tasya prÃcÅdiggataraÓminìÅsaæsthatÃæ vasudevabhogyatÃæ tadvidaÓca vasubhi÷ sahaikatÃæ gatvÃgninà mukenopajÅvanaæ darÓanamÃtreïa t­ptiæ svabhogÃvasara udyamanaæ tatkÃlÃpÃye ca saæveÓanaæ veda so 'pi vasuvatsarvaæ tathaivÃnubhavati //3 // _______________________________________________________________________ START ChUp 3,6.4 ## __________ ChUpBh_3,6.4 kiyantaæ kÃlaæ vidvÃæstadam­tamupajÅvatÅtyucyate - sa vidvÃnyÃvadÃditya÷ purastÃtprÃcyÃæ diÓyudetà paÓcÃtpratÅcyÃmastametà tÃvadvasÆnÃæ bhogakÃlastÃvantameva kÃlaæ vasÆnÃmÃdhipatyaæ svÃrÃjyaæ paryatà parito gantà bhavatÅtyartha÷ / na yathà candramaï¬alastha÷ kevalakarmÅ paratantro devÃnÃmannabhÆta÷ / kiæ tarhyayamÃdhipatyaæ svarìbhÃvaæ cÃdhigacchati //4// ## ======================================================================= START ChUp 3,7.1-3 ## ## ## __________ ChUpBh_3,7.1-3 athà yaddvitÅyamam­taæ tadrudrà upajÅvantÅtyÃdi samÃnam //1-2-3 // _______________________________________________________________________ START ChUp 3,7.4 ## __________ ChUpBh_3,7.4 sa yÃvadÃditya÷ purastÃdudetà paÓcÃdastametà dvistÃvattato dviguïaæ kÃlaæ dak«iïata udetottarato 'stametà rudrÃïÃæ tÃvadbhogakÃla÷ //4// ## ======================================================================= START ChUp 3,8.1-4 ## ## ## ## ## ======================================================================= START ChUp 3,9.1-4 ## ## ## ## ## ======================================================================= START ChUp 3,10.1 ## ## ## ## ## __________ ChUpBh_3.8.1-4, 9.1-4, 10.1-4 tathà paÓcÃduttarata Ærdhvamudetà viparyayeïÃstametà / pÆrvasmÃtpÆrvasmÃddviguïottarottareïa kÃlenetyapaurÃïaæ darÓanam / savituÓcaturdiÓamindrayamavaruïasomapurÅ«ÆdayÃstamayakÃlasya tulyatvaæ hi paurÃïikairuktam / mÃnasottarasya mÆrdhani mero÷ pradak«iïÃv­ttestulyatvÃditi / atrokta÷ parihÃra ÃcÃryai÷ / amarÃvatyÃdÅnÃæ purÅïÃæ dviguïottarottareïa kÃlenodvÃsa÷ syÃt / udayaÓca nÃma savitustannivÃsinÃæ prÃïinÃæ cak«ugocarÃpattistadatyaya«castamanaæ na paramÃrthata udayÃstamane sta÷ / tannivÃsinÃæ ca prÃïinÃmabhÃve tÃnprati tenaiva mÃrgeïa gacchannapi naivodetà nÃstameteti cak«urgocarÃpattestadatyayasya cÃbhÃvÃt / tathÃmarÃvatyÃ÷ sakÃÓÃddviguïaæ kÃlaæ saæyamanÅ purÅ vasatyatastannivÃsina÷ prÃïina÷ prati dak«iïata ivodetyuttarato 'stametÅtyucyate 'smadbuddhiæ cÃpek«ya / tathottarÃsvapi purÅ«u yojanà / sarve«Ãæ ca meruruttarato bhavati / yadÃmarÃvatyÃæ madhyÃhnagata÷ savità tadà saæyamanyÃmudyand­Óyate tatra madhyÃhnagato vÃruïyÃmudyand­Óyate, tathottarasyÃæ, pradak«iïÃv­ttestulyatvÃt / ilÃv­tavÃsinÃæ sarvata÷ parvataprÃkÃranivÃritÃdityaraÓmÅnÃæ savitordhva ivodetÃvagistametà d­Óyate / parvatordhvacchidrapraveÓÃtsavit­prakÃÓasya / tathargÃdyam­topajÅvinÃmam­tÃnÃæ ca dviguïottarottaravÅryavattvamanumÅyate bhogakÃladvaiguïyaliÇgena / udyamanasaæveÓanÃdi devÃnÃæ rudrÃdÅnÃæ vidu«aÓca samÃnam //1-4 // ## ======================================================================= START ChUp 3,11.1 ## __________ ChUpBh_3,11.1 k­tvaivamudayÃstamanena prÃïinÃæ svakarmaphalabhoganimittamanugrahaæ tatkarmaphalopabhogak«aye tÃni prÃïijÃtÃnyÃtmani saæh­tyÃtha tatastasmÃdanantaraæ prÃïyanugrahakÃlÃdÆrdhva÷ sannÃtmanyudetyodgamya yÃnpratyudeti te«Ãæ prÃïinÃmabhÃvÃtsvÃtmastho naivodetà nÃstametaikalo 'dvitÅyo 'navayavo madhye svÃtmanyeva sthÃtà / tatra kaÓcidvidvÃnvasvÃdisamÃnacaraïo rohitÃdyam­tabhogabhÃgÅ yathoktakrameïa svÃtmÃnaæ savitÃramÃtmatvenopetya samÃhita÷ sannetaæ mantraæ d­«Âvotthito 'nyasmai p­«Âavate jagÃda / yatastvamÃgato brahmalokÃtkiæ tatrÃpyahorÃtrÃbhyÃæ parivartamÃna÷ savità prÃïinÃmÃyu÷ k«apayati yathehÃsmÃkamityevaæ p­«Âa÷ pratyÃha / tattatra yathà p­«Âe yathokte cÃrtha e«a Óloko bhavati tanokto yogineti Órutervacanamidam //1 // _______________________________________________________________________ START ChUp 3,11.2 ## __________ ChUpBh_3,11.2 na vai tatra yato 'haæ brahmalokÃdÃgatastasminna vai tatraitadasti yatp­cchasi / na hi tatra nimloco 'stamagamatsavità na codiyÃyodgata÷ kutaÓcitkadÃcana kasmiæÓcidapi kÃla iti / udayÃstamayavarjito brahmaloka ityanupapannamityukta÷ Óuthamiva pratipede / he devÃ÷ sÃk«iïo yÆyaæ Ó­ïuta yathà mayoktaæ satyaæ vacastena steyanÃhaæ brahmaïà brahmasvarÆpeïa mà virÃdhi«i mà virudhyeyamaprÃptirbrahmaïà mama mà bhÆdityartha÷ //2 // _______________________________________________________________________ START ChUp 3,11.3 ## __________ ChUpBh_3,11.3 satyaæ tenoktamityÃha Óruti÷-na ha và asmai yathoktabrahmavide nodeti na nimlocati nÃstameti kiæ tu brahmavide 'smai sak­ddivà haiva sadaivÃharbhavati svaya¤jyoti«ÂvÃdya etÃæ yathoktÃæ brahmopani«adaæ vedaguhyaæ veda / evaæ tantreïa vaæÓÃditrayaæ pratyam­tasambandhaæ ca yaccÃnyadavocÃmaivaæ jÃnÃtÅtyartha÷ / vidvÃnudayÃstamayakÃlÃparicchedyaæ nityamajaæ brahma bhavatÅtyartha÷ //3 // _______________________________________________________________________ START ChUp 3,11.4 ## __________ ChUpBh_3,11.4 taddhaitanmadhuj¤Ãnaæ brahmà hiraïyagarbho virÃje prajÃpataya uvÃca / so 'pi manave / manurik«vÃkvÃdyÃbhya÷ prajÃbhya÷ provÃceti vidyÃæ stauti brahmÃdiviÓi«ÂakramÃgateti / kiæ ca taddhaitanmadhuj¤ÃnamuddÃlakÃyÃ'ruïaye pità _______________________________________________________________________ START ChUp 3,11.5 ## __________ ChUpBh_3,11.5 idaæ vÃva tadyathoktamanyo 'pi jye«ÂhÃya putrÃya sarvapriyÃrhÃya brahma prabrÆyÃt / praïÃyyÃya và yogyÃyÃyantevÃsine Ói«yÃya //5 // _______________________________________________________________________ START ChUp 3,11.6 ## __________ ChUpBh_3,11.6 nÃnyasmai kasmaicana prabrÆyÃttÅrthadvayamanuj¤Ãtamaneke«Ãæ prÃptÃnÃæ tÅrthÃnÃmÃcÃryÃdÅnÃm / kasmÃtpunastÅrthasaÇkocanaæ vidyÃyà ni«krayÃrthamÃcÃryÃya dhanasya pÆrïÃæ sampannÃæ bhogopararaïairnÃsÃvasya ni«krayo yasmÃttato 'pi dÃnÃdetadeva yanmadhuvidyÃdÃnaæ bhÆyo bahutaraphalamityartha÷ / dvirabhyÃsa ÃdarÃrtha÷ //6// ## ======================================================================= START ChUp 3,12.1 ## __________ ChUpBh_3,12.1 yata evamatiÓayaphalai«Ã brahmavidyÃta÷ sà prakÃrÃntareïÃpi vaktavyeti gÃyatrÅ và ityÃdyÃrabhyate / gÃyatrÅdvÃreïa cocyate / brahmaïa÷ sarvaviÓe«arahitasya neti netÅtyÃdiÓi«aprati«edhagamyasya durbodhatvÃt / satsvaneke«u cchanda÷su gÃyatryà eva brahmaj¤ÃnadvÃratayopÃdÃnaæ prÃdhÃnyÃt / somÃharaïÃt itaracchandok«arÃharaïenetaracchandovyÃptyà ca sarvasavanavyÃpakatvÃcca yaj¤e prÃdhÃnyaæ gÃyatryÃ÷ / gÃyatrÅsÃratvÃcca brÃhmaïasya mÃtaramiva hitvà gurutarÃæ gÃyatrÅæ tato 'nyadgurutaraæ na pratipadyate yathoktaæ brahmÃpÅti / tasyÃmatyantagauravasya prasiddhatvÃt / ato gÃyatrÅmukhenaiva brahmocyate / gÃyatrÅ và ityavadhÃraïÃrtho vaiÓabda÷ / idaæ sarvaæ bhÆtaæ prÃmijÃtaæ yatki¤ca sthÃvaraæ jaÇgamaæ và tatsarvaæ gÃyatryeva / tasyÃÓchandomÃtrÃyÃ÷ sarvabhÆtatvamanupapannamiti gÃyatrÅkÃraïaæ vÃcaæ Óabdayatyasau gaurasÃvaÓva iti ca trÃyate ca rak«atyamu«mÃnmà bhai«Å÷ kiæ te bhayamutthitamityÃdinà sarvato bhayÃnnivartyamÃno vÃcà trÃta÷ syÃt / yadvÃgbhÆtaæ gÃyati ca trÃyate ca gÃyatryeva tadgÃyati ca trÃyate ca vÃco 'nanyatvÃdgÃyatryÃ÷ / gÃnÃttrÃïÃcca gÃyatryà gÃyatrÅtvam //1 // _______________________________________________________________________ START ChUp 3,12.2 ## __________ ChUpBh_3,12.2 yà vai saivaælak«aïà sarvabhÆtarÆpà gÃyatrÅ, iyaæ vÃva sà yeyaæ p­thivÅ / kathaæ punariyaæ p­thivÅ gÃyatrÅti, ucyatesarvabhÆtasambandhÃt / kathaæ sarvabhÆtasambandha÷, asyÃæ p­thivyÃæ hi yasmÃtsarvaæ sthÃvaraæ jaÇgamaæ ca bhÆtaæ prati«ÂhitametÃmeva p­thivÅæ nÃtiÓÅyate nÃtivartata ityetat / yathà gÃnatrÃïÃbhyÃæ bhÆtasambandho gÃyatryà evaæ bhÆtaprati«ÂhÃnÃdubhÆtasambaddhà p­thivyato gÃyatrÅ p­thivÅ //2 // _______________________________________________________________________ START ChUp 3,12.3 ## __________ ChUpBh_3,12.3 yà vai sà p­thivÅ gÃyatrÅyaæ vÃva sedameva / tatkiæ, yadidamasminpuru«e kÃryakÃraïasaÇghÃte jÅvati ÓarÅraæ pÃrthivatvÃccharÅrasya / kathaæ ÓarÅrasya gÃyatrÅtvamiti / ucyate-asminhÅme prÃïà bhÆtaÓabdavÃcyÃ÷ prati«ÂhitÃ÷ / ata÷ p­thivÅvadbhÆtaÓabdavÃcyaprÃïaprati«ÂhÃnÃccharÅraæ gÃyatrÅ / etadeva yasmÃccharÅraæ nÃtiÓÅyante prÃïÃ÷ //3 // _______________________________________________________________________ START ChUp 3,12.4 ## __________ ChUpBh_3,12.4 yadva tatpuru«e ÓarÅraæ gÃyatrÅdaæ vÃva tat / yadidamasminnantarmadhye puru«e h­dayaæ puï¬arÅkÃkhyametadgÃyatrÅ / kathamityÃha-asminhÅme prÃïÃ÷ prati«Âhità ata÷ ÓarÅravadgÃyatrÅ h­dayam / etadeva ca nÃtiÓÅyante prÃïÃ÷ / "prÃïo ha pità / prÃïo mÃtà / "iti,"ahiæsansarvabhÆtÃni"iti ca ÓruterbhÆtaÓabdavÃcyÃ÷ prÃïÃ÷ //4 // _______________________________________________________________________ START ChUp 3,12.5 ## __________ ChUpBh_3,12.5 sai«Ã catu«padà «a¬ak«arapadà chandorÆpà satÅ bhavati gÃyatrÅ «a¬vidhà vÃgbhÆtap­thivÅÓarÅrah­dayaprÃïarÆpà satÅ «a¬vidhà bhavati / vÃkprÃïayoranyÃrthanirdi«Âayorapi gÃyatrÅprakÃratvam / anyathà «a¬vidhasaækhyÃpÆraïÃnupapatte÷ / tadetasminnartha etadgÅyatryÃkhyaæ brahma gÃyatryanugataæ gÃyatrÅmukhenoktam­cÃpi mantreïÃbhyanÆktaæ prakÃÓitam //5 // _______________________________________________________________________ START ChUp 3,12.6 ## __________ ChUpBh_3,12.6 tÃvÃnasya gÃyatryÃkhyasya brahmaïa÷ samastasya mahimà vibhÆtivistÃra÷ / yÃvÃæÓcatu«pÃt«a¬vidhaÓca brahmaïo vikÃra÷ pÃdo gÃyatrÅti vyÃkhyÃta÷ / atastasmÃdvikÃralak«aïÃdgÃyatryÃkhyÃdvÃcÃrambhaïamÃtrÃttato jyÃyÃnmahattaraÓca paramÃrthasatyarÆpo 'vikÃra÷ pÆru«a÷ puru«a÷ sarvapÆraïÃtpuri ÓayanÃcca / tasyÃsya pÃda÷ sarvà sarvÃïi bhÆtÃni tejobannÃdÅni sasthÃvarajaÇgamÃni / tripÃttraya÷ pÃdà asya so 'yaæ tripÃt / tripÃdam­taæ puru«Ãkhyaæ samastasya gÃyatryÃtmano divi dyotanavati svÃtmanyavasthitamityartha iti //6 // _______________________________________________________________________ START ChUp 3,12.7 ## __________ ChUpBh_3,12.7 yadvai tat tripÃdam­taæ gÃyatrÅmukhenoktaæ brahmetÅdaæ vÃva tadidameva / tadyo 'yaæ prasiddho bahirdhà bahi÷ puru«ÃdÃkÃÓo bhautiko yo vai sa bahirdhà puru«ÃdÃkÃÓa ukta÷ //7 // _______________________________________________________________________ START ChUp 3,12.8 ## __________ ChUpBh_3,12.8 ayaæ vÃva sa yo 'yamanta÷ puru«e ÓarÅra ÃkÃÓo yo vai so 'nta÷ puru«a ÃkÃÓa÷ //8 // _______________________________________________________________________ START ChUp 3,12.9 ## __________ ChUpBh_3,12.9 ayaæ vÃva sa yo 'yamantarh­daye h­dayapuï¬arÅka ÃkÃÓa÷ / kathamekasya sata ÃkÃÓasya tridhà bheda iti / ucyate-bÃhyendriyavi«aye jÃgaritasthÃne nabhasi du÷khabÃhulyaæ d­Óyate / tato 'nta÷ÓarÅre svapnasthÃnabhÆte mandataraæ du÷khaæ bhavati svapnÃnpaÓyata÷ / h­dayasthe punarnabhasi na ka¤cana kÃmaæ kÃmayate na ka¤cana svapnaæ paÓyati / ata÷ sarvadu÷khaniv­ttirÆpamÃkÃÓaæ su«uptasthÃnam / ato yuktamekasyÃpi tridhà bhedÃnvÃkhyÃnam / bahirdhà puru«ÃdÃrabhyÃ'kÃÓasya h­daye saÇkocakaraïaæ ceta÷samÃdhÃnasthÃnastutaye / yathÃ"trayÃïÃmapi lokÃnÃæ kuruk«etraæ viÓi«yate / ardhatastu kuruk«etramardhatastu p­thÆdakam"iti tadvat / tadetaddhÃrdÃkÃÓÃkhyaæ brahma pÆrïaæ sarvagataæ na h­dayamÃtraparicchinnamiti mantavyam / yadyapi h­dayÃkÃÓe ceta÷ samÃdhÅyate 'pravarti na kutaÓcitkvacitpravartituæ ÓÅlamasyetyapravarti tadanucchittidharmakam / yathÃnyÃni bhÆtÃni paricchinnÃnyucchittidharmakÃïi na tathà hÃrdaæ nabha÷ / pÆrïÃmapravartinÅmanucchedÃtmikÃæ Óriyaæ vibhÆtiæ guïaphalaæ labhate d­«Âaæ ya evaæ yathoktaæ pÆrïÃpravartiguïaæ brahma veda jÃnÃtÅhaiva jÅvaæstadbhÃvaæ pratipadyata ityartha÷ //9// ## ======================================================================= START ChUp 3,13.1 ## __________ ChUpBh_3,13.1 tasya ha và ityÃdinà gÃyatryÃkhyasya brahmaïa upÃsanÃÇgatvena dvÃrapÃlÃdiguïavidhÃnÃrthamÃrabhyate / yathà loke dvÃrapÃlà rÃj¤a upÃsanena vaÓÅk­tà rÃjaprÃptyarthà bhavanti tathehÃpÅti / tasyeti prak­tasya h­dayasyetyartha÷ / etasyÃnantaranirdi«Âasya pa¤ca pa¤casaækhyÃkà devÃnÃæ su«ayo devasu«aya÷ svargalokaprÃptidvÃracchidrÃïi deve÷ prÃïÃdityÃdibhÅ rak«yamÃïÃnÅtyato devasu«ayastasya svargalokabhavanasya h­dayasyÃsya ya÷ prÃÇsu«i÷ pÆrvÃbhimukhasya prÃggataæ yacchidraæ dvÃraæ sa prÃïastatsthastena dvÃreïa ya÷ sa¤carati vÃyuviÓe«a÷ sa prÃganitÅti prÃïa÷ / tenaiva sambaddhamavyatiriktaæ taccak«ustathaiva sa Ãditya÷"Ãdityo ha vai bÃhya÷ prÃïa÷"iti ÓruteÓcak«ÆrÆpaprati«ÂhÃkrameïa h­di sthita÷ / "sa Ãditya÷ kasminprati«Âhita iti cak«u«i"ityÃdi hi vÃjasaneyake / prÃïavÃyudevataiva hyekà cak«urÃdityaÓca sahÃ'Órayeïa / vak«yati ca-prÃïÃya svÃheti hatuæ havi÷ sarvametattarpayatÅti / tadetprÃïÃkhyaæ svargalokadvÃrapÃlatvÃdbrahma / svargalokaæ pratipitsustejaÓcaitaccak«urÃdityasvarÆpeïa, annÃdyatvÃcca savitustejo 'nnÃdyamityÃbhyÃæ guïÃbhyÃmupÃsÅta / tatastejasvyannÃdaÓcÃ'mayÃvitvarahito bhavati ya evaæ veda tasyaitadguïaphalam / upÃsanena vaÓÅk­to dvÃrapa÷ svargalokaprÃpti heturbhavatÅti mukhyaæ ca phalam //1 // _______________________________________________________________________ START ChUp 3,13.2 ## __________ ChUpBh_3,13.2 atha yo 'sya dak«iïa÷ su«istatstho vÃyuviÓe«a÷ sa vÅryavatkarma kurvanvig­hya và prÃïÃpÃnau, nÃnà vÃnitÅti vyÃnastatsambaddhameva ca tacchrotramindriyaæ tathà sa candramÃ÷ / "Órotreïa s­«Âà diÓaÓca candramÃÓce"ti Órute÷ / sahÃÓrayau pÆrvavattadetacchrÅÓca vibhÆti÷ Órotracandramasorj¤ÃnÃnnahetutvamatastÃbhyÃæ ÓrÅtvam / j¤ÃnÃnnavataÓca yaÓa÷ khyÃtirbhavatÅti yaÓohetutvÃdyaÓastvamatastÃbhyÃæ guïÃbhyÃmupÃsÅtetyÃdi samÃnam //2 // _______________________________________________________________________ START ChUp 3,13.3 ## __________ ChUpBh_3,13.3 atha yo 'sya pratyaÇsu«i÷ paÓcimastatstho vÃyuviÓe«a÷ sa mÆtrapurÅ«Ãdyapanayannadho 'nitÅtyapÃna÷ sà tathà vÃk / tatsambandhÃttathÃgnistadetadbrahmavarcasaæ, v­ttasvÃdhyÃyanimittaæ tejo brahmavarcasam / agnisambandhÃdv­ttasvÃdhyÃyasya / annaghrasanahetutvÃdapÃnasyÃnnÃdyatvam / samÃnamanyat //3 // _______________________________________________________________________ START ChUp 3,13.4 ## __________ ChUpBh_3,13.4 atha yo 'syodaÇsu«irudaggata÷ su«istatsyo vÃyuviÓe«a÷ so 'ÓitapÅte samaæ nayatÅti samÃna÷ / tatsambaddhaæ mano 'nta÷karaïaæ sa parjanyo v­«ÂyÃtmako deva÷ parjanyanimittÃÓcÃ'pa iti / "manasà s­«Âà ÃpaÓca varuïaÓca"iti Órute÷ / tadetkÅrtiÓca / manaso j¤Ãnasya kÅrtihetutvÃt / Ãtmaparok«aæ vuÓrutatvaæ kÅrti÷ / yaÓa÷ svakaraïasaævedyaæ viÓrutatvam / vyu«Âi÷ kÃntirdehagataæ lÃvaïyam / tataÓca kÅrtisambhavÃtkÅrtiÓceti / samÃnamanyat //4 // _______________________________________________________________________ START ChUp 3,13.5 ## __________ ChUpBh_3,13.5 atha yo 'syordhva÷ su«i÷ sa udÃna à pÃdalÃdÃrabhyordhvamutkramaïÃdutkar«Ãrthaæ ca karma kurvannanitÅtyudÃna÷ sa vÃyustadÃdhÃraÓcÃ'kÃÓastadetadvÃyvÃkÃÓayorojohetutvÃdojo balaæ mahatvÃcca maha iti / samÃnamanyat //5 // _______________________________________________________________________ START ChUp 3,13.6 ## __________ ChUpBh_3,13.6 te và ete yathoktÃ÷ pa¤casu«isambandhÃtpa¤ca brahmaïo hÃrdasya pura«Ã rÃjapuru«Ã iva dvÃrasthÃ÷ svargasya hÃrdasya lokasya dvÃrapà dvÃrapÃlÃ÷ / etairhi cak«u÷ÓrotravÃÇmana÷prÃïairbahirmukhaprav­ttairbrahmaïo hÃrdasya prÃptidvÃrÃïi niruddhani / pratyak«aæ hyetadajitakaraïatayà bÃhyavi«ayÃsaÇgÃn­taprarƬhatvÃnna hÃrde brahmaïi manasti«Âhati / tasmÃtsatyamuktamete pa¤ca brahmapuru«Ã÷ svargasya dvÃrapà iti / ata÷ sa ya etÃnevaæ yathoktaguïaviÓi«ÂÃnsvargasya lokasya dvÃrapÃnvedopÃsta upÃsanayà vaÓÅkaroti sa rÃjadvÃrapÃlÃnivopÃsanena vaÓÅk­tya tairanivÃrita÷ pratipadyate svargaæ lorka rÃjÃnamiva hÃrdaæ brahma / ki¤cÃsya vidu«a÷ kule vÅra÷ putro jÃyate vÅrapuru«asevanÃt / tasya carïÃpÃkaraïena brahmopÃsanaprav­ttihetutvam / tataÓca svargalokapratipattaye pÃramparyeïa bhavatÅti svargalokapratipattirevaikaæ phalama //6 // _______________________________________________________________________ START ChUp 3,13.7 ## __________ ChUpBh_3,13.7 atha yadasau vidvÃnsvargaæ lokaæ vÅrapuru«asevanÃtpratipadyate / yaccoktaæ"tripÃdasyÃm­taæ divÅ"ti tadidaæ liÇgena cak«u÷ÓrotrendriyagocaramÃpÃdayitavyam, yathÃgnyÃdi dhÆmÃdiliÇgena / tathà hyevamevedamiti yathokte 'tha d­¬ha pratÅti÷ syÃt / ananyatvena ca niÓcaya iti / ata Ãha-yadato 'mu«mÃddivo dyulokÃtpara÷ paramiti liÇgavyatyayena / jyotirdÅpyate / svayaæprabhaæ sadÃprakÃÓatvÃddÅpyate iva dÅpyata ityucyate / agnyÃdivÃjjvalanalak«aïÃyà dÅpterasambhavÃt / viÓvata÷ p­«Âhe«vityetasya vyÃkhyÃna sarvata÷ p­«Âhe«viti / saæsÃrÃduparÅtyartha÷ / saæsÃra eva hi sarva÷ / asaæsÃriïa ekatvÃnnirbhedatvÃcca / anuttame«u tatpuru«asamÃsÃÓaÇkÃniv­ttaya Ãhottame«u loke«viti satyalokÃdi«u hiraïyagarbhÃdikÃryasthaparasyeÓvarasyÃ'sannatvÃducyata uttame«u loke«viti / idaæ vÃvedameva tadyadidamasminpuru«e 'ntarmadhye jyotiÓcak«u÷ - ÓrotragrÃhyeïa liÇgeno«ïimnà Óabdena cÃvagamyate / yattvacà sparÓarÆpeïa g­hyate taccak«u«aiva / d­¬hapratÅtikaratvÃttvaca÷ / avinÃbhÆtatvÃcca rÆpasparÓayo÷ / kathaæ punastasya jyoti«o liÇgaæ tvagd­«ÂigocaratvamÃpadyata iti, Ãha-yatra yasminkÃle / etaditi kriyÃviÓe«aïam / asmi¤ÓarÅre hastenÃ'labhya saæsparÓeno«ïimÃnaæ rÆpasahabhÃvinamu«ïasparÓabhÃvaæ vijÃnÃti / sa hyÆ«ïimà nÃmarÆpavyÃkaraïÃya dehamanupravi«Âasya caitanyÃtmajyoti«o liÇgamavyabhicÃrÃt / na hi jÅvantamÃtmÃnamÆ«ïimà vyabhicarati"u«ïa eva jÅvi«ya¤ÓÅto mari«yann" iti hi vij¤Ãyate / maraïakÃle ca teja÷ parasyÃæ devatÃyÃmiti pareïÃvibhÃgatvopagamÃt / ato 'sÃdhÃramaæ liÇgamau«ïyamagneriva dhÆma÷ / atastasya parasyai«Ã d­«Âi÷ sÃk«Ãdiva darÓanaæ darÓanopÃya ityartha÷ / tathà tasya jyoti«a e«Ã Óruti÷ ÓravaïaæÓravaïopÃyo 'pyucyamÃna÷ / yatra yadà puru«o jyoti«o liÇgaæ ÓuÓrÆ«ati Órotamicchati tadaitatkarïÃvapig­hyaitacchabda÷ kriyÃviÓe«aïam / apig­hyÃpidhÃyetyartho 'ÇgulibhyÃæ prorïutya ninadamiva rathasyeva gho«o ninadastamiva Ó­ïoti nadathuriva ­«abhakÆjitamiva Óabdo yathà cÃgnerbahirjvalata evaæ Óabdamanta÷ ÓarÅra upaÓ­ïoti tadetajjyotird­«ÂaÓrutaliÇgatvÃdd­«Âaæ ca Órutaæ cetyupÃsÅta / tathopÃsanÃccak«u«yo darÓanÅya÷ Óruto viÓrutaÓca / yatsparÓaguïopÃsananimittaæ phalaæ tadrÆpe sampÃdayati cak«u«ya iti / rÆpasparÓayo÷ sahabhÃvitvÃt / i«ÂatvÃcca darÓanÅyatÃyÃ÷ / evaæ ca vidyÃyÃ÷ phalamupapannaæ syÃnna tu m­dutvÃdisparÓavattve / ya evaæ yathoktau guïau veda / svargalokapratipattistÆktamad­«Âaæ phalam / dvirabhyÃsa ÃdarÃrtha÷ //7// ## ======================================================================= START ChUp 3,14.1 ## __________ ChUpBh_3,14.1 punastasyaiva tripÃdam­tasya brahmaïo 'nantaguïavato 'nantaÓakteranekabhedopÃsyasya viÓi«ÂaguïaÓaktimatvenopÃsanaæ vidhitsannÃha-sarvaæ samastaæ;khalviti vÃkyÃlaÇkÃrÃrtho nipÃta÷ / idaæ jagannÃmarÆpavik­taæ pratyak«Ãdivi«ayaæ brahmakÃraïaæ v­ddhatamatvÃdbrahma / kathaæ sarvasya brahmatvamityata Ãha-tajjalÃniti / tasmÃdbrahmaïo jÃtaæ tejobannÃdikrameïa sarvam / atastajjam / tathà tenaiva jananakrameïa pratilomatayà tasminneva brahmaïi lÅyate tadÃtmatayà Óli«yata iti tallam / tathà tasminneva sthitikÃle 'niti prÃïiti ce«Âata iti / evaæ brahmÃtmatayà tri«u kÃle«vaviÓi«Âaæ tadvyatirekeïÃgrahaïÃt / atastadevedaæ jagat / yathà cedaæ tadevaikamadvitÅyaæ tathà «a«Âhe vistareïa vak«yÃma÷ / yasmÃcca sarvamidaæ brahma, ata÷ ÓÃnto rÃgadve«Ãdido«arahita÷ saæyata÷ sanyattatsarvaæ brahma tadvak«yamÃïairguïairupÃsÅta / kathamupÃsÅta / kratuæ kurvÅta kraturniÓcayo 'dhyavasÃya evameva nÃnyathetyavicala÷ pratyayastaæ kratuæ kurvÅtopÃsÅtetyanena vyavahitena sambandha÷ / kiæ puna÷ kratukaraïena kartavyaæ prayojanam / kathaæ và kratu÷ kartavya÷ kratukaraïaæ cÃbhipretÃrthasiddhisÃdhanaæ kathamityasyÃrthasya pratipÃdanÃrthamathetyÃdigrantha÷ / atha khalviti hetvartha÷ / yasmÃtkratumaya÷ kratuprÃyo 'dhyavasÃyÃtmaka÷ puru«o jÅva÷ / yathÃkraturyÃd­Óa÷ kraturasya so 'yaæ yathÃkraturyathÃdhyavasÃyo yÃd­ÇniÓcayo 'smiælloke jÅvanniha puru«o bhavati tatheto 'smÃddehÃtpretya m­tvà bhavati / kratvanurÆpaphalÃtmako bhavatÅtyartha÷ / evaæ hyetacchÃsrato d­«Âam / "yaæ yaæ vÃpi smaranbhÃvaæ tyajatyante kalevaram"ityÃdi / yata evaæ vyavasthà ÓÃsrad­«ÂÃta÷ sa evaæ jÃnankatuæ kurvÅta yÃd­Óaæ kratuæ vak«yÃmastam / yata evaæ ÓÃsraprÃmÃïyÃdupapadyate kratvanurÆpaæ phalamata÷ sa kartavya÷ kratu÷ //1 // _______________________________________________________________________ START ChUp 3,14.2 ## __________ ChUpBh_3,14.2 katham / manomayo mana÷prÃya÷ / manute 'neneti manastatsvav­ttyà vi«aye«u prav­ttaæ bhavati tena manasà tanmaya÷, tathà prav­tta iva tatprÃyo niv­tta iva ca / ata eva prÃïaÓarÅra÷ prÃïo liÇgÃtmà vij¤ÃnakriyÃÓaktidvayasaæmÅrchita÷ / "yo vai prÃïa÷ sà praj¤Ã yà và praj¤Ã sa prÃïa÷"iti Órute÷ / sa ÓarÅraæ yasya sa prÃïaÓarÅra÷ / "manomaya÷ £ÃïaÓarÅranetÃ"iti ca ÓrutyantarÃt / bhÃrÆpa÷ / bhà dÅptiÓcaitanyalak«aïaæ rÆpaæ yasya sa bhÃrÆpa÷ / satyasaÇkalpa÷ / satyà avitathÃ÷ saÇkalpà yasya so 'yaæ satyasaÇkalpa÷ / na yathà saæsÃriïa ivÃnaikÃntikaphala÷ saÇkalpa ÅÓvarasyetyartha÷ / an­tena mithyÃphalatvahetunà pratyƬhatvÃtsaÇkalpasya mithyÃphalatvam / vak«yatyan­tena hi pratyƬhà iti / ÃkÃÓÃtmà / ÃkÃÓa ivÃ'tmà svarÆpaæ yasya sa ÃkÃÓÃtmà / sarvagatatvaæ sÆk«matvaæ rÆpadihÅnatvaæ cÃ'kÃÓatulyateÓvarasya / sarvakarmà / sarvaæ viÓvaæ teneÓvareïa kriyata iti jagatsarvaæ karmÃsya sa sarvakarmà / "sa hi sarvasya kartÃ"iti Órute÷ / sarvakÃma÷ / sarve kÃmà do«arahità asyeti sarvakÃma÷ / "dharmaviruddho bhÆte«u kÃmo 'smi"iti sm­te÷ / nanu kÃmo 'smÅti vacanÃdiha bahuvrÅhistathà kÃmo 'smÅtism­tyartho vÃcya÷ / sarvagandha÷ / sarve gandhÃ÷ sukhakarà asya so 'yaæ sarvagandha÷ / "puïyo gandha÷ p­thivyÃm"iti sm­te÷ / tathà rasà api vij¤eyÃ÷. apuïyagandharasagrahaïasya pÃpmasambandhanimittatvaÓravaïÃt / "tasmÃttenobhayaæ jighrati surabhi ca durgandhi ca / pÃpmanà hye«u viddha÷"iti Órute÷ / na ca pÃpmasaæsarga ÅÓvarasya, avidyÃdido«asyÃnupapatte÷ / sarvamidaæ jagadabhyÃtto 'bhivyÃpta÷ / atatervyÃptyarthasya kartari ni«Âhà / tathÃvÃkyucyate 'nayeti vÃgvÃgeva vÃka÷ / dvà vacergha¤antasya karaïe vÃk / sa yasya vidyate sa vÃkÅ na vÃkyavÃkÅ / vÃkprati«edhaÓcÃtropalak«aïÃrtha÷ / gandharasÃdiÓravaïÃdÅÓvarasya prÃptÃnighrÃïÃdÅni karaïÃni gandhÃdigrahaïÃya / ato vÃkprati«edhena prati«idhyante tÃni / "apÃïipÃdo javano grahÅtà paÓyatyacak«u÷ sa Ó­ïotyakarïa÷"ityÃdimantravarïÃt / anÃdaro 'saæbhrama÷ / aprÃptaprÃptau hi saæbhrama÷ syÃdanÃptakÃmasya / na tvÃptakÃmatvÃnnityat­ptasyeÓvarasya saæbhramo 'sti kvacit //2 // _______________________________________________________________________ START ChUp 3,14.3 ## __________ ChUpBh_3,14.3 e«a yathoktaguïo me mamÃ'tmÃntarh­daye h­dayapuï¬arÅkasyÃntarmadhye 'ïÅyÃnaïutaro vrÅhervà yavÃdvetyÃdyatyantasÆk«matvapradarÓanÃrtham / ÓyÃmÃkÃdvà ÓyÃmÃkataï¬ulÃdveti paricchinnaparimÃïÃdaïÅyÃnityukte 'ïuparimÃïatvaæ prÃptamÃÓaÇkyÃtastatprati«edhÃyÃ'rabhate - e«a ma ÃtmÃntarh­daye jyÃyÃnp­thivyà ityÃdinà / jyÃya÷parimÃïÃcca jyÃyastvaæ darÓayannanantaparimÃïatvaæ darÓayati //3 // _______________________________________________________________________ START ChUp 3,14.4 ## __________ ChUpBh_3,14.4 manomaya ityÃdinà jyÃyÃnebhyo lokebhya ityantena yathoktaguïalak«aïa ÅÓvaro dhyeyo na tu tadguïaviÓi«Âa eva yathà rÃjapuru«amÃnaya citraguæ vetyukte na viÓe«aïaÓyÃpyÃnayane vyÃpriyate tadvadihÃpÅti prÃptamatastanniv­ttyartha sarvakarmetyÃdi punarvacanam / tasmÃnmanomayatvÃdiguïaviÓi«Âa eveÓvaro dhyeya÷ / ata eva «a«Âhasaptamayoriva tattvamasyÃtmaivedaæ sarvamiti neha svÃrÃjye 'bhi«i¤cati / e«a ma Ãtmaitadbrahmaitamita÷ pratyÃbhisambhavitÃsmÅti liÇgÃnna tvÃtmaÓabdena pratyagÃtmaivocyate / mameti «a«ÂhyÃ÷ sambandhÃrthapratyÃyakatvÃdetamabhisambhavitÃsmÅti ca karmakart­tvanirdeÓÃt / nanu «a«Âhe 'pyatha sampatsya iti satsampatte÷ kÃlÃntaritatvaæ darÓayati / na, ÃrabdhasaæskÃraÓe«asthityarthaparatvÃt na kÃlÃntaritÃrthatà / anyathà tattvamasÅtyetasyÃrthasya bÃdhaprasaÇgÃt / yadyapyÃtmaÓabdasya pratyagarthatvaæ sarvaæ khalvidaæ brahmeti ca prak­tame«a ma ÃtmÃntarh­daya etadbrahmetyucyate tathÃpyantardhÃnamÅ«adaparityajyaivaitamÃtmÃnamito 'smÃccharÅrÃtpretyÃbhisambhavitÃsmÅtyuktam / yathÃkraturÆpasyÃ'tmana÷ pratipattÃsmÅti yasyaivaævida÷ syÃdbhavedaddhà satyamevaæ syÃmahaæ pretya evaæ na syÃmiti na ca vicikitsÃstÅtyetasminnarthe kratuphalasambandhe sa tathaiveÓvarabhÃvaæ pratipadyate vidvÃnityetadÃha smoktavÃnkila ÓÃï¬alyo nÃmar«i÷ / dvirabhyÃsa ÃdarÃrtha÷ //4// ## ======================================================================= START ChUp 3,15.1 ## __________ ChUpBh_3,15.1 asya kule vÅro jÃyata ityuktam / na vÅrajanmamÃtraæ pitustrÃïÃya / "tasmÃtputramanuÓ«Âaæ lokyamÃhu÷"iti ÓrutyantarÃt / atastaddÅrghÃyu«Âvaæ kathaæ syÃdityevamarthaæ koÓavij¤ÃnÃrambha÷ / abhyarhitavij¤ÃnavyÃsaÇgÃdanantarameva noktaæ tadidÃnÅmevÃ'rabhyate-antarik«amudaramanta÷su«iraæ yasya so 'yamantarik«odara÷ koÓa÷ koÓa ivÃnekadharmasÃd­ÓyÃtkoÓa÷ / sa ca bhÆmibudhno bhÆmirbudhno mÆlaæ yasya sa bhÆmibudhno na jÅryati na vinaÓyati trailokyÃtmakatvÃt / sahasrayugakÃlÃvasthÃyÅ hi sa÷ / diÓo hyasya sarvÃ÷ sraktaya÷ koïÃ÷ / dyaurasya koÓasyottaramÆrdhvaæ bilaæ sa e«a yathoktaguïa÷ koÓo vasudhÃno vasu dhÅyate 'sminprÃïinÃæ karmaphalÃkhyamato vasudhÃna÷ / yasminnantarviÓvaæ samastaæ prÃïikarmaphalaæ saha tatsÃdhanairidaæ yadg­hyate pratyak«ÃdipramÃïai÷ ÓritamÃÓritaæ sthitamityartha÷ //1 // _______________________________________________________________________ START ChUp 3,15.2 ## __________ ChUpBh_3,15.2 tasyÃsya prÃcÅ digprÃggato bhÃgo juhÆrnÃma juhvatyasyÃæ diÓi karmiïa÷ prÃÇmukhÃ÷ santa iti juhÆnami / sahamÃnà mÃna sahante 'syÃæ pÃpakarmaphalÃni yamapuryÃæ prÃïina iti sahamÃnà nÃma dak«iïÃdik / tathà rÃj¤Å nÃma pratÅcÅ paÓcimà digrÃj¤Å rÃj¤Ã varuïenÃdhi«Âhità sandhyÃrÃgayogÃdvà / subhÆtà nÃma bhÆtimadbhirÅÓvarakuberÃdibhiradhi«ÂhitatvÃtsubhÆtà nÃmodÅcÅ / tÃsÃæ diÓÃæ vÃyurvatso digjatvÃdvÃyo÷ / "purovÃta"ityÃdidarÓanÃt / sa ya÷ kaÓcitputradÅrghajÅvitarthyevaæ yathoktaguïaæ vÃyuæ diÓÃæ vatsamam­taæ veda sa na putrarodaæ putranimittaæ rodanaæ na roditi putro na mriyata ityartha÷ / yata evaæ viÓi«Âaæ koÓadigvatsavi«ayaæ vij¤Ãnamata÷ so 'haæ putrajÅvitÃrthyevametaæ vÃyuæ diÓÃæ vatsaæ veda jÃne / ato mà putrarodaæ rudaæ mà rudaæ putramaraïanimittam / putrorodo mama mà bhÆdityartha÷ //2 // _______________________________________________________________________ START ChUp 3,15.3 ## __________ ChUpBh_3,15.3 ari«ÂamavinÃÓinaæ koÓaæ yathoktaæ prapadye prapanno 'smi putrÃyu«e / amunÃmunÃmuneti trirnÃma g­hïÃti putrasya / tathà prÃïaæ prapadye 'munÃmunÃmunÃ, bhÆ÷ prapadye 'munÃmunÃmunà bhuva÷ prapadye 'munÃmunÃmunà sva÷ prapadye 'munÃmunÃmunÃ, sarvatra prapadya iti trinami g­hïÃti puna÷ puna÷ //3 // _______________________________________________________________________ START ChUp 3,15.4 ## __________ ChUpBh_3,15.4 sa yadavocaæ prÃïaæ prapadya iti vyÃkhyÃnÃrthamupanyÃsa÷ / prÃïo và idaæsarvaæ bhÆtaæ yadidaæ jagat / "yathà vÃrÃnÃbhÃv" iti vak«yati / atastameva sarvaæ tattena prÃïaprapadanena prÃpatsi prapanno 'bhavam //4// 3.15.5 ## __________ ChUpBh_3,15.5 tathà bhÆ÷ prapadya iti trÅællokÃnbhÆrÃdÅnprapadya iti tadavocam //5 // _______________________________________________________________________ START ChUp 3,15.6 ## __________ ChUpBh_3,15.6 atha yadavocaæ bhuva÷ prapadya ityagnyÃdÅnprapadya iti tadavocam //6 // _______________________________________________________________________ START ChUp 3,15.7 ## __________ ChUpBh_3,15.7 atha yadavocaæ sva÷ prapadya ity­gvedÃdÅnprapadya ityeva tadavocamiti / upari«ÂÃnmanträjapettata÷ pÆrvoktamajaraæ koÓaæ sadigvatsaæ yathÃvaddhyÃtvà dvirvacanamÃdarÃrtham //7// ## ======================================================================= START ChUp 3,16.1 ## __________ ChUpBh_3,16.1 putrÃyu«a upÃsanamuktaæ japaÓca / athedÃnÅmÃtmano dÅrghajÅvanÃyedamupÃsanaæ japaæ ca vidadhadÃha / jÅvanhi svayaæ putrÃdiphalena yujyate nÃnyathà ityata ÃtmÃnaæ yaj¤aæ sampÃdayati-pura«a÷ puru«o jÅvanaviÓi«Âa÷ kÃryakaraïasaÇghÃto yathÃprasiddha eva / vÃvaÓabdo 'vadhÃraïÃrtha÷ / pura«a eva yaj¤a ityartha÷ / tathà hi sÃmÃnyai÷ sampÃdayati yaj¤atvam / katham / tasya puru«asya yÃni caturviæÓativar«ÃïyÃyu«astatprÃta÷savanaæ yaj¤asya / kena sÃmÃnyenetyÃha-caturviæÓatyak«arà gÃyatro chando gÃyatraæ gÃyatrÅchandaskaæ hi vidhiyaj¤asya prÃta÷savanam / ata÷ prÃta÷savanasampannena caturviæÓativar«Ãyu«Ã yukta÷ puru«a÷ / ato vidhiyaj¤asÃd­ÓyÃdyaj¤a÷ / tathottarayorapyÃyu«o÷ savanadvayasampattisri«Âubjagatyak«arasaækhyÃsÃmÃnyato vÃcyà / ki¤ca tadasya puru«ayaj¤asya prÃta÷savanaæ vidhiyaj¤asyeva vasavo devà anvÃyattà anugatÃ÷ / savanadevatÃtvena svÃmina ityartha÷ / puru«ayaj¤e 'pi vidhiyaj¤a ivÃgnyÃdayo vasavo devÃ÷ prÃptà ityato viÓina«Âi-prÃïà vÃva vasavo vÃgÃdayo vÃyavaÓca / tehi yasmÃdidaæ puru«ÃdiprÃïijÃtamete vÃsayanti / prÃïe«u hi dehe vatsatu sarvamida vasati nÃnyathà / ityato vasanÃdvÃsanÃcca vasava÷ //1 // _______________________________________________________________________ START ChUp 3,16.2 ## __________ ChUpBh_3,16.2 taæ cedyaj¤asampÃditametasminprÃta÷ savanasampanne vayasi ki¤cidvyÃdhyÃdi maraïaÓaÇkÃraïamupatapeddu÷khamutpÃdayetsa tadà yaj¤asampÃdÅ puru«a ÃtmÃnaæ yaj¤aæ manyamÃno brÆyÃjjapedityartha÷ imaæ mantraæ he prÃïà vasava adaæ me prÃta÷ savanaæ mama yaj¤asya vartate tanmÃdhyandinaæ savanamanusantanuteti mÃdhyandinena savanenÃ'yu«Ã sahitamekÅbhÆtaæ santataæ kurutetyartha÷ / mÃhaæ yaj¤o yu«mÃkaæ prÃïÃnÃæ vasÆnÃæ prÃta÷savaneÓÃnÃæ madhye vilopsÅya vilupyeya vicchidyeyetyartha÷ / itiÓabdo mantraparisamÃptyartha÷ / sa tena japena dhyÃnena ca tatastasmÃdupatÃpÃdudetyudgacchati / udgamya vimukta÷ sannagado hÃnupatÃpo bhavatyeva //2 // _______________________________________________________________________ START ChUp 3,16.3 ## __________ ChUpBh_3,16.3 atha yÃni catuÓcatvÃriæÓadvar«ÃïÅtyÃdi samÃnam / rudanti rodayantÅti prÃïà rudrÃ÷ / krÆrà hi te madhyamevayasyato rudrÃ÷ //3 // _______________________________________________________________________ START ChUp 3,16.4-6 ## ## ## __________ ChUpBh_3,16.4-6 tathÃ'dityÃ÷ prÃïÃ÷ / te hÅdaæ ÓabdÃdijÃtamÃdadate 'ta ÃdityÃst­tÅyasavanamÃyu÷ «o¬aÓottaravar«aÓataæ samÃpayatÃnusantanuta yaj¤aæ samÃpayatetyartha÷ / samÃnamanyat //4-6 // _______________________________________________________________________ START ChUp 3,16.7 ## __________ ChUpBh_3,16.7 niÓcità hi vidyà phalÃyetyetaddarÓayannudÃharati-etadyaj¤adarÓanaæ ha sma vai kila tadvidvÃnÃha mahidÃso nÃmata÷ / itarÃyà apatyamaitareya÷ / kiæ kasmÃnme mamaitadupatapanamupatapasi sa tvaæ he roga yo 'haæ yaj¤o 'nena tvatk­tenopatÃpena na pre«yÃmi na mari«yÃmyato v­thà tava Órama ityartha÷ / ityevamÃha smeti pÆrveïa sambandha÷ / sa evaæniÓcaya÷ san«o¬aÓaæ var«aÓatamajÅvat / anyo 'pyevaæniÓca÷ «o¬aÓaæ var«aÓataæ prajÅvati ya evaæ yathoktaæ yaj¤asampÃdanaæ veda jÃnÃti sa ityartha÷ //7// ## ======================================================================= START ChUp 3,17.1 ## __________ ChUpBh_3,17.1 sa yadaÓiÓi«atotyÃdiyaj¤asÃmÃnyanirdeÓa÷ puru«asya pÆrveïaiva sambadhyate / yadaÓiÓi«atyaÓitumicchati / tathà pipÃsati pÃtumicchati / yanna ramata i«ÂÃdyaprÃptinimittaæ yadaiva¤jÃtÅyakaæ du÷khamanubhavati tà asya dÅk«Ã÷ / du÷khasÃmÃnyÃdvidhiyaj¤asyeva //1 // _______________________________________________________________________ START ChUp 3,17.2 ## __________ ChUpBh_3,17.2 atha yadaÓnÃti yatpibati yadramate ratiæ cÃnubhavatÅ«ÂÃdisaæyogÃttadupasadai÷ samÃnatÃmeti / upasadÃæ ca payovratatvanimittaæ sukhamasti / alpabhojanÅyÃni cÃhÃnyÃÓvÃsannÃnÅti praÓvÃso 'to 'ÓanÃdÅnÃmupasadÃæ ca sÃmÃnyam //2 // _______________________________________________________________________ START ChUp 3,17.3 ## __________ ChUpBh_3,17.3 atha yaddhasati yajjak«ati bhak«ayati yanmaithunaæ carati stutaÓasraireva tatsamÃnatÃmeti / ÓabdavattvasÃmÃnyÃt //3 // _______________________________________________________________________ START ChUp 3,17.4 ## __________ ChUpBh_3,17.4 atha yattapo dÃnamÃrjavamahiæsà satyavacanamiti tà asya dak«iïÃ÷ / dharmapu«ÂikaratvasÃmÃnyÃt //4 // _______________________________________________________________________ START ChUp 3,17.5 ## __________ ChUpBh_3,17.5 yasmÃcca yaj¤a÷ pura«astasmÃttaæ janayi«yati mÃtà yadà tadÃ'huranye so«yatÅti tasya mÃtaraæ yadà ca prasÆtà bhavati tadÃso«Âa pÆrïiketi vidhiyaj¤a iva so«yati somaæ devadatto 'so«Âa somaæ yaj¤adatta iti, ata÷ ÓabdasÃmÃnyÃdvà puru«o yaj¤a÷ / punarutpÃdanamevÃsya tatpuru«Ãkhyasya yaj¤asya yatso«yatyaso«Âeti Óabdasambandhitvaæ vidhiyaj¤asyeva / ki¤ca tanmaraïamevÃsya puru«ayaj¤asyÃvabh­tha÷ samÃptisÃmÃnyÃt //5 // _______________________________________________________________________ START ChUp 3,17.6 ## __________ ChUpBh_3,17.6 taddhaitadyaj¤adarÓanaæ ghoro nÃmata ÃÇgiraso gotrata÷ k­«ïÃya devakÅputrÃya Ói«yÃyokatvovÃca tadetattrayamityÃdivyavahitena sambandha÷ / sa caitaddarÓanaæ ÓrutvÃpipÃsa evÃmyÃbhyo vidyÃbhyo babhÆva / itthaæ ca viÓi«Âeyaæ vidyà yatk­«ïasya devakÅputrasyÃnyÃæ vidyÃæ prati t­¬vicchedakarÅti puru«ayaj¤avidyÃæ stauti / ghora ÃÇgirasa÷ k­«ïÃyoktvemÃæ vidyÃæ kimuvÃceti tadÃha-sa evaæ yathoktayaj¤avidantavelÃyÃæ maraïakÃla etanmantratrayaæ pratipadyeta japedityartha÷ / kiæ tadak«itamak«Åïamak«ataæ vÃsÅtyekaæ yaju÷ sÃmarthyÃdÃdityasthaæ prÃïaæ caikÅk­tyÃ'ha / tathà tamevÃ'hÃcyutaæ svarÆpÃdapracyutamasÅti dvitÅyaæ yaju÷ / prÃïasaæÓitaæ prÃïaÓca sa saæÓitaæ samyaktanÆk­taæ ca sÆk«maæ tattvamasÅti t­tÅyaæ yaju÷ / tatraitasminnarthe vidyÃstutipare dve ­cau mantrau bhavato na japÃrthe / trayaæ pratipadyeteti tritvasaækhyÃbÃdhanÃt / pa¤casaækhyà hi tadà syÃt //6 // _______________________________________________________________________ START ChUp 3,17.7 #<Ãdit pratnasya retasa÷ | ud vayaæ tamasaspari | jyoti÷ paÓyanta uttaram | sva÷ paÓyanta uttaram | devaæ devatrà sÆryam aganma jyotir uttamam iti jyotir uttamam iti || ChUp_3,17.7 ||># __________ ChUpBh_3,17.7 ÃdidityatrÃ'kÃrasyÃnubandhastakÃro 'narthaka icchabdaÓca / pratnasya cirantanasya purÃïasyetyartha÷ / retasa÷ kÃraïasya bÅjabhÆtasya jagata÷ sadÃkhyasya jyoti÷ prakÃÓaæ paÓyanti / ÃÓabda uts­«ÂÃnubandha÷ paÓyantÅtyanena sambadhyate / kiæ tajjayoti÷ paÓyanti / vÃsaramaharahariva tatsarvato vyÃptaæ brahmaïo jyoti÷ / niv­ttacak«u«o brahmavido brahmacaryÃdiniv­ttisÃdhanai÷ ÓuddhÃnta÷karaïà à samantato jyoti÷ paÓyantÅtyartha÷ / para÷ paramiti liÇgavyatyayena, jyoti«paratvÃt / yadidhyate dÅpyate divi dyotanavati pasminbrahmaïi vartamÃnam / yena jyoti«eddha÷ savità tapati candramà bhÃti vidyudvidyotate grahatÃrÃgaïà vibhÃsante / ki¤cÃnyo mantrad­gÃha yathoktaæ jyoti÷ paÓyan / udvayaæ tamaso 'j¤Ãnalak«aïÃtpari parastÃditi Óe«a÷ / tamaso vÃpanet­ yajjayotiruttaramÃdityasthaæ paripaÓyanto vayamudaganmeti vyavahitena sambandha÷ / tajjyoti÷ sva÷ svamÃtmÅyamasmaddh­di sthitam / Ãdityasthaæ ca tadekaæ jyoti÷ / yaduttaramutk­«ÂataramÆrdhvataraæ vÃparaæ jyotirapek«ya paÓyanta udaganma vayam / kamudaganmetyÃha / devaæ dyotanavantaæ devatrà deve«u sarve«u sÆryaæ rasÃnÃæ raÓmÅnÃæ prÃïÃnÃæ ca jagata ÅraïÃtsÆryastamudaganma gatavanto jyotiruttamaæ sarvajyotirbhya utk­«Âatamamaho prÃptà vayamityartha÷ / idaæ tajjyotiryad­gbhyÃæ stutaæ yadyajustrayeïa prakÃÓitam / dvirabhyÃso yaj¤akalpanÃparisamÃptyartha÷ //7// ## ======================================================================= START ChUp 3,18.1 ## __________ ChUpBh_3,18.1 manomaya ÅÓvara ukta ÃkÃÓÃtmeti ca brahmaïo guïaikadeÓatvena / athedÃnÅæ mana ÃkÃÓayo÷ samastabrahmad­«ÂividhÃnÃrtha Ãrambho mano brahmetyÃdi / mano manute 'nenetyanta÷karaïaæ tadbrahma paramityupÃsÅteti etadÃtmavi«ayaæ darÓanamadhyÃtmam / athÃdhidaivataæ devatÃvi«ayamidaæ vak«yÃma÷ / ÃkÃÓo brahmetyupÃsÅta / evamabhuyamadhyÃtmamadhidaivataæ cobhayaæ brahmad­«Âivi«ayamÃdi«Âamupadi«Âaæ bhavati / ÃkÃÓamanaso÷ sÆk«matvÃt / manasopalabhyatvÃcca brahmaïo yogyaæ mano brahmad­«Âe÷ / ÃkÃÓaÓca sarvagatatvÃtsÆk«matvÃdupÃdhihÅnatvÃcca //1 // _______________________________________________________________________ START ChUp 3,18.2 ## __________ ChUpBh_3,18.2 tadetanmana Ãkhyaæ catu«pÃdbrahma, catvÃra÷ pÃdà asyeti / kathaæ catu«pÃttvaæ manaso brahmaïa ityÃha-vÃkprÃïaÓcak«u÷ Órotramityete pÃdà ityadhyÃtmam / athÃdhidaivatamÃkÃÓasya brahmaïo 'gnirvÃyurÃdityo diÓa ityete / evamubhayameva catu«pÃdbrahmÃ'di«Âaæ bhavatyadhyÃtmaæ caivÃdhidaivataæ ca //2 // _______________________________________________________________________ START ChUp 3,18.3 ## __________ ChUpBh_3,18.3 tatra vÃgeva manaso brahmaïaÓcaturtha÷ pÃda itarapÃdatrayÃpek«ayà / vÃcà hi pÃdeneva gavÃdi vaktavyavi«ayaæ prati prati«Âhati / ato manasa÷ pÃda iva vÃk / tathà prÃïo ghrÃïa÷ pÃda÷ / tenÃpi gandhavi«ayaæ prati caÇkramati / tathà cak«u÷ pÃda÷ Órotraæ pÃda ityevamadhyÃtmaæ catu«pÃttavaæ manaso brahmaïa÷ / athÃdhidaivatamagnivÃyvÃdityadiÓa ÃkÃÓasya brahmaïa udÃra iva go÷ pÃdà vilagnà upalabhyante / tena tasyÃ'kÃÓasyÃgnyÃdaya÷ pÃdà ucyante / evamubhayamadhyÃtmaæ caivÃdhidaivataæ catu«pÃdÃdi«Âaæ bhavati / tatra vÃgeva manaso brahmaïaÓcaturtha÷ pÃda÷ / so 'gninÃdhidaivatena jyoti«Ã bhÃti ca dÅpyate tapati ca santÃpaæ cau«ïyaæ karoti / athavà tailagh­tÃdyÃgneyÃÓaneneddhà vÃgbhÃti ca tapati ca vadanÃyotsÃhavatÅ syÃdityartha÷ / vidvatphalaæ bhÃti ca tapati ca kÅrtyà yaÓasà brahmavarcasena ya evaæ yathoktaæ veda÷ //3 // _______________________________________________________________________ START ChUp 3,18.4-6 ## ## #<Órotram eva brahmaïaÓ caturtha÷ pÃda÷ | sa digbhir jyoti«Ã bhÃti ca tapati ca | bhÃti ca tapati ca kÅrtyà yaÓasà brahmavarcasena ya evaæ veda ya evaæ veda || ChUp_3,18.6 ||># __________ ChUpBh_3,18.4,5,6 tathà prÃïa eva brahmaïaÓcaturtha÷ pÃda÷ / sa vÃyunà gandhÃya bhÃti ca tapati ca / tatà cak«urÃdityena rÆpagrahaïÃya Órotraæ digbhi÷ ÓabdagrahaïÃya / vidyÃphalaæ samÃnaæ sarvatra brahmasampattirad­«Âaæ phalaæ ya evaæ veda / dviruktirdarÓanasamÃptyarthà //4-6 // ## ======================================================================= START ChUp 3,19.1 #<Ãdityo brahmety ÃdeÓa÷ | tasyopavyÃkhyÃnam | asad evedam agra ÃsÅt | tat sad ÃsÅt | tat samabhavat | tad Ãï¬aæ niravartata | tat saævatsarasya mÃtrÃm aÓayata | tan nirabhidyata | te Ãï¬akapÃle rajataæ ca suvarïaæ cÃbhavatÃm || ChUp_3,19.1 ||># __________ ChUpBh_3,19.1 Ãdityo brahmaïa÷ pÃda ukta iti tasminsakalabrahmad­«ÂyarthamidamÃrabhyate-Ãdityo brahmetyÃdeÓa upadeÓastasyopavyÃkhyÃnaæ kriyate stutyartham / asadavyak­tanÃmarÆpamidaæ jagadaÓe«amagre prÃgavasthÃyÃmutpatterÃsÅnna tvasadeva / kathamasata÷ sajjÃyetetyasatkÃryatvasya prati«edhÃt / nanvihÃsadeveti vidhÃnÃdvikalpa÷ syÃt / na, kriyÃsviva vastuni vikalpÃnupapatte÷ / kathaæ tarhÅdamasadeveti / nanvavocÃmÃvyÃk­tanÃmarÆpatvÃdasadivÃsaditi / nanvevaÓabdo 'vadhÃraïÃrtha÷ / satyamevaæ, na tu sattvÃbhÃvamavadhÃrayati / kiæ tarhi?vyÃk­tanÃmarÆpÃbhÃvamavadhÃrayati nÃmarÆpavyÃk­tavi«aye sacchabdaprayogo d­«Âa÷ / tacca nÃmarÆpavyÃkaraïamÃdityÃyattaæ prÃyaÓo jagata÷ tadabhÃve hyandhaæ tama idaæ na praj¤Ãyeta ki¤canetyatastatstutipare vÃkye sadapÅdaæ rÃj¤a÷ kulaæ sarvaguïasampanne pÆrïavarmaïi rÃjanyasatÅti tadvat / na ca sattvamasattvaæ veha jagata÷ pratipipÃdayi«itamÃdityo brahmetyÃdeÓaparatvÃt / upasaæhari«yatyanta Ãdityaæ brahmetyupÃsta iti / tatsadÃsÅttadasacchabdavÃcyaæ prÃgutpatte÷ stimitamanispandamasadiva satkÃryÃbhimukhamÅ«adupajÃtaprav­tti sadÃsÅttato labdhaparispandaæ tatsamabhavadalpataranÃmarÆpavyÃkaraïenÃÇkurÅbhÆtami va bÅjam / tato 'pi krameïa sthÆlÅbhavattadadbhya Ãï¬aæ samavartata saæv­ttam / Ãï¬amiti dairdhyaæ chÃndasam / tadaï¬aæ saævatsarasya kÃlasya prasiddhasya mÃtrÃæ parimÃïamabhinnasvarÆpamevÃÓayata sthitaæ babhÆva / tattata÷ saævatsaraparimÃïÃtkÃlÃdÆrdhvaæ nirabhidyata nirbhinnaæ vayasÃmivÃï¬am / tasya nirbhinnasyÃï¬asya kapÃle dve rajataæ ca suvarïaæ cÃbhavatÃæ saæv­tte //1 // _______________________________________________________________________ START ChUp 3,19.2 ## __________ ChUpBh_3,19.2 tattayo÷ kapÃlayoryadrajataæ kapÃlamÃsÅtseyaæ p­thivÅ p­thivyupalak«itamadho 'ï¬akapÃlamityartha÷ / yatsuvarïaæ kapÃlaæ sà dyaurdyulokopalak«itamÆrdhvaæ kapÃlamityartha÷ / yajjarÃyu garbhaparive«Âanaæ sthÆlamaï¬asya dviÓakalÅbhÃvakÃla ÃsÅtte parvatà babhÆvu÷ / yadulvaæ sÆk«maæ garbhaparive«Âanaæ tatsaha medyai÷ samegho nÅhÃro 'vaÓyÃyo babhÆvetyartha÷ / yà garbhasya jÃtasya dehe dhamanaya÷ ÓirÃstà nadyo babhÆvu÷ / yattasya bastau bhavaæ vÃsteyamudakaæ sa samudra÷ //2 // _______________________________________________________________________ START ChUp 3,19.3 ## __________ ChUpBh_3,19.3 atha yattadajÃyata garbharÆpaæ tasminnaï¬e