Chandogya-Upanisad (Chandogyopanisad)
Mula text extracted from the commented version.


Input by members of the Sansknet project
(formerly: www.sansknet.org)
[GRETIL-Version vom 17.03.2017]


Revisions:
     2017-03-17: 7,16.1 added by James Fitzgerald


This GRETIL version has been converted from a custom Devanagari encoding.


The mula text of this GRETIL version has been checked against the edition
by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1,
Poona 1958), and the electronic version available on TITUS.
In cases of divergence, preference has usually been given to the printed
edition.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









om ity etad akṣaram udgītham upāsīta |
om iti hy udgāyati |
tasyopavyākhyānam || ChUp_1,1.1 ||


eṣāṃ bhūtānāṃ pṛthivī rasaḥ |
pṛthivyā āpo rasaḥ |
apām oṣadhayo rasaḥ |
oṣadhīnāṃ puruṣo rasaḥ |
puruṣasya vāg rasaḥ |
vāca ṛg rasaḥ |
ṛcaḥ sāma rasaḥ |
sāmna udgītho rasaḥ || ChUp_1,1.2 ||


sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdhyo 'ṣṭamo yadudgīthaḥ || ChUp_1,1.3 ||


katamā katama rk katamat katamat sāma katamaḥ katama udgītha iti vimṛṣṭaṃ bhavati || ChUp_1,1.4 ||


vāg evark |
prāṇaḥ sāma |
om ity etad akṣaram udgīthaḥ |
tad vā etan mithunaṃ yad vāk ca prāṇaś cark ca sāma ca || ChUp_1,1.5 ||


tad etan mithunam om ity etasminn akṣare saṃsṛjyate |
yadā vai mithunau samāgacchata āpayato vai tāv anyo 'nyasya kāmam || ChUp_1,1.6 ||


āpayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste || ChUp_1,1.7 ||


tad vā etad anujñākṣaram |
yad dhi kiṃcānujānāty om ity eva tad āha |
eṣo eva samṛddhir yad anujñā |
samardhayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste || ChUp_1,1.8 ||


teneyaṃ trayī vidyā vartate |
om ity āśrāvayati |
om iti śaṃsati |
om ity udgāyati |
etasyaiva akṣarasyāpacityai mahimnā rasena || ChUp_1,1.9 ||


tenobhau kurutaḥ |
yaś caitad evaṃ veda yaś ca na veda |
nānā tu vidyā cāvidyā ca |
yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṃ bhavatīti khalv etasyaivākṣarasyopavyākhyānaṃ bhavati || ChUp_1,1.10 ||


devāsurā ha vai yatra saṃyetire |
ubhaye prājāpatyās tad dha devā udgītham ājahrur anenainān abhibhaviṣyāma iti || ChUp_1,2.1 ||


te ha nāsikyaṃ prāṇam udgītham upāsāṃ cakrire |
taṃ ha asurāḥ pāpmanā vividhuḥ |
tasmāt tenobhayaṃ jighrati surabhi ca durgandhi ca |
pāpmanā hy eṣa viddhaḥ || ChUp_1,2.2 ||


atha ha vācam udgītham upāsāṃ cakrire |
tāṃ hāsurāḥ pāpmanā vividhuḥ |
tasmāt tayobhayaṃ vadati satyaṃ cānṛtaṃ ca |
pāpmanā hy eṣā viddhā || ChUp_1,2.3 ||


atha ha cakṣur udgītham upāsāṃ cakrire |
tad dhāsurāḥ pāpmanā vividhuḥ |
tasmāt tenobhayaṃ paśyati darśanīyaṃ cādarśanīyaṃ ca |
pāpmanā hy etad viddham || ChUp_1,2.4 ||


atha ha śrotram udgītham upāsāṃ cakrire |
tad dhāsurāḥ pāpmanā vividhuḥ |
tasmāt tenobhayaṃ śṛṇoti śravaṇīyaṃ cāśravaṇīyaṃ ca |
pāpmanā hy etad viddham || ChUp_1,2.5 ||


atha ha mana udgītham upāsāṃ cakrire |
tad dhāsurāḥ pāpmanā vividhuḥ |
tasmāt tenobhayaṃ saṃkalpayate saṃkalpanīyaṃ ca |
pāpmanā hy etad viddham || ChUp_1,2.6 ||


atha ha ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsāṃ cakrire |
taṃ hāsurā ṛtvā vidadhvaṃsur yathāśmānam ākhaṇam ṛtvā vidhvaṃsetaivam || ChUp_1,2.7 ||


evaṃ yathāśmānam ākhaṇam ṛtvā vidhvaṃsata evaṃ haiva sa vidhvaṃsate ya evaṃvidi pāpaṃ kāmayate yaś cainam abhidāsati |
sa eṣo 'śmākhaṇaḥ || ChUp_1,2.8 ||


naivaitena surabhi na durgandhi vijānāti |
apahatapāpmā hy eṣaḥ |
tena yad aśnāti yat pibati tenetarān prāṇān avati |
etam u evāntato 'vittvotkrāmati |
vyādadāty evāntata iti || ChUp_1,2.9 ||


taṃ hāṅgirā udgītham upāsāṃ cakre |
etam u evāṅgirasaṃ manyante 'ṅgānāṃ yad rasaḥ || ChUp_1,2.10 ||


tena taṃ ha bṛhaspatir udgītham upāsāṃ cakre |
etam u eva bṛhaspatiṃ manyante |
vāg ghi bṛhatī tasyā eṣapatiḥ || ChUp_1,2.11 ||


tena taṃ hāyāsya udgītham upāsāṃ cakre |
etam u evāyāsyaṃ manyante |
āsyād yad ayate || ChUp_1,2.12 ||


tena taṃ ha bako dālbhyo vidāṃ cakāra |
sa ha naimiśīyānām udgātā babhūva |
sa ha smaibhyaḥ kāmān āgāyati || ChUp_1,2.13 ||


āgātā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste |
ity adhyātmam || ChUp_1,2.14 ||


athādhidaivatam |
ya evāsau tapati tam udgītham upāsīta |
udyan vā eṣa prajābhya udgāyati |
udyaṃs tamo bhayam apahanti |
apahantā ha vai bhayasya tamaso bhavati ya evaṃ veda || ChUp_1,3.1 ||


samāna u evāyaṃ cāsau ca |
uṣṇo 'yam uṣṇo 'sau |
svara itīmam ācakṣate svara iti pratyāsvara ity amum |
tasmād vā etam imam amuṃ ca udgītham upāsīta || ChUp_1,3.2 ||


atha khalu vyānam evodgītham upāsīta |
yad vai prāṇiti sa prāṇaḥ |
yad apāniti so 'pānaḥ |
atha yaḥ prāṇāpānayoḥ saṃdhiḥ sa vyānaḥ |
yo vyānaḥ sā vāk |
tasmād aprāṇann anapānan vācam abhivyāharati || ChUp_1,3.3 ||


yā vāk sark |
tasmād aprāṇann anapānann ṛcam abhivyāharati |
yark tat sāma |
tasmād aprāṇann anapānan sāma gāyati |
yat sāma sa udgīthaḥ |
tasmād aprānann anapānann udgāyati || ChUp_1,3.4 ||


ato yāny anyāni vīryavanti karmāṇi yathāgner manthanam ājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanam aprāṇann anapānaṃs tāni karoti |
etasya hetor vyānam evodgītham upāsīta || ChUp_1,3.5 ||


atha khalūdgīthākṣarāṇy upāsīta ud-gī-tha iti |
prāṇa evot |
prāṇena hy uttiṣṭhati |
vag gīḥ |
vāco ha gira ity ācakṣate |
annaṃ tham |
anne hīdaṃ sarvaṃ sthitam || ChUp_1,3.6 ||


dyaur evot |
antarikṣaṃ gīḥ |
pṛthivī tham |
āditya evot |
vāyur gīḥ |
agnis tham |
sāmaveda evot |
yajurvedo gīḥ |
ṛgvedas tham |
dugdhe 'smai vāg dohaṃ yo vāco dohaḥ |
annavān annādo bhavati |
ya etāny evaṃ vidvān udgīthākṣarāṇy upāsta ud-gī-tha iti || ChUp_1,3.7 ||


atha khalv āśīḥ samṛddhiḥ |
upasaraṇānīty upāsīta |
yena sāmnā stoṣyan syāt tat sāmopadhāvet || ChUp_1,3.8 ||


yasyām ṛci tām ṛcaṃ, yad ārṣeyaṃ tam ṛṣiṃ, yāṃ devatām abhiṣṭoṣyan syāt tāṃ devatām upadhāvet || ChUp_1,3.9 ||


yena cchandasā stoṣyan syāt tac chanda upadhāvet |
yena stomena stoṣyamāṇaḥ syāt taṃ stomam upadhāvet || ChUp_1,3.10 ||


yāṃ diśam abhiṣṭoṣyan syāt tāṃ diśam upadhāvet || ChUp_1,3.11 ||


ātmānam antata upasṛtya stuvīta kāmaṃ dhyāyann apramattaḥ |
abhyāśo ha yad asmai sa kāmaḥ smṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti || ChUp_1,3.12 ||


om ity etad akṣaram udgītham upāsīta |
om iti hy udgāyati |
tasyopavyākhyānam || ChUp_1,4.1 ||


devā vai mṛtyor bibhyatas trayīṃ vidyāṃ prāviśan |
te chandobhir acchādayan |
yad ebhir acchādayaṃs tac chandasāṃ chandastvam || ChUp_1,4.2 ||


tān u tatra mṛtyur yathā matsyam udake paripaśyed evaṃ paryapaśyad ṛci sāmni yajuṣi |
te nu vittvordhvā ṛcaḥ sāmno yajuṣaḥ svaram eva prāviśan || ChUp_1,4.3 ||


yadā vā ṛcam āpnoty om ity evātisvarati evaṃ sāmaivaṃ yajuḥ |
eṣa u svaro yad etad akṣaram etad amṛtam abhayam |
tat praviśya devā amṛtā abhavan || ChUp_1,4.4 ||


sa ya etad evaṃ vidvān akṣaraṃ praṇauty etad evākṣaraṃ svaram amṛtam abhayaṃ praviśati |
tat praviśya yad amṛtā devās tad amṛto bhavati || ChUp_1,4.5 ||

atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti |
asau vā āditya udgītha eṣa praṇavaḥ |
om iti hy eṣa svarann eti || ChUp_1,5.1 ||


etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca |
raśmīṃs tvaṃ paryāvartayāt |
bahavo vai te bhaviṣyanti |
ity adhidaivatam || ChUp_1,5.2 ||


athādhyātmam |
ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsita |
om iti hy eṣa svarann eti || ChUp_1,5.3 ||


etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko 'sīti ha kauṣītakiḥ putram uvāca |
prāṇāṃs tvaṃ bhūmānam abhigāyatād bahavo vai me bhaviṣyantīti || ChUp_1,5.4 ||


atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti |
hotṛṣadanād dha evāpi durudgītham anusamāharatīty anusamāharatīti || ChUp_1,5.5 ||


iyam evark |
agniḥ sāma |
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
tasmād ṛcy adhyūḍhaṃ sāma gīyate |
iyam eva sā |
agnir amaḥ |
tat sāma || ChUp_1,6.1 ||


antarikṣam evark |
vāyuḥ sāma |
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
tasmād ṛcy adhyūḍhaṃ sāma gīyate |
antarikṣam eva sā |
vāyur amaḥ |
tat sāma || ChUp_1,6.2 ||


dyaur evark |
ādityaḥ sāma |
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
tasmād ṛcy adhyūḍhaṃ sāma gīyate |
dyaur eva sā |
ādityo 'maḥ |
tat sāma || ChUp_1,6.3 ||


nakṣatrāny evark |
candramāḥ sāma |
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
tasmād ṛcy adhyūḍhaṃ sāma gīyate |
nakṣatrāṇy eva sā |
candramā amaḥ |
tat sāma || ChUp_1,6.4 ||


atha yad etad ādityasya śuklaṃ bhāḥ saivark |
atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma |
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
tasmad ṛcy adhyūḍhaṃ sāma gīyate || ChUp_1,6.5 ||


atha yad evaitad ādityasya śuklaṃ bhāḥ saiva sā |
atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ |
tat sāma |
atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarnaḥ || ChUp_1,6.6 ||


tasya yathā kapyāsaṃ puṇḍarīkam evam akṣiṇī |
tasyod iti nāma |
sa eṣa sarvebhyaḥ pāpmabhya uditaḥ |
udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda || ChUp_1,6.7 ||


tasyark ca sāma ca geṣṇau |
tasmād udgīthaḥ |
tasmāt tv eva udgātā |
etasya hi gātā |
sa eṣa ye cāmuṣmāt parāñco lokās teṣāṃ ceṣṭa devakāmānāṃ ca |
ity adhidaivatam || ChUp_1,6.8 ||


athādhyātmam |
vāg evark |
prāṇaḥ sāma |
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
tasmād ṛcy adhyūḍhaṃ sāma gīyate |
vāg eva sā |
prāṇo 'maḥ |
tat sāma || ChUp_1,7.1 ||


cakṣur evark |
ātmā sāma |
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
tasmād ṛcy adhyūḍhaṃ sāma gīyate |
cakṣur eva sā |
ātmāmaḥ |
tat sāma || ChUp_1,7.2 ||


śrotram evark |
manaḥ sāma |
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
tasmād ṛcy adhyūḍhaṃ sāma gīyate |
śrotram eva sā |
mano 'maḥ |
tat sāma || ChUp_1,7.3 ||


atha yad etad akṣnaḥ śuklaṃ bhāḥ saivark |
atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma |
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
tasmād ṛcy adhyūḍhaṃ sāma gīyate |
atha yad evaitad akṣṇaḥ śuklaṃ bhāḥ saiva sā |
atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ |
tat sāma || ChUp_1,7.4 ||


atha ya eṣo 'ntar akṣiṇi puruṣo dṛśyate saivark |
tat sāma |
tad uktham |
tad yajuḥ |
tad brahma |
tasya etasya tad eva rūpaṃ yad amuṣya rūpam |
yāv amuṣya geṣṇau tau tau goṣṇau |
yan nāma tan nāma || ChUp_1,7.5 ||


sa eṣa ye caitasmād arvāñco lokās teṣāṃ ceṣṭe manuṣyakāmānāṃ ceti |
tad ya ime vīṇāyāṃ gāyanty etaṃ te gāyanti |
tasmāt te dhanasanayaḥ || ChUp_1,7.6 ||


atha ya etad evaṃ vidvān sāma gāyaty ubhau sa gāyati |
so 'munaiva sa eṣa ye cāmuṣmāt parāñco lokās tāṃś cāpnoti devakāmāṃś ca || ChUp_1,7.7 ||


athānenaiva ye caitasmād arvāñco lokās tāṃś cāpnoti manuṣyakāmāṃś ca |
tasmād u haivaṃvid udgātā brūyāt || ChUp_1,7.8 ||


kaṃ te kāmam āgāyānīti |
eṣa hy eva kāmāgānasyeṣṭe ya evaṃ vidvān sāma gāyati sāma gāyati || ChUp_1,7.9 ||


trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaś caikitāyano dālbhyaḥ pravāhaṇo jaivalir iti |
te hocur udgīthe vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti || ChUp_1,8.1 ||


tatheti ha samupaviviśuḥ |
sa ha prāvahaṇo jaivalir uvāca |
bhagavantāv agre vadatām |
bhrāmaṇayor vadator vācaṃ śroṣyāmīti || ChUp_1,8.2 ||


sa ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvāca hanta tvā pṛcchānīti |
pṛccheti hovāca || ChUp_1,8.3 ||


kā sāmno gatir iti |
svara iti hovāca |
svarasya kā gatir iti |
prāṇa iti hovāca |
annasya kā gatir iti |
annam iti hovāca |
annasya kā gatir iti |
āpa iti hovāca || ChUp_1,8.4 ||


apāṃ kā gatir iti |
asau loka iti hovāca |
amuṣya lokasya kā gatir iti |
na svargaṃ lokam atinayed iti hovāca |
svargaṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ |
svargasaṃstāvaṃ hi sāmeti || ChUp_1,8.5 ||


taṃ ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvācāpratiṣṭhitaṃ vai kila te dālbhya sāma |
yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti || ChUp_1,8.6 ||


hantāham etad bhagavatto vedānīti |
viddhīti hovāca |
amuṣya lokasya kā gatir iti |
ayaṃ loka iti hovāca |
asya lokasya kā gatir iti |
na pratiṣṭhāṃ lokam atinayed iti hovāca |
pratiṣṭhāṃ vayaṃ lokaṃ sāmābhisaṃsthāpayāmaḥ |
pratiṣṭhāsaṃstāvaṃ hi sāmeti || ChUp_1,8.7 ||


taṃ ha pravāhaṇo jaivalir uvāca |
antavad vai kila te śālāvatya sāma |
yas tv etarhi brūyān mūrdhā te vipatiṣyatīti mūrdhā te vipated iti |
hantāham etad bhagavatto vedānīti |
viddhīti hovāca || ChUp_1,8.8 ||


asya lokasya kā gatir iti |
ākāśa iti hovāca |
sarvāṇi ha vā imāni bhūtāny ākāśād eva samutpadyante |
ākāśaṃ praty astaṃ yanti |
ākāśo hy evaibhyo jyāyān |
ākāśaḥ parāyaṇam || ChUp_1,9.1 ||


sa eṣa parovarīyān udgīthaḥ |
sa eṣo 'nantaḥ |
parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste || ChUp_1,9.2 ||


taṃ haitam atidhanvā śaunaka udaraśāṇḍilyāyoktvovāca |
yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃl loke jīvanaṃ bhaviṣyati || ChUp_1,9.3 ||


tathāmuṣmiṃl loke loka iti |
sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃl loke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti || ChUp_1,9.4 ||


maṭacīhateṣu kuruṣv āṭikyā saha jāyayoṣastir ha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa || ChUp_1,10.1 ||


sa hebhyaṃ kulmāṣān khādantaṃ bibhikṣe |
taṃ hovāca |
neto 'nye vidyante yac ca ye ma ima upanihitā iti || ChUp_1,10.2 ||


eteṣāṃ me dehīti hovāca |
tān asmai pradadau |
hantānupānam iti |
ucchiṣṭaṃ vai me pītaṃ syād iti hovāca || ChUp_1,10.3 ||


na svid ete 'py ucchiṣṭā iti |
na vā ajīviṣyam imān akhādann iti hovāca |
kāmo ma udapānam iti || ChUp_1,10.4 ||

sa ha khāditvātiśeṣāñ jāyāyā ājahāra |
sāgra eva subhikṣā babhūva |
tān pratigṛhya nidadhau || ChUp_1,10.5 ||


sa ha prātaḥ saṃjihāna uvāca |
yad batānnasya labhemahi labhemahi dhanamātrām |
rājāsau yakṣyate |
sa mā sarvair ārtvijyair vṛṇīteti || ChUp_1,10.6 ||


taṃ jāyovāca |
hanta pata ima eva kulmāṣā iti |
tān khāditvāmuṃ yajñaṃ vitatam eyāya || ChUp_1,10.7 ||


tatrodgātḥn āstāve stoṣyamāṇān upopaviveśa |
sa ha prastotaram uvāca || ChUp_1,10.8 ||


prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti || ChUp_1,10.9 ||


evam evodgātāram uvāca |
udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti || ChUp_1,10.10 ||


evam eva pratihartāram uvāca |
pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti |
te ha samāratās tūṣṇīm āsāṃ cakrire || ChUp_1,10.11 ||


atha hainaṃ yajamāna uvāca |
bhagavantaṃ vā ahaṃ vividiṣāṇīti |
uṣastir asmi cākrāyaṇa iti hovāca || ChUp_1,11.1 ||


sa hovāca |
bhagavantaṃ vā aham ebhiḥ sarvair ārtvijyaiḥ paryaiṣiṣam |
bhagavato vā aham avittyānyān avṛṣi || ChUp_1,11.2 ||


bhagavāṃs tv eva me sarvair ārtvijyair iti |
tatheti |
atha tarhy eta eva samatisṛṣṭāḥ stuvatām |
yāvat tv ebhyo dhanaṃ dadyās tāvan mama dadyā iti |
tatheti ha yajamāna uvāca || ChUp_1,11.3 ||


atha hainaṃ prastotopasasāda |
prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat |
katamā sā devateti || ChUp_1,11.4 ||


prāṇa iti hovāca |
sarvāṇi ha vā imāni bhūtāni prāṇam evābhisaṃviśanti |
prāṇam abhyujjihate |
saiṣā devatā prastāvam anvāyattā |
tāṃ ced avidvān prāstoṣyo mūrdhā te vipatiṣyat tathoktasya mayeti || ChUp_1,11.5 ||


atha hainam udgātopasasāda |
udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat |
katamā sā devatā iti || ChUp_1,11.6 ||