so 'sÃvÃdityastamÃdityaæ jÃyamÃnaæ gho«Ã÷ Óabdà ulÆlava urÆravo vistÅrïaravà udati«Âhannutthitavanta ÅÓvarasyeveha prathamaputrajanmani sarvÃïi ca sthÃvarajaÇgamÃni bhÆtÃni sarve ca te«Ãæ bhÆtÃnÃæ kÃmÃ÷ kÃmyanta iti vi«ayÃ÷ strÅvasrÃnnÃdaya÷ / yasmÃdÃdityajanmanimittà bhÆtakÃmotpattistasmÃdadyatve 'pi tasyÃ'dityasyodayaæ prati pratyÃyanaæ pratyastagamanaæ ca pratyathavà puna÷ puna÷ pratyÃgamanaæ pratyÃyanaæ tatprati tannimittÅk­tyetyartha÷ / sarvÃïi ca bhÆtÃni sarve ca kÃmà gho«Ã ulÆlavaÓcÃnÆtti«Âhanti / prasiddhaæ hyetadudayÃdau savitu÷ //3 // _______________________________________________________________________ START ChUp 3,19.4 ## __________ ChUpBh_3,19.4 sa ya÷ kaÓcidetamevaæ yathoktamahimÃnaæ vidvÃnsannÃdityaæ brahmetyupÃste sa tadbhÃvaæ pratipadyata ityartha÷ / ki¤ca d­«Âaæ phalamabhyÃÓa÷ k«ipraæ tadvido yaditi kriyÃviÓe«aïamenamevaævidaæ sÃdhava÷ / Óobhanà gho«Ã÷ / sÃdhutvaæ gho«ÃdÅnÃæ yadupabhoge pÃpÃnubandhÃbhÃva÷ / à ca gaccheyurÃgaccheyuÓcopa ca nimre¬erannupanimre¬eraæÓca na kevalamÃgamanamÃtraæ gho«ÃïÃmupasukhayeyuÓcopasukhaæ ca kuryarityartha÷ / dvirabhyÃso 'dhyÃyaparisamÃptyartha÷ ÃdarÃrthaÓca //4 // ## ## _____________________________________________________________ IN REE NICHT ZULŽSSIGE ZEICHEN: ## _______________________________________________________________________ START ChUp 4,1.1 ## __________ ChUpBh_4,1.1 vÃyuprÃïayorbrahmaïa÷ pÃdad­«ÂyadhyÃsa÷ purastÃdvarïita÷ / athedÃnÅæ tayo÷ sÃk«ÃdbrahmatvenopÃsyatvÃyottaramÃrabhyate / sukhÃvabodhÃrthÃ'khyÃyikÃ, vidyÃdÃnagrahaïavidhipradarÓanÃrthà ca ÓraddhÃnnadÃnÃnuddhatatvÃdÅnÃæ ca vidyÃprÃpti sÃdhanatvaæ pradarÓyata ÃkhyÃyikayà / jÃnaÓrutirjanaÓrutasyÃpatyam / ha÷ aitihyÃrtha÷ / putrasya pautra÷ pautrÃyaïa÷ sa eva ÓraddhÃdeya÷ ÓraddhÃpura÷sarameva brÃhmaïÃdibhyo deyamasyeti ÓraddhÃdeya÷ / bahudÃyÅ prabhÆtaæ dÃtuæ ÓÅlamasyeti bahudÃyÅ / bahupÃkyo bahu paktavyamahanyahani g­he yasyÃsaubahupÃkya÷ / bhojanÃrthibhyo bahvasya g­he 'nnaæ pacyata ityartha÷ / evaÇguïasampanno 'sau jÃnaÓruti÷ pautrÃyaïo viÓi«Âe deÓe kÃle ca kasmiæÓcidÃsa babhÆva / sa ha sarvata÷ sarvÃsu dik«u grÃme«u nagare«u cÃ'vasathÃnetya vasanti ye«vityÃvasathÃstÃnmÃpayäcakre kÃritavÃnityartha÷ / sarvata eva me mamÃnnaæ te«vÃvasathe«u vasanto 'tsyanti bhok«yanta ityevamabhiprÃya÷ //1 // _______________________________________________________________________ START ChUp 4,1.2 ## __________ ChUpBh_4,1.2 tatraivaæ sati rÃjani tasmindharmakÃle harmyatalasthe 'tha ha haæsà niÓÃyÃæ rÃtrÃvatipetu÷ / ­«ayo devatà và rÃj¤o 'nnadÃnaguïaisto«itÃ÷ santo haæsÃrÆpà bhÆtvà rÃj¤o darÓanagocare 'tipetu÷ / tattasminkÃle te«Ãæ patatÃæ haæsÃnÃmeka÷ p­«Âhata÷ patannagrata÷ patantaæ haæsamabhyuvÃdÃbhyuktavÃnho ho 'yÅti bho bho iti sambodhya bhallÃk«a bhallÃk«etyÃdaraæ darÓayan yathà paÓya paÓyÃ'Ócaryamiti tadvat / bhallÃk«eti mandad­«Âitvaæ sÆcayannÃha / athavà samyagbrahmadarÓanÃbhimÃnavattvÃttasyÃsak­dupÃlabdhastena pŬyamÃno 'mar«itayà tatsÆcayati bhallÃk«eti / jÃnaÓrute÷ pautrÃyaïasya samaæ tulyaæ divà dyulokena jyoti÷ prabhÃsvaramannadÃnÃdijanitaprabhÃvajamÃtataæ vyÃptaæ dyulokasp­gityartha÷ / divÃhnà và samaæ jyotirityetat / tanmà prasÃÇk«Å÷ sa¤janaæ saktiæ tena jyoti«Ã sambandhaæ mà kÃr«Årityartha÷ / tatprasa¤janena tajjyotistvà tvÃæ mà pradhÃk«Årmà dahatvityartha÷ puru«avyatyanena mà pradhÃk«Åditi //2 // _______________________________________________________________________ START ChUp 4,1.3 ## __________ ChUpBh_4,1.3 tamevamuktavantaæ para itaro 'gragÃmÅ pratyuvÃcÃre nik­«Âo 'yaæ rÃjà varÃkastaæ kamu enaæ santaæ kena mÃhÃtmyena yuktaæ santamiti kutsayatyenamevaæ sabahumÃnametadvacanamÃttha raikvamiva, sayugvÃnaæ saha yugvanà gantryà vartata iti sayugvà raikva÷ / tamivÃ'tthainam / ananurÆpamasminnayuktamÅd­Óaæ vaktuæ raikva ivetyabhiprÃya÷ / itaraÓcÃ'ha-yo nu kathaæ tvayocyate sayugvà raikva ityuktavantaæ bhallÃk«a Ãha Ó­ïu yathà sa raikva÷ //3 // _______________________________________________________________________ START ChUp 4,1.4 ## __________ ChUpBh_4,1.4 yathà loke k­tÃya÷ k­to nÃmÃyo dyÆtasamaye prasiddhaÓcaturaÇka÷ sa yadà jayati dyÆte prav­ttÃnÃæ tasmai vijitÃya tadarthamitare tridvyekÃÇkà adhare 'yÃstretÃdvÃparakalinÃmÃna÷ saæyanti saægacchante 'ntarbhavanti / caturaÇke k­tÃye tridvyekÃÇkÃnÃæ vidyamÃnatvÃttadantarbhavantÅtyartha÷ / yathÃyaæ d­«ÂÃnta evamenaæ raikvaæ k­tÃyasthÃnÅyaæ tretÃdyÃyasthÃnÅyaæ sarvaæ tadabhisametyantarbhavati raikve / kiæ tadyatki¤ca loke sarvÃ÷ prajÃ÷ sÃdhu Óobhanaæ dharmajÃtaæ kurvanti tatsarvaæ raikvasya dharme 'ntarbhavati / tasya ca phale sarvaprÃïidharmaphalamantarbhavatÅtyartha÷ / tathÃnyo 'pi kaÓcidyastadvedyaæ veda / kiæ tadyadvedyaæ sa raikvo veda / tadvedyamanyo 'pi yo veda tamapi sarvaprÃïidharmajÃtaæ tatphalaæ ca raikvamivÃbhisametÅtyanuvartate / sa evaæbhÆto mayà vidvÃnetadikta evamukto raikvavatsa eva k­tÃyasthÃnÅyo bhavatÅtyabhiprÃya÷ //4 // _______________________________________________________________________ START ChUp 4,1.5-6 ## ## __________ ChUpBh_4,1.5,6 tadu ha tadetadÅd­Óaæ haæsavÃkyamÃtmana÷ kutsÃrÆpamanyasya vidu«o raikvÃde÷ praÓaæsÃrÆpamupaÓuÓrÃva ÓrutavÃnharmyatalastho rÃjà jÃnaÓruti÷ pautrÃyaïa÷ / tacca haæsavÃkyaæ smaranneva pauna÷ punyena rÃtriÓe«amativÃhayÃmÃsa / tata÷ sa bandibhÅ rÃjà stutiyuktÃbhirvÃgbhi÷ pratibodhyamÃna uvÃca k«attÃraæ saæjihÃna eva Óayanaæ nidrÃæ và parityajanneva he 'Çga vatsÃre sa sayugvÃnamiva raikvamÃttha kiæ mÃm / sa eva stutyarhe nÃhamityabhiprÃya÷ / athavà sayugvÃnaæ raikvamÃttha gatvà mama taddid­k«Ã;tadevaÓabdo 'vadhÃraïÃrtho 'narthako và vÃcya÷ / sa ca k«attà pratyuvÃca raikvÃnayanakÃmo rÃj¤o 'bhiprÃyaj¤o yo nu kathaæ sayugvà raikva iti, rÃj¤aivaæ cokta Ãnetuæ taccihnaæ j¤atumicchanyo nu kathaæ sayugvà raikva ityavocat / sa ca bhallÃk«avacanamevÃvocat //5-6 // _______________________________________________________________________ START ChUp 4,1.7 ## __________ ChUpBh_4,1.7 tasya smaransa ha k«attà nagaraæ grÃmaæ và gatvÃnvi«ya raikvaæ nÃvidaæ na vyaj¤Ãsi«amiti pratyeyÃya pratyÃgatavÃn / taæ hovÃca k«attaramare yatra brÃhmaïasya brahmavida ekÃnte 'raïye nadÅpulinÃdau vivikte deÓe 'nve«aïÃnumÃrgaïaæ bhavati tattatrainaæ raikvamarcha ­ccha gaccha tatra mÃrgaïaæ kurvityartha÷ //7 // _______________________________________________________________________ START ChUp 4,1.8 ## __________ ChUpBh_4,1.8 ityukta÷ k«attÃnvi«ya taæ vijane deÓe 'dhastÃcchakaÂasya gantryÃ÷ pÃmÃnaæ kharjÆæ ka«amÃïaæ kaï¬ÆyamÃnaæ d­«ÂvÃyaæ nÆnaæ sayugvà raikva ityupa samÅpa upaviveÓa vinayenopavi«ÂavÃn / taæ ca raikvaæ hÃbhyuvÃdoktavÃn / tvamasi he bhagavo bhagavansayugvà raikva iti / evaæ p­«Âo 'hamasmi hyarà 3 ara iti hÃnÃdara eva pratijaj¤e 'bhyupagatavÃn / sa taæ vij¤ÃyÃvidaæ vij¤ÃtavÃnasmÅti pratyeyÃya pratyÃgata ityartha÷ //8// ## ======================================================================= START ChUp 4,2.1 ## __________ ChUpBh_4,2.1 tattatra ­«ergÃrhasthyaæ pratyabhiprayaæ buddhvà dhanÃrthitÃæ co ha, eva jÃnaÓruti÷ pautrÃyaïa÷ «aÂÓatÃni gavÃæ ni«kaæ kaïÂhahÃramaÓvatarÅrathamaÓvatarÅbhyÃæ yuktaæ rathaæ tadÃdÃya dhanaæ g­hÅtvà praticakrame raikvaæ prati gatavÃn / taæ ca gatvÃbhyuvÃda hÃbhyuktavÃn //1 // _______________________________________________________________________ START ChUp 4,2.2 ## __________ ChUpBh_4,2.2 he raikva gavÃæ «aÂÓatÃnÅmÃni tubhyaæ mayÃ'nÅtÃnyayaæ ni«ko 'ÓvatarÅrathaÓcÃyametaddhanamÃdatsva bhagavo 'nuÓÃdhi ca me mÃmetÃæ yÃæ ca devatÃæ tvamupÃ÷se taddevatopadeÓena mÃmanuÓÃdhÅtyartha÷ //2 // _______________________________________________________________________ START ChUp 4,2.3 ## __________ ChUpBh_4,2.3 tamevamuktavantaæ rÃjÃnaæ pratyuvÃca paro raikva÷ / ahetyayaæ nipÃto vinigrahÃrthÅyo 'nyatreha tvanarthaka÷ / evaÓabdasya p­thakprayogÃt / hÃretvà hÃreïa yuktetvà gantrÅ seyaæ hÃretvà gobhi÷ saha tavaivÃstu ti«Âhatu na mamÃparyÃptena karmÃrthamanena prayojanamityabhiprÃyo he ÓÆdreti / nanu rÃjÃsau k«att­sambandhÃtsa ha k«attÃramuvÃcetyuktam / vidyÃgrahaïÃya ca brÃhmaïasamÅpopagamÃcchÆdrasya cÃnadhikÃrÃtkathamidamananurÆpaæ raikveïocyate he ÓÆdreti / tatrÃ'hurÃcÃryÃ÷-haæsavacanaÓravaïÃcchugenamÃviveÓa / tenÃsau Óucà Órutvà raikvasya mahimÃnaæ và ÃdravatÅti ­«irÃtmana÷ parok«aj¤atÃæ darÓaya¤ÓÆdretyÃheti / ÓÆdravadvà dhanenaivainaæ vidyÃgrahaïÃyopajagÃma na ca ÓuÓrÆ«ayà / na tu jÃtyaiva ÓÆdra iti / apare punarÃhuralpaæ dhanamÃh­tamiti ru«aivainamuktavächÆdreti / liÇgaæ ca bahvÃharaïa upÃdÃnaæ dhanasyeti / taduhar«ermataæ j¤Ãtvà punareva jÃnaÓruti÷ pautrÃyaïo gavÃæ sahasramadhikaæ jÃyÃæ car«erabhimatÃæ duhitaramÃtmanastadÃdÃya praticakrame krÃntavÃn //3 // _______________________________________________________________________ START ChUp 4,2.4-5 ## ## __________ ChUpBh_4,2.4,5 raikvedaæ gavÃæ sahasramayaæ ni«ko 'yamaÓvatarÅratha iyaæ jÃyÃrthaæ mama duhitÃ'nÅtÃyaæ ca grÃmo yasminnÃ÷se ti«Âhasi sa ca tvadarthe mayà kalpita÷ tadetatsarvamÃdÃyÃnuÓÃdhyeva mà mÃæ he bhagava ityuktastasyà jÃyÃrthamÃnÅtÃyà rÃj¤o duhiturhaiva mukhaæ dvÃraæ vidyÃyà dÃne tÅrthamupodg­hïa¤jÃnannityartha÷ / brahmacÃrÅ dhanadÃyÅ medhÃvÅ Órotriya÷ priya÷ / vidyayà và vidyà prÃha tÃni tÅrthÃni «aïmama // iti vidyÃyà vacanaæ vij¤Ãyate hi / evaæ jÃnannupodg­hïannuvÃcoktavÃn / ÃjahÃrÃ'h­tavÃnbhavÃnyadimà gà yaccÃnyaddhanaæ tatsÃdhviti vÃkyaÓe«a÷ / ÓÆdreti pÆrvoktÃnuk­timÃtraæ na tu kÃraïÃntarÃpek«ayà pÆrvavat / anenaiva mukhena vidyÃgrahaïatÅrthenÃ'lÃpayi«yathà ÃlÃpayasÅti mÃæ bhëayasÅtyartha÷ / te haite grÃmà raikvaparïà nÃma vikhyÃtà mahÃv­«e«u deÓe«u yatra ye«u grÃme«ÆvÃso«itavÃn raikvastÃnasau grÃmÃnadÃdasmai raikvÃya rÃjà / tasmai rÃj¤e dhanaæ dattavate ha kilovÃca vidyÃæ sa raikva÷ //4-5 // ## ======================================================================= START ChUp 4,3.1 ## __________ ChUpBh_4,3.1 vÃyurvÃva saævargo vÃyurbÃhyo vÃvetyavadhÃraïÃrtha÷ / saævarga÷ saævarjanÃtsaægrahaïÃtsaægrasanÃdvà saævarga÷ / vak«yamÃïà agnyÃdyà devatà ÃtmabhÃvamÃpÃdayatÅtyata÷ saævarga÷ / savarjavÃkhyo guïo dhyeyo vÃyuvat / k­tÃyÃntabharvad­«ÂÃntÃt / kathaæ saævargattvaæ vÃyorityÃha / yadà yasminkÃle và agnirudvÃyatyudvÃsanaæ prÃpnotyupaÓÃmyati tadÃsÃvagnirvÃyumevÃpyeti vÃyusvÃbhÃvyamapigacchati / tathà yadà sÆryo 'stameti vÃyumevÃpyeti / yadà candro 'stameti vÃyumevÃpyeti / nanu kathaæ sÆryÃcandramaso÷ svarÆpÃvasthitayorvÃyÃvapigamanam / nai«a do«a÷ / astamane 'darÓanaprÃptervÃyunimittatvÃt / vÃyunà hyastaæ nÅyate sÆrya÷ calanasya vÃyukÃryatvÃt / athavà pralaye sÆryÃcandramaso÷ svarÆpabhraæÓe tejorÆpayorvÃyÃvevÃpigamanaæ syÃt //1 // _______________________________________________________________________ START ChUp 4,3.2 ## __________ ChUpBh_4,3.2 tathà yadÃ'pa ucchu«yantyuccho«amÃpnuvanti tadà vÃyumevÃpiyanti / vÃyurhi yasmÃdevaitÃnagnyÃdyÃnmahÃbalÃnsaæv­Çkte / ato vÃyu÷ saævargaguïa upÃsya ityartha÷ / ityadhidaivataæ devatÃsu saævargadarÓanamuktam //2 // _______________________________________________________________________ START ChUp 4,3.3 ## __________ ChUpBh_4,3.3 athÃnantaramadhyÃtmamÃtmani saævargadarÓanamidamucyate / prÃïo mukhyovÃva saævarga÷ / sa puru«o yadà yasminkÃle svapiti prÃïameva vÃgapyeti vÃyumivÃgni÷ prÃïaæ cak«u÷ prÃïaæ Órotraæ prÃïaæ mana÷ prÃïo hi yasmÃdevaitÃnvÃgÃdÅnsarvÃnsaæv­Çkta iti //3 // _______________________________________________________________________ START ChUp 4,3.4 ## __________ ChUpBh_4,3.4 tau và etau dvau saævargau saævarjanaguïo vÃyureva deve«u saævarga÷ prÃïa÷ prÃïe«u vÃgÃdi«u mukhya÷ //4 // _______________________________________________________________________ START ChUp 4,3.5 ## __________ ChUpBh_4,3.5 athaitayo÷ stutyarthamiyamÃkhyÃyikÃ'rabhyate / hetyaitihyÃrtha÷ / Óaunakaæ ca ÓunakasyÃpatyaæ Óonakaæ kÃpeyaæ kapigotramabhipratÃriïaæ ca nÃmata÷ kak«asenasyÃpatyaæ kÃk«aseniæ bhojanÃyopavi«Âau parivi«yamÃïau sÆpakÃrairbrahmacÃrÅ brahmavicchaï¬o bibhik«e bhik«itavÃn / brahmacÃriïo brahmavinmÃnitÃæ buddhvà taæ jij¤ÃsamÃnau tasmà u bhik«Ãæ na jajaturna dattavantau ha kimayaæ bak«yatÅti //5 // _______________________________________________________________________ START ChUp 4,3.6 ## __________ ChUpBh_4,3.6 sa hovÃca brahmacÃrÅ mahÃtmanaÓcatura iti dvitÅyÃbahuvacanam / deva eko 'gnyÃdÅnvÃyurvÃgÃdÅnprÃïa÷ / ka÷ sa prajÃpatirjagÃra grasitavÃn / ka÷ sa jagÃreti praÓnameke / bhuvanasya bhavantyasminbhÆtÃnÅti bhuvanaæ bhÆrÃdi÷ sarvo lokastasya gopà gopÃyità rak«ità goptetyartha÷ / taæ kaæ prajÃpatiæ he kÃpeya nÃbhipaÓyanti na jÃnanti martyà maraïadharmÃïo 'vivekino và he 'bhipratÃrinbahudhÃdhyÃtmÃdhidaivatÃdhibhÆtaprakÃrairvasantam / yasmai và etadahanyahanyannamadanÃyÃ'hriyate saæskriyate ca tasmai prajÃpataya etadannaæ na dattamiti //6 // _______________________________________________________________________ START ChUp 4,3.7 ## __________ ChUpBh_4,3.7 tadu ha brahmacÃriïo vacanaæ Óaunaka÷ kÃpeya÷ pratimanvÃno manasÃ'locayanbrahmacÃriïaæ pratyeyÃyÃ'jagÃma / gatvà cÃ'ha-yaæ tvamavoco na paÓyanti martyà iti taæ vayaæ paÓyÃma÷ / katham?Ãtmà sarvasya sthÃvarajaÇgamasya / ki¤ca devÃnÃmagnyÃdÅnÃmÃtmani saæh­tya grasitvà punarjanitotpÃdayità vÃyurÆpeïÃdhidaivatamagnyÃdÅnÃm / adhyÃtmaæ ca prÃïarÆpeïa vÃgÃdÅnÃæ prajÃnÃæ ca danità / atha vÃ'tmà devÃnÃmagnivÃgÃdÅnÃæ janità prajÃnÃæ sthÃvarajaÇgamÃnÃm / hiraïyadaæ«Âro 'bhagnadaæ«Âra iti yÃvat / babhaso bhak«aïaÓÅla÷ / anasÆri÷ sÆrirmedhÃvÅ na sÆrirasÆristatprati«edho 'nasÆri÷ sÆrirevetyartha÷ / mahÃntamatipramÃïamaprameyamasya prajÃpatermahimÃnaæ vibhÆtimÃhurbrahmavida÷ / yasmÃtsvayamanyairanadyamÃno 'bhak«yamÃïo yadanannamagnivÃgÃdidevatÃrÆpamatti bhak«ayatÅti / và iti nirarthaka÷ / vayaæ he brahmacÃrin, Ã, idamevaæ yathoktalak«aïaæ brahma vayamà upÃsmahe / vayamiti vyavahitena sambandha÷ / anye na vayamidamupÃsmahe / kiæ tarhi parameva brahmopÃsmaha iti varïayanti / dattÃsmai bhik«Ãmityavocadbh­tyÃn //7 // _______________________________________________________________________ START ChUp 4,3.8 ## __________ tasmà u ha daduste hi bhik«Ãm / te vai ye grasyante 'gnyÃdayo yaÓca te«Ãæ grasità vÃyu÷ pa¤cÃnye vÃgÃdibhya÷, tathÃnye tebhya÷ pa¤cÃdhyÃtmaæ vÃgÃdaya÷ prÃïaÓca, te sarve daÓa santastatk­taæ bhavati, te caturaÇka ekÃya evaæ catvÃra÷ tryaÇkÃya÷ evaæ trayo 'pare dvyaÇkÃya÷ evaæ dvÃvanyÃvekÃÇkÃya evameko 'nya, ityevaæ deÓa santastatk­taæ bhavati / yata evaæ tasmÃtsarvÃsu dik«u daÓasvapyagnyÃdyà vÃgÃdyÃÓca daÓasaækhyÃsÃmÃnyÃdannameva"daÓÃk«arà virì virìannam" iti hi Óruti÷ / ato 'nnameva daÓasaækhyatvÃt / tata eva daÓa k­taæ k­te 'ntarbhÃvÃccaturÃyatvenetyavocÃma / sai«Ã virìdaÓasaækhyà satyannaæ cÃnnÃdyannÃdinÅ ca k­tatvena daÓasaækhyayÃnnaæ k­tasaækhyayÃnnÃdÅ tayà annÃnnÃdinyà idaæ sarvaæ jagaddaÓadiksaæsthaæ d­«Âaæ k­tasaækhyÃbhÆtayopalabdham / evaævido 'sya sarvaæ k­tasaækhyÃbhÆtasya daÓadiksaæbaddhaæ d­«Âamupalabdhaæ bhavati / ki¤cÃnnÃdaÓca bhavati ya evaæ veda yathoktadarÓÅ / dvirabhyÃsa upÃsanamÃptyartha÷ //8// ## ======================================================================= START ChUp 4,4.1 ## __________ ChUpBh_4,4.1 sarvaæ vÃgÃdyagnyÃdi cÃnnÃnnÃdatvasaæstutaæ jagadekÅk­tya «o¬aÓadhà pravibhajya tasminbrahmad­«ÂirvidhÃtavyetyÃrabhyate / ÓraddhÃtapasorbrahmopÃsanÃÇgatvapradarÓanÃyÃ'khyÃyikà / satyakÃmo ha nÃmato haÓabda aitihyÃrtho jabÃlÃyà apatyaæ jÃbÃlo jabalÃæ svÃæ mÃtaramÃmantrayäcakra ÃmantritavÃn / brahmacaryaæ svÃdhyÃyagrahaïÃya he bhavati vivatsyÃmyÃcÃryakule, kiÇgotro 'haæ kimasya mama gotraæ so 'haæ nvahamasmÅti //1 // _______________________________________________________________________ START ChUp 4,4.2 ## __________ ChUpBh_4,4.2 evaæ p­«Âà jabÃlà sà hainaæ putramuvÃca-nÃhametattava gotraæ veda he tÃta yadgotrastvamasi / kasmÃnna vetsÅtyuktÃ'ha-bahu bhart­g­he paricaryÃjÃtamatithyabhyÃgatÃdi carantyahaæ paricÃriïÅ paricarantÅti paricaraïaÓÅlaivÃhaæ paricaraïacittatayà gotrÃdismaraïe mama mano nÃbhÆt / yauvane ca tatkÃle tvÃmalabhe labdhavatyasmi / tadaiva te pitoparata÷ / ato 'nÃthÃhaæ sÃhametanna veda yadgotrastvamasi / jabÃlà tu nÃmÃhamasmi satyakÃmo nÃma tvamasi sa tvaæ satyakÃma evÃhaæ jÃbÃlo 'smÅtyÃcÃryÃya bruvÅthÃ÷ yadyÃcÃryeïa p­«Âa ityabhiprÃya÷ //2 // _______________________________________________________________________ START ChUp 4,4.3-4 ## ## __________ ChUpBh_4,4.4 sa ha satyakÃmo hÃridrumataæ haridrumato 'patyaæ hÃridrumataæ gautamaæ gotrata etya gatvovÃca brahmacaryaæ bhagavati pÆjÃvati tvayi vatsyÃmyata upeyÃmupagaccheyaæ Ói«yatayà bhagavantamityuktavantaæ taæ hovÃca gautama÷ / kiÇgotro nu somyÃsÅti vij¤Ãtakulagotra÷ Ói«ya upanetavya iti p­«Âa÷ pratyÃha satyakÃma÷ / sa hovÃca nÃhametadveda bho yadgotro 'hamasmi / kiæ tvap­cchaæ p­«ÂavÃnasmi mÃtaram / sà mayà p­«Âà mÃæ pratyabravÅnmÃtà / bahvahaæ carantÅtyÃdi pÆrvavat / tasyà ahaæ vaca÷ smarÃmi so 'haæ satyakÃmo jÃbÃlo 'smi bho iti //3-4 // _______________________________________________________________________ START ChUp 4,4.5 ## __________ ChUpBh_4,4.5 taæ hovÃca gautamo naitadvaco 'brÃhmaïo viÓe«eïa vaktumarhatyÃrjavÃrthasaæyuktam / ­javo hi brahmaïà netare svabhÃvata÷ / yasmÃnna satyÃdbrÃhmaïajÃtidharmÃdagà nÃpetavÃnasi / ato brÃhmaïaæ tvÃmupane«ye 'ta÷ saæskÃrÃrthaæ homÃya samidhaæ somyÃ'haretyuktvà tamupanÅya k­ÓÃnÃmabalÃnÃæ goyÆthÃnnirÃk­tyÃpak­«ya catu÷Óatà catvÃri ÓatÃni gavÃmuvÃcemà gÃ÷ somyÃnusaævrajÃnugaccha / ityuktastà araïyaæ pratyabhiprasthÃpayannuvÃca-nÃsahasreïÃpÆrïena sahasreïa nÃ'varteya na pratyÃgaccheyam / sa evamuktvà gà araïyaæ t­ïodakabahulaæ dvandvaærahitaæ praveÓya sa ha var«agaïaæ dÅrghaæ provÃsa pro«itavÃn / tÃ÷ samyaggÃvo rak«ità yadà yasminkÃle sahasraæ saæpedu÷ saæpannà babhÆvu÷ //5// ## ======================================================================= START ChUp 4,5.1 ## __________ ChUpBh_4,5.1 tametaæ ÓraddhÃtapobhyÃæ siddhaæ vÃyudevatà diksaæbandhinÅ tu«Âà saty­«abhamanupraviÓyar«abhÃpannÃnugrahÃyÃtha hainam­«abho 'bhyuvÃdÃbhyuktavÃnsatyakÃma 3 iti saæbodhya, tamasau satyakÃmo bhagava iti ha pratiÓuÓrÃva prativacanaæ dadau / praptÃ÷ somya sahasraæ sma÷ pÆrïà tava pratij¤Ãta÷ prÃpaya no 'smÃnÃcÃryakulam //1 // _______________________________________________________________________ START ChUp 4,5.2 ## __________ ChUpBh_4,5.2 ki¤cÃhaæ braÇmaïa÷ parasya te tubhyaæ pÃdaæ bravÃïi kathayÃni / ityukta÷ pratyuvÃca-bravÅtu kathayatu me mahyaæ bhagavÃn / ityukta ­«abhastasmai satyakÃmÃya hovÃca / prÃcÅ dikkalà brahmaïa÷ pÃdasya caturtho bhÃga÷ / tathà pratÅcÅ dikkalà dak«iïà dikkalodÅcÅ dikkalai«a vai saimya brahmaïa÷ pÃdaÓcatuÓa«kalaÓcatasra÷ kalà avayavà yasya so 'yaæ catu«kala÷ pÃdo brahmaïa÷ prakÃÓavÃnnÃma prakÃÓavÃnityavaæ nÃmÃbhidhÃnaæ yasya / tathottare 'pi pÃdÃstrayaÓcatu«kalà brahmaïa÷ //2 // _______________________________________________________________________ START ChUp 4,5.3 ## __________ ChUpBh_4,5.3 sa ya÷ kaÓcidevaæ yathoktametaæ brahmaïaÓcatu«kalaæ pÃdaæ vidvÃnprakÃÓavÃnityanena guïena viÓi«ÂamupÃste tasyedaæ phalaæ prakÃÓavÃnasmin loke bhavati prakhyÃto bhavatÅtyartha÷ / tathÃd­«Âaæ phalaæ prakÃÓavato ha lokÃndevÃdisaæbandhino m­ta÷ sa¤jayati prÃpnoti / ya etameva vidvÃæÓcatu«kalaæ pÃdaæ brahmaïa÷ prakÃÓavÃnityupÃste //3// ## _______________________________________________________________________ START ChUp 4,6.1 ## __________ ChUpBh_4,6.1 so 'gniste pÃdaæ vaktetyupararÃmar«abha÷ / sa satyÃkÃmo ha ÓvobhÆte paredyurnaityakaæ nityaæ karma k­tvà gà abhiprasthÃpayäcakÃrÃ'cÃryakulaæ prati / tÃ÷ ÓanaiÓcarantya ÃcÃryakulÃbhimukhya÷ prasthità yatra yasminkÃle deÓe 'bhi sÃyaæ niÓÃyÃmabhisaæbabhÆvurekatrÃbhimukhya÷ saæbhÆtÃ÷, tatrÃgnimupasamÃdhÃya gà uparudhya samidhamÃdhÃya paÓcÃdagne÷ praÇupopaviveÓa ­«abhavaco dhyÃyan //1 // _______________________________________________________________________ START ChUp 4,6.2 ## __________ ChUpBh_4,6.2 tamagnirabhyuvÃda satyakÃma 3 iti saæbodhya, tamasau satyakÃmo bhagava iti ha pratiÓuÓrÃva prativacanaæ dadau //2 // _______________________________________________________________________ START ChUp 4,6.3 ## __________ ChUpBh_4,6.3 brahmaïa÷ somya te pÃdaæ bravÃïÅti bravÅtu me bhagavÃnÅti tasmai hovÃca p­thivÅ kalÃntarik«aæ kalà dyau÷ kalà samudra÷ kaletyÃtmagocarameva darÓanamagnirabravÅt / e«a vai somya catu«kala÷ pÃdo brahmaïo 'nantavÃnnÃma //3 // _______________________________________________________________________ START ChUp 4,6.4 ## __________ ChUpBh_4,6.4 sa ya÷ kaÓcidyathoktaæ pÃdamanantavattvena guïenopÃste sa tathaiva tadguïo bhavatyasmiælloke / m­taÓcÃnantavato ha lokÃnsa jayati ya etamevamityÃdi pÆrvavat //4// ## 4.7.1-2 ## ## __________ ChUpBh_4,7.1,2 so 'gnirhaæsaste pÃdaæ vaktetyuktavopararÃma / haæsa Ãditya÷ / ÓauklyÃtpatanasÃmÃnyÃcca / sa ha ÓvobhÆta ityÃdi samÃnam //1-2 // _______________________________________________________________________ START ChUp 4,7.3-4 ## ## __________ ChUpBh_4,7.3,4 agni÷kalà sÆrya÷ kalà candra÷ kalà vidyutkalai«a vai somyeti jyotirvi«ayameva ca darÓanaæ provÃcÃto haæsasyÃ'dityatvaæ pratÅyate / vidvatphalaæ-jyoti«mÃndÅptiyukto 'smiælloke bhavati / candrÃdityÃdÅnÃæ jyoti«mata eva ca m­tvà lokäjayati / samÃnamuttaram //3-4 // ## ======================================================================= START ChUp 4,8.1 ## __________ ChUpBh_4,8.1 haæso 'pi madgu«Âe pÃdaæ vaktetyupararÃma / madgurudakacara÷ pak«Å sa cÃpsambandhÃtprÃïa÷ sa ha ÓvobhÆta ityÃdi pÆrvavat //1 // _______________________________________________________________________ START ChUp 4,8.2-3 ## ## __________ ChUpBh_4,8.2,3 sa ca madgu÷ prÃïa÷ svavi«ayameva ca darÓanamuvÃca prÃïa÷ kaletyÃdi, ÃyatanavÃnityevaæ nÃma / Ãyatanaæ nÃma mana÷ sarvakaraïopah­tÃnÃæ bhogÃnÃæ tadyasminpÃde vidyata ityÃyatanavÃnnÃma pÃda÷ //2-3 // _______________________________________________________________________ START ChUp 4,8.4 ## __________ ChUpBh_4,8.4 taæ pÃdaæ tathaivopÃste ya÷ sa ÃyatanavÃnÃÓrayavÃnasmiælloke bhavati / tathÃ'yatanavata eva sÃvakÃÓÃællokÃnm­to jayati / ya etamevamityÃdi pÆrvavat //4// ## _______________________________________________________________________ START ChUp 4,9.1 ## __________ ChUpBh_4,9.1 sa evaæ brahmavitsanprÃpa ha prÃptavÃnÃcÃryakulam / tamÃcÃryo 'bhyuvÃda satyakÃma 3 iti / bhagava iti ha pratiÓuÓrÃva //1 // _______________________________________________________________________ START ChUp 4,9.2 ## __________ ChUpBh_4,9.2 brahmavidiva vai somya bhÃsi / prasannendriya÷ prahasitavadanaÓca niÓcinta÷ k­tÃrtho brahmavidbhavati / ata ÃcÃryo brahmavidiva bhÃsoti / ko nviti vitarkayannuvÃca kastvÃmanuÓaÓÃseti / sa cÃ'ha satyakÃmo 'nye manu«yebhya÷ / devatà mÃmanuÓi«Âavatya÷ / ko 'nyo bhagavacchi«yaæ mÃæ manu«ya÷ sannanuÓÃsitumutsahetetyabhiprÃya÷ / ato 'nye manu«yebhya iti ha pratijaj¤e pratij¤ÃtavÃn / bhagavÃæstveva me kÃme mamecchÃyÃæ brÆyÃtkimanyairuktena nÃhaæ tadgaïayÃmÅtyabhiprÃya÷ //2 // _______________________________________________________________________ START ChUp 4,9.3 #<Órutaæ hy eva me bhagavadd­Óebhya ÃcÃryÃd dhaiva vidyà vidità sÃdhi«Âhaæ prÃpatÅti | tasmai ha etad eva uvÃca | atra ha na kiæcana vÅyÃyeti vÅyÃyeti || ChUp_4,9.3 ||># __________ ChUpBh_4,9.3 ki¤ca Órutaæ hi yasmÃnmama vidyata evÃsminnarthe bhagavatsamebhya Ì«ibhya÷ / ÃcÃryÃddhaiva vidyà vidità sÃdhi«Âhaæ sÃdhutamatvaæ prÃpaditi prÃpnotÅtyato bhagavÃneba brÆyÃdityukta ÃcÃryo 'bravÅttasmai tÃmeva daivatairuktÃæ vidyÃm / atra ha na ki¤cana «o¬aÓakalavidyÃyÃ÷ ki¤cidekadeÓamÃtramapi na vÅyÃya na vigatamityartha÷ / dvirabhyÃso vidyÃparisamÃptyartha÷ //3// ## ======================================================================= START ChUp 4,10.1 ## __________ ChUpBh_4,10.1 punarbrahmavidyÃæ prakÃrÃntareïa vak«yÃmÅtyÃrabheta gatiæ ca tadvido 'gnividyÃæ ca / ÃkhyÃyikà pÆrvavacchraddhÃtapasorbrahmavidyÃsÃdhanatvapradaÓranÃrthÃ-upakosalo ha vai nÃmata÷ kamalasyÃpatyaæ kÃmalÃyana÷ satyakÃme jÃbÃle brahmacaryamuvÃsa tasya, ha÷ etihyÃrtha÷ / tasyÃ'cÃryasya dvÃdaÓa var«ÃïyagnÅnparicacÃrÃgnÅnÃæ paricaraïaæ k­tavÃn / sa ha smÃ'cÃryo 'nyÃnbrahmacÃriïa÷ svÃdhyÃyaæ grÃhayitvà samÃvartayaæstamevopakosalamekaæ na samÃvartayati sma ha //1 // _______________________________________________________________________ START ChUp 4,10.2 ## __________ ChUpBh_4,10.2 tamÃcÃryajÃyovÃca taptobrahmacÃrÅ kuÓalaæ samyagagnÅnparicacÃrÅtparicaritavÃn / bhagavÃæÓcÃgni«u bhaktaæ na samÃvartayati / ato 'smadbhaktaæ na samÃvartayatÅti j¤Ãtvà tvÃmagnayo mà paripravocangarhÃæ tava mà kuryu÷ / ata÷ prabrÆhyasmai vidyÃmi«ÂÃmupakosalÃyeti / tasmà evaæ jÃyayokto 'pi hÃprocyaivÃnuktvaiva ki¤citpravÃsÃæcakre pravasitavÃn //2 // _______________________________________________________________________ START ChUp 4,10.3 ## __________ ChUpBh_4,10.3 sa hopakosalo vyÃdhinà mÃnasena du÷khenÃnaÓitumanaÓanaæ kartuæ dadhre dh­tavÃnmana÷ / taæ tÆ«ïÅmagnyagÃre 'vasthitamÃcÃryajÃyovÃca he brahmacÃrinnaÓÃna bhuÇk«va kiæ nu kasmÃnnu kÃraïÃnnÃÓnÃsÅti / sa hovÃca bahavo 'neke 'sminpuru«e 'k­tÃrthe prÃk­te kÃmà icchÃ÷ kartavyaæ prati nÃnÃtyayo 'tigamanaæ ye«Ãæ vyÃdhÅnÃæ kartavyacintÃnÃæ te nÃnÃtyayà vyÃdhaya÷ kartavyatÃprÃptinimittÃni cittadu÷khÃnÅtyartha÷ / tai÷ pratipÆrïo 'smi / ato nÃÓi«yÃmÅti //3 // _______________________________________________________________________ START ChUp 4,10.4 ## __________ ChUpBh_4,10.4 uktvà tÆ«ïÅæbhÆte brahmacÃriïyatha hÃgnaya÷ ÓuÓrÆ«ayÃ'varjitÃ÷ kÃruïyÃvi«ÂÃ÷ santasrayo 'pi samÆdire saæbhÆyoktavanta÷ / hantedÃnÅmasmai brahmacÃriïe 'smadbhaktÃya du÷khitÃya tapasvine ÓraddadhÃnÃya sarve 'nuÓÃsmo 'nuprabravÃma brahmavidyÃmiti / evaæ saæpradhÃrya tasmai hocuruktavanta÷ prÃïo brahma kaæ brahma khaæ brahmeti //4 // _______________________________________________________________________ START ChUp 4,10.5 ## __________ ChUpBh_4,10.5 sa hovÃca brahmacÃrÅ vijÃnÃmyahaæ yadbhavadbhiruktaæ prasiddhapadÃrthakatvÃtprÃïo brahmeti / yasminsati jÅvanaæ yadapagame ca na bhavatÅti tasminvÃyuviÓe«e loke rƬho 'to yuktaæ brahmatvaæ tasya / tena prasiddhapadÃrthakatvÃdvijÃnÃmyahaæ yatprÃïo brahmeti / kaæ ca tu khaæ na vijÃnÃmÅti / nanu kaÇkhaæÓabdayorapi sukhÃkÃÓavi«ayatvena prasiddhapadÃrthakatvameva, kasmÃdbrahmacÃriïo 'j¤Ãnam?n­naæ sukhasya kaæÓabdavÃcyasya k«aïapradhvaæsitvÃtkhaæÓabdavÃcyasya cÃ'kÃÓasyÃcetanasya kathaæ brahmatvamiti manyate / kathaæ ca bhavatÃæ vÃkyamapramÃïaæ syÃditi / ato na vijÃnÃmÅtyÃha / tamevamuktantaæ brahmacÃriïaæ te hÃgnaya÷ Æcu÷ yadvÃva yadeva vayaæ kamavocÃma tadeva khamÃkÃÓamityevaæ khena viÓe«yamÃïaæ kaæ vi«ayendrisaæyogajÃtsukhÃnnivartitaæ syÃnnÅleneva viÓe«yamÃïamutpalaæ raktÃdibhya÷ / yadeva khamityÃkÃÓamavocÃma tadeva ca kaæ sukhamiti jÃnÅhi / evaæ ca sukhena viÓe«yamÃïaæ khaæ bhautikÃdacetanÃtkhÃnnivartitaæ syÃnnÅlotpalavadeva / sukhamÃkÃÓasthaæ netarallaukikam / ÃkÃÓaæ ca sukhÃÓrayaæ netaradbhautikamityartha÷ / nanvÃkÃÓaæ cetsukhena viÓe«ayitumi«Âamastvanyataradeva viÓe«aïaæ yadvÃva kaæ tadeva khamityatiriktamitarat / yadeva khaæ tadeva kamiti pÆrvaviÓe«eïaæ và / nanu sukhÃkÃÓayorubhayorapi laukikasukhÃkÃÓÃbhyÃæ vyÃv­ttiri«ÂetyavocÃma / sukhenÃ'kÃÓe viÓe«ite vyÃv­ttirubhayorarthaprÃptaiveti cetsatyamevaæ kintu sukhena viÓe«itasyaivÃ'kÃÓasya dhyeyatvaæ vihitaæ na tvÃkÃÓaguïasya viÓe«aïasya sukhasya dhyeyatvaæ vihitaæ syÃt / viÓe«aïopÃdÃnasya viÓe«yaniyant­tvenaivopak«ayÃt / ata÷ khena sukhamapi viÓe«yate dhyeyatvÃya / kutaÓcaitanniÓcÅyate / kaæÓabdasyÃpi brahmaÓabdasambandhÃtkaæ brahmeti / yadi hi sukhaguïaviÓi«Âasya khasya dhyeyatvaæ vivak«itaæ syÃtkaæ khaæ brahmeti brÆyuragnaya÷ prathamam / na caivamuktavanta÷ / kiæ tarhi kaæ brahma khaæ brahmeti / ato brahmacÃriïo mohÃpanayanÃya kaÇkhaæÓabdayoritaretaraviÓe«aïaviÓe«yatva nirdeÓo yukta eva yadvÃva kamityÃdi÷ / tadetadagnibhiruktaæ vÃkyÃrthamasmadbodhÃya ÓrutirÃha-prÃïaæ ca hÃsmai brahmacÃriïe / tasyÃ'kÃÓastadÃkÃÓa÷ / prÃïasya sambandhyÃÓrayatvena hÃrda ÃkÃÓa ityartha÷ / sukhaguïavattvanirdeÓÃttaæ cÃ'kÃÓaæ sukhaguïaviÓi«Âaæ brahma tatsthaæ ca prÃïaæ brahmasamparkÃdeva brahmetyubhayaæ prÃïaæ cÃ'kÃÓaæ ca samuccitya brahmaïÅ Æcuragnaya iti //5// ## ======================================================================= START ChUp 4,11.1 ## __________ ChUpBh_4,11.1 sambhÆyÃgnayo brahmacÃriïe brahmoktavanta÷ / athÃnantaraæ pratyekaæ svasvavi«ayÃæ vidyÃæ vaktumÃrebhire / tatrÃ'dÃvenaæ brahmacÃriïaæ gÃrhapatyo 'gniranuÓaÓÃsa / p­thivyagnirannamÃditya iti mamaitÃÓcasrastanava÷ / tatra ya Ãditya e«a puru«o d­Óyate so 'hamasmi gÃrhapatyo 'gniryaÓca gÃrhapatyo 'gni÷ sa evÃhamÃdityo puru«o 'smÅti / puna÷ parÃv­ttyà sa evÃhamasmÅti vacanam / p­thivyannayoriva bhojyatvalak«aïayo÷ sambandho na gÃrhapatyÃdityayo÷ / att­tvapakt­tvaprakÃÓanadharmà aviÓi«Âà ityata ekatvamevÃnayoratyantam / p­thivyannayostu bhojyatvenÃ'bhyÃæ sambandha÷ //1 // _______________________________________________________________________ START ChUp 4,11.2 ## __________ ChUpBh_4,11.2 sa ya÷ kaÓcidevaæ yathoktaæ gÃrhapatyamagnimannÃnnÃdatvena caturdhà pravibhaktamupÃste so 'pahate vinÃÓayati pÃpak­tyÃæ pÃpaæ karma / lokÅ lokavÃæÓcÃsmadÃyena lokenÃ'gneyena tadvÃnbhavati yathà vayamiha ca loke / sarvaæ var«aÓatamÃyureti prÃpnoti jyogujjavalaæ jÅvati nÃprakhyÃta ityetat / na cÃsyÃvarÃÓca te puru«ÃÓcÃsya vidu«a÷ santatijà ityartha÷ / na k«Åyante santatyucchedo na bhavatÅtyartha÷ / kiæ ca taæ vayamupabhu¤jÃma÷ pÃlayÃmo 'smiæÓca loke jÅvantamamu«miæÓca paraloke / ya etamevaæ vidvÃnupÃste yathektaæ tasyaitatphalamityartha÷ //2// ## ======================================================================= START ChUp 4,12.1 ## ## __________ ChUpBh_4,12.1,2 atha hainamanvÃhÃryapacano 'nuÓaÓÃsa dak«iïÃgnirÃpo diÓo nak«atrÃïi candramà ityetà mama catasrastanavaÓcaturdhÃhamanvÃhÃryapacana ÃtmÃnaæ pravibhajyÃvasthita÷ tatra ya e«a candramasi puru«o d­Óyate so 'hamasmi sa evÃhamasmÅti pÆrvavat / annasambandhÃjjyoti«ÂvasÃmÃnyÃccÃnvÃhÃryapacanacandramasorekatvandak«iïÃ(ïa) diksambandhÃcca / apÃæ nak«atrÃïÃæ ca pÆrvavadannatvenaiva sambandha÷ / nak«atrÃïÃæ candramaso bhogyatvaprasiddhe÷ / apÃnnotpÃdakatvÃdannatvaæ dak«iïÃgne÷ p­thivÅvadgÃrhapatyasya / samÃnamanyat //1-2 // ## ======================================================================= START ChUp 4,13.1 ## ## __________ ChUpBh_4,13.1,2 atha hainamÃhavanÅyo 'nuÓaÓÃsa prÃïa ÃkÃÓo dyaurvidyuditi mamÃpyetÃÓcatasrastanava÷ / ya eva vidyuti puru«o d­Óyate so 'hamasmÅtyÃdi pÆrvavatsÃmÃnyÃt / divÃ(dyvÃ) kÃÓayostvÃÓrayatvÃdvidyudÃhavanÅyayorbhogyatvenaiva sambandha÷ / samÃnamanyat //1-2 // ## ======================================================================= START ChUp 4,14.1 ## __________ ChUpBh_4,14.1 te puna÷ sambhÆyocurhepakosalai«Ã somya te tavÃsmadvidyÃgnividyetyartha÷ / Ãtmavidyà pÆrvoktà prÃïo brahma kaæ brahma khaæ brahmeti ca / ÃcÃryastu te gatiæ vaktà vidyÃphalaprÃptaya ityuktvoparemuragnaya÷ / ÃjagÃma hÃsyÃ'cÃrya÷ kÃlena / taæ ca Ói«yamÃcÃryo 'bhyuvÃdopakosala3 iti //1 // _______________________________________________________________________ START ChUp 4,14.2-3 ## ## __________ ChUpBh_4,14.2,3 bhagava iti ha pratiÓuÓrÃva / brahmavida iva somya te mukhaæ prasannaæ bhÃti ko nu tvÃnuÓaÓÃsetyukta÷ pratyÃha / ko nu mÃnuÓi«yÃdanuÓÃsanaæ kuryÃdbho bhagavaæstvayi pro«ita itÅhÃpeva nihnute 'panihnuta iveti vyavahitena sambandho na cÃpanihnute na ca yatÃvadagnibhiruktaæ bravÅtÅtyabhiprÃya÷ / kathamime 'gnayo mayà paricarità uktavanto nÆnaæ yatastvÃæ d­«Âvà vepamÃnà ived­Óà d­Óyante pÆrvamanyÃd­ÓÃ÷ santa itÅhÃgnÅnabhyÆde 'bhyuktavÃnkÃkvÃgnÅndarÓayan / kiæ nu somya kila te tubhyamavocannagnaya iti p­«Âa ityevamidamuktavanta ityevaæ ha pratijaj¤e pratij¤ÃtavÃnpratÅkamÃtraæ ki¤cinna sarvaæ yathoktamagnibhiruktamavocat / yata ÃhÃ'cÃryo lokÃnvÃva p­thivyÃdÅnhe somya kila te 'vocanna brahma sÃkalyena / ahaæ tu te tubhyaæ tadbrahma yadicchasi tvaæ Órotuæ vak«yÃmi, Ó­ïu tasya mayocyamÃnasya brahmaïo j¤ÃnamÃhÃtmyaæ yathà pu«karapalÃÓe padmapatra Ãpo na Óila«yanta evaæ yatà vak«yÃmi brahmaivaævidi pÃpaæ karma na Óila«yate na sambadhyata ityevamuktavatyÃcÃrya Ãhopakosalo bravÅtu me bhagavÃniti tasmai hovÃcÃ'cÃrya÷ //2-3 // ## ======================================================================= START ChUp 4,15.1 ## __________ ChUpBh_4,15.1 ya e«o 'k«iïi puru«o d­Óyate niv­ttacak«urbhirbrahmacaryÃdisÃdhanasampannai÷ ÓÃntairvivekibhird­«Âerdra«ÂÃ"cak«u«aÓcak«u÷"ityÃdiÓrutyantarÃt / nanvagnibhiruktaæ vitathaæ yata ÃcÃryastu te gatiæ vakteti gatimÃtrasya vaktetyavocanbhavi«yadvi«ayÃparij¤Ãnaæ cÃgnÅnam / nai«a do«a÷ / sukhÃkÃÓasyaivÃk«iïi d­Óyata iti dra«ÂuranuvÃdÃt / e«a Ãtmà prÃïinÃmiti hovÃcaivamuktavÃnetadyadevÃ'tmatattvamavocÃma / etadam­tamamaraïadharmyavinÃÓyata evÃbhayaæ yasya hi vinÃÓÃÓaÇkà tasya bhayopapattistadabhÃvÃdabhayamata evaitadbrahma b­hadanantamiti / ki¤cÃsya brahmaïo 'k«ipuru«asya mÃhÃtmyaæ tattatra puru«asya sthÃne 'k«iïi yadyapyasminyarpirvodakaæ và si¤cati vartmanÅ eva gacchati pak«mÃveva gacchati na cak«u«Ã sambandhyate padmapatreïevodakam / sthÃnasyÃpyetanmÃhÃtmyaæ kiæ puna÷ sthÃnino 'k«ipuru«asya nira¤janatvaæ vaktavyamityabhiprÃya÷ //1 // _______________________________________________________________________ START ChUp 4,15.2 ## __________ ChUpBh_4,15.2 etaæ yathoktaæ puru«aæ saæyadvÃma ityÃcak«ate / kasmÃt / yasmÃdetaæ sarvÃïi vÃmÃni vananÅyÃni saæbhajanÅyÃni ÓobhanÃnyabhisaæyantyabhisaÇgacchantÅtyata÷ saæyadvÃma÷ / tathaivaævidamenaæ sarvÃïi vÃmÃnyabhisaæyanti ya evaæ veda //2 // _______________________________________________________________________ START ChUp 4,15.3 ## __________ ChUpBh_4,15.3 e«a u eva vÃmanÅryasmÃde«a hi sarvÃïi vÃmÃni puïyakarmaphalÃni puïyÃnurÆpaæ prÃïibhyo nayati prÃpayati vahati cÃ'tmadharmatvena / vidu«a÷ phalaæ-sarvÃïi vÃmÃni nayati ya evaæ veda //3 // _______________________________________________________________________ START ChUp 4,15.4 ## __________ ChUpBh_4,15.4 e«a u eva bhÃmanÅre«a hi yasmÃtsarve«u loke«vÃdityacandrÃgnyÃdirÆpairbhÃti dÅpyate / "tasya bhÃsà sarvamidaæ vibhÃti"iti Óruterato bhÃmÃni nayatÅti bhÃmanÅ÷ / ya evaæ vedÃsÃvapi sarve«u loke«u bhÃti //4 // _______________________________________________________________________ START ChUp 4,15.5 ## __________ ChUpBh_4,15.5 athedÃnÅæ yathoktabrahmavido gatirucyate / yadyadi u caivÃsminnevaævidi Óavyaæ Óavakarma m­te kurvanti yadi ca na kurvanti ­tvija÷ sarvathÃpyevaævittena ÓavakarmaïÃk­tenÃpi pratibaddho na brahma[dmaÂaprÃpnoti / na ca k­tena ÓavakarmaïÃsya kaÓcanÃbhyadhiko loka÷ / "na karmaïà vardhate no kanÅyÃn"iti ÓrutyantarÃt / ÓavakarmaïyanÃdaraæ darÓayanvidyÃæ stauti na puna÷ Óavakarmaivaævido na kartavyamiti / akriyamÃïe hi Óavakarmaïi karmaïà phalÃrambhe pratibandha÷ kaÓcidanumÅyate 'nyatra / yata iha vidyÃphalÃrambhakÃle Óavakarma syÃdvà na veti vidyÃvato 'pratibandhena phalÃrambhaæ darÓayati / ye sukhÃkÃÓamak«isthaæ saæyadvÃmo vÃmanÅrbhÃmanÅrityevaÇguïamupÃsate prÃïasahitÃmagnividyÃæ ca te«Ãmanyatkarma bhavatu mà và bhÆtsarvathÃpi te 'rci«amevÃbhisambhavantyarcirabhimÃninÅæ devatÃmabhisambhavanti pratipadyanta ityartha÷ / arci«o 'rcirdevatÃyà aharaharabhimÃninÅæ devatÃmahna ÃpÆryamÃïapak«aæ Óuklapak«adevatÃmÃpÆryamÃïapak«ÃdyÃn«aïmÃsÃnudaÇÇuttarÃæ diÓameti savità tÃnmÃsÃnuttarÃyaïadevatÃæ tebhyo mÃsebhya÷ saævatsaraæ saævatsaradevatÃæ tata÷ saævatsarÃdÃdidityamÃdityÃccandramasaæ candramaso vidyutaæ tattatrasthÃæstÃnpuru«a÷ kaÓcidbrahmalokÃdetyÃmÃnavo mÃnavyÃæ s­«Âau bhavo mÃnavo na mÃnavo 'mÃnava÷ sa puru«a enÃnbrahma satyalokasthaæ gamayati gant­gantavyagamayit­tvavyapadeÓebhya÷ / sanmÃtrabrahmaprÃptau tadanupapatte÷ / brahmaiva sanbrahmÃpyetÅti hi tatra vaktuæ nyÃyyam / sarvabhedanirÃsena sanmÃtrapratipattiæ vak«yati / na cÃd­«Âo mÃrgo 'gamanÃyopati«Âhate / "sa enamavidito na bhunakti"iti ÓrutyantarÃt / e«a devapatha÷ devairarcirÃdibhi÷ gamayit­tvenÃdhik­tai÷ upalak«ita÷ panthà devapatha ucyate / brahma gantavyaæ tena copalak«ita iti brahmapatha÷ / etena pratipadyamÃnà gacchanto brahmemaæ mÃnavaæ manusambandhinaæ mano÷ s­«Âilak«aïamÃvata nÃ'vartanta Ãvartante 'smi¤jananamaraïaprabandhacakrÃrƬhà ghaÂÅyantravatpuna÷ punarityÃrvatastaæ na pratipadyante / nÃvartante nÃ'vartante iti dvirukti÷ saphalÃyà vidyÃyÃ÷ parisamÃptipradarÓanÃrthà //5// ## ======================================================================= START ChUp 4,16.1 ## __________ ChUpBh_4,16.1 rahasyaprakaraïe prasaÇgÃdÃraïyakatvasÃmÃnyÃcca yaj¤e k«ata utpanne vyÃh­taya÷ prÃyaÓcittÃrthà vidhÃtavyÃstadabhij¤asya cartvijo brahmaïo maunamityata idamÃrabhyate-e«a ha và e«a vÃyuryo 'yaæ pavate 'yaæ yaj¤a÷ / ha và iti prasiddhÃrthÃvadyotakau nipÃtau / vÃyuprati«Âho hi yaj¤a÷ prasiddha÷ Óruti«u / "svÃhà vÃtedhÃ÷ / " "ayaæ vai yaj¤o yo 'yaæ pavate"ityÃdiÓrutibhya÷ / vÃta eva hi calanÃtmavatvÃtkriyÃsamavÃyÅ / "vÃta eva yaj¤asyÃ'rambhako vÃta÷ prati«ÂhÃ"iti ca ÓravaïÃt / e«a ha yangacchaæÓcalannidaæ sarvaæ jagatpunÃti pÃvayati Óodhayati / na hyacalata÷ Óuddhirasti / do«anirasanaæ calato hi d­«Âaæ na sthirasya / yadyasmÃcca yanna«a idaæ sarvaæ punÃti tasmÃde«a eva yaj¤o yatpunÃtÅti / tasyÃsyaivaæ viÓi«Âasya yaj¤asya vÃkca mantroccÃraïe vyÃp­tà / manaÓca yathÃbhÆtÃrthaj¤Ãne vyÃp­tam / te ete vÃÇmanase vartanÅ mÃrgau yÃbhyÃæ yaj¤astÃyamÃna÷ pravartate te vartanÅ / prÃïÃpÃnaparicalanavatyà hi"vÃcaÓcittasya cottarottarakramo yadyaj¤a÷"iti hi Órutyantaram / ato vÃÇmanasÃbhyÃæ yaj¤o vartata iti vÃÇmanase vartanÅ ucyete yaj¤asya //1// _______________________________________________________________________ START ChUp 4,16.2-3 ## ## __________ ChUpBh_4,16.3 tayorvartanyoranyatarÃæ vartanÅæ manasà vivekaj¤Ãnavatà saæskaroti brahmartvigvÃcà vartanyà hotÃdhvaryurudgÃtetyete trayo 'py­tvijo 'nyatarÃæ vÃglak«aïÃæ vartanÅæ vÃcaiva saæskurvanti / tatraivaæ sati vÃÇmanase vartanÅ saæskÃrye yaj¤e / atha sa brahmà yatra yasminkÃla upÃk­te prÃrabdhe prÃtaranuvÃke Óasre purà pÆrvaæ paridhÃnÅyÃyà ­co brahmaitasminnantare kÃle vyavavadati maunaæ parityajati yadi tadÃnyatarÃmeva vÃ#agvartanÅæ saæskaroti brahmaïÃsaæskriyamÃïà manovartanÅ hÅyate vinaÓyati cchidrÅbhavatyanyatarà / sa yaj¤o vÃgvartanyaivÃnyatarayà vartitumaÓaknuvanri«yati / kathamivetyÃha / sa yathaikapÃtpuru«o brajangacchannadhvÃnaæ ri«yati, ratho vaikena cakreïa vartamÃno gacchanri«yatyevamasya yajamÃnasya kubrahmaïà yaj¤o ri«yati vinaÓyati / yaj¤aæ ri«yantaæ yajamÃno 'ri«yati / yaj¤aprÃïo hi yajamÃna÷ / ato yukto yaj¤are«e re«astasya / sa taæ yaj¤ami«Âvà tÃd­Óaæ pÃpÅyÃnpÃpataro bhavati //2-3 // _______________________________________________________________________ START ChUp 4,16.4-5 ## ## __________ ChUpBh_4,16.4,5 atha punaryatra brahmà vidvÃnmaunaæ parig­hya vÃgvisargamakurvanvartate yÃvatparidhÃnÅyÃyà na vyavavadati tathaiva sarvartvija ubhe eva vartanÅ saæskurvanti na hÅyate 'nyatarÃpi / kimivetyÃha / pÆrvoktaviparÅtau d­«ÂÃntau / evamasya yajamÃnasya yaj¤a÷ svavartanÅbhyÃæ vartamÃna÷ pratiti«Âhati svenÃ'tmanÃvinaÓyanvartata ityartha÷ / yaj¤aæ pratiti«Âhantaæ yajamÃno 'nupratiti«Âhati sa yajamÃna evaæ maunavij¤Ãnavadbrahmopetaæ yaj¤ami«Âvà ÓreyÃnbhavati Óre«Âho bhavatÅtyartha÷ //4-5 // ## ======================================================================= START ChUp 4,17.1 ## __________ ChUpBh_4,17.1 atra brahmaïo maunaæ vihitaæ tadre«e brahmatvakarmaïi cÃnyasmiæÓca hotrÃdikarmare«e vyÃh­tihoma÷ prÃyaÓcittamiti tadarthaæ vyÃh­tayo vidhÃtavyà ityÃha-prajÃpatirlokÃnabhyatapallokÃnuddiÓya tatra sÃrajigh­k«ayà dhyÃnalak«aïaæ tapaÓcacÃra / te«Ãæ tapyamÃnÃnÃæ lokÃnÃæ rasÃnsÃrarÆpÃnprÃv­haduddh­taväjagrÃhetyartha÷ / kÃn / agniæ rasaæ p­thivyÃ÷ / vÃyumantarik«Ãt / Ãdityaæ diva÷ //1 // _______________________________________________________________________ START ChUp 4,17.2 ## __________ ChUpBh_4,17.2 punarapyevamevamagnyÃdyÃ÷ sa etÃstisro devatà uddiÓyÃbhyatapat / tato 'pi sÃraæ rasaæ trayÅvidyÃæ jagrÃha //2 // _______________________________________________________________________ START ChUp 4,17.3-4 ## ## __________ ChUpBh_4,17.3,4 sa etÃæ punarabhyatapattrayÅæ vidyÃm / tasyÃstapyamÃnÃyà rasaæ bhÆriti vyÃh­tim­gbhyo jagrÃha / bhuvariti vyÃh­tiæ yajurbhya÷ / svariti vyÃh­tiæ sÃmabhya÷ / ata eva lokadevavedarasà mahÃvyÃh­tayÃ÷ / atastattatra yaj¤e yady­kta ­ksambandhÃd­Çnimittaæ ri«yedyaj¤a÷ k«ataæ prÃpnuyÃdbhÆ÷ svÃheti gÃrhapatye juhuyÃt / sà tatra prÃyaÓcitti÷ / katham, ÌcÃmeva taditi kriyÃviÓe«aïaæ, rasenarcÃæ vÅryeïaujasarcÃæ yaj¤asya ­ksambandhino yaj¤asya viri«Âaæ vicchinnaæ k«atarÆpamutpannaæ sandadhÃti pratisandhatte //3-4 // _______________________________________________________________________ START ChUp 4,17.5-6 ## ## __________ ChUpBh_4,17.5,6 atha yadi yaju«Âo yajurnimittaæ ri«yedbhuva÷ svÃheti dak«iïÃgnau juhuyÃt / tathà sÃmanimitte re«e sva÷ svÃhetyÃhavanÅye juhuyÃt / tathà pÆrvavadyaj¤aæ sandadhÃti / brahmanimitte tu re«e tri«vagni«u / tis­bhirvyÃh­tibhirjuhuyÃt / trayyà hi vidyÃyÃ÷ sa re«a÷ / "atha kena brahmatvamityanayaiva trayyà vidyayÃ"iti Órute÷ / nyÃyÃntaraæ và m­gyaæ brahmatvanimitte re«e //5-6 // _______________________________________________________________________ START ChUp 4,17.7-8 ## ## __________ ChUpBh_4,17.7,8 tadyathà lavaïena suvarïaæ sandadhyÃt / k«Ãreïa ÂaÇkaïÃdinà khare;m­dutvakaraæ hi tat / suvarïena rajatamaÓakyasandhÃnaæ sandadhyÃt / rajatena tathà trapu trapuïà sÅsaæ sÅsena loha lohena dÃru dÃru carmaïà carmabandhanena / evame«Ãæ lokÃnÃmÃsÃæ devatÃnÃmasyÃsrayyà vidyÃyà vÅryeïa rasÃkhyenaujasà yaj¤asya viri«Âaæ sandadhÃti / bhe«ajak­to ha và e«a yaj¤a÷ / rogÃrta iva pumÃæÓcikitsakena suÓik«itenai«a yaj¤o bhavati / ko 'sau / yatra yasminyaj¤a evaævidyathoktavyÃh­tihomaprÃyaÓcittavidbrahmartvigbhavati sa yaj¤a ityartha÷ //7-8 // _______________________________________________________________________ START ChUp 4,17.9 ## __________ ChUpBh_4,17.9 ki¤cai«a ha và udakpravaïa udaÇnimno dak«iïocchrÃyo yaj¤o bhavati / uttaramÃrgapratipattiheturityartha÷ / yatraivaævidbrahmà bhavatyevaævidaæ ha vai brahmÃïam­tvijaæ pratye«ÃnugÃthà brahmaïa÷ stutiparà / yato yata Ãvartate karma pradeÓÃd­tvijÃæ yaj¤a÷ k«atÅbhavaæstattadyaj¤asya k«atarÆpaæ pratisandadhatprÃyaÓcittena gacchati paripÃlayatÅtyetat //9 // _______________________________________________________________________ START ChUp 4,17.10 ## ## ## __________ ChUpBh_4,17.10 mÃnavo bhrahmà maunÃcaraïÃnmananÃdvà j¤ÃvanattvÃttato brahmaivaikartvikkurÆnkartÌn / yoddhÌnÃrƬhÃnaÓvà va¬avà yathÃbhirak«atyevaæviddha vai brahmà yaj¤aæ yajamÃnaæ sarvÃæÓcartvijo 'bhirak«ati tatk­tado«ÃpanayanÃt / yata evaæviÓi«Âo brahmà vidvÃæstasmÃdevaævidameva yathoktavyÃh­tyÃdividaæ brahmÃïaæ kurvÅta nÃnevaævidaæ kadÃcaneti / dvirabhyÃso 'dhyÃyaparisamÃptyartha÷ //10 // ## ## _____________________________________________________________ ## _______________________________________________________________________ START ChUp 5,1.1 ## __________ ChUpBh_5,1.1 saguïa brahmavidyÃyà uttarà gatiruktà / athedÃnÅæ pa¤came 'dhyÃye pa¤cÃgnivido g­hasthasyordhvaretasÃæ ca ÓraddhÃlÆnÃæ vidyÃntaraÓÅlinÃæ tÃmeva gatimanÆdyÃnyà dak«iïadiksambandhinÅ kevalakarmiïÃæ dhÆmÃdilak«aïà punarÃv­ttirÆpà t­tÅyà ca tata÷ ka«Âatarà saæsÃragatirvairÃgyahetorvaktavyetyÃrabhyate / prÃïa÷ Óre«Âho vÃgÃdibhya÷ prÃïo vÃva saævarga ityÃdi ca bahuÓo 'tÅte granthe prÃïagrahaïaæ k­tam / sa kathaæ Óre«Âho vÃgÃdi«u sarvai÷ saæhatyakÃritvÃviÓe«e?kathaæ ca tasyopÃsanamiti tasya Óre«ÂhatvÃdiguïavidhitsayedamanantaramÃrabhyate-yo ha vai kaÓcijjye«Âhaæ ca prathamaæ vayasà vÃva jye«ÂhaÓca vayasà vÃgÃdibhya÷ / garbhasthe hi puru«e prÃïasya v­ttirvÃgÃdibhya÷ pÆrvaæ labdhÃtmikà bhavati yayà garbho vivardhate cak«urÃdisthÃnÃvayavani«pattau satyÃæ paÓcÃdvÃgÃdÅnÃæ v­ttilÃbha iti prÃïo jye«Âho vayasà bhavati / Óre«Âhatvaæ tu pratipÃdayi«yati suhaya ityÃdinidarÓanena / ata÷ prÃïa eva jye«ÂhaÓca Óre«ÂhaÓcÃsminkÃryakaraïasaÇghÃte //1 // _______________________________________________________________________ START ChUp 5,1.2 ## __________ ChUpBh_5,1.2 yo ha vai vasi«Âhaæ vasit­tamamÃcchÃdayit­tamaæ vasumattamaæ và yo veda sa tathaiva vasi«Âho ha bhavati svÃnÃæ j¤ÃtÅnÃm / kastarhi vasi«Âha ityÃha / vÃgvÃva vasi«Âho vÃgmino hi puru«Ã vasantyabhibhavantyanyÃnvasumattamÃÓcÃto vÃgvasi«Âha÷ //2 // _______________________________________________________________________ START ChUp 5,1.3 ## __________ ChUpBh_5,1.3 yo ha vai prati«ÂhÃæ veda sa cÃsmiælloke 'mu«miæÓca pare pratiti«Âhati ha / kà tarhi prati«ÂhetyÃha-cak«urvÃva prati«Âhà / cak«u«Ã hi paÓyansame ca durge ca pratiti«Âhati yasmÃdata÷ prati«Âhà cak«u÷ //3 // _______________________________________________________________________ START ChUp 5,1.4 ## __________ ChUpBh_5,1.4 yo ha vai sampadaæ veda tasmà asmai daivÃÓca mÃnu«ÃÓca kÃmÃ÷ sampadyante ha / kà tarhi sampadityÃha-Órotraæ vÃva sampat / yasmÃcchrotreïa vedà g­hyante tadarthavij¤Ãnaæ ca tata÷ karmÃïi kriyante tata÷ kÃmasampadityevaæ kÃmasampaddhetutvÃcchrotraæ vÃva saæpat //4 // _______________________________________________________________________ START ChUp 5,1.5 ## __________ ChUpBh_5,1.5 yo ha và Ãyatanaæ vedÃ'yatanaæ ha svÃnÃæ bhavatyÃÓrayo bhavatÅtyartha÷ / kiæ tadÃyatanamityÃha-mano ha và Ãyatanam / indriyopah­tÃnÃæ vi«ayÃïÃæ bhoktrarthÃnÃæ pratyayarÆpÃmÃæ mana ÃyatanamÃÓraya÷ / ato mano ha và Ãyatanamityuktam //5 // _______________________________________________________________________ START ChUp 5,1.6 ## __________ ChUpBh_5,1.6 atha ha prÃïà evaæ yathoktaguïÃ÷ santo 'haæÓreyasyahaæ ÓreyÃnasmyahaæ ÓreyÃnasmÅtyetasminprayojane vyÆdire nÃnà viruddhaæ codira uktavanta÷ //6 // _______________________________________________________________________ START ChUp 5,1.7 ## __________ ChUpBh_5,1.7 te ha - tai haivaæ vivadamÃnà Ãtmana÷ Óre«Âhatvavij¤ÃnÃya prajÃpatiæ pitaraæ janayitÃraæ ka¤cidetyocuruktavanto he bhagavanko no 'smÃkaæ madhye Óre«Âho 'bhyadhiko guïairityevaæ p­«Âavanta÷ / tÃnpitovÃca ha yasminvo yu«mÃkaæ madhye utkrÃnte ÓarÅramidaæ pÃpi«ÂhamivÃtiÓayena jÅvato 'pi, samutkrÃntaprÃïaæ tato 'pi pÃpi«ÂhataramivÃtiÓayena d­«yate kuïapamasp­ÓyamaÓuci d­Óyeta sa vo yu«mÃkaæ Óre«Âha ityavocatkÃkvà taddu÷khaæ parijihÅr«u÷ //7 // _______________________________________________________________________ START ChUp 5,1.8-11 ## ## #<Órotraæ hoccakrÃma | tat saævatsaraæ pro«ya paryetyovÃca katham aÓakatarte maj jÅvitum iti | yathà badhirà aÓ­ïvanta÷ prÃïanta÷ prÃïena vadanto vÃcà paÓyantaÓ cak«u«Ã dhyÃyanto manasaivam iti | praviveÓa ha Órotram || ChUp_5,1.10 ||># ## __________ ChUpBh_5,1.8,9,10,11 tathokte«u pitrà prÃïe«u sà ha vÃguccakrÃmotkrÃntavatÅ / sà cotkramya saævatsaramÃtraæ pro«ya svavyÃpÃrÃnniv­ttà satÅ puna÷ paryetyetarÃnprÃïÃnuvÃca kathaæ kena prakÃreïÃÓakata Óaktavanto yÆyaæ mad­te mÃæ vinà jÅvituæ dhÃrayitumÃtmÃnamiti te hocuryathÃkalà ityÃdi / akalà mÆkà yathà loke 'vadanto vÃcà jÅvanti / katham?prÃïanta÷ prÃïena paÓyantaÓcak«u«Ã Ó­ïvanta÷ Órotreïa dhyÃyanto manasaivaæ sarvakaraïace«ÂÃæ kurvanta ityartha÷ / evaæ vayamajÅvi«metyartha÷ / Ãtmano 'Óre«ÂhatÃæ prÃïe«u buddhvà praviveÓa ha vÃkpuna÷ svavyÃpÃre prav­ttà babhÆvetyartha÷ / samÃnamanyaccak«urheccakrÃma Órotraæ hoccakrÃma mano hoccakrÃmetyÃdi / yathà bÃlà amanaso 'prarƬhamanasa ityartha÷ // 8-11 // _______________________________________________________________________ START ChUp 5,1.12 ## __________ ChUpBh_5,1.12 evaæ parÅk«ite«u vÃgÃdi«vathÃnantaraæ ha sa mukhya÷ prÃïa uccikrami«annutkramitumicchankimakarodityucyate / yathà loke suhaya÷ Óobhano 'Óva÷ pa¬vÅÓaÓaÇkÆnpÃdabandhanakÅlÃnparÅk«aïÃyÃ'rƬhena kaÓyÃhata÷ sansaÇkhidetsamutkhanet samutpÃÂayet, evamitarÃnvÃgÃdÅnprÃïÃnsamakhidatsamuddh­tavÃn / te prÃïÃ÷ sa¤cÃlitÃ÷ santa÷ svasthÃne sthÃtumanutsahamÃnà abhisametya mukhyaæ prÃïaæ tamÆcurheæ bhagavannedhi bhava na÷ svÃmÅ yasmÃttvaæ no 'smÃkaæ Óre«Âho 'si mà cÃsmÃddehÃdutkramÅriti //12 // _______________________________________________________________________ START ChUp 5,1.13-14 ## ## __________ ChUpBh_5,1.13,14 atha hainaæ vÃgÃdaya÷ prÃïasya Óre«Âhatvaæ kÃryeïÃ'pÃdayanta Ãhurbalimiva haranto rÃj¤e viÓa÷ / kathaæ, vÃk tÃvaduvÃca yadahaæ vasi«Âho 'smi / yaditi kriyÃviÓe«aïaæ yadvasi«ÂhatvaguïÃsmÅtyartha÷ / tvaæ tadvasi«Âhastena vasi«Âhatvaguïo 'j¤ÃnÃnmameti mayÃbhimata ityetat / tathottare«u yojyaæ cak«u÷Órotramana÷su // 13-14 // _______________________________________________________________________ START ChUp 5,1.15 ## __________ ChUpBh_5,1.15 Óruteridaæ vaco yuktamidaæ vÃgÃdibhirmukhyaæ prÃïaæ pratyabhihitaæ yasmÃnna vai loke vÃco na cak«Ææ«i na ÓrotrÃïi na manÃæsÅti vÃgÃdÅni karaïÃnyÃcak«ate laukikà Ãgamaj¤Ã và / kiæ tarhi?prÃïà ityevÃ'cak«ate kathayanti yasmÃtprÃïo hyevaitÃni sarvÃïi vÃgÃdÅni karaïajÃtÃni bhavatyato mukhyaæ prÃmaæ pratyanurÆpameva vÃgÃdibhiruktamiti prakaraïÃrthamupasa¤jihÅr«ati / nanu kathamidaæ yuktaæ cetanÃvanta iva puru«Ã ahaæÓre«ÂhatÃyai vivadanto 'nyonyaæ spardheranniti / na hi cak«urÃdÅnÃæ vÃcaæ pratyÃkhyÃya pratyekaæ vadanaæ sambhavati / tathÃpagamo dehÃtpuna÷ praveÓo brahmagamanaæ prÃïastutirvopapadyate / tatrÃgnyÃdicetanÃvaddevatÃdhi«ÂhitatvÃdvÃgÃdÅnÃæ cetanÃvattvaæ tÃvatsiddhamÃgamata÷. tÃrkikasamayavirodha iti ceddeha ekasminnanekacetanÃvattve / na / ÅÓvarasya nimittakÃramatvÃbhyupagamÃt / ye tÃvadÅÓvaramabhyupagacchanti tÃrkikÃste mana ÃdikÃryakaramÃnÃmÃdhyÃtmikÃnÃæ bÃhyÃnÃæ ca p­thivyÃdÅnÃmÅÓvarÃdhi«ÂhitÃnÃmeva niyamena prav­ttimicchanti rathÃdivat / na cÃsmÃbhiragnyÃdyÃÓcetanÃvatyo 'pi devatà adhyÃtmaæ bhoktryo 'bhyupagamyante, kiæ tarhi,kÃryakaraïavatÅnÃæ hi tÃsÃæ prÃïaikadevatÃbhedÃnÃmadhyÃtmÃdhibhÆtÃdhidaivabhedakoÂivikalpÃnÃmadhyak«atÃmÃtreïa niyanteÓvaro 'bhyupagamyate / sa hyakaraïa÷ / "hiraïyagarbhaæ janayÃmÃna pÆrvam"ityÃdi ca ÓvetÃÓvatarÅyÃ÷ paÂhanti / bhoktà karmaphalasambandhÅ dehe tadvilak«aïo jÅva iti vak«yÃma÷ / vÃgÃdÅnÃæ ceha saævÃda÷ kalpito vidu«o 'nvayavyatirekÃbhyÃæ prÃïaÓre«ÂhatÃnirdhÃraïÃrtham / yathà loke puru«Ã anyonyamÃtmana÷ Óre«ÂhatÃyai vivadamÃnÃ÷ ka¤cidguïaviÓe«Ãbhij¤aæ p­cchanti ko na÷ Óre«Âho guïairiti / tenoktà ekaikaÓyenÃda÷ kÃryaæ sÃdhayitumudyacchata yenÃda÷ kÃryaæ sÃdhyate sa va÷ Óre«Âha ityuktÃstathaivodyacchanta Ãtmano 'nyasya và Óre«ÂhavÃæ nirdhÃrayanti / tatemaæ saævyavahÃraæ vÃgÃdi«u kalpitavatÅ Óruti÷ / kathaæ nÃma vidvÃnvÃgÃdÅnÃmekaikasyÃbhÃve 'pi jÅvanaæ d­«Âaæ na tu prÃïasyeti prÃïaÓre«ÂhatÃæ pratipadyateti / tathÃca Óruti÷ kau«ÅtakinÃm -"jÅvati vÃgapeto mÆkÃnhi pasyÃmo jÅvati cak«urapeto 'ndhÃnhi paÓyÃmo jÅvati ÓrotrÃpeto badhirÃnhi paÓyÃmo jÅvati manopeto bÃlÃnhi paÓyÃmo jÅvati bÃhucchinno jÅvatyÆrucchinna÷"ityÃdyà //15// ## ======================================================================= START ChUp 5,2.1 ## __________ ChUpBh_5,2.1 sa hovÃca mukhya÷ prÃïa÷ kiæ me 'nnaæ bhavi«yatÅti / mukhyaæ prÃïaæ pra«ÂÃramiva kalpayitvà vÃgÃdÅnprativaktÌniva kalpayantÅ ÓrutirÃha-yadidaæ loke 'nnajÃtaæ prasiddhamà Óvabhi÷ sahÃ'Óakunibhya÷ saha Óakunibhi÷ sarvaprÃïinÃæ yadannaæ tattavÃnnamiti hocurvÃgÃdaya iti / prÃïasya sarvamannaæ prÃïo 'ttà sarvasyÃnnasyetyevaæ pratipattaye kalpitÃkhyÃyikÃrÆpÃdvyÃv­tya svena ÓrutirÆpeïÃ'ha-tadvà etadyatki¤cilloke prÃïibhirannamadyate 'nasya prÃïasya tadannaæ prÃïenaiva tadadyata ityartha÷ / sarvaprakÃrace«ÂÃvyÃptiguïapradarÓanÃrthamana iti prÃïasya pratyak«aæ nÃma / prÃdyupasargapÆrvatve hi viÓe«agatireva syÃt / tathÃca sarvÃnnÃnÃmatturnÃmagrahaïamitÅdaæ pratyak«aæ nÃmÃna iti sarvÃnnÃnÃmattu÷ sÃk«ÃdabhidhÃnam / na ha và evaævidi yathoktaprÃïavidi prÃïo 'hamasmi sarvabhÆtastha÷ sarvÃnnÃnÃmatteti tasminnevaævidi ha vai ki¤cana ki¤cidapi prÃïibhirÃdyaæ sarvairanannamannÃdyaæ na bhavati sarvamevaævidyannaæ bhavatÅtyartha÷ / prÃïabhÆtatvÃdvidu«a÷ / "prÃïÃdvà e«a udeti prÃïe 'stameti"ityupakramya-"evaævido ha và udeti sÆrya evaævidyastameti"iti ÓrutyantarÃt //1 // _______________________________________________________________________ START ChUp 5,2.2 ## __________ ChUpBh_5,2.2 sa hovÃca puna÷ prÃïa÷ / pÆrvavadeva kalpanà / kiæ me vÃso bhavi«yatÅtyÃpa iti hocurvÃgÃdaya÷ / yasmÃtprÃïasya vÃsa ÃpastasmÃdvà etadaÓi«yanto bhoktavantaÓca brÃhmaïà vidvÃæsa etatkurvanti / kim / adbhirvÃsasthÃnÅyÃbhi÷ purastÃdbhojanÃtpÆrvamupari«ÂÃcca bhojanÃdÆrdhvaæ ca paridadhati paridhÃnaæ kurvanti mukhyasya prÃïasya lambhuko sambhanaÓÅlo vÃso ha bhavati / vÃsaso labdhaiva bhavatÅtyartha÷ / anagno ha bhavati / vÃsaso lambhukatvenÃrthasiddhaivÃnagnatetyanagno ha bhavatÅtyuttarÅyavÃnbhavatÅtyetat / bhok«yamÃïasya bhuktavataÓca yadÃcamanaæ Óuddhyarthaæ vij¤Ãtaæ tasminprÃïasya vÃsa iti darÓanamÃtramiha vidhÅyate / adbhi÷ paridadhatÅti nÃ'camanÃntaram / yathà laukikai÷ prÃmibhiradyamÃnamannaæ prÃïasyeti darÓanamÃtraæ tadvatkiæ me 'nnaæ kiæ me vÃsa ityÃdipraÓnaprativacanayostulyatvÃt / yadyÃcamanamapÆrvaæ tÃdarthyena kriyate tadà k­myÃdyannamapi prÃïasya bhak«yatvena vihitaæ syÃt / tulyayorvij¤ÃnÃrthayo÷ prasnaprativacanayo÷ prakaraïasya vij¤ÃnÃrthatvÃdardhajaratÅyo nyÃyo na yukta÷ kalpayitum / yattu prasiddhamÃcamanaæ prÃyatyÃrthaæ prÃïasyÃnagnatÃrthaæ ca na bhavatÅtyucyate na tathà vayamÃcamanamubhayÃrthaæ brÆma÷ / kiæ tarhi prÃyatyÃrthÃcamanasÃdhanabhÆtà Ãpa÷ prÃïasya vÃsa iti darÓanaæ codyata iti brÆma÷ / tatrÃ'camanasyobhayÃrthatvaprasaÇgado«acodanÃnupapannà / vÃsortha evÃ'camane taddarÓanaæ syÃditi cet / na / vÃsoj¤ÃnÃrthavÃkye vÃsorthÃpÆrvÃcamanavidhÃne tatrÃnagnatÃrthatvad­«ÂividhÃne ca vÃkyabheda÷ Ãcamanasya tadarthatvamanyÃrthatvaæ ceti / pramÃïÃbhÃvÃt //2 // _______________________________________________________________________ START ChUp 5,2.3 ## __________ ChUpBh_5,2.3 tadetatprÃïadarÓanaæ stÆyate / katham / taddhaitatprÃïadarÓanaæ satyakÃmo jÃbÃlo goÓrutaye nÃmnà vaiyÃghrapadyÃya vyÃghrapado 'patyaæ vaiyÃghrapadyastasmai goÓrutyÃkhyÃyoktvovÃcÃnyadapi vak«yamÃïaæ vaca÷ / kiæ taduvÃcetyÃha-yadyapi Óu«kÃya sthÃïava etaddarÓanaæ brÆyÃtprÃïavijjÃyerannutpadyerannevÃsminsthÃïau ÓÃkhÃ÷ praroheyuÓca palÃÓÃni patrÃmi, kimu jÅvate puru«Ãya brÆyÃditi //3 // _______________________________________________________________________ START ChUp 5,2.4 ## __________ ChUpBh_5,2.4 athÃnantaraæ yadi mahanmahattvaæ jigami«edgantumicchenmahattvaæ prÃptuæ yadikÃmayetetyartha÷ / tasyedaæ karma vidhÅyate / mahattve hi sati ÓrÅrupanamate / ÓrÅmato hyarthaprÃptaæ dhanaæ tata÷ karmÃnu«ÂhÃnaæ tataÓca devayÃnaæ pit­yÃïaæ và panthÃnaæ pratipatsyata ityetatprayojanamurarÅk­tya mahattvaprepsoridaæ karma na vi«ayopabhogakÃmasya / tasyÃyaæ kÃlÃdividhirucyate-amÃvÃsyÃyÃæ dÅk«itvà dÅk«ita iva bhÆmiÓayanÃdiniyamaæ k­tvà taporÆpaæ satyavacanaæ brahmacaryamityÃdidharmavÃnbhÆtvetyartha÷ / na punardaik«ameva karmajÃtaæ sarvamupÃdatte / atadvikÃratvÃnmanthÃkhyasya karmaïa÷ / "upasadvratÅ"iti ÓrutyantarÃtpayomÃtrabhak«amaæ ca ÓuddhikÃramaæ tapa upÃdatte / paurïamÃsyÃæ rÃtrau karmÃ'rabhate sarvau«adhasya grÃmyÃraïyÃnÃmo«adhÅnÃæ yÃvacchaktyalpamalpamupÃdÃya tadvitu«Åk­tyÃ'mameva pi«Âaæ dadhimadhunoraudumbare kaæsÃkÃre camasÃkÃre và pÃtre ÓrutyantarÃtprak«ipyopamathyÃgrata÷ sthÃpayitvà jye«ÂhÃya Óre«ÂhÃya svÃhetyagnÃvÃvasathya ÃjyasyÃ'vÃpasthÃne hutvà sruvasaælagnaæ manthe saæpÃtamavanayetsaæsravamadha÷ pÃtayet //4 // _______________________________________________________________________ START ChUp 5,2.5 ## __________ ChUpBh_5,2.5 samÃnamanyat / vasi«ÂhÃya prati«ÂhÃyai saæpada ÃyatanÃya svÃheti pratyekaæ tathaiva saæpÃtamavanayeddhutvà //5 // _______________________________________________________________________ START ChUp 5,2.6 ## __________ ChUpBh_5,2.6 atha pratis­pyÃgnerÅ«adapas­pyäjalau manthamÃdhÃya japatÅmaæ mantram / amo nÃmÃsyamà hi te / ama iti prÃïasya nÃma / annena hi prÃïa÷ prÃïiti deha ityato manthadravyaæ prÃïasyÃnnatvÃtprÃïatvena stÆyate 'mo nÃmÃsÅti / kuta÷ / yato 'mà saha hi yasmÃtte tava prÃïabhÆtasya sarvaæ samastaæ jagadidamata÷ / sa hi prÃïabhÆto mantho jye«Âha÷ Óre«ÂhaÓca / ata eva ca rÃjà dÅptimÃnadhipatiÓcÃdhi«ÂhÃya pÃlayità sarvasya / samà mÃmapi mantha÷ prÃïo jyai«ÂhyÃdiguïapÆgamÃtmano gamayatvahamevedaæ sarvaæ jagadasÃni bhavani prÃïavat / itiÓabdo mantraparisamÃptyartha÷ //6 // _______________________________________________________________________ START ChUp 5,2.7 ## __________ ChUpBh_5,2.7 athÃnantaraæ khalvetayà vak«yamÃïayarcà paccha÷ pÃdaÓa ÃcÃmati bhak«ayati, mantrasyaikaikena pÃdenaikaikaæ grÃsaæ bhak«ayati / tadbhojanaæ savitu÷ sarvasya prasavitu÷ / prÃïamÃdityaæ caikÅk­tyocyate / Ãdityasya v­ïÅmahe prÃrthayemahi mantharÆpam / yenÃnnena sÃvitreïa bhojanenopabhuktena vayaæ savit­svarÆpÃpannà bhavemetyabhiprÃya÷ / devasya savituriti pÆrveïa sambandha÷ / Óre«Âhaæ praÓasyatamaæ sarvÃnnebhya÷ sarvadhÃtamaæ sarvasya jagato dhÃrayit­tamamatiÓayena vidhÃt­tamamiti và / sarvathà bhojanaviÓe«aïam / turaæ tvaraæ tÆrïaæ ÓÅghramityatat / bhagasya devasya savitu÷ svarÆpamiti Óe«a÷ / dhÅmahi cintayemahi viÓi«Âabhojanena saæsk­tÃ÷ ÓuddhÃtmÃna÷ santa ityabhiprÃya÷ / athavà bhagasya Óriya÷ kÃraïaæ mahattvaæ prÃptuæ karma k­tavanto vayaæ taddhomahi cintayemahÅti sarvaæ ca manthalepaæ pibati nirïijya prak«Ãlya kaæsaæ kaæsÃkÃraæ camasaæ camasÃkÃraæ vaudumbaraæ pÃtram / pÅtvÃ'camya paÓcÃdagne÷ prÃkÓirÃ÷ saæviÓati carmaïi vÃjine sthaï¬ile kevalÃyÃæ và bhÆmau / vÃcaæyamo vÃgyata÷ sannityartha÷ / aprasÃho na prasahyate nÃbhibhÆyate stryÃdyani«ÂasvapnadarÓanena yathà tathà saæyatacitta÷ sannityartha÷ / sa evaæbhÆto yadi sriyaæ paÓyetsvapne«u tadà vidyÃtsam­ddhaæ mamedaæ karmeti //7 // _______________________________________________________________________ START ChUp 5,2.8 ## __________ ChUpBh_5,2.8 tadetasminnartha e«a Óloko mantro 'pi bhavati / yadà karmasu kÃmye«u kÃmÃrthe«u sriyaæ svapne«u svapnadarÓane«u svapnakÃle«u và paÓyati sam­ddhiæ tatra jÃnÅyÅt / karmaïÃæ phalani«pattirbhavi«yatÅti jÃnÅyÃdityartha÷ / tasminstryÃdipraÓastasvapnadarÓane satÅtyabhiprÃya÷ / dvirukti÷ karmasamÃptyarthà //8// ## ======================================================================= START ChUp 5,3.1 #<Óvetaketur hÃruïeya÷ pa¤cÃlÃnÃæ samitim eyÃya | taæ ha pravÃhaïo jaivalir uvÃca | kumÃrÃnu tvà aÓi«at piteti | anu hi bhagava iti || ChUp_5,3.1 ||># __________ ChUpBh_5,3.1 brahmÃdistambaparyantÃ÷ saæsÃragatayo vaktavyà vairÃgyahetormumuk«ÆïÃmityata ÃkhyÃyikÃ'rabhyate-Óvetaketunamito ha, ityaitihyÃrtha÷ / aruïasyÃpatyÃruïistasyÃpatyamÃruïeya÷ pa¤cÃlÃnÃæ samitiæ sabhÃmeyÃyÃ'jagÃma / tamÃgatavantaæ ha pravÃhaïo nÃmato jÅvalasyÃpatyaæ jaivaliruvÃcoktavÃn / he kumÃrÃnu tvà tvÃmaÓi«adanvasi«atpità / kimanuÓi«Âastvaæ pitretyartha÷ / ityukta÷ sa ÃhÃnu hyanuÓi«Âo 'smi bhagava iti sÆcayannÃha //1 // _______________________________________________________________________ START ChUp 5,3.2 ## __________ ChUpBh_5,3.2 taæ hovÃca yadyanuÓi«Âo 'si vettha yadito 'smÃllokÃdadhyÆrdhvaæ yatprajÃ÷ prayanti yadgacchanti tatkiæ jÃnÅ«a ityartha÷ / na bhagava ityÃhetaro na jÃne 'haæ tadyatp­cchasi / evaæ tarhi vettha jÃnÅ«e yathà yena prakÃreïa punarÃvartanta iti / na bhagava iti pratyÃha / vettha pathormÃrgayo÷ sahaprayÃïayordevayÃnasya pit­yÃïasya ca vyÃvartanamitaretaraviyogasthÃnaæ saha gacchatÃmityartha÷ / na bhagava iti //2 // _______________________________________________________________________ START ChUp 5,3.3 ## __________ ChUpBh_5,3.3 vetthà yathÃsau loka÷ pit­sambandhÅ yaæ prÃpya punarÃvartante bahubhi÷ prayadbhirapi yena kÃramena na sampÆryata iti / na bhagava iti pratyÃha / vettha yathà yena krameïa pa¤camyÃæ pa¤casaækhyÃkÃyÃmÃhutau hutÃyÃmÃhutinirv­ttà ÃhutisÃdhanÃÓcÃ'pa÷ puru«avacasa÷ puru«a ityevaæ vaco 'bhidhÃnaæ yÃsÃæ hÆyamÃnÃnÃæ krameïa «a«ÂhÃhutibhÆtÃnÃæ tÃ÷ puru«avacasa÷ puru«aÓabdavÃcyà bhavanti puru«ÃkhyÃæ labhanta ityartha÷ / ityukto naiva bhagava ityÃha / naivÃhamatra ki¤cana jÃnÃmÅtyartha÷ //3 // _______________________________________________________________________ START ChUp 5,3.4 ## __________ ChUpBh_5,3.4 athaivamaj¤a÷ sankimanu kasmÃttvamanuÓi«Âo 'smÅtyavocathà uktavÃnasi / yo hÅmÃni mayà p­«ÂÃnyarthajÃtÃni na vidyÃnna vijÃnÅtyÃtkathaæ sa vidvatsvanuÓi«Âo 'smÅti bruvÅta / ityevaæ sa Óvetaketu÷ rÃj¤Ã'yasta ÃyÃsita÷ sanpiturardhaæ sthÃnameyÃyÃ'gatavÃæstaæ ca pituramuvÃcÃnanuÓi«yÃnuÓÃsanamak­tvaiva mà mÃæ kila bhagavÃnsamÃvartanakÃle 'bravÅduktavÃnanu tvÃÓi«amanvaÓi«aæ tvÃmiti //4 // _______________________________________________________________________ START ChUp 5,3.5-6 ## ## __________ ChUpBh_5,3.5,6 yata÷ pa¤ca pa¤casaækhyÃkÃnpraÓnÃnrÃjanyabandhÆ rÃjÃnyà bandhavo 'syeti rÃjanyabandhu÷ svayaæ durv­tta ityartha÷ / aprÃk«Åtp­«ÂavÃæste«Ãæ praÓnÃnÃæ naika¤canaikamapi nÃÓakaæ na ÓaktavÃnahaæ vivaktuæ viÓe«eïÃrthato nirïetumityartha÷ / sa hovÃca pità yathà mà mÃæ vatsa tvaæ tadÃ'gatamÃtra evaitÃnpraÓnÃnavada uktavÃnasi te«Ãæ naika¤canÃÓakaæ vivaktumiti tathà mÃæ jÃnÅhi, tvadÅyÃj¤Ãnena liÇgena mama tadvi«ayamaj¤Ãnaæ jÃnÅhÅtyartha÷ / kathaæ, yathÃhame«Ãæ praÓnÃnÃmeka¤canaikamapi na veda na jÃna iti yathà tvamevÃÇgaitÃnpraÓnÃnna jÃnÅ«e tathÃhamapyetÃnna jÃna ityartha÷ / ato mayyanyathÃbhÃvo na kartavya÷ / kuta etadevaæ yato na jÃne yadyahamimÃnpraÓnÃnavedi«yaæ viditavÃnasmi kathaæ te tubhyaæ priyÃya putrÃya samÃvartanakÃle purà nÃvak«yaæ noktavÃnasmÅtyuktvà sa ha gotrato rÃj¤o jaivalerardhaæ sthÃnameyÃya gatavÃn / tasmai ha gautamÃya prÃptÃyÃrhÃmarhÆïÃæ cakÃra k­tavÃn / sa ca gautama÷ k­tÃtithya u«itvà paredyu÷ prÃta÷kÃle sabhÃge sabhÃæ gate rÃj¤yudeyÃya / bhajanaæ bhÃga÷ pÆjà sevà saha bhÃgena vartamÃno và sabhÃga÷ pÆjyamÃno 'nyai÷ svayaæ gautama udeyÃya rÃjÃnamudgatavÃn / taæ hovÃca gautamaæ rÃjà mÃnu«asya bhagavangautama manu«yasambandhino vittasya grÃmÃdervaraæ varaïÅyaæ kÃmaæ v­ïÅthÃ÷ prÃrthayethÃ÷ / sa hovÃca gautamastavaiva ti«Âhatu rÃjanmÃnu«aæ vittam / yÃmeva kumÃrasya mama putrasyÃnte samÅpe vÃcaæ pa¤capraÓnalak«aïÃmabhëathà uktavÃnasi tÃmeva vÃcaæ me mahyaæ brÆhi kathayetyukto gautamena rÃjà sa ha k­cchrÅ du÷khÅ babhÆva / kathaæ tvidamiti //5-6 // _______________________________________________________________________ START ChUp 5,3.7 ## __________ ChUpBh_5,3.7 sa ha k­cchrÅbhÆto 'pratyÃkhyeyaæ brÃhmaïaæ manvÃno nyÃyena vidyà vaktavyeti matvà taæ ha gautamaæ ciraæ dÅrghakÃlaæ vasetyevamÃj¤ÃpayäcakÃrÃ'j¤aptavÃn / yatpÆrvaæ pratyÃkhyÃtavÃnrÃjà vidyÃæ yacca paÓcÃcciraæ vasetyÃj¤aptavÃn, tannimittaæ brÃhmamaæ k«amÃpayati hetuvacanoktyÃ-taæ hovÃca rÃjà sarvavidyo brahmaïo 'pi sanyathà yena prakÃreïa mà mÃæ he gautamÃvadastvaæ tÃmeva vidyÃlak«aïÃæ vÃcaæ me brÆhÅtyaj¤ÃnÃttena tvaæ jÃnÅhi / tatrÃsti vaktavyaæ yathà yena prakÃreïeyaæ vidyà prÃktvatto brÃhmaïÃnna gacchati na gatavatÅ, na ca brÃhmaïà anayà vidyayÃnuÓÃsitavanta÷, tathaitatprasiddhaæ loke yatastasmÃdu purà pÆrvaæ sarve«u loke«u k«attrasyaiva k«attrajÃterevÃnayà vidyayà praÓÃsanaæ praÓÃst­tvaæ Ói«yÃmÃmabhÆdbabhÆva / k«attriyaparamparayaiveyaæ vidyatÃvantaæ kÃlamÃgatà / tathÃpyahametÃæ tubhyaæ vak«yÃmi cvatsampradÃnÃdÆrdhvaæ brÃhmaïÃngami«yati / ato mayà yaduktaæ tatk«antumarhasÅtyuktvà tasmai hovÃca vidyÃæ rÃjà //7// ## ======================================================================= START ChUp 5,4.1 ## __________ ChUpBh_5,4.1 pa¤camyÃmÃhutÃvÃpa ityayaæ praÓna÷ prÃthamyenÃpÃkriyate / tadapÃkaraïamanvitare«ÃmapÃkaraïamanukÆlaæ bhavediti / agnihotrÃhutyo÷ kÃryÃrambho ya÷ sa ukto vÃjasaneyake / taæ prati prasnÃ÷-utkrÃntirÃhutyorgati÷ prati«Âhà t­pti÷ punarÃv­ttirlokaæ pratyutthÃyÅ iti / te«Ãæ cÃpÃkaraïamuktaæ tatraiva-"te và ete ÃhutÅ hute utkrÃmataste antarik«amÃviÓataste antarik«amevÃ'havanÅyaæ kurvÃte vÃyuæ samidhaæ marÅcÅreva ÓuklÃmÃhutiæ te antarik«aæ tarpayataste tata utkrÃmata ityÃdyevameva pÆrvavaddivaæ tarpayataste tata Ãvartete / imÃmÃviÓya tarpayitvà puru«amÃviÓata÷ / tata÷ sriyamÃviÓya lokaæ pratyutthÃyà bhavati"iti / tatrÃgnihotrÃhutyo÷ kÃryÃrambhamÃtramevaæprakÃraæ bhavatÅtyuktÃma / iha tu taæ kÃryÃrambhamagni hotrÃpÆrvavipariïÃmalak«aïaæ pa¤cadhà pravibhajyÃgnitvenopÃsanamuttaramÃrgapratipattisÃdhanaæ vidhitsannÃha-asau vÃva loko gautamÃgnirityÃdi / iha sÃyaæprÃtaragnihotrÃhutÅ hute paya ÃdisÃdhane ÓraddhÃpura÷sare ÃhavanÅyÃgnisamiddhÆmÃrciraÇgÃravisphuliÇgabhÃvite kartrÃdikÃrakabhÃvite cÃntarik«akrameïotkramya dyulokaæ praviÓantyau sÆk«mabhÆte apsamavÃyitvÃdapÓabdavÃcye ÓraddhÃhetutvÃcca ÓraddhÃÓabdavÃcye tayoradhikaraïo 'gniranyacca tatsambandhaæ samidÃdÅtyucyate / yà cÃsÃvagnyÃdibhÃvanÃ'hutyo÷ sÃpi tathaiva nirdiÓyate / asau vÃva loko 'gnirhe gautama yathÃgnihotrÃdhikaraïamÃhavanÅya iha / tasyÃgnerghulokÃkhyasyÃ'ditya eva samittena hÅddho 'sau loko dÅpyate / ata÷ samindhanÃtsamidÃditya÷ / raÓmayo dhÆmastadutthÃnÃt, samidho hi dhÆma utti«Âhati / ahararci÷ prakÃÓasÃmÃnyÃt, ÃdityakÃryatvÃcca candramà aÇgÃrÃ÷ / aha÷praÓame 'bhivyakte÷ / arci«Ã hi praÓame 'ÇgÃrà abhivyajyante / nak«atrÃïi visphuliÇgÃÓcandramaso 'vayavà iva viprakÅrïatvasÃmÃnyÃt //1 // _______________________________________________________________________ START ChUp 5,4.2 ## __________ ChUpBh_5,4.2 tasminnetasminyathoktalak«aïe 'gnau devà yajamÃnaprÃïà agnyÃdirÆpà adhidaivatam / ÓraddhÃmagnihotrÃhutipariïÃmÃvasthÃrÆpÃ÷ sÆk«mà Ãpa÷ ÓraddhÃbhÃvitÃ÷ Óraddhà ucyante / "pa¤camyÃmÃhutÃvÃpa÷ puru«avacaso bhavanti"ityapÃæ homyatayà praÓne ÓrutatvÃt / "Óraddhà và Ãpa÷ ÓraddhÃmevÃ'rabhya praïÅya pracarati"iti ca vij¤Ãyate / tÃæ ÓraddhÃmabrÆpÃæ juhvÃti / tasyà Ãhute÷ somo rÃjÃpÃæ ÓraddhÃÓabdavÃcyÃnÃæ dyulokÃgnau hutÃnÃæ pariïÃma÷ somo rÃjà sambhavati / yathargvedÃdipu«parasà ­gÃdimadhukaropanÅtÃsta Ãditye yaÓa ÃdikÃryaæ rohitÃdirÆpalak«aïamÃrabhanta ityuktaæ tathemà agnihotrÃhutisamavÃyinya÷ sÆk«mÃ÷ ÓraddhÃÓabdavÃcyà Ãpo dyulokamanupraviÓya cÃndraæ kÃryamÃrabhante phalarÆpamagnihotrÃhutyo÷ / yajamÃnÃÓca tatkartÃra Ãhutimayà ÃhutibhÃvanÃbhÃvità ÃhutirÆpeïa karmaïÃ'k­«ÂÃ÷ ÓraddhÃpsamavÃyuno dyulokamanupraviÓya bhavanti / tadarthaæ hi tairagnihotraæ hutam / atra tvÃhutipariïÃma eva pa¤cÃgnisambandhakrameïa prÃdhÃnyena vivak«ita upÃsanÃrthaæ na yajamÃnÃnÃæ gati÷ / tÃæ tvavidu«Ãæ dhÆmÃdikrameïottaratra vak«yati vidu«Ãæ cottarÃæ vidyÃk­tÃm //2// ## ======================================================================= START ChUp 5,5.1 ## __________ ChUpBh_5,5.1 dvitÅyahomaparyÃyÃrthamÃha-parjanyo vÃva parjanya eva gautamÃgni÷ parjanyo nÃma v­«ÂyupakaraïÃbhimÃnÅ devatÃviÓe«a÷ / tasya vÃyureva samit / vÃyunà hi parjanyo 'gni÷ samidhyate / purovÃtÃdiprÃbalye v­«ÂidarÓanÃt / abhraæ dhÆmo dhÆmakÃryatvÃddhÆmavacca lak«yamÃïatvÃt / vidyudarci÷ / prakÃÓasÃmÃnyÃt / aÓaniraÇgÃrÃ÷ / kÃÂhinyÃdvidyutsambandhÃdvà / hrÃdunayo visphuliÇgÃ÷ / hrÃdunayo garjitaÓabdÃ÷ / meghÃnÃæ viprakÅrïatvasamÃnyÃt //1 // _______________________________________________________________________ START ChUp 5,5.2 ## __________ ChUpBh_5,5.2 tasminnetasminnagnau devÃ÷ pÆrvavatsomaæ rÃjÃnaæ juhvati / tasyà Ãhutervar«aæ sambhavati / ÓraddhÃkhyà Ãpa÷ somÃkÃraïapariïatà dvitÅye paryÃye parjanyÃgniæ prÃpya v­«Âitvena pariïamante //2// ## ======================================================================= START ChUp 5,6.1 ## __________ ChUpBh_5,6.1 p­thivÅ vÃva gautamÃgnirityÃdi pÆrvavat / tasyÃ÷ p­thivyÃkhyasyÃgne÷ saævatsara eva samit / saævatsareïa hi kÃlena samiddhà p­thivÅ vrÅhyÃdini«pattaye bhavati / ÃkÃÓo dhÆma÷, p­thivyà ivotthita ÃkÃÓo d­Óyate / yathÃgnerdhÆma÷ / rÃtrirarci÷ p­thivyà hyaprakÃÓÃtmikÃyà anurÆpà rÃtri÷ / tamorÆpatvÃt / agnerivÃnurÆpamarci÷ / diÓo 'ÇgÃrà upaÓÃntatvasÃmÃnyÃt / evÃntaradiÓo visphuliÇgÃ÷ k«udratvasÃmÃnyÃt //1 // _______________________________________________________________________ START ChUp 5,6.2 ## __________ ChUpBh_5,6.2 tasminnityÃdi samÃnam / tasyà Ãhuterannaæ vrÅhiyavÃdi sambhavati //2// ## ======================================================================= START ChUp 5,7.1 ## __________ ChUpBh_5,7.1 puru«o vÃva gautamÃgni÷ / tasya vÃgeva samit / vÃcà hi mukhena samidhyate puru«o na mÆka÷ / prÃïo dhÆmo dhÆma iva mukhÃnnirgamanÃt / jihvÃrcirlohitatvÃt / cak«uraÇgÃrà bhÃsa ÃÓrayatvÃt / Órotraæ visphuliÇgÃ÷ / viprakÅrïatvasÃmyÃt //1 // _______________________________________________________________________ START ChUp 5,7.2 ## __________ ChUpBh_5,7.2 samÃnamanyat / annaæ juhvati vrÅhyÃdisaæsk­tam / tasyà Ãhute reta÷ sambhavati //2// ## ======================================================================= START ChUp 5,8.1 ## __________ ChUpBh_5,8.1 yo«Ã vÃva gautamÃgni÷ / tasyà upastha eva samit / tena hi sà putrÃdyutpÃdanÃya samidhyate / yadupamantrayate sa dhÆma÷ / srÅsambhavÃdupamantraïasya / yonirarcirlohitatvÃt / yadanta÷ karoti te 'ÇgÃrà agnisambandhÃt / abhinandÃ÷ sukhalavà visphuliÇgÃ÷ k«udratvÃt //1 // _______________________________________________________________________ START ChUp 5,8.2 ## __________ ChUpBh_5,8.2 tasminnetasminnagnau devà reto juhvati / tasyà Ãhutergarbha÷ sambhavatÅti / evaæ ÓraddhÃsomavar«ÃnnaretohavanaparyÃyakrameïÃ'pa eva garbhÅbhÆtÃstÃ÷ / tatrÃpÃmÃhutisamavÃyitvÃtprÃdhÃnyavivak«Ã'pa÷ pa¤camyÃmÃhutau puru«avacaso bhavantÅti / na tvÃpa eva kevalÃ÷ somÃdikÃryamÃrabhante / na cÃ'po 'triv­tk­tÃ÷ santÅti / triv­tk­tatve 'pi viÓe«asaæj¤ÃlÃbho d­«Âa÷ p­thivÅyamimà Ãpo 'yamagnirityanyatamabÃhulyanimitta÷ / tasmÃtsamuditÃnyeva bhÆtÃnyabbÃhulyÃtkarmasamavÃyÅni somÃdikÃryÃrambhakÃïyÃpa ityucyante / d­Óyate ca dravabÃhulyaæ somav­«Âyannaretodehe«u / bahudravaæ ca ÓarÅraæ yadyapi pÃrthivam / tatra pa¤camyÃmÃhutau hutÃyÃæ retorÆpà Ãpo garbhÅbhÆtÃ÷ //2// ## ======================================================================= START ChUp 5,9.1 ## __________ ChUpBh_5,9.1 iti tvevaæ tu pa¤camyÃmÃhutÃvÃpa÷ puru«avacaso bhavantÅti vyÃkhyÃta eka÷ praÓna÷ / yattu dyulokÃdimÃæ pratyÃv­ttayorÃhutyo p­thivÅæ puru«aæ sriyaæ krameïÃ'viÓya lokaæ pratyutthÃyÅ bhavatÅti vÃjasaneyaka uktaæ tatprÃsaÇgikamihocyate / iha ca prathame praÓna uktaæ vettha yadito 'dhi prajÃ÷ prayantÅti / tasya cÃyamupakrama÷ / sa garbho 'pÃæ pa¤cama÷ pariïÃmaviÓe«a ÃhutikarmasamavÃyinÅnÃæ ÓraddhÃÓabdavÃcyÃnÃmulbÃv­ta ulbena jarÃyuïÃ'v­to ve«Âito daÓa và nava và mÃsÃnantarmÃtu÷ kuk«au Óayitvà yÃvadvà yÃvatà kÃlena nyÆnenÃtiriktena vÃthÃnantaraæ jÃyate / ulbÃv­ta ityÃdi vairÃgyahetoridamucyate / ka«Âaæ hi mÃtu÷ kuk«au mÆtrapurÅ«avÃtapittaÓle«mÃdipÆrïe tadanuliptasya garbhasyolbÃÓucipaÂÃv­tasya lohitareto 'ÓucibÅjasya mÃturaÓitapÅtarasÃnupraveÓena vivardhamÃnasya niruddhaÓaktibalavÅryateja÷praj¤Ãce«Âasya Óayanam / tato yonidvÃreïa pŬyamÃnasya ka«Âatarà ni÷s­tirjanmeti vairÃgyaæ grÃhayati / muhÆrtamapyasahyaæ daÓa và nava và mÃsÃnatidÅrghakÃlamanta÷ Óayitveti ca //1 // _______________________________________________________________________ START ChUp 5,9.2 ## __________ ChUpBh_5,9.2 sa evaæ jÃto yÃvadÃyu«aæ puna÷ punarghaÂÅyantravadgamanÃgamanÃya karma kurvankulÃlacakravadvà tiryagbhramaïÃya yÃvatkarmaïopÃttamÃyustÃvajjÅvati / tamenaæ k«ÅïÃyu«aæ pretaæ m­taæ di«Âaæ karmaïà nirdi«Âaæ paralokaæ prati yadi cejjÅvanvaidike karmaïi j¤Ãne vÃdhik­tastamenaæ m­tamito 'smÃdgrÃmÃdagnaye 'gnyartham­tvijo haranti putrà vÃntyakarmaïe / yata eveta Ãgato 'gne÷ sakÃÓÃcchraddhÃdyÃhutikrameïa, yataÓca pa¤cabhyo 'gnibhya÷ saæbhÆta utpanno bhavati tasmà evÃgnaye haranti svÃmeva yonimagnimÃpÃdayantÅtyartha÷ //2// ## ======================================================================= START ChUp 5,10.1-2 ## ## __________ ChUpBh_5,10.1,2 vettha yadito 'dhi prajÃ÷ prayantÅtyayaæ praÓna÷ pratyupasthito 'pÃkartavyatayà / tattatra lokaæ pratyutthitÃnÃmadhik­tÃnÃæ g­hamedhinÃæ ya itthamevaæ yathoktaæ pa¤cÃgnidarÓanaæ dyulokÃdyagnibhyo vayaæ krameïa jÃtà agnisvarÆpÃ÷ pa¤cÃgnyÃtmÃna ityevaæ vidurjÃnÅyu÷ / kathamavagamyata itthaæ viduriti g­hasthà evocyante nÃnya iti? g­hasthÃnÃæ ye tvanitthaævida÷ kevale«ÂÃpÆrtadattaparÃste dhÆmÃdinà candraæ gacchantÅti vak«yati / ye cÃraïyopalak«ità vaikhÃnasÃ÷ parivrÃjakÃÓca ÓraddhÃtapa ityupÃsate te«Ãæ cetthaævidbhi÷ sahÃrcirÃdinà gamanaæ vak«yati pÃriÓe«yÃdagnihotrÃhutisambandhÃcca g­hasthà eva g­hyanta itthaæ viduriti / nanu brahmacÃriïo 'pyag­hÅtà grÃmaÓrutyÃraïyaÓrutyà vidyante kathaæ pÃriÓe«yasiddhi÷?nai«a do«a÷ / purÃïasm­tiprÃmÃïyÃdÆrdhvaretasÃæ nai«ÂhikabrahmacÃriïÃmuttareïÃrthà iti na viÓe«anirdeÓÃrhÃ÷ / nanÆrdhvaretastvaæ ceduttaramÃrgapratipattikÃraïaæ purÃïasm­tiprÃmÃïyÃdi«yata itthaævittvamanarthakaæ prÃptam / na / g­hasthÃnpratyarthavattvÃt / ye g­hasthà anitthaævidaste«Ãæ svabhÃvato dak«iïo dhÆmÃdi÷ panthÃ÷ prasiddhaste«Ãæ yaæ itthaæ vidu÷ saguïaæ vÃnyadbrahma vidu÷ / "atha yadu caivÃsmi¤Óavyaæ kurvanti yadi nÃrci«ameva"iti liÇgÃduttareïa te gacchanti / nanÆrdhvaretasÃæ g­hasthÃnÃæ ca samÃna ÃÓramitva ÆrdhvaretasÃmevottareïa pathà gamanaæ na g­hasthÃnÃmiti na yuktamagnihotrÃdivaidikakarmabÃhulye ca sati / nai«a do«a÷ / apÆtà hi te / Óatrumitrasaæyoganimittaæ hi te«Ãæ rÃgadve«au / tathà dharmÃdharmau hiæsÃnugrahanimittau / hiæsÃn­tamÃyÃbrahmacaryÃdi ca bahvaÓuddhikÃraïamaparihÃryaæ te«Ãm / ato 'pÆtÃ÷ / apÆtatvÃnnottareïa pathà gamanam / hiæsÃn­tamÃyÃbrahmacaryÃdiparihÃrÃcca ÓuddhÃtmÃno hÅtare ÓatrumitrarÃgadve«ÃdiparihÃrÃcca virajasaste«Ãæ yukta uttara÷ panthÃ÷ / tathÃca paurÃïikÃ÷ - "ye prajÃmÅ«ire 'dhÅrÃste ÓmaÓÃnÃni bhejire / ye prajÃæ ne«ire dhÅrÃste 'm­tatvaæ hi bhejire" / ityÃhu÷ / itthaævidÃæ g­hasthÃnÃmaraïyavÃsinÃæ ca samÃnamÃrgatve 'm­tatvaphale ca satyaraïyavÃsinÃæ vidyÃnarthakyaæ prÃptam / tathÃca Órutivirodha÷ / "na tatra dak«iïà yanti nÃvidvÃæsastapasvina÷"iti / "sa enamavidito na bhunakti"iti ca viruddham / na / ÃbhÆtasaæplavasthÃnasyÃm­tatvena vivak«itatvÃt / tatraivoktaæ paurÃïikai÷-ÃbhÆtasaæptavaæ sthÃnamam­tatvaæ hi bhëyate iti / yaccÃ'tyantikamam­tatvaæ tadapek«ayÃ"na tatra dak«iïà yanti" "sa enamavidito na bhunaktÅ"-tyÃdyÃ÷ Órutaya ityato na virodha÷ / "na ca punarÃvartanta"iti"maæ mÃnavamÃvartaæ nÃ'vartanta"ityÃdiÓrutivirodha iti cet / na / imaæ mÃnavamiti viÓe«aïÃtte«Ãmiha na punarÃv­ttirastÅti ca / yadi hyekÃntenaiva nÃ'varterannimaæ mÃnavamiheti ca viÓe«aïamanarthakaæ syÃt / imamihetyÃk­timÃtramucyata iti cet / na / anÃv­ttiÓabdenaiva nityÃnÃv­ttyarthasya pratÅtatvÃdÃk­tikalpanÃnarthikà / ata imamiheti ca viÓe«aïÃrthavattvÃyÃnyatrÃ'v­tti÷ kalpanÅyà / na ca sadekamevÃdvitÅyamityevaæpratyayavatÃæ mÆrdhanyayà nìyÃrcirÃdimÃrgeïa gamanam / "brahmaiva sanbrahmÃpyati" / "tasmÃttatsarvamabhavat" / "na tasya prÃïà utkrÃmanti / atraiva samavanÅyante"ityÃdiÓrutiÓatebhya÷ / nanu tasmÃjjÅvÃduccikrami«o÷ prÃïà notkrÃmanti sahaiva gacchantÅtyayamartha÷ kalpyata iti cet / na / atraiva samavanÅyanta iti viÓe«aïÃnarthakyÃt / sarve prÃïà anÆtkrÃmantÅti ca prÃïairgamanasya prÃptatvÃt / tasmÃdutkrÃmantÅtyanÃÓaÇkaivai«Ã / yadÃpi mok«asya saæsÃragativailak«aïyÃtprÃïÃnÃæ jÅvena sahÃgamÃÓÇkya tasmÃnnotkrÃmantÅtyucyate tadÃpyatraiva samavanÅyanta iti viÓe«aïamanarthakaæ syÃt / na ca prÃïairviyuktasya gatirupapadyate jÅvatvaæ và / sarvagatatvÃtsadÃtmano niravayavatvÃtprÃïasambandhamÃtrameva hyagnivisphuliÇgavajjÅvatvabhedakÃraïamityatastadviyoge jÅvatvaæ gatirvà na Óakyà parikalpayituæ ÓrutayaÓcetpramÃïam / na sato 'ïuravayava÷ sphuÂito jÅvÃkhya÷ sadrÆpaæ chidrÅkurvangacchatÅti Óakyaæ kalpayitum / tasmÃt"tayordhvamÃyannam­tatvameti"iti saguïabrahmopÃkasya prÃïai÷ saha nìyà gamanaæ sÃpek«ameva cÃm­tatvaæ na sÃk«Ãnmok«a iti gamyate / "tadaparÃjità pÆstadairaæ madÅyaæ sara÷"ityÃdyuktvÃ"te«Ãmevai«a brahmaloka÷"iti viÓe«amÃt / ata÷ pa¤cÃgnivido g­hasthà ye ceme 'raïye vÃnaprasthÃ÷ parivrÃjakÃÓca saha nai«ÂhikabrahmacÃribhi÷ Óraddhà tapa ityevamÃdyupÃsate ÓraddadhÃnÃstapasvinaÓcetyartha÷ / upÃsanaÓabdastÃtparyÃrtha÷ / i«ÂÃpÆrte dattamityupÃsata iti yadvat / ÓrutyantarÃdye ca satyaæ brahma hiraïyagarbhÃkhyamupÃsate te sarve 'rci«amarcirabhimÃninÅæ devatÃmabhisambhavanti pratipadyante / samÃnamanyaccaturthagativyÃkhyÃnena / e«a devayÃna÷ panthà vyÃkhyÃta÷ satyalokÃvasÃno nÃï¬Ãdbahi÷ / "yadantarà pitaraæ mÃtaraæ ca"iti mantravarïÃt //1-2 // _______________________________________________________________________ START ChUp 5,10.3 ## __________ ChUpBh_5,10.3 athetyarthÃntaraprastÃvanÃrtho ya ime g­hasthà grÃme / grÃma iti g­hasthÃnÃmasÃdhÃraïaæ viÓe«aïamaraïyavÃsibhyo vyÃv­ttyartham / yathà vÃnaprasthaparivrÃjakÃnÃmaraïyaæ viÓe«aïaæ g­hasthebhyo vyÃv­ttyarthaæ tadvat / i«ÂÃpÆrte i«ÂamagnihotrÃdi vaidikaæ karma pÆrtaæ vÃpÅkÆpata¬ÃgÃrÃmÃdikaraïam / dattaæ bahirvedi yathÃÓaktyarhebhyo dravyasaævibhÃgo dattam / ityevaævidhaæ paricaraïaparitrÃïÃdyupÃsate / itiÓabdasya prakÃradarÓanÃrthatvÃt / te darÓanavarjitatvÃddhÆmaæ dhÆmÃbhimÃninÅæ devatÃmabhisambhavanti pratipadyante / tayÃtivÃhità dhÆmÃdrÃtriæ rÃtridevatÃæ rÃtredevatÃæ rÃtreraparapak«adevatÃmeva k­«ïapak«ÃbhimÃninÅmaparapak«ÃdyÃn«aïmÃsÃndak«iïà dak«iïÃæ daÓameti savità / tÃnmÃsÃndak«iïÃyana«aïmÃsÃbhimÃninÅrdevatÃ÷ pratipadyanta ityartha÷ / saÇghacÃriïyo hi «aïmÃsadevatà iti mÃsÃniti bahuvacanaprayogastÃsu naite karmiïa÷ prak­tÃ÷ saævatsaraæ saævatsarasya hyekasyÃvayavabhÆte dak«iïottarÃyaïe tatrÃrcirÃdimÃrgaprav­ttÃnÃmudagayanamÃsebhyo 'vayavina÷ saævatsarasya prÃptiruktà / ata ihÃpi tadavayavabhÆtÃnÃæ dak«iïÃyanamÃsÃnÃæ praptiæ Órutvà tadavayavina÷ saævatsarasyÃpi pÆrvavatpraptirÃpannetyatastatprÃpti÷ prati«idhyate naite saævatsaramabhiprÃpnuvantÅti //3 // _______________________________________________________________________ START ChUp 5,10.4 ## __________ ChUpBh_5,10.4 mÃsebhya÷ pit­lokaæ pit­lokÃdÃkÃÓamÃkÃÓÃccandramasam / ko 'sau yastai÷ prÃpyate candramà ya e«a d­Óyate 'ntarik«e somo rÃjà brÃhmaïÃnÃæ, tadannaæ devÃnÃæ taæ candramasamannaæ devà indrÃdayo bhak«ayanti / ataste dhÆmÃdinà gatvà candrabhÆtÃ÷ karmiïo devairbhak«yante / nanvanarthÃye«ÂÃdikaraïaæ yadyannabhÆtà devairbhak«yeran / nai«a do«a÷ / annamityupakaraïamÃtrasya vivak«itatvÃt / na hi te kavalotk«epeïa devairbhak«yante / kiæ tarhyupakaraïamÃtraæ devÃnÃæ bhavanti te strÅpaÓubh­tyÃdivat / d­«ÂaÓcÃnnaÓabda upakaraïe«u"striyo 'nnaæ paÓavo 'nnaæ viÓÃæ viÓo 'nnaæ rÃj¤Ãm" ityÃdi / na ca te«Ãæ stryÃdÅnÃæ puru«opabhogyatve 'pyupabhogo nÃsti / tasmÃtkarmiïo devÃnÃmupabhogyà api santa÷ sukhino devai÷ krŬanti / ÓarÅraæ ca te«Ãæ sukhopabhogayogyaæ candramaï¬ala ÃpyamÃrabhyate / taduktaæ purastÃcchraddhÃÓabdà Ãpo dyulokÃgnau hutÃ÷ somo rÃjà sambhavatÅti / tà Ãpa÷ karmasamavÃyinya itaraiÓca bhÆtairanugatà dyulokaæ prÃpya candratvamÃpannÃ÷ ÓarÅrÃdyÃrambhikà i«ÂÃdyupÃsakÃnÃæ bhavanti / antyÃyÃæ ca ÓarÅrÃhutÃvagnau hutÃyÃmagninà dahyamÃne ÓarÅre tadutthà Ãpo dhÆmena sahordhvaæ yajamÃnamÃve«Âya candramaï¬alaæ prÃpya kuÓam­ttikÃsthÃnÅyà bÃhyaÓarÅrÃrambhikà bhavanti / tadÃrabdhena ca ÓarÅreïe«ÂÃdiphalamupabhu¤jÃnà Ãsate //4 // _______________________________________________________________________ START ChUp 5,10.5 ## __________ ChUpBh_5,10.5 yÃvattadupabhoganimittasya karmaïa÷ k«aya÷ sampatanti yeneti sampÃta÷ karmaïa÷ k«ayo yÃvatsampÃtaæ yÃvatkarmaïa÷ k«aya ityartha÷ / tÃvattasmiæÓcandramaï¬ala u«itvÃthÃnantarametameva vak«yamÃïamadhvÃnaæ mÃrgaæ punarnivartnate / punarnivartanta iti prayogÃtpÆrvamapyasak­ccandramaï¬alaæ gatà niv­ttÃÓcÃ'sanniti gamyate / tasmÃdiha loka i«ÂÃdikarmopacitya candraæ gacchanti / tatk«aye cÃ'vartante / k«aïamÃtramapi tatra sthÃtuæ na labhyate / sthitinimittakarmak«ayÃt / snehak«ayÃdiva pradÅpasya / tatra kiæ yena karmaïà candramaï¬alamÃrƬhastasya sarvasya k«aye tasmÃdavarohaïaæ kiæ và sÃvaÓe«a iti / kiæ tata÷ / yadi sarvasyaiva k«aya÷ karmaïaÓcandramaï¬alasthasyaiva mok«a÷ prÃpnoti / ti«Âhatu tÃvattatraiva mok«a÷ syÃnna veti / tata Ãgatasyeha ÓarÅropabhogÃdi na sambhavati / "tata÷ Óe«eïe"tyÃdism­tivirodhaÓca syÃt / nanvi«ÂÃpÆrtadattavyatirekeïÃpi manu«yaloke ÓarÅropabhoganimittÃni karmÃïyanekÃni sambhavanti / na ca te«Ãæ candramaï¬ala upabhoga÷ / ato 'k«ÅïÃni tÃni / yannimitaæ candramaï¬alamÃrƬhastÃnyeva k«ÅïÃnÅtyavirodha÷ / Óe«aÓabdaÓca sarve«Ãæ karmatvasÃmÃnyÃdaviruddha÷ / ata eva ca tatraiva mok«a÷ syÃditi do«ÃbhÃva÷ / viruddhÃnekayonyupabhogaphalÃnÃæ ca karmaïÃmekaikasya jantorÃrambhakatvasambhavÃt / na caikasmi¤janmani sarvakarmaïÃæ k«aya upapadyate / brahmahatyÃdeÓcaikaikasya karmaïo 'nekajanmÃrambhakatvasmaraïÃt / sthÃvarÃdiprÃptÃnÃæ cÃtyantamƬhÃnÃmutkarma«aheto÷ karmaïa ÃrambhakatvÃsambhavÃt / garbhabhÆtÃnÃæ ca sraæsamÃnÃnÃæ karmÃsambhave saæsÃrÃnupapatti÷ / tasmÃnnaikasmi¤janmani sarve«Ãæ karmaïÃmupabhoga÷ / yattu kaiÓciducyate sarvakarmaÓriyopamardena prÃyaïe karmaïÃæ janmÃrambhakatvam / tatra kÃnicitkarmÃïyanÃrambhakatvenaiva ti«Âhanti kÃnicijjanmÃ'rabhanta iti nopapadyate / maraïasya sarvakarmÃbhivya¤jakatvÃtsvagocarÃbhivya¤jakapradÅpavaditi / tadasat / sarvasya sarvÃtmakatvÃbhyupagamÃt / na hi sarvasya sarvÃtmakatve deÓakÃlanimittÃvaruddhatvÃtsarvÃtmanopamarda÷ kasyacitkvacidabhivyaktirvà sarvÃtmanopapadyate / tathà karmaïÃmapi sÃÓrayÃïÃæ bhavet / yathà ca pÆrvÃnubhÆtamanu«yamayÆramarkaÂÃdijanmÃbhisaæsk­tà viruddhÃnekavÃsanà markaÂatvaprÃpakena karmaïà markaÂajanmÃ'rabhamÃïena nopam­dyante tathà karmÃïyapyanyajanmaprÃptinimittÃni nopam­dyanta iti yuktam / yadi hi sarvÃ÷ pÆrvajanmÃnubhavavÃsanà upam­dyeranmarkaÂajanmanimittena karmaïà markaÂajanmanyÃrabdhe markaÂasya jÃtamÃtrasya mÃtu÷ ÓÃkhÃyÃ÷ ÓÃkhÃntaragamane mÃturudarasaælagnatvÃdikauÓalaæ na prÃpnoti / iha janmanyanabhyastatvÃt / na cÃtÅtÃnantarajanmani markaÂatvamevÃ'sÅttasyeti Óakyaæ vaktum / "taæ vidyÃkarmaïÅ samanvÃrabhete pÆrvapraj¤Ã ca"iti Órute÷ / tasmÃdvÃsanÃvannÃÓe«akarmopamarda iti Óe«akarmasambhava÷ / yata evaæ tasmÃcche«eïopabhuktÃtkarmaïa÷ saæsÃra upapadyata iti na kaÓcidvirodha÷ / ko 'sÃvadhvà yaæ prati nivartanta ityucyate / yathetaæ yathÃgataæ nivartante / nanu mÃsebhya÷ pit­lokaæ pit­lokÃdÃkÃÓamÃkÃÓÃccandramasamiti gamanakrama ukto na tathà niv­tti÷ / kiæ tarhyakÃÓÃdvÃyumityÃdi, kathaæ yathetamityucyate / nai«a do«a÷ / ÃkÃÓaprÃptestulyatvÃtp­thivÅprÃpteÓca na cÃtra yathetameveti niyamo 'nevaævidhamapi nivartante punarnivartante iti tu niyama÷ / ata upalak«aïÃrthametadyathetamiti / ato bhautikamÃkÃÓaæ tÃvatpratipadyante / yÃste«Ãæ candramaï¬ale ÓarÅrÃrambhikà Ãpa ÃsaæstÃste«Ãæ tatropabhoganimittÃnÃæ karmaïÃæ k«aye vilÅyante / gh­tasaæsthÃnamivÃgnisaæyoge / tà vilÅnà antarik«asthà ÃkÃÓabhÆtà iva sÆk«mà bhavanti tà antarik«ÃdvÃyurbhavanti / vÃyuprati«Âhà vÃyubhÆtà itaÓcÃmutaÓcohyamÃnÃstÃbhi÷ saha k«Åïakarmà vÃyubhÆto bhavati / vÃyurbhÆtvà tÃbhi÷ sahaiva dhÆmo bhavati / dhÆmo bhÆtvÃbhramabbharaïamÃtrarÆpo bhavati //5 // _______________________________________________________________________ START ChUp 5,10.6 ## __________ ChUpBh_5,10.6 abhraæ bhÆtvà tata÷ secanasamartho megho bhavati megho bhÆtvonnate«u pradeÓe«vatha pravar«ati / var«adhÃrÃrÆpeïa Óe«akarmà patatÅtyartha÷ / ta iha vrÅhiyavà o«adhivanaspatayastilamëà ityevaæprakÃrà jÃyante / k«ÅïakarmaïÃmanekatvÃdbahuvacananirdeÓa÷ / meghÃdi«u pÆrve«vekarÆpatvÃdekavacananirdeÓa÷ / yasmÃdgiritaÂadurganadÅsamudrÃraïyamarudeÓÃdisanniveÓasahasrÃïi var«adhÃrÃbhi÷ patitÃnÃm / atastasmÃddhetorvai khalu durni«prapataraæ durni«kramaïaæ durni÷saraïam / yato giritaÂÃdudakasrotasohyamÃnà nadÅ÷ prÃpnuvanti tata÷ samudraæ tato makÃrÃdibhirbhak«yante / te 'pyanyena / tatraiva ca saha makareïa samudre vilÅnÃ÷ samudrÃmbhobhirjaladharairÃk­«ÂÃ÷ punarvar«adhÃrÃbhirmarudeÓe ÓilÃtaÂe vÃgamye patitÃsti«Âhanti kadÃcidvyÃlama-gÃdipÅtà bhak«itÃÓcÃnyai÷ / te 'pyanyairityevaæprakÃrÃ÷ parivarteran / kadÃcidabhak«ye«u sthÃvare«u jÃtÃstatraiva Óu«yeran / bhak«ye«vapi sthÃvare«u jÃtÃnÃæ reta÷sigdehasambandho durlabha eva bahutvÃtsthÃvarÃïÃmityato durni«kramaïatvam / athavÃto 'smÃdvrÅhiyavÃdibhÃvÃddurni«prapataraæ durnirgamataram / durni«prapataramiti takÃra eko lupto dra«Âavya÷ / vrÅhiyavÃdibhÃvo durni«prapatastasmÃdapi durni«prapatÃdreta÷sigdehasambandho durni«prapatatara ityartha÷ / yasmÃdÆrdhvaretobhirbÃlai÷ puæstvarahitai÷ sthavirairvà bhak«ità antarÃle ÓÅryante / anekatvÃdannÃdÃnÃm / kadÃcitkÃkatÃlÅyav­ttyà reta÷sigbhirbhak«yante yadà tadà reta÷ sigbhÃvaæ gatÃnÃæ karmaïo v­ttilÃbha÷ / katham / yo yo hyannamattyanuÓayibhi÷ saæÓli«Âaæ reta÷ si¤caty­tukÃle yo«iti tadbhÆya eva tadÃk­tireva bhavati / tadavayavÃk­tibhÆyastvaæ bhÆya ityucyate retorÆpeïa yo«ito garbhaÓaye 'nta÷ pravi«Âo 'nuÓayÅ / retaso reta÷sigÃk­tibhÃvitatvÃt / "sarvebhyo 'Çgebhyasteja÷ saæbhÆtam"iti hi ÓrutyantarÃt / ato reta÷sigÃk­tireva bhavatÅtyartha÷ / tathà hi / puru«Ãtpuru«o jÃyate gorgavÃk­tireva na jÃtyantarÃk­tistasmÃdyuktaæ tadbhÆya eva bhavatÅti / ye tvanye 'nuÓayibhyaÓcandramaï¬alamanÃruhyehaiva pÃpakarmabhirghoraivrÅhiyavÃdibhÃvaæ pratipadyante punarmanu«yÃdibhÃvaæ te«Ãæ nÃnuÓayinÃmiva durni«prataram / kasmÃt / karmaïà hi tairvrÅhiyavÃdideha upÃtta iti tadupabhoganimittak«aye vrÅhyÃdistambadehavinÃÓe yathÃkarmÃrjitaæ dehÃntaraæ navaæ navaæ jalÆkÃvatsaækramante savij¤Ãnà eva"savij¤Ãno bhavati savij¤ÃnamevÃnvavakrÃmati"iti ÓrutyantarÃt / yadyapyusaæh­takaraïÃ÷ santo dehÃntaraæ gacchanti tathÃpi svapnavaddehÃntaraprÃptinimittakarmodbhÃvitavÃsanÃj¤Ãnena savij¤Ãnà eva dehÃntaraæ gacchanti / ÓrutiprÃmÃïyÃt / tathÃrcirÃdinà dhÆmÃdinà ca gamanaæ svapta ivodbhÆtavij¤Ãnena / labdhav­ttikarmanimittatvÃdgamanasya / na tathÃnuÓayinÃæ vrÅhyÃdibhÃvena jÃtÃnÃæ savij¤Ãnameva reta÷-sigyo«iddehasambandha upapadyate / na hi vrÅhyÃdilavanakaï¬anape«aïÃdau ca savij¤ÃnÃnÃæ sthitirasti / nanu candramaï¬alÃdapyavarohatÃæ dehÃntaragamanasya tulyatvÃjjalÆkÃvatsavij¤Ãnataiva yuktà / tathà sati ghoro narakÃnubhava i«ÂÃpÆrtÃdikÃriïÃæ candramaï¬alÃdÃrabhya prÃpto yÃvadbrÃhmaïÃdijanma / tathà ca satyanarthÃyaive«ÂÃpÆrtÃdyupÃsanaæ vihitaæ syÃt / ÓruteÓcÃprÃmÃïyaæ prÃptaæ vaidikÃnÃæ karmaïÃmanarthÃnubandhitvÃt / na, v­k«ÃrohaïapatanavadviÓe«asambhavÃt / dehÃddehÃntaraæ pratipitso÷ karmaïo labdhav­ttitvÃkarmaïodbhÃvitena vij¤Ãnena savij¤Ãnatvaæ yuktam / v­k«ÃgramÃrohata iva phalaæ jigh­k«o÷ / tathÃrcirÃdinà gacchatÃæ savij¤Ãnatvaæ bhavet / dhÆmÃdinà ca candramaï¬alamÃruruk«atÃm / na tathà candramaï¬alÃdavaruruk«atÃæ v­k«ÃgrÃdiva patatÃæ sacetanatvam / yathà ca mudgarÃdyabhihatÃnÃæ tadabhighÃtavedanÃnimittasaæmÆrchitapratibaddhakaraïÃnÃæ svadehenaiva deÓÃddeÓÃntaraæ nÅyamÃnÃnÃæ vij¤ÃnaÓÆnyatà d­«Âà tathà candramaï¬alÃnmÃnu«ÃdidehÃntaraæ pratyavaruruk«atÃæ svargabhoganimittakarmak«ayÃnm­ditÃbdehÃnÃæ pratibaddhakaraïÃnÃm / ataste 'parityaktadehabÅjabhÆtÃbhiradbhirmÆrchità ivÃ'kÃÓÃdikrameïemÃmavaruhya karmanimittajÃtisthÃvaradehai÷ saæÓli«yante pratibaddhakaraïatayÃnudbhÆtavij¤Ãnà eva / tathà lavanakaï¬anape«aïasaæskÃrabhak«aïarasÃdipariïÃmareta÷sekakÃle«u mÆrchitavadeva / dehÃntarÃrambhakasya karmaïo 'labdhav­ttitvÃt / dehabÅjabhÆtÃpsambandhÃparityÃgenaiva sarvÃsvavasthÃsu vartanta iti jalÆkÃvaccetanÃvattvaæ na virudhyate / antarÃle tvavij¤Ãnaæ mÆrchitavadevetyado«a÷ / na ca vaidikÃnÃæ karmaïÃæ hiæsÃyuktatvenobhayahetutvaæ ÓakyamanumÃtum / hiæsÃyÃ÷ ÓÃstracoditatvÃt / "ahiæsansarvabhÆtÃnyanyatra tÅrthebhya÷"iti Órute÷ ÓÃstracoditÃyà hiæsÃyà nÃdharmahetutvamabhyupagamyate / abhyupagate 'pyadharmahetutve mantrairvi«Ãdivattadapanayopapatterna du÷khakÃryÃrambhakatvopapattirvaidikÃnÃæ karmaïÃæ mantreïeva vi«abhak«aïasyeti //6 // _______________________________________________________________________ START ChUp 5,10.7 ## __________ ChUpBh_5,10.7 tattatra te«vanuÓayinÃæ ya iha loke ramaïÅyaæ Óobhanaæ caraïaæ ÓÅlaæ ye«Ãæ te ramaïÅyacaraïÃ÷ ramaïÅyacaraïenopalak«ita÷ Óobhano 'nuÓaya÷ puïyaæ karma ye«Ãæ te ramaïÅyacaraïà ucyante / krauryÃn­tamÃyÃvarjitÃnÃæ hi Óakya upalak«ayituæ ÓubhÃnuÓayasadbhÃva÷ / tenÃnuÓayena puïyena karmaïà candramaï¬ale bhuktaÓe«eïÃbhyÃÓo ha k«iprameva / yaditi kriyÃviÓe«aïaæ te ramaïÅyÃæ krauryÃdivarjitÃæ yonimÃpadyeranprÃpnuyurbrÃhmaïayoniæ và k«attriyayoniæ và vaiÓyayoniæ và svakarmÃnurÆpeïa / atha punarye tadviparÅtÃ÷ kapÆyacaraïopalak«itakarmÃïo 'ÓubhÃnuÓayà abhyÃÓo ha yatte kapÆyÃæ yathÃkarma yonimÃpadyerankapÆyÃmeva dharmasambandhavarjitÃæ jugupsitÃæ yonimÃpadyeran Óvayoniæ và sÆkarayoniæ và svakarmÃnurÆpeïaiva / ye tu ramaïÅyacaraïà dvijÃtayaste svakarmasthÃÓcedi«ÂÃdikÃriïaste dhÆmÃdigatyà gacchantyÃgacchanti ca puna÷ punarghaÂÅyantravat / vidyÃæ cetprÃpnuyustadÃrcirÃdinà gacchanti //7 // _______________________________________________________________________ START ChUp 5,10.8 ## __________ ChUpBh_5,10.8 yadà tu na vidyÃsevino nÃpÅ«ÂÃdikarma sevante tadÃthaitayo÷ pathoryathoktayorarcirdhÆmÃdilak«aïayorna katareïÃnyatareïacanÃpi yanti tÃnÅmÃni bhÆtÃni k«ÆdrÃïi daæÓamasakakÅÂÃdÅnyasak­dÃvartÅni bhavanti / ata ubhayamÃrgaparibhra«Âà hyasak­jjÃyante mriyante cetyartha÷ / te«Ãæ jananamaraïasantateranukaraïamidamucyate / jÃyasva mriyasvetÅÓvaranimittace«Âocyate / jananamaraïalak«aïenaiva kÃlayÃpanà bhavati / na tu kriyÃsu bhoge«u và kÃlo 'stÅtyartha÷ / etatk«udrajantulak«aïaæ t­tÅyaæ pÆrvoktau panthÃnÃvapek«ya sthÃnaæ saæsaratÃm / yenaivaæ dak«iïamÃrgagà api punarÃgacchantyanadhik­tÃnÃæ j¤Ãnakarmaïoragamanameva dak«iïena patheti / tenÃsau loko na saæpÆryate / pa¤camastu praÓna÷ pa¤cÃgnividyayà vyÃkhyÃta÷ / prathamo dak«iïottaramÃrgÃbhyÃmapÃk­to dak«iïottarayo÷ pathorvyÃvartanÃpi m­tÃnÃmagnau prak«epa÷ samÃnastato vyÃvartanÃnye 'rcirÃdinà yantyanye dhÆmÃdinà / punaruttaradak«iïÃyane «aïmÃsÃnprapnuvanta÷ saæyujya punarvyÃvartante / anye saævatsaramanye mÃsebhya÷ pit­lokamiti vyÃkhyÃtà / punarÃv­ttirapi k«ÅïÃnuÓayÃnÃæ candramaï¬alÃdÃkÃÓÃdikrameïoktà / amu«ya lokasyÃpÆraïaæ svaÓabdenaivoktam-tenÃsau loko na saæpÆryata iti / yasmÃdevaæ ka«Âà saæsÃragatistasmÃjjugupseta / yasmÃcca janmamaraïajanitavedanÃnubhavak­tak«aïÃ÷ k«udrajantavo dhvÃnte ca ghore dustare praveÓitÃ÷ sÃgara ivÃgÃdhe 'plave nirÃÓÃÓcottaraïaæ prati tasmÃccaivaævidhÃæ saæsÃragatiæ jugupseta bÅbhatseta gh­ïÅ bhavenmà bhÆdevaævidhe saæsÃramahodadhau ghore pÃta iti / tadetasminnartha e«a Óloka÷ pa¤cÃgnividyÃstutataye //8 // _______________________________________________________________________ START ChUp 5,10.9 ## __________ ChUpBh_5,10.9 steno hiraïyasya brÃhmaïasuvarïasya hartà / surÃæ pibanbrÃhmaïa÷ san / guroÓca talpaæ dÃrÃnÃvasan / brahmahà brÃhmaïasya hantà cetyete patanti catvÃra÷ / pa¤camaÓca tai÷ sahÃ'caranniti //9 // _______________________________________________________________________ START ChUp 5,10.10 ## __________ ChUpBh_5,10.10 atha ha punaryo yathoktÃnpa¤cÃgnÅnveda sa tairapyÃcaranmahÃpÃtakibhi÷ saha na pÃpmanà lipyate Óuddha eva / tena pa¤cÃgnidarÓanena pÃvito yasmÃtpÆta÷ puïyo loka÷ prÃjÃpatyÃdiryasya so 'yaæ puïyaloko bhavati ya evaæ veda yathoktaæ samastaæ pa¤cabhi÷ praÓnai÷ p­«ÂamarthajÃtaæ veda / dvirukti÷ samastapraÓnanirïayapradarÓanÃrthà //10// ## ======================================================================= START ChUp 5,11.1 ## __________ ChUpBh_5,11.1 dak«iïena pathà gacchatÃmannabhÃva utkastaddevÃnÃmannaæ taæ devà bhak«ayantÅti / k«udrajantulak«aïà ca ka«Âà saæsÃragatiruktà / tadubhayado«aparijirhÅr«ayà vaiÓvÃnarÃtt­bhÃvapratipattyarthamuttaro grantha Ãrabhyate / atsyannaæ paÓyasi priyamityÃdiliÇgÃt / ÃkhyÃyikà tu sukhÃvabodhÃrthà vidyÃsampradÃnanyÃyÃpradarÓanÃrthà ca-prÃcÅnaÓÃla iti nÃmata upamanyorapatyamaupamanyava÷ / satyayaj¤o nÃmata÷ pulu«asyÃpatyaæ paulu«i÷ / tathendradyumno nÃmato bhallaverapatyaæ bhÃllavistasyÃpatyaæ bhÃllaveya÷ / jana iti nÃmata÷ ÓarkarÃk«asyÃpatyaæ ÓÃrkarÃk«ya÷ / bu¬ilo nÃmato 'ÓvatarÃÓvasyÃpatyamÃÓvatarÃÓvi÷ / pa¤cÃpi te haite mahÃÓÃlà mahÃg­hasthà vistÅrïÃbhi÷ ÓÃlÃbhiryuktÃ÷ sampannà ityartha÷ / mahÃÓrotriyÃ÷ ÓrutÃdhyayanav­ttasampannà ityartha÷ / ta evaæbhÆtÃ÷ santa÷ sametya saæbhÆya kvacinmÅmÃæsà vicÃraïÃæ cakru÷ k­tavanta ityartha÷ / katham / ko no 'smÃkamÃtmà kiæ brahmetyÃtmabrahmaÓabdayoritaretaraviÓe«aïaviÓe«yatvam / brahmetyadhyÃtmaparicchinnamÃtmÃnaæ nivartayatyÃtmeti cÃ'tmavyatiriktasyÃ'dityÃdibrahmaïa upÃsyatvaæ nivartayati / abhedenÃ'tmaiva brahma brahmaivÃ'tmetyevaæ sarvÃtmà vaiÓvÃnaro brahma sa Ãtmetyetatsiddhaæ bhavati / mÆrdhà te vyapati«yadandho 'bhavi«yadityÃdiliÇgÃt //1 // _______________________________________________________________________ START ChUp 5,11.2 ## __________ ChUpBh_5,11.2 te ha mÅmÃæsanto 'pi niÓcayamalabhamÃnÃ÷ sampÃdayäcakru÷ sampÃditavanta÷ Ãtmana upade«ÂÃram / uddÃlako vai prasiddho nÃmato bhagavanta÷ pÆjÃvanto 'yamÃruïiraruïasyÃpatyaæ samprati samyagimamÃtmÃnaæ vaiÓvÃnaramasmadabhipretamadhyeti / taæ hantedÃnÅmabhyÃgacchÃmetyevaæ niÓcityaæ taæ hÃbhyÃjagmurgatavantastamÃruïim //2 // _______________________________________________________________________ START ChUp 5,11.3 ## __________ ChUpBh_5,11.3 sa ha tÃnd­«Âvaiva te«ÃmÃgamanaprayojanaæ buddhvà sampÃdayäcakÃra / katham / prak«yanti mÃæ vaiÓvÃnaramime mahÃÓÃlà mahÃÓrotriyÃstebhyo 'haæ na sarvamiva p­«Âaæ pratipatsye vaktuæ notsahe / ato hantÃhamidÃnÅmanyame«ÃmabhyanuÓÃsÃni vak«yÃmyupade«ÂÃramiti //3 // _______________________________________________________________________ START ChUp 5,11.4 ## __________ ChUpBh_5,11.4 evaæ sampÃdya tÃnhovÃca / aÓvapatirvai nÃmato bhagavanto 'yaæ kekayasyÃpatyaæ kaikeya÷ samprati samyagimamÃtmÃnaæ vaiÓvÃnaramadhyetÅtyÃdi samÃnam //4 // _______________________________________________________________________ START ChUp 5,11.5-7 ## ## ## __________ ChUpBh_5,11.5,6,7 tebhyo ha rÃjà prÃptebhya÷ p­thakp­thagarhÃïyarhaïÃni purohitairbh­tyaiÓca kÃrayäcakÃra kÃritavÃn / sa hÃnyedyÆ rÃjà prÃta÷ sa¤jihÃna uvÃca vinayenopagamyaitaddhanaæ matta upÃdaddhvamiti / tai÷ pratyÃkhyÃto mayi do«aæ paÓyanti nÆnaæ yato na pratig­hïanti matto dhanamiti manvÃna Ãtmana÷ sadv­ttatÃæ pratipipÃdayi«annÃha / na me mama janapade stena÷ parasvahartà vidyate / na kadaryo 'dÃtà sati vibhave / na madyapo dvijottama÷ san / nÃnÃhitÃgni÷ Óatagu÷ / nÃvidvÃnadhikÃrÃnurÆpam / na svairÅ paradÃre«u gantà / ata eva svairiïÅ kuto du«ÂacÃriïÅ na sambhavatÅtyartha÷ / taiÓca na vayaæ dhanenÃrdhina ityukta Ãha-alpaæ matvaite dhanaæ na g­hïantÅti / yak«yamÃïo vai katibhirahobhirahaæ he bhagavanto 'smi / tadarthaæ kÊptaæ dhanaæ mayà yÃvadekaikasmai yathoktam­tvije dhanaæ dÃsyÃmi tÃvatpratyekaæ bhagavadbhyo 'pi dÃsyÃmi / vasantu bhagavanta÷ paÓyantu ca mama yÃgamityuktÃste hocu÷ / yena haivÃrthena prayojanena yaæ prati caredgacchetpuru«astaæ haivÃrthaæ vadet / idameva prayojanamÃgamanasyetyayaæ nyÃya÷ satÃm / vayaæ vaiÓvÃnaraj¤ÃnÃrthina÷ / ÃtmÃnamevemaæ vaiÓvÃnaraæ saæpratyadhye«i samyagjÃnÃsi / atastameva no 'smabhyaæ brÆhÅtyuktastÃnhovÃca / prÃtarvo yu«mabhyaæ prativaktÃsmi prativÃkyaæ dÃtÃsmÅtyuktÃste ha rÃj¤o 'bhiprÃyaj¤Ã÷ samitpÃïaya÷ samidbhÃrahastà aparedyu÷ pÆrvÃhne rÃjÃnaæ praticakramire gatavanta÷ / yata evaæ mahÃÓÃlà mahÃÓrotriyà brÃhmaïÃ÷ santo mahÃÓÃlatvÃdyabhimÃnaæ hitvà samidbhÃrahastà jÃtito hÅnaæ rÃjÃnaæ vidyÃrthino vinayenopajagmu÷ / tathÃnyairvidyopÃditsubhirbhavitavyam / tebhyaÓcÃdÃdvidyÃmanupanÅyaivopanayanamak­tvaiva tÃn / yathà yogyebhyo vidyÃmadÃttathÃnyenÃpi vidyà dÃtavyetyÃkhyÃyikÃrtha÷ / etadvaiÓvÃnaravij¤ÃnamuvÃceti vak«yamÃïena sambandha÷ //5-7 // ## ======================================================================= START ChUp 5,12.1 ## __________ ChUpBh_5,12.1 sa kathamuvÃcetyÃha-aupamanyava he kamÃtmÃnaæ vaiÓvÃnaraæ tvamupÃ÷sa iti papraccha / nanvayamapanyÃya÷ ÃcÃrya÷ sa¤Ói«yaæ p­cchatÅti / nai«a do«a÷ / "yadvettha tena mopasÅda tatasta Ærdhvaæ vak«yÃmÅ"ti nyÃyadarÓanÃt / anyatrÃpyÃcÃryasya apratibhÃnavati Ói«ye pratibhotpÃdanÃrtha÷ praÓno d­«Âo 'jÃtaÓatro÷"kvai«a tadÃbhÆtkuta etadÃgÃd" iti / divameva dyulokameva vaiÓvÃnaramupÃse bhagavo rÃjanniti hovÃca / e«a vai sutejÃ÷ Óobhanaæ tejo yasya so 'yaæ sutejà iti prasiddho vaiÓvÃnara ÃtmÃ'tmano 'vayavabhÆtatvÃdyaæ tvamÃtmÃnamÃtmaikadeÓamupÃ÷se tasmÃtsutejaso vaiÓevÃnarasyopÃsanÃttava sutamabhi«utaæ somarÆpaæ karmaïi prasutaæ prakar«eïa ca sutamÃsutaæ cÃhargaïÃdi«u tava kule d­Óyate 'tÅva karmiïastvatkulÅnà ityartha÷ //1 // _______________________________________________________________________ START ChUp 5,12.2 ## __________ ChUpBh_5,12.2 atsyannaæ dÅptÃgni÷ sanpaÓyasi ca putrapautrÃdi priyami«Âam / anyo 'pyattyannaæ paÓyati ca priyaæ bhavatyasya sutaæ prasutamÃsutamityÃdikarmitvaæ;brahmavarcasaæ kule ya÷ kaÓcidetaæ yathoktamevaæ vaiÓvÃnaramupÃste / mÆrdhà tvÃtmano vaiÓvÃnarasyai«a na samasto vaiÓvÃnara÷ / ata÷ samastabuddhyà vaiÓvÃnarasyopÃsanÃnmÆrdhà Óiraste viparÅtagrÃhimo vyapati«yadvipatitamabhavi«yat / yadyadi mÃæ nÃ'gami«yo nÃ'gato 'bhavi«ya÷ / sÃdhvakÃr«ÅryanmÃmÃgato 'sÅtyabhiprÃya÷ //2// ## ======================================================================= START ChUp 5,13.1 ## __________ ChUpBh_5,13.1 atha hovÃca satyayaj¤aæ paulu«iæ he prÃcÅnayogya kaæ tvamÃtmÃnamupÃsta ityÃdityameva bhagavo rÃjanniti hovÃca / ÓuklanÅlÃdirÆpatvÃdviÓvarÆpatvamÃdityasya sarvarÆpatvÃdvà / sarvÃïi rÆpÃïi hi tvëÂrÃïi yato 'to và viÓvarÆpa ÃdityastadupÃsanÃttava bahu viÓvarÆpamihÃmutrÃrthamupakaraïaæ d­Óyate kule //1 // _______________________________________________________________________ START ChUp 5,13.2 ## __________ ChUpBh_5,13.2 ki¤ca tvÃmanu prav­tto 'ÓvatarÅbhyÃæ yukto ratho 'ÓvatarÅratho dÃsÅni«ko dÃsÅbhiryukto ni«ko hÃro dÃsÅni«ka÷ / atsyannamityÃdi samÃnam / cak«urvaiÓvÃnarasya tu savità / tasya samastabuddhyopÃsanÃdandho 'bhavi«yaÓcak«urhÅno 'bhavi «yo yanmÃæ nÃ'gami«ya iti pÆrvavat //2// ## ======================================================================= START ChUp 5,14.1 ## __________ ChUpBh_5,14.1 atha hovÃcendradyumnaæ bhÃllaveyaæ vaiyÃghrapadya kaæ tvamÃtmÃnamupÃ÷sa ityÃdi samÃnam / p­thagvartmà nÃnà vartmÃni yasya vÃyorÃvahodvahÃdibhirbhedairvartamÃnasya so 'yaæ p­thagvartmà vÃyu÷ / tasmÃtp­thagvartmÃtmano vaiÓvÃnarasyopÃsanÃtp­thaÇnÃnÃdikkÃstvÃæ balayo vasrÃnnÃdilak«aïà balaya ÃyantyÃgacchanti / p­thagrathaÓreïayo rathapaÇktayo 'pi tvÃmanuyanti //1 // _______________________________________________________________________ START ChUp 5,14.2 ## __________ ChUpBh_5,14.2 atsyannamityÃdi samÃnam / praïastve«a Ãtmana iti hovÃca prÃïaste tavodakrami«yadutkrÃnto 'bhavi«yadyanmÃæ nÃ'gami«ya iti //2// ## ======================================================================= START ChUp 5,15.1 ## __________ ChUpBh_5,15.1 atha hovÃca janamityÃdi samÃnam / e«a vai bahula Ãtmà vaiÓvÃnara÷ / bahulatvamÃkÃÓasya sarvagatatvÃt / bahulaguïopÃsanÃcca tvaæ bahulo 'si prajayà ca putrapautrÃdilak«aïayà dhanena ca hiraïyÃdinà //1 // _______________________________________________________________________ START ChUp 5,15.2 ## __________ ChUpBh_5,15.2 sandehastve«a sandeho madhyamaæ ÓarÅraæ vaiÓvÃnarasya / diherupacayÃrthatvÃnmÃæsarudhirÃsthyÃdibhiÓca bahulaæ ÓarÅraæ tatsandehaste tava ÓarÅraæ vyaÓÅryacchÅrïamabhavi«yadyanmÃæ nÃ'gami«ya iti //2// ## ======================================================================= START ChUp 5,16.1 ## __________ ChUpBh_5,16.1 atha hovÃca bu¬ilamÃÓvatarÃÓvimityÃdi samÃnam / e«a vai rayirÃtmà vaiÓvÃnaro dhanarÆpa÷ / adbhyo 'nnaæ tato dhanamiti / tasmÃdrayimÃndhanavÃæstvaæ pu«ÂimÃæÓca ÓarÅreïa;pu«ÂeÓcÃnnanimittatvÃt //1 // _______________________________________________________________________ START ChUp 5,16.2 ## __________ ChUpBh_5,16.2 bastistve«a Ãtmano vaiÓvÃnarasya bastirmÆtrasaægrahasthÃnaæ bastirmÆtrasaægrahasthÃnaæ bastiste vyabhetsyadbhinno 'bhavi«yadyanmÃæ nÃ'gami«ya iti //2// ## ======================================================================= START ChUp 5,17.1-2 ## ## __________ ChUpBh_5,17.1,2 atha hovÃcoddÃlakamityÃdi samÃnam / p­thivÅmeva bhagavo rÃjanniti hovÃca / e«a vai prati«Âhà pÃdau vaiÓvÃnarasya / pÃdau te vyamlÃsyetÃæ vimlÃnÃvabhavi«yatÃæ ÓlathÅbhÆtau yanmÃæ nÃ'gami«ya iti //1-2 // ## ======================================================================= START ChUp 5,18.1 ## __________ ChUpBh_5,18.1 tÃnyathoktavaiÓvÃnaradarÓanavato hovÃca / ete yÆyaæ vai khalvityanarthakau / yÆyaæ p­thagivÃp­thaksantamimamekaæ vaiÓvÃnaramÃtmÃnaæ vidvÃæso 'nnamattha paricchinnÃtmabuddhyetyetaddhastidarÓana iva jÃtyandhÃ÷ / yastvetamevaæ yathoktÃvayavairdyumÆrdhÃdibhi÷ p­thivÅpÃdÃntairviÓi«Âamekaæ prÃdeÓamÃtraæ prÃdeÓairdyumÆrdhÃdibhi÷ p­thivÅpÃdÃntairadhyÃtmaæ mÅyate j¤Ãyata iti prÃdeÓamÃtrÃm / mukhÃdi«u và karaïe«vatt­tvena mÅyata iti prÃdeÓamÃtra÷ / dyulokÃdip­thivyantapradeÓaparimÃïo và prÃdeÓamÃtra÷ / prakar«eïa ÓÃsreïÃ'diÓyanta iti prÃdeÓà dyulokÃdaya etÃvatparimÃïa÷ / ÓÃkhÃntare tu mÆrdhÃdi÷ cibukaprati«Âha iti prÃdeÓamÃtraæ kalpayanti / iha tu na tathÃbhipreta÷ / tasya ha và etasyÃ'tmana ityÃdyupasaæhÃrÃt / pratyagÃtmatayÃbhivimÅyate 'hamiti j¤Ãyata ityabhivimÃnastametamÃtmÃnaæ vaiÓvÃnaraæ viÓvÃnnarÃnnayati puïyapÃpÃnurÆpÃæ gatiæ sarvÃtmai«a ÅÓvaro vaiÓvÃnaro viÓvo nara eva và sarvÃtmatvÃt / viÓvairvà narai÷ pratyagÃtmatayà pravibhajya nÅyata iti vaiÓvÃnarastamevamupÃste ya÷ so 'dannannÃdÅ sarve«u loke«u dyulokÃdi«u sarve«u bhÆte«u carÃcare«u sarve«vÃtmasu ÓarÅrendriyamanobuddhi«u te«u hyÃtmakalpanÃvyapadeÓa÷ prÃïinÃmannamatti vaiÓvÃnaravitsarvÃtmà sannannamatti / na yathÃj¤a÷ piï¬amÃtrÃbhimÃna÷ sannityartha÷ //1 // _______________________________________________________________________ START ChUp 5,18.2 ## __________ ChUpBh_5,18.2 kasmÃdevam / yasmÃttasya ha vai prak­tasyaivaitasyÃ'tmano vaiÓvÃnarasya mÆrdhaiva sutejÃÓcak«urviÓvarÆpa÷ prÃïa÷ p­thagvartmÃ'tmà sandeho bahulo bastireva rayi÷ p­thivyeva pÃdau / athavà vidhyarthametadvacanamevamupÃsya iti / athedÃnÅæ vaiÓvÃnaravido bhojane 'gnihotraæ saæpipÃdayi«annÃha-etasya vaiÓvÃnarasya bhokturura eva vedirÃkÃrasÃmÃvanyÃt / lomÃni barhirvedyÃmivorasi lomÃnyÃstÅrïÃni (na) d­Óyante / h­dayaæ gÃrhapatyo h­dayÃddhi mana÷ praïÅtamivÃnantarÅ bhavatyato 'nvÃhÃryapacano 'gnirmana÷ / Ãsyaæ mukhamÃhavanÅya ivÃ'havanÅyo hÆyate 'sminnannamiti //2// ## ======================================================================= START ChUp 5,19.1 ## __________ ChUpBh_5,19.1 tattatraivaæ sati yadbhaktaæ bhojanakÃla ÃgacchedbhojanÃrthaæ taddhotavyam / agnihotrasampanmÃtrasya vivak«itatvÃnnÃgnihotrÃÇgetikartavyatÃprÃptiriha / sa bhoktà yÃæ prathamÃmÃhutiæ juhuyÃttÃæ kathaæ juhutÃdityÃha-prÃïÃya svÃhetyanena mantreïÃ'hutiÓabdÃdavadÃnapramÃïamannaæ prak«ipedityartha÷ / tena prÃïast­pyati //1 // _______________________________________________________________________ START ChUp 5,19.2 ## __________ ChUpBh_5,19.2 prÃïe t­pyati cak«urÃdityo dyauÓcetyÃdi t­pyati yaccÃnyaddyauÓcÃ'dityaÓca svÃmitvenÃdhiti«Âhatastacca t­pyati tasya t­ptimanu svayaæ bhu¤jÃnast­pyatyevaæ pratyak«am / kiæ ca prajÃdibhiÓca / teja÷ ÓarÅrasthà dÅptirujjvalatvaæ prÃgalbhyaæ vÃ, brahmavarcasaæ v­ttasvÃdhyÃyanimittaæ teja÷ //2// ## ======================================================================= START ChUp 5,20.1 ## ## __________ ChUpBh_5,20.1,2 atha yÃæ dvitÅyÃæ caturthÅæ pa¤camÅmiti samÃnam //1-2 // ## ======================================================================= START ChUp 5,21.1-2 ## ## ## ======================================================================= START ChUp 5,22.1-2 ## ## ## ======================================================================= START ChUp 5,23.1-2 ## ## ## _______________________________________________________________________ START ChUp 5,24.1 ## __________ ChUpBh_5,24.1 sa ya÷ kaÓcididaæ vaiÓvÃnaradarÓanaæ yathoktamavidvÃnsannagnihotraæ prasiddhaæ juhoti yathÃÇgÃrÃnÃhutiyogyÃnapohyÃnÃhutisthÃne bhasmani juhuyÃttÃd­ktattulyaæ tasya tadagnihotrahavanaæ syÃdvaiÓvÃnaravido 'gnihotramapek«yeti prasiddhÃgnihotranindayà vaiÓvÃnaravido 'gnihotraæ stÆyate //1 // _______________________________________________________________________ START ChUp 5,24.2 ## __________ ChUpBh_5,24.2 ataÓcaitadviÓi«Âamagnihotram / katham / atha ya etadevaæ vidvÃnagnihotraæ juhoti tasya yathoktavaiÓvÃnaravij¤Ãnavata÷ sarve«u loke«vityÃdyuktÃrtham / hutamannamattÅtyanayorekÃrthatvÃt //2 // _______________________________________________________________________ START ChUp 5,24.3 ## __________ ChUpBh_5,24.3 ki¤ca tadyathe«ÅkÃyÃstÆlamagramagnau protaæ prak«iptaæ pradÆyeta pradahyeta k«ipramevaæ hÃsya vidu«a÷ sarvÃtmabhÆtasya sarvÃnnÃnÃmattu÷ sarve niravaÓi«ÂÃ÷ pÃpmÃno dharmÃdharmÃkhyà anekajanmasa¤cità iha ca prÃgj¤Ãnotpatterj¤ÃnasahabhÃvinaÓca pradÆyante pradahyeranvartamÃnaÓarÅrÃrambhakapÃpmavarjaæ, lak«yaæ prati mukte«uvatprav­ttaphalatvÃttasya na dÃha÷ / ya etadevaæ vidvÃnagnihotraæ juhoti bhuÇkte //3 // _______________________________________________________________________ START ChUp 5,24.4 ## __________ ChUpBh_5,24.4 sa yadyapi caï¬ÃlÃyocchi«ÂÃnarhÃyocchi«Âaæ prayaccheducchi«Âaæ dadyÃtprati«iddhamucchi«ÂadÃnaæ yadyapi kuryÃdÃtmani haivÃsya caï¬Ãlahehasthe vaiÓvÃnare taddhutaæ syÃnnÃdharmanimittamiti vidyÃmeva stauti / tadetasminstutyarthe Óloko mantro 'pye«a bhavati //4 // _______________________________________________________________________ START ChUp 5,24.5 ## __________ ChUpBh_5,24.5 yatheha loke k«udhità bubhuk«ità bÃlà mÃtaraæ paryupÃsate kadà no mÃtÃnnaæ prayacchatÅtyevaæ sarvÃïi bhÆtÃnyannÃdÃnyevaævido 'gnihotraæ bhojanamupÃsate kadà tvasau bhok«yata iti, jagatsarvaæ vidvadbhojanena t­ptaæ bhavatÅtyartha÷ / dviruktiradhyÃyaparisamÃptyarthà //5 // // ## ## _____________________________________________________________ ## _______________________________________________________________________ START ChUp 6,1.1 #<Óvetaketur hÃruïeya Ãsa | taæ ha pitovÃca Óvetaketo vasa brahmacaryam | na vai somyÃsmat kulÅno 'nanÆcya brahmabandhur iva bhavatÅti || ChUp_6,1.1 ||># __________ ChUpBh_6,1.1 ÓvetaketurhÃ'ruïeya ÃsetyÃdyadhyÃyasambandha÷ / sarvaæ khalvidaæ brahma tajjalÃnityuktaæ kathaæ tasmÃjjagadidaæ jÃyate tasminneva ca lÅyate 'niti ca tenaivetyetadvaktavyam / anantaraæ caikasminbhukte vidu«i sarvaæ jagatt­ptaæ bhavatÅtyuktaæ tadekatve satyÃtmana÷ sarvabhÆtasthasyopapadyate nÃ'tmabhede / kathaæ ca tadekatvamiti tadartho 'yaæ «a«Âho 'dhyÃya Ãrabhyate / pitÃputrÃkhyÃyikà vidyÃyÃ÷ sÃri«ÂhatvapradarÓanÃrthà / Óvetaketuriti nÃmato hetyaitihyÃrtha÷ Ãruïeyo 'ruïasya pautra Ãsa babhÆva / taæ putraæ hÃ'ruïi÷ pità yogyaæ vidyÃbhÃjanaæ manvÃnastasyopanayanakÃlÃtyayaæ ca paÓyannuvÃca he Óvetaketo 'nurÆpaæ guruæ kulasya no gatvà vasa brahmacaryam / na caitadyuktaæ yadasmatkulÅno he somyÃnanÆcyÃnadhÅtya brahmabandhuriva bhavatÅti brÃhmaïÃnbandhÆnvyapadiÓati na svayaæ brÃhmaïav­tta iti //1 // _______________________________________________________________________ START ChUp 6,1.2 ## __________ ChUpBh_6,1.2 tasyÃta÷ pravÃso 'numÅyate pitu÷ / yena svayaæ guïavÃnsanputraæ nopane«yati / sa pitrokta÷ Óvetaketurha dvÃdaÓavar«a÷ sannupetyÃ'cÃryaæ yÃvaccatuviæÓativar«o babhÆva tÃvatsarvÃnvedÃæÓcaturo 'pyadhÅtya tadarthaæ ca buddhvà mahÃmanà mahadgambhÅraæ mano yasyÃsamamÃtmÃnamanyairmanyamÃnaæ mano yasya so 'yaæ mahÃmanÃ÷ anÆcÃnamÃnyanÆcÃnamÃtmÃnaæ manyata ityevaæÓÅlo ya÷ so 'nÆcÃnamÃnÅ stabdho 'praïatasvabhÃva eyÃya g­ham / tamevaæbhÆtaæ hÃ'tmano 'nanurÆpaÓÅlaæ stabdhaæ mÃninaæ putraæ d­«Âvà pitovÃca saddharmÃvatÃracikÅr«ayà / Óvetaketo yannivadaæ mahÃmanà anÆcÃnamÃnÅ stabdhaÓcÃsi kaste 'tiÓaya÷ prÃpta upÃdhyÃyÃt?utÃpi tamÃdeÓamÃdiÓyata ityÃdeÓa÷ kevalaÓÃsrÃcÃryopadeÓagamyamityetadyena và paraæ brahmÃ'diÓyate sa ÃdeÓastamaprÃk«ya÷ p­«ÂavÃnasyÃcÃryam //2 // _______________________________________________________________________ START ChUp 6,1.3 #<Óvetaketo yan nu somyedaæ mahÃmanà anÆcÃnamÃnÅ stabdho 'si | uta tam ÃdeÓam aprÃk«ya÷ yenÃÓrutaæ Órutaæ bhavaty amataæ matam avij¤Ãtaæ vij¤Ãtam iti | kathaæ nu bhagava÷ sa ÃdeÓo bhavatÅti || ChUp_6,1.3 ||># __________ ChUpBh_6,1.3 tamÃdeÓaæ viÓina«Âi-yenÃ'deÓena ÓrutenÃÓrutamapyanyacchataæ bhavatyamataæ matamatarkitaæ tarkitaæ bhavatyavij¤Ãnaæ vij¤ÃtamaniÓcitaæ niÓcitaæ bhavatÅti / sarvÃnapi vedÃnadhÃtya sarvaæ cÃnyadvedyamadhigamyÃpyak­tÃrtha eva bhavati yÃvadÃtmatattvaæ na jÃnÃtÅtyÃkhyÃyikÃto 'vagamyate / tadetadadbhutaæ ÓrutvÃ'ha-kathaæ nvetadaprasiddhamanyavij¤ÃnenÃnyadvij¤Ãtaæ bhavatÅtyevaæ manvÃna÷ p­cchati kathaæ nu kena prakÃreïa he bhagava÷ sa ÃdeÓo bhavatÅti //3 // _______________________________________________________________________ START ChUp 6,1.4 ## __________ ChUpBh_6,1.4 yathà sa ÃdeÓo bhavati tacch­ïu he somya / yathà loka ekena m­tpiï¬ena ghaÂaÓarÃvÃdikÃraïabhÆtena vij¤Ãtena sarvamanyadvikÃrajÃtaæ m­nmayaæ m­dvikÃrajÃtaæ vij¤Ãtaæ syÃt / kathaæ m­tpiï¬e kÃraïe vij¤Ãte kÃryamanyadvij¤Ãtaæ syÃt / nai«a do«a÷ / kÃraïenÃnanyatvÃtkÃryasya / yanmanyase 'nyasminvij¤Ãte 'nyanna j¤Ãyata iti / satyamevaæ syÃt / yadyanyatkÃraïÃtkÃryaæ syÃnna tvevamanyatkÃraïÃtkÃryam / kathaæ tarhidaæ loka idaæ kÃraïamayasya vikÃra iti / Ó­ïu / vÃcÃ'rambhaïaæ vÃgÃrambhaïaæ vÃgÃlambanamityetat / ko 'sau vikÃro nÃmadheyaæ nÃmaiva nÃmadheyaæ svÃrthe dheyapratyaya÷ / vÃgÃlambanamÃtraæ nÃmaiva kevalaæ na vikÃro nÃma vastvasti paramÃrthato m­ttiketyeva tu m­ttiketyeva tu m­ttikaiva satyaæ vastvasti //4 // _______________________________________________________________________ START ChUp 6,1.5 ## __________ ChUpBh_6,1.5 yathà saumyaikena lohamaïinà suvarïapiï¬ena sarvamanyadvikÃrajÃtaæ kaÂakamukuÂakeyÆrÃdi vij¤Ãtaæ syÃt / vÃcÃ'rambhaïamityÃdi samÃnam //5 // _______________________________________________________________________ START ChUp 6,1.6-7 ## ## __________ ChUpBh_6,1.6,7 yathà saumyaikena nakhanik­ntanenopalak«itena k­«ïÃyasapiï¬enetyartha÷ / sarvaæ kÃr«ïÃyasaæ k­«ïÃyasavikÃrajÃtaæ vij¤Ãtaæ syÃt / samÃnamanyat / anekad­«ÂÃntopÃdÃnaæ dÃr«ÂÃntikÃrekabhedÃnugamÃrthaæ d­¬hapratÅtyarthaæ ca / evaæ somya sa ÃdeÓo yo mayokto bhavatÅtyuktavati pitaryÃhetaro na vai nÆnaæ bhagavanta÷ pÆjÃvanto guravo mama ye ta etadyadbhavaduktaæ vastu nÃvedi«urna vij¤Ãtavanto nÆnam / yadyadi hyavedi«yan viditavanta etadvastu kathaæ me guïavate bhaktÃyÃnugatÃya nÃvak«yannoktavantastenÃhaæ manye na viditavanta iti / avÃcyamapi gurornyagbhÃvamavÃdÅtpunargurukulaæ prati pre«aïabhayÃt / ato bhagavÃæstveva me mahyaæ tadvastu yena sarvaj¤atvaæ j¤Ãtena me syÃttadbravÅtu kathayatvityukta÷ pitovÃca tathÃstu saumyeti //6-7 // ## ======================================================================= START ChUp 6,2.1 ## __________ ChUpBh_6,2.1 sadeva sadityastitÃmÃtraæ vastu sÆk«maæ nirviÓe«aæ sarvagatamekaæ nira¤janaæ niravayavaæ vij¤Ãnaæ yadavagamyate sarvavedÃntebhya÷ / evaÓabdo 'vadhÃraïÃrtha÷ / kiæ tadavadhriyata ityÃha / idaæ jagannÃmarÆpakriyÃvadvik­tamupalabhyate yattatsadevÃ'sÅdityÃsÅcchabdena sambadhyate / kadà sadevedamÃsÅdityucte / agre jagata÷ prÃgutpatte÷ / kiæ nedÃnÅmidaæ yadyenÃgra ÃsÅditi viÓe«yate / na, kathaæ tarhi viÓe«aïam / idÃnÅmapÅdaæ sadeva kintu nÃmarÆpaviÓe«aïavadidaæÓabdabuddhivi«ayaæ cetÅdaæ ca bhavati / prÃgutpattestvagre kevalasacchabdabuddhimÃtragamyameveti sadevedamagra ÃsÅdityavadhÃryate / na hi prÃgutpatternÃmavadrÆpavadvedamiti grahÅtuæ Óakyaæ vastu su«uptakÃla iva / yathà su«uptÃdutthita÷ sattvamÃtramavagacchati su«upte sanmÃtrameva kevalaæ vastviti tathà prÃgutpatterityabhiprÃya÷ / yathedamucyate loke pÆrvÃhne ghaÂÃdi sis­k«uïà kulÃlena m­tpiï¬aæ prasÃritamupalabhya grÃmÃntaraæ gatvà pratyÃgato 'parÃhne tatraiva ghaÂaÓarÃvÃdyanekabhedabhinnaæ kÃryamupalabhya m­devedaæ ghaÂaÓarÃvÃdi kevalaæ pÆrvÃhne ÃsÅditi tathehÃpyucyate sadevedamagra ÃsÅditi / ekameveti / svakÃryapatitamanyannÃstÅtyekamevetyucyate / advitÅyamiti / m­dvyatirekeïa m­do yathÃnyadghaÂÃdyÃkÃreïa pariïamayit­kulÃlÃdinimittakÃraïaæ d­«Âaæ tathà sadvyatirekeïa sata÷ sahakÃrikÃraïaæ dvitÅyaæ vastvantaraæ prÃptaæ prati«idhyate 'dvitÅyamiti / nÃsya dvitÅyaæ vastvantaraæ vidyata ityadvitÅyam / nanu veÓe«ikapak«e 'pi satsÃmÃnÃdhikaramyaæ sarvasyopapadyate / dravyaguïÃdi«u sacchabdabuddhyanuv­tte÷ / saddravyaæ sanguïa÷ satkarmetyÃdidarÓanÃt / satyamevaæ syÃdidÃnÅæ prÃgutpattestu naivedaæ kÃryaæ sadevÃ'sÅdityabhyupagamyate vaiÓe«ikai÷ prÃgutpatte÷ kÃryasyÃsattvÃbhyupagamÃt / na caikameva sadadvitÅyaæ pragutpattericchanti / tasmÃdvaiÓe«ikaparikalpitÃtsato 'nyatkÃraïamidaæ saducyate m­dÃdid­«ÂÃntebhya÷ / tattatra haitasminprÃgutpattervastunirÆpaïa eke vainÃÓikà Ãhurvastu nirÆpayanto 'satsadabhÃvamÃtraæ prÃgutpatteridaæ jagadekamevÃgre 'dvitÅyamÃsÅditi / sadabhÃvamÃtraæ hi prÃgutpattestattvaæ kalpayanti bauddhÃ÷ / na tu satpratidvandvi vastvantaramicchanti / yathà saccÃsaditi g­hyamÃmaæ yathÃbhÆtaæ tadviparÅtaæ tattvaæ bhavatÅti naiyÃyikÃ÷ / nanu sadabhÃvamÃtraæ prÃgutpatteÓcedabhipretaæ vainÃÓikai÷ kathaæ prÃgutpatteridamÃsÅdasadekamevÃdvitÅyaæ ceti kÃlasambandha÷ saækhyÃsambandho 'dvitÅyatvaæ cocyate tai÷ / bìhaæ na yuktaæ te«Ãæ bhÃvÃbhÃvamÃtramabhyupagacchatÃm / asattavamÃtrÃbhyupagamo 'pyayukta evÃbhyupaganturanabhyupagamÃnupapatte÷ / idÃnÅmabhyupagantÃbhyupagamyate na prÃgutpatteriti cet / na / prÃgutpatte÷ sadabhÃvasya pramÃïÃbhÃvÃt prÃgutpatterasadevetikalpanÃnupapatti÷ / nanu kathaæ vastvÃk­te÷ ÓabdÃrthatve 'sadekamevÃdvitÅyamitipadÃrthavÃkyÃrthopapatt i÷?tadanupapattau cedaæ vÃkyamapramÃïaæ prasajyeteti ceti / nai«a do«a÷ / sadgrahaïaniv­ttiparatvÃdvÃkyasya / sadityayaæ tÃvacchabda÷ sadÃk­tivÃcaka÷ / ekamevÃdvitÅyamityetau ca sacchabdena samÃnÃdhikaraïau / tathedamÃsÅditi ca / tatra na¤ sadvÃkye prayukta÷ sadvÃkyamevÃvalambya sadvÃkyÃrthavi«ayÃæ buddhiæ sadekamevÃdvitÅyamidamÃsÅdityevaælak«aïÃæ tata÷ sadvÃkyÃrthÃnnivartayatyaÓvÃrƬha ivÃÓvÃlambano 'Óvaæ tadabhimukhavi«ayÃnnivartayati tadvat / na tu puna÷ sadabhÃvamevÃbhidhatte÷ / ata÷ puru«asya viparÅtagrahaïaniv­ttyarthaparamidamasadevetyÃdi vÃkyaæ prayujyate / darÓayitvà hi viparÅtagrahaïaæ tato nivartayituæ Óakyata ityarthavattvÃdasadÃdivÃkyasya Órautatvaæ prÃmÃïyaæ ca siddhamityado«a÷ / tasmÃdasata÷ sarvÃbhÃvarÆpÃtsadvidyamÃnamajÃyata samutpannam / a¬abhÃvaÓchÃndasa÷ //1 // _______________________________________________________________________ START ChUp 6,2.2 ## __________ ChUpBh_6,2.2 tadetadviparÅtagrahaïaæ mahÃvainÃÓikapak«aæ darÓayitvà prati«edhati-kutastu pramÃïÃtkhalu he somyaivaæ syÃdasata÷ sajjÃyatetyevaæ kuto bhavenna kutaÓcitpramÃïÃdevaæ sambhavatÅtyartha÷ / yadapi bÅjopamarde 'Çkuro jÃyamÃno d­«Âo 'bhÃvadeveti tadapyabhyupagamaviruddhaæ te«Ãm / katham / ye tÃvadbÅjÃvayavà bÅjasaæsthÃnaviÓi«ÂÃste 'Çkure 'pyanuvartanta eva na te«Ãmupamarde 'Çkurajanmani / yatpunarbÅjÃkÃrasaæsthÃnaæ tadbÅjÃvayavavyatirekeïa vastubhÆtaæ na vainÃÓikairabhyupagamyate yadaÇkurajanmanyupam­dyeta / atha tadastyavayavavyatiriktaæ vastubhÆtaæ tathà ca satyabhyupagamavirodha÷ / atha saæv­tyÃbhyupagataæ bÅjasaæsthÃnarÆpamupam­dyata iti cet / keyaæ saæv­tirnÃma kimasÃvabhÃva uta bhÃva?iti / yadyabhÃvo d­«ÂÃntÃbhÃva÷ / atha bhÃvastathÃpi nÃbhÃvÃdaÇkurotpattirbÅjÃvayavebhyo hyaÇkurotpatti÷ / avayavà apyupam­dyanta iti cet / na / tadavayave«u tulyatvÃt / yathà vainÃÓikÃnÃæ bÅjasaæsthÃnarÆpo 'vayavÅ nÃsti tathÃvayavà apÅti te«ÃmapyupamardÃnupapatti÷ / bÅjÃvayavÃnÃmapi sÆk«mÃvayavÃstadavayavÃnÃmapyanye sÆk«matarÃvayavà ityevaæ prasaÇgasyÃniv­tte÷ sarvatropamardÃnupapatti÷ / sadbuddhyanuv­tte÷ sattvÃniv­ttiÓceti sadvÃdinÃæ sata eva sadutpatti÷ setsyati / na tvasadvÃdinÃæ d­«ÂÃnto 'styasata÷ sadutpatte÷ / m­tpiï¬ÃdghaÂotpattird­Óyate sadvÃdinÃæ tadbhÃve bhÃvÃttadabhÃve cÃbhÃvÃt / yadyabhÃvÃdeva ghaÂa utpadyeta ghaÂÃrthinà m­tpiï¬o nopÃdÅyeta / abhÃvaÓabdabuddhyanuv­ttiÓca ghaÂÃdau prasajyeta / na tvetadastyato nÃsata÷ sadutpatti÷ / yadapyÃhurm­dbuddhirghaÂabuddhernimittamiti m­dbuddhirghaÂabuddhe÷ kÃraïamucyate na tu paramÃrthata eva m­dghaÂo vÃstÅti tadapi m­dbuddhirvidyamÃnà vidyamÃnÃyà eva ghaÂabuddhe÷ kÃraïamiti nÃsata÷ sadutpatti÷ / m­dghaÂabuddhyornimittanaimittikatayÃ'nantaryamÃtraæ na tu kÃryakÃraïatvamiti cet / na / buddhÅnÃæ nairantarye gamyamÃne vainÃÓikÃnÃæ bahird­«ÂÃntÃbhÃvÃt / ata÷ kutastu khalu somyaivaæ syÃditi hovÃca kathaæ kena prakÃreïÃsata÷ sajjÃyeteti / asata÷ sadutpattau na kaÓcidapi d­«ÂÃntaprakÃro 'stÅtyabhiprÃya÷ / evamasadvÃdipak«amunmadhyopasaæharati sattveva somyedamagra ÃsÅditi svapak«asiddhim / nanu sadvÃdino 'pi sata÷ sadutpadyata iti naiva d­«ÂÃnto 'sti / ghaÂÃdghaÂÃntarotpattyadarÓanÃt / satyamevaæ na sata÷ sadantaramutpadyate kiæ tarhi sadeva saæsthÃnÃntareïÃvati«Âhate / yathà sarpa÷ kuï¬alÅ bhavati / yathà ca m­ccÆrïapiï¬aghaÂakapÃlÃdiprabhedai÷ / yadyevaæ sadeva sarvaprakÃravasthaæ kataæ prÃgutpatteridamÃsÅditi / ucyate / nanu na Órutaæ tvayà sadevetyava dhÃraïamidaæÓabdavÃcyasya kÃryasya / prÃptaæ tarhi prÃgutpatterasadevÃ'sÅnnedaæÓabdavÃcyamidÃnÅmidaæ jÃtamiti / na / sata evedaæÓabdabuddhivi«ayatayÃvasthÃnÃdyathà m­deva piï¬aghaÂÃdiÓabdabuddhivi«ayatvenÃvati«Âhate tadvat / nanu yathà m­dvastvevaæ piï¬aghaÂÃdyapi tadvatsadbuddheranyabuddhivi«ayatvÃtkÃryasya sato 'nyadvastvantaraæ syÃtkÃryajÃtaæ yathÃÓvÃdgau÷ / na / piï¬aghaÂÃdÅnÃmitaretaravyabhicÃre 'pi m­ttvÃvyabhicÃrÃt / yadyapi ghaÂa÷ piï¬aæ vyabhicarati piï¬aÓca ghaÂaæ tathÃpi m­ttavaæ na vyabhicaratastasmÃnm­nmÃtraæ piï¬aghaÂau / (vyabhicarati tvaÓvaæ gauraÓvo và gÃm) / tasmÃnm­dÃdisaæsthÃnamÃtraæ ghaÂÃdaya÷ / evaæ satsaæsthÃnamÃtramidaæ sarvamiti yuktaæ prÃgutpatte÷ / sadeveti / vÃcÃrambhaïamÃtratvÃdvikÃrasaæsthÃnamÃtrasya / nanu niravayavaæ sat"ni«kalaæ ni«kriyaæ ÓÃntaæ niravadyaæ nira¤janaæ" "divyo hyamÆrta÷ puru«a÷ sabÃhyÃbhyantaro hyaja"ityÃdiÓrutibhyo niravayavasya sata÷ kathaæ vikÃrasaæsthÃnamupapadyate / nai«a do«a÷ / rajjvÃdyavayavebhya÷ sarpÃdisaæsthÃnavadbuddhipÃrikalpitebhya÷ sadavayavebyo vikÃrasaæsthÃnopapatte÷ / vÃcÃ'rambhaïaæ vikÃro nÃmadheyaæ m­ttiketyeva satyamevaæ sadeva satyamiti Órute÷ / ekamevÃdvitÅyaæ paramÃrthata idaæbuddhikÃle 'pi //2 // _______________________________________________________________________ START ChUp 6,2.3 ## __________ ChUpBh_6,2.3 tatsadaik«atek«Ãæ darÓanaæ k­tavat / ataÓca na pradhÃnaæ sÃækhyaparikalpitaæ jagatkÃraïam / pradhÃnasyÃcetanatvÃbhyupadamÃt / idaæ tu saccetanamÅk«it­tvÃt / tatkathamaik«atetyÃha-bahu prabhÆtaæ syÃæ bhaveyaæ prajÃyeta prakar«eïotpadyeya / yathà m­dghaÂÃdyÃkareïa yathà và rajjavÃdi sarpÃdyÃkÃreïa buddhiparikalpitena / asadeva tarhi sarvaæ yadg­hyate rajjuriva sarpÃdyÃkÃreïa buddhiparikalpitena / asadeva tarhi sarvaæ yadg­hyate rajjuriva sarpÃdyÃkareïa / na / sata eva dvaitabhedenÃnyathÃg­hyamÃïatvÃnnÃsattvaæ kasyacitkvaciditi brÆma÷ / yathà sato 'nyadvastvantaraæ parikalpya punastasyaiva prÃgutpatte÷ pradhvaæsÃccordhvamasattvaæ bruvate tÃrkikà na tathÃsmÃbhi÷ kadÃcitkvacidipi sato 'nyadabhidhÃnamabhidheyaæ và vastu parikalpyate / sadeva tu sarvamabhidhÃnamabhidhÅyate ca yadanyabuddhyà / tathà rajjureva sarpabuddhyà sarpa ityabhidhÅyate yathà và piï¬aghaÂÃdi m­do 'nyabuddhyà piï¬aghaÂÃdiÓabdenÃbhidhÅyate loke / rajjuvivekadarÓinÃæ tu sarpÃbhidhÃnabuddhÅ nivartete yathà ca m­dvivekadarÓinÃæ ghaÂÃdiÓabdabuddhÅ tadvatsadvivekadarÓinÃmanyavikÃraÓabdabuddhÅ nivartete / "yato vÃco nivartante / aprÃpya manasà sahe"ti"anirukte 'nilayana"ityÃdiÓrutibhya÷ / evamÅk«itvà tattejo 's­jata teja÷ s­«Âavat / nanu tasmÃdvà etasmÃdÃtmana ÃkÃÓa÷ saæbhÆta iti Órutyantara ÃkÃÓÃdvÃyustatast­tÅyaæ teja÷ Órutamiha tu katha prÃthamyena tasmÃdeva teja÷ s­jyate tata eva cÃ'kÃÓamiti viruddham / nai«a do«a÷ / ÃkÃÓavÃyusargÃnantaraæ tatsattejo 's­jatetikalpanopapatte÷ / atha vÃvivak«ita iha s­«Âikrama÷ satkÃryamidaæ sarvamata÷ sadekamevÃdvitÅyamityetadvivak«itam / m­dÃdid­«ÂÃntÃt / athavà triv­tkaraïasya vivak«itatvÃttejobannÃnÃmeva s­«ÂimÃca«Âe / teja iti prasiddhaæ loke dagdh­ pakt­ prakÃÓakaæ rohitaæ ceti / tatsats­«Âaæ teja aik«ata tejorÆpasaæsthitaæ sadaik«atetyartha÷ / bahu syÃæ prajÃyeyeti pÆrvavat / tadapo 's­jata / Ãpo dravÃ÷ snigdhÃ÷ syandinya÷ ÓuklÃÓceti prasiddhà loke / yasmÃttejasa÷ kÃryabhÆtà ÃpastasmÃdyatra kvaca deÓe kÃle và Óocati santapyate svedate prasvidyate và puru«astejasa eva tattadÃ'po 'dhijÃyante //3// 6.2.4 ## ## __________ ChUpBh_6,2.4 tà Ãpa aik«anta pÆrvavadevÃbÃkÃrasaæsthitaæ sadaik«atetyartha÷ / bahvaya÷ prabhÆtÃ÷ syÃma bhavema prajÃyemahi utpadyemahoti / tà annamas­janta p­thivÅlak«aïam / pÃrthivaæ hyannaæ yasmÃdapkÃryamannaæ tasmÃdyatra kva ca var«ati deÓe tattatraiva bhÆyi«Âhaæ prabÆtamannaæ bhavati / ato 'dbhya eva tadannÃdyamadhijÃyate / tà annamas­janteti p­thivyuktà pÆrvamiha tu d­«ÂÃnte 'nnaæ ca tadÃdyaæ ceti viÓe«aïÃdvrÅhiyavÃdyà ucyante / annaæ ca guru sthiraæ dhÃraïaæ k­«ïaæ ca rÆpata÷ prasiddham / nanu teja÷ prabh­ti«vÅk«aïaæ na gamyate hiæsÃdiprati«edhÃbhÃvÃttrÃsÃdikÃryÃnupalambhÃcca tatra kathaæ tatteja aik«atetyÃdi / ne«a do«a÷ / Åk«it­kÃraïapariïÃmatvÃtteja÷ prabh­tÅnÃæ sata ivek«iturniyatakramaviÓi«ÂakÃryotpÃdakatvÃt teja÷ prabh­tÅk«ata ivek«ata ityucyate bhÆtam / nanu sato 'pyupacaritamevek«it­tvam / na / sadÅk«aïasya kevalaÓabdagamyatvÃnna Óakyamupacaritaæ kalpayitum / teja÷ prabh­tÅnÃæ tvanumÅyate mukhyek«aïÃbhÃva iti yuktamupacaritaæ kalpayitum / nanu sato 'pi m­dvatkÃraïatvÃdacetanatvaæ ÓakyamanumÃtum / ata÷ pradhÃnasyaivÃcetanasya sataÓcetanÃrthatvÃnniyatakÃlakramaviÓi«ÂakÃryotpÃdakatvÃccaik«atevaik«ateti ÓakyamanumÃtumupacaritamevek«aïam / d­«ÂaÓca loke 'cetane cetanavadupacÃra÷ / yathà kÆlaæ pipati«atÅti tadvatsato 'pi syÃt / na / tatsatyaæ sa Ãtmeti tasminnÃtmopadeÓÃt / ÃtmopadeÓo 'pyupacarita iti cedyathà mamÃ'tmà bhadrasena iti Ãtmana÷ sarvÃrthakÃriïyanÃtmanyÃtmopacÃrastadvat / na / sadasmÅti satsatyÃbhisandhasya"tasya tÃvadeva ciram" iti mok«opadeÓÃt / so 'pyupacÃra iti cet / pradhÃnÃtmÃbhisandhasya mok«asÃmÅpyaæ vartata iti mok«opadeÓo 'pyupacarita eva / yathà loke grÃmaæ gantuæ prasthita÷ prÃptavÃnahaæ grÃmamiti brÆyÃt tvarÃpek«ayà tadvat / na / yena vij¤ÃtenÃvij¤Ãtaæ vij¤Ãtaæ bhavatÅtyupakramÃt / satyetasminvij¤Ãte