āditya iti hovāca |
sarvāṇi ha vā imāni bhūtāny ādityam uccaiḥ santaṃ gāyanti |
saiṣā devatodgītham anvāyattā |
tāṃ ced avidvān udagāsyo mūrdhā te vyapatiṣyat tathoktasya mayeti || ChUp_1,11.7 ||


atha hainaṃ pratihartopasasāda |
pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat |
katamā sā devateti || ChUp_1,11.8 ||


annam iti hovāca |
sarvāṇi ha vā imāni bhūtany annam eva pratiharamāṇāni jīvanti |
saiṣā devatā pratihāram anvāyattā |
tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti || ChUp_1,11.9 ||


athātaḥ śauva udgīthaḥ |
tad dha bako dālbhyo glāvo vā maitreyaḥ svādhyāyam udvavrāja || ChUp_1,12.1 ||


tasmai śvā śvetaḥ prādur babhūva |
tam anye śvāna upasametyocuḥ |
annaṃ no bhagavān āgāyatu |
aśanāyāma vā iti || ChUp_1,12.2 ||


tān hovācehaiva mā prātar upasamīyateti |
tad dha bako dālbhyo glāvo vā maitreyaḥ pratipālayāṃ cakāra || ChUp_1,12.3 ||


te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃrabdhāḥ sarpantīty evam āsasṛpuḥ |
te ha samupaviśya hiñ cakruḥ || ChUp_1,12.4 ||


o3madā3ma |
oṃ3 pibā3ma |
oṃ3 devo varuṇaḥ prajāpatiḥ savitā2'nnam ihā2'harat |
annapate3'nnamihā2''harā2''haro3miti || ChUp_1,12.5 ||


ayaṃ vāva loko hāukāraḥ |
vāyur hāikāraḥ  |
candramā athakāraḥ |
ātmehakāraḥ |
agnir īkāraḥ || ChUp_1,13.1 ||


āditya ūkāraḥ |
nihava ekāraḥ |
viśve devā auhoyikāraḥ |
prajapatir hiṅkāraḥ |
prāṇaḥ svaraḥ |
annaṃ yā |
vāg virāṭ || ChUp_1,13.2 ||


aniruktas trayodaśaḥ stobhaḥ saṃcaro huṅkāraḥ || ChUp_1,13.3 ||


dugdhe 'smai vāg dohaṃ yo vāco dohaḥ |
annavān annādo bhavati |
ya etām evaṃ sāmnām upaniṣadaṃ vedopaniṣadaṃ veda || ChUp_1,13.4 ||


samastasya khalu sāmna upāsanaṃ sādhu |
yat khalu sādhu tat sāmety ācakṣate |
yad asādhu tad asāmeti || ChUp_2,1.1 ||


tad utāpy āhuḥ |
sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ |
asāmnainam upāgād ity eva tad āhuḥ || ChUp_2,1.2 ||


athotāpy āhuḥ |
sāma no bateti yat sādhu bhavati sādhu batety eva tad āhuḥ |
asāma no bateti yad asādhu bhavaty asādhu batety eva tad āhuḥ || ChUp_2,1.3 ||


sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ || ChUp_2,1.4 ||


lokeṣu pañcavidhaṃ sāmopāsīta |
pṛthivī hiṅkāraḥ |
agniḥ prastāvaḥ |
antarikṣam udgīthaḥ |
ādityaḥ pratihāraḥ |
dyaur nidhanam |
ity ūrdhveṣu || ChUp_2,2.1 ||


athāvṛtteṣu |
dyaur hiṅkāraḥ |
ādityaḥ prastāvaḥ |
antarikṣam udgīthaḥ |
agniḥ pratihāraḥ |
pṛthivī nidhanam || ChUp_2,2.2 ||


kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste || ChUp_2,2.3 ||


vṛṣṭau pañcavidhaṃ sāmopāsīta |
purovāto hiṅkāraḥ |
megho jāyate sa prastāvaḥ |
varṣati sa udgīthaḥ |
vidyotate stanayati sa pratihāraḥ || ChUp_2,3.1 ||


udgṛhṇāti tan nidhanaṃ varṣayati ha ya etad evaṃ vidvān vṛṣṭau pañcavidhaṃ sāmopāste || ChUp_2,3.2 ||


sarvāsv apsu pañcavidhaṃ sāmopāsīta |
megho yat saṃplavate sa hiṅkāraḥ |
yad varṣati sa prastāvaḥ |
yāḥ prācyaḥ syandante sa udgīthaḥ |
yāḥ pratīcyaḥ sa pratihāraḥ |
samudro nidhanam || ChUp_2,4.1 ||


na hāpsu praity apsumān bhavati ya etad evaṃ vidvān sarvāsv apsu pañcavidhaṃ sāmopāste || ChUp_2,4.2 ||


ṛtuṣu pañcavidhaṃ sāmopāsīta |
vasanto hiṅkāraḥ |
grīṣmaḥ prastāvaḥ |
varṣā udgīthaḥ |
śarat pratihāraḥ |
hemanto nidhanam || ChUp_2,5.1 ||


kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste || ChUp_2,5.2 ||


paśuṣu pañcavidhaṃ sāmopāsīta |
ajā hiṅkāraḥ |
avayaḥ prastāvaḥ |
gāva udgīthaḥ |
aśvaḥ pratihāraḥ |
puruṣo nidhanam || ChUp_2,6.1 ||


bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste || ChUp_2,6.2 ||


prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta |
prāṇo hiṅkāraḥ |
vāk prastāvaḥ |
cakṣur udgīthaḥ |
śrotraṃ pratihāraḥ |
mano nidhanam |
parovarīyāṃsi vā etāni || ChUp_2,7.1 ||


parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste |
iti tu pañcavidhasya || ChUp_2,7.2 ||


atha saptavidhasya |
vāci saptavidh.am sāmopāsīta |
yat kiṃca vāco hum iti sa hiṅkāraḥ |
yat preti sa prastāvaḥ |
yad eti sa ādiḥ || ChUp_2,8.1 ||


yad ud iti sa udgīthaḥ |
yat pratīti sa pratihāraḥ |
yad upeti sa upadravaḥ |
yan nīti tan nidhanam || ChUp_2,8.2 ||


dugdhe 'smai vāg dohaṃ yo vāco dohaḥ |
annavān annādo bhavati |
ya etad evaṃ vidvān vāci saptavidhaṃ sāmopāste || ChUp_2,8.3 ||

atha khalv amum ādityaṃ saptavidhaṃ sāmopāsīta |
sarvadā samas tena sāma |
māṃ prati māṃ pratīti sarveṇa samas tena sāma || ChUp_2,9.1 ||


tasminn imāni sarvāṇi bhūtāny anvāyattānīti vidyāt |
tasya yat purodayāt sa hiṅkāraḥ |
tad asya paśavo 'nvāyattāḥ |
tasmāt te hiṅkurvanti |
hiṅkārabhājino hy etasya sāmnaḥ || ChUp_2,9.2 ||


atha yat prathamodite sa prastāvaḥ |
tad asya manuṣyā anvāyattāḥ |
tasmāt te prastutikāmāḥ praśaṃsākāmāḥ |
prastāvabhājino hy etasya sāmnaḥ || ChUp_2,9.3 ||


atha yat saṃgavavelāyāṃ sa ādiḥ |
tad asya vayāṃsy anvāyattāni |
tasmāt tāny antarikṣe 'nārambhaṇāny ādāyātmānaṃ paripatanti |
ādibhājīni hy etasya sāmnaḥ || ChUp_2,9.4 ||


atha yat saṃprati madhyaṃdine sa udgīthaḥ |
tad asya devā anvāyattāḥ |
tasmāt te sattamāḥ prājāpatyānām |
udgīthabhājino hy etasya sāmnaḥ || ChUp_2,9.5 ||


atha yad ūrdhvaṃ madhyaṃdināt prāg aparāhṇāt sa pratihāraḥ |
tad asya garbhā anvāyattāḥ |
tasmāt te pratihṛtā nāvapadyante |
pratihārabhājino hy etasya sāmnaḥ || ChUp_2,9.6 ||


atha yad ūrdhvam aparāhṇāt prāg astam ayāt sa upadravaḥ |
tad asyāraṇyā anvāyattāḥ |
tasmāt te puruṣaṃ dṛṣṭvā kakṣaṃ śvabhram ity upadravanti |
upadravabhājino hy etasya sāmnaḥ || ChUp_2,9.7 ||


atha yat prathamāstamite tan nidhanam |
tad asya pitaro 'nvāyattāḥ |
tasmāt tān nidadhati |
nidhanabhājino hy etasya sāmnaḥ |
evaṃ khalv amum ādityaṃ saptavidhaṃ sāmopāste || ChUp_2,9.8 ||


atha khalv ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāsīta |
hiṅkāra iti tryakṣaram |
prastāva iti tryakṣaram |
tat samam || ChUp_2,10.1 ||


ādir iti dvyakṣaram |
pratihāra iti caturakṣaram |
tata ihaikam |
tat samam || ChUp_2,10.2 ||


udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati |
akṣaram atiśiṣyate tryakṣaram |
tat samam || ChUp_2,10.3 ||


nidhanam iti tryakṣaram |
tat samam eva bhavati |
tāni ha vā etāni dvāviṃśatir akṣarāṇi || ChUp_2,10.4 ||


ekaviṃśatyādityam āpnoti |
ekaviṃśo vā ito 'sāv ādityaḥ |
dvāviṃśena param ādityāj jayati |
tan nākam |
tad viśokam || ChUp_2,10.5 ||


āpnotīhādityasya jayam |
paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste || ChUp_2,10.6 ||


mano hiṅkāraḥ |
vāk prastāvaḥ |
cakṣur udgīthaḥ |
śrotraṃ pratihāraḥ |
prāṇo nidhanam |
etad gāyatraṃ prāṇeṣu protam || ChUp_2,11.1 ||


sa ya evam etad gāyatraṃ prāṇeṣu protaṃ veda |
prāṇī bhavati |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
mahāmanāḥ syāt |
tad vratam || ChUp_2,11.2 ||


abhimanthati sa hiṅkāraḥ |
dhūmo jāyate sa prastāvaḥ |
jvalati sa udgīthaḥ |
aṅgārā bhavanti sa pratihāraḥ |
upaśāmyati tan nidhanam |
saṃśāmyati tan nidhanam |
etad rathaṃtaram agnau protam || ChUp_2,12.1 ||


sa ya evam etad rathaṃtaram agnau protaṃ veda |
brahmavarcasy: annādo bhavati |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
na pratyaṅṅ agnim ācāmen na niṣṭhīvet |
tad vratam || ChUp_2,12.2 ||


upamantrayate sa hiṅkāraḥ |
jñapayate sa prastāvaḥ |
striyā saha śete sa udgīthaḥ |
prati strīṃ saha śete sa pratihāraḥ |
kālaṃ gacchati tan nidhanam |
pāraṃ gacchati tan nidhanam |
etad vāmadevyaṃ mithune protam || ChUp_2,13.1 ||


sa ya evam etad vāmadevyaṃ mithune protaṃ veda |
mithunī bhavati |
mithunān mithunāt prajāyate |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
na kāṃcana pariharet |
tad vratam || ChUp_2,13.2 ||


udyan hiṅkāraḥ |
uditaḥ prastāvaḥ |
madhyaṃdina udgīthaḥ |
aparāhṇaḥ pratihāraḥ |
astaṃ yan nidhanam |
etad bṛhad āditye protam || ChUp_2,14.1 ||


sa ya evam etad bṛhad āditye protaṃ veda |
tejasvy: annādo  bhavati |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
tapantaṃ na nindet |
tad vratam || ChUp_2,14.2 ||


abhrāṇi saṃplavante sa hiṅkāraḥ |
megho jāyate sa prastāvaḥ |
varṣati sa udgīthaḥ |
vidyotate stanayati sa pratihāraḥ |
udgṛhṇāti tan nidhanam |
etad vairūpaṃ parjanye protam || ChUp_2,15.1 ||


sa ya evam etad vairūpaṃ parjanye protaṃ veda |
virūpāṃś ca surūpaṃś ca paśūn avarundhe |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
varṣantaṃ na nindet |
tad vratam || ChUp_2,15.2 ||


vasanto hiṅkāraḥ |
grīṣmaḥ prastāvaḥ |
varṣā udgīthaḥ |
śarat pratihāraḥ |
hemanto nidhanam |
etad vairājam ṛtuṣu protam || ChUp_2,16.1 ||


sa ya evam etad vairājam ṛtuṣu protaṃ veda |
virājati prajayā |
paśubhir brahmavarcasena |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
ṛtūn na nindet |
tad vratam || ChUp_2,16.2 ||


pṛthivī hiṅkāraḥ |
antarikṣaṃ prastāvaḥ |
dyaur udgīthaḥ |
diśaḥ pratihāraḥ |
samudro nidhanam |
etāḥ śakvaryo lokeṣu protāḥ || ChUp_2,17.1 ||


sa ya evam etāḥ śakvaryo lokeṣu protā veda |
lokī bhavati sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
lokān na nindet |
tad vratam || ChUp_2,17.2 ||


ajā hiṅkāraḥ |
avayaḥ prastāvaḥ |
gāva udgīthaḥ |
aśvāḥ pratihāraḥ |
puruṣo nidhanam |
etā revatyaḥ paśuṣu protāḥ || ChUp_2,18.1 ||


sa ya evam etā revatyaḥ paśuṣu protā veda |
paśumān bhavati |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
paśūn na nindet |
tad vratam || ChUp_2,18.2 ||


loma hiṅkāraḥ |
tvak prastāvaḥ |
māṃsam udgīthaḥ |
asthi pratihāraḥ |
majjā nidhanam |
etad yajñāyajñīyam aṅgeṣu protam || ChUp_2,19.1 ||


sa ya evam etad yajñāyajñīyam aṅgeṣu protaṃ veda |
aṅgī bhavati |
nāṅgena vihūrchati |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
saṃvatsaraṃ majjño nāśnīyāt |
tad vratam |
majjño nāśnīyād iti vā || ChUp_2,19.2 ||


agnir hiṅkāraḥ |
vāyuḥ prastāvaḥ |
āditya udgīthaḥ |
nakṣatrāṇi pratihāraḥ |
candramā nidhanam |
etad rājanaṃ devatāsu protam || ChUp_2,20.1 ||


sa ya evam etad rājanaṃ devatāsu protaṃ veda |
etāsām eva devatānāṃ salokatāṃ sarṣṭitāṃ sāyujyaṃ gacchati |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
brāhmaṇān na nindet |
tad vratam || ChUp_2,20.2 ||


trayī vidyā hiṅkāraḥ |
traya ime lokāḥ sa prastāvaḥ |
agnir vāyur ādityaḥ sa udgīthaḥ |
nakṣatrāṇi vayāṃsi marīcayaḥ sa pratihāraḥ |
sarpā gandharvāḥ pitaras tan nidhanam |
etat sāma sarvasmin protam || ChUp_2,21.1 ||


sa ya evam etat sāma sarvasmin protaṃ veda sarvaṃ ha bhavati || ChUp_2,21.2 ||


tad eṣa ślokaḥ |
yāni pañcadhā trīṇi trīṇi |
tebhyo na jyāyaḥ param anyad asti || ChUp_2,21.3 ||


yas tad veda sa veda sarvam |
sarvā diśo balim asmai haranti |
sarvam asmīty upāsita |
tad vrataṃ tad vratam || ChUp_2,21.4 ||


vinardi sāmno vṛṇe paśavyam ity agner udgīthaḥ |
aniruktaḥ prajāpateḥ |
niruktaḥ somasya |
mṛdu ślakṣṇaṃ vāyoḥ |
ślakṣṇaṃ balavad indrasya |
krauñcaṃ bṛhaspateḥ |
apadhvāntaṃ varuṇasya |
tān sarvān evopaseveta |
vāruṇaṃ tv eva varjayet || ChUp_2,22.1 ||


amṛtatvaṃ devebhya āgāyānīty āgāyet |
svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta || ChUp_2,22.2 ||


sarve svarā indrasyātmānaḥ |
sarva ūṣmāṇaḥ prajāpater ātmānaḥ |
sarve sparśā mṛtyor ātmānaḥ |
taṃ yadi svareṣūpālabheta |
indraṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā prati vakṣyatīty enaṃ brūyāt || ChUp_2,22.3 ||


atha yady enam ūṣmāsūpālabheta |
prajāpatiṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā prati pekṣyatīty enaṃ brūyāt |
atha yady enaṃ sparśeṣūpālabheta |
mṛtyuṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā prati dhakṣyatīty enaṃ brūyāt || ChUp_2,22.4 ||


sarve svarā ghoṣavanto balavanto vaktavyā indre balaṃ dadānīti |
sarva ūṣmāṇo 'grastā anirastā vivṛtā vaktavyāḥ prajāpater ātmānaṃ paridadānīti |
sarve sparśā leśenānabhinihitā vaktavyā mṛtyor ātmānaṃ pariharāṇīti || ChUp_2,22.5 ||


trayo dharmaskandhāḥ |
yajño 'dhyayanaṃ dānam iti prathamaḥ |
tapa eva dvitīyaḥ |
brahmacāryācāryakulavāsī tṛtīyo 'tyantam ātmānam ācāryakule 'vasādayan |
sarva ete puṇyalokā bhavanti |
brahmasaṃstho 'mṛtatvam eti || ChUp_2,23.1 ||


prajāpatir lokān abhyatapat |
tebhyo 'bhitaptebhyas trayī vidyā saṃprāsravat |
tām abhyatapat |
tasyā abhitaptāyā etāny akṣarāṇi saṃprasrvanta bhūr bhuvaḥ svar iti || ChUp_2,23.2 ||


tāny abhyatapat |
tebhyo 'bhitaptebhya oṃkāraḥ saṃprāsravat |
tad yathā śaṅkunā sarvāṇi parṇāni saṃtṛṇṇāny evam oṃkāreṇa sarvā vāk saṃtṛṇṇā |
oṃkāra evedaṃ sarvam oṃkāra eva idaṃ sarvam || ChUp_2,23.3 ||


brahmavādino vadanti |
yad vasūnāṃ prātaḥsavanam |
rudrāṇāṃ mādhyaṃdinaṃ savanam |
ādityānāṃ ca viśveṣāṃ ca devānāṃ tṛtīyasavanam || ChUp_2,24.1 ||


kva tarhi yajamānasya loka iti |
sa yas taṃ na vidyāt kathaṃ kuryāt |
atha vidvān kuryāt || ChUp_2,24.2 ||


purā prātaranuvākasyopākaraṇāj jaghanena gārhapatyasyodāṅmukha upaviśya sa vāsavaṃ sāmābhigāyati || ChUp_2,24.3 ||


lo 3 kadvāram apāvā 3 rṇū 33 |
paśyema tvā vayaṃ rā 33333 hu 3 m ā 33 jyā 3 yo 3 ā 32111 iti || ChUp_2,24.4 ||


atha juhoti |
namo 'gnaye pṛthivīkṣite lokakṣite |
lokaṃ me yajamānāya vinda |
eṣa vai yajamānasya lokaḥ |
etā asmi || ChUp_2,24.5 ||


atra yajamānaḥ parastād āyuṣaḥ svāhā |
apajahi parigham ity uktvottiṣṭhati |
tasmai vasavaḥ prātaḥsavanaṃ saṃprayacchanti || ChUp_2,24.6 ||


purā mādhyandinasya savanasyopākaraṇāj jaghanenāgnīdhrīyasyodaṅmukha upaviśya sa raudraṃ sāmābhigāyati || ChUp_2,24.7 ||


lo 3 kadvāramapāvār 3 ṇū 33 |
paśyema tvā vayaṃ vairā 33333 hu 3 m ā 33 jyā 3 yo 3 ā 32111 iti || ChUp_2,24.8 ||


atha juhoti |
nāmo vāyave 'ntarikṣakṣite lokakṣite |
lokaṃ me yajamānāya vinda |
eṣa vai yajamānasya lokaḥ |
etāsmi || ChUp_2,24.9 ||


atra yajamānaḥ parastād āyuṣaḥ svāhā |
apajahi parigham ity uktvottiṣṭhati |
tasmai rudrā mādhyandinaṃ savanaṃ saṃprayacchanti || ChUp_2,24.10 ||


purā tṛtīyasavanasyopākaraṇāj jaghanenāhavanīyasyodaṅmukha upaviśya sa ādityaṃ sa vaiśvadevaṃ sāmābhigāyati || ChUp_2,24.11 ||


atha vaiśvadevam |
lo3kadvāramapāvā3rṇū33 |
paśyema tvā vayaṃ sāmrā 33333 hu3m ā 33 jyā 3 yo 3 ā 32111 iti || ChUp_2,24.13 ||


atha juhoti |
nama ādityebhyaś ca viśvebhyaś ca devebhyo divikṣidbhyo lokakṣidbhyaḥ |
lokaṃ me yajamānāya vindata || ChUp_2,24.14 ||


eṣa vai yajamānasya lokaḥ |
etāsmy atra yajamānaḥ parastād āyuṣaḥ svāhā |
apahata parigham ity uktvottiṣṭhati || ChUp_2,24.15 ||


tasmā ādityāś ca viśve ca devās tṛtīyasavanaṃ saṃprayacchanti |
eṣa ha vai yajñasya mātrāṃ veda ya evaṃ veda ya evaṃ veda || ChUp_2,24.16 ||


asau vā ādityo devamadhu |
tasya dyaur eva tiraścīnavaṃśaḥ |
antarikṣam apūpaḥ |
marīcayaḥ putrāḥ || ChUp_3,1.1 ||


tasya ye prāñco raśmayas tā evāsya prācyo madhunāḍyaḥ |
ṛca eva madhukṛtaḥ |
ṛgveda eva puṣpam |
tā amṛtā āpaḥ |
tā vā etā ṛcaḥ || ChUp_3,1.2 ||


etam ṛgvedam abhyatapan |
tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata || ChUp_3,1.3 ||


tad vyakṣarat |
tad ādityam abhito 'śrayat |
tad vā etad yad etad ādityasya rohitaṃ rūpam || ChUp_3,1.4 ||


atha ye 'sya dakṣiṇā raśmayas tā evāsya dakṣiṇā madhunāḍyaḥ |
yajūṃṣy eva madhukṛtaḥ |
yajurveda eva puṣpam |
tā amṛtā āpaḥ || ChUp_3,2.1 ||


tāni vā etāni yajūṃṣy etaṃ yajurvedam abhyatapan |
tasya abhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata || ChUp_3,2.2 ||


tad vyakṣarat |
tad ādityam abhito 'śrayat |
tad vā etad yad etad ādityasya śuklaṃ rūpam || ChUp_3,2.3 ||


atha ye 'sya pratyañco raśmāyas tā evāsya pratīcyo madhunāḍyaḥ |
sāmāny eva madhukṛtaḥ |
sāmaveda eva puṣpam |
tā amṛtā āpaḥ || ChUp_3,3.1 ||


tāni vā etāni sāmāny etaṃ sāmavedam abhyatapan |
tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata || ChUp_3,3.2 ||


tad vyakṣarat |
tad ādityam abhito 'śrayat |
tad vā etad yad etad ādityasya kṛṣṇaṃ rūpam || ChUp_3,3.3 ||


atha ye 'syodañco raśmayas tā evāsyodīcyo madhunāḍyaḥ |
atharvāṅgirasa eva madhukṛtaḥ |
itihāsapurāṇaṃ puṣpam |
tā amṛtā āpaḥ || ChUp_3,4.1 ||


te vā ete 'tharvāṅgirasa etad itihāsapūrāṇam abhyatapan |
tasyābhitaptasya yaśas teja indriyāṃ vīryam annādyaṃ raso 'jāyata || ChUp_3,4.2 ||


tad vyakṣarat |
tad ādityam abhito 'śrayat |
tad vā etad yad etad ādityasya paraḥkṛṣṇaṃ rūpam || ChUp_3,4.3 ||


atha ye 'syordhvā raśmayas tā evāsyordhvā madhunāḍyaḥ |
guhyā evādeśā madhukṛtaḥ |
brahmaiva puṣpaṃ |
tā amṛtā āpaḥ || ChUp_3,5.1 ||
te vā ete guhyā ādeśā etad brahmābhyatapan |
tasyābhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso 'jāyata || ChUp_3,5.2 ||


tad vyakṣarat |
tad ādityam abhito 'śrayat |
tad vā etad yad etad ādityasya madhye kṣobhata iva || ChUp_3,5.3 ||


te vā ete rasānāṃ rasāḥ |
vedā hi rasāḥ |
teṣām ete rasāḥ |
tāni vā etāny amṛtānām amṛtāni |
vedā hy amṛtāḥ |
teṣām etāny amṛtāni || ChUp_3,5.4 ||


tad yat prathamam amṛtaṃ tad vasava upajīvanty agninā mukhena |
na vai devā aśnanti na pibanti |
etad evāmṛtaṃ dṛṣṭvā tṛpyanti || ChUp_3,6.1 ||


ta etad eva rūpam abhisaṃviśanti |
etasmād rūpād udyanti || ChUp_3,6.2 ||


sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati |
sa etad eva rūpam abhisaṃviśati |
etasmād rūpād udeti || ChUp_3,6.3 ||


sa yāvad ādityaḥ purastād udetā paścād astam etā vasūnām eva tāvad ādhipatyaṃ svārājyaṃ paryetā || ChUp_3,6.4 ||


atha yad dvitīyam amṛtaṃ tad rudrā upajīvantīndreṇa mukhena |
na vai devā aśnanti na pibanti |
etad evāmṛtaṃ dṛṣṭvā tṛpyanti || ChUp_3,7.1 ||


ta etad eva rūpam abhisaṃviśanti |
etasmād rūpād udyanti || ChUp_3,7.2 ||


sa ya etad evam amṛtaṃ veda rudrāṇām evaiko bhūtvendreṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati |
sa etad eva rūpam abhisaṃviśati |
etasmād rūpād udeti || ChUp_3,7.3 ||


sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā || ChUp_3,7.4 ||


atha yat tṛtīyam amṛtaṃ tad ādityā upajīvanti varuṇena mukhena |
na vai devā aśnanti na pibanti |
etad evāmṛtaṃ dṛṣṭvā tṛpyanti || ChUp_3,8.1 ||


ta etad eva rūpam abhisaṃviśanti |
etasmād rūpād udyanti || ChUp_3,8.2 ||


sa ya etad evam amṛtaṃ vedādityānām evaiko bhūtvā varuṇenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati |
sa etad eva rūpam abhisaṃviśati |
etasmād rūpād udeti || ChUp_3,8.3 ||


sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā || ChUp_3,8.4 ||


atha yac caturtham amṛtaṃ tan maruta upajīvanti somena mukhena |
na vai devā aśnanti na pibanti |
etad evāmṛtaṃ dṛṣṭvā tṛpyanti || ChUp_3,9.1 ||


ta etad eva rūpam abhisaṃviśanti |
etasmād rūpād udyanti || ChUp_3,9.2 ||


sa ya etad evam amṛtaṃ veda marutām evaiko bhūtvā somenaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati |
sa etad eva rūpam abhisaṃviśati |
etasmād rūpād udeti || ChUp_3,9.3 ||


sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā || ChUp_3,9.4 ||


atha yat pañcamam amṛtaṃ tat sādhyā upajīvanti brahmaṇā mukhena |
na vai devā aśnanti na pibanti |
etad evāmṛtaṃ dṛṣṭvā tṛpyanti || ChUp_3,10.1 ||


ta etad eva rūpam abhisaṃviśanti |
etasmād rūpād udyanti || ChUp_3,10.2 ||


sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati |
sa etad eva rūpam abhisaṃviśati |
etasmād rūpād udeti || ChUp_3,10.3 ||


sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā || ChUp_3,10.4 ||


atha tata ūrdhva udetya naivodetā nāstam etaikala eva madhye sthātā |
tad eṣa ślokaḥ || ChUp_3,11.1 ||


na vai tatra na nimloca |
nodiyāya kadācana |
devās tenāhaṃ satyena |
mā virādhiṣi brahmaṇeti || ChUp_3,11.2 ||


na ha vā asmā udeti na nimlocati |
sakṛd divā haivāsmai bhavati |
ya etām evaṃ brahmopaniṣadaṃ veda || ChUp_3,11.3 ||


tad dhaitad brahmā prajāpataya uvāca |
prajāpatir manave |
manuḥ prajābhyaḥ |
tad dhaitad uddālakāyāruṇaye jyeṣṭhāya putrāya pitā brahma provāca || ChUp_3,11.4 ||


idaṃ vāva taj jyeṣṭhāya putrāya pitā brahma prabrūyāt praṇāyyāya vāntevāsine || ChUp_3,11.5 ||


nānyasmai kasmaicana |
yady apy asmā imām adbhiḥ parigṛhītāṃ dhanasya pūrṇāṃ dadyād etad eva tato bhūya iti || ChUp_3,11.6 ||


gāyatrī vā idaṃ sarvaṃ bhūtaṃ yad idam kiñca |
vāg vai gāyatrī |
vāg vā idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca || ChUp_3,12.1 ||


yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivī |
asyāṃ hīdaṃ sarvaṃ bhūtaṃ pratiṣṭhitam |
etām eva nātiśīyate || ChUp_3,12.2 ||


yā vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram |
asmin hīme prāṇāḥ pratiṣṭhitāḥ |
etad eva nātiśīyante || ChUp_3,12.3 ||


yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam |
asmin hīme prāṇāḥ pratiṣṭhitāḥ |
etad eva nātiśīyante || ChUp_3,12.4 ||


saiṣā catuṣpadā ṣaḍvidhā gāyatrī |
tad etad ṛcābhyanūktam || ChUp_3,12.5 ||


tāvān asya mahimā tato jyāyāṃś ca puruṣaḥ |
pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti || ChUp_3,12.6 ||


yad vai tad brahmetīdaṃ vāva tad yo 'yaṃ bahirdhā puruṣād ākāśaḥ |
yo vai sa bahirdhā puruṣād ākāśaḥ || ChUp_3,12.7 ||


ayaṃ vāva sa yo 'yam antaḥ puruṣa ākāśaḥ |
yo vai so 'ntaḥ puruṣa ākāśaḥ || ChUp_3,12.8 ||


ayaṃ vāva sa yo 'yam antarhṛdaya ākāśaḥ |
tad etat pūrṇam apravarti |
pūrṇam apravartinīṃ śriyaṃ labhate ya evaṃ veda || ChUp_3,12.9 ||


tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ |
sa yo 'sya prāṅ suṣiḥ sa prāṇaḥ |
tac cakṣuḥ |
sa ādityaḥ |
tad etat tejo 'nnādyam ity upāsīta |
tejasvy annādo bhavati ya evaṃ veda || ChUp_3,13.1 ||


atha yo 'sya dakṣiṇaḥ suṣiḥ sa vyānaḥ |
tac chrotram |
sa candramāḥ |
tad etac chrīś ca yaśaś cety upāsīta |
śrīmān yaśasvī bhavati ya evaṃ veda || ChUp_3,13.2 ||


atha yo 'sya pratyaṅ suṣiḥ so 'pānaḥ |
sā vāk |
so 'gniḥ |
tad etad brahmavarcasam annādyam ity upāsīta |
brahmavarcasy annādo bhavati ya evaṃ veda || ChUp_3,13.3 ||


atha yo 'syodaṅ suṣiḥ sa samānaḥ |
tan manaḥ |
sa parjanyaḥ |
tad etat kīrtiś ca vyuṣṭiś cetyupāsīta |
kīrtimān vyuṣṭimān bhavati ya evaṃ veda || ChUp_3,13.4 ||


atha yo 'syordhvaḥ suṣiḥ sa udānaḥ |
sa vāyuḥ |
sa ākāśaḥ |
tad etad ojaś ca mahaś cety upāsīta |
ojasvī mahasvān bhavati ya evaṃ veda || ChUp_3,13.5 ||


te vā ete pañca brahmapuruṣāḥ svargasya lokasya dvārapāḥ |
sa ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān vedāsya kule vīro jāyate |
pratipadyate svargaṃ lokaṃ ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān veda || ChUp_3,13.6 ||


atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ |
tasyaiṣā dṛṣṭir yatraitad asmiñ charīre saṃsparśenoṣṇimānaṃ vijānāti |
tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛnoti |
tad etad dṛṣṭaṃ ca śrutaṃ cety upāsīta |
cakṣuṣyaḥ śruto bhavati ya evaṃ veda ya evaṃ veda || ChUp_3,13.7 ||


sarvaṃ khalv idaṃ brahma tajjalān iti śānta upāsīta |
atha khalu kratumayaḥ puruṣo yathākratur asmiṃl loke puruṣo bhavati tathetaḥ pretya bhavati |
sa kratuṃ kurvīta || ChUp_3,14.1 ||


manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyatto 'vāky anādaraḥ || ChUp_3,14.2 ||


eṣa ma ātmā antarhṛdaye 'ṇīyān vrīher vā yavād vā sarṣapād vā śyāmākād vā śyāmākataṇḍulād vā |
eṣa ma ātmā antarhṛdaye jyāyān pṛthivyā jyāyān antarikṣāj jyāyān divo jyāyān ebhyo lokebhyaḥ || ChUp_3,14.3 ||


sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyatto 'vākyanādaraḥ |
eṣa ma ātmā antarhṛdaye |
etad brahma |
etam itaḥ pretyābhisaṃbhavitā asmīti yasya syād addhā na vicikitsā asti |
iti ha smāha śāṇḍilyaḥ śāṇḍilyaḥ || ChUp_3,14.4 ||


antarikṣodaraḥ kośo bhūmibudhno na jīryati |
diśo hy asya sraktayo dyaur asyottaraṃ bilam |
sa eṣa kośo vasudhānas tasmin viśvam idaṃ śritam || ChUp_3,15.1 ||

tasya prācī dig juhūr nāma |
sahamānā nāma dakṣiṇā |
rājñī nāma pratīcī |
subhūtā nāmodīcī |
tāsāṃ vāyur vatsaḥ |
sa ya etam evaṃ vāyuṃ diśāṃ vatsaṃ veda na putrarodaṃ roditi |
so 'ham etam evaṃ vāyuṃ diśāṃ vatsaṃ veda |
mā putrarodaṃ rudam || ChUp_3,15.2 ||


ariṣṭaṃ kośaṃ prapadye 'munāmunāmunā |
prāṇaṃ prapadye 'munāmunāmunā |
bhūḥ prapadye 'munāmunāmunā |
bhuvaḥ prapadye 'munāmunāmunā |
svaḥ prapadye 'munāmunāmunā || ChUp_3,15.3 ||


sa yad avocaṃ prāṇaṃ prapadya iti |
prāno vā idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃca |
tam eva tat prāpatsi || ChUp_3,15.4 ||


atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam || ChUp_3,15.6 ||


atha yad avocaṃ svaḥ prapadya ity ṛgvedaṃ prapadye yajurvedaṃ prapadye sāmavedaṃ prapadya ity eva tad avocam || ChUp_3,15.7 ||


puruṣo vāva yajñaḥ |
tasya yāni caturviṃśativarṣāṇi tat prātaḥsavanam |
caturviṃśatyakṣarā gāyatrī |
gāyatraṃ prātaḥsavanam |
tad asya vasavo 'nvāyattāḥ |
prāṇā vāva vasavaḥ |
ete hīdaṃ sarvaṃ vāsayanti || ChUp_3,16.1 ||


taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt |
prāṇā vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanam anusaṃtanuteti māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyeti |
ud dhaiva tata ety agado ha bhavati || ChUp_3,16.2 ||


atha yāni catuścatvāriṃśad varṣāṇi tan mādhyaṃdinaṃ savanam |
catuścatvāriṃśadakṣarā triṣṭup |
traiṣṭubhaṃ mādhyaṃdinaṃ savanam |
tad asya rudrā anvāyattāḥ |
prāṇā vāva rudrāḥ |
ete hīdaṃ sarvaṃ rodayanti || ChUp_3,16.3 ||


taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt |
prāṇā rudrā idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanam anusaṃtanuteti māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyeti |
ud dhaiva tata ety agado ha bhavati || ChUp_3,16.4 ||


atha yāny aṣṭācatvāriṃśad varṣāṇi tat tṛtīyasavanam |
aṣṭācatvāriṃśadakṣarā jagatī |
jāgataṃ tṛtīyasavanam |
tad asyādityā anvāyattāḥ |
prāṇā vāvādityāḥ |
ete hīdaṃ sarvam ādadate || ChUp_3,16.5 ||


taṃ ced etasmin vayasi kiṃcid upatapet sa brūyāt |
prāṇā ādityā idaṃ me tṛtīyasavanam āyur anusaṃtanuteti māhaṃ prāṇānām ādityānāṃ madhye yajño vilopsīyeti |
ud dhaiva tata ety agado haiva bhavati || ChUp_3,16.6 ||


etad dha sma vai tad vidvān āha mahidāsa aitareyaḥ |
sa kiṃ ma etad upatapasi yo 'ham anena na preṣyām iti |
sa ha ṣoḍaśaṃ varṣaśatam ajīvat |
pra ha ṣoḍaśaṃ varṣaśataṃ jīvati ya evaṃ veda || ChUp_3,16.7 ||


sa yad aśiśiṣati yat pipāsati yan na ramate tā asya dīkṣāḥ || ChUp_3,17.1 ||


atha yad aśnāti yat pibati yad ramate tad upasadair eti || ChUp_3,17.2 ||


atha yad dhasati yaj jakṣati yan maithunaṃ carati stutaśastrair eva tad eti || ChUp_3,17.3 ||


atha yat tapo dānam ārjavam ahiṃsā satyavacanam iti tā asya dakṣiṇāḥ || ChUp_3,17.4 ||


tasmād āhuḥ soṣyaty asoṣṭeti |
punar utpādanam evāsya tat |
maraṇam evāvabhṛthaḥ || ChUp_3,17.5 ||


tad dhaitad ghora āṅgirasaḥ kṛṣṇāya devakīputrāyoktvovāca |
apipāsa eva sa babhūva |
so 'ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti |
tatraite dve ṛcau bhavataḥ || ChUp_3,17.6 ||