sarvaæ vij¤Ãtaæ bhavati tadananyatvÃtsarvasyÃdvitÅyavacanÃcca / na cÃnyadvij¤ÃtavyamavaÓi«Âaæ ÓrÃvitaæ ÓrutyÃnumeyaæ và liÇgato 'sti yena mok«opadeÓa upacarita÷ syÃt / sarvasya ca prapÃÂhakÃrthasyopacaritatvaparikalpanÃyÃæ v­thà Órama÷ parikalpayitu÷ syÃtpuru«ÃrthasÃdhanavij¤Ãnasya tarkeïaivÃdhigatatvÃttasya / tasmÃdvedaprÃmÃïyÃnna ÓrutÃrthaparityÃga÷ / ataÓcetanÃvatkÃraïaæ jagata iti siddham //4// ## ======================================================================= START ChUp 6,3.1 ## __________ ChUpBh_6,3.1 te«Ãæ jÅvÃvi«ÂÃnÃæ khalve«Ãæ pak«yÃdÅnÃæ bhÆtÃnÃme«Ãmiti pratyak«anirdeÓÃnna tu teja÷prabh­tÅnÃæ te«Ãæ triv­tkaraïasya vak«yamÃïatvÃdasati triv­tkarame pratyak«anirdeÓÃnupapatti÷ / devatÃÓabdaprayogÃcca teja÷ prabh­ti«vimÃstisro devatà iti / tasmÃtte«Ãæ bhÆtÃnÃæ pak«ipaÓusthÃvarÃdÅnÃæ trÅïyeva nÃtiriktÃni bÅjÃni kÃraïÃni bhavanti / kÃni tÃnÅtyucyante / Ãï¬ajamaï¬ÃjjÃtamaï¬ajamaï¬ajamevÃ'ï¬ajaæ pak«yÃdi / pak«isarpÃdibhyo hi pak«isarpÃdayo jÃyamÃnà d­Óyante / tena pak«Å pak«iïÃæ bÅjaæ sarpa÷ sarpÃïÃæ tathÃnyadapyaï¬ÃjjÃtaæ tajjÃtÅyÃnÃæ bÅjamityartha÷ / nanvaï¬ÃjjÃtamaï¬ajamucyate 'to 'ï¬ameva bÅjamiti yuktaæ kathamaï¬ajaæ bÅjamucyate / satyamevaæ syÃdyadi tvadicchÃtantrà Óruti÷ syÃtstavatantrà tu Órutiryata ÃhÃ'ï¬ajÃdyeva bÅjaæ nÃï¬ÃdÅti / d­Óyate cÃï¬ajÃdyabhÃve tajjÃtÅyasantatyabhÃvo nÃï¬ÃdyabhÃve / ato 'ï¬ajÃdÅnyeva bÅjÃnyaï¬ajÃdÅnÃm / tathà jÅvÃjjÃtaæ jÅvajaæ jarÃyujamityetatpuru«apaÓvÃdi / udbhijjamudbhinattÅtyudbhitsthÃvaraæ tato jÃtamudbhijjaæ dhÃnà vodbhittato jÃyata ityudbhijjaæ sthÃvarabÅjaæ sthÃvarÃïÃæ bÅjamityartha÷ / svedajasaæÓokajayoraï¬ajodbhijjayoreva yathÃsambhavamantarbhÃva÷ / evaæ hyavadhÃraïaæ trÅïyeva bÅjÃnÅtyupapannaæ bhavati //1 // _______________________________________________________________________ START ChUp 6,3.2 ## __________ ChUpBh_6,3.2 seyaæ prak­tà sadÃkhyà tejobannayonirdevatoktaik«atek«itavatÅ yathÃpÆrvaæ bahu syÃmiti / tadeva bahubhavanaæ prayojanaæ nÃdyÃpi nirv­ttamityata Åk«Ãæ puna÷ k­tavatÅ bahubhavanameva prayojanamurarÅk­tya / katham / hantedÃnÅmahamimà yathoktÃsteja ÃdyÃstisro devatÃ, anena jÅveneti, svabuddhisthaæ pÆrvas­«ÂyanubhÆtaprÃïadhÃrÃïamÃtmÃnameva smarantyÃhÃnena jÅvenÃ'tmaneti / prÃïadhÃraïakartrÃ'tmaneti vacanÃtsvÃtmano 'vyatiriktena caitanyasvarÆpatayÃviÓi«ÂenetyetaddarÓayati / anupraviÓya, tejobannabhÆtamÃtrÃsaæsargeïa labdhaviÓe«avij¤Ãnà satÅ, nÃma ca rÆpaæ ca nÃmarÆpe vyÃkaravÃïi vispa«ÂamÃkaravÃ"ïyasaunÃmÃyamidaærÆpa"iti vyÃkuryÃmityartha÷ / nanu na yuktamidamasaæsÃriïyÃ÷ sarvaj¤Ãyà devatÃyà buddhipÆrvakamanekaÓatasahasrÃnarthÃÓrayaæ dehamanupraviÓya du÷khamanubhavi«yÃmÅti saÇkalpanamanupraveÓaÓca svÃtantrye sati / satyamevaæ na yuktaæ syÃdyadi svenaivÃvik­tena rÆpeïÃnupraviÓeyaæ du÷khamanubhaveyamiti ca saÇkalpitavatÅ na tvevam / kathaæ tarhi / anena jÅvenÃ'tmanÃnupraviÓyeti vacanÃt / jÅvo hi nÃma devatÃyà ÃbhÃsamÃtram / buddhyÃdibhÆtamÃtrÃsaæsargajanita ÃdarÓa iva pravi«Âa÷ puru«apratibimbo jalÃdi«viva ca sÆryÃdÅnÃm / acintyÃnantaÓaktimatyà devatÃyà buddhyÃdisambandhaÓcaitanyÃbhÃso devatÃsvarÆpavivekÃgrahaïanimitta÷ sukhÅ du÷khÅ mƬha ityÃdyanekavikalpapratyayahetu÷ / chÃyÃmÃtreïa jÅvarÆpeïÃnupravi«ÂatvÃddevatà na daihikai÷ svata÷ sukha du÷khÃdibhi÷ sambadhyate / yathà puru«ÃdityÃdaya ÃdarÓodakÃdi«u cchÃyÃmÃtreïÃnupravi«Âà ÃdarÓodakadido«ainaæ sambadhyante tadvaddevatÃpi / sÆryo yathà sarvalokasya cak«urna lipyate cÃk«u«airbÃhyado«ai÷ / ekastathà sarvabhÆtÃntarÃtmà na lipyate lokadu÷khena bÃhya÷ // "ÃkÃÓavatsarvagataÓca nitya÷"iti ca vÃjasaneyake / nanu cchÃyÃmÃtraÓcejjÅvo m­«aiva prÃptastayà paralokehalokÃdi ca tasya / nai«a do«a÷ / sadÃtmanà satyatvÃbhyupagamÃt / sarvaæ ca nÃmarÆpÃdi sadÃtmanaiva satyaæ vikÃrajÃtaæ svastvan­tameva / vÃcÃ'rambhaïa vikÃro nÃmadheyamityukkatvÃt / tathà jÅvo 'pÅti / yak«ÃnurÆpo hi baliriti nyÃyaprasiddhi÷ / ata÷ sadÃtmanà sarvavyavahÃrÃïÃæ sarvavikÃrÃmÃæ ca satyatvaæ sato 'nyatvenÃn­tatvamiti na kaÓciddo«astÃrkikairihÃnuvaktuæ Óakya÷ / yathetaretaraviruddhadvaitavÃdÃ÷ svabuddhivikalpamÃtrà atattvani«Âhà iti Óakyaæ vaktum //2 // _______________________________________________________________________ START ChUp 6,3.3 ## __________ ChUpBh_6,3.3 saivaæ tisro devatà anupraviÓya svÃtmÃvasthe bÅjabhÆte avyÃk­te nÃmarÆpe vyÃkaravÃïÅtÅk«itvà tÃsÃæ ca tis­ïÃæ devatÃnÃmekaikÃæ triv­taæ triv­taæ karavÃïi / ekaikasyÃsriv­tkaraïa ekaikasyÃ÷ prÃdhÃnyaæ dvayordvayorguïabhÃvo 'nthathà hi rajjavà ivaikameva triv­tkaraïaæ syÃt na tu tis­ïÃæ p­thakp­thaktriv­tkaraïamiti / evaæ hi tejobannÃnÃæ p­thaÇnÃmapratyayalÃbha÷ syÃtteja idamimà Ãpo 'nnamidamiti ca / sati ca p­thaÇnÃmapratyayalÃbhe devatÃnÃæ samyagvyavahÃrasya prasiddhi÷ prayojanaæ syÃt / evamÅk«itvà seyaæ devatemÃstisro devatà anenaiva yathoktenaiva jÅvena sÆryabimbavadanta÷ praviÓya vairÃjaæ piï¬aæ prathamaæ devÃdÅnÃæ ca piï¬ÃnanupraviÓya yathÃsaÇkalpameva nÃmarÆpe vyÃkarodasaunÃmÃyamidaærÆpa iti //3 // _______________________________________________________________________ START ChUp 6,3.4 ## __________ ChUpBh_6,3.4 tÃsÃæ ca devatÃnÃæ guïapradhÃnabhÃvena triv­taæ triv­tamekaikÃmakarotk­tavatÅ devatà / ti«Âhatu tÃvaddevatÃdipiï¬ÃnÃæ nÃmarÆpÃbhyÃæ vyÃk­tÃnÃæ tejobannamayatvena tridhÃtvaæ, yathà tu khalu bahurimÃ÷ piï¬ebhyastisro devatÃsriv­ttriv­dekaikà bhavati tanme mama nigadato vijÃnÅhi vi«ÂaspamavadhÃrayodÃharaïata÷ //4// ## ======================================================================= START ChUp 6,4.1 ## __________ ChUpBh_6,4.1 yattaddevatÃnÃæ triv­tkaraïamuktaæ tasyaivodÃharaïamucyate / udÃharaïaæ nÃmaikadeÓaprasiddhyarthamudÃhriyata iti / tadetadÃha - yadagnesriv­tk­tÃnÃæ, yatk­«ïaæ tasyaivÃgne rÆpaæ tadannasya p­thivyà atriv­tk­tÃyà iti viddhi / tatraivaæ sata rÆpatrayavyatirekeïÃgniriti yanmanyase tvaæ tasyÃgneragnitvamidÃnÅmapÃgÃdapagatam / prÃgrÆpatrayavivekavij¤ÃnÃdyÃgnibuddhirÃsÅtte sÃgnibuddhirapagatÃgniÓabdaÓcetyartha÷ / yathÃd­«yamÃnaraktopadhÃnasaæyukta÷ sphaÂiko g­hyamÃïa÷ padmarÃgo 'yamitiÓabdabuddhyo÷ prayojako bhavati prÃgupadhÃnasphaÂikayorvivekavij¤Ãne tu padmarÃgaÓabdabuddhÅ nivartete tadvivekavij¤Ãtustadvat / nanu kimatra buddhiÓabdakalpanayà kriyate prÃgrÆpatrayavivekakaraïÃdagnirevÃ'sÅttadagneragnitvaæ rohitÃdirÆpavivekakaraïÃdapÃgÃditi yuktaæ yathà tantvapakar«aïe paÂÃbhÃva÷ / naivaæ, buddhiÓabdamÃtrameva hyagniryata Ãha vÃcÃ'rambhaïamagnirnÃma vikÃro nÃmadheya nÃmamÃtramityartha÷ / ato 'gnibuddharapi m­«aiva / kiæ tarhi tatra satyaæ trÅïi rÆpÃïÅtyeva satyaæ nÃïumÃtramapi rÆpatrayavyatirekeïa satyamastÅtyavadhÃraïÃrtha÷ //1 // _______________________________________________________________________ START ChUp 6,4.2 ## ## ## __________ ChUpBh_6,4.2,3,4 tathà yadÃdityasya yaccandramaso yadvidyuta ityÃdi samÃnam / nanu yathà nu khalu somyemÃstisro devatÃsriv­ttriv­dekaikà bhavati tanme vijÃnÅhityuktvà tejasa eva caturbhirapyudÃharaïairagnyÃdibhisriv­tkaraïaæ darÓitaæ nÃbannayorudÃharaïaæ darÓitaæ triv­tkaraïe / nai«a do«a÷ / abannavi«ayÃïyapyudÃharaïÃnyevameva ca dra«ÂavyÃnÅti manyate Óruti÷ / tejasa udÃharaïamupalak«aïÃrtham / rÆpavattvÃtspa«ÂÃrthatvopapatteÓca / gandharasayoranudÃharaïaæ trayÃïÃmasambhavÃt / na hi gandharasau tejasi sta÷ / sparÓaÓabdayoranudÃharaïaæ vibhÃgena darÓayitumaÓakyatvÃt / yadi sarvaæ jagattriv­tk­tamityagnyÃdivattrÅïi rÆpÃïÅtyeva satyamagneragnitvavadapÃgÃjjagato jagattvam / tathÃnnasyÃpyapÓuÇgatvÃdÃpa ityeva satyaæ vÃcÃrambhaïamÃtramannam / tathÃpÃmapi teja÷ÓuÇgatvÃdvÃcÃrambhaïatvaæ teja ityeva satyam / tejaso 'pi sacchuÇgatvÃdvÃcÃrambhaïatvaæ sadityeva satyamitye«or'tho vivak«ita÷ / nanu vÃyvantarik«e tvatriv­tk­te teja÷ prabh­ti«vanantarbhÆtatvÃdavaÓi«yete / evaæ gandharasaÓabdasparÓÃÓcÃvaÓi«Âà iti kathaæ satà vij¤Ãtena sarvamanyadvij¤Ãtaæ bhavettadvij¤Ãne và prakÃrÃntaraæ vÃcyam / nai«a do«a÷ / rÆpavaddravye sarvasya darÓanÃt / tejasi tÃvadrÆpavati ÓabdasparÓayorapyulabhbhÃdvÃyvantarik«ayostatra sparÓaÓabdaguïavato÷ sadbhÃvo 'numÅyate / tathÃbannayo rÆpavato rasagandhÃntabhÃva iti / rÆpavatÃæ trayÃïÃæ tejobannÃnÃæ triv­tkaraïapradarÓanena sarvaæ tadantarbhÆtaæ sadvikÃratvÃt rÆpatrayavat vij¤Ãtaæ manyate Óruti÷ / na hi mÆrtaæ rÆpavaddravyaæ pratyÃkhyÃya vÃyvÃkÃÓayostadguïayorgandharasayorvà grahaïamasti / athavà rÆpavatÃmapi triv­tkaraïaæ pradarÓanÃrthameva manyate Óruti÷ / yathà tu triv­tk­te trÅïi rÆpÃïÅtyeva satyaæ tathà pa¤cÅkaraïe 'pi samÃno nyÃya ityata÷ sarvasya sadvikÃratvÃtsatà vij¤Ãtena sarvamidaæ vij¤Ãtaæ syÃtsadekamevÃdvitÅyaæ satyamiti siddhameva bhavati / tadekasminsati vij¤Ãte sarvamidaæ vij¤Ãtaæ bhavatÅti sÆktam //2-4 // _______________________________________________________________________ START ChUp 6,4.5 ## __________ ChUpBh_6,4.5 etadvidvÃæso viditavanta÷ pÆrve 'tikrÃntà mahÃÓÃlà mahÃÓroïiyà Ãhurha sma vai kila / kimuktavanta ityÃhana no 'smÃkaæ kule 'dyedÃnÅæ yathoktavij¤ÃnavatÃæ kaÓna kaÓcidapyaÓrutamamatamavij¤ÃtamudÃhari«yati nodÃhari«yati sarvaæ vij¤ÃtamevÃsmatkulÅnÃnÃæ sadvij¤ÃnavattvÃdityÃbhiprÃya÷ / te puna÷ kathaæ sarvaæ vij¤Ãtavanta ityÃha-ebhyasribhyo rohitÃdirÆpebhyasriv­tk­tebhyo vij¤Ãtebhya÷ sarvamapyanyacchi«Âamevameveti vidäcakrurvij¤Ãtavanto yasmÃttasmÃtsarvaj¤Ã eva sadvij¤ÃnÃtta Ãsurityartha÷ / athavaibhyo vidäcakrurityagnyÃdibhyo d­«ÂÃntebhyo vij¤Ãtebhya÷ sarvamanyadvidäcakrurityetat //5 // _______________________________________________________________________ START ChUp 6,4.6 ## ## __________ ChUpBh_6,4.6,7 katham / yadanyadrÆpeïa sandihyamÃne kapotÃdirÆpe rohitamiva yadg­hyamÃïamabhÆtte«Ãæ pÆrve«Ãæ brahmavidÃæ tattejaso rÆpamiti vidäcakru÷ tathà yacchuklamivÃbhÆdg­hyamÃïaæ tadÃpÃæ rÆpaæ yatk­«ïamiva g­hyamÃïaæ tadannasyeti vidäcakrurevamevÃtyantadurlak«yaæ yadu apyavij¤Ãtamiva viÓe«ato 'g­hyamÃïamabhÆttadapyetÃsÃmeva tis­ïÃæ devatÃnÃæ samÃsa÷ samudÃya iti vidäcakru÷ / evaæ tÃvadbÃhyaæ vastvagnyÃdivavij¤Ãtaæ tathedÃnÅæ yathà nu khalu he somyemà yathoktÃstisro devatÃ÷ pura«aæ Óira÷pÃmyÃdilak«aïaæ kÃryakÃraïasaÇghÃtaæ prÃpya puru«eïopayujyamÃnÃsriv­ttriv­dekaikà bhavati tanme vijÃnÅhi nigadata ityuktvÃ'ha //6-7 // ## ======================================================================= START ChUp 6,5.1 ## __________ ChUpBh_6,5.1 annamaÓitaæ bhuktaæ tredhà vidhÅyate jÃÂharemÃgninà pacyamÃnaæ tridhà vibhajyate / kathaæ, tasyÃnnasya tridhà vidhÅyamÃnasya ya÷ sthavi«Âha÷ sthÆlatamo dhÃtu÷ sthÆlatamaæ vastu vibhaktasya sthÆloæ'ÓastatpurÅ«aæ bhavati / yo madhyamoæ'Óo dhÃturannasya tadrasÃdikrameïa pariïamya mÃæsaæ bhavati yo 'ïi«Âho 'ïutamo dhÃtu÷ sa Ærdhvaæ h­dayaæ prÃpya sÆk«mÃsu hitÃkhyÃsu nìÅpvanupravisya vÃgÃdikaraïasaÇghÃtasya sthitimutpÃdayanmano bhavati manorÆpeïa vipariïamanmanasa upacayaæ karoti / tataÓcÃnnopacitatvÃnmanaso bhautikatvameva na vaiÓe«ikatantroktalak«aïaæ nityaæ niravayaæ ceti g­hyate / yadapi mano 'sya daivaæ cak«uriti vak«yati tadapi na nityatvÃpek«ayà kiæ tarhi sÆk«mavyavahitaviprak­«ÂÃdisarvendriyavi«ayavyÃpakatvÃpek«ayà / yaccÃnyendriyavi«ayÃpek«ayà nityatvaæ tadapyÃpek«ikameveti vak«yÃma÷ / sadekamevÃdvitÅyamiti Órute÷ //1 // _______________________________________________________________________ START ChUp 6,5.2 #<Ãpa÷ pÅtÃs tredhà vidhÅyante | tÃsÃæ ya÷ sthavi«Âho dhÃtus tan mÆtraæ bhavati | yo madhyamas tal lohitam | yo 'ïi«Âha÷ sa prÃïa÷ || ChUp_6,5.2 ||># __________ ChUpBh_6,5.2 tathÃ'pa÷ pÅtÃstredhà vidhÅyante tÃsÃæ ya÷ sthavi«Âho dhÃtustanmÆtraæ bhavati / yo madhyamastallohitaæ bhavati / yo 'ïi«Âha÷ sa prÃïo bhavati / vak«yati hyÃpomaya÷ prÃïo na pibato vicchetsyata iti //2// _______________________________________________________________________ START ChUp 6,5.3 ## __________ ChUpBh_6,5.3 tathà tejo 'Óitaæ tailagh­tÃdi bhak«itaæ tredhà vidhÅyate tasya ya÷ sthavi«Âho dhÃtustadasthi bhavati / yo madhyama÷sa majjÃsthyantargata÷ sneha÷ / yo 'ïi«Âha÷ sà vÃk / tailagh­tÃdibhak«aïÃddhi vÃgviÓadà bhëaïe samarthà bhavatÅti prasiddhaæ loke //3 // _______________________________________________________________________ START ChUp 6,5.4 ## __________ ChUpBh_6,5.4 yata evamannamayaæ hi somya mana Ãpomaya÷ prÃïastejomayÅ vÃk / nanu kevalÃnnabhak«iïa Ãkhuprabh­tayo vÃgmina÷ prÃïavantaÓca tathÃæmÃtrabhak«yÃ÷ sÃmudrà mÅnamakaraprabh­tayo manasvino vÃggminaÓca tathà snehapÃnÃmapi prÃïavattvaæ cÃnumeyaæ yadi santi tatra kathamannamayaæ hi somya mana ityÃdyucyate / nai«a do«a÷ / sarvasya triv­tk­tatvÃtsarvatra sarvopapatte÷ / na hyatriv­tk­tamannamaÓnÃti kaÓcidÃpo vÃtriv­tk­tÃ÷ pÅyante tejo vÃtriv­tk­tamaÓnÃti kaÓcidityannÃdÃnÃmÃkhuprabh­tÅnÃæ vÃggmitvaæ prÃïavattvaæ cetyÃdyaviruddham / ityevaæ pratyÃyita÷ ÓveketurÃha-bhÆya eva punareva mà mÃæ bhagavÃnannamayaæ hi somya mana ityÃdi vij¤Ãpayatu d­«ÂÃntenÃvagamayu nÃdyÃpi mamÃsminnarthe samyaÇniÓcayo jÃta÷ / yasmÃttejovannamayatvenÃviÓi«Âe deha ekasminnupayujyamÃnÃnyannÃpsnehajÃtÃnyaïi«ÂhadhÃturÆpeïa mana÷prÃïavÃca upacinvanti svajÃtyanatikrameïeti durvij¤eyamityabhiprÃyo 'to bhÆya evetyÃdyÃha / tamevamuktavantaæ tathÃstu somyeti hovÃca pità ӭïvatra d­«ÂÃntaæ yathaitadupapadyate yatp­cchasi //4// ## ======================================================================= START ChUp 6,6.1 ## __________ ChUpBh_6,6.1 dadhna÷ somya mathyamÃnasya yo 'ïimÃïubhÃva÷ sa Ærdhva÷ samudÅ«ati sambhÆyordhvaæ navanÆtabhÃvena gacchati tatsarpirbhavati //1 // _______________________________________________________________________ START ChUp 6,6.2 ## __________ ChUpBh_6,6.2 yathÃyaæ d­«ÂÃnta evameva khalu somyÃnnasyaudanÃderaÓyamÃnasya bhujyamÃnasyodaryemÃgninà vÃyusahiteta khajeneva mathyamÃnasya yo 'ïimà sa Ærdhva÷ samudÅ«ati tanmano bhavati mano 'vayavai÷ saha sambhÆya mana upacinotÅtyetat //2 // _______________________________________________________________________ START ChUp 6,6.3 ## __________ ChUpBh_6,6.3 tathÃpÃæ somya pÅyamÃnÃnÃæ yo 'ïimà sa Ærdhva÷ samudÅ«ati sa prÃïo bhavatÅti //3 // _______________________________________________________________________ START ChUp 6,6.4 ## __________ ChUpBh_6,6.4 evameva khalu somya tejaso 'ÓyamÃnasya yo 'ïimà sa Ærdhva÷ samudÅ«ati sà vÃgbhavati //4 // _______________________________________________________________________ START ChUp 6,6.5 ## __________ ChUpBh_6,6.5 annamayaæ hi somya mana Ãpomaya÷ prÃïastejomayÅ vÃgiti yuktameva mayoktamityamiprÃya÷ / ato 'ptejasorastvetatsarvamevam / manastvannamayamityatra naikÃntena mama niÓcayo jÃto 'to bhÆya eva mà bhagavÃnmanaso 'nnamayatvaæ d­«ÂÃntena vij¤Ãpayatviti / tathà somyeti hovÃca pità //5// ## ======================================================================= START ChUp 6,7.1 #<«o¬aÓakala÷ somya puru«a÷ | pa¤cadaÓÃhÃni mÃÓÅ÷ | kÃmam apa÷ piba | Ãpomaya÷ prÃïo na pibato vicchetsyata iti || ChUp_6,7.1 ||># __________ ChUpBh_6,7.1 annasya bhuktasya yo 'ïi«Âho dhÃtu÷ sa manasi ÓaktimadhÃt sÃnnopacità manasa÷ Óakti÷ «o¬aÓadhà pravibhajya puru«asya kalÃtvena nirdidik«ità / tayà manasyannopacitayà Óaktyà «o¬aÓadhà pravibhaktayà saæyuktastadvÃnkÃryakaraïasaÇghÃtalak«aïo jÅvaviÓi«Âa÷ piï¬a÷ puru«a÷ «o¬aÓakala ucyate yasyÃæ satyÃæ dra«Âà Órotà mantà boddhà kartà vij¤Ãtà sarvakriyÃsamartha÷ puru«o bhavati hÅyamÃnÃyÃæ ca yasyÃæ sÃmarthyahÃni÷ / vak«yati"cÃthÃnnasyÃ'yÅ dra«Âe"tyÃdi / sarvasya kÃryakaraïasya sÃmarthyaæ mana÷k­tameva / mÃnasena hi balena sampannà balino d­Óyante loke, dhyÃnÃhÃrÃÓca kecidannasya sarvÃtmakatvÃt / ato 'nnak­taæ mÃnasaæ vÅryaæ «o¬aÓa kalà yasya puru«asya so 'yaæ «o¬aÓakala÷ puru«a÷ etaccetpratyak«Åkartumicchasi pa¤cadaÓasaækhyÃkÃnyahÃni mÃÓÅraÓanaæ mà kÃr«Å÷ / kÃmamicchÃto 'pa÷ piba yasmÃnnapibato 'paste prÃïo vicchetsyate vicchedamÃpatsyate yasmÃdÃpomayo 'bvikÃra÷ prÃïa ityavocÃma / na hi kÃryaæ svakÃraïopa«ÂambhamantareïÃvibhraæÓamÃnaæ sthÃtumutsahate //1 // _______________________________________________________________________ START ChUp 6,7.2 ## __________ ChUpBh_6,7.2 sa haivaæ Órutvà manaso 'nnamayatvaæ pratyak«Åkartuæmicchanpa¤cadaÓÃhÃni nÃ'ÓÃÓanaæ na k­tavÃn / atha «o¬aÓe 'hani hainaæ pitaramupasasÃdopagatavÃnupagamya covÃca kiæ bravÅmi bho iti / itara Ãha ­ca÷ somya yajÆæ«i sÃmÃnyadhÅ«veti / evamukta÷ pitrÃ'ha-na vai mà mÃm­gÃdÅni mama manasi na d­Óyanta ityartho he bho bhagavanniti //2// _______________________________________________________________________ START ChUp 6,7.3 ## __________ ChUpBh_6,7.3 evamuktavantaæ pitÃ'ha-Ó­ïu tatra kÃraïaæ yena te tÃny­gÃdÅni na pratibhÃntÅti (taæ hovÃca) yathà loke he somya mahato mahatparimÃïasyÃbhyÃhitasyopacitasyendhanairagnereko 'ÇgÃra÷ khadyotaparimÃïa÷ ÓÃntasya pariÓi«Âo 'vaÓi«Âa÷ syÃdbhavettenoÇgÃreïa tato 'pi tatparimÃïÃdÅ«adapi na bahu dahedevameva khalu somya te tavÃnnopacitÃnÃæ «o¬aÓÃnÃæ kalÃnÃmekà kalÃvayavo 'tiÓi«ÂÃvaÓi«Âà na bahu dahedevameva khalu somya te tavÃnnopacitÃnÃæ «o¬aÓÃnÃæ kalÃnÃmekà kalÃvayavo 'tiÓi«Âà syÃttayà tvaæ khadyotamÃtrÃÇgÃratulyayaitarhÅdÃnÅæ vedÃnnÃnubhavasi na pratipadyase, Órutvà ca me mama vÃcamathÃÓe«aæ vij¤ÃsyasyaÓÃna bhuÇk«va tÃvat //3 // _______________________________________________________________________ START ChUp 6,7.4 ## __________ ChUpBh_6,7.4 sa ha tathaivÃ'Óa bhuktavÃnathÃnantaraæ hainaæ pitaraæ ÓuÓrÆ«urupasasÃda taæ hopagataæ putraæ yatki¤cargÃdi«u papraccha grantharÆpamarthajÃtaæ và pità sa Óvetaketu÷ sarvaæ ha tatpratipede ­gÃdyarthato granthataÓca //4 // _______________________________________________________________________ START ChUp 6,7.5 ## __________ ChUpBh_6,7.5 taæ hovÃca puna÷ pità yathà somya mahato 'bhyÃhitÃsyetyÃdi samÃnamekamaÇgÃraæ ÓÃntasyÃgne÷ khadyotamÃtraæ pariÓi«Âaæ taæ t­ïaiÓcÆrïaiÓcopasamÃdhÃya prÃjvalayedvardhayet / teneddhenÃÇgÃreïa tato 'pi pÆrvaparimÃïÃdbahu dahet //5 // _______________________________________________________________________ START ChUp 6,7.6 ## __________ ChUpBh_6,7.6 evaæ somya te «o¬aÓÃnÃmannakalÃnÃæ sÃmarthyarÆpÃïÃmekà kalÃtiÓi«ÂÃbhÆdatiÓi«ÂÃ'sÅtpa¤cadaÓÃhÃnyabhuktavata ekaikenÃhnaikaikà kalà candramasa ivÃparapak«e k«Åïà sÃtiÓi«Âà kalà tavÃnnena bhuktenopasamÃhità vardhitopacità prÃjvÃli / dairdhyaæ chÃndasaæ prajvalità vardhitetyartha÷ / prÃjvÃlÅditi kalà tavÃnnena bhuktenopasamÃhità vardhitopacità prÃjvÃli / dairdhyaæ chÃndasaæ prajvalità vardhitetyartha÷ / prÃjvÃlÅditi pÃÂhÃntaraæ tadà tenopasamÃhità svayaæ prajvalitavatÅryartha÷ / tayà vardhitayaitarhÅdÃnÅæ vedÃnanubhavasyupalabhase / evaæ vyÃv­ttyanuv­ttibhyÃmannÃmayatvaæ manasa÷ siddhamityupasaæharatyannamayaæ hi somya mana ityÃdi / yathaitanmanaso 'nnamayatvaæ tava siddhaæ tathÃ'pomaya÷ prÃïastejomayÅ vÃgityetadapi siddhamevetyabhiprÃya÷ / tadetaddhÃsya pituruktaæ mana ÃdÅnÃmannÃdimayatvaæ vijaj¤au vij¤ÃtaväÓvetaketu÷ / dvirabhyÃsastriv­tkaraïaprakaraïasamÃptyartha÷ //6// ## ======================================================================= START ChUp 6,8.1 ## __________ ChUpBh_6,8.1 yasminmanasi jÅvenÃ'tmanÃnupravi«Âà parà devatÃ'darÓa iva puru«a÷ pratibimbena jalÃdivi«viva ca sÆryÃdaya÷ pratibimbai÷ / tanmano 'nnamayaæ tejo 'æmayÃbhyÃæ vÃkprÃïÃbhyÃæ saægatamadhigatam / yanmayo yatsthaÓca jÅvo mananadarÓanaÓravaïÃdivyÃvahÃrÃya kalpate taduparame ca svaæ devatÃrÆpameva pratipadyate / taduktaæ Órutyantare"dhyÃyatÅva lelÃyatÅva sadhÅ÷ svapno bhÆtvemaæ lokamatikrÃmati""sa và ÃyamÃtmà brahma vij¤Ãnamayo manomaya"ityÃdi,"svapnena ÓÃrÅram" ityÃdi,"prÃïanneva prÃïo nÃma bhavatÅ"tyÃdi ca / tasyÃsya mana÷sthasya mana ÃkhyÃæ gatasya manaupaÓamadvÃreïendriyavi«ayebhyo niv­ttasya yasyÃæ parasyÃæ devatÃyÃæ svÃtmabhÃtÃyÃæ yadavasthÃnaæ tatputrÃyÃ'cikhyÃsuruddÃlako ha kilÃ'ruïi÷ Óvetaketuæ putramuvÃcoktavÃn / svapnÃntaæ svapnamadhyaæ svapna iti darÓanav­tte÷ svapnasyÃ'khyà tasya madhyaæ svapnÃntaæ su«uptamityetat / athavà svapnÃntaæ svapnasatattvamityartha÷ tatrÃpyarthÃtsu«uptameva bhavati / svamapÅto bhavatÅti vacanÃt / na hyanyatra su«uptÃtsvamapÅtiæ jÅvasyecchanti brahmavida÷ / tatra hyÃdarÓÃpanayane puru«apratibimbi ÃdarÓagato yathà svameva puru«amapÅto bhavatyevaæ mana Ãdyuparame caitanyapratibimbarÆpeïa jÅvenÃ'tmanà manasi pravi«Âà nÃmarÆpavyÃkaraïÃya parà devatà sà svamevÃ'tmÃnaæ pratipadyate jÅvarÆpatÃæ mana ÃkhyÃæ hitvà / ata÷ su«upta eva svapnÃntaÓabdavÃcya ityavagamyate / yatra tu supta÷ svapnÃnpaÓyati tatsvÃpnaæ darÓanaæ sukhadu÷khasaæyuktamiti puïyÃpuïyayorhi sukhadu÷khÃrambhakatvaæ prasiddham / puïyÃpuïyayoÓcÃvidyÃkÃmopa«Âambhenaiva sukhadu÷khataddarÓanakÃryÃrambhakatvamupapadyate nÃnyathetyavidyÃkÃmakarmabhi÷ saæsÃrahetubhi÷ saæyukta eva svapna iti na svamapÅtà bhavati / "ananvÃgataæ puïyenÃnanvÃgataæ pÃpena tÅrïo hi tadà sarvächokÃnh­dayasya bhavati" "tadvà asyaitadaticchandÃ" "e«a parama Ãnanda"ityÃdiÓrutibhya÷ / su«upta eva svaæ devatÃrÆpaæ jÅvatvavinirmuktaæ darÓayi«yÃmÅtyÃha / svapnÃntaæ me mama nigadato he somya vijÃnÅhi vispa«ÂamavadhÃrayetyartha÷ / kadà svapnÃnto bhavatÅtyucyate / yatra yasminkÃla etannÃma bhavati puru«asya svapsyata÷ / prasiddhaæ hi loke svapitÅti / gauïaæ cedaæ nÃmetyÃha / yadà svapitÅtyucyate puru«astadà tasminkÃle satà sacchabdavÃcyayà prak­tayà devatayà saæpanno bhavati saægata ekÅbhÆto bhavati / manasi pravi«Âaæ mana Ãdisaæsargak­taæ jÅvarÆpaæ parityajya svaæ sadrÆpaæ yatparamÃrthasatyamapÅto 'pigato bhavati / atastasmÃtsvapitÅtyenamÃcak«ate lokikÃ÷ / svamÃtmÃnaæ hi yasmÃdapÅto bhavati / tataÓcÃ'yastÃnÃæ karaïÃnÃmanekavyÃpÃranimittaglÃnÃnÃæ svavyÃpÃrebhya uparamo bhavati / ÓruteÓca"ÓrÃmyatyeva vÃkÓrÃmyati cak«ur" ityevamÃdi / tathà ca"g­hÅtà vÃgg­hÅtaæ Órotraæ g­hÅtaæ mana"ityevamÃdÅni karaïÃni prÃïagrastÃni / prÃïa eko 'ÓrÃnto dehe kulÃye yo jÃgarti tadà jÅva÷ ÓramÃpanuttaye svaæ devatÃrÆpamÃtmÃnaæ pratipadyate / nÃnyatra svarÆpÃvasthÃnÃcchramÃpanoda÷ syÃditi yuktà prasiddhirlaukikÃnÃæ svaæ hyapÅto bhavatÅti / d­Óyate hi loke jvarÃdirogagrastÃnÃæ tadvinirnoke svÃtmasthÃnÃæ viÓramaïaæ tadvadihÃpi syÃditi yuktam / "tadyathà Óyeno và suparïo và viparipatya ÓrÃnta"ityÃdiÓrute«ca //1 // _______________________________________________________________________ START ChUp 6,8.2 ## __________ ChUpBh_6,8.2 tatrÃyaæ d­«ÂÃnto yathokter'the-sa yathà Óakuni÷ pak«Å ÓakunighÃtakasya hastagatena sÆtreïa prabaddha÷ pÃÓito diÓaæ diÓaæ bandhanamok«ÃrthÅ sanpratiÓidiÓaæ patitvÃnyatra bandhanÃdÃyatanamÃÓrayaæ viÓramaïÃyÃlabdhvÃprÃpya bandhanamevopaÓrayate / evameva yathÃyaæ d­«ÂÃnta÷ khalu he sobhya tanmanastatprak­taæ po¬aÓakalamannopacitaæ mano nirdhÃritaæ tatepravi«Âastatsthastadupalak«ito jÅvastanmana iti nirdiÓyate ma¤cÃkroÓanavat / sa mana ÃkhyopÃdhirjÅvo 'vidyÃkÃmakarmopadi«ÂÃæ diÓaæ diÓaæ sukhadu÷khÃdilak«aïÃæ jÃgratsvapnayo÷ patitvà gatvÃnubhÆyetyartha÷ / anyatra sadÃkhyÃtsvÃtmana Ãyatanaæ viÓramaïasthÃnamalabdhvà prÃïameva prÃïena sarvakÃryakaraïÃÓrayeïopalak«ità prÃïa ityucyate sadÃkhyà parà devatà / "prÃïasya prÃïaæ" "prÃïaÓarÅro bhÃrÆpa"ityÃdiÓrute÷ / atastÃæ devatÃæ prÃïaæ prÃïÃkhyÃmevopaÓrayate / prÃïo bandhanaæ yasya manasastatprÃïabandhanaæ hi yasmÃtsomya mana÷ prÃïopalak«itadevatÃÓrayaæ mana iti tadupalak«ito jÅva iti //2 // _______________________________________________________________________ START ChUp 6,8.3 ## __________ ChUpBh_6,8.3 evaæ svapitinÃmaprasiddhidvÃreïa yajjÅvasya satyasvarÆpaæ jagato mÆlaæ tatputrasya darÓayitvÃ'hÃnnÃdikÃryakÃraïaparamparayÃpi jagato mÆlaæ saddidarÓayi«u÷ / aÓanÃpipÃse aÓitumicchÃÓanà yÃlopena / pÃtumicchà pipÃsà te aÓanÃpipÃse aÓanÃpipÃsayo÷ satatvaæ vijÃnÅhÅtyetat / yatra yasminkÃla etannÃma puru«o bhavati / kiæ tat?aÓiÓi«atyaÓitumicchatÅti / tadà tasya puru«asya kinimittaæ nÃma bhavatÅtyÃha / yattatpuru«eïÃÓitamannaæ kaÂhinaæ potà Ãpo nayante dravÅk­tya rasÃdibhÃvena vipariïamayante tadà bhuktamannaæ jÅryati / atha ca bhavatyasya nÃmÃÓiÓi«atÅti gauïam / jÅrïe hyanne 'Óitumicchati sarvo hi jantu÷ / tat tatra apÃmaÓitanet­tvÃdaÓanÃyà iti nÃma prasiddhamityetasminnarthe / yathà gonÃyo gÃæ nayatÅti gonÃya ityucyate gopÃla÷ / tathÃÓvÃnnayatÅtyaÓvanÃyo 'ÓvapÃla ityucyate / puru«anÃya÷ puru«ÃnnayatÅti rÃjà senÃpatirvà / evaæ tattadÃpa Ãcak«ate laukikà aÓanÃyeti visarjanÅyalopena / tatraivaæ satyadbhÅ rasÃdibhÃvena nÅtenÃÓitenÃnnena ni«pÃditamidaæ ÓarÅraæ vaÂakaïikÃyÃmiva ÓuÇgo 'Çkura utpatita udgatastamimaæ ÓuÇgaæ kÃryaæ ÓarÅrÃkhyaæ vaÂÃdiÓuÇgavadutpatitaæ he sobhya vijÃnÅhi / kiæ tatra vij¤eyamityucyate / Óuïvidaæ ÓuÇgavatkÃryatvÃccharÅraæ nÃmÆlaæ mÆlarahitaæ bhavi«yatÅtyukta Ãha Óvetaketu÷ //3 // _______________________________________________________________________ START ChUp 6,8.4 ## __________ ChUpBh_6,8.4 yadyevaæ samÆlamidaæ ÓarÅraæ vaÂÃdiÓuÇgavattasyÃsya kva mÆlaæ syÃdbhavedityevaæ p­«Âa Ãha pità / tasya kva mÆlaæ syÃdanyatrÃnnÃdannaæ mÆlamityabhiprÃya÷ / katham / aÓitaæ hyannamadbhirdravÅk­taæ jÃÂhareïÃgninà pacyamÃnaæ rasabhÃvena pariïamate / rasocchoïitaæ ÓoïitÃnmÃæsaæ mÃæsÃnmedo medaso 'sthÅnyasthibhyo majjà majjÃyÃ÷ Óukram / tathà yo«idbhuktaæ cÃnnaæ rasÃdikrameïaivaæ pariïataæ lohitaæ bhavati / tÃbhyÃæ ÓukraÓoïitÃbhyÃmannakÃryÃbhyÃæ saæyuktÃbhyÃmannenaiva pratyahaæ bhujyamÃnenÃ'pÆryamÃïÃbhyÃæ ku¬yamiva m­tpiï¬ai÷ pratyuhamupacÅyamÃno 'nnamÆlo dehaÓuÇga÷ parini«panna ityartha÷ / yattu dehaÓuÇgo 'nnamÆla evameva khalu somyÃnnena Óuhgena kÃryabhÆtenÃpo mÆlamannasya ÓuÇgasyÃnviccha pratipadyasva / apÃmapi vinÃÓotpattimattavÃcchuÇgatvameveti adbhi÷ sÅmya ÓuÇgena kÃryeïa kÃraïaæ tejo mÆlamanviccha / tejaso 'pi vinÃÓotpattimattavÃcchuÇgatvamiti tejasà somya ÓuÇgena sanmÆlamekamevÃdvitÅyaæ paramÃrthasatyam / yasminsarvamidaæ vÃcÃ'rambhaïaæ vikÃro nÃmadheyaman­taæ rajjvÃmiva sarpÃdivikalpajÃtamadhyastamavidyayà tadasya jagato mÆlamata÷ sanmÆlÃ÷ satkÃraïà he somyemÃ÷ sthÃvarajaÇgamalak«aïÃ÷ sarvÃ÷ prajà na kevalaæ sanmÆlà evedÃnÅmapi sthitikÃle sadÃyatanÃ÷ sadÃÓrayà eva / nahi m­damanÃÓritya ghaÂÃde÷ sattvaæ sthitirvÃsti / ato m­dvatsanmÆtvÃtprajÃnÃæ sadÃyatanaæ yÃsÃæ tÃ÷ sadÃyatanÃ÷ prajÃ÷ / ante ca satprati«ÂhÃ÷ sadeva prati«Âà laya÷ samÃptipavasÃnaæ pariÓe«o yÃsÃæ tÃ÷ satprati«ÂhÃ÷ //4 // _______________________________________________________________________ START ChUp 6,8.5 ## __________ ChUpBh_6,8.5 athedÃnÅmapÓuÇgadvÃreïa sato mÆlasyÃnugama÷ kÃrya ityÃha / yatra yasminkÃla etannÃma pipÃsati pÃtumicchatÅti puru«o bhavati / aÓiÓi«atÅtivadidamapi gauïameva nÃma bhavati / dravÅk­tasyÃÓitasyÃnnasya netrya Ãpo 'nnaÓuÇgaæ dehaæ kledayantya÷ ÓithilÅ kuryurabbÃhulyÃdyadi tejasà na Óo«yante / nitarÃæ ca tejasà Óo«yamÃïà svapsu dehabhÃvena pariïamamÃnÃsu pÃtumicchà puru«asya jÃyate tadà puru«a÷ pipÃsati nÃma tadetadÃha / teja eva tattadà pÅtamabÃdi Óo«ayaddehagatalohitaprÃïabhÃvena nayate pariïamayati / tadyathà gonÃya ityÃdi samÃnamevaæ tatteja Ãca«Âe loka udanyetyudakaæ nayatÅtyudanyam / udanyetÅti cchÃndasaæ tatrÃpi pÆrvavat / apÃmapyetadeva ÓarÅrÃkhyaæ ÓuÇgaæ nÃnyadityevamÃdi samÃnamanyat //5 // _______________________________________________________________________ START ChUp 6,8.6 ## __________ ChUpBh_6,8.6 sÃmarthyÃttejaso 'pyetadeva ÓarÅrÃkhyaæ ÓuÇgam / ato 'pÓuÇgena dehenÃ'po mÆlaæ gamyate / adbhi÷ ÓuÇgena tejo mÆlaæ gamyate / tejasà ÓuÇgena sanmÆlaæ gamyate pÆrvavat / evaæ hi tejobannamayasya dehaÓuÇgasya vÃcÃrambhaïamÃtrasyÃnnÃdiparamparayà paramÃrthasatyaæ sanmÆlamabhayasaætrÃsaæ nirÃyÃsaæ sanmÆlamanviccheti putraæ gamayitvÃÓiÓi«ati pipÃsatÅti nÃmaprasiddhidvÃreïa yadanyadihÃsminprakaraïe tejobannÃnÃæ puru«eïopabhujyamÃnÃnÃæ kÃryakaraïasaæghÃtasya dehaÓuÇgasya svajÃtyasÃækaryeïopacayakaratvaæ vaktavyaæ prÃptaæ tadihoktameva dra«Âavyamiti pÆrvoktaæ vyapadiÓati / yathà nu khalu yena prakÃreïemÃstejobannÃkhyÃstisro devatÃ÷ puru«aæ prÃpya triv­ttriv­dekaikà bhavati taduktaæ purastÃdeva bhavatyannamaÓitaæ tredhà vidhÅyata ityÃdi / tatraivoktamannÃdÅnÃmasitÃnÃæ ye mavyamà dhÃtavaste sÃptadhÃtukaæ ÓarÅramupacinvantÅtyuktam / "mÃæsaæ bhavati lohitaæ bhavati majjà bhavatyasthi bhavati ye tvaïi«Âhà dhÃtavo mana÷ prÃïaæ vÃcaæ dehasyÃnta÷karaïasaæghÃtamupacinvantÅ"ti coktaæ"tanmano bhavati sa prÃïo bhavati sà vÃgbhavatÅ"ti / so 'yaæ prÃïakaraïasaæghÃto dehe viÓÅrïe dehÃntaraæ jÅvÃdhi«Âhito yena krameïa pÆrvadehÃtpracyuto gacchati tadÃhÃsya he somya puru«asya prayato mriyamÃïasya vÃÇmanasi saæpadyate manasyupasaæhriyate / atha tadÃ'hurj¤Ãtayo na vadatÅti / mana÷pÆrvako hi vÃgvyÃpÃra÷ / "yadvai manasà dhyÃyati tadvÃcà vadati"iti Órute÷ / vÃcyupasaæh­tÃyÃæ manasi mano mananavyÃpÃreïa kevalena vartate / mano 'pi yadopasaæhriyate tadà mana÷ prÃïe saæpannaæ bhavati su«uptakÃla iva tadà pÃrÓvasthà j¤Ãtayo na vijÃnÃtÅtyÃhu÷ / prÃïaÓca tadordhvocchvÃsÅ svÃtmanyupasaæh­tabÃhyakaraïa÷ saævargavidyÃyÃæ darÓanÃddhastapÃdÃdÅnvik«ipanmarmasthÃnÃni nik­ntannana ivots­jan krameïopasaæh­tastejasi sampadyate / tadÃ'hurj¤Ãtayo na calatÅti m­to neti và vicikitsanto dehamÃlabhamÃnà u«ïaæ copalabhamÃnà deha u«ïo jÅvatÅti yadà tadapyau«ïyaliÇgaæ teja upasaæhriyate tadà tatteja÷ parasyÃæ devatÃyÃæ praÓÃmyati / tadevaÇkrameïopasaæh­te svamÆlaæ prÃpte ca manasi tatstho jÅvo 'pi su«uptakÃlavannimittopasaæhÃrÃdupasaæhriyamÃïa÷ sansatyÃbhisaædhipÆrvakaæ cedupasaæhriyate sadeva saæpadyate na punardehÃntarÃya su«uptÃdivotti«Âhati / yathà loke sabhaye deÓe vartamÃna÷ katha¤cidivÃbhayaæ deÓaæ prÃptastadvat / itarastvanÃtmaj¤astasmÃdeva mÆlÃtsu«uptÃdivotthÃya m­tvà punardehajÃlamÃviÓati //6 // _______________________________________________________________________ START ChUp 6,8.7 ## __________ ChUpBh_6,8.7 yasmÃnmÆlÃdutthÃya dehamÃviÓati jÅva÷ sa ya÷ sadÃkhya e«a ukto 'ïimÃïubhÃvo jagato mÆlamaitadÃtmyametatsadÃtmà yasya sarvasya tadetadÃtma tasya bhÃva aitadÃtmyam / etena sadÃkhyenÃ'tmanÃ'tmavatsarvamidaæ jagat / nÃnyo 'styasyÃ'tmà saæsÃrÅ / "nÃnyadato 'ti Órot­"ityÃdiÓrutyantarÃt / yena cÃ'tmanÃ'tmavatsarvamidaæ jagattadeva sadÃkhyaæ kÃraïaæ satyaæ paramÃrthasat / ata÷ sa evÃ'tmà jagata÷ pratyaksvarÆpaæ satattvaæ yÃthÃtmyam / ÃtmaÓabdasya nirupapadasya pratyagÃtmani gavÃdiÓabdavannirƬhatvÃt / atastatsattvamasÅti he Óvetaketo ityevaæ pratyÃyita÷ putra Ãha-bhÆya eva mà bhagavÃnvij¤Ãpayatu yadbhavaduktaæ tatsandigdhaæ mamÃhanyahani sarvÃ÷ prajÃ÷ su«upte satsaæpadyanta ityetadyena tatsaæpadya na vidu÷ satsampannà vayamiti / ato d­«Âontena mÃæ pratyÃyayatvityartha÷ / evamuktastathÃstu somyeti hovÃca pità //7// ## ======================================================================= START ChUp 6,9.1 ## __________ ChUpBh_6,9.1 yatp­cchasyahanyahani satsaæpadya na vidu÷ satsaæpannÃ÷ sma iti tatkasmÃdityatra Ó­ïu d­«ÂÃntam / yathà loke he somya madhuk­to madhu kurvantÅti madhuk­to madhukaramak«ikà madhu nisti«Âhanti madhu ni«pÃdayanti tatparÃ÷ santa÷ / katham?nÃnÃtyayÃnÃæ nÃnÃgatÅnÃæ nÃnÃdikkÃnÃæ v­k«ÃïÃæ rasÃnsamavahÃraæ samÃh­tyaikatÃmekabhÃvaæ madhutvena rasÃngamayanti madhutvamÃpÃdayanti //1 // _______________________________________________________________________ START ChUp 6,9.2 ## __________ ChUpBh_6,9.2 te rasà yathà madhutvenaikatÃæ gatÃstatra madhuni vivekaæ na labhante / katham, amu«yÃhamÃmrasya panasasya và v­k«asya raso 'smÅti / yathà hi loke bahÆnÃæ cetanÃvatÃæ sametÃnÃæ prÃïinÃæ vivekalÃbho bhavatyamu«yÃhaæ putro 'mu«yÃhaæ naptÃsmÅti / te ca labdhavivekÃ÷ santo na saækÅryante na tathehÃnekaprakÃrav­k«arasÃnÃmapi madhurÃmlatiktakaÂukÃdÅnÃæ madhutvenaikatÃæ gatÃnÃæ madhurÃdibhÃvena viveko g­hyata ityabhiprÃya÷ / yathÃyaæ d­«ÂÃnta ityevameva khalu somyemÃ÷ sarvÃ÷ prajà ahanyahani sati saæpadya su«uptakÃle maraïapralayayoÓca na vidurna vijÃnÅyu÷ sati saæpadyÃmaha iti saæpannà iti và //2 // _______________________________________________________________________ START ChUp 6,9.3 ## __________ ChUpBh_6,9.3 yasmÃccaivamÃtmana÷ sadrÆpatÃmaj¤Ãtvaiva satsaæpadyante / atasta iha loke yatkarmanimittÃæ yÃæ yÃæ jÃtiæ pratipannà ÃsurvyÃghrÃdÅnÃæ vyÃghro 'haæ siæho 'hamityevaæ te tatkarmaj¤ÃnavÃsanÃÇkitÃ÷ santa÷ satpravi«Âà api tadbhÃvenaiva punarÃbhavanti puna÷ sata Ãgatya vyÃghro và siæho và v­ko và varÃho và kÅÂo và pataÇgo và daæÓo và maÓako và yadyatpÆrvamiha loke bhavanti vabhÆvurityartha÷ / tadeva punarÃgatya bhavanti yugasahasrakoÂyantaritÃpi saæsÃriïo jantoryà purà bhÃvità vÃsanà sà na naÓyatÅtyartha÷ / "yathÃpraj¤aæ hi saæbhavÃ÷"iti ÓruttyantarÃt //3 // _______________________________________________________________________ START ChUp 6,9.4 ## __________ ChUpBh_6,9.4 tÃ÷ prajà yasminpraviÓya punarÃvirbhavanti / ye tvito 'nye satsatyÃtmÃbhisaædhà yamaïubhÃvaæ sadÃtmÃnaæ praviÓya nÃ'vartante sa ya e«o 'ïimetyÃdi vyÃkhyÃtam / yathà loke svakÅye g­he supta utthÃya grÃmÃntaraæ gato jÃnÃti svag­hÃdÃgato 'smÅtyevaæ sata Ãgato 'smÅti ca jantÆnÃæ kasmÃdvij¤Ãnaæ na bhavatÅti bhÆya eva mà bhagavÃnvij¤Ãpayatvityuktastathà sobhyeti hovÃca pità //4// ## ======================================================================= START ChUp 6,10.1 ## __________ ChUpBh_6,10.1 Ó­ïu tatra d­«ÂÃntaæ yathà somyemà nadyo gaÇgÃdyÃ÷ purastÃtpÆrvÃæ diÓaæ prati prÃcya÷ prÃga¤canÃ÷ syandante sravanti / paÓcÃtpratÅcÅæ diÓaæ prati sindhvÃdyÃ÷ pratÅcÅma¤canti gacchantÅti pratÅcyastÃ÷ samudrÃdambhonidherjaladharairÃk«iptÃ÷ punarv­«ÂirÆpeïa patità gaÇgÃdinadÅrÆpiïya÷ puna÷ samudramambhonidhimevÃpiyanti sa samudra eva bhavati tà nadyo yathà tatra samudre samudrÃtmanaikatÃæ gatà na vidurna jÃnantÅyaæ gaÇgÃhamasmÅyaæ yamunÃhamasmÅtÅyaæ mahyahamasmÅti ca //1 // _______________________________________________________________________ START ChUp 6,10.2-3 ## ## __________ ChUpBh_6,10.2,3 evameva khalu somyemÃ÷ sarvÃ÷ prajà yasmÃtsati sampadya na vidustasmÃtsata Ãgamya na vidu÷ sata ÃgacchÃmaha Ãgatà iti và / ta iha vyÃghra ityÃdi samÃnamanyat / d­«Âaæ loke jale vÅcÅtaraÇgaphenabudÃdaya utthitÃ÷ punastadbhÃvaæ gatà vina«Âà iti / jÅvÃstu tatkÃraïamaïubhÃvaæ pratyahaæ gacchanto 'pi su«upte maraïapralayayoÓca na vinaÓyantÅtyetat bhÆya eva mà bhagavÃnvij¤Ãpayatu d­«ÂÃntena / tathà somyeti hovÃca pità //2-3 // ## ======================================================================= START ChUp 6,11.1 ## __________ ChUpBh_6,11.1 Ó­ïu d­«ÂÃntamasya - he somya mahato 'nekaÓÃkhÃdiyuktasya v­k«asyÃsyetyagrata÷ sthitaæ v­k«aæ darÓayannÃha / yadi ya÷ kaÓcidasya mÆle 'bhyÃhanyÃtparaÓvÃdinà sak­dghÃtamÃtreïa na Óu«yatÅti jÅvanneva bhavati tadà tasya rasa÷ sravet / tathà yo madhye 'bhyÃhanyÃjjÅvansravettathà yo 'gre 'bhyÃhanyÃjjÅvansravetsa e«a v­k«a idÃnÅæ jÅvenÃ'tmanÃnuprabhÆto 'nuvyÃpta÷ pepÅyamÃno 'tyarthaæ pibannudakaæ bhaumÃæÓca rasÃnmÆlairg­hïanmodamÃno har«aæ prÃpnuvaæsti«Âhati //1// _______________________________________________________________________ START ChUp 6,11.2 ## __________ ChUpBh_6,11.2 tasyÃsya yadekÃæ ÓÃkhÃæ rogagrastÃmÃhatÃæ và jÅvo jahÃtyupasaæharati ÓÃkhÃyÃæ vipras­tamÃtmÃæÓam / atha sà Óu«yati / vÃÇmana÷prÃïakaraïagrÃmÃnupravi«Âo hi jÅva iti tadupasaæhÃra upasaæhriyate / jÅvena ca prÃïayuktenÃÓitaæ potaæ ca rasatÃæ gataæ jÅvaccharÅraæ v­k«aæ vardhayadrasarÆpeïa jÅvasya sadbhÃve liÇgaæ bhavati / aÓitapÅtÃbhyÃæ hi dehe jÅvasti«Âhati te cÃÓitapÅte jÅvakarmÃnusÃriïÅ iti / tasyaikÃÇgavaikalyanimittaæ karma yadopasthitaæ bhavati tadà jÅva ekÃæ ÓÃkhÃæ jahÃti ÓÃkhÃyà ÃtmÃnamupasaæharati / atha tadà sà ÓÃkhà Óu«yati / jÅvasthitinimitto raso jÅvakarmÃk«ipto jÅvopasaæhÃre na ti«Âhati / rasÃpagame ca ÓÃkhà Óo«amupaiti / tathà sarvaæ v­k«ameva yadÃyaæ jahÃti tadà sarvo 'pi v­k«a÷ Óu«yati / v­k«asya rasasravaïaÓo«aïÃdiliÇgÃjjÅvavattvaæ d­«ÂÃntaÓruteÓca cetanÃvanta÷ sthÃvarà iti bauddhakÃïÃdamatamacetanÃ÷ sthÃvarà ityetadasÃramiti darÓitaæ bhavati //2 // _______________________________________________________________________ START ChUp 6,11.3 ## __________ ChUpBh_6,11.3 yathÃsminv­k«ad­«ÂÃnte darÓitaæ jÅvena yukto v­k«o 'Óu«ko rasapÃnÃdiyukto jÃvatÅtyucyate tadapetaÓca mriyata ityucyate / evameva khalu somya viddhÅti hovÃca-jÅvÃpetaæ jÅvaviyuktaæ vÃva kiledaæ ÓarÅraæ mriyate na jÅvo mriyata iti kÃryaÓe«e ca suptotthitasya mamedaæ kÃryaÓe«amaparisamÃptamiti sm­tvà samÃpanadarÓanÃt / jÃtamÃtrÃïÃæ ca jantÆnÃæ stanyÃbhilëayÃdidarÓanÃccÃtÅtajanmÃntarÃnubhÆtastana (nya) pÃnadu÷khÃnubhavasm­tirgamyate / agnihotrÃdÅnÃæ ca vaidikÃnÃæ karmaïÃmarthavattvÃnna jÅvo mriyata iti / sa ya e«o 'ïimetyÃdi samÃnam / kathaæ punaridamatyantasthÅlaæ p­thivyÃdi nÃmarÆpavajjagadatyantasÆk«mÃtsadrÆpÃnnÃmarÆparah itÃtsato jÃyata ityetadd­«ÂÃntena bhÆya eva mà bhagavÃnvij¤Ãpayatviti / tathà somyeti hovÃca pità //3// ## ======================================================================= START ChUp 6,12.1 ## __________ ChUpBh_6,12.1 yadyetatpratyak«Åkartumicchasi, ato 'smÃnmahato nyagrodhÃtphalamekamÃharetyuktastathà cakÃra, sa idaæ bhagava upah­taæ phalamiti darÓitavantaæ pratyÃha phalaæ bhindhÅti / bhinnamityÃhetara÷ / tamÃha pità kimatra paÓyasÅtyukta ÃhÃïvyo 'ïutarà ivemà dhÃnà bÅjÃni paÓyÃmi bhagava iti / ÃsÃæ dhÃnÃnÃmekÃæ dhÃnÃmaÇga he vatsa bhindhÅtyukta Ãha bhinnà bhagava iti / yadi bhinnà dhÃnà tasyÃæ bhinnÃyÃæ kiæ paÓyasÅtyukta Ãha na ki¤cana paÓyÃmi bhagava iti //1 // _______________________________________________________________________ START ChUp 6,12.2 ## __________ ChUpBh_6,12.2 taæ putraæ hovÃca vaÂadhÃnÃyÃæ bhinnÃyÃæ yaæ vaÂabÅjÃïimÃnaæ he saumyaitaæ na nibhÃlayase na paÓyasi / tathÃpyetasya vai kila somyai«a mahÃnnyagrodho bÅjasyÃïimna÷ sÆk«masyÃd­ÓyamÃnasya kÃryabhÆta÷ sthÆlaÓÃkhÃskandhaphalapalÃÓavÃæsti«Âhatyutpanna÷ sannutti«ÂhatÅti vocchabdo 'dhyÃhÃryo 'ta÷ Óraddhatsva somya sata evÃïimna÷ sthÆlaæ nÃmarÆpÃdimatkÃryaæ jagadutpannamiti / yadyapi nyÃyÃgamÃbhyÃæ nirdhÃritor'thastathaivetyavagamyate tathÃpyatyantasÆk«me«varthe«u bÃhyavi«ayÃsaktamanasa÷ svabhÃvaprav­ttasyÃsatyÃæ gurutarÃyÃæ ÓraddhÃyÃæ duravagamatvaæ syÃdityÃha Óraddhatsveti / ÓraddhÃyÃæ tu satyÃæ manasa÷ samÃdhÃnaæ bubhutsiter'the bhavettataÓca tadarthÃvagati÷ / "anyatramanà abhÆvam" ityÃdiÓrute÷ //2 // _______________________________________________________________________ START ChUp 6,12.3 ## __________ ChUpBh_6,12.3 sa ya ityÃdyuktÃrtham / yadi tatsajjagato mÆlaæ kasmÃnnopalabhyata ityetadd­«ÂÃntena mà bhagavÃnbhÆya eva vij¤Ãpayatviti / tathà somyeti hovÃca pità //3// ## ======================================================================= START ChUp 6,13.1 ## __________ ChUpBh_6,13.1 vidyamÃnamapi vastu nopalabhyate prakÃrÃntareïa tÆpalabhyata iti Ó­ïvatra d­«ÂÃntam yadi cemamarthaæ pratyak«o sa ha pitroktamarthaæ pratyak«Åkartumicchaæstathà cakÃra / taæ hovÃca paredyu÷ prÃtarÆpasÅdathà upagacchethà iti / sa ha pitroktamarthaæ pratyak«Åkartumicchaæstathà cakÃra / taæ hovÃca paredyu÷ prÃtaryallavaæ do«Ã rÃtrÃvudake 'vÃdhà nik«iptavÃnasyaÇga he vatsa tadÃharetyuktastallavaïamÃjihÅr«urha kilÃvam­Óyodake na viveda na vij¤ÃtavÃnyathà tallavaïaæ, vidyamÃnameva sadapsu lÅnaæ saæÓli«ÂamabhÆtaæ //1 // _______________________________________________________________________ START ChUp 6,13.2 ## __________ ChUpBh_6,13.2 yathà vilÅnaæ lavaïaæ na vettha tathÃpi taccak«u«Ã sparÓanena ca piï¬arÆpaæ lavaïamag­hyamÃïaæ vidyata evÃpsÆpalabhyate copÃyÃntareïetyetatputraæ pratyÃyayitumicchannÃha-aÇgÃsyodakasyÃntÃdupari g­hÅtvÃ'cÃmetyuktvà putraæ tathÃk­tavantamuvÃca kathamitÅtara Ãha lavaïaæ svÃduta÷ iti / tathà madhyÃdudakasya g­hÅtvÃ'cÃmeti kathamiti lavaïamiti / tathÃntÃdadhodeÓÃdg­hÅtvÃ'cÃmeti kathamiti lavaïamiti / yadyevamabhiprÃsya parityajyaitadudakamÃcamyÃtha mopasÅdathà iti taddha tathà cakÃra lavaïaæ parityajya pit­samÅpamÃjagÃmetyartha÷ / idaæ vacanaæ bravaæstallavamaæ tasminnevodake yanmayà rÃtrau k«iptaæ ÓÃÓvannityaæ saævartate vidyamÃnameva satsamyagvartate / ityevamuktavantaæ taæ hovÃca pità / yathedaæ lavaïaæ darÓanasparÓanÃbhyÃæ pÆrvaæ g­hÅtaæ punarudake vilÅnaæ tÃbhyÃmag­hyamÃïamapi vidyata evopÃyÃntareïa jihvayopalabhyamÃnatvÃt / evamevÃtraivÃsminneva tejobannÃdikÃrye ÓuÇgedehe / vÃva kiletyÃcÃryopadeÓasmaraïapradarÓanÃrthau / sattejobannÃdiÓuÇgakÃramaæ vaÂabÅjÃïimavadvidyamÃnamevendriyairnopalabhase na nibhÃlayase / yathÃtraivodake darÓanasparÓanÃbhyÃmanupalabhyamÃnaæ lavaïaæ vidyamÃnameva jihvayopalabdhavÃnasi / evamevÃtraiva kila vidyamÃnaæ sajjaganmÆlamupÃyÃntareïa lavaïÃïimavadupalapsyasa iti vÃkyaÓe«a÷ //2 // _______________________________________________________________________ START ChUp 6,13.3 ## __________ ChUpBh_6,13.3 sa ya ityÃdi samÃnam / yadyevaæ lavaïÃïimavadindriyairanupalabhyamÃnamapi jaganmÆlaæ sadupÃyÃntareïopalabdhuæ Óakyate yadupalambhÃtk­tÃrtha÷ syÃmanupalambhÃccÃk­tÃrtha÷ syÃmahaæ tasyaivopalabdhau ka upÃya ityetadbhÆya eva mà bhagavÃnvij¤Ãpayatu d­«ÂÃntena tathà somyeti hovÃca //3// ## ======================================================================= START ChUp 6,14.1 ## __________ ChUpBh_6,14.1 yathà loke he somya puru«aæ yaæ ka¤cidgandhÃrebhyo janapadebhyo 'bhinaddhÃk«aæ baddhacak«u«amÃnÅya dravyahartà taskarastamabhinaddhÃk«ameva baddhahastamaraïye tato 'pyatijane 'tigatajane 'tyantavigatajane deÓe vis­jetsa tatra digbhramopeto yathà prÃÇvà prÃga¤cana÷ prÃÇmukho, vetyartha÷ / tathodaÇvÃdharÃÇvà pratyaÇvà pradhmÃyÅta Óabdaæ kuryÃdvikroÓet / abhinaddhÃk«o 'haæ gandhÃrebhyastaskareïÃ'nÅto 'bhinaddhÃk«a eva vis­«Âa iti //1 // _______________________________________________________________________ START ChUp 6,14.2 ## __________ ChUpBh_6,14.2 evaæ vikroÓatastasya yathÃbhinahanaæ yathÃbandhanaæ pramucya muktvà kÃruïika÷ kaÓcidetÃæ diÓamuttarato gandhÃrà etÃæ diÓaæ vrajeti prabrÆyÃtsa evaæ kÃruïikena bandhanÃnmok«ito grÃmÃdgrÃmÃntaraæ p­cchanpaï¬ita upadeÓavÃnmedhÃvo paropadi«ÂagrÃmapraveÓamÃrgÃvadhÃraïasamartha÷ sangandhÃrÃnevopasampadyeta netaro mƬhamatirdeÓÃntaradarÓanat­¬và / yathÃyaæ d­«ÂÃnto varïita÷ svavi«ayebhyo gandhÃrebhya÷ puru«astaskarairabhinaddhÃk«o 'viveko diÇmƬho 'ÓanÃyÃpipÃsÃdimÃnvyÃghrataskarÃdyanekabhayÃnatharvrÃtayutamaraïyaæ praveÓito du÷khÃrto vikroÓanbandhanebhyo mumuk«usti«Âhati sa katha¤cideva kÃruïikena kenacinmok«ita÷ svadeÓÃngandhÃrÃnevÃ'panno nirv­ta÷ sukhyabhÆt / evameva sato jagadÃtmana÷ svarÆpÃttejovannÃdimayaæ dehÃraïyaæ vÃtapittakapharudhiramedomÃæsÃsthimajjÃÓukrak­mimÆtrapurÅ«avacchÅto«ïÃdyanekadvandvasukhadu÷khavaccedaæ mohapaÂÃbhinaddhÃk«o bhÃryÃputramitrapaÓubandhvÃdid­«ÂÃd­«ÂÃnekavi«ayat­«ïÃpÃÓita÷ puïyÃpuïyÃditaskarai÷ praveÓito"'hamamu«ya putro mamaite bÃndhavÃ÷ sukhyahaæ du÷khÅ mƬha÷ paï¬ito dhÃrmiko bandhumäjÃto m­to jÅrïa÷ pÃpÅ putro me m­to dhanaæ me na«Âaæ hà hato 'smi kathaæ jÃvi«yÃmi kà me gati÷ kiæ me trÃïam" ityevamanekaÓatasahasrÃnarthajÃlavÃnvikroÓankatha¤cideva puïyÃtiÓayÃtparamakÃruïikaæ ka¤citsadbrahmÃtmavidaæ vimuktabandhanaæ brahmi«Âhaæ yadÃ'sÃdayati tena ca brahmavidà kÃruïyÃddarÓitasaæsÃravi«ayado«adarÓanamÃrgo virakta÷ saæsÃravi«ayebhyo nÃsi tvaæ saæsÃryamu«ya putratvÃdidharmavÃnkiæ tarhi sadyattattvamasÅtyavidyÃmohapaÂÃbhinahanÃnmok«ito gandhÃrapuru«avacca svaæ sadÃtmÃnamupasampadya sukhÅ nirv­ta÷ syÃdityetamevÃrthamÃhÃ'cÃryavÃnpuru«o vedeti tasyÃsyaivamÃcÃryavato muktÃvidyÃbhinahanasya tÃvadeva tÃvÃneva kÃlaÓciraæ k«epa÷ sadÃtmasvarÆpasampatteriti vÃkyaÓe«a÷ / kiyÃnkÃlaÓciramityucyate yÃvanna vimok«ye na vimok«yata ityetatpuru«avyatyanena / sÃmarthyÃt / yena karmaïà ÓarÅramÃrabdhaæ tasyopabhogena yenÃthaÓabda ÃnantaryÃrtha÷ syÃt / nanu yathà sadvij¤ÃnÃntarameva dehapÃta÷ satsampattiÓca na bhavati karmaÓe«avaÓÃttathÃprav­ttaphalÃni prÃgj¤ÃnotpatterjanmÃntarasa¤citÃnyapi karmÃïi santÅti tatphalopabhogÃrthaæ patite 'smi¤ÓarÅrÃntaramÃrabdhavyam / utpanne ca j¤Ãne yÃvajjÅvaæ vihitÃni prati«iddhÃni và karmÃïi karotyeveti tatphalopabhogÃrthaæ cÃvaÓyaæ ÓarÅrÃntaramÃrabdhavyaæ tataÓca karmÃïi tata÷ ÓarÅrÃntaramiti j¤ÃnÃrthakyaæ karmaïÃæ phalavattvÃt / atha j¤Ãnavata÷ k«Åyante karmÃïi tadà j¤ÃnaprÃptisamakÃlameva j¤Ãnasya satsampattihetutvÃnmok«a÷ syÃditi ÓarÅrapÃta÷ syÃt / tathÃcÃ'cÃryÃbhÃva "ityÃcÃryavÃnpuru«o vede"tyÃcÃryavattvÃnupapattirj¤ÃnÃnmok«ÃbhÃvaprasaÇgaÓca / deÓÃntaraprÃptyupÃyaj¤ÃnavadanaikÃntikaphalatvaæ và j¤Ãnasya / na / karmaïÃæ prav­ttÃprav­ttaphalavattvaviÓe«opapatte÷ / yaduktamaprav­ttaphalÃnÃæ karmamÃæ dhruvaphalavattvÃdbrahmavida÷ ÓarÅre patite ÓarÅrÃntaramÃrabdhavyamaprav­ttakarmaphalopabhogÃtharmityetadasat / vidu«a"stasya tÃvadeva ciram" iti Órute÷ prÃmÃïyÃt / nanu"puïyo vai pumyena karmaïÃbhavati"ityÃdiÓruterapi prÃmÃïyameva / tasyamevam / tathÃpi prav­ttaphalÃnÃmaprav­ttaphalÃnÃæ ca karmaïÃæ viÓe«o 'sti / katham / yÃni prav­ttaphalÃni karmÃïi yairvidvaccharÅramÃrabdhaæ te«Ãmupabhogenaiva k«aya÷ / yathÃ'rahdhavegasya lak«yamukte«vÃdervegak«ayÃdeva sthitirna tu lak«yavedhasamakÃlameva prayojanaæ nÃstÅti tadvat / anyÃni tvaprav­ttaphalÃnÅha prÃgj¤ÃnotpatterÆrdhvaæ ca k­tÃni và kriyamÃïÃni vÃtÅtajanmÃntarak­tÃni vÃprav­ttaphalÃni j¤Ãnena dahyante prÃyaÓcitteneva / "k«Åyante cÃsya karmÃïi"iti cÃ'tharvaïe / ato brahmavido jÅvanÃdiprayojanÃbhÃve 'pi prav­ttaphalÃnÃæ karmaïÃmavaÓyameva phalopabhoga÷ syÃditi mukte«uvattasya tÃvadeva ciramiti yuktamevoktamiti yathoktado«acodanÃnupapatti÷ j¤ÃnotpatterÆrdhvaæ ca brahmavida÷ karmÃbhÃvamavocÃma"brahmasaæstho 'm­tatvametÅ"tyatra / tacca smartumarhasi //2 // _______________________________________________________________________ START ChUp 6,14.3 ## __________ ChUpBh_6,14.3 sa ya ityÃdyuktÃrtham / ÃcÃryavÃnvidvÃnyena krameïa satsampadyate taæ kramaæ d­«ÂÃntena bhÆya eva mà bhagavÃnvij¤Ãpayatviti / tathà somyeti hovÃca //3// ## ======================================================================= START ChUp 6,15.1 ## __________ ChUpBh_6,15.1 puru«aæ he somyotopatÃpinaæ jvarÃdyupatÃpavantaæ j¤Ãtayo bÃndhavÃ÷ parivÃryopÃsate mumÆr«uæ jÃnÃsi mÃæ tava pitaraæ putraæ bhrÃtaraæ veti p­cchantastasya mumÆr«oryÃvanna vÃÇmanasi sampadyate mana÷ prÃïe prÃïastejasi teja÷ parasyÃæ devatÃyÃmityetaduktartham //1 // _______________________________________________________________________ START ChUp 6,15.2 ## __________ ChUpBh_6,15.2 saæsÃriïo yo maraïakrama÷ sa evÃyaæ vidu«o 'pi satsampattikrama ityetadÃha parasyÃæ devatÃyÃæ tejasi sampanne 'tha na jÃnÃti / avidvÃæstu sata utthÃya prÃgbhÃvitaæ vyÃghrÃdibhÃvaæ devamanu«yÃdibhÃvaæ và viÓati / vidvÃæstu ÓÃsrÃcÃryopadeÓajanitaj¤ÃnadÅpaprakÃÓitaæ sadbrahmÃtmÃnaæ praviÓya nÃ'vartata itye«a satsampattikrama÷ / anye tu mÆrdhanyayà nìyotkramyÃ'dityÃdidvÃreïa sadgacchantÅtyÃhustadasat / deÓakÃlanimittaphalÃbhisandhÃnena gamanadarÓanÃt / na hi sadÃtmaikatvadarÓina÷ satyÃbhisandhasya deÓakÃlanimittaphalÃdyan­tÃbhisandhirupapadyate / virodhÃt / avidyÃkÃmakarmaïÃæ ca gamananimittÃnÃæ sadvij¤ÃnahutÃÓanaviplu«ÂatvÃdgamanÃnupapattireva / "paryÃptakÃmasya k­tÃtmanastivahaiva sarve pravilÅyanti kÃmÃ÷"ityÃdyÃtharvaïe / nadÅsamudrad­«ÂÃntaÓruteÓca //2 // _______________________________________________________________________ START ChUp 6,15.3 ## __________ ChUpBh_6,15.3 sa ya ityÃdi samÃnam / yadi mari«yato mumuk«ataÓca tulyà satsampattistatra vidvÃnsatsampanno nÃ'vartata Ãvartate tvavidvÃnityatra kÃraïaæ d­«ÂÃntena bhÆya eva mà bhagavÃnvij¤Ãpayatviti tathà somyeti hovÃca //3// ## ======================================================================= START ChUp 6,16.1 ## __________ ChUpBh_6,16.1 Ó­ïu yathà somya puru«aæ cauryakarmaïi sandihyamÃnaæ nigrahÃya parÅk«aïÃya votÃpi hastag­hÅtaæ baddhahastamÃnayanti rÃjapuru«Ã÷ / kiæ k­tavÃnayamiti p­«ÂÃÓcÃ'hurapahÃrÓÅddhanamasyÃyam / te cÃ'hu÷ kimapaharaïamÃtrema bandhanamarhati / anyathà datte 'pi dhane bandhanaprasaÇgÃdityuktÃ÷ punarÃhu÷ steyamakÃr«Åttauryeïa dhanamapahÃr«Åditi / te«vevaæ vadatsvitaro 'pahnate nÃhaæ tatkarteti / (te cÃ'hu÷ sandihyamÃnaæ steyamakÃr«Åstvamasya dhanasyeti) / tasmiæÓcÃpahnavÃne Ãhu÷ paraÓumasmai tapateti ÓodhayatvÃtmÃnamiti / sa yadi tasya stainyasya kartà bavati bahiÓcÃpahnate sa evaæbhÆtastata evÃn­tamanyathÃbhÆtaæ santamanyathÃ'mÃnaæ kurute sa tathÃn­tÃbhisandho 'n­tenÃ'tmÃnamantardhÃya vyavahitaæ k­tvà paraÓuæ taptaæ mohÃtpratig­hrÃti sa dahyate 'tha hanyate rÃjapuru«ai÷ svak­tenÃn­tÃbhisandhido«eïa //1 // _______________________________________________________________________ START ChUp 6,16.2 ## __________ ChUpBh_6,16.2 atha yadi tasya karmaïo 'kartà bhavati tata eva satyamÃtmÃnaæ kurute sa satyena tayà stainyÃkart­tayÃ'tmÃnamantardhÃya paraÓuæ taptaæ pratig­hïÃti sa satyÃbhisandha÷ sanna dahyate satyavyavadhÃnÃdatha mucyate ca m­«Ãbhiyokt­bhya÷ / taptaparaÓuhastatalasaæyogasya tulyatve 'pi steyakartrakartroran­tÃbhisandho dahyate na tu satyÃbhisandha÷ //2 // _______________________________________________________________________ START ChUp 6,16.3 ## __________ ChUpBh_6,16.3 sa yathà satyÃbhisandhastaptaparaÓugrahaïakarmaïi satyavyavahitahastatalatvÃnnÃdÃhyeta na dahyetetyetadevaæ sadbrahmasatyÃbhisandhÅtarayo÷ ÓarÅrapÃtakÃle ca tulyÃyÃæ satsampattau vidvÃnsatsampadya na punarvyÃghradevÃdidehagrahaïÃyÃ'vartate / avidvÃæstu vikÃrÃn­tÃbhisandha÷ punarvyÃghrÃdibhÃvaæ devatÃdibhÃvaæ và yathÃkarma yathÃÓrutaæ pratipadyate / yadÃtmÃbhisandhyanabhisandhik­te mok«abandhane yacca mÆlaæ jagato yadÃyatanà yatprati«ÂhÃÓca sarvÃ÷ prajà yadÃtmakaæ ca sarvaæ yaccÃjamam­tamabhayaæ ÓivamadvitÅyaæ tatsatyaæ sa Ãtmà tavÃtastattvamasi he Óvetaketo ityuktÃrthamasak­dvÃkyam / ka÷ punarasau ÓvetaketustvaæÓabdÃrtha÷ / yo 'haæ ÓvetaketuruddÃlakasya putra iti vedÃ'tmÃnamÃdeÓaæ Órutvà matvà vij¤Ãya cÃÓrutamamatamavij¤Ãtaæ vij¤Ãtuæ pitaraæ papraccha kathaæ nu bhagava÷ sa ÃdeÓo bavatÅti sa e«o 'dhik­ta÷ Órotà mantà vij¤Ãtà tejobannamayaæ kÃryakÃraïasaÇghÃtaæ pravi«Âà paraiva devatà nÃmasvarÆpavyÃkaraïÃyÃ'darÓa iva puru«a÷ sÆryÃduriva jalÃdau pratibodhitastattvamasÅtid­«ÂÃntairhetubhiÓca tatpiturasya ha kiloktaæ sadevÃhamasmÅti vijaj¤au vij¤ÃtavÃn / dvirvacanamadhyÃyaparisamÃptyartham / kiæ punaratra «a«Âhe vÃkyapramÃïena janitaæ phalam?Ãtmani kart­tvabhokt­tvayoradhik­tatvavij¤Ãnaniv­ttistasya phalaæ yaæ vayamavocÃma tvaæÓabdavÃcyamarthaæ Órotuæ mantuæ cÃdhik­tamavij¤Ãtavij¤ÃnaphalÃrtham / prÃkcaitasmÃdvij¤ÃnÃdahamevaæ kari«yÃmyagnihotrÃdÅni karmÃïyahamatrÃdhik­ta÷ / e«Ãæ ca karmaïÃæ phalamihÃmutra ca bhok«ye k­te«u và karmasu k­takartavya÷ syÃmityevaæ kart­tvabhokt­tvayoradhik­to 'smÅtyÃtmani yadvij¤ÃnamabhÆttattasya yatsajjagato mÆlamekamevÃdvitÅyaæ tattvamasÅtyanena vÃkyena pratibuddhasya nivartate / virodhÃt / na hyekasminnadvitÅya ÃtmanyayamahamasmÅti vij¤Ãte mamedamanyadanena kartavyamidaæ k­tvÃsya phalaæ bhok«ya iti và bhedavij¤Ãnamupapadyate / tasmÃtsatsatyÃdvitÅyÃtmavij¤Ãne vikÃrÃn­tajÅvÃtmavij¤Ãnaæ nivartata iti yuktam / nanu tattvamasÅtyatra tvaæÓabdavÃcyer'the sadbuddhirÃdhitsyate yathÃ'dityamana Ãdi«u brahmÃdibuddhi÷ / yathà ca loke pratimÃdi«u vi«ïvÃdibuddhistadvannatu sadeva tvamiti, yadi sadeva Óvetaketu÷ syÃtkathamÃtmÃnaæ na vijÃnÅyÃdyena tasmai tattvamasÅtyupadiÓyate / na / ÃdityÃdivÃkyavailak«aïyÃt / Ãdityo brahmetyÃdÃvitiÓabdavyavadhÃnÃnna sÃk«Ãdbrahmatvaæ gamyate / rÆpÃdimattvÃccÃ'dityÃdÅnÃmÃkÃÓamanasoÓcetiÓabdavyavadhÃnÃdevÃbrahmatvamiha tu sata eveha praveÓaæ darÓayitvà tattvamasÅti niraÇkuÓaæ sadÃtmabhÃvamupadiÓati / nanu parÃkramÃdiguïa÷ siæho 'si tvamitivattattvamasÅti syÃt / na / m­dÃdivatsadekamevÃdvitÅyaæ satyamityupadeÓÃt / na copacÃravij¤ÃnÃttasya tÃvadeva ciramiti satsampattirÆpadiÓyeta / m­«ÃtvÃdupacÃravij¤Ãnasya / tvamindro 'si yama itivat / nÃpi stutiranupÃsyatvÃcchvetaketo÷ / nÃpi sacchvetaketutvopadeÓena stÆyeta / na hi rÃjà dÃsastvamiti stutya÷ syÃt / nÃpi sata÷ sarvÃtmana ekadeÓanirodho yuktastattvamasÅti deÓÃdhipateriva grÃmÃdhyak«astvamiti / na cÃnyà gatiriha sadÃtmatvopadeÓÃdarthÃntarabhÆtà sambhavati / nanu sadasmÅtibuddhimÃtramiha kartavyatayà codyate na tvaj¤Ãtaæ sadasÅti j¤Ãpyata iti cet / nanvasminpak«e 'pyaÓrutaæ Órutaæ bhavatÅtyÃdyanupapannam / na, sadasmÅtibuddhividhe÷ stutyarthatvÃt / na, ÃcÃryavÃnpuru«o veda tasya tÃvadeva ciramityupadeÓÃt / yadi hi sadasmÅti buddhimÃtraæ kartavyatayà vidhÅyate na tu tvaæÓabdavÃcyasya sadrÆpatvameva tadà nÃ'cÃryavÃnvedeti j¤ÃnopÃyopadeÓo vÃcya÷ syÃt / yathÃgnihotraæ juhuyÃdityevamÃdi«varthaprÃptamevÃ'cÃryavattvamiti tadvat / tasya tÃvadeva ciramiti ca k«epakaraïaæ na yuktaæ syÃt / sadÃtmatattve 'vij¤Ãte 'pi sak­dbuddhimÃtrakaraïe mok«aprasaÇgÃt / na ca tattvamasÅtyukte nÃhaæ saditipramÃïavÃkyajanità buddhÅrnivartayituæ Óakyà notpanneti và Óakyaæ vaktum / sarvopani«advÃkyÃnÃæ tatparatayaivopak«ayÃt / yathÃgnihotrÃdividhijanitÃgnihotrÃdikartavyatÃbuddhÅnÃmatathÃrthatvamanutpannatvaæ và na Óakyate vaktuæ tadvat / yattÆktaæ sadÃtmà sannÃtmÃnaæ kathaæ na jÃnÅyÃditi / nÃsau do«a÷ / kÃryakaraïasaÇghÃtavyatirikto 'haæ jÅva÷ kartà bhoktetyapi svabhÃvata÷ prÃïinÃæ vij¤ÃnÃdarÓanÃtkisu tasya sadÃtmavij¤Ãnam / kathamevaæ vyatiriktavij¤Ãne sati te«Ãæ kart­tvÃdivij¤Ãnaæ sambhavati d­Óyate ca / tadvattasyÃpi dehÃdi«vÃtmabuddhitvÃnna syÃtsadÃtmavij¤Ãnam / tasmÃdvikÃrÃn­tÃdhik­tajÅvÃtmavij¤Ãnanivartakamevedaæ vÃkyaæ tattvamasÅti siddhamiti //3 // // ## ## _____________________________________________________________ ## _______________________________________________________________________ START ChUp 7,1.1 ## __________ ChUpBh_7,1.1 paramÃrthantattvopadeÓapradhÃnapara÷ «a«Âho 'dhyÃya÷ sadÃtmaikatvanirïayaparatayaivopayukta÷ / na sator'vÃgvikÃralak«aïÃni tattvÃni nirdi«ÂÃnÅtyatastÃni nÃmÃdÅni prÃïÃntÃni krameïa nirdiÓya taddvÃreïÃpi bhÆmÃkhyaæ niratiÓayaæ tattvaæ nirdek«yÃmÅti ÓÃkhÃcandradarÓanavaditÅnaæ saptamaæ prapÃÂhakamÃrabhate / anirdi«Âe«u hi sator'vÃktattve«u sanmÃtre ca nirdi«Âe 'nyadapyavij¤Ãtaæ syÃdityÃÓaÇkà kasyacitsyÃtsà mà bhÆditi và tÃni nirdidik«ati / athavà sopÃnÃrohaïavatsthÆlÃdÃrabhya sÆk«maæ sÆk«amataæ ca buddhivi«ayaæ j¤Ãpayitvà tadatirikte svÃrÃjye 'bhi«ek«yÃmÅti nÃmÃdÅni nirdidik«ati / athavà nÃmÃdyuttarottaraviÓi«ÂÃni tattvÃnyatitarÃæ ca te«Ãmutk­«Âatamaæ bhÆmÃkhyaæ tattvamiti tatstutyarthaæ nÃmÃdÅnÃæ krameïopanyÃsa÷ / ÃkhyÃyikà tu paravidyÃstutyarthà / katham / nÃrado devar«i÷ k­takartavya÷ sarvavidyo 'pi sannanÃtmaj¤atvÃcchuÓocaiva kimu vaktavyamanyo 'lpavijjanturak­tapuïyÃtiÓayo 'k­tÃrtha iti / athavà nÃnyadÃtmaj¤ÃnÃnniratiÓayaÓreya÷ sÃdhanamastÅtyetatpradarÓanÃrthaæ sanatkumÃranÃradÃkhyÃyikÃ'rabhyate / yena sarvavij¤ÃnasÃdhanaÓaktisampannasyÃpi nÃradasya devar«e÷ Óreyo na babhÆva yenottamÃbhijanavidyÃv­ttasÃdhanaÓaktisampattinimittÃbhi mÃnaæ hitvà prÃk­tapuru«avatsanatkumÃramupasasÃda Óreya÷sÃdhanaprÃptaye 'ta÷ prakhyÃpitaæ bhavati niratiÓayaprÃptisÃdhanatvamÃtmavidyÃyà iti / adhÅhyadhÅ«va bhagavà bha vinniti kilopasasÃda / adhÅhi bhagava iti mantra÷ / sanatkumÃraæ yogÅÓvaraæ brahmi«Âhaæ nÃrada upasannavÃn / taæ nyÃyata upasannaæ hovÃca yadÃtmavi«aye ki¤cidvettha tena tatprakhyÃpanena mÃmupasÅdedamahaæ jÃna iti tato 'haæ bhavato vij¤ÃnÃtte tubyamÆrdhvaæ vak«yÃmÅtyuktavati sa hovÃca nÃrada÷ //1 // _______________________________________________________________________ START ChUp 7,1.2 #<­gvedaæ bhagavo 'dhyemi yajurvedaæ sÃmavedam Ãtharvaïaæ caturtham itihÃsapurÃïaæ pa¤camaæ vedÃnÃæ vedaæ pitryaæ rÃÓiæ daivaæ nidhiæ vÃkovÃkyam ekÃyanaæ devavidyÃæ brahmavidyÃæ bhÆtavidyÃæ k«atravidyÃæ nak«atravidyÃæ sarpadevajanavidyÃm etad bhagavo 'dhyemi || ChUp_7,1.2 ||># __________ ChUpBh_7,1.2 ­gvedaæ bhagavo 'dhyemi smarÃmi yadvettheti vij¤Ãnasya p­«ÂatvÃt / tathà yajurvedaæ sÃmavedamÃtharvaïaæ caturthaæ vedaæ vedaÓabdasya prak­tatvÃditihÃsapurÃïaæ pa¤camaæ vedaæ vedÃnÃæ bhÃratapa¤camÃnÃæ vedaæ vyÃkaraïamityartha÷ / vyÃkaraïena hi padÃdivibhÃgaÓa ­gvedÃdayo j¤Ãyante / pitryaæ ÓrÃddhakalpam / kÃÓiæ gaïitam / daivamutpÃtaj¤Ãnam / nidhiæ mahÃkÃlÃdinidhiÓÃstram / vÃkovÃkyaæ tarkaÓÃsram / ekÃyanaæ nÅtiÓÃsram / devavidyÃæ niruktam / brahmaïa ­gyaju÷sÃmÃkhyasya vidyÃæ brahmavidyÃæ Óik«Ãkalpacchandovicitaya÷ / bhÆtavidyÃæ bhÆtatantram / k«attravidyÃæ dhanurvedam / nak«atravidyÃæ jyauti«am / sarpadevajanavidyÃæ sarpavidyÃæ gÃru¬aæ devajanavidyÃæ gandhayuktin­tyagÅtavÃdyiÓilpÃdivij¤ÃnÃni / etatsarvaæ he bhagavo 'dhyemi //2 // _______________________________________________________________________ START ChUp 7,1.3 ## __________ ChUpBh_7,1.3 so 'haæ bhagava etatsarvaæ jÃnannapi mantravidevÃsmi ÓabdÃrthamÃtravij¤ÃnavÃnevÃsmÅtyartha÷ / sarvo hi Óabdo 'bhidhÃnamÃtramabhidhÃnaæ ca sarvaæ mantre«vantarbhavati / mantravidevÃsmi mantravitkarmavidityartha÷ / 'mantre«u karmÃïÅ'ti hi vak«yati nÃ'tmavinnÃ'tmÃnaæ vedbhi / nanvÃtmÃpi mantrai÷ prakÃÓyata eveti kathaæ mantraviccennÃ'tmavit / na / abhidhÃnÃbhidheyabhedasya vikÃratvÃt / na ca vikÃra Ãtme«yate / nanvÃtmÃpyÃtmaÓabdenÃbhidhÅyate / na"yato vÃco nivartante" / "yatra nÃnya paÓyati"ityÃdiÓrute÷ / kathaæ tarhyÃ'tmaivÃdhastÃt' 'sa Ãtme'tyÃdiÓabdà ÃtmÃnaæ pratyÃyayanti / nai«a do«a÷ / dehavati pratyagÃtmani bhedavi«aye prayujyamÃna÷ Óabdo dehÃdÅnÃmÃtmatve pratyÃkhyÃyamÃne yatpariÓi«Âaæ sadavÃcyamapi pratyÃyayati / yathà sarÃjikÃyÃæ d­ÓyamÃnÃyÃæ senÃyÃæ chatradhvajapatÃkÃdivyavahite 'd­ÓyamÃne 'pi rÃjanye«a rÃjà d­Óyata iti bhavati Óabdaprayogastatra ko 'sau rÃjeti rÃjaviÓe«anirÆpaïÃyÃæ d­ÓyamÃnetarapratyÃkhyÃne 'nyasminnad­ÓyamÃne 'pi rÃjani rÃjapratÅtirbhavettadvat / tasmÃtsohaæ mantravitkarmavidevÃsmi karmakÃryaæ ca sarvaæ vikÃra iti vikÃraj¤a evÃsmi nÃ'tmavinnÃ'tmaprak­tisvarÆpaj¤a ityartha÷ / ata evokta"mÃcÃryavÃnpuru«o vede"ti / "yato vÃco nivartante"ityÃdiÓrutibhyaÓca / ÓrutamÃgamaj¤Ãnamastyeva hi yasmÃnme mama bhagavadd­Óebhyo yu«matsad­ÓebhyastaratyatikrÃmati Óokaæ manastÃpamak­tÃrthabuddhitÃmÃtmavidityata÷ / so 'hamanÃtmavittvÃddhe bhagava÷ ÓocÃmyak­tÃrthabuddhyà santapye sarvadà taæ mà mÃæ Óokasya ÓokasÃgarasya pÃramantaæ bhagavÃæstÃrayatvÃtmaj¤Ãno¬upena k­tÃrthabuddhimÃpÃdayatvabhayaæ gamayatvityartha÷ / tamevamuktavantaæ hovÃca yadvai ki¤caitadadhyagÅ«Âhà adhÅtavÃnasi / adhyayanena tadarthaj¤Ãnamupalak«yate j¤ÃtavÃnasÅtyetannÃmaivaitat / "vÃcÃ'rambhaïaæ vikÃro nÃmadheyam"iti Órute÷ //3 // _______________________________________________________________________ START ChUp 7,1.4 ## __________ ChUpBh_7,1.4 nÃma và ­gvedo yajurveda ityÃdi nÃmaivaitat / nÃmopÃ÷sva brahmeti brahmabuddhyà / yathà pratimÃæ vi«ïubuddhyopÃste tadvat //4 // _______________________________________________________________________ START ChUp 7,1.5 ## __________ ChUpBh_7,1.5 sa yastu nÃma brahmetyupÃste tasya yatphalaæ bhavati tacch­ïu yÃvannÃmno gataæ nÃmno gocaraæ tatra tasminnÃmavi«aye 'sya yathÃkÃmacÃra÷ kÃmacaraïaæ rÃj¤a iva svavi«aye bhavati / yo nÃma brahmetyupÃsta ityupasaæhÃra÷ / kimasti bhagavo nÃmno bhÆyo 'dhikataraæ yadbrahmad­«ÂyarhamanyadityabhiprÃya÷ / sanatkumÃra Ãha nÃmno vÃva bhÆyo 'styevetyukta Ãha yadyasti tanme bhagavÃnbravÅtviti //5// ## ======================================================================= START ChUp 7,2.1 ## __________ ChUpBh_7,2.1 vÃgvÃva / vÃgitÅndriyaæ jihvÃbhÆlÃdi«va«Âasu sthÃne«u sthitaæ varïÃnÃmabhivya¤jakam / varïÃÓca nÃmeti nÃmno vÃgbhÆyasÅtyucyate / kÃryaddhi kÃraïaæ bhÆyo d­«Âaæ loke yathà putrÃtpità tadvat / kathaæ ca vÃÇnÃmno bhÆyasÅtyÃhavÃgvà ­gvedaæ vij¤Ãpayatyayam­gveda iti / tathà yajurvedamityÃdi samÃnam / h­dayaj¤aæ h­dayapriyam / tadviparÅtamah­dayaj¤am / yadyadi vÃÇnÃbhavi«yaddharmÃdi na vyaj¤Ãpayi«yadvÃgabhÃve 'dhyayanÃbhÃve tadarthaÓravaïÃbhÃvastacchravaïÃbhÃve dharmÃdi na vyaj¤Ãpayi«yanna vij¤Ãtamabhavi«yadityartha÷ / tasmÃdvÃgevaitacchabdoccÃraïena sarvaæ vij¤Ãpayatyato bhÆyasÅ vÃÇnÃmnastasmÃdvÃcaæ brahmetyupÃ÷sva //1 // _______________________________________________________________________ START ChUp 7,2.2 ## __________ ChUpBh_7,2.2 samÃnamanyat //2// ## ======================================================================= START ChUp 7,3.1 ## __________ ChUpBh_7,3.1 mano manasyanaviÓi«Âamanta÷karaïaæ vÃco bhÆya÷ / taddhi manasyanavyÃpÃravadvÃcaæ vaktavye prerayati / tena vÃÇmanasyantarbhavati / yacca yasminnantarbhavati tattasya vyÃpakatvÃttato bhÆyo bhavati / yathà vai loke dve vÃ'malake phale dve và kole badaraphale dvau vÃk«au vibhÅtakaphale mu«Âiranubhavati mu«Âiste phale vyÃpnoti mu«Âau hi te antarbhavata÷ / evaæ vÃcaæ ca nÃma cÃ'malakÃdivanmano 'nubhavati / sa yadà puru«e yasminkÃle manasÃnta÷karaïena manasyati manasyanaæ vivak«Ãbuddhi÷ kathaæ?mantrÃnadhÅyÅyoccÃrayeyamityevaæ vivak«Ãæ k­tvÃthÃdhÅte tathà karmÃïi kurvÅyeti cikÅr«Ãbuddhiæ k­tvÃtha kurute putrÃæÓca paÓÆæÓceccheyeti prÃptÅcchÃæ k­tvà tatprÃptyupÃyÃnu«ÂhÃnenÃthecchate putrÃdÅnprÃpnotÅtyartha÷ / tathemaæ ca lokamamuæ copÃyeneccheyeti tatpraptyupÃyÃnu«ÂhÃnenÃthecchace prÃpnoti / mano hyÃtmÃ'tmana÷ kart­tvaæ bhokt­tvaæ ca sati manasi nÃnyatheti mano hyÃtmetyucyate / mano hi loka÷ satyeva hi manasi loko bhavati tatprÃptyupÃyÃnu«ÂhÃnaæ ceti mano hi loko yasmÃttasmÃnmano hi brahma / yata evaæ tasmÃnmana upÃ÷sveti //1 // _______________________________________________________________________ START ChUp 7,3.2 ## __________ ChUpBh_7,3.2 sa yo ityÃdi samÃnam //2// ## ======================================================================= START ChUp 7,4.1 ## __________ ChUpBh_7,4.1 saækalpo vÃva manaso bhÆyÃn / saækalpo 'pi manasyanavadanta÷karaïav­tti÷ kartavyÃkartavyavi«ayavibhÃgena samarthanam / vibhÃgena hi samarthite vi«aye cikÅr«ÃbuddhirmanasyanÃnantaraæ bhavati / katham / yadà vai saækalpayate kartavyÃdivi«ayÃnvibhajata idaæ kartuæ yuktamiti, atha manasyati mantrÃnadhÅyÅyetyÃdi / athÃnantaraæ vÃcamÅrayati mantrÃdyuccÃraïe / tÃæ ca vÃcamu nÃmni nÃmoccÃraïanimittaæ vivak«Ãæ k­tverayati nÃmni nÃmasÃmÃnye mantrÃ÷ ÓabdaviÓe«Ã÷ santa ekaæ bhavantyantarbhavantÅtyartha÷ / sÃmÃnye hi viÓe«o 'ntabhavati / mantre«u karmÃïyekaæ bhavanti / mantraprakÃÓitÃni karmÃïi kriyante nÃmantrakamasti karma / yaddhi mantraprakÃÓanena labdhasattÃkaæ satkarma brÃhmaïenedaæ kartavyamasmai phalÃyeti vidhÅyate / yÃpyutpattirbrÃhmaïe«u karmaïÃæ d­Óyate sÃpi mantre«u labdhasattÃkÃnÃmeva karmaïÃæ spa«ÂÅkaraïam / na hi mantrÃprakÃÓitaæ karma ki¤cidbrÃhmaïa utpannaæ d­Óyate / trayÅvihitaæ karmeti prasiddham loke / trayÅÓabdaÓca Ìgyaju÷sÃmasamÃkhyà / mantre«u karmÃïi kavayo yÃnyapaÓyanniti cÃ'tharvaïe / tasmÃdyuktaæ mantre«u karmÃïyekaæ bhavantÅti //1 // _______________________________________________________________________ START ChUp 7,4.2 ## __________ ChUpBh_7,4.2 tÃni ha và etÃni mana ÃdÅni saækalpaikÃyanÃni saækalpa eko 'yanaæ gamanaæ pralayo ye«Ãæ tÃni saækalpaikÃyanÃni saækalpÃtmakÃnyutpattau saækalpe prati«ÂhitÃni sthitau samakÊpatÃæ saækalpaæ k­tavatyÃviva hi dyauÓca p­thivÅ ca dyÃvÃp­thivyau niÓcale lak«yete / tathà samakalpetÃæ vÃyuÓcÃ'kÃÓaæ caitÃvapi saækalpaæ k­tavantÃviva tathà samakalpantÃmÃpaÓca tejaÓca svena rÆpema niÓcalÃni lak«yante / yataste«Ãæ dyÃvÃp­thivyÃdÅnÃæ saækÊptyai saækalpanimittaæ var«aæ saækalpante / annamayà hi prÃïà annopa«ÂambhakÃ÷ / "annaæ dÃma"iti hi Óruti÷ / te«Ãæ saækÊptyai mantrÃ÷ saækalpante / prÃïÃvÃnhi mantrÃnadhÅte nÃbala÷ / mantrÃïÃæ hi saækÊptyai karmÃïyagnihotrÃdÅni saækalpante 'nu«ÂhÅyamÃnÃni mantraprakÃÓitÃni samarthÅbhavanti phalÃya / tato loka÷ phalaæ saækalpate karmakart­samavÃyitayà samarthÅbhavatÅtyartha÷ / lokasya saækÊptyai sarvaæ jagatsaækalpate svarÆpÃvaikalyÃya / etaddhÅdaæ sarvaæ jagadyatphalÃvasÃnaæ tatsarvaæ saækalpamÆlam / ato viÓi«Âa÷ sa e«a saækalpa÷ / ata÷ saækalpamupÃ÷svetyuktvà phalamÃha tadupÃsakasya //2 // _______________________________________________________________________ START ChUp 7,4.3 ## __________ ChUpBh_7,4.3 sa ya÷ saækalpaæ brahmeti brahmabuddhyopÃstekÊptÃnvai dhÃtrÃsyeme lokÃ÷ phalamiti kÊptÃnsamarthitÃnsaækalpitÃnsa vidvÃndhruvÃnnityÃnatyantÃdhruvÃpek«ayà dhruvaÓca svayam / lokino hyadhruvatve loke dhruvakÊptivyartheti dhruva÷ sanprati«ÂhitÃnupakaraïasaæpannÃnityartha÷ / paÓuputrÃdibhi÷ pratiti«ÂhatÅti darÓanÃtsvayaæ ca prati«Âhita ÃtmÅyopakaraïasaæpanno 'vyathamÃnÃnamitrÃditrÃsarah itÃnavyathamÃnaÓca svayamabhisidhyatyabhiprÃpnotÅtyartha÷ / yÃvatsaækalpasya gataæ saækalpagocarastatrÃsya yathÃkÃmacÃro bhavati Ãtmana÷ saækalpasya na tu sarve«Ãæ saækalpasyeti / uttaraphalavirodhÃt / ya÷ saækalpaæ brahmetyupÃsta ityÃdi pÆrvavat //3// ## ======================================================================= START ChUp 7,5.1 ## __________ ChUpBh_7,5.1 cittaæ vÃva saækalpÃdbhÆya÷ / cittaæ cetayit­tvaæ prÃptakÃlÃnurÆpabodhavattvamatÅtÃna gatavi«ayaprayojananirÆpaïasÃmarthyaæ ca tatsaækalpÃdapi bhÆya÷ / katham / yadà vai prÃptamiti cetayate tadà dÃnÃya vÃpohÃya vÃtha saækalpayate 'tha manasyatÅtyÃdi pÆrvavat //1 // _______________________________________________________________________ START ChUp 7,5.2 ## __________ ChUpBh_7,5.2 tÃni saækalpÃdÅni karmaphalÃntÃni cittaikÃyanÃni cittÃtmÃni cittotpattÅni citte prati«ÂhitÃni cittasthitÃnÅtyapi pÆrvavat / ki¤ca cittasya mÃhÃtmyam / yasmÃccittaæ saækalpÃdimÆlaæ tasmÃdyadyapi bahuvidbahuÓÃsrÃdiparij¤ÃnavÃnsannacitto bhavati prÃptÃdicetayit­tvasÃmarthyavirahito bhavati taæ nipuïà laukikÃnÃyamasti vidyamÃno 'pyasatsama evetyenamÃhu÷ / yaccÃyaæ ki¤cicchÃsrÃdi veda ÓrutavÃæstadapyasya v­thaiveti kathayanti / kasmÃt / yadyayaæ vidvÃnsyÃditthamevamacitto na syÃttasmÃdasya ÓrutamapyaÓrutamevetyÃhurityartha÷ / athÃlpavidapi yadi cittavÃnbhavati tasmà etasmai taduktÃrthagrahaïÃyaivotÃpi ÓuÓrÆ«ante Órotumicchanti / tasmÃcca cittaæ hyevai«Ãæ saækalpÃdÅnÃmekÃyanamityÃdi pÆrvavat //2 // _______________________________________________________________________ START ChUp 7,5.3 ## __________ ChUpBh_7,5.3 cittÃnupacitÃnhuddhimadguïai÷ sa cittopÃsako dhruvÃnityÃdi coktÃrtham //3// ## ======================================================================= START ChUp 7,6.1-2 ## ## __________ ChUpBh_7,6.1-2 dhyÃnaæ vÃva cittÃdbhÆya÷ / dhyÃnaæ nÃma ÓÃsroktadevatÃdyÃlambane«vacalo bhinnajÃtÅyairanantarita÷ pratyayasaætÃna÷ / ekÃgrateti yamÃhu÷ / d­Óyate ca dhyÃnasya mÃhÃtmyaæ phalata÷ / katham / yathà yogÅ dhyÃyanniÓcalo bhavati dhyÃnaphalalÃbhe / evaæ dhyÃyatÅva niÓcalà d­Óyate p­thivÅ / dhyÃyatÅvÃntarik«amityÃdi samÃnamanyat / devÃÓca manu«yÃÓca devamanu«yà manu«yà eva và devasamà devamanu«yÃ÷ ÓamÃdiguïasaæpannà manu«yà devasvarÆpaæ na jahatÅtyartha÷ / yasmÃdevaæ viÓi«Âaæ dhyÃnaæ tasmÃdya iha loke manu«yÃïÃmeva dhanairvidyayà guïairvà mahattÃæ mahattvaæ prÃpnuvanti dhanÃdimahattvahetuæ labhanta ityartha÷ / dhyÃnÃpÃdÃæÓà iva dhyÃnasyÃ'pÃdanamÃpÃdo dhyÃnaphalalÃbha ityetattasyÃæÓo 'vayava÷ kalà kÃciddhyÃnaphalalÃbhakalÃvanta ivaivetyartha÷ / te bhavanti niÓcalà iva lak«yante na k«udrà iva / atha ye punaralpÃ÷ k«udrÃ÷ ki¤cidapi dhanÃdimahattvaikadeÓamaprÃptÃste pÆrvoktaviparÅtÃ÷ kalahina÷ kalahaÓÅlÃ÷ piÓunÃ÷ parado«odbhÃsakà upavÃdina÷ parado«aæ sÃmÅpyayuktameva vadituæ ÓÅlaæ yo«Ãæ ta upavÃdinaÓca bhavanti / atha ye mahattvaæ prÃptà dhanÃdinimittaæ te 'nyÃnprati prabhavantÅti prabhavo vidyÃcÃryarÃjeÓvarÃdayo dhyÃnÃpÃdÃæÓà ivetyÃdyuktÃrtham / ato d­Óyate dhyÃnasya mahattvaæ phalato 'to bhÆyaÓcittÃdatastadupÃ÷svetyÃdyuktÃrtham //1-2 // ## ======================================================================= START ChUp 7,7.1 ## __________ ChUpBh_7,7.1 vij¤Ãnaæ vÃva dhyÃnÃdbhÆya÷ / vij¤Ãnaæ ÓÃsrÃrthavi«ayaæ j¤Ãnaæ tasya dhyÃnakÃraïatvÃddhyÃnÃdbhÆyastvam / kathaæ ca tasya bhÆyastvamityÃha-vij¤Ãnena và ­gvedaæ vijÃnÃtyayam­gveda iti pramÃïatayà yasyÃrthaj¤Ãnaæ dhyÃnakÃraïam / tathà yajurvedamityÃdi / ki¤ca paÓvÃdÅæÓca dharmÃdharmau ÓÃsrasiddhau / sÃdhvasÃdhunÅ lokata÷ siddhe, smÃrte và d­«ÂÃd­«ÂÃvi«ayaæ ca sarvaæ vij¤Ãnenaiva vijÃnÃtÅtyartha÷ / tasmÃdyuktaæ dhyÃnÃdij¤Ãnasya bhÆyastvam ato vij¤ÃnamupÃ÷sveti //1 // _______________________________________________________________________ START ChUp 7,7.2 ## __________ ChUpBh_7,7.2 Ó­ïÆpÃsanaphalaæ vij¤Ãnavato vij¤Ãnaæ ye«u loke«u tÃnvij¤Ãnavato lokäj¤ÃnavataÓcÃbhisidhyatyabhiprÃpnoti / vij¤Ãnaæ ÓÃsrÃrthavi«ayaæ j¤Ãnamanyavi«ayaæ naipuïyaæ tadvadbhiryuktÃællokÃnnÃprÃpnotÅtyartha÷ / yÃvadvij¤ÃnasyetyÃdi pÆrvavat //2// ## ======================================================================= START ChUp 7,8.1-2 ## ## __________ ChUpBh_7,8.1-2 balaæ vÃva vij¤ÃnÃdbhÆya÷ / balamityannopayogajanitaæ manaso vij¤eye pratibhÃnasÃmarthyam / anaÓanÃd­gÃdÅni na vai mà pratibhÃnti bho iti Órute÷ / ÓarÅre 'pi tadevotthÃnÃdisÃmarthyaæ yasmÃdvij¤ÃnavatÃæ Óatamapyeka÷ prÃïÅ balavÃnà kampayate yathà hastÅ matto manu«yÃïÃæ Óataæ samuditamapi / yasmÃdevamannÃdyupayoganimittaæ balaæ tasmÃtsa puru«o yadà balÅ balena tadvÃnbhavatyathotthÃtotthÃnasya kartotti«ÂhaæÓca gurÆïÃmÃcÃryasya ca paricarità paricaraïasya ÓuÓrÆ«ÃyÃ÷ kartà bhavati paricarannupasattà te«Ãæ samÅpago 'ntaraÇga÷ prayo bhavatÅtyartha÷ / upasÅdaæÓca samÅpyaæ gacchannekÃgratayÃ'cÃryasyÃnyasya copade«Âurgurordra«Âà bhavati / tatastaduktasya Órotà bhavati / tata idamebhiruktamevamupapadyata ityupapattito mantà bhavati manvÃnaÓca boddhà bhavatyevamevedamiti / tata evaæ niÓcitya taduktÃrthasya kartÃnu«ÂhÃtà bhavati vij¤ÃtÃnu«ÂhÃnaphalasyÃnubhavità bhavatÅtyartha÷ / ki¤ca balasya mÃhÃtmyaæ balena vai p­thivÅ ti«ÂhatÅtyÃdyujvartham //1-2 // ## ======================================================================= START ChUp 7,9.1 ## __________ ChUpBh_7,9.1 annaæ vÃva balÃdbhÆya÷ / balahetutvÃt / kathamannasya balahetutvamityucyate / yasmÃdbalakÃraïamannaæ tasmÃdyadyapi kaÓciddaÓa rÃtrÅrnÃÓnÅyÃtso 'nnopayogÃnimittasya balasya hÃnyà mriyate na cenmriyate yadyu ha jÅvet / d­Óyante hi mÃsamapyanaÓnanto jÅvanta÷ / athavà sa jÅvannapyadra«Âà bhavati gurorapi tata evÃÓrotetyÃdi pÆrvaviparÅtaæ sarvaæ bhavati / atha yadà bahÆnyahÃnyanaÓito darÓanÃdikriyÃsvasamartha÷ sannannasyÃ'yÅ / ÃgamanamÃyo 'nnasya prÃptirityartha÷ / sà yasya vidyate so 'nnasyÃ'yÅ / Ãya ityetadvarïavyatyayena / athÃnnasyÃ'yà ityapi pÃÂha evamevÃrtha÷ / dra«ÂetyÃdikÃryaÓravaïÃt / d­Óyate hyannopayoge darÓanÃdisÃmarthyaæ na tadaprÃptÃvato 'nnamupÃ÷sveti //1 // _______________________________________________________________________ START ChUp 7,9.2 ## __________ ChUpBh_7,9.2 phalaæ cÃnnavata÷ prabhÆtÃnnÃnvai sa lokÃnpÃnavata÷ prabhÆtodakÃæÓcÃnnapÃnayornityasaæbandhÃllokÃnabhisi dhyati / samÃnamanyat //2// ## ======================================================================= START ChUp 7,10.1 #<Ãpo vÃvÃnnÃd bhÆyasya÷ | tasmÃd yadà suv­«Âir na bhavati vyÃdhÅyante prÃïà annaæ kanÅyo bhavi«yatÅti | atha yadà suv­«Âir bhavaty Ãnandina÷ prÃïà bhavanty annaæ bahu bhavi«yatÅti | Ãpa evemà mÆrtà yeyaæ p­thivÅ yad antarik«aæ yad dyaur yat parvatà yad devamanu«yà yat paÓavaÓ ca vayÃæsi ca t­ïavanaspataya÷ ÓvÃpadÃny ÃkÅÂapataÇgapipÅlakam | Ãpa evemà mÆrtÃ÷ | apa upÃssveti || ChUp_7,10.1 ||># __________ ChUpBh_7,10.1 Ãpo vÃvÃnnÃdbhÆyasyo 'nnakÃraïatvÃt / yasmÃdevaæ tasmÃdyadà yasminkÃle suv­«Âi÷ sasyahità Óobhanà v­«Âirna bhavati tadà vyÃdhÅyante prÃïà du÷khino bhavanti / kiænimittamityÃhÃnnamasminsaævatsare na÷ kanÅyo 'lpataraæ bhavi«yatÅti / atha punaryadà suv­«Âirbhavati tadÃ'nandina÷ sukhino h­«ÂÃ÷ prÃïÃ÷ prÃïino bhavantyantaæ bahu prabhÆtaæ bhavi«yatÅti / apsaæbhavatvÃnmÆrtasyÃnnasyÃ'pa evemà mÆrtÃm­rtabhedÃkÃrapariïatà iti mÆrtà yeyaæ p­thivÅ yadantarik«amityÃdi / Ãpa evemà mÆrtà ato 'pa upÃ÷sveti //1 // _______________________________________________________________________ START ChUp 7,10.2 ## __________ ChUpBh_7,10.2 phalaæ-sa yo 'po brahmetyupÃsta Ãpnoti sarvÃnkÃmÃnkÃmyÃnmÆrtimato vi«ayÃnityartha÷ / apsaæbhavatvÃcca t­pterambupÃsanÃtt­ptimÃæÓca bhavati / samÃnamanyat //2// ## ======================================================================= START ChUp 7,11.1 ## __________ ChUpBh_7,11.1 tejo vÃvÃdbhyo bhÆya÷ / tejaso 'pakÃraïatvÃt / kathamapkÃraïatvamityÃha / yasmÃdabyonistejastasmÃttadvà etattejo vÃyumÃg­hyÃva«Âabhya svÃtmanà niÓcalÅk­tya vÃyumÃkÃÓamabhitapatyÃkÃÓamabhivyÃpnuvattapati yadà tadÃ'hurlaukikà niÓocati saætapati sÃmÃnyena jagannitapati dehÃnato var«i«yati và iti / prasiddhaæ hi loke kÃraïamabhyudyataæ d­«Âavata÷ kÃrya bhavi«yatÅti vij¤Ãnam / teja eva tatpÆrvamÃtmÃnamudbhÆtaæ darÓayitvÃthÃnantaramapa÷ s­jate 'to 'psra«Â­tvÃdbhÆnyo 'dbhyasteja÷ / ki¤cÃnyattadetatteja eva stanayitnurÆpeïa var«aheturbhavati / katham / ÆrdhvÃbhiÓcordhvagÃbhirvidyudbhistiraÓcÅbhiÓca tiryaggatÃbhiÓca sahÃ'hrÃdÃ÷ stananaÓabdÃÓcaranti / tasmÃttaddarÓanÃdÃhurlaukikà vidyotate stanayati var«i«yati và ityÃdyuktÃrtham / atasteja upÃ÷sveti //1 // _______________________________________________________________________ START ChUp 7,11.2 ## __________ ChUpBh_7,11.2 tasya tejasa upÃsanaphalaæ-tejasvÅ vai bhavati / tejasvata eva ca lokÃnbhÃsvata÷ prakÃÓavato 'pahatatamaskÃnbÃhyÃdhyÃtmikÃj¤ÃnÃdyapanÅtatamaskÃnabhisidhyati / ­jvarthamanyat //2// ## ======================================================================= START ChUp 7,12.1 #<ÃkÃÓo vÃva tejaso bhÆyÃn | ÃkÃÓe vai sÆryÃcandramasÃv ubhau vidyun nak«atrÃïy agni÷ | ÃkÃÓenÃhvÃyati | ÃkÃÓena s­ïoti | ÃkÃÓena pratis­ïoti | ÃkÃÓe ramate | ÃkÃÓe na ramate | ÃkÃÓe jÃyate | ÃkÃÓam abhijÃyate | ÃkÃÓam upÃssveti || ChUp_7,12.1 ||># __________ ChUpBh_7,12.1 ÃkÃÓo vÃva tejaso bhÆyÃn / vÃyusahitasya tejasa÷ kÃraïatvÃdvyomno vÃyumÃg­hyeti tejasà sahokto vÃyuriti p­thagiha noktastejasa÷ / kÃraïaæ hi loke kÃryÃdbhÆyo d­«Âam / yathà ghaÂÃdibhyo m­ttathÃ'kÃÓo vÃyusahitasya tejasa÷ kÃraïamiti tato bhÆyÃn / katham / ÃkÃÓo vai sÆryÃcandramasÃvubhau tejorÆpau vidyunnak«atrÃïyagniÓca tejorÆpÃïyÃkÃÓe 'nta÷ / yacca yasyÃntarvarti tadalpaæ bhÆya itarat / ki¤cÃ'kÃÓenÃ'hvayati cÃnyamanya ÃhÆtaÓcetara ÃkÃÓena Ó­ïotyanyoktaæ ca Óabdamanya÷ pratiÓ­ïotyÃkÃÓe ramate krŬatyanyonyaæ sarvastathà na ramate cÃ'kÃÓe vadhvÃdiviyoga ÃkÃÓe jÃyate na mÆrtenÃva«Âabdhe / tathÃ'kÃÓamabhilak«yÃÇkurÃdi jÃyate na pratilomam / ata ÃkÃÓamupÃ÷sva //1 // _______________________________________________________________________ START ChUp 7,12.2 ## __________ ChUpBh_7,12.2 phalaæ Ó­ïvÃkÃÓavato vai vistÃrayuktÃnsa vidvÃællokÃnprakÃÓavata÷ / prakÃÓÃkÃÓayornityasaæbandhÃtprakÃÓavataÓca lokÃnasaæbÃdhÃnsaæbÃdhanaæ saæbÃdha÷ saæbÃdho 'nyonyapŬà tadrahitÃnasaæbÃdhÃnurugÃyavato vistÅrïagatÅnvistÅrïapracÃrÃællokÃnabhisidhyati / yÃvadÃkÃÓasyetyÃdyuktÃrtham //2// ## ======================================================================= START ChUp 7,13.1-2 ## ## __________ ChUpBh_7,13.1-2 smaro vÃvÃ'kÃkÃÓÃdbhÆya÷ / smaraïaæ smaro 'nta÷karaïadharma÷ / sa ÃkÃÓÃdbhÆyÃniti dra«Âavyaæ liÇgavyatyayena smartu÷ smaraïe hi satyÃkÃÓÃdi sarvamarthavatsmaraïavato bhogyatvÃt / asati tu smarame sadapyasadeva / sattvakÃryÃbhÃvÃt / nÃpi sattvaæ sm­tyabhÃve ÓakyamÃkÃÓÃdÅnÃmavagantumityata÷ smaraïasyÃ'kÃÓÃdbh­yastvam / d­Óyate hi loke smaraïasya bhÆyastvaæ yasmÃttasmÃdyadyapi samudità bahava ekasminnÃsÅrannupaviÓeyuste tatrÃ'sÅnà anyonyabhëitamapi na smarantaÓcetsyurnaiva te ka¤cana Óabdaæ Ó­ïuyustathà na manvÅranmantavyaæ cetsmareyustadà manvÅransm­tyabhÃvÃnna manvÅraæstathà na vijÃnÅran / yadà vÃva te smareyurmantavyaæ vij¤Ãtavyaæ Órotavyaæ cÃtha Ó­ïuyuratha manvÅrannatha vijÃnÅran / tathà smareïa vai mama putrà eta iti putrÃnvijÃnÃti smareïa paÓÆn / ato bhÆyastvÃtsmaramupÃ÷sveti / uktÃrthamanyat //1-2 // ## ======================================================================= START ChUp 7,14.1 #<ÃÓà vÃva smarÃd bhÆyasÅ | ÃÓeddho vai smaro mantrÃn adhÅte karmÃïi kurute putrÃæÓ ca paÓÆæÓ cecchata imaæ ca lokaæ amuæ cecchate | ÃÓÃm upÃssveti || ChUp_7,14.1 ||># __________ ChUpBh_7,14.1 ÃÓà vÃva smarÃdbhÆyasÅ / ÃÓÃprÃptavastvÃkÃÇk«Ã'Óà t­«ïà kÃma iti yÃmÃhu÷ paryÃyai÷ sà ca smarÃdbhÆyasÅ / katham / ÃÓayà / hyanta÷karaïasthayà smarati smartavyam / ÃÓÃvi«ayarÆpaæ smarannasau smaro bhavatyata ÃÓeddha ÃÓayÃbhivardhita÷ smarabhÆta÷ smarann­gÃdÅnmantrÃnadhÅte 'dhÅtya ca tadarthaæ brÃhmaïebhyo vidhÅæÓca Órutvà karmÃïi kurute tatphalÃÓayaiva putrÃæÓca karmaphalabhÆtÃnicchate 'bhivächatyÃÓayaiva tatsÃdhanÃnyanuti«Âhati / imaæ ca lokamÃÓeddha eva smaraællokasaægrahahetubhiricchate / amuæ ca lokamÃÓeddha÷ smaraæstatsÃdhanÃnu«ÂhÃnenecchate 'ta ÃÓÃraÓÃnÃvabaddhaæ smarÃkÃÓÃdinÃmaparyantaæ jagaccakrÅbhÆtaæ pratiprÃïi / atra ÃÓa ÃyÃ÷ smarÃdapi bhÆyastvamityata ÃÓÃmupÃ÷sva //1 // _______________________________________________________________________ START ChUp 7,14.2 ## __________ ChUpBh_7,14.2 yastvÃÓÃæ brahmetyupÃste Ó­ïu tasya phalam / ÃÓayà sadopÃsitayÃsyopÃsakasya sarve kÃmÃ÷ sam­dhyanti sam­ddhiæ gacchanti / amoghà hÃsyÃ'Ói«a÷ prÃrthanÃ÷ sarvà bhavanti yatprÃrthitaæ sarvaæ tadavaÓyaæ bhavatÅtyartha÷ / yÃvadÃÓÃyà gatamityÃdi pÆrvavat //2// ## ======================================================================= START ChUp 7,15.1 ## __________ ChUpBh_7,15.1 nÃmopakramamÃÓÃntaæ kÃryakÃraïatvena nimittanaimittikatvena cottarottarabhÆyastayÃvasthitaæ sm­tinimittasadbhÃvamÃÓÃraÓanÃpÃÓairvipÃÓitaæ sarvaæ sarvato bisamiva tantubhiryasminprÃïe samarpitam / yena ca sarvato vyÃpinÃntarbahirgatena sÆtre maïigaïà iva sÆtreïa grathitaæ vidh­taæ ca / sa e«a prÃïo và ÃÓÃyà bhÆyÃn / kathamasya bhÆyastvamityÃha d­«ÂÃntena samarthayaæstadbhÆyastvam / yathà vai loke rathacakrasyÃrà rathanÃbhau samarpitÃ÷ saæprotÃ÷ saæpraveÓità ityetat / evamasmiælliÇgasaæghÃtarÆpe prÃïe praj¤Ãtmani dehike mukhye yasminparà devatà nÃmarÆpavyÃkaraïÃyÃ'darÓÃdau pratibimbivajjÅvenÃ'tmanÃnuprati«Âà / yaÓca mahÃrÃjasyeva sarvÃdhikÃrÅÓvarasya / "kasminnannvahamutkrÃnta utkrÃnto bavi«yÃmi kasminvà prati«Âhite prati«ÂhÃsyÃmÅti sa prÃïamas­jata"iti Órute÷ yastu cchÃyevÃnugata ÅÓvaram / "tadyathà rathasyÃre«u nemirarpito nÃbhÃvarà arpità evamevaità bhÆtamÃtrÃ÷ praj¤ÃmÃtrÃsvarpitÃ÷ praj¤ÃmÃtrÃ÷ prÃïe 'rpitÃ÷ / " "sa e«a prÃïa eva praj¤ÃtmÃ"iti kau«ÅtakinÃm / ata evamasminprÃïe sarvaæ yathoktaæ samarpitam / ata÷ sa e«a prÃïo 'paratantra÷ prÃïena svaÓaktyaiva yÃti nÃnyak­taæ gamanÃdikriyÃsvasya sÃmarthyamityartha÷ / sarvaæ kriyÃkÃrakaphalabhedajÃtaæ prÃïa eva na prÃïÃdbahirbhÆtamastÅti prakaraïÃrtha÷ / prÃïa÷ prÃïaæ dadÃti yaddadÃti tatsvÅtmabhÆtameva / yasmai dadÃti tadapi prÃïÃyaiva / ata÷ pitrÃdyÃkhyo 'pi prÃïa eva //1 // _______________________________________________________________________ START ChUp 7,15.2 ## __________ ChUpBh_7,15.2 kathaæ pitrÃdiÓabdÃnÃæ prasiddhÃrthotsargeïa prÃïavi«ayatvamiti / ucyate - sati prÃïe pitrÃdi«u pitrÃdiÓabdaprayogÃttadutkrÃntau ca prayogÃbhÃvÃt / kathaæ tadityÃha / sa ya÷ kaÓcitpitrÃdÅnÃmanyatamaæ yadi taæ bh­Óamiva tadananurÆpamiva ki¤cidvacanaæ tvaÇkÃrÃdiyuktaæ pratyÃha tadainaæ pÃrÓvasthà Ãhurvivekino dhiktvÃstu dhigastu tvÃmityevam / pit­hà vai tvaæ piturhantetyÃdi //2 // _______________________________________________________________________ START ChUp 7,15.3 ## __________ ChUpBh_7,15.3 athainÃnevotkrÃntaprÃïÃæstyaktadehÃnatha yadyapi ÓÆlena samÃsaæ samasya vyatidahedvyatyasya saædahedevamapyatikrÆraæ karma samÃsavyatyÃsÃdiprakÃreïa dahanalak«aïaæ taddehasaæbaddhameva kurvÃïaæ naivainaæ brÆyu÷ pit­hetyÃdi / tasmÃdanvayavyatirekÃbhyÃmavagamyata etatpitrÃdyÃkhyo 'pi prÃïa eveti //3 // _______________________________________________________________________ START ChUp 7,15.4 ## __________ ChUpBh_7,15.4 tasmÃtprÃïo hyevaitÃni pitrÃdÅni sarvÃïi bhavati calÃni sthirÃïi ca / sa và e«a prÃïavidevaæ yathoktaprakÃreïa paÓyanphalato 'nubhavannevaæ manvÃna upapattibhiÓcintayannevaæ vijÃnannupapattibhi÷ saæyojyaivameveti niÓcayaæ kurvannityartha÷ / mananavij¤ÃnÃbhyÃæ hi saæbhÆta÷ ÓÃsrÃrtho niÓcito d­«Âo bhavet / ata evaæ paÓyannativÃdÅ bhavati nÃmÃdyÃÓÃntamatÅtya vadanaÓÅlo bhavatÅtyartha÷ / taæ cedbrÆyustaæ yadyevamativÃdinaæ sarvadà sarvai÷ ÓabdairnÃmÃdyÃÓÃntamatÅtya vartamÃnaæ prÃïamevaæ vadantamevaæ paÓyantamativadanaÓÅlamativÃdinaæ brahmÃdistambaparyantasya hi jagata÷ prÃïa ÃtmÃhamiti bruvÃïaæ yadi brÆyurativÃdyasÅti / bìhamativÃdyasmÅti brÆyÃnnÃpahnuvÅta / kasmÃddhyasÃvapahnuvÅta / yatprÃïaæ sarveÓvaramayamahamasmÅtyÃtmatvenopagata÷ //4// ## _______________________________________________________________________ START ChUp 7,16.1 ## __________ ChUpBh_7,16.1 sa e«a nÃrada÷ sarvÃtiÓayaæ prÃïaæ svamÃtmÃnaæ sarvÃtmÃnaæ Órutvà nÃta÷ paramastÅtyupararÃma / na pÆrvavatkimasti bhagava÷ prÃïÃdbhÆya iti papraccha / yatastamevaæ vikÃrÃn­tabrahmavij¤Ãnena paritu«Âamak­tÃrthaæ paramÃrthasatyÃtivÃdinamÃtmÃnaæ manyamÃnaæ yogyaæ Ói«yaæ mithyÃgrahaviÓe«ÃdvipracyÃvayannÃha bhagavÃnsanatkumÃra÷ / e«a tu và ativadati yamahaæ vak«yÃmi na prÃïavidativÃdÅ paramÃrthata÷ / nÃmÃdyapek«aæ tu tasyÃtivÃditvam / yastu bhÆmÃkhyaæ sarvÃtikrÃntaæ tattvaæ paramÃrthasatyaæ veda so 'tivÃdÅtyata Ãha-e«a tu và ativadati ya÷ sateyana paramÃrthasatyavij¤ÃnavattayÃtivadati / so 'haæ tvÃæ prapanno bhagavansatyenÃtivadÃni tathÃmÃæ niyunaktu bhagavÃnyathÃhaæ satyenÃtivadÃnÅtyabhiprÃya÷ / yadyevaæ satyenÃtivaditumicchasi satyameva tu tÃvadvijij¤Ãsitavyamityukta Ãha nÃrada÷ / tathÃstu tarhi satya bhagavo vijij¤Ãse viÓe«eïa j¤Ãtumiccheyaæ tvatto 'hamiti //1// ## _______________________________________________________________________ START ChUp 7,17.1 ## __________ ChUpBh_7,17.1 yadà vai satyaæ paramÃrthato vijÃnÃtÅdaæ paramÃrtha÷ satyamiti, tato 'n­taæ vikÃrajÃtaæ vÃcÃrambhaïaæ hitvà sarvavikÃrÃvasthaæ sadevaikaæ satyamiti tadevÃtha vadati yadvadati / nanu vikÃro 'pi satyameva / "nÃmarÆpe satyaæ tÃbhya mayaæ prÃïaÓchanna÷" / "prÃïà vai satyaæ te«Ãme«a satyam"iti ÓrutyantarÃt / satyamuktaæ satyatvaæ Órutyantare vikÃrasya na tu paramÃrthÃpek«amuktaæ kiæ tarhÅndriyavi«ayatvÃpek«aæ sacca tyacceti satyamityuktaæ taddvÃreïa ca paramÃrthasatyasyopalabdhirvivak«iteti / prÃïà vai satyaæ te«Ãme«a satyamiti coktam / ihÃpi tadi«Âameva / iha tu praïavi«ayÃtparamÃrthasatyavij¤ÃnÃbhimÃnÃdvyutthÃpya nÃradaæ yatsadeva satyaæ paramÃrthato bhÆmÃkhyaæ tadvij¤Ãpayi«yÃmÅtye«a viÓe«ato vivak«itor'tha÷ / nÃvijÃnansatyaæ vadati yastvavijÃnanvadati so 'gnyÃdiÓabdenÃgnyadÅnparamÃrthasadrÆpÃnmanyamÃno vadati na tu te rÆpatrayavyatirekeïa paramÃrtha÷ santi / tathà tÃnyapi rÆpÃïi sadapek«ayà naiva santÅtyato nÃvijÃnansatyaæ vadati / vijÃnanneva satyaæ vadati / na ca tatsatyavij¤Ãnamavijij¤ÃsitamaprÃrthitaæ j¤Ãyata ityÃha-vij¤Ãnaæ tveva vijij¤Ãsitavyamiti / yadyevaæ vij¤Ãnaæ bhagavo vijij¤Ãsa iti / evaæ satyÃdÅnÃæ cottarottarÃïÃæ karotyantÃnÃæ pÆrvapÆrvahetutvaæ vyÃkhyeyam //1// ## _______________________________________________________________________ START ChUp 7,18.1 ## __________ ChUpBh_7,18.1 yadà vai manuta iti / matirmananaæ tarko mantavyavi«aya Ãdara÷ //1// ## _______________________________________________________________________ START ChUp 7,19.1 ## __________ ChUpBh_7,19.1 Ãstikyabuddhi÷ Óraddhà //1// ## _______________________________________________________________________ START ChUp 7,20.1 ## __________ ChUpBh_7,20.1 ni«Âhà guruÓuÓrÆ«Ãdistatparatvaæ brahmavij¤ÃnÃya //1// ## _______________________________________________________________________ START ChUp 7,21.1 ## __________ ChUpBh_7,21.1 yadà vai karoti / k­tirindriyasaæyamaÓcittaikÃgratÃkaraïaæ ca / satyÃæ hi tasyÃæ ni«ÂhÃdÅni yathoktÃni bhavanti vij¤ÃnÃvasÃnÃni //1// ## _______________________________________________________________________ START ChUp 7,22.1 ## __________ ChUpBh_7,22.1 sÃpi k­tiryadà sukhaæ labhate sukhaæ niratiÓayaæ vak«yamÃïaæ labdhavyaæ mayeti manyate tadà bhavatÅtyartha÷ / yathà d­«Âaphalasukhà k­tistathehÃpi nÃsukhaæ labdhvà karoti / bhavi«yadapi phalaæ labdhvetyucyate / taduddiÓya prav­ttyupapatte÷ / athedÃnÅæ k­tyÃdi«Ættarottare«u satsu satyaæ svayameva pratibhÃsata iti na tadvij¤ÃnÃya p­thagyatna÷ kÃrya iti prÃptaæ tata idamucyate / sukhaæ tveva vijij¤ÃsitavyamityÃdi / sukhaæ bhagavo vijij¤Ãsa ityabhimukhÅbhÆtÃyÃ'ha //1// ## _______________________________________________________________________ START ChUp 7,23.1 ## __________ ChUpBh_7,23.1 yo vai bhÆmà mahanniratiÓayaæ bahviti paryÃyÃstatsukham / tator'vÃksÃtiÓayatvÃdalpam / atastasminnalpe sukhaæ nÃsti / alpasyÃdhikat­«ïÃhetutvÃt / t­«ïà ca du÷khabÅjaæ / na hi du÷khabÅjaæ sukhaæ d­«Âaæ jvarÃdi loke / tasmÃdyuktaæ nÃlpe sukhamastÅti / ato bhÆmaiva sukham / t­«ïÃdidu÷khabÅjatvÃsaæbhavÃdbhÆmna÷ //1// ## _______________________________________________________________________ START ChUp 7,24.1 ## __________ ChUpBh_7,24.1 kiælak«aïo 'sau bhÆmetyÃha-yatra yasminbhÆmni tattve nÃnyaddra«Âavyamanyena karaïena dra«ÂÃnyo vibhakto d­ÓyÃtpaÓyati / tathà nÃnyacch­ïoti / nÃmarÆpayorevÃntarbhÃvÃdvi«ayabhedasya tadgrÃhakayoreveha darÓanaÓravaïayorgrahaïamanye«Ãæ copalak«aïÃrthatvena / mananaæ cÃtroktaæ dra«Âavyaæ nÃnyanmanuta iti / prÃyaÓo mananapÆrvakatvÃdvij¤Ãnasya / tathà nÃnyadvijÃnÃti / evaælak«aïo ya÷ sa bhÆmà / kimatra prasidrÃnyadarÓanÃbhÃvo bhÆmnyucyate nÃnyatpaÓyatÅtyÃdinÃ, athÃnyanna paÓyatyÃtmÃnaæ paÓyatÅtyetat / ki¤cÃta÷ / yadyanyadarÓanÃdyabhÃvamÃtramityucyate tadà dvaitasaævyavahÃravilak«aïo bhÆmetyuktaæ bhavati / athÃnyadraÓanaviÓe«aprati«edhenÃ'tmÃnaæ paÓyatÅtyucyate tadaikasminneva kriyÃkÃrakaphalabhedo 'bhyupagato bhavet / yadyevaæ ko do«a÷ syÃt / nanvayameva do«a÷ saæsÃrÃniv­tti÷ / kriyÃkÃrakaphalabhedo hi saæsÃra iti / Ãtmaikatva eva kriyÃkÃrakaphalabheda÷ saæsÃravilak«aïa iti cet / na / Ãtmano nirviÓe«aikatvÃbhyupagame darÓanÃdikriyÃkÃrakaphalabhedÃbhyupagamasya ÓabdamÃtratvÃt / anyadarÓanÃdyabhÃvoktipak«e 'pi yatretyanyanna paÓyatÅti ca viÓe«aïe anarthake syÃtÃmiti cet / d­Óyate hi loke yatra ÓÆnye g­he 'nyanna paÓyatÅtyukte stambhÃdÅnÃtmÃnaæ ca na na paÓyatÅti gamyate / evamihÃpÅti cet / na / tattvamasÅtyekatvopadeÓÃdadhikaraïÃdhikartavyabhedÃnupapatte÷ / tathà sadekamevÃdvitÅyaæ satyamiti «a«Âhe nirdhÃritatvÃt / "ad­Óye 'nÃtmye" "na saæd­Óe ti«Âhati rÆpamasya" "vij¤ÃtÃramare kena vijÃnÅyÃt"ityÃdiÓrutibhya÷ svÃtmani darÓanÃdyanupapatti÷ / yatreti viÓe«aïamanarthakaæ prÃptamiti cet / na / avidyÃk­tabhedÃpek«atvÃt / yathà satyekatvÃdvitÅyatvabuddhiæ prak­tÃmapek«ya sadekamevÃdvitÅyamiti saækhyÃdyanarhamapyucyate / evaæ bhÆmnyekasminneva yatreti viÓe«aïam / avidyÃvasthÃyÃmanyadarÓanÃnuvÃdena ca bhÆmnastadabhÃvatvalak«aïasya vivak«itatvÃnnÃnyatpaÓyatÅti viÓe«aïam / tasmÃtsaæsÃravyavahÃro bhÆmni nÃstÅti samudÃyÃrtha÷ / atha yatrÃvidyÃvi«aye 'nyo 'nyenÃnyatpaÓyatÅti tadalpamavidyÃkÃlabhÃvÅtyartha÷ / yathà svapnad­Óyaæ vastu prÃk prabodhÃttatkÃlabhÃvÅti tadvat / tata eva tanmartyaæ vinÃÓi svapnavastuvadeva tadviparoto bhÆmà yastadam­tam / tacchabdo 'm­tatvapara÷ / sa tarhyevaælak«aïo bhÆmà he bhagavankasminprati«Âhita ityuktavantaæ nÃradaæ pratyÃha sanatkimÃra÷ / sve mahimnÅti sva ÃtmÅye mahimni mÃhÃtmye vibhÆtau prati«Âhito bhÆmà / yadi prati«ÂhÃmicchasi kvacidyadi và paramÃrthameva p­cchasi na mahimnyapi prati«Âhita iti brÆma÷ / aprati«Âhito 'nÃÓrito bhÆmà kvacidapÅtyartha÷ //1 // _______________________________________________________________________ START ChUp 7,24.2 ## __________ ChUpBh_7,24.2 yadi svamahimni prati«Âhito bhÆmà kathaæ tarhyaprati«Âha ucyate / Ó­ïu / go 'ÓvÃdÅha mahimetyÃcak«ate / gÃvaÓcÃÓvÃÓca go 'Óvaæ dvandvaikavadbhÃva÷ / sarvatra gavÃÓvÃdi mahimeti prasiddhaæ tadÃÓritastatprati«ÂhaÓcaitro bhavati, yathà nÃhamevaæ svato 'nyaæ mahimÃnamÃÓrito bhÆmà caitravaditi bravÅmyatra hetutvenÃnyo hyanyasminprati«Âhita iti vyavahitena sambandha÷ / kintvevaæ bravÅmÅti hovÃca-sa evetyÃdi //2// ## ======================================================================= START ChUp 7,25.1 ## __________ ChUpBh_7,25.1 kasmÃtpuna÷ kvacinna prati«Âhita ityucyate / yasmÃtsa eva bhÆmÃdhastÃnna tadvyatirekeïÃnyadvidyate yasminprati«Âhita÷ syÃt / tathopari«ÂÃdityÃdi samÃnam / sati bhÆmno 'nyasminbhÆmà hi prati«Âhita÷ syÃnna tu tadasti / sa eva tu sarvam / atastasmÃdasau na kvacitprati«Âhita÷ / yatra nÃnyatpaÓyatÅtyadhikaraïÃdhikartavyatÃnirdeÓÃtsa evÃdhastÃditi ca parok«anirdeÓÃddra«ÂarjÅvÃdanyobhÆmà syÃdityÃÓaÇkà kasyacinmà bhÆdityathÃto 'nantaramahaÇkÃrÃdeÓo 'haÇkÃreïÃ'diÓyata ityahaÇkÃrÃdeÓa÷ / dra«ÂurananyatvadarÓanÃrthaæ bhÆmaiva nirdiÓyate 'haÇkÃreïÃhamevÃdhastÃdityÃdinà //1 // _______________________________________________________________________ START ChUp 7,25.2 ## __________ ChUpBh_7,25.2 ahaÇkÃreïa dehÃdisaæghÃto 'pyÃdiÓyate 'vivekibhirityatastadÃÓaÇkà mà bhÆdityathÃnantaramÃtmÃdeÓa Ãtmanaiva kevalena satsvarÆpeïa ÓuddhenÃ'diÓyate / Ãtmaiva sarvata÷ sarvamityevamekamajaæ sarvato vyomavatpÆrïamanyaÓÆnyaæ paÓyansa và e«a vidvÃnmananavij¤ÃnÃbhyÃmÃtmaratirÃtmanyeva ratÅ ramaïaæ yasya so 'yamÃtmarati÷ / tathÃ'tmakrŬa÷ / dehamÃtrasÃdhanà ratirbÃhyasÃdhanà krŬà / loke srÅbhi÷ sakhibhiÓca krŬatÅti darÓanÃt na tathà vidu«a÷ kiæ tarhyÃtmavij¤Ãnanimittamevobhayaæ bhavatÅtyartha÷ / mithunaæ dvaændvajanitaæ sukhaæ tadapi dvandvanirapek«aæ yasya vidu«a÷ / tathÃ'tmÃnanda÷ ÓabdÃdinimitta Ãnando 'vidu«Ãæ na tathÃsya vidu«a÷ kiæ tarhyÃtmanimittameva sarvaæ sarvadà sarvaprakÃreïa ca dehajÅvitabhogÃdinimittabÃhyavastunirapek«a ityartha÷ / sa evaælak«aïo vidväjÅvanneva svÃrÃjye 'bhi«ikta÷ patite 'pi dehe svarìeva bhavati / yata evaæ bhavati tata eva tasya sarve«u loke«u kÃmacÃro bhavati / prÃïÃdi«u pÆrvabhÆmi«u tatrÃsyeti tÃvanmÃtraparicchinnakÃmacÃratvamuktamanrÃjatvaæ cÃrthaprÃptaæ sÃtiÓayatvÃdyathÃprÃptasvÃrÃjyakÃmacÃratvÃnuvÃdena tatanniv­ttirihocyate sa svarìityÃdinà / atha punarye 'nyathÃta uktadarÓanÃdanyathà vaiparÅtyena yathoktameva và samyaÇna viduste 'nyarÃjÃno bhavanti anya÷ paro rÃjà svÃmÅ ye«Ãæ te 'nyarÃjÃnaste / ki¤ca k«ayyo loko ye«Ãæ te k«ayylokÃ÷ / bhedadarÓanasyÃlpavi«ayatvÃdalpaæ ca tanmartyamityavocÃma / tasmÃdye dvaitadarÓinaste k«ayyalokÃ÷ svadarÓanÃnurÆpyeïaiva bhavantyata eva te«Ãæ sarve«u loke«vakÃmacÃro bhavati //2// ## ======================================================================= START ChUp 7,26.1 ## __________ ChUpBh_7,26.1 tasya ha và etasyetyÃdi svÃrÃjyaæ prÃptasya prak­tasya vidu«a ityartha÷ / prÃksadÃtmavij¤ÃnÃtsvÃtmano 'nyasmÃtsata÷ prÃïÃdernÃmÃntasyotpattipralayÃvabhÆtÃæ sadÃtmÃvij¤Ãne tu satÅdÃnÅæ svÃtmata eva saæv­ttau tathà sarvo 'pyanyo vyavahÃra Ãtmata eva vidu«a÷ //1 // _______________________________________________________________________ START ChUp 7,26.2 ## __________ ChUpBh_7,26.2 ki¤ca tadetasminnartha e«a Óloko mantro 'pi bhavati / na paÓya÷ paÓyatÅti paÓyo yathoktadarÓÅ vidvÃnityartha÷ / m­tyuæ maraïaæ rogaæ jvarÃdi du÷khatÃæ du÷khabhÃvaæ cÃpi na paÓyati / sarvaæ ha sarvameva sa paÓya÷ paÓyatyÃtmÃnameva sarvaæ tata÷ sarvamÃpnoti sarvaÓa÷ sarvaprakÃrairiti / ki¤ca sa vidvÃnprÃks­«ÂiprabhedÃdekadhaiva bhavatyekadhaiva ca saæsridhÃdibhedairanantabhedaprakÃro bhavati s­«ÂikÃle / puna÷ saæhÃrakÃle mÆlameva svaæ pÃramÃrthakamekadhÃbhÃvaæ pratipadyate svatantra eveti vidyÃæ phalena prarocayanstauti / athedÃnÅæ yathoktÃyà vidyÃyÃ÷ samyagavabhÃsakÃraïaæ mukhÃvabhÃsakÃraïasyevÃ'darÓasya viÓuddhikÃraïaæ sÃdhanamupadiÓyate-ÃhÃraÓuddhau / Ãhriyata ityÃhÃra÷ ÓabdÃdivi«ayavij¤Ãnaæ bhokturbhogÃyÃ'hriyate viÓuddhikÃraïaæ sÃdhanamupadiÓyate-ÃhÃraÓuddhau / Ãhriyata ityÃhara÷ ÓabdÃdivi«ayavij¤Ãnaæ bhokturbhogÃyÃ'hriyate tasya vi«ayopalabdhilak«aïasya vij¤Ãnasya ÓuddhirÃhÃraÓuddhÅ rÃgadve«amohado«airasaæs­«Âaæ vi«ayavij¤Ãnamityartha÷ / tasyÃmÃhÃrÃÓuddhau satyÃæ tadvato 'nta÷karaïasya sattvasya Óuddhirnairmalyaæ bhavati / sattvaÓuddhau ca satyÃæ yathÃvagate bhÆmÃtmani dhruvÃvicchinnà sm­tiravismaramaæ bhavati / tasyÃæ ca labdhÃyÃæ sm­tilambhe sati sarve«ÃmavidyÃk­tÃnarthapÃÓarÆpÃïÃmanekajanmÃntarÃnubhavabhÃvanÃkaÂhinÅk­tÃnÃæ h­dayÃk«ayÃïÃæ granthÅnÃæ vipramok«o viÓe«eïa pramok«aïaæ vinÃÓo bhavatÅti / yata etaduttarottaraæ yathoktamÃhÃraÓuddhimÆlaæ tasmÃtsà kÃryetyartha÷ / sarvaæ ÓÃsrÃrthamaÓe«ata uktvÃ'khyÃyikÃmupasaæharati Óruti÷-tasmai m­ditaka«ÃyÃya vÃrk«Ãdiriva ka«Ãyo rÃgadve«Ãdido«a÷ sattvasya ra¤janÃrÆpatvÃtsa j¤ÃnavairÃgyÃbhyÃsarÆpak«Ãreïa k«Ãlito m­dito vinÃÓito yasya nÃradasya tasmai yogyÃya m­ditaka«ÃyÃya tamaso 'vidyÃlak«aïÃtpÃraæ paramÃrthatattvaæ darÓayati darÓitavÃnityartha÷ / ko 'sau, bhagavÃn-"utpattiæ pralayaæ caiva bhÆtÃnÃmÃgatiæ gatim / vetti vidyÃmavidyÃæ ca sa vÃcyo bhagavÃniti // " evandharmà sanatkumÃra÷ / tameva sanatkumÃraæ devaæ skanda ityÃcak«ate kathayanti tadvida÷ / dvirvacanamadhyÃyaparisamÃptyartham //2 // // ## ## _____________________________________________________________ ## ## _______________________________________________________________________ START ChUp 8,1.1 ## __________ ChUpBh_8,1.1 yadyapi digdeÓakÃlÃdibhedaÓÆnyaæ brahma sadekamevÃdvitÅyamÃtmaivedaæ sarvamiti «a«Âhasaptamayoradhigataæ tathÃpÅha mandabuddhÅnÃæ digdeÓÃdibhedavadvastvityevaæ bhÃvità buddhirna Óakyate sahasà paramÃrthavi«ayà kartumityanadhigamya ca brahma na puru«Ãrthasiddhiriti tadadhigamÃya h­dayapuï¬arÅkadeÓa upade«Âavya÷ / yadyapi satsamyakpratyayaikavi«ayà kartumityÃnadhigamya ca brahma na puru«Ãrthasiddhiriti tadadhigamÃya h­dayapuï¬arÅkadeÓa upade«Âavya÷ / yadyapi satsamyakpratyayaikavi«ayaæ nirguïaæ cÃ'tmatattvaæ tathÃpi mandabuddhÅnÃæ guïavattvasye«ÂatvÃtsatyakÃmÃdiguïavattvaæ ca vaktavyam / tathà yadyapi brahmavidÃæ stryÃdivi«ayebhya÷ svayamevoparamo bhavati tathÃpyanekajanmavi«ayasevÃbhyÃsajanità vi«ayavi«ayà t­«ïà na sahasà nivartayituæ Óakyata iti brahmacaryÃdisÃdhanaviÓe«o vidhÃtavya÷ / tathà yadyapyÃtmaikatvavidÃæ gant­gamanagantavyÃbhÃvÃdavidyÃviÓe«asthitinimittak«aye gagana iva vidyududbhÆta iva vÃyurdagdhendhana ivÃgni÷ svÃtmanyeva niv­ttistathÃpi gant­gamanÃdivÃsitabuddhÅnÃæ h­dayadeÓaguïaviÓi«ÂabrahmopÃsakÃnÃæ mÆrdhanyayà nìyà gatirvaktavyetya«Âama÷ prapÃÂhaka Ãrabhyate / digdeÓaguïagatiphalabhedaÓÆnyaæ hi paramÃrthasadadvayaæ brahmamandabuddhÅnÃmasadiva pratibhÃti / sanmÃrgasthÃstÃvadbhavantu tata÷ Óanai÷ paramÃrthasadapi grÃhayi«yÃmÅti manyate Óruti÷ / athÃnantaraæ yadidaæ vak«yamÃïaæ daharamalpaæ puï¬arÅkaæ puï¬arÅkasad­Óaæ veÓmeva veÓma dvÃrapÃlÃdimattvÃt / asminbrahmapure brahmaïa÷ parasya puraæ rÃj¤o 'nekaprak­timadyathÃpuraæ tathedamanekendriyamanobuddhibhi÷ svÃmyarthakÃribhiryuktamiti brahmapuram / pure ca veÓma rÃj¤o yathà tathà tasminbrahmapure ÓarÅre daharaæ veÓma brahmaïa upalabdhyadhi«ÂhÃnamityartha÷ / yathà vi«ïo÷ ÓÃlagrÃma÷ / asminhi svavikÃraÓiÇge dehe nÃmarÆpavyÃkaraïÃya pravi«Âaæ sadÃkhyaæ braÇma jÅvenÃ'tmanetyuktam / tasmÃdasminh­dayapuï¬arÅke veÓmanyupasaæh­takaraïairbÃhyavi«ayaviraktairviÓe«ato brahmacaryasatyasÃdhanÃbhyÃæ yuktervak«yamÃïaguïavaddhyÃyamÃnairbrahmopalabhyata iti prakaraïÃrtha÷ / daharo 'lpataro 'smindahare veÓmani veÓmano 'lpatvÃttadantarvartino 'lpataratvaæ veÓmana÷ / antarÃkÃÓa ÃkÃÓÃkhyaæ brahma / ÃkÃÓo vai nÃmeti hi vak«yati / ÃkÃÓa ivÃÓarÅratvÃtsÆk«matvasarvagatatvasÃmÃnyÃcca / tasminnÃkÃÓÃkhye yadantarmadhye tadanve«Âavyam / tadvÃva tadeva ca viÓe«eïa jij¤Ãsitavyaæ gurvÃÓrayaÓravaïÃdyupÃyairanvi«ya ca sÃk«ÃtkaraïÅyamityartha÷ //1 // _______________________________________________________________________ START ChUp 8,1.2 ## __________ ChUpBh_8,1.2 taæ cedevamuktavantamÃcÃryaæ yadi brÆyurantevÃsinaÓcodayeyu÷, kathaæ, yadidamasminbrahmapure paricchinne 'ntardaharaæ puï¬arÅkaæ veÓma tato 'pyantaralpatara evÃ'kÃÓa÷ / puï¬arÅka eva veÓmani tÃvatkiæ syÃt / kiæ tato 'lpatare khe yadbhavedityÃhu÷ / daharo 'sminnantarÃkÃÓa÷ kiæ tadatra vidyate na ki¤cana vidyata ityabhiprÃya÷ / yadi nÃma badaramÃtraæ kimapi vidyate kiæ tasyÃnve«aïena vijij¤Ãsanena và phalaæ vijij¤Ãsitu÷ syÃt / ato yatttrÃnve«Âavyaæ vijij¤Ãsitavyaæ và na tena prayojanamityuktavata÷ sa ÃcÃryo brÆyÃditi Órutervacanam //2 // _______________________________________________________________________ START ChUp 8,1.3 ## __________ ChUpBh_8,1.3 Ó­ïuta / tatra yadbrÆtha puï¬arÅkÃnta÷khasyÃlpatvÃttatsthamalpataraæ syÃditi / tadasat / na hi khaæ puï¬arÅkaveÓamagataæ puï¬arÅkÃdalpataraæ matvÃvocaæ daharo 'rsminnantarÃkÃÓa iti / kiæ tarhi puï¬arÅkamalpaæ tadanuvidhÃyi tatsthamanta÷karaïaæ puï¬arÅkÃkÃÓaparicchinnaæ tasminviÓuddhe saæh­takaraïÃnÃæ yoginÃæ svaccha ivodake pratibimbarÆpamÃdarÓa iva ca Óuddhe svacchaæ vij¤Ãnajyoti÷ svarÆpÃvabhÃsaæ tÃvanmÃtraæ brahmopalabhyata iti daharo 'sminnantarÃkÃÓa ityavocÃmÃnta÷karaïopÃdhinimittam / svatastu yÃvÃnvai prasiddha÷ parimÃïato 'yamÃkÃÓo bhautikastÃvÃne«o 'ntarh­daya ÃkÃÓo yasminnanve«Âavyaæ vijij¤Ãsitavyaæ cÃvocÃma / nÃpyÃkÃÓatulyaparimÃïatvamabhipretya tÃvÃnityucyate / kiæ tarhi brahmaïo 'nurÆpasya d­«ÂÃntÃntarasyÃbhÃvÃt / kathaæ punarnÃ'kÃÓasamameva brahmetyavagamyate / "yenÃ'v­taæ khaæ ca divaæ mahÅæ ca" / "tasmÃdvà etasmÃdÃtmana ÃkÃÓa÷ saæbhÆta÷" "etasminnu khalvak«are gÃrgyÃkÃÓa÷"ityÃdiÓrutibhya÷ / ki¤cobhe 'smindyÃvÃp­thivÅ brahmÃkÃÓe buddhyupÃdhiviÓi«Âe 'ntareva samÃhite samyagÃhite sthite yathà và arà nÃbhÃvityuktaæ hi / tathobhÃvagniÓca vÃyuÓcetyÃdi samÃnam / yaccÃsyÃ'tmana ÃtmÅyatvena dehavato 'sti vidyata iha loke / tatà yaccÃ'tmÅyatvena na vidyate / na«Âaæ bhavi«yacca nÃstÅtyucyate / na tvatyantamevÃsat / tasya h­dyÃkÃÓe samÃdhÃnÃnupapatte÷ //3 // _______________________________________________________________________ START ChUp 8,1.4 ## __________ ChUpBh_8,1.4 taæ cedevamuktavantaæ brÆyu÷ punarantevÃsina÷ asmiæÓcedyathokte cedyadi brahmapuropalak«itÃntarÃkÃÓa ityartha÷ / idaæ sarvaæ samÃhitaæ sarvÃïi ca bhÆtÃni sarve ca kÃmÃ÷ / kathamÃcÃryeïÃnuktÃ÷ kÃmà antevÃsibhirucyante / nai«a do«a÷ yaccÃsyehÃsti yacca nÃstÅtyuktà eva hyÃcÃryeïa kÃmÃ÷ / api ca sarvaÓabdena coktà eva kÃmÃ÷ / yadà yasminkÃla etaccharÅraæ brahmapurÃkhyaæ jarÃvalÅpalitÃdilak«aïà vayohÃnirvÃ'pnoti ÓasrÃdinà và v­kïaæ pradhvaæsate visraæsate vinaÓyati kiæ tato 'nyadatiÓi«yate / ghaÂÃÓritak«ÅradadhisnehÃdivadghaÂanÃÓe dehanÃÓe 'pi dehÃÓrayamuttarottaraæ pÆrvapÆrvanÃÓÃnnaÓyatÅtyabhiprÃya÷ / evaæ prÃpte nÃÓe kiæ tato 'nyadyathoktÃdatiÓi«yate 'vati«Âhate na ki¤canÃvati«Âhata ityabhÅprÃya÷ //4 // _______________________________________________________________________ START ChUp 8,1.5 ## __________ ChUpBh_8,1.5 evamantevÃsibhiÓcodita÷ sa ÃcÃryo brÆyÃttanmatimapanayan / katham / asya dehasya jarayaitadyathoktamantarÃkÃÓÃkhyaæ braÇma yasminsarva samÃhitaæ na jÅryati dehavanna vikriyata ityartha÷ / na cÃsya vadhena ÓasrÃdighÃtenaitaddhanyate yathÃ'kÃÓaæ kimu tato 'pi sÆk«mataramaÓabdamasparÓaæ brahma dehendriyÃdido«airna sp­Óyata ityetasminnavasare vaktavyaæ prÃptaæ tatprak­tavyÃsaÇgo mà bhÆditi nocyate / indravirocanÃkhyÃyikÃyÃmupari«ÂÃdvak«yÃmo yuktita÷ / etatsatyamavitathaæ brahmapuraæ brahmaiva puraæ brahmapuraæ ÓarÅrÃkhyaæ tu brahmapuraæ brahmopalak«aïÃrthatvÃt / tattvan­tameva / "vÃcÃ'rambhaïaæ vikÃro nÃmadheyam"iti Órute÷ / tadvikÃre 'n­te 'pi dehaÓuÇge brahmopalabhyata iti brahmapuramityuktaæ vyÃvahÃrikam / satyaæ tu brahmapurametadeva brahma / sarvavyavahÃrÃspadatvÃt / ato 'sminpuï¬arÅkopalak«ite brahmapure sarve kÃmà ye bahirbhavadbhi÷ prÃrthyante te 'sminneva svÃtmani samÃhitÃ÷ / atastatprÃptyupÃyamevÃnuti«Âhata bÃhyavi«ayat­«mÃæ tyajatetyabhiprÃya÷ / e«a Ãtmà bhavatÃæ svarÆpam / Ó­ïuta tasya lak«aïam / apahatapÃpmà / apahata÷ pÃpmà dharmÃdharmÃkhyo yasya so 'yamapahatapÃpmà / tathà vijaro vigatajaro vim­tyuÓca / taduktaæ pÆrvameva na vadhenÃsya hanyata iti / kimartha punarucyate / yadyapi dehasaæbandhibhyÃæ jarÃm­tyubhyÃæ na saæbadhyate 'nyathÃpi saæbandhastÃbhyÃæ syÃdityÃÓaÇkÃniv­ttyartham / viÓoko vigataÓoka÷ / Óoko nÃme«ÂÃdiviyoganimitto mÃnasa÷ saætÃpa÷ / vijighatso vigatÃÓaneccha÷ / apipÃso 'pÃneccha÷ / nanvapahatapÃpmatvena jarÃdaya÷ ÓokÃntÃ÷ prati«iddhà eva bhavanti / kÃraïaprati«edhÃt / dharmÃdharmakÃryà hi ta iti / jarÃdiprati«edhena và dharmÃdharmayo÷ kÃryÃbhÃve vidyamÃnayorapyasatsamatvamiti p­thakprati«edho 'narthaka÷ syÃt / satyamevaæ tathÃpi dharmakÃryà nandavyatirekeïa svÃbhÃvikÃnando yatheÓvare vij¤ÃnamÃnandaæ brahmeti Órute÷ / tathÃdharmakÃryajarÃdivyatirekeïÃpi jarÃdidu÷khasvarÆpaæ svÃbhÃvikaæ syÃdityÃÓaÇkyeta / ato yuktastanniv­ttaye jarÃdÅnÃæ dharmÃdharmÃbhyÃæ p­thakprati«edha÷ / jarÃdigrahaïaæ sarvadu÷khopalak«aïÃrtham / pÃpanimittÃnÃæ tu du÷khÃnÃmÃnantyÃtpratyekaæ ca tatprati«edhasyÃÓakyatvÃtsarvadu÷khaprati«edhÃrthaæ yuktamevÃpahatapÃpmatvavacanam / satyà avitathÃ÷ kÃmà yasya so 'yaæ satyakÃma÷ / vitathà hi saæsÃriïÃæ kÃmÃ÷ / ÅÓvarasya tadviparÅtÃ÷ / tathà kÃmahetava÷ saækalpà api satyà yasya sa satyasaækalpa÷ / saækalpÃ÷ kÃmÃÓca ÓuddhasattvopÃdhinimittà ÅÓvarasya citraguvat / na svato neti netÅtyuktatvÃt / yathoktalak«aïa evÃ'tmà vij¤eyo gurubhya÷ ÓÃstrataÓcÃ'tmasaævedyatayà ca svÃrÃjyakÃmai÷ / na cedvij¤Ãyate ko do«a÷ syÃditi / Ó­ïutÃtra do«aæ d­«ÂÃntena / yathà hyeveha loke prajà anvÃviÓantyanuvartante / yathÃnuÓÃsanaæ yatheha prajà anyaæ svÃminaæ manyamÃnÃ÷ svasya svÃmino yathà yathÃnuÓÃsanaæ tathà tathÃnvÃviÓanti / kim / yaæ yamantaæ pratyantaæ janapadaæ k«etrabhÃgaæ cÃbhikÃmà arthinyo bhavantyÃtmabuddhyanurÆpaæ taæ tameva ca pratyantÃdimupajÅvantÅti / e«a d­«ÂÃnto 'svÃtantryade«aæ prati puïyaphalopabhoge //5 // _______________________________________________________________________ START ChUp 8,1.6 ## __________ ChUpBh_8,1.6 athÃnyo d­«ÂÃntastatk«ayaæ prati tadyathehetyÃdi÷ / tattatra yatheha loke tÃsÃmeva svÃmyanuÓÃsanÃnuvartinÅnÃæ prajÃnÃæ sevÃdijito loka÷ parÃdhÅnopabhoga÷ k«Åyate 'ntavÃnbhavati / athedÃnÅæ dÃr«ÂÃntikamupasaæharati-evamevÃmutrÃgnihotrÃdipuïyaj ito loka÷ parÃdhÅnopabhoga÷ k«Åyata evetyukto do«a e«Ãmiti vi«ayaæ darÓayati-tadya ityÃdinà / tattatrehÃsmiælloke j¤Ãnakarmaïoradhik­tà yogyÃ÷ santa ÃtmÃnaæ yathoktalak«aïaæ ÓÃstrÃcÃryopadi«Âamananuvidya yathopadeÓamanu svasaævedyatÃmak­tvà vrajanti dehÃdasmÃt prayanti ya etÃæÓca yathoktÃn satyÃn satyasaækalpakÃryÃæÓca svÃtmasthÃn kÃmÃnananuvidya vrajanti te«Ãæ sarve«u loke«vakÃmacÃro 'svatantratà bhavati / yathà rÃjÃnuÓÃsanÃnuvartinÅnÃæ prajÃnÃmityartha÷ / atha ye 'nya iha loka ÃtmÃnaæ ÓÃsrÃcÃryoradeÓamanuvidya svÃtmasaævedyatÃmÃpÃdya vrajanti yathoktÃæÓca satyÃnkÃmÃæste«Ãæ sarve«u loke«u kÃmacÃro bhavati rÃj¤a iva sÃrvabhaumasyeha loke //6// ## ======================================================================= START ChUp 8,2.1 ## __________ ChUpBh_8,2.1 kathaæ sarve«u loke«u kÃmacÃro bhavatÅti, ucyate-ya ÃtmÃnaæ yatoktalak«aïaæ h­di sÃk«Ãtk­tavÃnvak«yamÃïabrahmacaryÃdisÃdhanasaæpanna÷ saæstatsthÃæÓca satyÃnkÃmÃnsa tyaktadeho yadi pit­lokakÃma÷ pitaro janayitÃrasta eva sukhahetutvena bhogyatvÃllokà ucyante te«u kÃmo yasya tai÷ pit­bhi÷ saæbandhecchà yasya bhavati tasya saækalpamÃtrÃdeva pitara÷ samutti«ÂhintyÃtmasaæbandhitÃmÃpadyante / viÓuddhasattvatayà satyasaækalpatvÃdÅÓvarasyeva tena pit­lokena bhogena saæpanna÷ saæpattiri«ÂaprÃptistayà sam­ddho mahÅyate pÆjyate vardhate và mahimÃnamanubhavati //1 // _______________________________________________________________________ START ChUp 8,2.2-9 ## ## ## ## ## ## ## ## __________ ChUpBh_8,2.2,3,4,5,6,7,8,9 samÃnamanyat / mÃtaro janayitryo 'tÅtÃ÷ sukhahetubhÆtÃ÷ sÃmardhyÃt / na hi du÷khahetubhÆtÃsu grÃmasÆkarÃdijanmanimittÃsu mÃt­«u viÓuddhasattvasya yogina icchà tatsaæbandho và yukta÷ //2-9 // _______________________________________________________________________ START ChUp 8,2.10 ## __________ ChUpBh_8,2.10 yaæ yanamtaæ pradeÓamabhikÃmo bhavati / yaæ ca kÃmaæ kÃmayate yathoktavyatirekeïÃpi so 'syÃnta÷ prÃptumi«Âa÷ kÃmaÓca saækalpÃdeva samutti«Âhatyasya / tenecchÃvighÃtatayÃbhipretÃrthaprÃptyà ca saæpanno mahÅyata ityuktÃrtham //10// ## ======================================================================= START ChUp 8,3.1 ## __________ ChUpBh_8,3.1 yathoktÃtmadhyÃnasÃdhanÃnu«ÂhÃnaæ prati sÃdhakÃnÃmutsÃhajananÃrthamanukroÓantyÃha-ka«Âamidaæ khalu vartate yatsvÃtmasthÃ÷ ÓakyaprÃpyà api ta ime satyÃ÷ kÃmà an­tÃpidhÃnÃste«ÃmÃtmasthÃnÃæ svÃÓrayÃïÃmeva satÃman­taæ ba3hyavi«aye«u stryannabhojanÃcchÃdanÃdi«u t­«ïà tannimittaæ ca svecchÃpracÃratvaæ mithyÃj¤ÃnanimittatvÃdan­tamityucyate / tannimittaæ satyÃnÃæ kÃmÃnÃmaprÃptirityapidhÃnamivÃpidhÃnam / kathaman­tÃpidhÃnanimittaæ te«ÃmalÃbha iti, ucyate-yo yo hi yasmÃdasya janto÷ putro bhrÃtà ve«Âa ito 'smÃllokÃtpraiti pragacchati mriyate tami«Âaæ putraæ bhrÃtaraæ và svah­dayÃkÃÓe vidyamÃnamapÅha punardarÓanÃyecchannapi na labhate //1 // _______________________________________________________________________ START ChUp 8,3.2 ## __________ ChUpBh_8,3.2 atha punarye cÃsya vidu«o jantorjÅvà jÅvantÅha putrà bhrÃtrÃdayo và ye ca pretà m­tà i«ÂÃ÷ saæbandhino yaccÃnyadiha loke vastrÃnnapÃnÃdi ratnÃdi và vastvicchanna labhate tatsarvamatra h­dayÃkÃÓÃkhye brahmaïi gatvà yathoktena vidhinà vindate labhate / atrÃsminhÃrdÃkÃÓe hi yasmÃdasyaite yathoktÃ÷ satyÃ÷ kÃmà vartante 'natÃpidhÃnÃ÷ / kathamiva tadanyÃyyamityucyate-tattatra yathà hiraïyanidhiæ hiraïyameva punargrahaïÃya nidhÃt­bhirnidhÅyata iti nidhistaæ hiraïyanidhiæ nihitaæ bhÆmeradhastÃnnik«iptamak«etraj¤Ã nidhiÓÃsrairnidhik«etramajÃnantaste nidheruparyupari saæcaranto 'pi nidhiæ na vindeyu÷ Óakyavedanamapi / evamevemà avidyavatya÷ sarvà imÃ÷ prajà yathoktaæ h­dayÃkÃÓÃkhyaæ brahmalokaæ brahmaiva loko brahmalokastamaharaha÷ pratyahaæ gacchantyo 'pi su«uptakÃle na vidandanti na labhanta e«o 'haæ brahmalokabhÃvamÃpanno 'smyadyeti / an­tena hi yathoktena hi yasmÃtpratyƬhà h­tÃ÷ svarÆpÃdavidyÃdido«airbahipak­«Âà ityartha÷ / ata÷ ka«Âamidaæ vartate jantÆnÃæ yatsvÃyattamapi brahma na labhyata ityabhiprÃya÷ //2 // _______________________________________________________________________ START ChUp 8,3.3 ## __________ ChUpBh_8,3.3 sa vai ya ÃtmÃpahatapÃpmeti prak­to vaiÓabdena taæ smÃrayatye«a vivak«ita Ãtmà h­di h­dayapuï¬arÅka ÃkÃÓaÓabdenÃbhihita÷ / tasyaitasya h­dayasyaitadeva niruktaæ nirvacanaæ nÃnyata / h­dyayamÃtmà vartata iti yasmÃt tasmÃddh­dayaæ h­dayanÃmanirvacanaprasiddhyÃpi svah­daya ÃtmetyavagantavyamityabhiprÃya÷ / aharaharvai pratyahamevaæviddh­dyayamÃtmeti jÃnansvargaæ lokaæ hÃrdaæ brahmaiti pratipadyate / nanvanevaævidapi su«uptakÃle hÃrdaæ brahma pratipadyata eva su«uptakÃle satà somya tadà saæpanna ityuktatvÃt / bìhamevaæ tathÃpyasti viÓe«a÷ / yathà jÃnannajÃnaæÓca sarvo jantu÷ sadbrahmaiva tathÃpi tattvamasÅti pratibodhito vidvÃnsadeva nÃnyo 'smÅti jÃnansadeva bhavati / evameva vidvÃnavidvÃæÓcasu«upte yadyapi satsaæpadyate tathÃpyevaævideva svargaæ lokametÅtyucyate / dehapÃte 'pi vidyÃphalasyÃvaÓyaæbhÃvitvÃditye«a viÓe«a÷ //3 // _______________________________________________________________________ START ChUp 8,3.4 ## __________ ChUpBh_8,3.4 su«uptakÃle svenÃ'manà satà saæpanna÷ sansamyakprasÅdatÅti jÃgratsvapnayorvi«ayendriyasaæyogajÃtaæ kÃlu«yaæ jahÃtÅti saæprasÃdaÓabdo yadyapi sarvajantÆnÃæ sÃdhÃraïastathÃpyevaævitsvargaæ lokametÅti prak­tatvÃde«a saæprasÃda iti saænihitavadyatnaviÓe«Ãtso 'thedaæ ÓarÅraæ hitvÃsmÃccharÅrÃtsamutthÃya ÓarÅrÃtmabhÃvanÃæ parityajyetyartha÷ / na tvÃsanÃdiva samutthÃyetÅha yuktam / svena rÆpeïeti viÓe«aïÃt / na hyanyata utthÃya svarÆpaæ saæpattavyam / svarÆpameva hi tanna bhavati pratipattavyaæ cetsyÃt / paraæ paramÃtmalak«aïaæ vij¤aptisvabhÃvaæ jyotirupasaæpadya svÃsthyamupagamyetyetat / svena ÃtmÅyena rÆpeïÃbhini«padyate prÃgetasyÃ÷ svarÆpasaæpatteravidyayà dehamevÃparaæ rÆpamÃtmatvenopagata iti tadapek«ayedamucyate svena rÆpeïeti / aÓarÅratà hyÃtmana÷ svarÆpaæ yatsvaæ paraæ jyoti÷svarÆpamÃpadye saæprasÃda e«a Ãtmeti hovÃca / sa brÆyÃditi ya÷ Órutyà niyukto 'ntevÃsibhya÷ / ki¤caitadam­tamavinÃÓi bhÆmà yo vai bhÆmà tadam­tamityuktam / ata evÃbhayaæ bhÆmno dvitÅyÃbhÃvÃdata etadbrahmeti / tasya ha và etasya brahmaïo nÃmÃbhidhÃnam / kiæ tatsatyamiti / satyaæ hyavitathaæ brahma / tatsatyaæ sa Ãtmeti hyuktam / atha kimarthamidaæ nÃma punarucyate / tadupÃsanavidhistutyartham //4// 8.3.5 ## ## __________ ChUpBh_8,3.5 tÃni ha và etÃni brahmaïo nÃmÃk«arÃïi trÅïyetÃni satÅyÃmati sakÃrastakÃro yamiti ca / takÃra ÅkÃra÷ uccÃraïÃrtho 'nubandha÷ / hrasvenaivÃk«areïa puna÷ pratinirdeÓÃtte«Ãm / tattatra yatsatsakÃrastadam­taæ sadbrahmÃm­tavÃcakatvÃdam­ta eva sakÃrastakÃranto nirdi«Âa÷ / atha yattitakÃrastanmartyam / atha yadyamak«araæ tenÃk«areïÃm­tamartyÃkhye pÆrve ubhe 'k«are yacchati yamayati niyamayati vaÓÅkarotyÃtmana ityartha÷ / yadyasmÃdanena yamityetenobhe yacchati tasmÃdyÃm / saæyate iva hyetena yamà lak«yete / braÇmanÃmÃk«arasyÃpÅdamam­tatvÃdidharmavattvaæ mahÃbhÃgyaæ kimuta nÃmavata ityupÃsyatvÃya stÆyate / brahmanÃmanirvacanenaiva nÃmavato vettaivaævit / aharaharvà evaævitsvargaæ lokametÅtyuktÃrtham //5// ## ======================================================================= START ChUp 8,4.1 ## __________ ChUpBh_8,4.1 atha ya Ãtmeti / uktalak«aïo ya÷ saæprasÃdastasya svarÆpaæ vak«yamÃïairuktaiÓca guïai÷ puna÷ stÆyate brahmacaryasÃdhanasaæbandhÃrtham / ya e«a yathoktalak«aïa Ãtmà sa seturiva setu÷ / vidh­tirvidharaïa÷ / anena hi sarvaæ jagadvarïÃÓramÃdikriyÃkÃrakaphalÃdibhedaniyamai÷ karturanurÆpaæ vidadhatà vidh­tam / adhriyamÃïaæ hÅÓvareïedaæ viÓvaæ vinaÓyedyatastasmÃtsa seturvidh­ti÷ / kimarthaæ sa seturityÃha-e«Ãæ bhÆrÃdÅnÃæ kart­karmalÃÓrayÃïÃmasaæbhedÃyÃvidÃraïÃyÃvinÃÓÃyetyetat / kiæviÓ«ÂaÓcÃsau seturityÃha-naitam setumÃtmÃnamahorÃtre sarvasya janimata÷ paricchedake satÅ naitaæ tarata÷ / yathÃnye saæsÃriïa÷ kÃlenÃhorÃtrÃdilak«aïena paricchedyà na tathÃyaæ kÃlaparicchedya ityabhiprÃya÷ / "yasmÃdarvÃksaævatsaro 'hobhi÷ parivartata"iti ÓrutyantarÃt / ata evainaæ na jarà tarati na prÃpnoti / tathà na m­tyurna Óoko na suk­taæ na d­«k­taæ suk­tadu«k­te dharmÃdharmai / prÃptiratra taraïaÓabdenÃbhipretà nÃtikramaïam / kÃraïaæ hyÃtmà / na Óakyaæ hi kÃraïÃtikramaïaæ kartuæ kÃryeïa / ahorÃtrÃdi ca sarvaæ sata÷ kÃryam / anyena hyanyasya prÃptiratikramaïaæ và kriyeta / na tu tenaiva tasya / na hi ghaÂena m­tprÃpyate 'tikramyate và / yadyapi pÆrvaæ ya ÃtmÃpahatapÃpmetyÃdinà pÃpmÃdiprati«edha ukta eva tathÃpÅhÃyaæ viÓe«o na taratÅti prÃptivi«ayatvaæ prati«idhyate / tatrà viÓe«eïa jarÃdyabhÃvamÃtramuktam / ahorÃtrÃdyà uktà anuktÃÓcÃnye sarve pÃpmÃna ucyante 'to 'smÃdÃtmana÷ setornivartante 'prÃpyaivetyartha÷ / apahatapÃpmà hye«a brahmaiva loko brahmaloka ukta÷ //1 // _______________________________________________________________________ START ChUp 8,4.2 ## __________ ChUpBh_8,4.2 yasmÃcca pÃpmakÃrya mÃndhyÃdi ÓarÅravata÷ syÃnna tvaÓarÅrasya tasmÃdvà etamÃtmÃnaæ setuæ tÅrvà prÃpyÃnandho bhavati dehavattve pÆrvamandho 'pi san / tatà viddha÷ sandehavattve sa dehaviyoge setuæ tÅrtvà prÃpyÃnandho bhavati dehavattve pÆrvamandho 'pi san / tathà viddha÷ sandehavattve sa dehaviyogo setuæ prÃpyÃviddho bhavati / tathopatÃpÅ rogÃdyupatÃpavÃnsannanupatÃpÅ bhavati / ki¤ca yasmÃdahorÃtre na sta÷ setau tasmÃdvà etaæ setuæ tÅrtvà prÃpya naktamapi tamorÆpaæ rÃtrirapi sarvamaharevÃbhini«padyate / vij¤aptyÃtmajyoti÷ svarÆpamaharivÃha÷ sadaikarÆpaæ vidu«a÷ saæpadyata ityartha÷ / sak­dvibhÃta÷ sadà vibhÃta÷ sadaikarÆpa÷ svena rÆpeïai«a brahmaloka÷ //2 // _______________________________________________________________________ START ChUp 8,4.3 ## __________ ChUpBh_8,4.3 tattatraivaæ satyetaæ yathoktaæ brahmalokaæ brahmacaryeïa srÅvi«ayat­«ïÃtyÃgena ÓÃsrÃcÃryopadeÓamanuvindanti svÃtmasaævedyatÃmÃpÃdayanti ye te«Ãmeva brahmacaryasÃdhanavatÃæ brahmavidÃme«a brahmaloka÷ nÃnye«Ãæ srÅvi«ayasaæparkajÃtat­«ïÃnÃæ brahmavidÃmapÅtyartha÷ / te«Ãæ sarve«u loke«u kÃmacÃro bhavatÅtyuktÃrtham / tasmÃtparamametatsÃdhanaæ brahmacaryaæ brahmavidÃmityabhiprÃya÷ //3// ## ======================================================================= START ChUp 8,5.1 ## __________ ChUpBh_8,5.1 ya Ãtmà setutvÃdiguïai÷ stutastatprÃptaye j¤ÃnasahakÃrisÃdhanÃntaraæ brahmacaryÃkhyaæ vidÃtavyamityÃha / yaj¤ÃdibhiÓca tatstauti kartavyÃrtham- atha yadyaj¤a ityÃcak«ate loke paramapuru«ÃrthasÃdhanaæ kathayanti Ói«ÂÃstadbrahmacaryameva / yaj¤asyÃpi yatphalaæ tadbrahmacaryavÃllaæbhate 'to yaj¤o 'pi brahmacaryaæ bhavati pratipattavyam / kathaæ brahmacaryaæ yaj¤a ityÃha-brahmacaryeïaiva hi yasmÃdyo j¤ÃtÃsa taæ brahmalokaæ yaj¤asyÃpi pÃramparyeïa phalabhÆtaæ vindate labhate tato yaj¤o 'pi brahmacaryameveti / yo j¤Ãtetyak«arÃnuv­tteryaj¤o brahmacaryameva / atha yadi«ÂamityÃcak«ate brahmacaryameva tat / katham / brahmacaryeïaiva sÃdhanena tamÅÓvarami«Âvà pÆjayitvÃthavai«aïÃmÃtmavi«ayÃæ k­tvà tamÃtmÃnamanuvindate / e«aïÃdi«Âamapi brahmacaryameva //1 // _______________________________________________________________________ START ChUp 8,5.2 ## __________ ChUpBh_8,5.2 atha yatsattrÃyaïamityÃcak«ate brahmacaryameva tattathà sata÷ parasmÃdÃtmana ÃtmanasrÃïaæ rak«aïaæ brahmacaryasÃdhanena vindate / ata÷ sattrÃyaïaÓabdamapi brahmacaryameva sat / atha yanmaunamityÃcak«ate brahmacaryameva tadbrahmacaryeïaiva sÃdhanena yukta÷ sannÃtmÃnaæ ÓÃsrÃcÃryÃbhyÃmanuvidya paÓcÃnmanute dhyÃyati / ato maunaÓabdamapi brahmacaryameva //2 // _______________________________________________________________________ START ChUp 8,5.3 ## __________ ChUpBh_8,5.3 atha yadanÃÓakÃyanamityÃcak«ate brahmacaryameva tat / yamÃtmÃnaæ brahmacaryeïÃnuvindate sa e«a hyÃtmà brahmacaryasÃdhanavato na naÓyati tasmÃdanÃÓakÃyanamapi brahmacaryameva / atha yadaraïyÃyanamityÃcak«ate brahmacaryameva tat / araïyaÓabdayorarïavayorbrahmacaryavato 'yanÃdaraïyÃyanaæ brahmacaryam / yo j¤ÃnÃdyaj¤a e«aïÃdi«Âaæ satasrÃïÃtsattrÃyaïaæ mananÃnmaunamanaÓanÃdanÃÓakÃyanamaraïyayorgamanÃdaraïyÃyanamityÃdibhirmahadbhi÷ puru«ÃrthasÃdhanai÷ stutatvÃdbrahmacaryaæ paramaæ j¤Ãnasya sahakÃrikÃraïaæ sÃdhanamityato brahmavidà yatnato rak«aïÅyamityartha÷ / tattatra hi brahmaloke 'raÓca ha vai prasiddho ïyaÓcÃrïavau samudropame và sarasÅ t­tÅyasyÃæ bhuvamantarik«aæ cÃpek«ya t­tÅyà dyaustasyÃæ t­tÅyasyÃmito 'smÃllokÃdÃrabhya gaïyamÃnÃyÃæ divi / tattatraiva cairamirÃnnaæ tanmaya airo maï¬astena pÆrïamairaæ madÅyaæ tadupayoginÃæ madakaraæ har«otpÃdakaæ sara÷ / tatraiva cÃÓvattho v­k«a÷ somasavano nÃmata÷ somo 'm­taæ tanni÷sravo 'm­tasrava iti và / tatraiva ca brahmaloke brahmacaryasÃdhanarahitairbrahmacaryasÃdhanavadbhyo 'nyairna jÅyata ityaparÃjità nÃma pÆ÷ purÅ brahmaïo hiraïyagarbhasya / brahmaïà ca prabhuïà viÓe«eïa mitaæ nirmitaæ tacca hiraïmayaæ sauvarïaæ prabhuvimitaæ maï¬apamiti vÃkyaÓe«a÷ //3 // _______________________________________________________________________ START ChUp 8,5.4 ## __________ ChUpBh_8,5.4 tattatra hi brahmaloka etÃvarïavau yÃvaraïyÃkhyÃvuktau brahmacaryeïa sÃdhanenÃnuvindanti ye te«Ãmevai«a yo vyÃkhyÃto brahmalokaste«Ãæ ca brahmacaryasÃdhavanatÃæ brahmavidÃæ sarve«u loke«u kÃmacÃro bhavati / nÃnye«ÃmabrahmacaryaparÃïÃæ bÃhyavi«ayÃsaktabuddhÅnÃæ kadÃcidapÅtyartha÷ / nanvatra tvamindrastvaæ yamastvaæ varuïa ityÃdibhiryathà kaÓcitstÆyate mahÃrha evami«ÂÃdibhi÷ Óabdairna stryÃdivi«ayat­«ïÃniv­ttimÃtraæ stutyarhaæ kiæ tarhi j¤Ãnasya mok«asÃdhanatvÃttadeve«ÂÃdibhi÷ stÆyata iti kecit / na / stryÃdibÃhyavi«ayat­«ïÃpah­tacittÃnÃæ pratyagÃtmavivekavij¤ÃnÃnupapatte÷ / "paräci khÃni vyat­ïatsvayaæbhÆstasmÃtparÃÇpaÓyati nÃntarÃtman"ityÃdiÓrutism­tiÓatebhya÷ / j¤ÃnasahakÃrikÃraïaæ stryÃdivi«ayat­«ïÃniv­ttisÃdhanaæ vidhÃtavyameveti yuktaiva tatstuti÷ / nanu ca yaj¤Ãdibhi÷ stutaæ brahmacaryamiti yaj¤ÃdÅnÃæ puru«ÃrthasÃdhanatvaæ gamyate / satyaæ gamyate / na tviha brahmalokaæ prati yaj¤ÃdÅnÃæ sÃdhanatvamabhipretya yaj¤Ãdibhirbrahmacaryaæ stÆyate kiæ tarhi te«Ãæ prasiddhaæ puru«ÃrthasÃdhanatvamapek«ya / yathendrÃdibhÅ rÃjà na tu yatrendrÃdÅnÃæ vyÃpÃrastatraiva rÃj¤a iti tadvat / ya imer'ïavÃdayo brÃhmalaukikÃ÷ saækalpajÃÓca pitrÃdayo bhogÃste kiæ pÃrthivà ÃpyÃÓca yatheha loke d­Óyante taddhadarïavav­k«apÆ÷svarïamaï¬apÃnyÃhosvinmÃnasapratyayamÃtrÃïÅti / ki¤cÃta÷, yadi pÃrthivà ÃpyÃÓca sthÆlÃ÷ syurh­dyÃkÃÓe samÃdhÃnÃnupapatti÷ / purÃïe ca"manomayÃni brahmaloke ÓarÅrÃdÅnÅ"ti vÃkyaæ virudhyeta / "aÓokamahimam"ityÃdyÃÓca Órutaya÷ / nanu"samudrÃ÷ sarita÷ sarÃæsi vÃpya÷ kÆpà yaj¤Ã vedà mantrÃdayaÓca mÆrtimanto brahmÃïamupati«Âhanta"iti mÃnasatvai virudhyeta purÃïasm­ti÷ / na / mÆrtimattve prasiddharÆpÃïÃmeva tatra gamanÃnupapatte÷ / tasmÃtprasiddhamÆrtivyatirekeïa sÃgarÃdÅnÃæ mÆrtyantaraæ sÃgarÃdibhirupÃttaæ brahmalokagant­ kalpanÃyÃæ yathÃprasiddhà eva mÃnasya ÃkÃravatya÷ puæstryÃdyà mÆrtayo yuktÃ÷ kalpayituæ mÃnasadehÃnurÆpyasaæbandhopapatte÷ / d­«Âà hi mÃnasya evÃ'kÃravatya÷ puæstryÃdyà mÆrtaya÷ svapne / nanu tà an­tà eva / ta ime satyÃ÷ kÃmà iti Órutistathà sati virudhyeta / na / mÃnasapratyayasya sattvopapatte÷ / mÃnasà hi pratyayÃ÷ srÅpuru«ÃdyÃkÃrÃ÷ svapne d­Óyante / nanu jÃgradvÃsanÃrÆpÃ÷ svapnad­Óyà na tu tatra stryÃdaya÷ svapne vidyante / atyalpamidamucyate / jÃgradvi«ayà api mÃnasapratyayÃbhinirv­ttà eva sadÅk«Ãbhinirv­ttatejo 'bannamayatvÃjjÃgradvi«ayÃïÃm / saækalpamÆlà hi lokà iti coktam"samakÊpatÃæ dyÃvÃp­thivÅ"ityatra / sarvaÓruti«u ca pratyagÃtmana utpatti÷ pralayaÓca tatraiva sthitiÓca"yathà và arà nÃbhau"ityÃdinocyate / tasmÃnmÃnasÃnÃæ bÃhyÃnÃæ ca vi«ayÃïÃmitaretarakÃryakÃraïami«yata eva bÅjÃÇkuravat / yadyapi bÃhyà eva mÃnasà mÃnasà eva ca bÃhyà nÃn­tatvaæ te«Ãæ kadÃcidapi svÃtmani bhavati / nanu svapne d­«ÂÃ÷ pratibuddhasyÃn­tà bhavanti vi«ayÃ÷ / satyameva / jÃgradbodhÃpek«aæ tu tadan­tatvaæ na svata÷ / tathà svapnabodhÃpek«aæ ca jÃgradd­«Âavi«ayÃn­tatvaæ na svata÷ / viÓe«ÃkÃramÃtraæ tu sarve«Ãæ mithyÃpratyayanimittamiti vÃcÃ'rambhaïaæ vikÃro nÃmadheyaman­taæ trÅïi rÆpÃïÅtyeva satyam / tÃnyapyÃkÃraviÓe«ato 'n­taæ svata÷ sanmÃtrarÆpatayà satyam prÃksadÃtmapratibodhÃtsvavi«aye 'pi sarvaæ styameva svapnad­Óyà iveti na kaÓcidvirodha÷ / tasmÃnmÃnasà eva brÃhmalaukikà araïyÃdaya÷ pitrÃdaya÷ kÃmÃ÷ / bÃhyavi«ayabhogavadaÓuddhirahitatvÃcchuddhasattvasaækalpajanyà iti niratiÓayasukhÃ÷ satyÃÓceÓvarÃïÃæ bhavantÅtyartha÷ / satsatyÃtmapratibodhe 'pi rajjvÃmiva kalpitÃ÷ sarpÃdaya÷ sadÃtmasvarÆpatÃmeva pratipadyanta iti sadÃtmanà satyà eva bhavanti //4// ## ======================================================================= START ChUp 8,6.1 ## __________ ChUpBh_8,6.1 yastu h­dayapuï¬arÅkagataæ yathoktaguïaviÓi«Âaæ brahma brahmacaryÃdisÃdhanasaæpannastyaktabÃhyavi«ayÃn­tat­«ïa÷ sannupÃste tasyeyaæ mÆrdhanyayà nìyà gatirvaktavyeti nìÅkhaï¬a Ãrabhyate- atha yà età vak«yamÃïà h­dayasya puï¬arÅkÃkÃrasya brahmopÃsanasthÃnasya saæbandhinyo nìyo h­dayamÃæsapiï¬Ãtsarvato vini÷s­tà Ãdityamaï¬alÃdiva raÓmayastÃÓcaitÃ÷ piÇgalasya varïaviÓe«aviÓi«ÂasyÃïimna÷ sÆk«marasasya rasena pÆrïÃstadÃkÃrà eva ti«Âhanti vartanta ityartha÷ / tathà Óuklasya nÅlasya pÅtasya lohitasya ca rasasya pÆrïà iti sarvatrÃdhyÃhÃryam / saureïa tejasà pittÃkhyena pÃkÃbhinirv­ttena kaphenÃlpena saæparkÃtpiÇgalaæ bhavati sauraæ teja÷ pittÃkhyÃm tadeva ca vÃtabhÆyastvÃnnÅlaæ bhavati / tadeva ca kaphabhÆyastvÃcchuklam / kaphena samatÃyÃæ pÅtam / Óoïita bÃhulyena lohitam / vaidyakÃdvà varïaviÓe«Ã anve«ÂavyÃ÷ kathaæ bhavantÅti / ÓrutistvÃhÃ'dityasaæbandhÃdeva tattejaso nìūvanugatasyaite varïaviÓe«Ã iti / katham / asau và Ãditya÷ piÇgalo varïata e«a Ãditya÷ Óuklo 'pye«a nÅla e«a pÅta e«a lohita Ãditya eva //1 // _______________________________________________________________________ START ChUp 8,6.2 ## __________ ChUpBh_8,6.2 tasyÃdhyÃtmaæ nìÅbhi÷ kathaæ saæbandha ityatra d­«ÂÃntamÃha-tattatra yathà loke mahÃnvistÅrïa÷ panthà mahÃpatha Ãtato vyÃpta ubhau gacchatÅmaæ ca saænihitamamuæ ca viprak­«Âaæ dÆrasthamevaæ yathà d­«ÂÃnto mahÃpatha ubhau grÃmau pravi«Âa evamevaità Ãdityasya raÓmaya ubhau lokÃvamuæ cÃ'dityamaï¬alamimaæ ca puru«aæ gacchantyubhayatra pravi«ÂÃ÷ / yathà mahÃpatha÷ / katham / amu«mÃdÃdityamaï¬alÃtpratÃyante saætatà bhavanti / tà adhyÃtmamÃsu piÇgalÃdivarïÃsu yathoktÃsu nìūu s­ptà gatÃ÷ pravi«Âà ityartha÷ / Ãbhyo nìÅbhya÷ pratÃyante prav­ttÃ÷ santÃnabhÆtÃ÷ satyaste 'mu«min / raÓmÅnÃmubhayaliÇgatvÃtta ityucyante //2 // _______________________________________________________________________ START ChUp 8,6.3 ## __________ ChUpBh_8,6.3 tattatraivaæ sati yatra yasminkÃla etatsvapanamayaæ jÅva÷ supto bhavati / svÃpasya dviprakÃratvÃdviÓe«aïaæ samasta iti / upasaæh­tasarvakaraïav­ttirityetat / ato bÃhyavi«ayasaæparkajanitakÃlu«yÃbhÃvÃtsamyak / prasanna÷ saæprasanno bhavati / ata eva svapnaæ vi«ayÃkÃrÃbhÃsaæ mÃnasaæ svapnapratyayaæ na vijÃnÃti nÃnubhavatÅtyartha÷ / yadaivaæ supto bhavatyÃsu saurateja÷pÆrïÃsu yathoktÃsu nìūu tadà s­pta÷ pravi«Âo nìÅbhirdvÃrabhÆtÃbhirh­dayÃkÃÓaæ gato bhavatÅtyartha÷ / na hyanyatra satsaæpatte÷ svapnÃdarÓanamastÅti sÃmarthyÃnnìūviti saptamÅ t­tÅyayà pariïamyate / taæ satà saæpannaæ na kaÓcana na kaÓcidapi dharmÃdharmarÆpa÷ pÃpmà sp­ÓatÅti svarÆpÃvasthitatvÃttadÃ'tmana÷ / dehendriyaviÓi«Âaæ hi sukhadu÷khakÃryapradÃnena pÃpmà sp­ÓatÅti na tu satsaæpannaæ svarÆpÃvasthaæ kaÓcidapi pÃpmà spra«Âumutsahate / avi«ayatvÃt / anyo hyanyasya vi«ayo bhavati na tvanyatvaæ kenacitkutaÓcidapi satsaæpannasya / svarÆpapracyavanaæ tvÃtmano jÃgratsvapnÃvasthÃæ prati gamanaæ bÃhyavi«ayapratibodho 'vidyÃkÃmakarmabÅjasya brahmavidyÃhutÃÓÃdÃhanimittamityavocÃma «a«Âha eva tadihÃpi pratyetavyam / yadaivaæ supta÷ saureïa tejasà hi nìyantargatena sarvata÷ saæpanno vyÃpto bhavati / ato viÓe«eïa cak«urÃdinìÅdvÃrairbÃhyavi«ayabhogÃyÃpras­tÃni karaïÃnyasya tadà bhavanti / tasmÃdayaæ karaïÃnÃæ nirodhÃtsvÃtmanyevÃvasthita÷ svapnaæ na vijÃnÃtÅti yuktam //3 // _______________________________________________________________________ START ChUp 8,6.4 ## __________ ChUpBh_8,6.4 tatraivaæ satyatha yatra yasminkÃle 'balimÃnamabalabhÃvaæ dehasya rogÃdinimittaæ jarÃdinimittaæ và k­ÓÅbhÃvametannayanaæ nÅta÷ prÃpito devadatto bhavati mumÆr«aryadà bhavatÅtyartha÷ / tamabhita÷ sarvato ve«ÂayitvÃ'sÅnà j¤Ãtaya ÃhurjÃnÃsi mÃæ tava putraæ jÃnÃsi mÃæ pitaraæ cetyÃdi / sa mumÆr«uryÃvadasmÃccharÅrÃdanutkrÃnto 'nirgato bhavati tÃvatputrÃdŤjÃnÃti //4 // _______________________________________________________________________ START ChUp 8,6.5 ## __________ ChUpBh_8,6.5 atha yatra yadaitatkriyÃviÓe«aïamityasmÃccharÅrÃdutkrÃmati / atha tadaitaireva yathoktÃbhÅ raÓmibhirÆrdhvamÃkramate yathÃkarmÃrjitaæ lokaæ pratyavidvÃn / itarastu vidvÃnyathoktasÃdhanasaæpanna÷ sa omityoÇkÃreïÃ'tmÃnaæ dhyÃyanyathÃpÆrvaæ và haiva, udvordhvaæ và vidvÃæÓceditarastiryaÇvetyabhiprÃya÷ / mÅyate pramÅyate gacchatÅtyartha÷ / sa vidvÃnutkrami«yanyÃvatk«ipyenmano yÃvatà kÃlena manasa÷ k«epa÷ syÃttÃvatà kÃlenÃ'dityaæ gacchati prapnoti k«ipraæ gacchatÅtyartho na tu tÃvataiva kÃleneti vivak«itam / kimarthamÃdityaæ gacchatÅtyucyate-etadvai khalu prasiddhaæ brahmalokasya dvÃraæ ya Ãdityastena dvÃrabhÆtena brahmaloka gacchati vidvÃn / ato vidu«Ãæ prapadanaæ prapadyate brahmalokamanena dvÃreïeti prapadanam / nirodhanaæ nirodho 'smÃdÃdityÃdavidu«Ãæ bhavatÅti nirodha÷ / saureïa tejasà deha eva niruddhÃ÷ santo mÆrdhanyayà nìyà notkramanta evetyartha÷ / vi«vaÇÇanyà iti ÓlokÃt //5 // _______________________________________________________________________ START ChUp 8,6.6 ## __________ ChUpBh_8,6.6 tadetasminyathokter'tha e«a Óloko mantro bhavati / Óataæ caikà caikottaraÓataæ nìyo h­dayasya mÃæsapiï¬abhÆtasya saæbandhinya÷ pradhÃnato bhavanti / ÃnantyÃddehanìÅnÃm / tÃsÃmekà mÆrdhÃnamabhini÷s­tà vinirgatà tayordhvamÃyangacchannam­tatvamam­tabhÃvameti vi«vaÇnÃnÃgatayastiryagvisarpiïya ÆrdhvagÃÓcÃnyà nìyo bhavanti saæsÃragamanadvÃrabhÆtà na tvam­tatvÃya kiæ tarhyatkamaïa evotkrÃntyarthameva bhavantÅtyartha÷ / dvirabhyÃsa÷ prakaraïasamÃptyartha÷ //6// ## ======================================================================= START ChUp 8,7.1 ## __________ ChUpBh_8,7.1 "atha ya e«a saæprasÃdo 'smÃccharÅrÃtsamutthÃya paraæ jyotirupasaæpadya svena rÆpeïÃbhini«padyata e«a Ãtmeti hovÃcaitadam­tamabhayametadbrahma"ityuktam / tatra ko 'sau saæprasÃda÷, kathaæ và tasyÃdhigamo yathà so 'smÃccharÅrÃtsavijij¤Ãsitavya iti cai«a niyamavidhireva nÃpÆrvavidhi÷ / evamanve«Âavyo vijij¤Ãsitavya ityartha÷ / d­«ÂÃrthatvÃdanve«aïavijij¤Ãsanayo÷ / d­«ÂÃrthatvaæ ca darÓayi«yati nÃhamÃtra bhogyaæ paÓyÃmÅtyanenÃsak­t / pararÆpeïa ca dehÃdidharbhairavaganyamÃnasyÃ'tmana÷ svarÆpÃdhigame viparÅtÃdhigamaniv­ttird­«Âaæ phalamiti niyamÃrthataivÃsya vidheryuktà na tvÃgnihotrÃdÅnÃmibÃpÆrvavidhitvamiha saæbhavati //1 // _______________________________________________________________________ START ChUp 8,7.2 ## __________ ChUpBh_8,7.2 taddhobhaya ityÃdyÃkhyÃyikÃprayojanamuktam / taddha kila prajÃpatervacanamubhaye devÃsurà devÃÓcÃsurÃÓca devÃsurà anu paramparÃgataæ svakarïagocarÃpannamanububudhire 'nubuddhavanta÷ / te caitatprajÃpativaco buddhvà kimakurvannityucyate-te hocuruktavanto 'nyonyaæ devÃ÷ svapari«adyasurÃÓca hanta yadyanumatirbhavatÃæ prajÃpatinoktaæ tamÃtmÃnamanvicchÃmo 'nve«aïaæ kurmo yamÃtmÃnamanvi«ya sarvÃæÓca lokÃnÃpnoti sarvÃÓca kÃmÃnityuktvendro haiva rÃjaiva svayaæ devÃnÃmitarÃndevÃæÓca bhogaparicchadaæ ca sarvaæ sthÃpayitvà ÓarÅramÃtreïaiva prajÃpatiæ pratyabhipravavrÃja pragatavÃæstathà virocano 'surÃïÃm / vinayena guravo 'bhigantavyà ityetaddarÓayati / trailokyarÃjyÃcca gurutarà vidyate / yato devÃsurarÃjau mahÃrhabhogÃrhai santau tathà gurumabhyupagatavantau / tau ha kilÃsaævidÃnÃvevÃnyonyaæ saævidamakurvÃïau vidyÃphalaæ pratyanyonyamÅr«yÃæ darÓayantau samitpÃïÅ samidbhÃrahastau prajÃpatisakÃÓamÃjagmaturÃgatavantau //2 // _______________________________________________________________________ START ChUp 8,7.3 ## __________ ChUpBh_8,7.3 tau ha gatvà dvÃtriæÓataæ var«Ãïi ÓuÓrÆ«Ãparau bhÆtvà brahmacaryamÆ«aturu«itavantau / abhiprÃyaj¤a÷ prajÃpatistÃvuvÃca kimicchantau kiæ prayojanamabhipretyecchantÃvavÃstamu«itavantau yuvÃmitÅtyuktau tau hocatu÷ / ya ÃtmetyÃdi bhagavato vaco vedayante Ói«Âà atastamÃtmÃnaæ j¤ÃtumicchantÃvavÃstamiti / yadyapi prÃkprajÃpate÷ samÅpÃgamanÃdanyonyamÅr«yÃyuktÃvabÆtÃæ tathÃpi vidyÃprÃptiprayojanagauravÃttyaktarÃgadve«amoher«yÃdi do«Ãveva bhÆtvo«aturbrahmacaryaæ prajÃpatau / tenedaæ prakhyÃpitamÃtmavidyÃgauravam //3 // _______________________________________________________________________ START ChUp 8,7.4 ## __________ ChUpBh_8,7.4 tÃvevaæ tapasvinau Óuddhakalma«au yogyÃvupalabhya prajÃpatiruvÃcaha-ya e«o 'k«iïi puru«o niv­ttacak«urbhirm­ditaka«Ãyaird­Óyate yogibhirdra«ÂÃ, e«a ÃtmÃpahatapÃpmÃdiguïo yamavocaæ purÃhaæ yadvij¤ÃnÃtsarvalokakÃmÃvÃptiretadam­taæ bhamÃkhyamata evÃbhayamata eva brahma v­ddhatamamiti / athaitatprajÃpatinoktamak«iïi puru«o d­Óyata iti vaca÷ Órutvà chÃyÃrÆpaæ puru«aæ jag­hatu÷ / g­hÅtvà ca d­¬hÅkaraïÃya prajÃpatiæ p­«Âavantau / atha yo 'yaæ he bhagavo 'psu parikhyÃyate parisamantÃjj¤Ãyate yaÓcÃyamÃdarÓa Ãtmana÷ pratibimbÃkÃra÷ parikhyÃyate kha¬gÃdau ca katama e«a e«Ãæ bhagavadbhirukta÷ kiævaika eva sarve«viti / evaæ p­«Âa÷ prajÃpatiruvÃca-e«a u eva yaÓcak«u«i dra«Âà mayokta iti / etanmanasi k­tvai«u sarve«vante«u madhye«u parikhyÃyata iti hovÃca / nanu kathaæ yuktaæ Ói«yorviparÅtagrahaïamanuj¤Ãtuæ prajÃpatervigatado«asyÃ'cÃryasya sata÷ / satyameva, nÃnuj¤Ãtam / katham / ÃtmanyadhyÃropitapÃï¬ityamahattvaboddh­tvau hÅndravirocanau tathaiva ca prathitau loke / tau yadi prajÃpatinà mƬhau yuvÃæ viparÅtagrÃhiïÃvityuktau syÃtÃæ tatastastayoÓcitte du÷khaæ syÃttajjanitÃcca cittÃvasÃdÃtpuna÷ praÓnaÓravaïagrahaïÃvadhÃraïaæ pratyutsÃhavidhÃta÷ syÃdato rak«aïÅyau Ói«yÃviti manyate prajÃpati÷ / g­hïÅtÃæ tÃvattadudaÓarÃvad­«ÂÃntenÃpane«yÃmÅti ca / nanu na yuktame«a u evetyan­taæ vaktum / na cÃn­tamuktam / katham / Ãtmanokto 'k«ipuru«o manasi saænihitatara÷ Ói«yag­hÅtÃcchÃyÃtmana÷ sarve«Ãæ cÃbhyantara÷"sarvÃntara÷"iti Órute÷ / tamevÃvocade«a u evetyato nÃn­tamuktaæ prajÃpatinà / tathà ca tayorviparÅtagrahaïaniv­ttyarthaæ hyÃha //4// ## ======================================================================= START ChUp 8,8.1 ## __________ ChUpBh_8,8.1 udaÓarÃva udakapÆrïe ÓarÃvÃdÃvÃtmÃnamavek«yÃnantaraæ yattatrÃ'tmÃnaæ paÓyantau na vijÃnÅthastanme mama prabrÆtamÃcak«ÅyÃthÃmityuktau tau ha tathaivodaÓarÃve 'vek«Ã¤cakrÃte 'vek«aïaæ cakratu÷ / tathà k­tavantau tau ha prajÃpatiruvÃca kiæ paÓyatha iti / nanu tanme prabrÆtamityuktÃbhyÃmudaÓarÃve 'vek«aïaæ k­tvà prajÃpataye na niveditamidamÃvÃbhyÃæ na viditamityanivedite cÃj¤Ãnahetau ha prajÃpatiruvÃca kiæ paÓyatha iti tatra ko 'bhiprÃya iti / ucyate-naiva tayoridamÃvayoraviditamityÃÓaÇkÃbhÆcchÃyÃtmanyÃtmapratyayo niÓcita evÃ'sÅt / yena vak«yati tau ha ÓÃntah­dayau pravavrajaturiti / na hyaniÓcite 'bhipretÃrthe praÓÃntah­dayatvamupapadyate / tena nocaturidamÃvÃbhyÃmaviditamiti / viparÅtagrÃhiïau ca Ói«yÃvanupek«aïÅyÃviti svayame«a papraccha kiæ paÓyatha iti, viparÅtaniÓcayÃpanayÃya ca vak«yati sÃdhvalak­tÃvityevamÃdi / tau hocatu÷-sarvamevedamÃvÃæ bhagava ÃtmÃnaæ paÓyÃva à lomabhya à nakhebhya÷ pratirÆpamiti, yathaivÃ'vÃæ he bhagavo lomanakhÃdimantau sva evamevedaæ lomanakhÃdisahitamÃvayo÷ pratirÆpamudaÓarÃve paÓyÃva iti //1 // _______________________________________________________________________ START ChUp 8,8.2 ## __________ ChUpBh_8,8.2 tau ha puna÷ prajÃpatiruvÃca cchÃyÃtmaniÓcayÃpanayÃya, sÃdhvalaÇk­tau yathà svag­he suvasanau mahÃrhavastraparidhÃnau pari«k­tau chinnalomanakhau ca bhÆtvodaÓarÃve tayoÓchÃyÃtmagraho 'panÅta÷ syÃt / sÃdhvalaÇkÃrasuvasanÃdÅnÃmÃgantukÃnÃæ chÃyÃkaratvamudaÓarÃve yathà ÓarÅrasaæbaddhÃnÃmevaæ ÓarÅrasyÃpi cchÃyÃkaratvaæ pÆrvaæ babhÆveti gamyate / ÓarÅraikadeÓÃnÃæ ca lomanakhÃdÅnÃæ nityatvenÃbhipretÃnÃmakhaï¬itÃnÃæ chÃyÃkaratvaæ pÆrvamÃsÅt / chinne«u ca te«u naiva lomanakhÃdicchÃyà d­Óyate 'to lomanakhÃdivaccharÅrasyÃpyÃgamÃpÃyitvaæ siddhamityudaÓarÃvÃdau d­ÓyamÃnasya tannimittasya ca dehasyÃnÃtmatvaæ siddham udaÓÃrÃvÃdau chÃyÃkaratvÃddehasaæbaddhÃlaÇkÃrÃdivat / na kevalametÃvadetena yÃvatki¤cidÃtmÅyatvÃbhimataæ sukhadu÷kharÃgadve«amohÃdi ca kÃdÃcitkatvÃnnakhalomÃdivadanÃtmeti pratyetavyam / evamaÓe«amithyÃgrahÃpanayanimitte sÃdhvalaÇkÃrÃdid­«ÂÃnte prajÃpatinokte Órutvà tathà k­tavatorapi cchÃyÃtmaviparÅtagraho nÃpajagÃma yasmÃttasmÃtsvado«eïaiva kenacitpratibaddhavivekavij¤ÃnÃvindravirocanÃvabhÆtÃmit i gamyate / tau pÆrvavadeva d­¬haniÓcayau papraccha kiæ paÓyatha iti //2 // _______________________________________________________________________ START ChUp 8,8.3 ## __________ ChUpBh_8,8.3 tau tathaiva pratipanno yathaivedamiti pÆrvavadyathà sÃdhvalaÇkÃrÃdiviÓi«ÂÃvÃvÃæ sva evamevemau chÃyÃtmÃnÃviti sutarÃæ viparÅtaniÓcayau babhÆvatu÷ / yasyÃ'tmano lak«aïaæ ya ÃtmÃpahatapÃpmetyuktavà punastadviÓe«amanvi«yamÃïayorya e«o 'k«iïi puru«o d­Óyata iti sÃk«ÃdÃtmani nirdi«Âe tadviparÅtagrahÃpanayÃyodaÓarÃvasÃdhvalaÇkÃrad­«ÂÃnte 'pyabhihita ÃtmasvarÆpabodhÃdviparÅtagraho nÃpagata÷ / ata÷ svado«eïa kenacitpratibaddhavivekavij¤ÃnasÃmarthyÃviti matvà yathÃbhipretamevÃ'tmÃnaæ manasi nidhÃyai«a Ãtmeti hovÃcaitadam­tamabhayametadbrahmeti prajÃpati÷ pÆrvavat / na tu tadabhipretamÃtmÃnam / ya ÃtmetyÃdyÃtmalak«aïaÓravaïenÃk«ipuru«aÓrutyà codaÓarÃvÃdyupapattyà ca saæsk­tau tÃvat / madvacanaæ sarvaæ puna÷ puna÷ smarato÷ pratibandhak«ayÃcca svayamevÃ'tmavi«aye viveko bhavi«yatÅti manvÃna÷ punarbrahmacaryÃdeÓe ca tayoÓcittadukhotpattiæ parijihÅr«ank­tÃrthabuddhitayà gacchantÃvapyupek«itavÃnprajÃpati÷ / tau hendravirocanau ÓÃntah­dayau tu«Âah­dayau k­tÃrthabuddhÅ ityartha÷ / na tu Óama eva, ÓamaÓcettayorjÃto viparÅtagraho vigato 'bhavi«yatpravavrajaturgatavantau //3 // _______________________________________________________________________ START ChUp 8,8.4 ## __________ ChUpBh_8,8.4 evaæ tayorgatayorindravirocanayo rÃj¤orbhogÃsaktayoryathoktavismaraïaæ syÃdityÃÓaÇkyÃpratyak«aæ pratyak«avacanena ca cittadu÷khaæ parijihÅr«ustau dÆraæ gacchantÃvanvÅk«ya ya ÃtmÃpahatapÃpmetyÃdivacanavadetadapyanayo÷ Óravaïagocaratvame«yatÅti matvovÃca prajÃpati÷ / anupalabhya yathoktalak«aïamÃtmÃnamananuvidya svÃtmapratyak«aæ cÃk­tvà viparÅtaniÓcayau ca bhÆtvendravirocanÃvetau vrajato gaccheyÃtÃm / ato yatare devà vÃsurà và kiæ viÓe«itenaitadupani«ada ÃbhyÃæ yà g­hÅtÃ'tmavidyà seyamupani«adye«Ãæ devÃnÃmasurÃïÃæ và ta etadupani«ada evaævij¤Ãnà etanniÓcayà bhavi«yantÅtyartha÷ / te kiæ, parÃbhavi«yanti ÓreyomÃrgÃtparÃbhÆtà bahirbhÆtà vina«Âà bhavi«yantÅtyartha÷ / svag­haæ gacchato÷ surÃsurarÃjayoryo 'surarÃja÷ sa ha ÓÃntah­daya eva sanvirocano 'suräjagÃma / gatvà ca tebhyo 'surebhya÷ ÓarÅrÃtmabuddhiryopani«attÃmetÃmupani«adaæ provÃcoktavÃn / dehamÃtramevÃ'tmà pitrokta iti / tasmÃdÃtmaiva deha iha loka mahayya÷ pÆjanÅyastathà paricarya÷ paricaraïÅyastathÃ'tmÃnameveha loke dehaæ mahayanparicaraæÓcobhau lokÃvavÃpnotÅmaæ cÃmuæ ca / ihalokaparalokayoreva sarve lokÃ÷ kÃmÃÓcÃntarbhavantÅti rÃj¤o 'bhiprÃya÷ //4 // _______________________________________________________________________ START ChUp 8,8.5 ## __________ ChUpBh_8,8.5 tasmÃttatsaæpradÃyo 'dyÃpyanuvartata itÅha loke 'dadÃnaæ dÃnamakurvÃïamavibhÃgaÓÅlamaÓraddadhÃnaæ satkÃrye«u ÓraddhÃrahitaæ yathÃÓaktyayajamÃnamayajanasvabhÃvamÃhurÃsura÷ khalvayaæ yata evaæsvabhÃvo bateti khidyamÃnà Ãhu÷ Ói«ÂÃ÷ / asurÃïÃæ hi yasmÃdaÓraddadhÃnatÃdilak«aïai«opani«at / tayopani«adà saæsk­tÃ÷ santa÷ pretasya ÓarÅraæ kuïapaæ bhik«ayà gandhamÃlyÃnnÃdilak«aïayà vasanena vasrÃdinÃ'cchÃdanÃdiprakÃreïÃlaÇkÃreïa dhvajapatÃkÃdikaraïenetyevaæ saæskurvantyetena kuïapasaæskÃreïÃmuæ pretya pratipattavyaæ lokaæ je«yanto manyante //5// ## ======================================================================= START ChUp 8,9.1 ## __________ ChUpBh_8,9.1 atha ha kilendro 'prÃpyaiva devÃndaivyÃkrauryÃdisaæpadà yuktatvÃdgurorvacanaæ puna÷ puna÷ smaranneva gacchannetadvak«yamÃïaæ bhayaæ svÃtmagrahaïanimittaæ dadarÓa d­«ÂavÃn / udaÓarÃvad­«ÂÃntena prajÃpatinà yadartho nyÃya uktastadekadeÓo maghavata÷ pratyabhÃdbuddhau / yena cchÃyÃtmagrahaïe do«aæ dadarÓa / katham / yathaiva khalvayamasmi¤charÅre sÃdhvalaÇk­te chÃyÃtmÃpi sÃdhvalaÇk­to bhavati suvasane ca suvasana÷ pari«k­te pari«k­to yathà nakhalomÃdidehÃvayavÃpagame chÃyÃtmÃpi pari«k­to bhavati nakhalomÃdirahito bhavati / evamevÃyaæ chÃyÃtmÃpyasmi¤charÅre nakhalomÃdibhirdehÃvayavatvasya tulyatvÃdandhe cak«u«o 'pagame 'ndho bavati srÃme srÃma÷ / srÃma÷ kilekanetrastasyÃndhatvena gatatvÃt / cak«urnÃsikà và yasya sadà sravati sa srÃma÷ / pariv­kïaÓchinnahastaÓchinnapÃdo và / srÃme pariv­kïe và dehe chÃyÃtmÃpi tathà bhavati / tathÃsya dehasya nÃÓamanve«a naÓyati //1 // _______________________________________________________________________ START ChUp 8,9.2 ## __________ ChUpBh_8,9.2 ato nÃhamatrÃsmiæÓchÃyÃtmadarÓane dehÃtmadarÓane và bhogyaæ phalaæ paÓyÃmÅtyevaæ do«aæ dehacchÃyÃtmadarÓane 'dhyavasya sa samitpÃïirbrahmacaryaæ vastuæ punareyÃya / taæ ha prajÃpatiruvÃca-maghavanyacchÃntah­daya÷ prÃvrÃjÅ÷ pragatavÃnasi virocanena sÃrdhaæ kimicchanpunarÃgama iti / vijÃnannapi puna÷ papracchendrÃbhiprayÃbhivyaktaye yadvettha tena mopasÅdeti yadvat / tathà ca svÃbhiprayÃæ prakaÂamakarodyathaiva khalvayamityadi, evameveti cÃnvamodata prajÃpati÷ / nanu tulye 'k«ipuru«aÓravame dehacchÃyÃmindro 'grahÅdÃtmeti dehameva va virocanastatkiænimittam / tatra manyate / yathendrasyodaÓarÃvÃdiprajÃpativacanaæ smarato devÃnaprÃptasyaivÃ'cÃryoktabuddhyà chÃyÃtmagrahaïaæ tatra do«adarÓanaæ cÃbhÆt / na tathà virocanasya kiæ tarhi deha evÃ'tmadarÓanaæ nÃpi tatra do«adarÓanaæ babhÆva / tadvadeva vidyÃgrahaïasÃmarthyapratibandhado«ÃlpatvabahutvÃpek«amindravirocanayoÓchÃyÃtmadehayorgrahaïam / indro 'lpado«atvÃdd­Óyata itiÓrutyarthameva ÓraddadhÃnatayà jagrÃhetaraÓchÃyÃnimittaæ dehaæ hitvà Órutyarthaæ lak«aïayà jagrÃha prajÃpatinokto 'yamiti do«abhÆyastvÃt / yathà kila nÅlÃnÅlayorÃdarÓe d­ÓyamÃnayorvÃsasoryannÅlaæ tanmahÃrhamiti cchÃyÃnimittaæ vÃsa evocyate na cchÃyà tadvaditi virocanÃbhiprÃya÷ / svacittaguïado«avaÓÃdeva hi ÓabdÃrthÃvadhÃraïaæ tulye 'pi Óravaïe khyÃpitaæ dÃmyata datta dayadhvamiti dakÃramÃtraÓravaïÃcchutyantare / nimittÃnyapi tadanuguïÃnyeva sahakÃrÅïi bhavanti //2 // _______________________________________________________________________ START ChUp 8,9.3 ## __________ ChUpBh_8,9.3 evamevai«a maghavansamyaktvayÃvagataæ na cchÃyÃtmetyuvÃca prajÃpatiryo mayokta Ãtmà prak­ta etamevÃ'tmÃnaæ tu te bhÆya÷ pÆrvaæ vyÃkhyÃtamapyanuvyÃkhyÃsyÃmi / yasmÃtsak­dvyÃkhyÃtaæ do«arahitÃnÃmavadhÃraïavi«ayaæ prÃptamapi nÃgrahÅrata÷ kenaciddo«eïa pratibaddhagrahaïasÃmarthastvamatastatk«apaïÃya vasÃparÃïi dvÃtriæÓataæ var«ÃïÅtyuktvà tatho«itavate k«apitado«Ãya tasmai hovÃca //3// ## ======================================================================= START ChUp 8,10.1 ## __________ ChUpBh_8,10.1 ya ÃtmÃpahatapÃpmÃdilak«aïo ya e«o 'k«iïÅtyÃdinà vyÃkhyÃta e«a sa÷ / ko 'sau / ya÷ svapne mahÅyamÃna÷ stryÃdibhi÷ pÆjyamÃnaÓcaratyanekavidhÃnsvapnabhogÃnanubhavatÅtyartha÷ / e«a Ãtmeti hovÃcetyÃdi samÃnam / sa haivamukta indra÷ ÓÃntah­daya÷ pravavrÃja / sa hÃprÃpyaiva devÃnpÆrvavadasminnapyÃtmani bhayaæ dadarÓa / katham / tadidaæ ÓarÅraæ yadyapyandhaæ dhavati svapnÃtmà yo 'nandha÷ sa bhavati / yadi srÃmamidaæ ÓarÅramasrÃmaÓca sa bhavati naivai«a svapnÃtmÃsya dehasya do«eïa du«yati //1 // _______________________________________________________________________ START ChUp 8,10.2-4 ## ## ## __________ ChUpBh_8,10.2-3-4 nÃpyasya vadhena sa hanyate chÃyÃtmavanna cÃsya srÃmyeïa srÃma÷ svapnÃtmà bhavati / yadadhyÃyÃdÃvÃgamamÃtreïopanyastaæ nÃsya jarayaitajjÅryatÅtyÃdi tadiha nyÃyenopapÃdayitumupanyastam / na tÃvadayaæ chÃyÃtmavaddehado«ayukta÷ kintu dhnanti tvevainam / evaÓabda ivÃrthe / ghnantÅvainaæ kecaneti dra«Âavyam / prajÃpatiæ pramÃïÅkurvato 'n­tavÃditvÃpÃdanÃnupapatte÷ / etadam­tamityetatprajÃpativacanaæ kathaæ m­«Ã kuryÃdindrastaæ pramÃïÅkurvan / nanu cchÃyÃpuru«e prajÃpatinokte 'sya ÓarÅrasya nÃÓamanve«a naÓyatÅti do«amabhyadhÃttathehÃpi syÃt / naivam / kasmÃt / ya e«o 'k«iïi puru«o d­Óyata iti manyate tadà kathaæ prajÃpatiæ pramÃïÅk­tya puna÷ ÓravaïÃya samitpÃïirgacchet / jagÃma ca / tasmÃnna cchÃyÃtmà prajÃpatinokta iti manyate / tathà ca vyÃkhyÃtaæ dra«ÂÃk«iïi d­Óyata iti / tathà vicchÃdayantÅva vidrÃvayantÅva tathà ca putrÃdimaraïanimittamapriyavetteva bhavati / api ca svayamapi roditÅva / nanvapriyaæ vettyeva kathaæ vetteveti / ucyate-na am­tÃbhayatvavacanÃnupapatte÷ / dhyÃyatÅveti ca ÓrutyantarÃt / nanu pratyak«avirodha iti cet / na / ÓarÅrÃtmatvapratyak«avadbhrÃntisaæbhavÃt / ti«Âhatu tÃvadapriyavetteva na veti / nÃhamatra bhogyaæ paÓyÃmi / svapnÃtmaj¤Ãne 'pÅ«Âaæ phalaæ nopalabha ityabhiprÃya÷. evamevai«a tavÃbhiprÃyeïeti vÃkyase«a÷ / Ãtmano 'm­tÃbhayaguïavattvasyÃbhipretatvÃt / dviruktamapi nyÃyato mayà yathÃvannÃvadhÃrayati / tasmÃtpÆrvavadasyÃdyÃpi pratibandhakÃraïamastÅti manvÃnastatk«apaïÃya vasÃparÃïi dvÃtriæÓataæ var«Ãïi brahmacaryamityÃdideÓa prajÃpati÷ / tatho«itavate k«apitakalma«ÃyÃ'ha //2-3-4 // ## ======================================================================= START ChUp 8,11.1-2 ## ## __________ ChUpBh_8,11.1-2 pÆrvavadetaæ tveva ta ityÃdyuktvà tadyatraitatsupta ityadi vyÃkhyÃtaæ vÃkyam / ak«iïi yo dra«Âà svapne ca mahÅyamÃnaÓcarati sa e«a supta÷ samasta÷ saæprasanna÷ svapnaæ na vijÃnÃtye«a Ãtmeti hovÃcaitadam­tamabhayametadbrahmeti svÃbhipretameva / maghavÃæstatrÃpi do«aæ dadarÓa / katham / nÃha naiva su«uptastho 'pyÃtmà khalvayaæ saæprati samyagidÃnÅæ cÃ'tmÃnaæ jÃnÃti naivaæ jÃnÃti / katham / ayamahamasmÅti no evemÃni bhÆtÃni ceti / yathà jÃgrati svapne và / ato vinÃÓameva vinÃÓamiveti pÆrvavaddra«Âavyam / apÅto 'pigato bhavati, vina«Âa iva bhavatÅtyabhiprÃya÷ / j¤Ãne hi sati j¤Ãtu÷ sadbhÃvo 'vagamyate nÃsati j¤Ãne / na ca su«uptasya j¤Ãnaæ d­Óyate 'to vina«Âa ivetyabhiprÃya÷ na tu vinÃÓamevÃ'tmano manyate 'm­tÃbhayavacanasya prÃmÃïyamicchan //1-2 // _______________________________________________________________________ START ChUp 8,11.3 ## __________ ChUpBh_8,11.3 pÆrvavadevamevetyuktvà yo mayoktasribhi÷ paryÃyaistamevaitaæ no evÃnyatraitasmÃdÃtmano 'nyaæ ka¤cana kiæ tarhyetameva vyÃkhyÃsyÃmi / svalpastu do«astavÃvaÓi«Âastatk«apaïÃya vasÃparÃïyanyÃni pa¤ca var«ÃïÅtyukta÷ sa tathà cakÃra / tasmai m­ditaka«ÃyÃdido«Ãya sthÃnatrayado«asaæbandharahitamÃtmana÷svarÆpamapahatapÃpmatvÃdilak«aïaæ maghavate tasmai hovÃca / tÃnyekaÓataæ var«Ãïi saæpedu÷ saæpannÃni babhÆvu÷ / yadÃhurloke Ói«Âà ekaÓataæ ha vai var«Ãïi maghavÃnprajÃpatau brahmacaryamuvÃseti tadetaddvÃtriæÓatamityÃdinà darÓitamityÃkhyÃyikÃto 'pas­tya Órutyocyate / evaæ kilaitadindratvÃdapi gurutaramindreïÃpi mahatà yatnenaikottaravar«aÓatak­tÃyÃsena prÃptamÃtmaj¤Ãnamato nÃta÷ paraæ puru«ÃrthÃntaramastÅtyÃtmaj¤Ãnaæ stauti //3// ## ======================================================================= START ChUp 8,12.1 ## __________ ChUpBh_8,12.1 maghavanmartyaæ vai maraïadharmÅdaæ ÓarÅram / yanmanyase 'k«yÃdhÃrÃdilak«aïa÷ saæprasÃdalak«aïa Ãtmà mayokto vinÃÓamevÃpÅto bhavatÅti / Ó­ïu tatra kÃraïam / yadidaæ ÓarÅraæ vai tadetanmartyaæ vinÃÓi / taccÃ'ttaæ m­tyunà grastaæ satatameva / kadÃcideva mriyata iti martyamityukte na tathà saætrÃso bhavati yathà grastameva sadà vyÃptameva m­tyunetyukta iti vairÃgyÃrthaæ viÓe«a ityucyata Ãttaæ m­tyuneti / kathaæ nÃma dehÃbhimÃnato virakta÷ sannivartata iti / ÓarÅramityatra sahendriyamanobhirucyate / taccharÅramasya saæprasÃdasya tristhÃnatayà gamyamÃnasyÃm­tasya maraïÃdidehandriyamanodharmavarjitasyetyetat / am­tasyetyanenaivÃÓarÅratve siddhe punaraÓarÅrasyeti vacanaæ vÃyvÃdivatsÃvayavatvamÆrtimattve mà bhÆtÃmityÃtmana÷ / Ãtmano và sata Åk«itustejobannÃdikrameïotpannamadhi«ÂhÃnam / jÅvarÆpeïa praviÓya sadevÃdhiti«Âhatyasminniti vÃdhi«ÂhÃnam / yasyedamÅd­Óaæ nityameva m­tyugrastaæ dharmÃdharmajanitatvÃtpriyÃpriyavadadhi«ÂhÃnaæ tadadhi«ÂhitastadvÃnsaÓarÅro bhavati / aÓarÅrasvabhÃvasyÃ'tmanastadevÃhaæ ÓarÅraæ ÓarÅrameva cÃhamityavivekÃdÃtmabhÃva÷ saÓarÅratvaæ ata eva saÓarÅra÷ sannÃtto grasta÷ priyÃpriyÃbhyÃm / prasiddhametat / tasya ca na vai saÓarÅrasya sata÷ priyÃpriyayorbÃhyavi«ayasaæyogaviyoganimittayorbÃhyavi«ayasaæyogaviyogau mameti manyamÃnasyÃpahatirvinÃÓa uccheda÷ santatirÆpayornÃstÅti / taæ punardehÃbhimÃnÃdaÓarÅrasvarÆpavij¤Ãnena vinartitÃvivekaj¤ÃnaÓarÅraæ santaæ priyÃpriye na sp­Óata÷ / sp­Ói÷ pratyekaæ saæbadhyata iti priyaæ na sp­Óatyapriyaæ na sp­ÓatÅti vÃkyadvayaæ bhavati / "na mlecchÃÓucyadhÃrmikai÷ saha saæbhëete"ti yadvat / dharmÃdharmakÃrye hi te / aÓarÅratà tu svarÆpamiti tatra dharmÃdharmayorasaæbhavÃttatkÃryabhÃvo dÆrata evetyato na priyÃpriye sp­Óata÷ / nanu yadi priyamapyaÓarÅraæ na sp­ÓatÅti yanmaghavatoktaæ su«uptastho vinÃÓamevÃpÅto bhavatÅti tadevehÃpyÃpannam / nai«a do«a÷ dharmÃdharmakÃryayo÷ ÓarÅrasaæbandhino÷ priyÃpriyayo÷ prati«edhasya vivak«itatvÃt aÓarÅraæ na priyÃpriye sp­Óata iti / ÃgamÃpÃyinorhi sparÓaÓabdo d­«Âo yathà ÓÅtasparÓa u«ïasparÓa iti na tvagneru«ïaprakÃÓayo÷ svabhÃvabhÆtayoragninà sparÓa iti bhavati tathÃgne÷ saviturvo«ïaprakÃÓavatsvarÆpabhÆtasyÃ'nandasya priyasyÃpi neha prati«edha÷"vij¤ÃnamÃnandaæ brahma" "Ãnando brahma"ityÃdiÓrutibhya÷ / ihÃpi bhÆmaiva sukhamityuktatvÃt / nanu bhÆmna÷ priyasyaikatve 'saævedyatvÃtsvarÆpeïa và nityasaævedyatvÃnnirviÓe«ateti nendrasya tadi«Âam / "nÃha khalvayaæ saæpratyÃtmÃnaæ jÃnÃtyayamahamasmÅti no evomÃni bhÆtÃni vinÃÓamevÃpÅto bhavati nÃhamatra bhogyaæ paÓyÃmi"ityuktatvÃt / taddhondrasye«Âaæ yadbhatÃni cÃ'tmÃnaæ ca jÃnÃti na cÃpriyaæ ki¤cidvetti sa sarvÃæÓca lokÃnÃpnoti sarvÃæÓca kÃmÃnyena j¤Ãnena satyametadi«ÂamindrasyemÃni bhÆtÃni matto 'nyÃni lokÃ÷ kÃmÃÓca sarve matto 'nye 'hame«Ãæ svÃmÅti / na tvetadindrasya hitam / hitaæ cendrasya prajÃpatinà vaktavyam / vyomavadaÓarÅrÃtmatayà sarvabhÆtalokakÃmÃtmatvopagamena yà prÃptistaddhitamindrÃya vaktavyamiti prajÃpatinÃbhipretam / na tu rÃj¤o rÃjyÃptivadanyatvena / tatraivaæ sati kaæ kena vijÃnÅyÃdÃtmaikatva imÃni bhÆtÃnyayamahamasmÅti / nanvasminpak«e"strÅbhirvà yÃnairvÃ" "sa yadi pit­lokakÃma÷" "sa ekadhà bhavati"ityÃdyaiÓvaryaÓrutayo 'nupapannÃ÷ / na / sarvÃtmana÷ sarvaphalasaæbandhopapatteravirodhÃt / m­da iva sarvaghacakarakakuï¬ÃdyÃpti÷ / nanu sarvÃtmatve du÷khasaæbandho 'pi syÃditi cenna, du÷khasyÃpyÃtmatvopagamÃdavirodha÷ / ÃtmanyavidyÃkalpanÃnimittÃni du÷khÃni rajjvÃmiva sarpÃdikalpanÃnimittÃni / sÃcÃvidyÃÓarÅrÃtmaikatvasvarÆpadarÓanena du÷khanimittocchinneni du÷khasaæbandhÃÓaÇkà na saæbhavati / ÓuddhasattvasaækalpanimittÃnÃæ tu kÃmÃnÃmÅÓvaradehasaæbandha÷ sarvabhÆte«u mÃnasÃnÃæ para eva sarvasattvopÃdhidvÃreïa bhokteti sarvÃvidyÃk­tasaævyavahÃrÃïÃæ para evÃ'tmÃ'spadaæ nÃnyo 'stÅti vedÃntasiddhÃnta÷ / ya e«o 'k«iïi puru«o d­Óyati iti cchÃyÃpuru«a eva prajÃpatinokta÷ / svapnasu«uptayoÓcÃnya eva / na paro 'pahatapÃpmatvÃdilak«aïo virodhÃditi kecinmanyante / chÃyÃdyÃtmanÃæ copadeÓe prayojanamÃcak«ate / ÃdÃvevocyamÃne kila durvij¤eyatvÃtparasyÃ'tmano 'tyantabÃhyavi«ayÃsaktacetaso 'tyantasÆk«mavastuÓravaïe vyÃmoho mà bhÆditi / yathà kila dvitÅyÃyÃæ sÆk«maæ candraæ didarÓayi«urv­k«aæ ka¤citpratyak«amÃdau darÓayati paÓyÃmume«a candra iti, tato 'nyaæ tato 'pyanyaæ girimÆrdhÃnaæ ca candrasamÅpasthaæ e«a candra iti tato 'sau candraæ paÓyati, evametadya e«o 'k«iïÅtyÃdyuktaæ prajÃpatinà tribhi÷ paryÃyairna para iti / caturthe tu paryÃye dehÃnmartyÃtsamutthÃyÃÓarÅratÃmÃpanno jyoti÷svarÆpam / yasminnuttamapuru«e stryÃdibhirjak«atkrŬanramamÃïo bhavati sa uttma÷ puru«a÷ para ukta iti cÃ'hu÷ / satyaæ, ramaïÅyà tÃvadiyaæ vyÃkhyà Órotum / na tvartho 'sya granthasyaivaæ saæbhavati / katham / ak«iïi puru«o d­Óyata ityupanyasya Ói«yÃbhyÃæ chÃyÃtmani g­hÅte tayostadviparÅtagrahaïaæ matvà tadapanayÃyodaÓarÃvopanyÃsa÷ kiæ paÓyatha iti ca praÓna÷ sÃdhvalaÇkÃropadeÓaÓcÃnarthaka÷ syÃt yadi cchÃyÃtmaiva prajÃpatinÃk«iïi d­Óyata ityupadi«Âa÷ / ki¤ca yadi svayamupadi«Âa iti grahaïasyÃpyapanayakÃraïaæ vaktavyaæ syÃt / svapnasu«uptÃtmagrahaïayorapi tadapanayakÃraïaæ ca svayaæ brÆyÃt na coktaæ[tenaÂatena manyÃmahe nÃk«iïi cchÃyÃtmà prajÃpatinopadi«Âa÷ / kiæ cÃnyadak«iïi dra«Âà cedd­Óyata ityupadi«Âa÷ syÃttata idaæ yuktam / etaæ tveva ta ityuktvà svapne 'pi dra«ÂurevopadeÓa÷ / svapne na dra«Âopadi«Âa iti cenna / api roditÅvÃpriyavettevetyupadeÓÃt / na ca dra«Âuranya÷ kaÓcitsvapne mahÅyamÃnaÓcarati / atrÃyaæ puru«a÷ svaya¤jyotiriti nyÃyata÷ Órutyantare siddhatvÃt / yadyapi svapne sadhÅrbhavati tathÃpi na dhÅ÷ svapnabhogopalabdhiæ prati karaïatvaæ bhajate / kiæ tarhi paÂacitravajjÃgradvÃsanÃÓrayà d­Óyaiva dhÅrbhavatÅti na dra«Âu÷ svaya¤jyoti«ÂvabÃdha÷ syÃt / ki¤cÃnyat / jÃgratsvapnyorbhÆtÃni cÃ'tmÃnaæ ca jÃnÃtÅmÃni bhÆtÃnyayamahamasmÅti / prÃptau satyÃæ prati«edho yukta÷ syÃnnÃha khalvayamityÃdi / tathà cetanasyaivÃvidyÃnimittayo÷ ÓarÅratve sati priyÃpriyayorapahatirnÃstÅtyuktvà tasyaivÃÓarÅrasya sato vidyÃyÃæ satyÃæ saÓarÅratve prÃptayo÷ prati«edho yukto 'ÓarÅraæ vÃva santaæ na priyÃpriye sp­Óata iti / ekaÓcÃ'tmà svapnabuddhÃntayormahÃmatsyavadasaÇga÷ saæcaratÅti Órutyantare siddham / yaccoktaæ saæprasÃda÷ ÓarÅrÃtsamutthÃya yasminstryÃdibhÅ ramamÃïo bhavati so 'nya÷ saæprasÃdÃdadhikaraïanirdi«Âa uttama÷ puru«a iti / tadapyasat / caturthe 'pi paryÃya eta tveva ta iti vacanÃt / yadi tato 'nyo 'bhipreta÷ syÃtpÆrvavadetaæ tveva ta iti na brÆyÃnm­«Ã prajÃpati÷ / ki¤cÃnyattejobannÃdÅnÃæ sra«Âu÷ sata÷ svavikÃradehaÓuÇge praveÓaæ darÓayitvà pravi«ÂÃya puvastattvamasÅtyupadeÓo m­«Ã prasajyeta / tasmiæstvaæ stryÃdibhÅ rantà bhavi«yasÅti yukta upadeÓo 'bhavi«yadyadi saæprasÃdÃdanya uttama÷ puru«o bhavet / tathà bhÆmnyahamevetyÃdiÓyÃ'tmaivedaæ sarvamiti nopasamahari«yadyadi bhÆmà jÅvÃdanyo 'bhavi«yat / "nÃnyo 'to 'sti dra«ÂÃ"ityÃdiÓrutyantarÃcca / sarvaÓruti«u ca parasminnÃtmaÓabdaprayogo nÃbhavi«yatpratyagÃtmà cetsarvajantÆnÃæ para Ãtmà na bhavettasmÃdeka evÃ'tmà prakaraïÅ siddha÷ / na cÃ'tmana÷ saæsÃritvam / avidyÃdhyastatvÃdÃtmani saæsÃrasya / na hi rajjuÓuktikÃgaganÃdi«u sarparajatamalÃdÅni mithyÃj¤ÃnÃdhyastÃni te«Ãæ bhavantÅti / etena saÓarÅrasya priyÃpriyayorapahatirnÃstÅti vyÃkhyÃtam / yaccasthitamapriyavetteveti nÃpriyavettaiveti siddham / evaæ ca sati sarvaparyÃye«vetadam­tabhayametadbrahmeti prajÃpatervacanam / yadi và prajÃpaticchadbharÆpÃyÃ÷ Órutervacanaæ satyameva bhavet / na catatkutarkabuddhyà m­«Ã kartuæ yuktam / tato gurutarasya pramÃïÃntarasyÃnupapatte÷ / nanu pratyak«aæ du÷khÃdyapriyavett­tvamavyabhicÃryanubhÆyata iti cenna / jarÃdirahito jÅrïo 'haæ jÃto 'hamÃyu«mÃngaura÷ k­«ïo m­ta ityÃdipratyak«Ãnubhavavattadupapatte÷ / sarvamapyetatsatyamiti cedastyevaitadevaæ duravagamaæ yena devarÃjo 'pyudaÓarÃvÃdidarÓitÃvinÃÓayuktirapi mumohaivÃtra vinÃÓamevÃpÅto bhavatÅti / tathà virocano mahÃprÃj¤a÷ prÃjÃpatyo 'pi dehamÃtrÃtmadarÓano babhÆva / tathendrasyÃ'tmavinÃÓabhayasÃgara eva vainÃÓikà nyamajjan / tathà sÃækhyà dra«ÂÃraæ dehÃdivyatiriktamavagamyÃpi tyaktÃgamapramÃïatvÃnm­tyuvi«aya evÃnyatvadarÓane tasthu÷ / tathÃnye kÃïÃdÃdidarÓanÃ÷ ka«Ãyaraktamiva k«ÃrÃdibhirvasraæ navabhirÃtmaguïairyuktamÃtmadravyaæ viÓodhayituæ prav­ttÃ÷ / tathÃnye karmiïo bÃhyavi«ayÃpah­tacetaso vedapramÃïà api paramÃrthasatyamÃtmaikatvaæ vinÃÓamivendravanmanyamÃnà ghaÂÅyantravadÃrohÃvarohaprakÃrairaniÓaæ bambhramati / kimanye k«udrajantavo vivekahÅnÃ÷ svabhÃvata eva bahirvi«ayÃpah­tacetasa÷ / tasmÃdidaæ tyaktasarvabÃhyai«aïairananyaÓaraïai÷ paramahaæsaparivrÃjakairatyÃÓramibhirvedÃntavij¤Ãnaparaireva vedanÅyaæ pÆjyatamai÷ prÃjÃpatyaæ cemaæ saæpradÃyamanusaradbhirupanibaddhaæ prakaraïacatu«Âayena / tathÃnuÓÃsatyadyÃpi ta eva nÃnya iti //1 // _______________________________________________________________________ START ChUp 8,12.2 ## __________ ChUpBh_8,12.2 tatrÃÓarÅrasya saæprasÃdasyÃvidyayà ÓarÅreïÃviÓe«atÃæ sasarÅratÃmeva saæprÃptasya ÓarÅrÃtsamutthÃya svena rÆpeïa yathÃbhini«pattistathà vaktavyeti d­«ÂÃnta ucyate-aÓarÅro vÃyuravidyamÃnaæ Óira÷pÃïyÃdimaccharÅramasyetyaÓarÅra÷ / kiæ cÃbhraæ vidyutstanayitnurityetÃni cÃÓarÅrÃïi / tattatraivaæ sati var«ÃdiprayojanÃvasÃne yathà / amu«mÃditi bhÆmi«Âhà ÓrutirdyulokasaæbandhinamÃkÃÓadeÓaæ vyapadiÓati / etÃni yathoktÃnyÃkÃÓasamÃnarÆpatÃmÃpannÃni svena vÃyvÃdirÆpeïÃg­hyamÃïÃnyÃkÃÓÃkhyatÃæ gatÃni yathà saæprasÃdo 'vidyÃvasthÃyÃæ ÓarÅrÃtmabhÃvamevÃpanna÷, tÃni ca tathÃbhÆtÃnyamu«mÃddyulokasambandhina ÃkÃÓadeÓÃtsamutti«Âhanti var«aïÃdiprayojanÃbhinirv­ttaye / katham / ÓiÓirÃpÃye sÃvitra paraæ jyoti÷ prak­«Âaæ grai«makamupasaæpadya sÃvitramabhitÃpaæ prÃpyetyartha÷ / ÃdityÃbhitÃpena p­thagbhÃvamÃpÃditÃ÷ santa÷ svena svena rÆpeïa purovÃtÃdivÃyurÆpeïa stimitabhÃvaæ hitvÃbhramapi bhÆmiparvatahastyÃdirÆpeïa vidyudapi svena jyotirlatÃdicapalarÆpeïa stanayitnurapi svena garjitÃÓanirÆpeïetyevaæ prÃv­¬Ãgame svena svena rÆpeïÃbhini«padyante //2 // _______________________________________________________________________ START ChUp 8,12.3 ## __________ ChUpBh_8,12.3 yathÃyaæ d­«ÂÃnto vÃyvÃdÅnÃmÃkÃÓÃdisÃmyagamanavadavidyayà saæsÃrÃvasthÃyÃæ ÓarÅrasÃmyamÃpanno 'hamamu«ya putro jÃto jÅrïo mari«ya ityevaæprakÃraæ prajÃpatineva maghavÃnyathoktena krameïa nÃsi tvaæ dehendriyÃdidharmà tattvamasÅti pratibodhita÷ sansa e«a saæprasÃdo jÅvo 'smÃccharÅrÃdÃkÃÓÃdiva vÃyvÃdaya÷ samutthÃya dehÃdivailak«aïyamÃtmano rÆpamavagamya dehÃtmabhÃvanÃæ hitvetyetat / svena rÆpeïa sadÃtmanaivÃbhini«padyata iti vyÃkhyÃtaæ purastÃt / sa yena svena rÆpeïa saæprasÃdo 'bhini«padyate prÃkpratibodhÃttadbhrÃntinimittÃtsarpo bhavati yatà rajju÷ paÓcÃtk­taprakÃÓà rajjvÃtmanà svena rÆpeïÃbhini«padyate / evaæ ca sa uttamapuru«a uttamaÓcÃsau puru«aÓcetyuttamapuru«a÷ sa evottamapuru«o 'k«isvapnapuru«au vyaktÃvavyaktaÓca su«upta÷ samasta÷ saæprasanno 'ÓarÅraÓca svena rÆpeïeti / e«Ãme«a svena rÆpeïÃvasthita÷ k«arÃk«arau vyÃk­tÃvyÃk­tÃvapek«yottamapuru«a÷ k­tanirvacano hyayaæ gÅtÃsu / sa saæprasÃda÷ svena rÆpeïa tatra svÃtmani svasthatayà sarvÃtmabhÆta÷ paryeti kvacidindrÃdyÃtmanà jak«addhasanbhak«ayanvà bhak«yÃnuccÃvacÃnÅpsitÃnkvacinmanomÃtrai÷ saækalpÃdeva samutthitairbrÃhmalaukikairvà krŬanstryÃdibhÅ ramamÃïaÓca manasaiva nopajanaæ srÅpuæsayoranyonyopagamena jÃyata ityupajanamÃtmabhÃvena vÃ'tmasÃmÅpyena jÃyata ityupajanamidaæ ÓarÅraæ tanna smaran / tatsmaraïe hi du÷khameva syÃt / du÷khÃtmakatvÃttasya / nanvanubhÆtaæ cenna smaredasarvaj¤atvaæ muktasya / nai«a do«a÷ / yena mithyÃj¤ÃnÃdinà janitaæ tacca mithyÃj¤ÃnÃdi vidyayoccheditamatastannÃnubhÆtameveti na tadasmaraïe sarvaj¤atvahÃni÷ / na hyu nmattena grahag­hÅtena và yadanubhÆtaæ tadunmÃdÃdyapadame 'pi smartavyaæ syÃttathehÃpi saæsÃribhiravidyÃdo«avadbhiryadanubhÆyate tatsarvÃtmÃnamaÓarÅraæ na sp­Óati / avidyÃnimittÃbhÃvÃt / ye tÆcchinnado«airm­ditaka«ÃyairmÃnasÃ÷ satyÃ÷ kÃmà an­tÃpidhÃnà anubhÆyante vidyÃbhivyaÇgyatvÃtta eva muktena sarvÃtmabhÆtena saæbadhyanta ityÃtmaj¤Ãnastutaye nirdiÓyante 'ta÷ sÃdhvetadviÓina«Âi-ya ete brahmaloka iti / yatra kvacana bhavanto 'pi brahmaïyeva hi te loke bhavantÅti sarvÃtmatvÃdbrahmaïa ucyante / nanu kathameka÷'sannÃnyatpaÓyati nÃnyadvijÃnÃti sa bhÆmÃ'kÃmÃæÓca brÃhmalaukikÃn'paÓyan ramata'iti ca viruddham / yathaiko yasminneva k«aïe paÓyati sa tasminneva k«aïe na paÓyati ceti / nai«a do«a÷ / Órutyantare parih­tatvÃt / dra«Âurd­«ÂeraviparilopÃtpaÓyanneva bhavati / dra«Âuranyatvena kÃmÃnÃmabhÃvÃnna paÓyati ceti / yadyapi su«upte taduktaæ muktasyÃpi sarvaikatvÃtsamÃno dvitÅyÃbhÃva÷ / kena kaæ paÓyediti coktameva / aÓarÅrasvarÆpo 'pahatapÃpmÃdilak«aïa÷ sankathame«a puru«o 'k«iïi d­Óyata ityukta÷ prajÃpatinà / tatra yathÃsÃvak«iïi sÃk«Ãdd­Óyate tadvaktavyamitÅdamÃrabhyate / tatra ko heturak«iïi darÓana ityÃha-sa d­«ÂÃnto yathà prayogya÷ prayogyaparo và saÓabda÷ / prayujyata iti prayogyo 'Óvo balÅvarde và / yathà loka ÃcaratyanenetyÃcaraïo ratho 'no và tasminnÃcaraïe yuktastadÃkar«aïÃya, evamasmi¤charÅre rathasthÃnÅye prÃïa÷ pa¤cav­ttirindriyamanobuddhisaæyukta÷ praj¤Ãtmà vij¤ÃnakriyÃÓaktidvayasaæmÆrchitÃtmà yukta÷ svakarmaphalopabhoganimittaæ niyukta÷ / kasminnvahamutkrÃnta utkrÃnto bhavisa«yÃmi kasminvà prati«Âhite prati«ÂhÃsyÃmÅti / ÅÓvareïa rÃj¤eva sarvÃdhikÃrÅ darÓanaÓravaïace«ÂÃvyÃpÃre 'dhik­ta÷ / tasyaiva tu mÃtraikadeÓaÓcak«urindriyaæ rÆpopalabdhidvÃrabhÆtam //3 // _______________________________________________________________________ START ChUp 8,12.4 ## __________ ChUpBh_8,12.4 atha yatra k­«ïatÃropalak«itamÃkÃÓaæ dehacchidramanuvi«aïïamanu«aktamanugataæ tatra sa prak­to 'ÓarÅra Ãtmà cÃk«u«aÓcak«u«i bhava iti cÃk«u«astasya darÓanÃya rÆpopalabdhaye cak«u÷ karaïaæ yasya taddehÃdibhi÷ saæhatatvÃtparasya dra«Âurarthe so 'tra cak«u«i darÓanena liÇgena d­Óyate paro 'ÓarÅro 'saæhata÷ / ak«iïi d­Óyata iti prajÃpatinoktaæ sarvendriyadvÃropalak«aïÃrtham / sarvavi«ayopalabdhà hi sa eveti / sphuÂopalabdhihetutvÃttvak«iïÅti viÓe«avacanaæ sarvaÓruti«u / "ahamadarÓamiti tatsatyaæ bhavatÅ"ti ca Órute÷ / athÃpi yo 'smindehe veda kathamidaæ sugandhi durgandhi và jighrÃïÅtyasya gandhaæ vijÃnÅyÃmiti sa Ãtmà tasya gandhÃya gandhavij¤ÃnÃya ghrÃïam / atha yo vededaæ vacanamabhivyÃharÃïÅti vadi«yÃmÅti sa ÃtmÃbhivyavaharaïakriyÃsiddhaye karaïaæ vÃgindriyam / atha yo vededaæ Ó­ïavÃnÅti sa Ãtmà ÓravaïÃya Órotram //4 // _______________________________________________________________________ START ChUp 8,12.5 ## __________ ChUpBh_8,12.5 atha yo vedadaæ manvÃnÅti mananavyÃpÃramindriyÃsaæsp­«Âaæ kevalaæ manvÃnÅti veda sa Ãtmà mananÃya mana÷ / yo veda sa Ãtmetyevaæ sarvatra prayogÃdvedanamasya svarÆpamityavagamyate / yathà ya÷ purastÃtprakÃÓayati sa Ãdityo yo dak«iïato ya÷ paÓcÃdya uttarato ya Ærdhvaæ prakÃÓayati sa Ãditya ityukte prakÃÓasvarÆpa÷ sa iti gamyate / darÓanÃdi kriyÃnirv­ttyarthÃni tu cak«urÃdikaraïÃni / idaæ cÃsyÃ'tmana÷ sÃmarthyÃdavagamyate / Ãtmana÷ sattÃmÃtra eva j¤Ãnakart­tvaæ na tu vyÃp­tatayà / yathà savitu÷ sattÃmÃtra eva prakÃÓanakart­tvaæ na tu vyÃp­tatayeti tadvat / mano 'syÃ'tmano daivamaprÃk­tamitarendriyairasÃdhÃraïaæ cak«uÓca«Âe paÓyatyaneneti cak«u÷ / vartamÃnakÃlavi«ayÃïi cendriyÃïyato 'daivÃni tÃni / manastu trikÃlavi«ayopalabdhikaraïaæ m­ditado«aæ ca sÆk«mavyavahitÃdisarvopalabdhikaraïaæ ceti daivaæ cak«urucyate / sa vai mukta÷ svarÆpÃpanno 'vidyÃk­tadehendriyamanoviyukta÷ sarvÃtmabhÃvamÃpanna÷ sanne«a vyomavadviÓuddha÷ sarveÓvaro manaupÃdhi÷ sannetenaiveÓvareïa manasaitÃnkÃmÃnsavit­prakÃÓavannityapratatena darÓanena paÓyan ramate / kÃnkÃmÃniti viÓina«Âi-ya ete brahmaïi loke hiraïyanidhivadbÃhyavi«ayÃsaÇgÃn­tenÃpihitÃ÷ saækalpamÃtralabhyÃstÃnityartha÷ //5 // _______________________________________________________________________ START ChUp 8,12.6 ## __________ ChUpBh_8,12.6 yasmÃde«a indrÃya prajÃpatinokta Ãtmà tasmÃttata÷ Órutvà tamÃtmÃnamadyatve 'pi devà upÃsate / tadupÃsanÃcca te«Ãæ sarve ca lokà ÃttÃ÷ prÃptÃ÷ sarve ca kÃmÃ÷ / yadarthaæ hÅndra ekaÓataæ var«Ãïi prajÃpatau brahmacaryamuvÃsa tatphalaæ prÃptaæ devairityabhiprÃya÷ / tadyuktaæ devÃnÃæ mahÃbhÃgyatvÃnna tvidÃnÅæ manu«yÃïÃmalpajÅvitatvÃnmandatarapraj¤atvÃcca saæbhavatÅti prÃpta idamucyate-sa sarvÃæÓca lokÃnÃpnoti sarvÃæÓca kÃmÃnidÃnÅntano 'pi / ko 'sau / indrÃdivadyastamÃtmÃnamanuvidya vijÃnÃtÅti ha sÃmÃnyena kila prajÃpatiruvÃca / ata÷ sarve«ÃmÃtmaj¤Ãnaæ tatphalaprÃptiÓca tulyaiva bhavatÅtyartha÷ / dvirvacanaæ prakaraïasamÃptyartham //6// ## ======================================================================= START ChUp 8,13.1 #<ÓyÃmÃc chabalaæ prapadye | ÓabalÃc chyÃmaæ prapadye | aÓva iva romÃïi vidhÆya pÃpaæ candra iva rÃhor mukhÃt pramucya dhÆtvà ÓarÅram ak­taæ k­tÃtmà brahmalokam abhisaæbhavÃmÅty abhisaæbhavÃmÅti || ChUp_8,13.1 ||># __________ ChUpBh_8,13.1 ÓyÃmÃcchabalaæ prapadya ityÃdimantrÃmnÃya pÃvano japÃrthaÓca dhyÃnÃrtho và / ÓyÃmo gambhÅro varïa÷ ÓyÃma iva ÓyÃmo hÃrdaæ brahmÃtyantaduravagÃhyatvÃttaddhÃrda brahma j¤Ãtvà dhyÃnena tasmÃcchyÃmÃcchabalaæ Óabala iva Óabalo 'raïyÃdyanekakÃmamiÓratvÃdbrahmalokasya ÓÃbalya taæ brahmalokaæ Óabalaæ prapadye manasà ÓarÅrapÃtÃdvordhvaæ gaccheyam / yasmÃdahaæ ÓabalÃdbrahmalokÃnnÃmarÆpavyÃkaraïÃya ÓyÃmaæ prapadye hÃrdabhÃvaæ prapanno 'smÅtyabhiprÃya÷ / atastameva prak­tisvarÆpamÃtmÃnaæ Óabalaæ prapadya ityartha÷ / kathaæ Óabalaæ brahmalokaæ prapadya ityucyate-aÓva iva svÃni lomÃni vidhÆya kampanena Óramaæ pÃæsvÃdi ca romato 'panÅya yathà nirmalo bhavatyevaæ hÃrdabrahmaj¤Ãnena vidhÆya pÃpaæ dharmÃdharmÃkyaæ candra iva ca rÃhugrastastasmÃdrahormukhÃtmapramucya bhÃsvaro bhavati yathaivaæ dhÆtvà prahÃra ÓarÅraæ sarvÃnarthÃÓrayamihaiva dhyÃnena k­tÃtmà k­tak­tya÷ sannak­taæ nityaæ brahmalokamabhisaæbhavÃmÅti / dvirvacanaæ mantrasamÃptyartham //1// ## ======================================================================= START ChUp 8,14.1 #<ÃkÃÓo vai nÃma nÃmarÆpayor nirvahità | te yadantarà tad brahma tad am­taæ sa Ãtmà | prajÃpate÷ sabhÃæ veÓma prapadye yaÓo 'haæ bhavÃmi brÃhmaïÃnÃæ yaÓo rÃj¤Ãm yaÓo viÓÃm | yaÓo 'ham anuprÃpatsi | sa hÃhaæ yaÓasÃæ yaÓa÷ | Óyetam adatkam adatkaæ Óyetaæ lindu mÃbhigÃæ lindu mÃbhigÃm || ChUp_8,14.1 ||># __________ ChUpBh_8,14.1 ÃkÃÓo và ityÃdi brahmaïo lak«aïanirdeÓÃrthamÃdhyÃnÃya / ÃkÃÓo vai nÃma Óruti«u prasiddha Ãtmà / ÃkÃÓa ivÃÓarÅratvÃsÆk«matvÃcca / sa cÃ'kÃÓo nÃmarÆpayo÷ svÃtmasthayorjagadbÅjabhÆtayo÷ salilasyeva phenasthÃnÅyayornirvahità nirvo¬hà vyÃkartà / te nÃmarÆpe yadantarà yasya brahmaïo 'ntarà madhye vartete, tayorvà nÃmarÆpayorantarà madhye yannÃmarÆpÃbhyÃmasp­«Âaæ yadityetattadbrahma nÃmarÆpavilak«aïaæ nÃmarÆpÃbhyÃmasp­«Âaæ tathÃpi tayornirvo¬hutvaæ lak«aïaæ brahmetyartha÷ / idameva maitreyÅbrÃhmaïenoktaæ cinmÃtrÃnugamÃtmasarvatra citsvarÆpataiveti gamyata ekavÃkyatà / kartha tadavagamyata ityÃha-sa Ãtmà / Ãtmà hi nÃma sarvajantÆnÃæ pratyakcetana÷ svasaævedya÷ prasiddhastenaiva svarÆpeïonnÅyÃÓarÅro vyomavatsarvagata Ãtmà brahmetyavagantavyam / taccÃ'tmà brahmÃm­tamamaraïadharmà / ata Ærdhva mantra÷ / prajÃpatiÓcaturmukhastasya sabhÃæ veÓma prabhuvimitaæ veÓma prapadye gaccheyam / ki¤ca yaÓo 'haæ yaÓo nÃmÃ'tmÃhaæ bhavÃmi brÃhmaïÃnÃm / brÃhmaïà eva hi viÓe«atastamupÃsate tataste«Ãæ yaÓo bhavÃmi / tathà rÃj¤Ãæ viÓÃæ ca / te 'pyadhik­tà eveti te«ÃmapyÃtmà bhavÃmi / tadyaÓo 'hamanuprÃpatsyanuprÃptumicchÃmi sa hÃhaæ yaÓasÃmÃtmanÃæ dehendriyamanobuddhilak«aïÃnÃmÃtmà / kimarthamahamevaæ prapadya iti, ucyate-Óyetaæ varïata÷ pakvabadarasamaæ rohitam / tathÃdatkaæ dantarahitamapyadatkaæ bhak«ayit­ srÅvya¤janaæ tatsevinÃæ tejobalavÅryavij¤ÃnadharmÃïÃmapahant­ vinÃÓayitrityetat / yadevaælak«aïaæ Óyetaæ lindu picchilaæ tanmÃbhigÃæ mÃbhigaccheyam / dvirvacanamatyantÃnarthahetutvapradarÓanÃrtham //1// ## ======================================================================= START ChUp 8,15.1 ## __________ ChUpBh_8,15.1 taddhaitadÃtmaj¤Ãnaæ sopakaraïamomityetadak«aramityÃdyai÷ sahopÃsanaistadvÃcakena granthenëÂÃdhyÃyÅlak«aïena saha brahmà hiraïyagarbha÷ parameÓvaro và taddvÃreïa prajÃpataye kaÓyapÃyovÃca / asÃvapi manave svaputrÃya / manu÷ prajÃbhya ityevaæ ÓrutyarthasaæpradÃyaparamparayÃ'gatamupani«advij¤ÃnamadyÃpi vidvatsvavagamyate / yatheha «a«ÂhÃdyadhyÃyatraye prakÃÓitÃtmavidyà saphalÃvagamyate tathà karmaïÃæ na kaÓcanÃrtha iti prÃpte tadÃnarthakyaprÃptiparijihÅr«ayedaæ karmaïo vidvadbhiranu«ÂhÅyamÃnasya viÓi«ÂaphalavattvenÃrthavattvamucyate-ÃcÃryakulÃdvedamadhÅtya sahÃrthato 'dhyayanaæ k­tvà yathÃvidhÃnaæ yathÃsm­tyuktairniyamairyukta÷ sannityartha÷ / sarvasyÃpi vidhe÷ sm­tyuktasyopakaparvÃïakaæ prati kartavyatve guruÓuÓrÆ«ÃyÃ÷ prÃdhÃnyapradarÓanÃrthamÃha-guro÷ karma yatkartavyaæ tatk­tvà karmaÓÆnyo yo 'tiÓi«Âa÷ kÃlastena kÃlena vedamadhÅtyetyartha÷ / evaæ hi niyamavatÃdhÅto veda÷ karmaj¤ÃnaphalaprÃptaye bhavati nÃnyathetyabhiprÃya÷ / abhisamÃv­tya dharmajij¤ÃsÃæ samÃpayitvà gurukulanniv­tya nyÃyato dÃrÃnÃh­tya kuÂumbe sthitvà gÃrhatthve vihite karmaïi ti«Âhannityartha÷ / tatrÃpi gÃrhasthyavihitÃnÃæ karmaïÃæ svÃdhyÃyasya prÃdhÃnyapradarÓanÃrthamucyate-Óucau vivikte 'medhyÃdirahite deÓe yatÃvadÃsÅna÷ svÃdhyÃyamadhÅyÃno naityakamadhikaæ ca yathÃÓakti ­gÃdyabhyÃsaæ ca kurvandhÃrmikÃnputräÓi«yÃæÓca dharmayuktÃnvidadhaddhÃrmikatvena tÃnniyamayannÃtmani svah­daye hÃrde brahmaïi sarvendriyÃïi saæprati«ÂhÃpyopasaæh­tyendriyagrahaïÃtkarmÃïi ca saænyasyÃhiæsahiænsÃæ parapŬÃmakurvansarvabhÆtÃni sthÃvarajaÇgamÃni bhÆtÃnyapŬayannityartha÷ / bhik«ÃnimittamaÂanÃdinÃpi parapŬà syÃdityata Ãha-anyatra tÅrthebhya÷ / tÅrthaæ nÃma ÓÃsrÃnuj¤Ãvi«ayastato 'nyatretyartha÷ / sarvÃÓramiïÃæ caitatsamÃnam tÅrthebhyo 'nyatrahiæsaiveti / anye varïayanti kuÂumba evaitatsarvaæ kurvansa khalvadhik­to yÃvadÃyu«aæ yÃvajjÅvamevaæyathoktena prakÃreïaiva vartayanbrahmalokamabhisaæpadyatedehÃnte / na ca punarÃvartate ÓarÅragrahaïÃya / punarÃv­tte÷ prÃptÃyÃ÷ prati«edhÃt / arcirÃdinà mÃrgeïa kÃryabrahmalokabhisaæpadya yÃvadbrahmalokasthitistÃvattatraiva ti«Âhati prÃktato nÃ'vartata ityartha÷ / dvirabhyÃsa upani«advidyÃparisamÃptyartha÷ //1 // // ## ##