ādit pratnasya retasaḥ |
ud vayaṃ tamasaspari |
jyotiḥ paśyanta uttaram |
svaḥ paśyanta uttaram |
devaṃ devatrā sūryam aganma jyotir uttamam iti jyotir uttamam iti || ChUp_3,17.7 ||


mano brahmety upāsīta |
ity adhyātmam |
athādhidaivatam |
ākāśo brahma |
ity ubhayam ādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca || ChUp_3,18.1 ||


tad etac catuṣpād brahma |
vāk pādaḥ prāṇaḥ pādaś cakṣuḥ pādaḥ śrotraṃ pādaḥ |
ity adhyātmam |
athādhidaivatam |
agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥ |
ity ubhayam evādiṣṭaṃ bhavaty adhyātmaṃ cādhidaivataṃ ca || ChUp_3,18.2 ||


vāg eva brahmaṇaś caturthaḥ pādaḥ |
so 'gninā jyotiṣā bhāti ca tapati ca |
bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda || ChUp_3,18.3 ||


prāṇa eva brahmaṇaś caturthaḥ pādaḥ |
sa vāyunā jyotiṣā bhāti ca tapati ca |
bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda || ChUp_3,18.4 ||


cakṣur eva brahmaṇaś caturthaḥ pādaḥ |
sa ādityena jyotiṣā bhāti ca tapati ca |
bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda || ChUp_3,18.5 ||


śrotram eva brahmaṇaś caturthaḥ pādaḥ |
sa digbhir jyotiṣā bhāti ca tapati ca |
bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda ya evaṃ veda || ChUp_3,18.6 ||


ādityo brahmety ādeśaḥ |
tasyopavyākhyānam |
asad evedam agra āsīt |
tat sad āsīt |
tat samabhavat |
tad āṇḍaṃ niravartata |
tat saṃvatsarasya mātrām aśayata |
tan nirabhidyata |
te āṇḍakapāle rajataṃ ca suvarṇaṃ cābhavatām || ChUp_3,19.1 ||


tad yad rajataṃ seyaṃ pṛthivī |
yat suvarṇaṃ sā dyauḥ |
yaj jarāyu te parvatāḥ |
yad ulbaṃ (sa) samegho nīhāraḥ |
yā dhamanayas tā nadyaḥ |
yad vāsteyam udakaṃ sa samudraḥ || ChUp_3,19.2 ||


atha yat tad ajāyata so 'sāv ādityaḥ |
taṃ jāyamānaṃ ghoṣā ulūlavo 'nūdatiṣṭhant sarvāṇi ca bhūtāni sarve ca kāmāḥ |
tasmāt tasyodayaṃ prati pratyāyanaṃ prati ghoṣā ulūlavo 'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ || ChUp_3,19.3 ||


sa ya etam evaṃ vidvān ādityaṃ brahmety upāste |
abhyāśo ha yad enaṃ sādhavo ghoṣā ā ca gaccheyur upa ca nimreḍeran nimreḍeran || ChUp_3,19.4 ||


jānaśrutir ha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa |
sa ha sarvata āvasathān māpayāṃ cakre sarvata eva me 'nnam atsyantīti || ChUp_4,1.1 ||


atha ha haṃsā niśāyām atipetuḥ |
tad dhaivaṃ haṃso haṃsam abhyuvāda |
ho ho 'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan mā prasāṅkṣīs tat tvāṃ mā pradhākṣīr iti || ChUp_4,1.2 ||


tam u ha paraḥ pratyuvāca kam v ara enam etat santaṃ sayugvānam iva raikvam āttha iti |
yo nu kathaṃ sayugvā raikva iti || ChUp_4,1.3 ||


yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti |
yas tad veda yat sa veda sa mayaitad ukta iti || ChUp_4,1.4 ||


tad u ha jānaśrutiḥ pautrāyaṇa upaśuśrāva |
sa ha saṃjihāna eva kṣattāram uvācāṅgāre ha sayugvānam iva raikvam āttheti |
yo nu kathaṃ sayugvā raikva iti || ChUp_4,1.5 ||


yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti |
yas tad veda yat sa veda sa mayaitad ukta iti || ChUp_4,1.6 ||


sa ha kṣattānviṣya nāvidam iti pratyeyāya |
taṃ hovāca yatrāre brāhmaṇasyānveṣaṇā tad enam arccheti || ChUp_4,1.7 ||


so 'dhastāc chakaṭasya pāmānaṃ kaṣamāṇam upopaviveśa |
taṃ hābhyuvāda tvaṃ nu bhagavaḥ sayugvā raikva iti |
ahaṃ hy arā 3 iti ha pratijajñe |
sa ha kṣattāvidam iti pratyeyāya || ChUp_4,1.8 ||


tad u ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭ śatāni gavāṃ niṣkam aśvatarīrathaṃ tad ādāya praticakrame |
taṃ hābhyuvāda || ChUp_4,2.1 ||


raikvemāni ṣaṭ śatāni gavām ayaṃ niṣko 'yam aśvatarīrathaḥ |
anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatām upāssa iti || ChUp_4,2.2 ||


tam u ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhir astv iti |
tad u ha punar eva jānaśrutiḥ pautrāyaṇaḥ sahasraṃ gavāṃ niṣkam aśvatarīrathaṃ duhitaraṃ tad ādāya praticakrame || ChUp_4,2.3 ||


taṃ hābhyuvāda |
raikvedaṃ sahasraṃ gavām ayaṃ niṣko 'yam aśvatarīratha iyaṃ jāyāyaṃ grāmo yasminn āsse 'nv eva mā bhagavaḥ śādhīti || ChUp_4,2.4 ||


tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti |
te haite raikvaparṇā nāma mahāvṛṣeṣu yatrāsmā uvāsa |
tasmai hovāca || ChUp_4,2.5 ||


vāyur vāva saṃvargaḥ |
yadā vā agnir udvāyati vāyum evāpyeti |
yadā sūryo 'stam eti vāyum evāpyeti |
yadā candro 'stam eti vāyum evāpyeti || ChUp_4,3.1 ||


yadāpa ucchuṣyanti vāyum evāpiyanti |
vāyur hy evaitān sarvān saṃvṛṅkte |
ity adhidaivatam || ChUp_4,3.2 ||


athādhyātmam |
prāṇo vāva samvargaḥ |
sa yadā svapiti prāṇam eva vāg apy eti |
prāṇaṃ cakṣuḥ |
prāṇaṃ śrotram |
prāṇaṃ manaḥ |
prāṇo hy evaitān sarvān saṃvṛṅkta iti || ChUp_4,3.3 ||

tau vā etau dvau samvargau |
vāyur eva deveṣu prāṇaḥ prāṇeṣu || ChUp_4,3.4 ||


atha ha śaunakaṃ ca kāpeyam abhipratāriṇaṃ ca kākṣaseniṃ pariviṣyamāṇau brahmacārī bibhikṣe |
tasmā u ha na dadatuḥ || ChUp_4,3.5 ||


sa hovāca |
mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ |
taṃ kāpeya nābhipaśyanti martyā abhipratārin bahudhā vasantam |
yasmai vā etad annaṃ tasmā etan na dattam iti || ChUp_4,3.6 ||


tad u ha śaunakaḥ kāpeyaḥ pratimanvānaḥ pratyeyāya |
ātmā devānāṃ janitā prajānāṃ hiraṅyadaṃṣṭro babhaso 'nasūriḥ |
mahāntam asya mahimānam āhur anadyamāno yad anannam atti |
iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti || ChUp_4,3.7 ||


tasmai u ha daduḥ |
te vā ete pañcānye pañcānye daśa santas tat kṛtam |
tasmāt sarvāsu dikṣv annam eva daśa kṛtam |
saiṣā virāḍ annādī |
tayedaṃ sarvaṃ dṛṣṭam |
sarvam asya idaṃ dṛṣṭaṃ bhavaty annādo bhavati ya evaṃ veda ya evaṃ veda || ChUp_4,3.8 ||


satyakāmo ha jābālo jabālāṃ mātaram āmantrayāṃ cakre |
brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nv aham asmīti || ChUp_4,4.1 ||


sā hainam uvāca |
nāham etad veda tāta yadgotras tvam asi |
bahv aham carantī paricāriṇī yauvane tvām alabhe |
sāham etan na veda yadgotras tvam asi |
jabālā tu nāmāham asmi |
satyakāmo nāma tvam asi |
sa satyakāma eva jābālo bruvīthā iti || ChUp_4,4.2 ||


sa ha hāridrumataṃ gautamam etyovāca |
brahmacaryaṃ bhagavati vatsyāmi |
upeyāṃ bhagavantam iti || ChUp_4,4.3 ||


taṃ hovāca kiṃgotro nu somyāsīti |
sa hovāca |
nāham etad veda bho yadgotro 'ham asmi |
apṛcchaṃ mātaram |
sā mā pratyabravīd bahv aham carantī paricariṇī yauvane tvām alabhe |
sāham etan na veda yadgotras tvam asi |
jabālā tu nāmāham asmi |
satyakāmo nāma tvam asīti |
so 'haṃ satyakāmo jābālo 'smi bho iti || ChUp_4,4.4 ||


taṃ hovāca |
naitad abrahmaṇo vivaktum arhati |
samidhaṃ somyāhara |
upa tvā neṣye na satyād agā iti |
tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti |
tā abhiprasthāpayann uvāca |
nāsahasreṇāvarteyeti |
sa ha varṣagaṇaṃ provāsa |
tā yadā sahasraṃ sampeduḥ || ChUp_4,4.5 ||


atha hainam ṛṣabho 'bhyuvāda satyakāma 3 iti |
bhagava iti ha pratiśuśrāva |
prāptāḥ somya sahasraṃ smaḥ |
prāpaya na ācāryakulam || ChUp_4,5.1 ||


brahmaṇaś ca te pādaṃ bravāṇi iti |
bravītu me bhagavān iti |
tasmai hovāca |
prācī dik kalā |
praticī dik kalā |
dakṣiṇā dik kalā |
udīcī dik kalā |
eṣa vai somya catuṣkalaḥ pādo brahmaṇaḥ prakāśavān nāma || ChUp_4,5.2 ||


sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati |
prakāśavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste || ChUp_4,5.3 ||


agniṣṭe pādaṃ vakteti |
sa ha śvo bhūte gā abhiprasthāpayāṃ cakāra |
tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa || ChUp_4,6.1 ||


tam agnir abhyuvāda satyakāma 3 iti |
bhagava iti ha pratiśuśrāva || ChUp_4,6.2 ||


brahmaṇaḥ somya te pādaṃ bravāṇīti |
bravītu me bhagavān iti |
tasmai ha uvāca |
pṛthivī kalā |
antarikṣaṃ kalā |
dyauḥ kalā |
samudraḥ kalā |
eṣa vai somya catuṣkalaḥ pādo brahmaṇo 'nantavān nāma || ChUp_4,6.3 ||


sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati |
anantavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste || ChUp_4,6.4 ||


brahmaṇaḥ somya te pādaṃ bravāṇīti |
bravītu me bhagavān iti |
tasmai hovāca |
agniḥ kalā |
sūryaḥ kalā |
candraḥ kalā |
vidyut kalā |
eṣa vai somya catuṣkalaḥ pādo brahmaṇo jyotiṣmān nāma || ChUp_4,7.3 ||


sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati |
jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste || ChUp_4,7.4 ||


madguṣṭe pādaṃ vakteti |
sa ha śvo bhūte gā abhiprasthāpayāṃ cakāra |
tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa || ChUp_4,8.1 ||


taṃ madgur upanipatyābhyuvāda satyakāma 3 iti |
bhagava iti ha pratiśuśrāva || ChUp_4,8.2 ||


brahmaṇaḥ somya te pādaṃ bravāṇīti |
bravītu me bhagavān iti |
tasmai hovāca |
prāṇaḥ kalā |
cakṣuḥ kalā |
śrotraṃ kalā |
manaḥ kalā |
eṣa vai somya catuṣkalaḥ pādo brahmaṇa āyatanavān nāma || ChUp_4,8.3 ||


sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati |
āyatanavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāste || ChUp_4,8.4 ||


prāpa hācaryakulam |
tam ācaryo 'bhyuvāda satyakāma 3 iti |
bhagava iti ha pratiśuśrāva || ChUp_4,9.1 ||


brahmavid iva vai somya bhāsi |
ko nu tvānuśaśāseti |
anye manuṣyebhya iti ha pratijajñe |
bhagavāṃs tv eva me kāme brūyāt || ChUp_4,9.2 ||


śrutaṃ hy eva me bhagavaddṛśebhya ācāryād dhaiva vidyā viditā sādhiṣṭhaṃ prāpatīti |
tasmai ha etad eva uvāca |
atra ha na kiṃcana vīyāyeti vīyāyeti || ChUp_4,9.3 ||


upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacāryam uvāsa |
tasya ha dvādaśa vārṣāny agnīn paricacāra |
sa ha smānyān antevāsinaḥ samāvartayaṃs taṃ ha smaiva na samāvartayati || ChUp_4,10.1 ||


taṃ jāyovāca tapto brahmacārī kuśalam agnīn paricacārīt |
mā tvā agnayaḥ paripravocan |
prabrūhy asmā iti |
tasmai hāprocyaiva pravāsāṃ cakre || ChUp_4,10.2 ||


sa ha vyādhinā anaśituṃ dadhre |
tam ācāryajāyā uvāca brahmacārinn aśāna |
kiṃ nu na aśnāsi iti |
sa ha uvāca bahava ime 'smin puruṣe kāmā nānātyāyāḥ |
vyādhībhīḥ pratipūrṇo 'smi |
na as/iṣyāmi iti || ChUp_4,10.3 ||


atha hāgnayaḥ samūdire |
tapto brahmacārī kuśalaṃ naḥ paryacārīt |
hantāsmai prabravāmeti tasmai hocuḥ |
prāṇo brahma kaṃ brahma khaṃ brahmeti || ChUp_4,10.4 ||


sa hovāca |
vijānāmy ahaṃ yat prāṇo brahma |
kaṃ ca tu khaṃ ca na vijānāmīti |
te hocuḥ |
yad vāva kaṃ tad eva kham |
yad eva khaṃ tad eva kam iti |
prāṇaṃ ca hāsmai tad ākāśaṃ cocuḥ || ChUp_4,10.5 ||


atha hainaṃ gārhapatyo 'nuśaśāsa pṛthivy agnir annam āditya iti |
ya eṣa āditye puruṣo dṛśyate so 'ham asmi sa eva aham asmi iti || ChUp_4,11.1 ||


sa ya etam evaṃ vidvān upāste |
apahate pāpakṛtyām |
lokī bhavati |
sarvam āyur eti |
jyog jīvati |
na asya avarapuruṣāḥ kṣīyante |
upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca |
ya etam evaṃ vidvān upāste || ChUp_4,11.2 ||


atha ha enam anvāhāryapacano 'nuśaśāsa āpo diśo nakṣatrāṇi candramā iti |
ya eṣa candramasi puruṣo dṛṣyate so 'ham asmi sa eva aham asmi iti || ChUp_4,12.1 ||


sa ya etam evaṃ vidvān upāste |
apahate pāpakṛtyām |
lokī bhavati |
sarvam āyur eti |
jyog jīvati |
na asya avarapuruṣāḥ kṣīyante |
upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca |
ya etam evaṃ vidvān upāste || ChUp_4,12.2 ||


atha hainam āhavanīyo 'nuśaśāsa prāṇa ākāśo dyaur vidyud iti |
ya eṣa vidyuti puruṣo dṛśyate so 'ham asmi sa evāham asmīti || ChUp_4,13.1 ||


sa ya etam evaṃ vidvān upāste |
apahate pāpakṛtyām |
lokī bhavati |
sarvam ayur eti |
jyog jīvati |
nāsyāvarapuruṣāḥ kṣīyante |
upa vayaṃ taṃ bhuñjāmo 'smiṃś ca loke 'muṣmiṃś ca |
ya etam evaṃ vidvān upāste || ChUp_4,13.2 ||

te hocuḥ |
upakosalaiṣā somya te 'smadvidyātmavidyā ca |
ācāryas tu te gatiṃ vakteti |
ājagāma hāsyācāryaḥ |
tam ācāryo 'bhyuvādopakosala 3 iti || ChUp_4,14.1 ||


bhagava iti ha pratiśuśrāva |
brahmavida iva somya mukhaṃ bhāti |
ko nu tvānuśaśāseti |
ko nu mānuśiśyād bho itīhāpeva nihnute |
ime nūnam īdṛśā anyādṛśā itīhāgnīn abhyūde |
kiṃ nu somya kila te 'vocann iti || ChUp_4,14.2 ||


idam iti ha pratijajñe |
lokān vāva kila somya te 'vocan |
ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti |
bravītu me bhagavān iti |
tasmai hovāca || ChUp_4,14.3 ||


ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
tad yady apy asmin sarpir vodakaṃ vā siñcati vartmanī eva gacchati || ChUp_4,15.1 ||


etaṃ saṃyadvāma ity ācakṣate |
etaṃ hi sarvāṇi vāmāny abhisaṃyanti |
sarvāṇy enaṃ vāmāny abhisaṃyanti ya evaṃ veda || ChUp_4,15.2 ||


eṣa u eva vāmanīḥ |
eṣa hi sarvāṇi vāmāni nayati |
sarvāṇi vāmāni nayati ya evaṃ veda || ChUp_4,15.3 ||


eṣa u eva bhāmanīḥ |
eṣa hi sarveṣu lokeṣu bhāti |
sarveṣu lokeṣu bhāti ya evaṃ veda || ChUp_4,15.4 ||


atha yad u caivāsmiñ chavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti |
arciṣo 'haḥ |
ahna āpūryamāṇapakṣam |
āpūryamāṇapakṣād yān ṣaḍ udaṅṅ eti māsāṃs tān |
māsebhyaḥ saṃvatsaram |
saṃvatsarād ādityam |
ādityāc candramasam |
candramaso vidyutam |
tat puruṣo 'mānavaḥ |
sa enān brahma gamayati |
eṣa devapatho brahmapathaḥ |
etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante nāvartante || ChUp_4,15.5 ||


eṣa ha vai yajño yo 'yaṃ pavate |
eṣa ha yann idaṃ sarvaṃ punāti |
yad eṣa yann idaṃ sarvaṃ punāti |
tasmād eṣa eva yajñaḥ |
tasya manaś ca vāk ca vartanī || ChUp_4,16.1 ||


tayor anyatarāṃ manasā saṃskaroti brahmā |
vācā hotādhvaryur udgātānyatarām |
sa yatropākṛte prātaranuvāke purā paridhānīyāyā brahmā vyavavadati || ChUp_4,16.2 ||


anyatarām eva vartanīṃ saṃskaroti |
hīyate 'nyatarā |
sa yathaikapād vrajan ratho vaikena cakreṇa vartamāno riṣyaty evam asya yajño riṣyati |
yajñaṃ riṣyantaṃ yajamāno 'nu riṣyati |
sa iṣṭvā pāpīyān bhavati || ChUp_4,16.3 ||


atha yatra upākṛte prātaranuvāke na purā paridhānīyāyā brahmā vyavavadaty ubhe eva vartanī saṃskurvanti |
na hīyate 'nyatarā || ChUp_4,16.4 ||


sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati |
sa iṣṭvā śreyān bhavati || ChUp_4,16.5 ||


prajāpatir lokān abhyatapat |
teṣāṃ tapyamānānāṃ rasān prāvṛhat |
agniṃ pṛthivyāḥ |
vāyum antarikṣāt |
ādityaṃ divaḥ || ChUp_4,17.1 ||


sa etās tisro devatā abhyatapat |
tāsāṃ tapyamānānāṃ rasān prāvṛhat |
agner ṛcaḥ |
vāyor yajūṃṣi |
sāmāny ādityāt || ChUp_4,17.2 ||


sa etāṃ trayīṃ vidyām abhyatapat |
tasyās tapyamānāyā rasān prāvṛhat |
bhūr ity ṛgbhyaḥ |
bhuvar iti yajurbhyaḥ |
svar iti sāmabhyaḥ || ChUp_4,17.3 ||


tad yady ṛkto riṣyed bhūḥ svāheti gārhapatye juhuyāt |
ṛcām eva tadrasenarcāṃ vīryeṇarcāṃ yajñasya viriṣṭaṃ saṃdadhāti || ChUp_4,17.4 ||


atha yadi yajuṣṭo riṣyed bhuvaḥ svāheti dakṣiṇāgnau juhuyāt |
yajuṣām eva tadrasena yajuṣāṃ vīryeṇa yajuṣāṃ yajñasya viriṣṭaṃ saṃdadhāti || ChUp_4,17.5 ||


atha yadi sāmato riṣyet svaḥ svāhety āhavanīye juhuyāt |
sāmnām eva tadrasena sāmnāṃ vīryeṇa sāmnāṃ yajñasya viriṣṭaṃ saṃdadhāti || ChUp_4,17.6 ||


tad yathā lavaṇena suvarṇaṃ saṃdadhyāt |
suvarṇena rajataṃ rajatena trapu trapuṇā sīsaṃ sīsena lohaṃ lohena dāru dāru carmaṇā || ChUp_4,17.7 ||


evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti |
bheṣajakṛto ha vā eṣa yajño yatraivaṃvid brahmā bhavati || ChUp_4,17.8 ||


eṣa ha vā udakpravaṇo yajño yatraivaṃvid brahmā bhavati |
evaṃvidaṃ ha vā eṣā brahmāṇam anu gāthā |
yato yata āvartate tat tad gacchati || ChUp_4,17.9 ||


mānavaḥ |
brahmaivaika ṛtvik kurūn aśvābhirakṣati |
evaṃvid dha vai brahmā yajñaṃ yajamānaṃ sarvāṃś cartvijo 'bhirakṣati |
tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam || ChUp_4,17.10 ||


yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca bhavati |
prāṇo vāva jyeṣṭhaś ca śreṣṭhaś ca || ChUp_5,1.1 ||


yo ha vai vasiṣṭhaṃ veda vasiṣṭho ha svānāṃ bhavati |
vāg vāva vasiṣṭhaḥ || ChUp_5,1.2 ||


yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca |
cakṣur vāva pratiṣṭhā || ChUp_5,1.3 ||


yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ padyante daivāś ca mānuṣāś ca |
śrotraṃ vāva saṃpat || ChUp_5,1.4 ||


yo ha vā āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati |
mano ha vā āyatanam || ChUp_5,1.5 ||


atha ha prāṇā ahaṃśreyasi vyūdire |
ahaṃ śreyān asmy ahaṃ śreyān asmīti || ChUp_5,1.6 ||


te ha prāṇāḥ prajāpatiṃ pitaram etyocuḥ bhagavan ko naḥ śreṣṭha iti |
tān hovāca |
yasmin va utkrānte śarīraṃ pāpiṣṭhataram iva dṛśyeta sa vaḥ śreṣṭha iti || ChUp_5,1.7 ||


sā ha vāg uccakrāma |
sā saṃvatsaraṃ proṣya paryetyovāca |
katham aśakatarte maj jīvitum iti |
yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti |
praviveśa ha vāk || ChUp_5,1.8 ||


cakṣur hoccakrāma |
tat saṃvatsaraṃ proṣya paryetyovāca |
katham aśakatarte maj jīvitum iti |
yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti |
praviveśa ha cakṣuḥ || ChUp_5,1.9 ||


śrotraṃ hoccakrāma |
tat saṃvatsaraṃ proṣya paryetyovāca katham aśakatarte maj jīvitum iti |
yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti |
praviveśa ha śrotram || ChUp_5,1.10 ||


mano hoccakrāma |
tat saṃvatsaraṃ proṣya paryetyovāca |
katham aśakatarte maj jīvitum iti |
yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti |
praviveśa ha manaḥ || ChUp_5,1.11 ||


atha ha prāṇa uccikramiṣan sa yathā suhayaḥ paḍvīśaśaṅkūn saṃkhided evam itarān prāṇān samakhidat |
taṃ hābhisametyocuḥ |
bhagavann edhi |
tvaṃ naḥ śreṣṭho 'si |
motkramīr iti || ChUp_5,1.12 ||


atha hainaṃ vāg uvāca |
yad ahaṃ vasiṣṭho 'smi tvaṃ tadvasiṣṭho 'sīti |
atha hainaṃ cakṣur uvāca |
yad ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti || ChUp_5,1.13 ||


atha hainaṃ śrotram uvāca |
yad ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti |
atha hainaṃ mana uvāca |
yad aham āyatanam asmi tvaṃ tadāyatanam asīti || ChUp_5,1.14 ||


na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate |
prāṇā ity evācakṣate |
prāṇo hy evaitāni sarvāṇi bhavati || ChUp_5,1.15 ||


sa hovāca kiṃ me 'nnaṃ bhaviṣyatīti |
yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ |
tad vā etad anasyānnam |
ano ha vai nāma pratyakṣam |
na ha vā evaṃvidi kiṃcanānannaṃ bhavatīti || ChUp_5,2.1 ||


sa hovāca kiṃ me vāso bhaviṣyatīti |
āpa iti hocuḥ |
tasmād vā etad aśiṣyantaḥ purastāc copariṣṭāc cādbhiḥ paridadhati |
lambhuko ha vāso bhavati |
anagno ha bhavati || ChUp_5,2.2 ||


tad dhaitat satyakāmo jābālo gośrutaye vaiyāghrapadyāyoktvovāca |
yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñ chākhāḥ praroheyuḥ palāśānīti || ChUp_5,2.3 ||


atha yadi mahaj jigamiṣet, amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet || ChUp_5,2.4 ||


vasiṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet |
pratiṣṭhāyai svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet |
saṃpade svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet |
āyatanāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet || ChUp_5,2.5 ||


atha pratisṛpyāñjalau mantham ādhāya japati |
amo nāmāsi |
amā hi te sarvam idam |
sa hi jyeṣṭhaḥ śreṣṭho rājādhipatiḥ |
sa mā jyaiṣṭhyaṃ śraiṣṭhyaṃ rājyam ādhipatyaṃ gamayatu |
aham evedaṃ sarvam asānīti || ChUp_5,2.6 ||


atha khalv etayarcā paccha ācāmati |
tat savitur vṛṇīmaha ity ācāmati |
vayaṃ devasya bhojanam ity ācāmati |
śreṣṭhaṃ sarvadhātamam ity ācāmati |
turaṃ bhagasya dhīmahīti sarvaṃ pibati |
nirṇijya kaṃsaṃ camasaṃ vā paścād agneḥ saṃviśati |
carmaṇi vā sthaṇḍile vā vācaṃyamo 'prasāhaḥ |
sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt || ChUp_5,2.7 ||


tad eṣa ślokaḥ |
yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati |
samṛddhiṃ tatra jānīyāt tasmin svapnanidarśane tasmin svapnanidarśane || ChUp_5,2.8 ||


śvetaketur hāruṇeyaḥ pañcālānāṃ samitim eyāya |
taṃ ha pravāhaṇo jaivalir uvāca |
kumārānu tvā aśiṣat piteti |
anu hi bhagava iti || ChUp_5,3.1 ||


vettha yad ito 'dhi prajāḥ prayantīti |
na bhagava iti |
vettha yathā punar āvartanta 3 iti |
na bhagava iti |
vettha pathor devayānasya pitṛyāṇasya ca vyāvartanā 3 iti |
na bhagava iti || ChUp_5,3.2 ||


vettha yathāsau loko na saṃpūryata 3 iti |
na bhagava iti |
vettha yathā pañcamyām āhutāv āpaḥ puruṣavacaso bhavantīti |
naiva bhagava iti || ChUp_5,3.3 ||


athānu kim anu śiṣṭho 'vocathā yo hīmāni na vidyāt |
kathaṃ so 'nuśiṣṭo bruvīteti |
sa hāyastaḥ pitur ardham eyāya |
taṃ hovācānanuśiṣya vāva kila mā bhagavān abravīd anu tvāśiṣam iti || ChUp_5,3.4 ||


pañca mā rājanyabandhuḥ praśnān aprākṣīt |
teṣāṃ naikaṃcanāśakaṃ vivaktum iti |
sa hovāca yathā mā tvaṃ tadaitān avado yathāham eṣāṃ naikaṃcana veda |
yady aham imān avediṣyaṃ kathaṃ te nāvakṣyam iti || ChUp_5,3.5 ||


sa ha gautamo rājño 'rdham eyāya |
tasmai ha prāptāyārhāṃ cakāra |
sa ha prātaḥ sabhāga udeyāya |
taṃ hovāca |
mānuṣasya bhagavan gautama vittasya varaṃ vṛṇīthā iti |
sa hovāca |
tavaiva rājan mānuṣaṃ vittam |
yām eva kumārasyānte vācam abhāṣathās tām eva me brūhīti |
sa ha kṛcchrī babhūva || ChUp_5,3.6 ||


taṃ ha ciraṃ vasety ājñāpayāṃ cakāra |
taṃ hovāca |
yathā mā tvaṃ gautamāvadaḥ |
yatheyaṃ na prāk tvattaḥ purā vidyā brāhmaṇān gacchati |
tasmād u sarveṣu lokeṣu kṣatrasyaiva praśāsanam abhūd iti |
tasmai hovāca || ChUp_5,3.7 ||


asau vāva loko gautamāgniḥ |
tasyāditya eva samit |
raśmayo dhūmaḥ |
ahar arciḥ |
candramā aṅgārāḥ |
nakṣatrāṇi visphuliṅgāḥ || ChUp_5,4.1 ||


tasminn etasminn agnau devāḥ śraddhāṃ juhvati |
tasyā āhuteḥ somo rājā saṃbhavati || ChUp_5,4.2 ||


parjanyo vāva gautamāgniḥ |
tasya vāyur eva samit |
abhraṃ dhūmaḥ |
vidyud arciḥ |
aśanir aṅgārāḥ |
hrādunayo visphuliṅgāḥ || ChUp_5,5.1 ||


tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati |
tasyā āhuter varṣaṃ saṃbhavati || ChUp_5,5.2 ||


pṛthivī vāva gautamāgniḥ |
tasyāḥ samvatsara eva samit |
ākāśo dhūmaḥ |
rātrir arciḥ |
diśo 'ṅgārāḥ |
avāntaradiśo visphuliṅgāḥ || ChUp_5,6.1 ||


tasminn etasminn agnau devā varṣaṃ juhvati |
tasyā āhuter annaṃ saṃbhavati || ChUp_5,6.2 ||


puruṣo vāva gautamāgniḥ |
tasya vāg eva samit |
prāṇo dhūmaḥ |
jihvārciḥ |
cakṣur aṅgārāḥ |
śrotraṃ visphuliṅgāḥ || ChUp_5,7.1 ||


tasminn etasminn agnau devā annaṃ juhvati |
tasyā āhuter retaḥ sambhavati || ChUp_5,7.2 ||


yoṣā vāva gautamāgniḥ |
tasyā upastha eva samit |
yad upamantrayate sa dhūmaḥ |
yonir arciḥ |
yad antaḥ karoti te 'ṅgārāḥ |
abhinandā visphuliṅgāḥ || ChUp_5,8.1 ||


tasminn etasminn agnau devā reto juhvati |
tasyā āhuter garbhaḥ saṃbhavati || ChUp_5,8.2 ||


iti tu pañcamyām āhutāv āpaḥ puruṣavacaso bhavantīti |
sa ulbāvṛto garbho daśa vā nava vā māsān antaḥ śayitvā yāvad vātha jāyate || ChUp_5,9.1 ||


sa jāto yāvadāyuṣaṃ jīvati |
taṃ pretaṃ diṣṭam ito 'gnaya eva haranti yata eveto yataḥ saṃbhūto bhavati || ChUp_5,9.2 ||


tad ya itthaṃ viduḥ |
ye ceme 'raṇye śraddhā tapa ity upāsate |
te 'rciṣam abhisaṃbhavanti |
arciṣo 'haḥ |
ahna āpūryamāṇapakṣam |
āpūryamāṇapakṣād yān ṣaḍ udaṅṅ eti māsāṃs tān || ChUp_5,10.1 ||


māsebhyaḥ saṃvatsaram |
saṃvatsarād ādityam |
ādityāc candramasam |
candramaso vidyutam |
tat puruṣo 'mānavaḥ |
sa enān brahma gamayati |
eṣa devayānaḥ panthā iti || ChUp_5,10.2 ||


atha ya ime grāma iṣṭāpūrte dattam ity upāsate |
te dhūmam abhisaṃbhavanti |
dhūmād rātrim |
rātrer aparapakṣam |
aparapakṣād yān ṣaḍ dakṣiṇaiti māsāṃs tān |
naite saṃvatsaram abhiprāpnuvanti || ChUp_5,10.3 ||


māsebhyaḥ pitṛlokam |
pitṛlokād ākāśam |
ākāsāc candramasam |
eṣa somo rājā |
tad devānām annam |
taṃ devā bhakṣayanti || ChUp_5,10.4 ||


tasmin yavātsaṃpātam uṣitvāthaitam evādhvānaṃ punar nivartante |
ākāśam |
ākāśād vāyum |
vāyur bhūtvā dhūmo bhavati |
dhūmo bhūtvābhraṃ bhavati || ChUp_5,10.5 ||


abhraṃ bhūtvā megho bhavati |
megho bhūtvā pravarṣati |
ta iha vrīhiyavā oṣadhivanaspatayas tilamāsā iti jāyante 'to vai khalu durniṣprapataram |
yo yo hy annam atti yo retaḥ siñcati tad bhūya eva bhavati || ChUp_5,10.6 ||


tad ya iha ramaṇīyacaraṇā abhyāśo ha yat te ramaṇīyāṃ yonim āpadyeran brāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vā |
atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim vā sūkarayoniṃ vā caṇḍālayoniṃ vā || ChUp_5,10.7 ||


athaitayoḥ pathor na katareṇacana tānīmāni kṣudrāṇy asakṛdāvartīni bhūtāni bhavanti jāyasva mriyasveti |
etat tṛtīyaṃ sthānam |
tenāsau loko na saṃpūryate |
tasmāj jugupseta |
tad eṣa ślokaḥ || ChUp_5,10.8 ||


steno hiraṇyasya surāṃ pibaṃś ca |
guros talpam āvasan brahmahā ca |
ete patanti catvāraḥ pañcamaś cācaraṃs tair iti || ChUp_5,10.9 ||


atha ha ya etān evaṃ pañcāgnīn veda na saha tair apy ācaran pāpmanā lipyate |
śuddhaḥ pūtaḥ puṇyaloko bhavati ya evaṃ veda ya evaṃ veda || ChUp_5,10.10 ||


prācīnaśāla aupamanyavaḥ satyayajñaḥ pauluṣir indradyumno bhāllaveyo janaḥ śārkarākṣyo buḍila āśvatarāśvis te haite mahāśālā mahāśrotriyāḥ sametya mīmāṃsāṃ cakruḥ |
ko na ātmā kiṃ brahmeti || ChUp_5,11.1 ||


te ha saṃpādayāṃ cakruḥ |
uddālako vai bhagavanto 'yam āruṇiḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti |
taṃ hantābhyāgacchāmeti |
taṃ hābhyājagmuḥ || ChUp_5,11.2 ||


sa ha saṃpādayāṃ cakāra |
prakṣyanti mām ime mahāśālā mahāśrotriyāḥ |
tebhyo na sarvam iva pratipatsye |
hantāham anyam abhyanuśāsānīti || ChUp_5,11.3 ||


tān hovāca |
aśvapatir vai bhagavanto 'yaṃ kaikeyaḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti |
taṃ hantābhyāgacchāmeti |
taṃ hābhyājagmuḥ || ChUp_5,11.4 ||


tebhyo ha prāptebhyaḥ pṛthag arhāṇi kārayāṃ cakāra |
sa ha prātaḥ saṃjihāna uvāca |
na me steno janapade na kadaryo na madyapaḥ |
nānāhitāgnir nāvidvān na svairī svairiṇī kutaḥ |
yakṣyamāṇo vai bhagavanto 'ham asmi |
yāvad ekaikasmā ṛtvije dhanaṃ dāsyāmi tāvad bhagavadbhyo dāsyāmi |
vasantu bhagavanta iti || ChUp_5,11.5 ||


te hocuḥ |
yena haivārthena puruṣaś caret taṃ haiva vadet |
ātmānam evemaṃ vaiśvānaraṃ saṃpraty adhyeṣi |
tam eva no brūhīti || ChUp_5,11.6 ||

tān hovāca |
prātar vaḥ prativaktāsmīti |
te ha samitpāṇayaḥ pūrvāhṇe praticakramire |
tān hānupanīyaivaitad uvāca || ChUp_5,11.7 ||


aupamanyava kaṃ tvam ātmānam upāssa iti |
divam eva bhagavo rājann iti hovāca |
eṣa vai sutejā ātmā vaiśvānaro yaṃ tvam ātmānam upāsse |
tasmāt tava sutaṃ prasutam āsutaṃ kule dṛśyate || ChUp_5,12.1 ||


atsy annaṃ paśyasi priyam |
atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste |
mūdhā tv eṣa ātmana iti hovāca |
mūrdhā te vyapatiṣyad yan māṃ nāgamiṣya iti || ChUp_5,12.2 ||


atha hovāca satyayajñaṃ pauluṣim |
prācīnayogya kaṃ tvam ātmānam upāssa iti |
ādityam eva bhagavo rājann iti hovāca |
eṣa vai viśvarūpa ātmā vaiśvānaro yaṃ tvam ātmānam upāste |
tasmāt tava bahu viśvarūpaṃ kule dṛśyate || ChUp_5,13.1 ||


pravṛtto 'śvatarīratho dāsī niṣkaḥ |
atsy annaṃ paśyasi priyam |
atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste |
cakṣuṣ ṭv etad ātmana iti hovāca |
andho 'bhaviṣyo yan māṃ nāgamiṣya iti || ChUp_5,13.2 ||


atha hovācendradyumnaṃ bhāllaveyam |
vaiyāghrapadya kaṃ tvam ātmānam upāssa iti |
vāyum eva bhagavo rājann iti hovāca |
eṣa vai pṛthagvartmātmā vaiśvānaro yaṃ tvam ātmānam upāsse |
tasmāt tvāṃ pṛthag balaya āyanti pṛthag rathaśreṇayo 'nuyanti || ChUp_5,14.1 ||


atsy annaṃ paśyasi priyam |
atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste |
prāṇas tv eṣa ātmana iti hovāca |
prāṇas ta udakramiṣyad yan māṃ nāgamiṣya iti || ChUp_5,14.2 ||


atha hovāca janaṃ śārkarākṣyam |
śārkarākṣya kaṃ tvam ātmānam upāssa iti |
ākāśam eva bhagavo rājann iti hovāca |
eṣa vai bahula ātmā vaiśvānaro yaṃ tvam ātmānam upasse |
tasmāt tvaṃ bahulo 'si prajayā ca dhanena ca || ChUp_5,15.1 ||


atsy annaṃ paśyasi priyam |
atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste |
saṃdehas tv eṣa ātmana iti hovāca |
saṃdehas te vyaśīryad yan māṃ nāgamiṣya iti || ChUp_5,15.2 ||


atha hovāca buḍilam āśvatarāśvim |
vaiyāghrapadya kaṃ tvam ātmānam upāssa iti |
apa eva bhagavo rājann iti hovāca |
eṣa vai rayir ātmā vaiśvānaro yaṃ tvam ātmānam upāsse |
tasmāt tvaṃ rayimān puṣṭimān asi || ChUp_5,16.1 ||


atsy annaṃ paśyasi priyam |
atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste |
bastis tv eṣa ātmana iti hovāca |
bastis te vyabhetsyad yan māṃ nāgamiṣya iti || ChUp_5,16.2 ||


atha hovācoddālakam āruṇim |
gautama kaṃ tvam ātmānam upassa iti |
pṛthivīm eva bhagavo rājann iti hovāca |
eṣa vai pratiṣṭhātmā vaiśvānaro yaṃ tvam ātmānam upāsse |
tasmāt tvaṃ pratiṣṭhito 'si prajayā ca paśubhiś ca || ChUp_5,17.1 ||


atsy annaṃ paśyasi priyam |
atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste |
pādau tv etāv ātmana iti hovāca |
pādau te vyamlāsyetāṃ yan māṃ nāgamiṣya iti || ChUp_5,17.2 ||


tān hovāca |
ete vai khalu yūyaṃ pṛthag ivemam ātmānaṃ vaiśvānaraṃ vidvāṃso 'nnam attha |
yas tv etam evaṃ prādeśamātram abhivimānam ātmānaṃ vaiśvānaram upāste |
sa sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasv annam atti || ChUp_5,18.1 ||


tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ || ChUp_5,18.2 ||


tad yad bhaktaṃ prathamam āgacchet tad dhomīyam |
sa yāṃ prathamām āhutiṃ juhuyāt tāṃ juhuyāt prāṇāya svāheti |
prāṇas tṛpyati || ChUp_5,19.1 ||


prāṇe tṛpyati cakṣus tṛpyati |
cakṣuṣi tṛpyaty ādityas tṛpyati |
āditye tṛpyati dyaus tṛpyati |
divi tṛpyantyāṃ yat kiṃca dyauś cādityaś cādhitiṣṭhatas tat tṛpyati |
tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti || ChUp_5,19.2 ||


atha yāṃ dvitīyāṃ juhuyāt tāṃ juhuyād vyānāya svāheti |
vyānas tṛpyati || ChUp_5,20.1 ||


vyāne tṛpyati śrotraṃ tṛpyati |
śrotre tṛpyati candramās tṛpyati |
candramasi tṛpyati diśas tṛpyanti |
dikṣu tṛpyantīṣu yat kiṃca diśaś candramāś cādhitiṣṭhanti tat tṛpyati |
tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti || ChUp_5,20.2 ||


atha yāṃ tṛtīyāṃ juhuyāt tāṃ juhuyād apānāya svāheti |
apānas tṛpyati || ChUp_5,21.1 ||


apāne tṛpyati vāk tṛpyati |
vāci tṛpyantyām agnis tṛpyati |
agnau tṛpyati pṛthivī tṛpyati |
pṛthivyāṃ tṛpyantyāṃ yat kiṃ ca pṛthivī cāgniś cādhitiṣṭhatas tat tṛpyati |
tasyānutṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti || ChUp_5,21.2 ||


atha yāṃ caturthīṃ juhuyāt tāṃ juhuyāt samānāya svāheti |
samānas tṛpyati || ChUp_5,22.1 ||


samāne tṛpyati manas tṛpyati |
manasi tṛpyati parjanyas tṛpyati |
parjanye tṛpyati vidyut tṛpyati |
vidyuti tṛpyantyāṃ yat kiṃ ca vidyuc ca  parjanyaś cādhitiṣṭhatas tat tṛpyati |
tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti || ChUp_5,22.2 ||


atha yām pañcamīṃ juhuyāt tāṃ juhuyāt udānāya svāheti |
udānas tṛpyati || ChUp_5,23.1 ||


udāne tṛpyati tvak tṛpyati tvaci tṛpyantyāṃ vāyus tṛpyati |
vāyau tṛpyaty ākāśas tṛpyati |
ākāśe tṛpyati yat kiṃca vāyuś cākāśaś cādhitiṣṭhatas tat tṛpyati |
tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti || ChUp_5,23.2 ||


sa ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani juhuyāt tādṛk tat syāt || ChUp_5,24.1 ||


atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati || ChUp_5,24.2 ||


tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti || ChUp_5,24.3 ||


tasmād u haivaṃvid yady api caṇḍālāya ucchiṣṭaṃ prayacchet |
ātmani haivāsya tad vaiśvānare hutaṃ syād iti |
tad eṣa ślokaḥ || ChUp_5,24.4 ||


yatheha kṣudhitā bālā mātaraṃ paryupāsate |
evaṃ sarvāṇi bhūtāny agnihotram upāsata || ChUp_5,24.5 ||


śvetaketur hāruṇeya āsa |
taṃ ha pitovāca śvetaketo vasa brahmacaryam |
na vai somyāsmat kulīno 'nanūcya brahmabandhur iva bhavatīti || ChUp_6,1.1 ||


sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyāya |
taṃ ha pitovāca || ChUp_6,1.2 ||


śvetaketo yan nu somyedaṃ mahāmanā anūcānamānī stabdho 'si |
uta tam ādeśam aprākṣyaḥ yenāśrutaṃ śrutaṃ bhavaty amataṃ matam avijñātaṃ vijñātam iti |
kathaṃ nu bhagavaḥ sa ādeśo bhavatīti || ChUp_6,1.3 ||


yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syāt |
vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam || ChUp_6,1.4 ||


yathā somyaikena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ syāt |
vācārambhaṇaṃ vikāro nāmadheyaṃ loham ity eva satyam || ChUp_6,1.5 ||


yathā somyaikena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ syāt |
vācārambhaṇaṃ vikāro nāmadheyaṃ kṛṣṇāyasam ity eva satyam |
evaṃ somya sa ādeśo bhavatīti || ChUp_6,1.6 ||


na vai nūnaṃ bhagavantas ta etad avediṣuḥ |
yad dhy etad avediṣyan kathaṃ me nāvakṣyan |
iti bhagavāṃs tv eva me bravītv iti |
tathā somyeti hovāca || ChUp_6,1.7 ||


sad eva somyedam agra āsīd ekam evādvitīyam |
tad dhaika āhur asad evedam agra āsīd ekam evādvitīyam |
tasmād asataḥ saj jāyata || ChUp_6,2.1 ||


kutas tu khalu somyaivaṃ syād iti hovāca |
katham asataḥ saj jāyeta |
sat tv eva somyedam agra āsīd ekam evādvitīyam || ChUp_6,2.2 ||


tad aikṣata |
bahu syāṃ prajāyeyeti |
tat tejo 'sṛjata |
tat teja aikṣata |
bahu syāṃ prajāyeyeti |
tad apo 'sṛjata |
tasmād yatra kva ca śocati svedate vā puruṣas tejasa eva tad adhy āpo jāyante || ChUp_6,2.3 ||


teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti || ChUp_6,3.1 ||


seyaṃ devataikṣata |
hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti || ChUp_6,3.2 ||


tāsāṃ trivṛtaṃ trivṛtam ekaikāṃ karavāṇīti |
seyaṃ devatemās tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot || ChUp_6,3.3 ||


tāsāṃ trivṛtaṃ trivṛtam ekaikām akarot |
yathā tu khalu somyemās tisro devatās trivṛt trivṛd ekaikā bhavati tan me vijānīhīti || ChUp_6,3.4 ||


yad agne rohitaṃ rūpaṃ tejasas tad rūpam |
yac chuklaṃ tad apām |
yat kṛṣṇaṃ tad annasya |
apāgād agner agnitvam |
vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam || ChUp_6,4.1 ||

yad ādityasya rohitaṃ rūpaṃ tejasas tad rūpam |
yac chuklaṃ tad apām |
yat kṛṣṇaṃ tad annasya |
apāgād ādityād ādityatvam |
vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam || ChUp_6,4.2 ||


yac candramaso rohitaṃ rūpaṃ tejasas tad rūpam |
yac chuklaṃ tad apām |
yat kṛṣṇaṃ tad annasya |
apāgāc candrāc candratvam |
vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam || ChUp_6,4.3 ||


yad vidyuto rohitaṃ rūpaṃ tejasas tad rūpam |
yac chuklaṃ tad apām |
yat kṛṣṇaṃ tad annasya |
apāgād vidyuto vidyuttvam |
vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam || ChUp_6,4.4 ||


etad dha sma vai tadvidvāṃsa āhuḥ pūrve mahāśālā mahāśrotriyāḥ |
na no 'dya kaścanāśrutam amatam avijñātam udāhariṣyati |
iti hy ebhyo vidāṃ cakruḥ || ChUp_6,4.5 ||


yad u rohitam ivābhūd iti tejasas tad rūpam iti tad vidāṃ cakruḥ |
yad u śuklam ivābhūd ity apāṃ rūpam iti tad vidāṃ cakruḥ |
yad u kṛṣṇam ivābhūd ity annasya rūpam iti tad vidāṃ cakruḥ || ChUp_6,4.6 ||


yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃ cakruḥ |
yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tan me vijānīhīti || ChUp_6,4.7 ||


annam aśitaṃ tredhā vidhīyate |
tasya yaḥ sthaviṣṭho dhātus tat purīṣaṃ bhavati |
yo madhyamas tan māṃsam |
yo 'ṇiṣṭhas tan manaḥ || ChUp_6,5.1 ||


āpaḥ pītās tredhā vidhīyante |
tāsāṃ yaḥ sthaviṣṭho dhātus tan mūtraṃ bhavati |
yo madhyamas tal lohitam |
yo 'ṇiṣṭhaḥ sa prāṇaḥ || ChUp_6,5.2 ||


tejo 'śitaṃ tredhā vidhīyate |
tasya yaḥ sthaviṣṭho dhātus tad asthi bhavati |
yo madhyamaḥ sa majjā |
yo 'ṇiṣṭhaḥ sā vāk || ChUp_6,5.3 ||


annamayaṃ hi somya manaḥ |
āpomayaḥ prāṇaḥ |
tejomayī vāg iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || ChUp_6,5.4 ||


dadhnaḥ somya mathyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati |
tat sarpir bhavati || ChUp_6,6.1 ||


evam eva khalu somyānnasyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati |
tan mano bhavati || ChUp_6,6.2 ||


apāṃ somya pīyamānānāṃ yo 'ṇimā sa ūrdhvaḥ samudīṣati |
sā prāno bhavati || ChUp_6,6.3 ||


tejasaḥ somyāśyamānasya yo 'ṇimā sa ūrdhvaḥ samudīṣati |
sā vāg bhavati || ChUp_6,6.4 ||


annamayaṃ hi somya manaḥ |
āpomayaḥ prāṇaḥ |
tejomayī vāg iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || ChUp_6,6.5 ||


ṣoḍaśakalaḥ somya puruṣaḥ |
pañcadaśāhāni māśīḥ |
kāmam apaḥ piba |
āpomayaḥ prāṇo na pibato vicchetsyata iti || ChUp_6,7.1 ||


sa ha pañcadaśāhāni nāśa |
atha hainam upasasāda kiṃ bravīmi bho iti |
ṛcaḥ somya yajūṃṣi sāmānīti |
sa hovāca na vai mā pratibhānti bho iti || ChUp_6,7.2 ||


taṃ hovāca yathā somya mahato 'bhyāhitasyaiko 'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāt |
tena tato 'pi na bahu dahet |
evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalā atiśiṣṭā syāt |
tayaitarhi vedān nānubhavasi |
aśāna |
atha me vijñāsyasīti || ChUp_6,7.3 ||


sa hāśa |
atha hainam upasasāda |
taṃ ha yat kiṃ ca papraccha sarvaṃ ha pratipede || ChUp_6,7.4 ||


taṃ hovāca |
yathā somya mahato 'bhyāhitasyaikam aṅgāraṃ khadyotamātraṃ pariśiṣṭaṃ taṃ tṛnair upasamādhāya prājvalayet tena tato 'pi bahu dahet || ChUp_6,7.5 ||


evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalātiśiṣṭābhūt |
sānnenopasamāhitā prājvālī |
tayaitarhi vedān anubhavasi |
annamayaṃ hi somya manaḥ |
āpomayaḥ prāṇaḥ |
tejomayī vāg iti |
tad dhāsya vijajñāv iti vijajñāv iti || ChUp_6,7.6 ||


uddālako hāruṇiḥ śvetaketuṃ putram uvāca svapnāntaṃ me somya vijānīhīti |
yatraitat puruṣaḥ svapiti nāma satā somya tadā saṃpanno bhavati |
svam apīto bhavati |
tasmād enaṃ svapitīty ācakṣate |
svaṃ hy apīto bhavati || ChUp_6,8.1 ||


sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā bandhanam evopaśrayate |
evam eva khalu somya tan mano diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā prāṇam evopaśrayate |
prāṇabandhanaṃ hi somya mana iti || ChUp_6,8.2 ||


aśanāpipāse me somya vijānīhīti |
yatraitat puruṣo 'śiśiṣati nāmāpa eva tad aśitaṃ nayante |
tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tad apa ācakṣate 'śanāyeti |
tatraitac chuṅgam utpatitaṃ somya vijānīhi |
nedam amūlaṃ bhaviṣyatīti || ChUp_6,8.3 ||


tasya kva mūlaṃ syād anyatrānnāt |
evam eva khalu somyānnena śuṅgenāpo mūlam anviccha |
adbhiḥ somya śuṅgena tejo mūlam anviccha |
tejasā somya śuṅgena sanmūlam anviccha |
sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ || ChUp_6,8.4 ||


atha yatraitat puruṣaḥ pipāsati nāma teja eva tat pītaṃ nayate |
tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tat teja ācaṣṭa udanyeti |
tatraitad eva śuṅgam utpatitaṃ somya vijānīhi |
nedam amūlaṃ bhaviṣyatīti || ChUp_6,8.5 ||


tasya kva mūlaṃ syād anyatrādbhyaḥ |
adbhiḥ somya śuṅgena tejo mūlam anviccha |
tejasā somya śuṅgena sanmūlam anviccha |
sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sad āyatanāḥ satpratiṣṭhāḥ |
yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati |
asya somya puruṣasya prayato vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām || ChUp_6,8.6 ||


sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || ChUp_6,8.7 ||


yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṃ vṛkṣāṇāṃ rasān samavahāram ekatāṃ rasaṃ gamayanti || ChUp_6,9.1 ||


te yathā tatra na vivekaṃ labhante 'muṣyāhaṃ vṛkṣasya raso 'smy amuṣyāhaṃ vṛkṣasya raso 'smīti |
evam eva khalu somyemāḥ sarvāḥ prajāḥ sati saṃpadya na viduḥ sati saṃpadyāmaha iti || ChUp_6,9.2 ||


ta iha vyaghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti || ChUp_6,9.3 ||


sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || ChUp_6,9.4 ||


imāḥ somya nadyaḥ purastāt prācyaḥ syandante paścāt pratīcyaḥ |
tāḥ samudrāt samudram evāpiyanti |
sa samudra eva bhavati |
tā yathā tatra na vidur iyam aham asmīyam aham asmīti || ChUp_6,10.1 ||


evam eva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmaha iti |
ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti || ChUp_6,10.2 ||


sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || ChUp_6,10.3 ||


asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet |
sa eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānas tiṣṭhati || ChUp_6,11.1 ||


asya yad ekāṃ śākhāṃ jīvo jahāty atha sā śuṣyati |
dvitīyāṃ jahāty atha sā śuṣyati |
tṛtīyāṃ jahāty atha sā śuṣyati |
sarvaṃ jahāti sarvaḥ śuṣyati || ChUp_6,11.2 ||


evam eva khalu somya viddhīti ha uvāca |
jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyata iti |
sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || ChUp_6,11.3 ||


nyagrodhaphalam ata āhareti |
idaṃ bhagava iti |
bhinddhīti |
bhinnaṃ bhagava iti |
kim atra paśyasīti |
aṇvya ivemā dhānā bhagava iti |
āsām aṅgaikāṃ bhinddhīti |
bhinnā bhagava iti |
kim atra paśyasīti |
na kiṃcana bhagava iti || ChUp_6,12.1 ||


taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati |
śraddhatsva somyeti || ChUp_6,12.2 ||


sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || ChUp_6,12.3 ||


lavaṇam etad udake 'vadhāyātha mā prātar upasīdathā iti |
sa ha tathā cakāra |
taṃ hovāca |
yad doṣā lavaṇam udake 'vādhā aṅga tad āhareti |
tad dhāvamṛśya na viveda || ChUp_6,13.1 ||


yathā vilīnam eva |
an;gāsyāntād ācāmeti |
katham iti |
lavaṇam iti |
madhyād ācāmeti |
katham iti |
lavaṇam iti |
antād ācāmeti |
katham iti |
lavaṇam iti |
abhiprāsyaitad atha mopasīdathā iti |
tad dha tathā cakāra |
tac chaśvat saṃvartate |
taṃ hovācātra vāva kila tat somya na nibhālayase 'traiva kileti || ChUp_6,13.2 ||


sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || ChUp_6,13.3 ||


yathā somya puruṣaṃ gandhārebhyo 'bhinaddhākṣam ānīya taṃ tato 'tijane visṛjet |
sa yathā tatra prāṅ vodaṅ vā adharāṅ vā pratyaṅ vā pradhmāyītābhinaddhākṣa ānīto 'bhinaddhākṣo visṛṣṭaḥ || ChUp_6,14.1 ||


tasya yathābhinahanaṃ pramucya prabrūyād etāṃ diśaṃ gandhārā etāṃ diśaṃ vrajeti |
sa grāmād grāmaṃ pṛcchan paṇḍito medhāvī gandhārān evopasaṃpadyeta |
evam evehācāryavān puruṣo veda |
tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha saṃpatsya iti || ChUp_6,14.2 ||


sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || ChUp_6,14.3 ||


puruṣaṃ somyotopatāpinaṃ jñātayaḥ paryupāsate jānāsi māṃ jānāsi mām iti |
tasya yāvan na vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyāṃ tāvaj jānāti || ChUp_6,15.1 ||


atha yadāsya vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti || ChUp_6,15.2 ||


sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || ChUp_6,15.3 ||


puruṣaṃ somyota hastagṛhītam ānayanti |
apahārṣīt steyam akārṣīt paraśum asmai tapateti |
sa yadi tasya kartā bhavati tata evānṛtam ātmānaṃ kurute |
so 'nṛtābhisaṃdho 'nṛtenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti |
sa dahyate |
atha hanyate || ChUp_6,16.1 ||


atha yadi tasyākartā bhavati |
tata eva satyam ātmānaṃ kurute |
sa satyābhisandhaḥ satyenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti |
sa na dahyate |
atha mucyate || ChUp_6,16.2 ||


sa yathā tatra nādāhyeta |
etad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
tad dhāsya vijajñāv iti vijajñāv iti || ChUp_6,16.3 ||


adhīhi bhagava iti hopasasāda sanatkumāraṃ nāradaḥ |
taṃ hovāca yad vettha tena mopasīda |
tatas ta ūrdhvaṃ vakṣyāmīti |
sa hovāca || ChUp_7,1.1 ||


ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi || ChUp_7,1.2 ||


so 'haṃ bhagavo mantravid evāsmi nātmavit |
śrutaṃ hy eva me bhagavaddṛśebhyas tarati śokam ātmavid iti |
so 'haṃ bhagavaḥ śocāmi |
taṃ mā bhagavāñ chokasya pāraṃ tārayatv iti |
taṃ hovāca yad vai kiṃcaitad adhyagīṣṭhā nāmaivaitat || ChUp_7,1.3 ||


nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaś caturtha itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśir daivo nidhir vākovākyam ekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā |
nāmaivaitat |
nāmopāssveti || ChUp_7,1.4 ||


sa yo nāma brahmety upāste |
yāvan nāmno gataṃ tatrāsya yathākāmacāro bhavati yo nāma brahmety upāste |
asti bhagavo nāmno bhūya iti |
nāmno vāva bhūyo 'stīti |
tan me bhagavān bravītv iti || ChUp_7,1.5 ||


vāg vāva nāmno bhūyasī |
vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ākīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ |
ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca |
yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ |
vāg evaitad sarvaṃ vijñāpayati vācam upāssveti || ChUp_7,2.1 ||


sa yo vācaṃ brahmety upāste |
yāvad vāco gataṃ tatrāsya yathākāmacāro bhavati yo vācaṃ brahmety upāste |
asti bhagavo vāco bhūya iti |
vāco vāva bhūyo 'stīti |
tan me bhagavān bravītv iti || ChUp_7,2.2 ||


mano vāva vāco bhūyaḥ |
yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano 'nubhavati |
sa yadā manasā manasyati mantrān adhīyīyety athādhīte |
karmāṇi kurvīyety atha kurute |
putrāṃś ca paśūṃś ceccheyety athecchate |
imaṃ ca lokam amuṃ ceccheyety athecchate |
mano hy ātmā |
mano hi lokaḥ |
mano hi brahma |
mana upāssveti || ChUp_7,3.1 ||


sa yo mano brahmety upāste |
yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste |
asti bhagavo manaso bhūya iti |
manaso vāva bhūyo 'stīti |
tan me bhagavān bravītv iti || ChUp_7,3.2 ||


saṃkalpo vāva manaso bhūyān |
yadā vai saṃkalpayate 'tha manasyati |
atha vācam īrayati |
tām u nāmnīyūati |
nāmni mantrā ekaṃ bhavanti |
mantreṣu karmāṇi || ChUp_7,4.1 ||


tāni ha vā etāni saṃkalpaikāyanāni saṃkalpātmakāni saṃkalpe pratiṣṭhitāni |
samakḷpatāṃ dyāvāpṛthivī |
samakalpetāṃ vāyuś cākāśaṃ ca |
samakalpantāpaś ca tejaś ca |
teṣāṃ saṃkḷptyai varṣaṃ saṃkalpate |
varṣasya saṃkḷptyā annaṃ saṃkalpate |
annasya saṃkḷptyai prāṇāḥ saṃkalpante |
prāṇānāṃ saṃkḷptyai mantrāḥ saṃkalpante |
mantrāṇāṃ saṃkḷptyai karmāṇi saṃkalpante |
karmaṇāṃ saṃkḷptyai lokaḥ saṃkalpate |
lokasya saṃkḷptyai sarvaṃ saṃkalpate |
sa eṣa saṃkalpaḥ |
saṃkalpam upāssveti || ChUp_7,4.2 ||


sa yaḥ saṃkalpaṃ brahmety upāste |
kḷptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati |
yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste |
asti bhagavaḥ saṃkalpād bhūya iti |
saṃkalpād vāva bhūyo 'stīti |
tan me bhagavān bravītv iti || ChUp_7,4.3 ||


cittaṃ vāva saṃkalpād bhūyaḥ |
yadā vai cetayate 'tha saṃkalpayate |
atha manasyati |
atha vācam īrayati |
tām u nāmnīyūati |
nāmni mantrā ekaṃ bhavanti |
mantreṣu karmāṇi || ChUp_7,5.1 ||


tāni ha vā etāni cittaikāyanāni cittātmāni citte pratiṣṭhitāni |
tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ |
yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti |
atha yady alpavic cittavān bhavati tasmā evota śuśrūṣante |
cittaṃ hy evaiṣām ekāyanam |
cittam ātmā |
cittaṃ pratiṣṭhā |
cittam upāssveti || ChUp_7,5.2 ||


sa yaś cittaṃ brahmety upāste |
cittān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati |
yāvac cittasya gataṃ tatrāsya yathākāmacāro bhavati yaś cittaṃ brahmety upāste |
asti bhagavaś cittād bhūya iti |
cittād vāva bhūyo 'stīti |
tan me bhagavān bravītv iti || ChUp_7,5.3 ||


dhyānaṃ vāva cittād bhūyaḥ |
dhyāyatīva pṛthivī |
dhyāyatīvāntarikṣam |
dhyāyatīva dyauḥ |
dhyāyantīvāpaḥ |
dhyāyantīva parvatāḥ |
dhyāyantīva devamanuṣyāḥ |
tasmād ya iha manuṣyāṇāṃ mahattāṃ prāpnuvanti dhyānāpādāṃśā ivaiva te bhavanti |
atha ye 'lpāḥ kalahinaḥ piśunā upavādinas te |
atha ye prabhavo dhyānāpādāṃśā ivaiva te bhavanti |
dhyānam upāssveti || ChUp_7,6.1 ||


sa yo dhyānaṃ brahmety upāste |
yāvad dhyānasya gataṃ tatrāsya yathākāmacāro bhavati yo dhyānaṃ brahmety upāste |
asti bhagavo dyānād bhūya iti |
dhyānād vāva bhūyo 'stīti |
tan me bhagavān bravītv iti || ChUp_7,6.2 ||


vijñānaṃ vāva dhyānād bhūyaḥ |
vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ chvāpadāny ākīṭapataṅgapipīlakam |
dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti |
vijñānam upāssveti || ChUp_7,7.1 ||


sa yo vijñānaṃ brahmety upāste |
vijñānavato vai sa lokāñ jñānavato 'bhisidhyati |
yāvad vijñānasya gataṃ tatrāsya yathākāmacāro bhavati yo vijñānaṃ brahmety upāste |
asti bhagavo vijñānād bhūya iti |
vijñānād vāva bhūyo 'stīti |
tan me bhagavān bravītv iti || ChUp_7,7.2 ||

balaṃ vāva vijñānād bhūyaḥ |
api ha śataṃ vijñānavatām eko balavān ākampayate |
sa yadā balī bhavaty athotthātā bhavati |
uttiṣṭhan paricaritā bhavati |
paricarann upasattā bhavati |
upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati |
balena vai pṛthivī tiṣṭhati balenāntarikṣaṃ balena dyaur balena parvatā balena devamanuṣyā balena paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ākīṭapataṅgapipīlakam |
balena lokas tiṣṭhati |
balam upāssveti || ChUp_7,8.1 ||


sa yo balam upāste |
yāvad balasya gataṃ tatrāsya yathākāmacāro bhavati yo balaṃ brahmety upāste |
asti bhagavo balād bhūya iti |
balād vāva bhūyo 'stīti |
tan me bhagavān bravītv iti || ChUp_7,8.2 ||


annaṃ vāva balād bhūyaḥ |
tasmād yady api daśa rātrīr nāśnīyāt |
yady u ha jīvet |
athavādraṣṭāśrotāmantāboddhākartāvijñātā bhavati |
athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati |
annam upāssveti || ChUp_7,9.1 ||


sa yo 'nnaṃ brahmety upāste |
annavato vai sa lokān pānavato 'bhisidhyati |
yāvad annasya gataṃ tatrāsya yathākāmacāro bhavati yo 'nnaṃ brahmety upāste |
asti bhagavo 'nnād bhūya iti |
annād vāva bhūyo 'stīti |
tan me bhagavān bravītv iti || ChUp_7,9.2 ||


āpo vāvānnād bhūyasyaḥ |
tasmād yadā suvṛṣṭir na bhavati vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatīti |
atha yadā suvṛṣṭir bhavaty ānandinaḥ prāṇā bhavanty annaṃ bahu bhaviṣyatīti |
āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ākīṭapataṅgapipīlakam |
āpa evemā mūrtāḥ |
apa upāssveti || ChUp_7,10.1 ||


sa yo 'po brahmety upāste |
āpnoti sarvān kāmāṃs tṛptimān bhavati |
yāvad apāṃ gataṃ tatrāsya yathākāmacāro bhavati yo 'po brahmety upāste |
asti bhagavo 'dbhyo bhūya iti |
adbhyo vāva bhūyo 'stīti |
tan me bhagavān bravītv iti || ChUp_7,10.2 ||


tejo vāvādbhyo bhūyaḥ |
tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati vā iti |
teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate |
tad etad ūrdhvābhiś ca tiraścībhiś ca vidyudbhir āhrādāś caranti tasmād āhur vidyotate stanayati varṣiṣyati vā iti |
teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate |
teja upāssveti || ChUp_7,11.1 ||


sa yas tejo brahmety upāste |
tejasvī vai sa tejasvato lokān bhāsvato 'pahatatamaskān abhisidhyati |
yāvat tejaso gataṃ tatrāsya yathākāmacāro bhavati yas tejo brahmety upāste |
asti bhagavas tejaso bhūya iti |
tejaso vāva bhūyo 'stīti |
tan me bhagavān bravītv iti || ChUp_7,11.2 ||


ākāśo vāva tejaso bhūyān |
ākāśe vai sūryācandramasāv ubhau vidyun nakṣatrāṇy agniḥ |
ākāśenāhvāyati |
ākāśena sṛṇoti |
ākāśena pratisṛṇoti |
ākāśe ramate |
ākāśe na ramate |
ākāśe jāyate |
ākāśam abhijāyate |
ākāśam upāssveti || ChUp_7,12.1 ||


sa ya ākāśaṃ brahmety upāste |
ākāśavato vai sa lokān prakāśavato 'saṃbādhān urugāyavato 'bhisidhyati |
yāvad ākāśasya gataṃ tatrāsya yathākāmacāro bhavati ya ākāśaṃ brahmety upāste |
asti bhagava ākāśād bhūya iti |
ākāśad vāva bhūyo 'stīti |
tan me bhagavān bravītv iti || ChUp_7,12.2 ||


smaro vāvākāśād bhūyaḥ |
tasmād yady api bahava āsīrann a smaranto naiva te kaṃcana śṛṇuyur na manvīran na vijānīran |
yadā vāva te smareyur atha śṛṇuyur atha manvīrann atha vijānīran |
smareṇa vai putrān vijānāti smareṇa paśūn |
smaram upāssveti || ChUp_7,13.1 ||


sa yaḥ smaraṃ brahmety upāste |
yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste |
asti bhagavaḥ smarād bhūya iti |
smarād vāva bhūyo 'stīti |
tan me bhagavān bravītv iti || ChUp_7,13.2 ||


āśā vāva smarād bhūyasī |
āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate |
āśām upāssveti || ChUp_7,14.1 ||


sa ya āśāṃ brahmety upāste |
āśayāsya sarve kāmāḥ samṛdhyanti |
amoghā hāsyāśiṣo bhavanti |
yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste |
asti bhagava āśāyā bhūya iti |
āśāyā bhūyo 'stīti |
tan me bhagavān bravītv iti || ChUp_7,14.2 ||


prāṇo vāva āśāyā bhūyān |
yathā vā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam |
prāṇaḥ prāṇena yāti |
prāṇaḥ prāṇaṃ dadāti |
prāṇāya dadāti |
prāṇo ha pitā |
prāṇo mātā |
prāṇo bhrātā |
prāṇaḥ svasā |
prāṇa ācāryaḥ |
prāṇo brāhmaṇaḥ || ChUp_7,15.1 ||


sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha |
dhik tvāstv ity evainam āhuḥ |
pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti || ChUp_7,15.2 ||


atha yady apy enān utkrāntaprāṇāñ chūlena samāsaṃ vyatiṣaṃdahet |
naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti || ChUp_7,15.3 ||


prāṇo hy evaitāni sarvāṇi bhavati |
sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ativādī bhavati |
taṃ ced brūyur ativādy asīti |
ativādy asmīti brūyāt |
nāpahnuvīta || ChUp_7,15.4 ||


eṣa tu vā ativadati yaḥ satyenātivadati |
so 'haṃ bhagavaḥ satyenātivadatīti |
satyaṃ tv eva vijijñāsitavyam iti |
satyaṃ bhagavo jijijñāsa iti || ChUp_7,16.1 ||


yadā vai vijānāty atha satyaṃ vadati |
nāvijānan satyaṃ vadati |
vijānann eva satyaṃ vadati |
vijñānaṃ tv eva vijijñāsitavyam iti |
vijñānaṃ bhagavo vijijñāsa iti || ChUp_7,17.1 ||


yadā vai  manute 'tha vijānāti |
nāmatvā vijānāti |
matvaiva vijānāti |
matis tv eva vijijñāsitavyeti |
matiṃ bhagavo vijijñāsa iti || ChUp_7,18.1 ||


yadā vai śraddadhāty atha manute |
nāśraddadhan manute |
śraddadhad eva manute |
śraddhā tv eva vijijñāsitavyeti |
śraddhāṃ bhagavo vijijñāsa iti || ChUp_7,19.1 ||


yadā vai nistiṣṭhaty atha śraddadhāti |
nānistiṣṭhañ chraddadhāti |
nistiṣṭhann eva śraddadhāti |
niṣṭhā tv eva vijijñāsitavyeti |
niṣṭhāṃ bhagavo vijijñāsa iti || ChUp_7,20.1 ||


yadā vai karoty atha nistiṣṭhati |
nākṛtvā nistiṣṭhati |
kṛtvaiva nistiṣṭhati |
kṛtis tv eva vijijñāsitavyeti |
kṛtiṃ bhagavo vijijñāsa iti || ChUp_7,21.1 ||


yadā vai sukhaṃ labhate 'tha karoti |
nāsukhaṃ labdhvā karoti |
sukham eva labdhvā karoti |
sukhaṃ tv eva vijijñāsitavyam iti |
sukhaṃ bhagavo vijijñāsa iti || ChUp_7,22.1 ||


yo vai bhūmā tat sukham |
nālpe sukham asti |
bhūmaiva sukham |
bhūmā tv eva vijijñāsitavya iti |
bhūmānaṃ bhagavo vijijñāsa iti || ChUp_7,23.1 ||


yatra nānyat paśyati nānyac chṛṇoti nānyad vijānāti sa bhūmā |
atha yatrānyat paśyaty anyac chṛṇoty anyad vijānāti tad alpam |
yo vai bhūmā tad amṛtam |
atha yad alpaṃ tan martyam |
sa bhagavaḥ kasmin pratiṣṭhita iti |
sve mahimni yadi vā na mahimnīti || ChUp_7,24.1 ||


go 'śvam iha mahimety ācakṣate hastihiraṇyaṃ dāsabhāryaṃ kṣetrāṇy āyatanānīti |
nāham evaṃ bravīmi |
bravīmīti hovāca |
anyo hy anyasmin pratiṣṭhita iti || ChUp_7,24.2 ||


sa evādhastāt sa upariṣṭāt sa paścāt sa purastāt sa dakṣiṇataḥ sa uttarataḥ |
sa evedaṃ sarvam iti |
athāto 'haṃkārādeśa eva |
aham evādhastād aham upariṣṭād ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato 'ham uttarato 'ham evedaṃ sarvam iti || ChUp_7,25.1 ||


athāta ātmādeśa eva |
ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedaṃ sarvam iti |
sa vā eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati |
tasya sarveṣu lokeṣu kāmacāro bhavati |
atha ye 'nyathāto vidur anyarājānas te kṣayyalokā bhavanti |
teṣāṃ sarveṣu lokeṣv akāmacāro bhavati || ChUp_7,25.2 ||


tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti || ChUp_7,26.1 ||


tad eṣa ślokaḥ |
na paśyo mṛtyuṃ paśyati na rogaṃ nota duḥkhatām |
sarvaṃ ha paśyaḥ paśyati sarvam āpnoti sarvaśaḥ |
iti |
sa ekadhā bhavati tridhā bhavati pañcadhā |
saptadhā navadhā caiva punaś caikādaśa smṛtaḥ |
śataṃ ca daśa caikaś ca sahasrāṇi ca viṃśatiḥ |
āhāraśuddhau sattvaśuddhiḥ |
sattvaśuddhau dhruvā smṛtiḥ |
smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ |
tasmai mṛditakaṣāyāya tamasas pāraṃ darśayati bhagavān sanatkumāraḥ |
taṃ skanda ity ācakṣate || ChUp_7,26.2 ||


atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāsaḥ |
tasmin yad antas tad anveṣṭavyaṃ tad vāva vijijñāsitavyam iti || ChUp_8,1.1 ||


taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti |
sa brūyāt || ChUp_8,1.2 ||


yāvān vā ayam ākāśas tāvān eṣo 'ntarhṛdaya ākāśaḥ |
ubhe 'smin dyāvāpṛthivī antar eva samāhite |
ubhāv agniś ca vāyuś ca sūryācandramasāv ubhau vidyun nakṣatrāṇi |
yac cāsyehāsti yac ca nāsti sarvaṃ tad asmin samāhitam iti || ChUp_8,1.3 ||


taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti || ChUp_8,1.4 ||


sa brūyāt |
nāsya jarayaitaj jīryati na vadhenāsya hanyate |
etat satyaṃ brahmapuram asmin kāmāḥ samāhitāḥ |
eṣa ātmāpahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ |
yathā hy eveha prajā anvāviśanti yathānuśāsanam |
yaṃ yam antam abhikāmā bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tam evopajīvanti || ChUp_8,1.5 ||


tad yatheha karmajito lokaḥ kṣīyata evam evāmutra puṇyajito lokaḥ kṣīyate |
tad ya ihātmānam ananuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣv akāmacāro bhavati |
atha ya ihātmānam anivudya vrajanty etaṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavati || ChUp_8,1.6 ||


sa yadi pitṛlokakāmo bhavati |
saṃkalpād evāsya pitaraḥ samuttiṣṭhanti |
tena pitṛlokena saṃpanno mahīyate || ChUp_8,2.1 ||


atha yadi mātṛlokakāmo bhavati |
saṃkalpād evāsya mātaraḥ samuttiṣṭhanti |
tena mātṛlokena saṃpanno mahīyate || ChUp_8,2.2 ||


atha yadi bhrātṛlokakāmo bhavati |
saṃkalpād evāsya bhrātaraḥ samuttiṣṭhanti |
tena bhrātṛlokena saṃpanno mahīyate || ChUp_8,2.3 ||


atha yadi svasṛlokakāmo bhavati |
saṃkalpād evāsya svasāraḥ samuttiṣṭhanti |
tena svasṛlokena saṃpanno mahīyate || ChUp_8,2.4 ||


atha yadi sakhilokakāmo bhavati |
saṃkalpād evāsya sakhāyaḥ samuttiṣṭhanti |
tena sakhilokena saṃpanno mahīyate || ChUp_8,2.5 ||


atha yadi gandhamālyalokakāmo bhavati |
saṃkalpād evāsya gandhamālye samuttiṣṭhataḥ |
tena gandhamālyalokena saṃpanno mahīyate || ChUp_8,2.6 ||


atha yady annapānalokakāmo bhavati |
saṃkalpād evāsyānnapāne samuttiṣṭhataḥ |
tenānnapānalokena saṃpanno mahīyate || ChUp_8,2.7 ||


atha yadi gītavāditalokakāmo bhavati |
saṃkalpād evāsya gītavādite samuttiṣṭhataḥ |
tena gītavāditalokena saṃpanno mahīyate || ChUp_8,2.8 ||


atha yadi strīlokakāmo bhavati |
saṃkalpād evāsya striyaḥ samuttiṣṭhanti |
tena strīlokena saṃpanno mahīyate || ChUp_8,2.9 ||


yaṃ yam antam abhikāmo bhavati |
yaṃ kāmaṃ kāmayate |
so 'sya saṃkalpād eva samuttiṣṭhati |
tena saṃpanno mahīyate || ChUp_8,2.10 ||


ta ime satyāḥ kāmā anṛtāpidhānāḥ |
teṣāṃ satyānāṃ satām anṛtam apidhānam |
yo yo hy asyetaḥ praiti na tam iha darśanāya labhate || ChUp_8,3.1 ||


atha ye cāsyeha jīvā ye ca pretā yac cānyad icchan na labhate sarvaṃ tad atra gatvā vindate |
atra hy asyaite satyāḥ kāmā anṛtāpidhānāḥ |
tad yathāpi hiraṇyanidhiṃ nihitam akṣetrajñā upary upari sañcaranto na vindeyuḥ |
evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ || ChUp_8,3.2 ||


sa vā eṣa ātmā hṛdi |
tasyaitad eva niruktaṃ hṛdy ayam iti tasmād dhṛd ayam |
ahar ahar vā evaṃvit svargaṃ lokam eti || ChUp_8,3.3 ||


atha ya eṣa saṃprasādo 'smāc charīrāt samutthāya paraṃ jyotir upasaṃpadya  svena rūpenābhiniṣpadyata eṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
tasya ha vā etasya brahmaṇo nāma satyam iti || ChUp_8,3.4 ||


atha ya ātmā sa setur dhṛtir eṣāṃ lokānām asaṃbhedāya |
naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam |
sarve pāpmāno 'to nivartante |
apahatapāpmā hy eṣa brahmalokaḥ || ChUp_8,4.1 ||


tasmād vā etaṃ setuṃ tīrtvā andhaḥ sann anandho bhavati |
viddhaḥ sann aviddho bhavati |
upatāpī sann anupatāpī bhavati |
tasmād vā etaṃ setuṃ tīrtvā api naktam ahar evābhiniṣpadyate |
sakṛd vibhāto hy evaiṣa brahmalokaḥ || ChUp_8,4.2 ||


tad ya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ |
teṣāṃ sarveṣu lokeṣu kāmacāro bhavati || ChUp_8,4.3 ||


atha yad yajña ity ācakṣate brahmacaryam eva tat |
brahmacaryeṇa hy eva yo jñātā taṃ vindate |
atha yad iṣṭam ity ācakṣate brahmacaryam eva tat |
brahmacaryeṇa hy eveṣṭvātmānam anuvindate || ChUp_8,5.1 ||


atha yat sattrāyaṇam ity ācakṣate brahmacaryam eva tat |
brahmacaryeṇa hy eva sata ātmanas trāṇaṃ vindate |
atha yan maunam ity ācakṣate brahmacaryam eva tat |
brahmacaryeṇa hy evātmānam anuvidya manute || ChUp_8,5.2 ||


atha yad anāśakāyanam ity ācakṣate brahmacaryam eva tat |
eṣa hy ātmā na naśyati yaṃ brahmacaryeṇānuvindate |
atha yad araṇyāyanam ity ācakṣate brahmacaryam eva tat |
tat araś ca ha vai ṇyaś cārṇavau brahmaloke tṛtīyasyām ito divi |
tad airaṃmadīyaṃ saraḥ |
tad aśvatthaḥ somasavanaḥ |
tad aparājitā pūr brahmaṇaḥ prabhuvimitaṃ hiraṇmayam || ChUp_8,5.3 ||


tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ |
teṣāṃ sarveṣu lokeṣu kāmacāro bhavati || ChUp_8,5.4 ||


atha yā etā hṛdayasya nāḍyas tāḥ piṅgalasyāṇimnas tiṣṭhanti śuklasya nīlasya pītasya lohitasyeti |
asau vādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ || ChUp_8,6.1 ||


tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca |
amuṣmād ādityāt pratāyante tā āsu nāḍīṣu sṛptāḥ |
ābhyo nāḍībhyaḥ pratāyante te 'muṣminn āditye sṛptāḥ || ChUp_8,6.2 ||


tad yatraitat suptaḥ samastaḥ saṃprasannaḥ svapnaṃ na vijānāti |
āsu tadā nāḍīṣu sṛpto bhavati |
taṃ na kaścana pāpmā spṛśati |
tejasā hi tadā saṃpanno bhavati || ChUp_8,6.3 ||


atha yatraitad abalimānaṃ nīto bhavati |
tam abhita āsīnā āhur jānāsi māṃ jānāsi mām iti |
sa yāvad asmāc charīrād anutkrānto bhavati |
tāvaj jānāti || ChUp_8,6.4 ||


atha yatraitad asmāc charīrād utkrāmati |
athaitair eva raśmibhir ūrdhvam ākramate |
sa om iti vā hod vā mīyate |
sa yāvat kṣipyen manas tāvad ādityaṃ gacchati |
etad vai khalu lokadvāraṃ viduṣāṃ prapadanaṃ nirodho 'viduṣām || ChUp_8,6.5 ||


tad eṣa ślokaḥ |
śataṃ caikā ca hṛdayasya nāḍyas tāsāṃ mūrdhānam abhiniḥsṛtaikā |
tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavanty utkramaṇe bhavanti || ChUp_8,6.6 ||


ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ |
sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca || ChUp_8,7.1 ||


tad dhobhaye devāsurā anububudhire |
te hocur hanta tam ātmaānam anvecchāmo yam ātmānam anviṣya sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān iti |
indro haiva devānām abhipravavrāja virocano 'surāṇām |
tau hāsaṃvidānāv eva samitpāṇī prajāpatisakāśam ājagmatuḥ || ChUp_8,7.2 ||


tau ha dvātriṃśataṃ varṣāṇi brahmacaryam ūṣatuḥ |
tau ha prajāpatir uvāca |
kim icchantāv avāstam iti |
tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ |
sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti bhagavato vaco vedayante |
tam icchantāv avāstam iti || ChUp_8,7.3 ||


tau ha prajāpatir uvāca ya eṣo 'kṣiṇi puruṣo dṛṣyata eṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
atha yo 'yaṃ bhagavo 'psu parikhyāyate yaś cāyam ādarśe katama eṣa iti |
eṣa u evaiṣu sarveṣvannteṣu parikhyāyata iti hovāca || ChUp_8,7.4 ||


udaśarāva ātmānam avekṣya yad ātmano na vijānīthas tan me prabrūtam iti |
tau hodaśarāve 'vekṣāṃ cakrāte |
tau ha prajāpatir uvāca kiṃ paśyatha iti |
tau hocatuḥ sarvam evedam āvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā nakhebhyaḥ pratirūpam iti || ChUp_8,8.1 ||


tau ha prajāpatir uvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣethām iti |
tau ha sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣāṃ cakrāte |
tau ha prajāpatir uvāca kiṃ paśyatha iti || ChUp_8,8.2 ||


tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvallaṃkṛtau suvasanau pariṣkṛtāv iti |
eṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
tau ha śāntahṛdayau pravavrajatuḥ || ChUp_8,8.3 ||


tau hānvīkṣya prajāpatir uvāca |
anupalabhyātmānam ananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vā asurā vā te parābhaviṣyantīti |
sa ha śāntahṛdaya eva virocano 'surāñ jagāma |
tebhyo haitām upaniṣadaṃ provāca ātmaiveha mahayya ātmā paricaryaḥ |
ātmānam eveha mahayann ātmānaṃ paricarann ubhau lokāv āpnotīmaṃ cāmuṃ ceti || ChUp_8,8.4 ||


tasmād apyaddyehādadānam aśraddadhānam ayajamānam āhur āsuro bateti |
asurāṇāṃ hy eṣopaniṣat |
pretasya śarīraṃ bhikṣayā vasanenālaṃkāreṇeti saṃskurvanti |
etena hy ammuṃ lokaṃ jeṣyanto manyante || ChUp_8,8.5 ||


atha hendro 'prāpyaiva devān etad bhayaṃ dadarśa |
yathaiva khalv ayam asmiñ charīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ |
asyaiva śarīrasya nāśam anv eṣa naśyati |
nāham atra bhogyaṃ paśyāmīti || ChUp_8,9.1 ||


sa samitpāṇiḥ punar eyāya |
taṃ ha prajāpatir uvāca |
maghavan yac chāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena kim icchan punar āgama iti |
sa hovāca yathā eva khalvayyaṃ bhagavo 'smiñ charīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ |
asyaiva śarīrasya nāśam anv eṣa naśyati |
nāham atra bhogyaṃ paśyāmīti || ChUp_8,9.2 ||


evam evaiṣa maghavann iti hovāca |
etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi |
vasāparāṇi dvātriṃśataṃ varṣāṇīti |
sa hāparāṇi dvātriṃśataṃ varṣāṇyuvāsa |
tasmai hovāca || ChUp_8,9.3 ||


ya eṣa svapne mahīyamānaś caraty eṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
sa ha śāntahṛdayaḥ pravavrāja |
sa hāprāpyaiva devān etad bhayaṃ dadarśa |
tad yady apīdaṃ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ |
naivaiṣo 'sya doṣeṇa duṣyati || ChUp_8,10.1 ||


na vadhenāsya hanyate |
nāsya srāmyeṇa srāmaḥ |
ghnanti tv evainam |
vicchādayantīva |
apriyavetteva bhavati |
api roditīva nāham atra bhogyaṃ paśyāmīti || ChUp_8,10.2 ||


sa samitpāṇiḥ punar eyāya |
taṃ ha prajāpatir uvāca |
maghavan yac chāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti |
sa hovāca |
tad yady apīdaṃ bhagavaḥ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ |
naivaiṣo 'sya doṣeṇa duṣyati || ChUp_8,10.3 ||


na vadhenāsya hanyate |
nāsya srāmyeṇa srāmaḥ |
ghnanti tv ivainam |
vicchādayantīva |
apriyavetteva bhavati |
api roditīva |
nāham atra bhogyaṃ paśyāmīti |
evam evaiṣa maghavann iti hovāca |
etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi |
vasāparāṇi dvātriṃśataṃ varṣāṇīti |
sa hāparāṇi dvātriṃśataṃ varṣāṇyuvāsa |
tasmai hovāca || ChUp_8,10.4 ||


tad yatraitat suptaḥ samastaḥ saṃprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
sa ha śāntahṛdayaḥ pravavrāja |
sa hāprāpyaiva devān etad bhayaṃ dadarśa |
nāha khalv ayam evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti |
no evemāni bhūtāni |
vināśam evāpīto bhavati |
nāham atra bhogyaṃ paśyāmīti || ChUp_8,11.1 ||


sa samitpāṇiḥ punar eyāya |
taṃ ha prajāpatir uvāca - maghavan yac chāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti |
sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti |
no evemāni bhūtāni |
vināśam evāpīto bhavati |
nāham atra bhogyaṃ paśyāmīti || ChUp_8,11.2 ||


evam evaiṣa maghavann iti hovāca |
etaṃ tv eva te bhūyo 'nuvyākhyāsyāmi |
no evānyatraitasmāt |
vasāparāṇi pañca varṣāṇīti |
sa hāparāṇi pañca varṣāṇyuvāsa |
tāny ekaśataṃ saṃpeduḥ |
etat tad yad āhuḥ |
ekaśataṃ ha vai varṣāṇi maghavān prajāpatau brahmacaryam uvāsa |
tasmai hovāca || ChUp_8,11.3 ||


maghavan martyaṃ vā idaṃ śarīram āttaṃ mṛtyunā |
tad asyāmṛtasyāśarīrasyātmano 'dhiṣṭhānam |
ātto vai saśarīraḥ priyāpriyābhyām |
na vai saśarīrasya sataḥ priyāpriyayor apahatir asti |
aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ || ChUp_8,12.1 ||


aśarīro vāyuḥ |
abhraṃ vidyut stanayitnur aśarīrāṇy etāni |
tad yathaitāny amuṣmād ākāśāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyante || ChUp_8,12.2 ||


evam evaiṣa saṃprasādo 'smāc charīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate |
sa uttamapuruṣaḥ |
sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā jñātibhir vā nopajanaṃ smarann idaṃ śarīram |
sa yathā prayogya ācaraṇe yukta evam evāyam asmiñ charīre prāṇo yuktaḥ || ChUp_8,12.3 ||


atha yatraitad ākāśam anuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuḥ |
atha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam |
atha yo vededam abhivyāharāṇīti sa ātmā abhivyāhārāya vāk |
atha yo vededaṃ śṛṇvānīti sa ātmā śravaṇāya śrotram || ChUp_8,12.4 ||


atha yo vededaṃ manvānīti sa ātmā |
mano 'sya daivaṃ cakṣuḥ |
sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke || ChUp_8,12.5 ||


taṃ vā etaṃ devā ātmānam upāsate |
tasmāt teṣāṃ sarve ca lokā āttāḥ sarve ca kāmāḥ |
sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānāti |
iti ha prajāpatir uvāca prajāpatir uvāca || ChUp_8,12.6 ||


śyāmāc chabalaṃ prapadye |
śabalāc chyāmaṃ prapadye |
aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti || ChUp_8,13.1 ||


ākāśo vai nāma nāmarūpayor nirvahitā |
te yadantarā tad brahma tad amṛtaṃ sa ātmā |
prajāpateḥ sabhāṃ veśma prapadye yaśo 'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñām yaśo viśām |
yaśo 'ham anuprāpatsi |
sa hāhaṃ yaśasāṃ yaśaḥ |
śyetam adatkam adatkaṃ śyetaṃ lindu mābhigāṃ lindu mābhigām || ChUp_8,14.1 ||


tad dhaitad brahmā prajāpataya uvāca prajāpatir manave manuḥ prajābhyaḥ |
ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dharmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ |
sa khalv evaṃ vartayan yāvad āyuṣaṃ brahmalokam abhisaṃpadyate |
na ca punar āvartate na ca punar āvartate || ChUp_8,15.1 ||