Chandogya-Upanisad (Chandogyopanisad) Mula text extracted from the commented version. Input by members of the Sansknet project (formerly: www.sansknet.org) [GRETIL-Version vom 17.03.2017] Revisions: 2017-03-17: 7,16.1 added by James Fitzgerald This GRETIL version has been converted from a custom Devanagari encoding. The mula text of this GRETIL version has been checked against the edition by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version available on TITUS. In cases of divergence, preference has usually been given to the printed edition. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ om ity etad अक्षरम् उद्गीथम् उपासीत । ओम् इति ह्य् उद्गायति । तस्योपव्याख्यानम् ॥ ChUp_1,1.1 ॥ एषां भूतानां पृथिवी रसः । पृथिव्या आपो रसः । अपाम् ओषधयो रसः । ओषधीनां पुरुषो रसः । पुरुषस्य वाग् रसः । वाच ऋग् रसः । ऋचः साम रसः । साम्न उद्गीथो रसः ॥ ChUp_1,1.2 ॥ स एष रसानां रसतमः परमः परार्ध्यो ऽष्टमो यदुद्गीथः ॥ ChUp_1,1.3 ॥ कतमा कतम र्क् कतमत् कतमत् साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ ChUp_1,1.4 ॥ वाग् एवर्क् । प्राणः साम । ओम् इत्य् एतद् अक्षरम् उद्गीथः । तद् वा एतन् मिथुनं यद् वाक् च प्राणश् चर्क् च साम च ॥ ChUp_1,1.5 ॥ तद् एतन् मिथुनम् ओम् इत्य् एतस्मिन्न् अक्षरे संसृज्यते । यदा वै मिथुनौ समागच्छत आपयतो वै ताव् अन्यो ऽन्यस्य कामम् ॥ ChUp_1,1.6 ॥ आपयिता ह वै कामानां भवति य एतद् एवं विद्वान् अक्षरम् उद्गीथम् उपास्ते ॥ ChUp_1,1.7 ॥ तद् वा एतद् अनुज्ञाक्षरम् । यद् धि किंचानुजानात्य् ओम् इत्य् एव तद् आह । एषो एव समृद्धिर् यद् अनुज्ञा । समर्धयिता ह वै कामानां भवति य एतद् एवं विद्वान् अक्षरम् उद्गीथम् उपास्ते ॥ ChUp_1,1.8 ॥ तेनेयं त्रयी विद्या वर्तते । ओम् इत्य् आश्रावयति । ओम् इति शंसति । ओम् इत्य् उद्गायति । एतस्यैव अक्षरस्यापचित्यै महिम्ना रसेन ॥ ChUp_1,1.9 ॥ तेनोभौ कुरुतः । यश् चैतद् एवं वेद यश् च न वेद । नाना तु विद्या चाविद्या च । यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव वीर्यवत्तरं भवतीति खल्व् एतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ ChUp_1,1.10 || देवासुरा ह वै यत्र संयेतिरे । उभये प्राजापत्यास् तद् ध देवा उद्गीथम् आजह्रुर् अनेनैनान् अभिभविष्याम इति ॥ ChUp_1,2.1 ॥ ते ह नासिक्यं प्राणम् उद्गीथम् उपासां चक्रिरे । तं ह असुराः पाप्मना विविधुः । तस्मात् तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च । पाप्मना ह्य् एष विद्धः ॥ ChUp_1,2.2 ॥ अथ ह वाचम् उद्गीथम् उपासां चक्रिरे । तां हासुराः पाप्मना विविधुः । तस्मात् तयोभयं वदति सत्यं चानृतं च । पाप्मना ह्य् एषा विद्धा ॥ ChUp_1,2.3 ॥ अथ ह चक्षुर् उद्गीथम् उपासां चक्रिरे । तद् धासुराः पाप्मना विविधुः । तस्मात् तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च । पाप्मना ह्य् एतद् विद्धम् ॥ ChUp_1,2.4 ॥ अथ ह श्रोत्रम् उद्गीथम् उपासां चक्रिरे । तद् धासुराः पाप्मना विविधुः । तस्मात् तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च । पाप्मना ह्य् एतद् विद्धम् ॥ ChUp_1,2.5 ॥ अथ ह मन उद्गीथम् उपासां चक्रिरे । तद् धासुराः पाप्मना विविधुः । तस्मात् तेनोभयं संकल्पयते संकल्पनीयं च । पाप्मना ह्य् एतद् विद्धम् ॥ ChUp_1,2.6 ॥ अथ ह य एवायं मुख्यः प्राणस् तम् उद्गीथम् उपासां चक्रिरे । तं हासुरा ऋत्वा विदध्वंसुर् यथाश्मानम् आखणम् ऋत्वा विध्वंसेतैवम् ॥ ChUp_1,2.7 ॥ एवं यथाश्मानम् आखणम् ऋत्वा विध्वंसत एवं हैव स विध्वंसते य एवंविदि पापं कामयते यश् चैनम् अभिदासति । स एषो ऽश्माखणः ॥ ChUp_1,2.8 ॥ नैवैतेन सुरभि न दुर्गन्धि विजानाति । अपहतपाप्मा ह्य् एषः । तेन यद् अश्नाति यत् पिबति तेनेतरान् प्राणान् अवति । एतम् उ एवान्ततो ऽवित्त्वोत्क्रामति । व्याददात्य् एवान्तत इति ॥ ChUp_1,2.9 ॥ तं हाङ्गिरा उद्गीथम् उपासां चक्रे । एतम् उ एवाङ्गिरसं मन्यन्ते ऽङ्गानां यद् रसः ॥ ChUp_1,2.10 || तेन तं ह बृहस्पतिर् उद्गीथम् उपासां चक्रे । एतम् उ एव बृहस्पतिं मन्यन्ते । वाग् घि बृहती तस्या एषपतिः ॥ ChUp_1,2.11 || तेन तं हायास्य उद्गीथम् उपासां चक्रे । एतम् उ एवायास्यं मन्यन्ते । आस्याद् यद् अयते ॥ ChUp_1,2.12 || तेन तं ह बको दाल्भ्यो विदां चकार । स ह नैमिशीयानाम् उद्गाता बभूव । स ह स्मैभ्यः कामान् आगायति ॥ ChUp_1,2.13 || आगाता ह वै कामानां भवति य एतद् एवं विद्वान् अक्षरम् उद्गीथम् उपास्ते । इत्य् अध्यात्मम् ॥ ChUp_1,2.14 || अथाधिदैवतम् । य एवासौ तपति तम् उद्गीथम् उपासीत । उद्यन् वा एष प्रजाभ्य उद्गायति । उद्यंस् तमो भयम् अपहन्ति । अपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ ChUp_1,3.1 ॥ समान उ एवायं चासौ च । उष्णो ऽयम् उष्णो ऽसौ । स्वर इतीमम् आचक्षते स्वर इति प्रत्यास्वर इत्य् अमुम् । तस्माद् वा एतम् इमम् अमुं च उद्गीथम् उपासीत ॥ ChUp_1,3.2 ॥ अथ खलु व्यानम् एवोद्गीथम् उपासीत । यद् वै प्राणिति स प्राणः । यद् अपानिति सो ऽपानः । अथ यः प्राणापानयोः संधिः स व्यानः । यो व्यानः सा वाक् । तस्माद् अप्राणन्न् अनपानन् वाचम् अभिव्याहरति ॥ ChUp_1,3.3 ॥ या वाक् सर्क् । तस्माद् अप्राणन्न् अनपानन्न् ऋचम् अभिव्याहरति । यर्क् तत् साम । तस्माद् अप्राणन्न् अनपानन् साम गायति । यत् साम स उद्गीथः । तस्माद् अप्रानन्न् अनपानन्न् उद्गायति ॥ ChUp_1,3.4 ॥ अतो यान्य् अन्यानि वीर्यवन्ति कर्माणि यथाग्नेर् मन्थनम् आजेः सरणं दृढस्य धनुष आयमनम् अप्राणन्न् अनपानंस् तानि करोति । एतस्य हेतोर् व्यानम् एवोद्गीथम् उपासीत ॥ ChUp_1,3.5 ॥ अथ खलूद्गीथाक्षराण्य् उपासीत उद्-गी-थ इति । प्राण एवोत् । प्राणेन ह्य् उत्तिष्ठति । वग् गीः । वाचो ह गिर इत्य् आचक्षते । अन्नं थम् । अन्ने हीदं सर्वं स्थितम् ॥ ChUp_1,3.6 ॥ द्यौर् एवोत् । अन्तरिक्षं गीः । पृथिवी थम् । आदित्य एवोत् । वायुर् गीः । अग्निस् थम् । सामवेद एवोत् । यजुर्वेदो गीः । ऋग्वेदस् थम् । दुग्धे ऽस्मै वाग् दोहं यो वाचो दोहः । अन्नवान् अन्नादो भवति । य एतान्य् एवं विद्वान् उद्गीथाक्षराण्य् उपास्त उद्-गी-थ इति ॥ ChUp_1,3.7 ॥ अथ खल्व् आशीः समृद्धिः । उपसरणानीत्य् उपासीत । येन साम्ना स्तोष्यन् स्यात् तत् सामोपधावेत् ॥ ChUp_1,3.8 ॥ यस्याम् ऋचि ताम् ऋचं, यद् आर्षेयं तम् ऋषिं, यां देवताम् अभिष्टोष्यन् स्यात् तां देवताम् उपधावेत् ॥ ChUp_1,3.9 ॥ येन च्छन्दसा स्तोष्यन् स्यात् तच् छन्द उपधावेत् । येन स्तोमेन स्तोष्यमाणः स्यात् तं स्तोमम् उपधावेत् ॥ ChUp_1,3.10 || यां दिशम् अभिष्टोष्यन् स्यात् तां दिशम् उपधावेत् ॥ ChUp_1,3.11 || आत्मानम् अन्तत उपसृत्य स्तुवीत कामं ध्यायन्न् अप्रमत्तः । अभ्याशो ह यद् अस्मै स कामः स्मृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ ChUp_1,3.12 || ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत । ओम् इति ह्य् उद्गायति । तस्योपव्याख्यानम् ॥ ChUp_1,4.1 ॥ देवा वै मृत्योर् बिभ्यतस् त्रयीं विद्यां प्राविशन् । ते छन्दोभिर् अच्छादयन् । यद् एभिर् अच्छादयंस् तच् छन्दसां छन्दस्त्वम् ॥ ChUp_1,4.2 ॥ तान् उ तत्र मृत्युर् यथा मत्स्यम् उदके परिपश्येद् एवं पर्यपश्यद् ऋचि साम्नि यजुषि । ते नु वित्त्वोर्ध्वा ऋचः साम्नो यजुषः स्वरम् एव प्राविशन् ॥ ChUp_1,4.3 ॥ यदा वा ऋचम् आप्नोत्य् ओम् इत्य् एवातिस्वरति एवं सामैवं यजुः । एष उ स्वरो यद् एतद् अक्षरम् एतद् अमृतम् अभयम् । तत् प्रविश्य देवा अमृता अभवन् ॥ ChUp_1,4.4 ॥ स य एतद् एवं विद्वान् अक्षरं प्रणौत्य् एतद् एवाक्षरं स्वरम् अमृतम् अभयं प्रविशति । तत् प्रविश्य यद् अमृता देवास् तद् अमृतो भवति ॥ ChUp_1,4.5 ॥ अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति । असौ वा आदित्य उद्गीथ एष प्रणवः । ओम् इति ह्य् एष स्वरन्न् एति ॥ ChUp_1,5.1 ॥ एतम् उ एवाहम् अभ्यगासिषं तस्मान् मम त्वम् एको ऽसीति ह कौषीतकिः पुत्रम् उवाच । रश्मींस् त्वं पर्यावर्तयात् । बहवो वै ते भविष्यन्ति । इत्य् अधिदैवतम् ॥ ChUp_1,5.2 ॥ अथाध्यात्मम् । य एवायं मुख्यः प्राणस् तम् उद्गीथम् उपासित । ओम् इति ह्य् एष स्वरन्न् एति ॥ ChUp_1,5.3 ॥ एतम् उ एवाहम् अभ्यगासिषं तस्मान् मम त्वम् एको ऽसीति ह कौषीतकिः पुत्रम् उवाच । प्राणांस् त्वं भूमानम् अभिगायताद् बहवो वै मे भविष्यन्तीति ॥ ChUp_1,5.4 ॥ अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति । होतृषदनाद् ध एवापि दुरुद्गीथम् अनुसमाहरतीत्य् अनुसमाहरतीति ॥ ChUp_1,5.5 ॥ इयम् एवर्क् । अग्निः साम । तद् एतद् एतस्याम् ऋच्य् adhyƬhaæ साम । तस्माद् ऋच्य् adhyƬhaæ साम गीयते । इयम् एव सा । अग्निर् अमः । तत् साम ॥ ChUp_1,6.1 ॥ अन्तरिक्षम् एवर्क् । वायुः साम । तद् एतद् एतस्याम् ऋच्य् adhyƬhaæ साम । तस्माद् ऋच्य् adhyƬhaæ साम गीयते । अन्तरिक्षम् एव सा । वायुर् अमः । तत् साम ॥ ChUp_1,6.2 ॥ द्यौर् एवर्क् । आदित्यः साम । तद् एतद् एतस्याम् ऋच्य् adhyƬhaæ साम । तस्माद् ऋच्य् adhyƬhaæ साम गीयते । द्यौर् एव सा । आदित्यो ऽमः । तत् साम ॥ ChUp_1,6.3 ॥ नक्षत्रान्य् एवर्क् । चन्द्रमाः साम । तद् एतद् एतस्याम् ऋच्य् adhyƬhaæ साम । तस्माद् ऋच्य् adhyƬhaæ साम गीयते । नक्षत्राण्य् एव सा । चन्द्रमा अमः । तत् साम ॥ ChUp_1,6.4 ॥ अथ यद् एतद् आदित्यस्य शुक्लं भाः सैवर्क् । अथ यन् नीलं परःकृष्णं तत् साम । तद् एतद् एतस्याम् ऋच्य् adhyƬhaæ साम । तस्मद् ऋच्य् adhyƬhaæ साम गीयते ॥ ChUp_1,6.5 ॥ अथ यद् एवैतद् आदित्यस्य शुक्लं भाः सैव सा । अथ यन् नीलं परःकृष्णं तद् अमः । तत् साम । अथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर् हिरण्यकेश आ प्रणखात् सर्व एव सुवर्नः ॥ ChUp_1,6.6 ॥ तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी । तस्योद् इति नाम । स एष सर्वेभ्यः पाप्मभ्य उदितः । उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ ChUp_1,6.7 ॥ तस्यर्क् च साम च गेष्णौ । तस्माद् उद्गीथः । तस्मात् त्व् एव उद्गाता । एतस्य हि गाता । स एष ये चामुष्मात् paräco लोकास् तेषां चेष्ट देवकामानां च । इत्य् अधिदैवतम् ॥ ChUp_1,6.8 ॥ अथाध्यात्मम् । वाग् एवर्क् । प्राणः साम । तद् एतद् एतस्याम् ऋच्य् adhyƬhaæ साम । तस्माद् ऋच्य् adhyƬhaæ साम गीयते । वाग् एव सा । प्राणो ऽमः । तत् साम ॥ ChUp_1,7.1 ॥ चक्षुर् एवर्क् । आत्मा साम । तद् एतद् एतस्याम् ऋच्य् adhyƬhaæ साम । तस्माद् ऋच्य् adhyƬhaæ साम गीयते । चक्षुर् एव सा । आत्मामः । तत् साम ॥ ChUp_1,7.2 ॥ श्रोत्रम् एवर्क् । मनः साम । तद् एतद् एतस्याम् ऋच्य् adhyƬhaæ साम । तस्माद् ऋच्य् adhyƬhaæ साम गीयते । श्रोत्रम् एव सा । मनो ऽमः । तत् साम ॥ ChUp_1,7.3 ॥ अथ यद् एतद् अक्ष्नः शुक्लं भाः सैवर्क् । अथ यन् नीलं परःकृष्णं तत् साम । तद् एतद् एतस्याम् ऋच्य् adhyƬhaæ साम । तस्माद् ऋच्य् adhyƬhaæ साम गीयते । अथ यद् एवैतद् अक्ष्णः शुक्लं भाः सैव सा । अथ यन् नीलं परःकृष्णं तद् अमः । तत् साम ॥ ChUp_1,7.4 ॥ अथ य एषो ऽन्तर् अक्षिणि पुरुषो दृश्यते सैवर्क् । तत् साम । तद् उक्थम् । तद् यजुः । तद् ब्रह्म । तस्य एतस्य तद् एव रूपं यद् अमुष्य रूपम् । याव् अमुष्य गेष्णौ तौ तौ गोष्णौ । यन् नाम तन् नाम ॥ ChUp_1,7.5 ॥ स एष ये चैतस्माद् arväco लोकास् तेषां चेष्टे मनुष्यकामानां चेति । तद् य इमे वीणायां गायन्त्य् एतं ते गायन्ति । तस्मात् ते धनसनयः ॥ ChUp_1,7.6 ॥ अथ य एतद् एवं विद्वान् साम गायत्य् उभौ स गायति । सो ऽमुनैव स एष ये चामुष्मात् paräco लोकास् तांश् चाप्नोति देवकामांश् च ॥ ChUp_1,7.7 ॥ अथानेनैव ये चैतस्माद् arväco लोकास् तांश् चाप्नोति मनुष्यकामांश् च । तस्माद् उ हैवंविद् उद्गाता ब्रूयात् ॥ ChUp_1,7.8 ॥ कं ते कामम् आगायानीति । एष ह्य् एव कामागानस्येष्टे य एवं विद्वान् साम गायति साम गायति ॥ ChUp_1,7.9 ॥ त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश् चैकितायनो दाल्भ्यः प्रवाहणो जैवलिर् इति । ते होचुर् उद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ ChUp_1,8.1 ॥ तथेति ह समुपविविशुः । स ह प्रावहणो जैवलिर् उवाच । भगवन्ताव् अग्रे वदताम् । भ्रामणयोर् वदतोर् वाचं श्रोष्यामीति ॥ ChUp_1,8.2 ॥ स ह शिलकः शालावत्यश् चैकितायनं दाल्भ्यम् उवाच हन्त त्वा पृच्छानीति । पृच्छेति होवाच ॥ ChUp_1,8.3 ॥ का साम्नो गतिर् इति । स्वर इति होवाच । स्वरस्य का गतिर् इति । प्राण इति होवाच । अन्नस्य का गतिर् इति । अन्नम् इति होवाच । अन्नस्य का गतिर् इति । आप इति होवाच ॥ ChUp_1,8.4 ॥ अपां का गतिर् इति । असौ लोक इति होवाच । अमुष्य लोकस्य का गतिर् इति । न स्वर्गं लोकम् अतिनयेद् इति होवाच । स्वर्गं वयं लोकं सामाभिसंस्थापयामः । स्वर्गसंस्तावं हि सामेति ॥ ChUp_1,8.5 ॥ तं ह शिलकः शालावत्यश् चैकितायनं दाल्भ्यम् उवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम । यस् त्व् एतर्हि ब्रूयान् मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेद् इति ॥ ChUp_1,8.6 ॥ हन्ताहम् एतद् भगवत्तो वेदानीति । विद्धीति होवाच । अमुष्य लोकस्य का गतिर् इति । अयं लोक इति होवाच । अस्य लोकस्य का गतिर् इति । न प्रतिष्ठां लोकम् अतिनयेद् इति होवाच । प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः । प्रतिष्ठासंस्तावं हि सामेति ॥ ChUp_1,8.7 ॥ तं ह प्रवाहणो जैवलिर् उवाच । अन्तवद् वै किल ते शालावत्य साम । यस् त्व् एतर्हि ब्रूयान् मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेद् इति । हन्ताहम् एतद् भगवत्तो वेदानीति । विद्धीति होवाच ॥ ChUp_1,8.8 ॥ अस्य लोकस्य का गतिर् इति । आकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते । आकाशं प्रत्य् अस्तं यन्ति । आकाशो ह्य् एवैभ्यो ज्यायान् । आकाशः परायणम् ॥ ChUp_1,9.1 ॥ स एष परोवरीयान् उद्गीथः । स एषो ऽनन्तः । परोवरीयो हास्य भवति परोवरीयसो ह lokä जयति य एतद् एवं विद्वान् परोवरीयांसम् उद्गीथम् उपास्ते ॥ ChUp_1,9.2 ॥ तं हैतम् अतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच । यावत् त एनं प्रजायाम् उद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस् तावद् अस्मिंल् लोके जीवनं भविष्यति ॥ ChUp_1,9.3 ॥ तथामुष्मिंल् लोके लोक इति । स य एतम् एव विद्वान् उपास्ते परोवरीय एव हास्यामुष्मिंल् लोके जीवनं भवति तथामुष्मिंल् लोके लोक इति लोके लोक इति ॥ ChUp_1,9.4 ॥ मटचीहतेषु कुरुष्व् आटिक्या सह जाययोषस्तिर् ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ ChUp_1,10.1 || स हेभ्यं kulmëÃn खादन्तं बिभिक्षे । तं होवाच । नेतो ऽन्ये विद्यन्ते यच् च ये म इम उपनिहिता इति ॥ ChUp_1,10.2 || एतेषां मे देहीति होवाच । तान् अस्मै प्रददौ । हन्तानुपानम् इति । उच्छिष्टं वै मे पीतं स्याद् इति होवाच ॥ ChUp_1,10.3 || न स्विद् एते ऽप्य् उच्छिष्टा इति । न वा अजीविष्यम् इमान् अखादन्न् इति होवाच । कामो म उदपानम् इति ॥ ChUp_1,10.4 || स ह खादित्वातिशेषाञ् जायाया आजहार । साग्र एव सुभिक्षा बभूव । तान् प्रतिगृह्य निदधौ ॥ ChUp_1,10.5 || स ह प्रातः संजिहान उवाच । यद् बतान्नस्य लभेमहि लभेमहि धनमात्राम् । राजासौ यक्ष्यते । स मा सर्वैर् आर्त्विज्यैर् वृणीतेति ॥ ChUp_1,10.6 || तं जायोवाच । हन्त पत इम एव kulmëà इति । तान् खादित्वामुं यज्ञं विततम् एयाय ॥ ChUp_1,10.7 || तत्रोद्गात्ःन् आस्तावे स्तोष्यमाणान् उपोपविवेश । स ह प्रस्तोतरम् उवाच ॥ ChUp_1,10.8 || प्रस्तोतर् या देवता प्रस्तावम् अन्वायत्ता तां चेद् अविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥ ChUp_1,10.9 || एवम् एवोद्गातारम् उवाच । उद्गातर् या देवतोद्गीथम् अन्वायत्ता तां चेद् अविद्वान् उद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ ChUp_1,10.10 || एवम् एव प्रतिहर्तारम् उवाच । प्रतिहर्तर् या देवता प्रतिहारम् अन्वायत्ता तां चेद् अविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति । ते ह समारतास् तूष्णीम् आसां चक्रिरे ॥ ChUp_1,10.11 || अथ हैनं यजमान उवाच । भगवन्तं वा अहं विविदिषाणीति । उषस्तिर् अस्मि चाक्रायण इति होवाच ॥ ChUp_1,11.1 || स होवाच । भगवन्तं वा अहम् एभिः सर्वैर् आर्त्विज्यैः पर्यैषिषम् । भगवतो वा अहम् अवित्त्यान्यान् अवृषि ॥ ChUp_1,11.2 || भगवांस् त्व् एव मे सर्वैर् आर्त्विज्यैर् इति । तथेति । अथ तर्ह्य् एत एव समतिसृष्टाः स्तुवताम् । यावत् त्व् एभ्यो धनं दद्यास् तावन् मम दद्या इति । तथेति ह यजमान उवाच ॥ ChUp_1,11.3 || अथ हैनं प्रस्तोतोपससाद । प्रस्तोतर् या देवता प्रस्तावम् अन्वायत्ता तां चेद् अविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवान् अवोचत् । कतमा सा देवतेति ॥ ChUp_1,11.4 || प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राणम् एवाभिसंविशन्ति । प्राणम् अभ्युज्जिहते । सैषा देवता प्रस्तावम् अन्वायत्ता । तां चेद् अविद्वान् प्रास्तोष्यो मूर्धा ते विपतिष्यत् तथोक्तस्य मयेति ॥ ChUp_1,11.5 || अथ हैनम् उद्गातोपससाद । उद्गातर् या देवतोद्गीथम् अन्वायत्ता तां चेद् अविद्वान् उद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवान् अवोचत् । कतमा सा देवता इति ॥ ChUp_1,11.6 || आदित्य इति होवाच । सर्वाणि ह वा इमानि भूतान्य् आदित्यम् उच्चैः सन्तं गायन्ति । सैषा देवतोद्गीथम् अन्वायत्ता । तां चेद् अविद्वान् उदगास्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति ॥ ChUp_1,11.7 || अथ हैनं प्रतिहर्तोपससाद । प्रतिहर्तर् या देवता प्रतिहारम् अन्वायत्ता तां चेद् अविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवान् अवोचत् । कतमा सा देवतेति ॥ ChUp_1,11.8 || अन्नम् इति होवाच । सर्वाणि ह वा इमानि भूतन्य् अन्नम् एव प्रतिहरमाणानि जीवन्ति । सैषा देवता प्रतिहारम् अन्वायत्ता । तां चेद् अविद्वान् प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति तथोक्तस्य मयेति ॥ ChUp_1,11.9 || अथातः शौव उद्गीथः । तद् ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायम् उद्वव्राज ॥ ChUp_1,12.1 || तस्मै श्वा श्वेतः प्रादुर् बभूव । तम् अन्ये श्वान उपसमेत्योचुः । अन्नं नो भगवान् आगायतु । अशनायाम वा इति ॥ ChUp_1,12.2 || तान् होवाचेहैव मा प्रातर् उपसमीयतेति । तद् ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयां चकार ॥ ChUp_1,12.3 || ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्य् एवम् आससृपुः । ते ह समुपविश्य हिञ् चक्रुः ॥ ChUp_1,12.4 || o3मदा3म । oæ3 पिबा3म । oæ3 देवो वरुणः प्रजापतिः सविता2'न्नम् ihÃ2'हरत् । अन्नपते3'न्नमिहा2'ऽहरा2'ऽहरो3मिति ॥ ChUp_1,12.5 || अयं वाव लोको हाउकारः । वायुर् हाइकारः । चन्द्रमा अथकारः । आत्मेहकारः । अग्निर् ईकारः ॥ ChUp_1,13.1 || आदित्य ऊकारः । निहव एकारः । विश्वे देवा औहोयिकारः । प्रजपतिर् हिङ्कारः । प्राणः स्वरः । अन्नं या । वाग् विरा॥ ChUp_1,13.2 ॥ अनिरुक्तस् त्रयोदशः स्तोभः संचरो हुङ्कारः ॥ ChUp_1,13.3 || दुग्धे ऽस्मै वाग् दोहं यो वाचो दोहः । अन्नवान् अन्नादो भवति । य एताम् एवं साम्नाम् उपनिषदं वेदोपनिषदं वेद ॥ ChUp_1,13.4 || समस्तस्य खलु साम्न उपासनं साधु । यत् खलु साधु तत् सामेत्य् आचक्षते । यद् असाधु तद् असामेति ॥ ChUp_2,1.1 ॥ तद् उताप्य् आहुः । साम्नैनम् उपागाद् इति साधुनैनम् उपागाद् इत्य् एव तद् आहुः । असाम्नैनम् उपागाद् इत्य् एव तद् आहुः ॥ ChUp_2,1.2 ॥ अथोताप्य् आहुः । साम नो बतेति यत् साधु भवति साधु बतेत्य् एव तद् आहुः । असाम नो बतेति यद् असाधु भवत्य् असाधु बतेत्य् एव तद् आहुः ॥ ChUp_2,1.3 ॥ स य एतद् एवं विद्वान् साधु सामेत्य् उपास्ते ऽभ्याशो ह यद् एनं साधवो धर्मा आ च गच्छेयुर् उप च नमेयुः ॥ ChUp_2,1.4 ॥ लोकेषु पञ्चविधं सामोपासीत । पृथिवी हिङ्कारः । अग्निः प्रस्तावः । अन्तरिक्षम् उद्गीथः । आदित्यः प्रतिहारः । द्यौर् निधनम् । इत्य् ऊर्ध्वेषु ॥ ChUp_2,2.1 ॥ अथावृत्तेषु । द्यौर् हिङ्कारः । आदित्यः प्रस्तावः । अन्तरिक्षम् उद्गीथः । अग्निः प्रतिहारः । पृथिवी निधनम् ॥ ChUp_2,2.2 ॥ कल्पन्ते हास्मै लोका ऊर्ध्वाश् चावृत्तश् च य एतद् एवं विद्वांल् लोकेषु पञ्चविधं सामोपास्ते ॥ ChUp_2,2.3 ॥ वृष्टौ पञ्चविधं सामोपासीत । पुरोवातो हिङ्कारः । मेघो जायते स प्रस्तावः । वर्षति स उद्गीथः । विद्योतते स्तनयति स प्रतिहारः ॥ ChUp_2,3.1 ॥ उद्गृह्णाति तन् निधनं वर्षयति ह य एतद् एवं विद्वान् वृष्टौ पञ्चविधं सामोपास्ते ॥ ChUp_2,3.2 ॥ सर्वास्व् अप्सु पञ्चविधं सामोपासीत । मेघो यत् संप्लवते स हिङ्कारः । यद् वर्षति स प्रस्तावः । याः प्राच्यः स्यन्दन्ते स उद्गीथः । याः प्रतीच्यः स प्रतिहारः । समुद्रो निधनम् ॥ ChUp_2,4.1 ॥ न हाप्सु प्रैत्य् अप्सुमान् भवति य एतद् एवं विद्वान् सर्वास्व् अप्सु पञ्चविधं सामोपास्ते ॥ ChUp_2,4.2 ॥ ऋतुषु पञ्चविधं सामोपासीत । वसन्तो हिङ्कारः । ग्रीष्मः प्रस्तावः । वर्षा उद्गीथः । शरत् प्रतिहारः । हेमन्तो निधनम् ॥ ChUp_2,5.1 ॥ कल्पन्ते हास्मा ऋतव ऋतुमान् भवति य एतद् एवं विद्वान् ऋतुषु पञ्चविधं सामोपास्ते ॥ ChUp_2,5.2 ॥ पशुषु पञ्चविधं सामोपासीत । अजा हिङ्कारः । अवयः प्रस्तावः । गाव उद्गीथः । अश्वः प्रतिहारः । पुरुषो निधनम् ॥ ChUp_2,6.1 ॥ भवन्ति हास्य पशवः पशुमान् भवति य एतद् एवं विद्वान् पशुषु पञ्चविधं सामोपास्ते ॥ ChUp_2,6.2 ॥ प्राणेषु पञ्चविधं परोवरीयः सामोपासीत । प्राणो हिङ्कारः । वाक् प्रस्तावः । चक्षुर् उद्गीथः । श्रोत्रं प्रतिहारः । मनो निधनम् । परोवरीयांसि वा एतानि ॥ ChUp_2,7.1 ॥ परोवरीयो हास्य भवति परोवरीयसो ह lokä जयति य एतद् एवं विद्वान् प्राणेषु पञ्चविधं परोवरीयः सामोपास्ते । इति तु पञ्चविधस्य ॥ ChUp_2,7.2 ॥ अथ सप्तविधस्य । वाचि सप्तविध्.अम् सामोपासीत । यत् किंच वाचो हुम् इति स हिङ्कारः । यत् प्रेति स प्रस्तावः । यद् एति स आदिः ॥ ChUp_2,8.1 ॥ यद् उद् इति स उद्गीथः । यत् प्रतीति स प्रतिहारः । यद् उपेति स उपद्रवः । यन् नीति तन् निधनम् ॥ ChUp_2,8.2 ॥ दुग्धे ऽस्मै वाग् दोहं यो वाचो दोहः । अन्नवान् अन्नादो भवति । य एतद् एवं विद्वान् वाचि सप्तविधं सामोपास्ते ॥ ChUp_2,8.3 ॥ अथ खल्व् अमुम् आदित्यं सप्तविधं सामोपासीत । सर्वदा समस् तेन साम । मां प्रति मां प्रतीति सर्वेण समस् तेन साम ॥ ChUp_2,9.1 ॥ तस्मिन्न् इमानि सर्वाणि भूतान्य् अन्वायत्तानीति विद्यात् । तस्य यत् पुरोदयात् स हिङ्कारः । तद् अस्य पशवो ऽन्वायत्ताः । तस्मात् ते हिङ्कुर्वन्ति । हिङ्कारभाजिनो ह्य् एतस्य साम्नः ॥ ChUp_2,9.2 ॥ अथ यत् प्रथमोदिते स प्रस्तावः । तद् अस्य मनुष्या अन्वायत्ताः । तस्मात् ते प्रस्तुतिकामाः प्रशंसाकामाः । प्रस्तावभाजिनो ह्य् एतस्य साम्नः ॥ ChUp_2,9.3 ॥ अथ यत् संगववेलायां स आदिः । तद् अस्य वयांस्य् अन्वायत्तानि । तस्मात् तान्य् अन्तरिक्षे ऽनारम्भणान्य् आदायात्मानं परिपतन्ति । आदिभाजीनि ह्य् एतस्य साम्नः ॥ ChUp_2,9.4 ॥ अथ यत् संप्रति मध्यंदिने स उद्गीथः । तद् अस्य देवा अन्वायत्ताः । तस्मात् ते सत्तमाः प्राजापत्यानाम् । उद्गीथभाजिनो ह्य् एतस्य साम्नः ॥ ChUp_2,9.5 ॥ अथ यद् ऊर्ध्वं मध्यंदिनात् प्राग् अपराह्णात् स प्रतिहारः । तद् अस्य गर्भा अन्वायत्ताः । तस्मात् ते प्रतिहृता नावपद्यन्ते । प्रतिहारभाजिनो ह्य् एतस्य साम्नः ॥ ChUp_2,9.6 ॥ अथ यद् ऊर्ध्वम् अपराह्णात् प्राग् अस्तम् अयात् स उपद्रवः । तद् अस्यारण्या अन्वायत्ताः । तस्मात् ते पुरुषं दृष्ट्वा कक्षं श्वभ्रम् इत्य् उपद्रवन्ति । उपद्रवभाजिनो ह्य् एतस्य साम्नः ॥ ChUp_2,9.7 ॥ अथ यत् प्रथमास्तमिते तन् निधनम् । तद् अस्य पितरो ऽन्वायत्ताः । तस्मात् तान् निदधति । निधनभाजिनो ह्य् एतस्य साम्नः । एवं खल्व् अमुम् आदित्यं सप्तविधं सामोपास्ते ॥ ChUp_2,9.8 ॥ अथ खल्व् आत्मसंमितम् अतिमृत्यु सप्तविधं सामोपासीत । हिङ्कार इति त्र्यक्षरम् । प्रस्ताव इति त्र्यक्षरम् । तत् समम् ॥ ChUp_2,10.1 || आदिर् इति द्व्यक्षरम् । प्रतिहार इति चतुरक्षरम् । तत इहैकम् । तत् समम् ॥ ChUp_2,10.2 || उद्गीथ इति त्र्यक्षरम् उपद्रव इति चतुरक्षरं त्रिभिस् त्रिभिः समं भवति । अक्षरम् अतिशिष्यते त्र्यक्षरम् । तत् समम् ॥ ChUp_2,10.3 || निधनम् इति त्र्यक्षरम् । तत् समम् एव भवति । तानि ह वा एतानि द्वाविंशतिर् अक्षराणि ॥ ChUp_2,10.4 || एकविंशत्यादित्यम् आप्नोति । एकविंशो वा इतो ऽसाव् आदित्यः । द्वाविंशेन परम् आदित्याज् जयति । तन् नाकम् । तद् विशोकम् ॥ ChUp_2,10.5 || आप्नोतीहादित्यस्य जयम् । परो हास्यादित्यजयाज् जयो भवति य एतद् एवं विद्वान् आत्मसंमितम् अतिमृत्यु सप्तविधं सामोपास्ते सामोपास्ते ॥ ChUp_2,10.6 || मनो हिङ्कारः । वाक् प्रस्तावः । चक्षुर् उद्गीथः । श्रोत्रं प्रतिहारः । प्राणो निधनम् । एतद् गायत्रं प्राणेषु प्रोतम् ॥ ChUp_2,11.1 || स य एवम् एतद् गायत्रं प्राणेषु प्रोतं वेद । प्राणी भवति । सर्वम् आयुर् एति । ज्योग् जीवति । महान् प्रजया पशुभिर् भवति । महान् कीर्त्या । महामनाः स्यात् । तद् व्रतम् ॥ ChUp_2,11.2 || अभिमन्थति स हिङ्कारः । धूमो जायते स प्रस्तावः । ज्वलति स उद्गीथः । अङ्गारा भवन्ति स प्रतिहारः । उपशाम्यति तन् निधनम् । संशाम्यति तन् निधनम् । एतद् रथंतरम् अग्नौ प्रोतम् ॥ ChUp_2,12.1 || स य एवम् एतद् रथंतरम् अग्नौ प्रोतं वेद । ब्रह्मवर्चस्य्: अन्नादो भवति । सर्वम् आयुर् एति । ज्योग् जीवति । महान् प्रजया पशुभिर् भवति । महान् कीर्त्या । न प्रत्यङ्ङ् अग्निम् आचामेन् न निष्ठीवेत् । तद् व्रतम् ॥ ChUp_2,12.2 || उपमन्त्रयते स हिङ्कारः । ज्ञपयते स प्रस्तावः । स्त्रिया सह शेते स उद्गीथः । प्रति स्त्रीं सह शेते स प्रतिहारः । कालं गच्छति तन् निधनम् । पारं गच्छति तन् निधनम् । एतद् वामदेव्यं मिथुने प्रोतम् ॥ ChUp_2,13.1 || स य एवम् एतद् वामदेव्यं मिथुने प्रोतं वेद । मिथुनी भवति । मिथुनान् मिथुनात् प्रजायते । सर्वम् आयुर् एति । ज्योग् जीवति । महान् प्रजया पशुभिर् भवति । महान् कीर्त्या । न कांचन परिहरेत् । तद् व्रतम् ॥ ChUp_2,13.2 || उद्यन् हिङ्कारः । उदितः प्रस्तावः । मध्यंदिन उद्गीथः । अपराह्णः प्रतिहारः । अस्तं यन् निधनम् । एतद् बृहद् आदित्ये प्रोतम् ॥ ChUp_2,14.1 || स य एवम् एतद् बृहद् आदित्ये प्रोतं वेद । तेजस्व्य्: अन्नादो भवति । सर्वम् आयुर् एति । ज्योग् जीवति । महान् प्रजया पशुभिर् भवति । महान् कीर्त्या । तपन्तं न निन्देत् । तद् व्रतम् ॥ ChUp_2,14.2 || अभ्राणि संप्लवन्ते स हिङ्कारः । मेघो जायते स प्रस्तावः । वर्षति स उद्गीथः । विद्योतते स्तनयति स प्रतिहारः । उद्गृह्णाति तन् निधनम् । एतद् वैरूपं पर्जन्ये प्रोतम् ॥ ChUp_2,15.1 || स य एवम् एतद् वैरूपं पर्जन्ये प्रोतं वेद । विरूपांश् च सुरूपंश् च पशून् अवरुन्धे । सर्वम् आयुर् एति । ज्योग् जीवति । महान् प्रजया पशुभिर् भवति । महान् कीर्त्या । वर्षन्तं न निन्देत् । तद् व्रतम् ॥ ChUp_2,15.2 || वसन्तो हिङ्कारः । ग्रीष्मः प्रस्तावः । वर्षा उद्गीथः । शरत् प्रतिहारः । हेमन्तो निधनम् । एतद् वैराजम् ऋतुषु प्रोतम् ॥ ChUp_2,16.1 || स य एवम् एतद् वैराजम् ऋतुषु प्रोतं वेद । विराजति प्रजया । पशुभिर् ब्रह्मवर्चसेन । सर्वम् आयुर् एति । ज्योग् जीवति । महान् प्रजया पशुभिर् भवति । महान् कीर्त्या । ऋतून् न निन्देत् । तद् व्रतम् ॥ ChUp_2,16.2 || पृथिवी हिङ्कारः । अन्तरिक्षं प्रस्तावः । द्यौर् उद्गीथः । दिशः प्रतिहारः । समुद्रो निधनम् । एताः शक्वर्यो लोकेषु प्रोताः ॥ ChUp_2,17.1 || स य एवम् एताः शक्वर्यो लोकेषु प्रोता वेद । लोकी भवति सर्वम् आयुर् एति । ज्योग् जीवति । महान् प्रजया पशुभिर् भवति । महान् कीर्त्या । लोकान् न निन्देत् । तद् व्रतम् ॥ ChUp_2,17.2 || अजा हिङ्कारः । अवयः प्रस्तावः । गाव उद्गीथः । अश्वाः प्रतिहारः । पुरुषो निधनम् । एता रेवत्यः पशुषु प्रोताः ॥ ChUp_2,18.1 || स य एवम् एता रेवत्यः पशुषु प्रोता वेद । पशुमान् भवति । सर्वम् आयुर् एति । ज्योग् जीवति । महान् प्रजया पशुभिर् भवति । महान् कीर्त्या । पशून् न निन्देत् । तद् व्रतम् ॥ ChUp_2,18.2 || लोम हिङ्कारः । त्वक् प्रस्तावः । मांसम् उद्गीथः । अस्थि प्रतिहारः । मज्जा निधनम् । एतद् यज्ञायज्ञीयम् अङ्गेषु प्रोतम् ॥ ChUp_2,19.1 || स य एवम् एतद् यज्ञायज्ञीयम् अङ्गेषु प्रोतं वेद । अङ्गी भवति । नाङ्गेन विहूर्छति । सर्वम् आयुर् एति । ज्योग् जीवति । महान् प्रजया पशुभिर् भवति । महान् कीर्त्या । संवत्सरं मज्ज्ञो नाश्नीयात् । तद् व्रतम् । मज्ज्ञो नाश्नीयाद् इति वा ॥ ChUp_2,19.2 || अग्निर् हिङ्कारः । वायुः प्रस्तावः । आदित्य उद्गीथः । नक्षत्राणि प्रतिहारः । चन्द्रमा निधनम् । एतद् राजनं देवतासु प्रोतम् ॥ ChUp_2,20.1 || स य एवम् एतद् राजनं देवतासु प्रोतं वेद । एतासाम् एव देवतानां सलोकतां सर्ष्टितां सायुज्यं गच्छति । सर्वम् आयुर् एति । ज्योग् जीवति । महान् प्रजया पशुभिर् भवति । महान् कीर्त्या । ब्राह्मणान् न निन्देत् । तद् व्रतम् ॥ ChUp_2,20.2 || त्रयी विद्या हिङ्कारः । त्रय इमे लोकाः स प्रस्तावः । अग्निर् वायुर् आदित्यः स उद्गीथः । नक्षत्राणि वयांसि मरीचयः स प्रतिहारः । सर्पा गन्धर्वाः पितरस् तन् निधनम् । एतत् साम सर्वस्मिन् प्रोतम् ॥ ChUp_2,21.1 || स य एवम् एतत् साम सर्वस्मिन् प्रोतं वेद सर्वं ह भवति ॥ ChUp_2,21.2 || तद् एष श्लोकः । यानि पञ्चधा त्रीणि त्रीणि । तेभ्यो न ज्यायः परम् अन्यद् अस्ति ॥ ChUp_2,21.3 || यस् तद् वेद स वेद सर्वम् । सर्वा दिशो बलिम् अस्मै हरन्ति । सर्वम् अस्मीत्य् उपासित । तद् व्रतं तद् व्रतम् ॥ ChUp_2,21.4 || विनर्दि साम्नो वृणे पशव्यम् इत्य् अग्नेर् उद्गीथः । अनिरुक्तः प्रजापतेः । निरुक्तः सोमस्य । मृदु श्लक्ष्णं वायोः । श्लक्ष्णं बलवद् इन्द्रस्य । क्रौञ्चं बृहस्पतेः । अपध्वान्तं वरुणस्य । तान् सर्वान् एवोपसेवेत । वारुणं त्व् एव वर्जयेत् ॥ ChUp_2,22.1 || अमृतत्वं देवेभ्य आगायानीत्य् आगायेत् । स्वधां पितृभ्य आशां मनुष्येभ्यस् तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नम् आत्मन आगायानीत्य् एतानि मनसा ध्यायन्न् अप्रमत्तः स्तुवीत ॥ ChUp_2,22.2 || सर्वे स्वरा इन्द्रस्यात्मानः । सर्व ऊष्माणः प्रजापतेर् आत्मानः । सर्वे स्पर्शा मृत्योर् आत्मानः । तं यदि स्वरेषूपालभेत । इन्द्रं शरणं प्रपन्नो ऽभूवं स त्वा प्रति वक्ष्यतीत्य् एनं ब्रूयात् ॥ ChUp_2,22.3 || अथ यद्य् एनम् ऊष्मासूपालभेत । प्रजापतिं शरणं प्रपन्नो ऽभूवं स त्वा प्रति पेक्ष्यतीत्य् एनं ब्रूयात् । अथ यद्य् एनं स्पर्शेषूपालभेत । मृत्युं शरणं प्रपन्नो ऽभूवं स त्वा प्रति धक्ष्यतीत्य् एनं ब्रूयात् ॥ ChUp_2,22.4 || सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति । सर्व ऊष्माणो ऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेर् आत्मानं परिददानीति । सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योर् आत्मानं परिहराणीति ॥ ChUp_2,22.5 || त्रयो धर्मस्कन्धाः । यज्ञो ऽध्ययनं दानम् इति प्रथमः । तप एव द्वितीयः । ब्रह्मचार्याचार्यकुलवासी तृतीयो ऽत्यन्तम् आत्मानम् आचार्यकुले ऽवसादयन् । सर्व एते पुण्यलोका भवन्ति । ब्रह्मसंस्थो ऽमृतत्वम् एति ॥ ChUp_2,23.1 || प्रजापतिर् लोकान् अभ्यतपत् । तेभ्यो ऽभितप्तेभ्यस् त्रयी विद्या संप्रास्रवत् । ताम् अभ्यतपत् । तस्या अभितप्ताया एतान्य् अक्षराणि संप्रस्र्वन्त भूर् भुवः स्वर् इति ॥ ChUp_2,23.2 || तान्य् अभ्यतपत् । तेभ्यो ऽभितप्तेभ्य ओंकारः संप्रास्रवत् । तद् यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्य् एवम् ओंकारेण सर्वा वाक् संतृण्णा । ओंकार एवेदं सर्वम् ओंकार एव इदं सर्वम् ॥ ChUp_2,23.3 || ब्रह्मवादिनो वदन्ति । यद् वसूनां प्रातःसवनम् । रुद्राणां माध्यंदिनं सवनम् । आदित्यानां च विश्वेषां च देवानां तृतीयसवनम् ॥ ChUp_2,24.1 || क्व तर्हि यजमानस्य लोक इति । स यस् तं न विद्यात् कथं कुर्यात् । अथ विद्वान् कुर्यात् ॥ ChUp_2,24.2 || पुरा प्रातरनुवाकस्योपाकरणाज् जघनेन गार्हपत्यस्योदाङ्मुख उपविश्य स वासवं सामाभिगायति ॥ ChUp_2,24.3 || लो 3 कद्वारम् अपावा 3 र्णू 33 | पश्येम त्वा वयं रा 33333 हु 3 m आ 33 ज्या 3 यो 3 आ 32111 इति ॥ ChUp_2,24.4 || अथ जुहोति । नमो ऽग्नये पृथिवीक्षिते लोकक्षिते । लोकं मे यजमानाय विन्द । एष वै यजमानस्य लोकः । एता अस्मि ॥ ChUp_2,24.5 || अत्र यजमानः परस्ताद् आयुषः स्वाहा । अपजहि परिघम् इत्य् उक्त्वोत्तिष्ठति । तस्मै वसवः प्रातःसवनं संप्रयच्छन्ति ॥ ChUp_2,24.6 || पुरा माध्यन्दिनस्य सवनस्योपाकरणाज् जघनेनाग्नीध्रीयस्योदङ्मुख उपविश्य स रौद्रं सामाभिगायति ॥ ChUp_2,24.7 || लो 3 कद्वारमपावार् 3 णू 33 | पश्येम त्वा वयं वैरा 33333 हु 3 m आ 33 ज्या 3 यो 3 आ 32111 इति ॥ ChUp_2,24.8 || अथ जुहोति । नामो वायवे ऽन्तरिक्षक्षिते लोकक्षिते । लोकं मे यजमानाय विन्द । एष वै यजमानस्य लोकः । एतास्मि ॥ ChUp_2,24.9 || अत्र यजमानः परस्ताद् आयुषः स्वाहा । अपजहि परिघम् इत्य् उक्त्वोत्तिष्ठति । तस्मै रुद्रा माध्यन्दिनं सवनं संप्रयच्छन्ति ॥ ChUp_2,24.10 || पुरा तृतीयसवनस्योपाकरणाज् जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति ॥ ChUp_2,24.11 || अथ वैश्वदेवम् । lo3कद्वारमपावा3rïÆ33 | पश्येम त्वा वयं साम्रा 33333 hu3m आ 33 ज्या 3 यो 3 आ 32111 इति ॥ ChUp_2,24.13 || अथ जुहोति । नम आदित्येभ्यश् च विश्वेभ्यश् च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यः । लोकं मे यजमानाय विन्दत ॥ ChUp_2,24.14 || एष वै यजमानस्य लोकः । एतास्म्य् अत्र यजमानः परस्ताद् आयुषः स्वाहा । अपहत परिघम् इत्य् उक्त्वोत्तिष्ठति ॥ ChUp_2,24.15 || तस्मा आदित्याश् च विश्वे च देवास् तृतीयसवनं संप्रयच्छन्ति । एष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ ChUp_2,24.16 || असौ वा आदित्यो देवमधु । तस्य द्यौर् एव तिरश्चीनवंशः । अन्तरिक्षम् अपूपः । मरीचयः पुत्राः ॥ ChUp_3,1.1 ॥ तस्य ये präco रश्मयस् ता एवास्य प्राच्यो madhunìya÷ | ऋच एव मधुकृतः । ऋग्वेद एव पुष्पम् । ता अमृता आपः । ता वा एता ऋचः ॥ ChUp_3,1.2 ॥ एतम् ऋग्वेदम् अभ्यतपन् । तस्याभितप्तस्य यशस् तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो ऽजायत ॥ ChUp_3,1.3 ॥ तद् व्यक्षरत् । तद् आदित्यम् अभितो ऽश्रयत् । तद् वा एतद् यद् एतद् आदित्यस्य रोहितं रूपम् ॥ ChUp_3,1.4 ॥ अथ ये ऽस्य दक्षिणा रश्मयस् ता एवास्य दक्षिणा madhunìya÷ | यजूंष्य् एव मधुकृतः । यजुर्वेद एव पुष्पम् । ता अमृता आपः ॥ ChUp_3,2.1 ॥ तानि वा एतानि यजूंष्य् एतं यजुर्वेदम् अभ्यतपन् । तस्य अभितप्तस्य यशस् तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो ऽजायत ॥ ChUp_3,2.2 ॥ तद् व्यक्षरत् । तद् आदित्यम् अभितो ऽश्रयत् । तद् वा एतद् यद् एतद् आदित्यस्य शुक्लं रूपम् ॥ ChUp_3,2.3 ॥ अथ ये ऽस्य प्रत्यञ्चो रश्मायस् ता एवास्य प्रतीच्यो madhunìya÷ | सामान्य् एव मधुकृतः । सामवेद एव पुष्पम् । ता अमृता आपः ॥ ChUp_3,3.1 ॥ तानि वा एतानि सामान्य् एतं सामवेदम् अभ्यतपन् । तस्याभितप्तस्य यशस् तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो ऽजायत ॥ ChUp_3,3.2 ॥ तद् व्यक्षरत् । तद् आदित्यम् अभितो ऽश्रयत् । तद् वा एतद् यद् एतद् आदित्यस्य कृष्णं रूपम् ॥ ChUp_3,3.3 ॥ अथ ये ऽस्योदञ्चो रश्मयस् ता एवास्योदीच्यो madhunìya÷ | अथर्वाङ्गिरस एव मधुकृतः । इतिहासपुराणं पुष्पम् । ता अमृता आपः ॥ ChUp_3,4.1 ॥ ते वा एते ऽथर्वाङ्गिरस एतद् इतिहासपूराणम् अभ्यतपन् । तस्याभितप्तस्य यशस् तेज इन्द्रियां वीर्यम् अन्नाद्यं रसो ऽजायत ॥ ChUp_3,4.2 ॥ तद् व्यक्षरत् । तद् आदित्यम् अभितो ऽश्रयत् । तद् वा एतद् यद् एतद् आदित्यस्य परःकृष्णं रूपम् ॥ ChUp_3,4.3 ॥ अथ ये ऽस्योर्ध्वा रश्मयस् ता एवास्योर्ध्वा madhunìya÷ | गुह्या एवादेशा मधुकृतः । ब्रह्मैव पुष्पं । ता अमृता आपः ॥ ChUp_3,5.1 ॥ ते वा एते गुह्या आदेशा एतद् ब्रह्माभ्यतपन् । तस्याभितप्तस्य यशस् तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो ऽजायत ॥ ChUp_3,5.2 ॥ तद् व्यक्षरत् । तद् आदित्यम् अभितो ऽश्रयत् । तद् वा एतद् यद् एतद् आदित्यस्य मध्ये क्षोभत इव ॥ ChUp_3,5.3 ॥ ते वा एते रसानां रसाः । वेदा हि रसाः । तेषाम् एते रसाः । तानि वा एतान्य् अमृतानाम् अमृतानि । वेदा ह्य् अमृताः । तेषाम् एतान्य् अमृतानि ॥ ChUp_3,5.4 ॥ तद् यत् प्रथमम् अमृतं तद् वसव उपजीवन्त्य् अग्निना मुखेन । न वै देवा अश्नन्ति न पिबन्ति । एतद् एवामृतं दृष्ट्वा तृप्यन्ति ॥ ChUp_3,6.1 ॥ त एतद् एव रूपम् अभिसंविशन्ति । एतस्माद् रूपाद् उद्यन्ति ॥ ChUp_3,6.2 ॥ स य एतद् एवम् अमृतं वेद वसूनाम् एवैको भूत्वाग्निनैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति । स एतद् एव रूपम् अभिसंविशति । एतस्माद् रूपाद् उदेति ॥ ChUp_3,6.3 ॥ स यावद् आदित्यः पुरस्ताद् उदेता पश्चाद् अस्तम् एता वसूनाम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता ॥ ChUp_3,6.4 ॥ अथ यद् द्वितीयम् अमृतं तद् रुद्रा उपजीवन्तीन्द्रेण मुखेन । न वै देवा अश्नन्ति न पिबन्ति । एतद् एवामृतं दृष्ट्वा तृप्यन्ति ॥ ChUp_3,7.1 ॥ त एतद् एव रूपम् अभिसंविशन्ति । एतस्माद् रूपाद् उद्यन्ति ॥ ChUp_3,7.2 ॥ स य एतद् एवम् अमृतं वेद रुद्राणाम् एवैको भूत्वेन्द्रेणैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति । स एतद् एव रूपम् अभिसंविशति । एतस्माद् रूपाद् उदेति ॥ ChUp_3,7.3 ॥ स यावद् आदित्यः पुरस्ताद् उदेता पश्चाद् अस्तम् एता द्विस् तावद् दक्षिणत उदेतोत्तरतो ऽस्तम् एता रुद्राणाम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता ॥ ChUp_3,7.4 ॥ अथ यत् तृतीयम् अमृतं तद् आदित्या उपजीवन्ति वरुणेन मुखेन । न वै देवा अश्नन्ति न पिबन्ति । एतद् एवामृतं दृष्ट्वा तृप्यन्ति ॥ ChUp_3,8.1 ॥ त एतद् एव रूपम् अभिसंविशन्ति । एतस्माद् रूपाद् उद्यन्ति ॥ ChUp_3,8.2 ॥ स य एतद् एवम् अमृतं वेदादित्यानाम् एवैको भूत्वा वरुणेनैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति । स एतद् एव रूपम् अभिसंविशति । एतस्माद् रूपाद् उदेति ॥ ChUp_3,8.3 ॥ स यावद् आदित्यो दक्षिणत उदेतोत्तरतो ऽस्तम् एता द्विस् तावत् पश्चाद् उदेता पुरस्ताद् अस्तम् एतादित्यानाम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता ॥ ChUp_3,8.4 ॥ अथ यच् चतुर्थम् अमृतं तन् मरुत उपजीवन्ति सोमेन मुखेन । न वै देवा अश्नन्ति न पिबन्ति । एतद् एवामृतं दृष्ट्वा तृप्यन्ति ॥ ChUp_3,9.1 ॥ त एतद् एव रूपम् अभिसंविशन्ति । एतस्माद् रूपाद् उद्यन्ति ॥ ChUp_3,9.2 ॥ स य एतद् एवम् अमृतं वेद मरुताम् एवैको भूत्वा सोमेनैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति । स एतद् एव रूपम् अभिसंविशति । एतस्माद् रूपाद् उदेति ॥ ChUp_3,9.3 ॥ स यावद् आदित्यः पश्चाद् उदेता पुरस्ताद् अस्तम् एता द्विस् तावद् उत्तरत उदेता दक्षिणतो ऽस्तम् एता मरुताम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता ॥ ChUp_3,9.4 ॥ अथ यत् पञ्चमम् अमृतं तत् साध्या उपजीवन्ति ब्रह्मणा मुखेन । न वै देवा अश्नन्ति न पिबन्ति । एतद् एवामृतं दृष्ट्वा तृप्यन्ति ॥ ChUp_3,10.1 || त एतद् एव रूपम् अभिसंविशन्ति । एतस्माद् रूपाद् उद्यन्ति ॥ ChUp_3,10.2 || स य एतद् एवम् अमृतं वेद साध्यानाम् एवैको भूत्वा ब्रह्मणैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति । स एतद् एव रूपम् अभिसंविशति । एतस्माद् रूपाद् उदेति ॥ ChUp_3,10.3 || स यावद् आदित्य उत्तरत उदेता दक्षिणतो ऽस्तम् एता द्विस् तावद् ऊर्ध्वम् उदेतार्वाग् अस्तम् एता साध्यानाम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता ॥ ChUp_3,10.4 || अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तम् एतैकल एव मध्ये स्थाता । तद् एष श्लोकः ॥ ChUp_3,11.1 || न वै तत्र न निम्लोच । नोदियाय कदाचन । देवास् तेनाहं सत्येन । मा विराधिषि ब्रह्मणेति ॥ ChUp_3,11.2 || न ह वा अस्मा उदेति न निम्लोचति । सकृद् दिवा हैवास्मै भवति । य एताम् एवं ब्रह्मोपनिषदं वेद ॥ ChUp_3,11.3 || तद् धैतद् ब्रह्मा प्रजापतय उवाच । प्रजापतिर् मनवे । मनुः प्रजाभ्यः । तद् धैतद् उद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ChUp_3,11.4 || इदं वाव तज् ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्याय वान्तेवासिने ॥ ChUp_3,11.5 || नान्यस्मै कस्मैचन । यद्य् अप्य् अस्मा इमाम् अद्भिः परिगृहीतां धनस्य पूर्णां दद्याद् एतद् एव ततो भूय इति ॥ ChUp_3,11.6 || गायत्री वा इदं सर्वं भूतं यद् इदम् किञ्च । वाग् वै गायत्री । वाग् वा इदं सर्वं भूतं गायति च त्रायते च ॥ ChUp_3,12.1 || या वै सा गायत्रीयं वाव सा येयं पृथिवी । अस्यां हीदं सर्वं भूतं प्रतिष्ठितम् । एताम् एव नातिशीयते ॥ ChUp_3,12.2 || या वै सा पृथिवीयं वाव सा यद् इदम् अस्मिन् पुरुषे शरीरम् । अस्मिन् हीमे प्राणाः प्रतिष्ठिताः । एतद् एव नातिशीयन्ते ॥ ChUp_3,12.3 || यद् वै तत् पुरुषे शरीरम् इदं वाव तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे हृदयम् । अस्मिन् हीमे प्राणाः प्रतिष्ठिताः । एतद् एव नातिशीयन्ते ॥ ChUp_3,12.4 || सैषा चतुष्पदा षड्विधा गायत्री । तद् एतद् ऋचाभ्यनूक्तम् ॥ ChUp_3,12.5 || तावान् अस्य महिमा ततो ज्यायांश् च पुरुषः । पादो ऽस्य सर्वा भूतानि त्रिपाद् अस्यामृतं दिवीति ॥ ChUp_3,12.6 || यद् वै तद् ब्रह्मेतीदं वाव तद् यो ऽयं बहिर्धा पुरुषाद् आकाशः । यो वै स बहिर्धा पुरुषाद् आकाशः ॥ ChUp_3,12.7 || अयं वाव स यो ऽयम् अन्तः पुरुष आकाशः । यो वै सो ऽन्तः पुरुष आकाशः ॥ ChUp_3,12.8 || अयं वाव स यो ऽयम् अन्तर्हृदय आकाशः । तद् एतत् पूर्णम् अप्रवर्ति । पूर्णम् अप्रवर्तिनीं श्रियं लभते य एवं वेद ॥ ChUp_3,12.9 || तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः । स यो ऽस्य प्राङ् सुषिः स प्राणः । तच् चक्षुः । स आदित्यः । तद् एतत् तेजो ऽन्नाद्यम् इत्य् उपासीत । तेजस्व्य् अन्नादो भवति य एवं वेद ॥ ChUp_3,13.1 || अथ यो ऽस्य दक्षिणः सुषिः स व्यानः । तच् छ्रोत्रम् । स चन्द्रमाः । तद् एतच् छ्रीश् च यशश् चेत्य् उपासीत । श्रीमान् यशस्वी भवति य एवं वेद ॥ ChUp_3,13.2 || अथ यो ऽस्य प्रत्यङ् सुषिः सो ऽपानः । सा वाक् । सो ऽग्निः । तद् एतद् ब्रह्मवर्चसम् अन्नाद्यम् इत्य् उपासीत । ब्रह्मवर्चस्य् अन्नादो भवति य एवं वेद ॥ ChUp_3,13.3 || अथ यो ऽस्योदङ् सुषिः स समानः । तन् मनः । स पर्जन्यः । तद् एतत् कीर्तिश् च व्युष्टिश् चेत्युपासीत । कीर्तिमान् व्युष्टिमान् भवति य एवं वेद ॥ ChUp_3,13.4 || अथ यो ऽस्योर्ध्वः सुषिः स उदानः । स वायुः । स आकाशः । तद् एतद् ओजश् च महश् चेत्य् उपासीत । ओजस्वी महस्वान् भवति य एवं वेद ॥ ChUp_3,13.5 || ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः । स य एतान् एवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेदास्य कुले वीरो जायते । प्रतिपद्यते स्वर्गं लोकं य एतान् एवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ॥ ChUp_3,13.6 || अथ यद् अतः परो दिवो ज्योतिर् दीप्यते विश्वतःपृष्ठेषु सर्वतःपृष्ठेष्व् अनुत्तमेषूत्तमेषु लोकेष्व् इदं वाव तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे ज्योतिः । तस्यैषा दृष्टिर् यत्रैतद् अस्मिञ् छरीरे संस्पर्शेनोष्णिमानं विजानाति । तस्यैषा श्रुतिर् यत्रैतत् कर्णाव् अपिगृह्य निनदम् इव नदथुर् इवाग्नेर् इव ज्वलत उपशृनोति । तद् एतद् दृष्टं च श्रुतं चेत्य् उपासीत । चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ChUp_3,13.7 || सर्वं खल्व् इदं ब्रह्म तज्जलान् इति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुर् अस्मिंल् लोके पुरुषो भवति तथेतः प्रेत्य भवति । स क्रतुं कुर्वीत ॥ ChUp_3,14.1 || मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वम् इदम् अभ्यत्तो ऽवाक्य् अनादरः ॥ ChUp_3,14.2 || एष म आत्मा अन्तर्हृदये ऽणीयान् व्रीहेर् वा यवाद् वा सर्षपाद् वा श्यामाकाद् वा श्यामाकतण्डुलाद् वा । एष म आत्मा अन्तर्हृदये ज्यायान् पृथिव्या ज्यायान् अन्तरिक्षाज् ज्यायान् दिवो ज्यायान् एभ्यो लोकेभ्यः ॥ ChUp_3,14.3 || सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वम् इदम् अभ्यत्तो ऽवाक्यनादरः । एष म आत्मा अन्तर्हृदये । एतद् ब्रह्म । एतम् इतः प्रेत्याभिसंभविता अस्मीति यस्य स्याद् अद्धा न विचिकित्सा अस्ति । इति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ChUp_3,14.4 || अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति । दिशो ह्य् अस्य स्रक्तयो द्यौर् अस्योत्तरं बिलम् । स एष कोशो वसुधानस् तस्मिन् विश्वम् इदं श्रितम् ॥ ChUp_3,15.1 || तस्य प्राची दिग् जुहूर् नाम । सहमाना नाम दक्षिणा । राज्ञी नाम प्रतीची । सुभूता नामोदीची । तासां वायुर् वत्सः । स य एतम् एवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति । सो ऽहम् एतम् एवं वायुं दिशां वत्सं वेद । मा पुत्ररोदं रुदम् ॥ ChUp_3,15.2 || अरिष्टं कोशं प्रपद्ये ऽमुनामुनामुना । प्राणं प्रपद्ये ऽमुनामुनामुना । भूः प्रपद्ये ऽमुनामुनामुना । भुवः प्रपद्ये ऽमुनामुनामुना । स्वः प्रपद्ये ऽमुनामुनामुना ॥ ChUp_3,15.3 || स यद् अवोचं प्राणं प्रपद्य इति । प्रानो वा इदं सर्वं भूतं यद् इदं किंच । तम् एव तत् प्रापत्सि ॥ ChUp_3,15.4 || अथ यद् अवोचं भुवः प्रपद्य इत्य् अग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्य् एव तद् अवोचम् ॥ ChUp_3,15.6 || अथ यद् अवोचं स्वः प्रपद्य इत्य् ऋग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्य् एव तद् अवोचम् ॥ ChUp_3,15.7 || पुरुषो वाव यज्ञः । तस्य यानि चतुर्विंशतिवर्षाणि तत् प्रातःसवनम् । चतुर्विंशत्यक्षरा गायत्री । गायत्रं प्रातःसवनम् । तद् अस्य वसवो ऽन्वायत्ताः । प्राणा वाव वसवः । एते हीदं सर्वं वासयन्ति ॥ ChUp_3,16.1 || तं चेद् एतस्मिन् वयसि किंचिद् उपतपेत् स ब्रूयात् । प्राणा वसव इदं मे प्रातःसवनं माध्यंदिनं सवनम् अनुसंतनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेति । उद् धैव तत एत्य् अगदो ह भवति ॥ ChUp_3,16.2 || अथ यानि चतुश्चत्वारिंशद् वर्षाणि तन् माध्यंदिनं सवनम् । चतुश्चत्वारिंशदक्षरा त्रिष्टुप् । त्रैष्टुभं माध्यंदिनं सवनम् । तद् अस्य रुद्रा अन्वायत्ताः । प्राणा वाव रुद्राः । एते हीदं सर्वं रोदयन्ति ॥ ChUp_3,16.3 || तं चेद् एतस्मिन् वयसि किंचिद् उपतपेत् स ब्रूयात् । प्राणा रुद्रा इदं मे माध्यंदिनं सवनं तृतीयसवनम् अनुसंतनुतेति माहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेति । उद् धैव तत एत्य् अगदो ह भवति ॥ ChUp_3,16.4 || अथ यान्य् अष्टाचत्वारिंशद् वर्षाणि तत् तृतीयसवनम् । अष्टाचत्वारिंशदक्षरा जगती । जागतं तृतीयसवनम् । तद् अस्यादित्या अन्वायत्ताः । प्राणा वावादित्याः । एते हीदं सर्वम् आददते ॥ ChUp_3,16.5 || तं चेद् एतस्मिन् वयसि किंचिद् उपतपेत् स ब्रूयात् । प्राणा आदित्या इदं मे तृतीयसवनम् आयुर् अनुसंतनुतेति माहं प्राणानाम् आदित्यानां मध्ये यज्ञो विलोप्सीयेति । उद् धैव तत एत्य् अगदो हैव भवति ॥ ChUp_3,16.6 || एतद् ध स्म वै तद् विद्वान् आह महिदास ऐतरेयः । स किं म एतद् उपतपसि यो ऽहम् अनेन न प्रेष्याम् इति । स ह षोडशं वर्षशतम् अजीवत् । प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ChUp_3,16.7 || स यद् अशिशिषति यत् पिपासति यन् न रमते ता अस्य दीक्षाः ॥ ChUp_3,17.1 || अथ यद् अश्नाति यत् पिबति यद् रमते तद् उपसदैर् एति ॥ ChUp_3,17.2 || अथ यद् धसति यज् जक्षति यन् मैथुनं चरति स्तुतशस्त्रैर् एव तद् एति ॥ ChUp_3,17.3 || अथ यत् तपो दानम् आर्जवम् अहिंसा सत्यवचनम् इति ता अस्य दक्षिणाः ॥ ChUp_3,17.4 || तस्माद् आहुः सोष्यत्य् असोष्टेति । पुनर् उत्पादनम् एवास्य तत् । मरणम् एवावभृथः ॥ ChUp_3,17.5 || तद् धैतद् घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच । अपिपास एव स बभूव । सो ऽन्तवेलायाम् एतत् त्रयं प्रतिपद्येताक्षितम् अस्य् अच्युतम् असि प्राणसंशितम् असीति । तत्रैते द्वे ऋचौ भवतः ॥ ChUp_3,17.6 || आदित् प्रत्नस्य रेतसः । उद् वयं तमसस्परि । ज्योतिः पश्यन्त उत्तरम् । स्वः पश्यन्त उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् इति ज्योतिर् उत्तमम् इति ॥ ChUp_3,17.7 || मनो ब्रह्मेत्य् उपासीत । इत्य् अध्यात्मम् । अथाधिदैवतम् । आकाशो ब्रह्म । इत्य् उभयम् आदिष्टं भवत्य् अध्यात्मं चाधिदैवतं च ॥ ChUp_3,18.1 || तद् एतच् चतुष्पाद् ब्रह्म । वाक् पादः प्राणः पादश् चक्षुः पादः श्रोत्रं पादः । इत्य् अध्यात्मम् । अथाधिदैवतम् । अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादः । इत्य् उभयम् एवादिष्टं भवत्य् अध्यात्मं चाधिदैवतं च ॥ ChUp_3,18.2 || वाग् एव ब्रह्मणश् चतुर्थः पादः । सो ऽग्निना ज्योतिषा भाति च तपति च । भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ChUp_3,18.3 || प्राण एव ब्रह्मणश् चतुर्थः पादः । स वायुना ज्योतिषा भाति च तपति च । भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ChUp_3,18.4 || चक्षुर् एव ब्रह्मणश् चतुर्थः पादः । स आदित्येन ज्योतिषा भाति च तपति च । भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ChUp_3,18.5 || श्रोत्रम् एव ब्रह्मणश् चतुर्थः पादः । स दिग्भिर् ज्योतिषा भाति च तपति च । भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ChUp_3,18.6 || आदित्यो ब्रह्मेत्य् आदेशः । तस्योपव्याख्यानम् । असद् एवेदम् अग्र आसीत् । तत् सद् आसीत् । तत् समभवत् । तद् आण्डं निरवर्तत । तत् संवत्सरस्य मात्राम् अशयत । तन् निरभिद्यत । ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ ChUp_3,19.1 || तद् यद् रजतं सेयं पृथिवी । यत् सुवर्णं सा द्यौः । यज् जरायु ते पर्वताः । यद् उल्बं (स) समेघो नीहारः । या धमनयस् ता नद्यः । यद् वास्तेयम् उदकं स समुद्रः ॥ ChUp_3,19.2 || अथ यत् तद् अजायत सो ऽसाव् आदित्यः । तं जायमानं घोषा उलूलवो ऽनूदतिष्ठन्त् सर्वाणि च भूतानि सर्वे च कामाः । तस्मात् तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवो ऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ChUp_3,19.3 || स य एतम् एवं विद्वान् आदित्यं ब्रह्मेत्य् उपास्ते । अभ्याशो ह यद् एनं साधवो घोषा आ च गच्छेयुर् उप च निम्रेडेरन् निम्रेडेरन् ॥ ChUp_3,19.4 || जानश्रुतिर् ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस । स ह सर्वत आवसथान् मापयां चक्रे सर्वत एव मे ऽन्नम् अत्स्यन्तीति ॥ ChUp_4,1.1 ॥ अथ ह हंसा निशायाम् अतिपेतुः । तद् धैवं हंसो हंसम् अभ्युवाद । हो हो ऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिर् आततं तन् मा प्रसाङ्क्षीस् तत् त्वां मा प्रधाक्षीर् इति ॥ ChUp_4,1.2 ॥ तम् उ ह परः प्रत्युवाच कम् v अर एनम् एतत् सन्तं सयुग्वानम् इव रैक्वम् आत्थ इति । यो नु कथं सयुग्वा रैक्व इति ॥ ChUp_4,1.3 ॥ यथा कृताय विजितायाधरेयाः संयन्त्य् एवम् एनं सर्वं तद् अभिसमेति यत् किंच प्रजाः साधु कुर्वन्ति । यस् तद् वेद यत् स वेद स मयैतद् उक्त इति ॥ ChUp_4,1.4 ॥ तद् उ ह जानश्रुतिः पौत्रायण उपशुश्राव । स ह संजिहान एव क्षत्तारम् उवाचाङ्गारे ह सयुग्वानम् इव रैक्वम् आत्थेति । यो नु कथं सयुग्वा रैक्व इति ॥ ChUp_4,1.5 ॥ यथा कृताय विजितायाधरेयाः संयन्त्य् एवम् एनं सर्वं तद् अभिसमेति यत् किंच प्रजाः साधु कुर्वन्ति । यस् तद् वेद यत् स वेद स मयैतद् उक्त इति ॥ ChUp_4,1.6 ॥ स ह क्षत्तान्विष्य नाविदम् इति प्रत्येयाय । तं होवाच यत्रारे ब्राह्मणस्यान्वेषणा तद् एनम् अर्च्छेति ॥ ChUp_4,1.7 ॥ सो ऽधस्ताच् छकटस्य पामानं कषमाणम् उपोपविवेश । तं हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इति । अहं ह्य् अरा 3 इति ह प्रतिजज्ञे । स ह क्षत्ताविदम् इति प्रत्येयाय ॥ ChUp_4,1.8 ॥ तद् उ ह जानश्रुतिः पौत्रायणः ष शतानि गवां निष्कम् अश्वतरीरथं तद् आदाय प्रतिचक्रमे । तं हाभ्युवाद ॥ ChUp_4,2.1 ॥ रैक्वेमानि ष शतानि गवाम् अयं निष्को ऽयम् अश्वतरीरथः । अनु म एतां भगवो देवतां शाधि यां देवताम् उपास्स इति ॥ ChUp_4,2.2 ॥ तम् उ ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिर् अस्त्व् इति । तद् उ ह पुनर् एव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कम् अश्वतरीरथं दुहितरं तद् आदाय प्रतिचक्रमे ॥ ChUp_4,2.3 ॥ तं हाभ्युवाद । रैक्वेदं सहस्रं गवाम् अयं निष्को ऽयम् अश्वतरीरथ इयं जायायं ग्रामो यस्मिन्न् आस्से ऽन्व् एव मा भगवः शाधीति ॥ ChUp_4,2.4 ॥ तस्या ह मुखम् उपोद्गृह्णन्न् उवाचाजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति । ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास । तस्मै होवाच ॥ ChUp_4,2.5 ॥ वायुर् वाव संवर्गः । यदा वा अग्निर् उद्वायति वायुम् एवाप्येति । यदा सूर्यो ऽस्तम् एति वायुम् एवाप्येति । यदा चन्द्रो ऽस्तम् एति वायुम् एवाप्येति ॥ ChUp_4,3.1 ॥ यदाप उच्छुष्यन्ति वायुम् एवापियन्ति । वायुर् ह्य् एवैतान् सर्वान् संवृङ्क्ते । इत्य् अधिदैवतम् ॥ ChUp_4,3.2 ॥ अथाध्यात्मम् । प्राणो वाव सम्वर्गः । स यदा स्वपिति प्राणम् एव वाग् अप्य् एति । प्राणं चक्षुः । प्राणं श्रोत्रम् । प्राणं मनः । प्राणो ह्य् एवैतान् सर्वान् संवृङ्क्त इति ॥ ChUp_4,3.3 ॥ तौ वा एतौ द्वौ सम्वर्गौ । वायुर् एव देवेषु प्राणः प्राणेषु ॥ ChUp_4,3.4 ॥ अथ ह शौनकं च कापेयम् अभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे । तस्मा उ ह न ददतुः ॥ ChUp_4,3.5 ॥ स होवाच । महात्मनश् चतुरो देव एकः कः स जगार भुवनस्य गोपाः । तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन् बहुधा वसन्तम् । यस्मै वा एतद् अन्नं तस्मा एतन् न दत्तम् इति ॥ ChUp_4,3.6 ॥ तद् उ ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय । आत्मा देवानां जनिता प्रजानां हिरङ्यदंष्ट्रो बभसो ऽनसूरिः । महान्तम् अस्य महिमानम् आहुर् अनद्यमानो यद् अनन्नम् अत्ति । इति वै वयम् ब्रह्मचारिन् नेदम् उपास्महे दत्तास्मै भिक्षाम् इति ॥ ChUp_4,3.7 ॥ तस्मै उ ह ददुः । ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस् तत् कृतम् । तस्मात् सर्वासु दिक्ष्व् अन्नम् एव दश कृतम् । सैषा virì अन्नादी । तयेदं सर्वं दृष्टम् । सर्वम् अस्य इदं दृष्टं भवत्य् अन्नादो भवति य एवं वेद य एवं वेद ॥ ChUp_4,3.8 ॥ सत्यकामो ह जाबालो जबालां मातरम् आमन्त्रयां चक्रे । ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्व् अहम् अस्मीति ॥ ChUp_4,4.1 ॥ सा हैनम् उवाच । नाहम् एतद् वेद तात यद्गोत्रस् त्वम् असि । बह्व् अहम् चरन्ती परिचारिणी यौवने त्वाम् अलभे । साहम् एतन् न वेद यद्गोत्रस् त्वम् असि । जबाला तु नामाहम् अस्मि । सत्यकामो नाम त्वम् असि । स सत्यकाम एव जाबालो ब्रुवीथा इति ॥ ChUp_4,4.2 ॥ स ह हारिद्रुमतं गौतमम् एत्योवाच । ब्रह्मचर्यं भगवति वत्स्यामि । उपेयां भगवन्तम् इति ॥ ChUp_4,4.3 ॥ तं होवाच किंगोत्रो नु सोम्यासीति । स होवाच । नाहम् एतद् वेद भो यद्गोत्रो ऽहम् अस्मि । अपृच्छं मातरम् । सा मा प्रत्यब्रवीद् बह्व् अहम् चरन्ती परिचरिणी यौवने त्वाम् अलभे । साहम् एतन् न वेद यद्गोत्रस् त्वम् असि । जबाला तु नामाहम् अस्मि । सत्यकामो नाम त्वम् असीति । सो ऽहं सत्यकामो जाबालो ऽस्मि भो इति ॥ ChUp_4,4.4 ॥ तं होवाच । नैतद् अब्रह्मणो विवक्तुम् अर्हति । समिधं सोम्याहर । उप त्वा नेष्ये न सत्याद् अगा इति । तम् उपनीय कृशानाम् अबलानां चतुःशता गा निराकृत्य उवाचेमाः सोम्यानुसंव्रजेति । ता अभिप्रस्थापयन्न् उवाच । नासहस्रेणावर्तेयेति । स ह वर्षगणं प्रोवास । ता यदा सहस्रं सम्पेदुः ॥ ChUp_4,4.5 ॥ अथ हैनम् ऋषभो ऽभ्युवाद सत्यकाम 3 इति । भगव इति ह प्रतिशुश्राव । प्राप्ताः सोम्य सहस्रं स्मः । प्रापय न आचार्यकुलम् ॥ ChUp_4,5.1 ॥ ब्रह्मणश् च ते पादं ब्रवाणि इति । ब्रवीतु मे भगवान् इति । तस्मै होवाच । प्राची दिक् कला । प्रतिची दिक् कला । दक्षिणा दिक् कला । उदीची दिक् कला । एष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान् नाम ॥ ChUp_4,5.2 ॥ स य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणः प्रकाशवान् इत्य् उपास्ते प्रकाशवान् अस्मिंल् लोके भवति । प्रकाशवतो ह lokä जयति य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणः प्रकाशवान् इत्य् उपास्ते ॥ ChUp_4,5.3 ॥ अग्निष्टे पादं वक्तेति । स ह श्वो भूते गा अभिप्रस्थापयां चकार । ता यत्राभिसायं बभूवुस् तत्राग्निम् उपसमाधाय गा उपरुध्य समिधम् आधाय पश्चाद् अग्नेः प्राङ् उपोपविवेश ॥ ChUp_4,6.1 ॥ तम् अग्निर् अभ्युवाद सत्यकाम 3 इति । भगव इति ह प्रतिशुश्राव ॥ ChUp_4,6.2 ॥ ब्रह्मणः सोम्य ते पादं ब्रवाणीति । ब्रवीतु मे भगवान् इति । तस्मै ह उवाच । पृथिवी कला । अन्तरिक्षं कला । द्यौः कला । समुद्रः कला । एष वै सोम्य चतुष्कलः पादो ब्रह्मणो ऽनन्तवान् नाम ॥ ChUp_4,6.3 ॥ स य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणो ऽनन्तवान् इत्य् उपास्ते ऽनन्तवान् अस्मिंल् लोके भवति । अनन्तवतो ह lokä जयति य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणो ऽनन्तवान् इत्य् उपास्ते ॥ ChUp_4,6.4 ॥ ब्रह्मणः सोम्य ते पादं ब्रवाणीति । ब्रवीतु मे भगवान् इति । तस्मै होवाच । अग्निः कला । सूर्यः कला । चन्द्रः कला । विद्युत् कला । एष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान् नाम ॥ ChUp_4,7.3 ॥ स य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणो ज्योतिष्मान् इत्य् उपास्ते ज्योतिष्मान् अस्मिंल् लोके भवति । ज्योतिष्मतो ह lokä जयति य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणो ज्योतिष्मान् इत्य् उपास्ते ॥ ChUp_4,7.4 ॥ मद्गुष्टे पादं वक्तेति । स ह श्वो भूते गा अभिप्रस्थापयां चकार । ता यत्राभिसायं बभूवुस् तत्राग्निम् उपसमाधाय गा उपरुध्य समिधम् आधाय पश्चाद् अग्नेः प्राङ् उपोपविवेश ॥ ChUp_4,8.1 ॥ तं मद्गुर् उपनिपत्याभ्युवाद सत्यकाम 3 इति । भगव इति ह प्रतिशुश्राव ॥ ChUp_4,8.2 ॥ ब्रह्मणः सोम्य ते पादं ब्रवाणीति । ब्रवीतु मे भगवान् इति । तस्मै होवाच । प्राणः कला । चक्षुः कला । श्रोत्रं कला । मनः कला । एष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान् नाम ॥ ChUp_4,8.3 ॥ स य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मण आयतनवान् इत्य् उपास्त आयतनवान् अस्मिंल् लोके भवति । आयतनवतो ह lokä जयति य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मण आयतनवान् इत्य् उपास्ते ॥ ChUp_4,8.4 ॥ प्राप हाचर्यकुलम् । तम् आचर्यो ऽभ्युवाद सत्यकाम 3 इति । भगव इति ह प्रतिशुश्राव ॥ ChUp_4,9.1 ॥ ब्रह्मविद् इव वै सोम्य भासि । को नु त्वानुशशासेति । अन्ये मनुष्येभ्य इति ह प्रतिजज्ञे । भगवांस् त्व् एव मे कामे ब्रूयात् ॥ ChUp_4,9.2 ॥ श्रुतं ह्य् एव मे भगवद्दृशेभ्य आचार्याद् धैव विद्या विदिता साधिष्ठं प्रापतीति । तस्मै ह एतद् एव उवाच । अत्र ह न किंचन वीयायेति वीयायेति ॥ ChUp_4,9.3 ॥ उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचार्यम् उवास । तस्य ह द्वादश वार्षान्य् अग्नीन् परिचचार । स ह स्मान्यान् अन्तेवासिनः समावर्तयंस् तं ह स्मैव न समावर्तयति ॥ ChUp_4,10.1 || तं जायोवाच तप्तो ब्रह्मचारी कुशलम् अग्नीन् परिचचारीत् । मा त्वा अग्नयः परिप्रवोचन् । प्रब्रूह्य् अस्मा इति । तस्मै हाप्रोच्यैव प्रवासां चक्रे ॥ ChUp_4,10.2 || स ह व्याधिना अनशितुं दध्रे । तम् आचार्यजाया उवाच ब्रह्मचारिन्न् अशान । किं नु न अश्नासि इति । स ह उवाच बहव इमे ऽस्मिन् पुरुषे कामा नानात्यायाः । व्याधीभीः प्रतिपूर्णो ऽस्मि । न अस्/इष्यामि इति ॥ ChUp_4,10.3 || अथ हाग्नयः समूदिरे । तप्तो ब्रह्मचारी कुशलं नः पर्यचारीत् । हन्तास्मै प्रब्रवामेति तस्मै होचुः । प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ ChUp_4,10.4 || स होवाच । विजानाम्य् अहं यत् प्राणो ब्रह्म । कं च तु खं च न विजानामीति । ते होचुः । यद् वाव कं तद् एव खम् । यद् एव खं तद् एव कम् इति । प्राणं च हास्मै तद् आकाशं चोचुः ॥ ChUp_4,10.5 || अथ हैनं गार्हपत्यो ऽनुशशास पृथिव्य् अग्निर् अन्नम् आदित्य इति । य एष आदित्ये पुरुषो दृश्यते सो ऽहम् अस्मि स एव अहम् अस्मि इति ॥ ChUp_4,11.1 || स य एतम् एवं विद्वान् उपास्ते । अपहते पापकृत्याम् । लोकी भवति । सर्वम् आयुर् एति । ज्योग् जीवति । न अस्य अवरपुरुषाः क्षीयन्ते । उप वयं तं भुञ्जामो ऽस्मिंश् च लोके ऽमुष्मिंश् च । य एतम् एवं विद्वान् उपास्ते ॥ ChUp_4,11.2 || अथ ह एनम् अन्वाहार्यपचनो ऽनुशशास आपो दिशो नक्षत्राणि चन्द्रमा इति । य एष चन्द्रमसि पुरुषो दृष्यते सो ऽहम् अस्मि स एव अहम् अस्मि इति ॥ ChUp_4,12.1 || स य एतम् एवं विद्वान् उपास्ते । अपहते पापकृत्याम् । लोकी भवति । सर्वम् आयुर् एति । ज्योग् जीवति । न अस्य अवरपुरुषाः क्षीयन्ते । उप वयं तं भुञ्जामो ऽस्मिंश् च लोके ऽमुष्मिंश् च । य एतम् एवं विद्वान् उपास्ते ॥ ChUp_4,12.2 || अथ हैनम् आहवनीयो ऽनुशशास प्राण आकाशो द्यौर् विद्युद् इति । य एष विद्युति पुरुषो दृश्यते सो ऽहम् अस्मि स एवाहम् अस्मीति ॥ ChUp_4,13.1 || स य एतम् एवं विद्वान् उपास्ते । अपहते पापकृत्याम् । लोकी भवति । सर्वम् अयुर् एति । ज्योग् जीवति । नास्यावरपुरुषाः क्षीयन्ते । उप वयं तं भुञ्जामो ऽस्मिंश् च लोके ऽमुष्मिंश् च । य एतम् एवं विद्वान् उपास्ते ॥ ChUp_4,13.2 || ते होचुः । उपकोसलैषा सोम्य ते ऽस्मद्विद्यात्मविद्या च । आचार्यस् तु ते गतिं वक्तेति । आजगाम हास्याचार्यः । तम् आचार्यो ऽभ्युवादोपकोसल 3 इति ॥ ChUp_4,14.1 || भगव इति ह प्रतिशुश्राव । ब्रह्मविद इव सोम्य मुखं भाति । को नु त्वानुशशासेति । को नु मानुशिश्याद् भो इतीहापेव निह्नुते । इमे नूनम् ईदृशा अन्यादृशा इतीहाग्नीन् अभ्यूदे । किं नु सोम्य किल ते ऽवोचन्न् इति ॥ ChUp_4,14.2 || इदम् इति ह प्रतिजज्ञे । लोकान् वाव किल सोम्य ते ऽवोचन् । अहं तु ते तद् वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवम् एवंविदि पापं कर्म न श्लिष्यत इति । ब्रवीतु मे भगवान् इति । तस्मै होवाच ॥ ChUp_4,14.3 || य एषो ऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच । एतद् अमृतम् अभयम् एतद् ब्रह्मेति । तद् यद्य् अप्य् अस्मिन् सर्पिर् वोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ ChUp_4,15.1 || एतं संयद्वाम इत्य् आचक्षते । एतं हि सर्वाणि वामान्य् अभिसंयन्ति । सर्वाण्य् एनं वामान्य् अभिसंयन्ति य एवं वेद ॥ ChUp_4,15.2 || एष उ एव वामनीः । एष हि सर्वाणि वामानि नयति । सर्वाणि वामानि नयति य एवं वेद ॥ ChUp_4,15.3 || एष उ एव भामनीः । एष हि सर्वेषु लोकेषु भाति । सर्वेषु लोकेषु भाति य एवं वेद ॥ ChUp_4,15.4 || अथ यद् उ चैवास्मिञ् छव्यं कुर्वन्ति यदि च नार्चिषम् एवाभिसंभवन्ति । अर्चिषो ऽहः । अह्न आपूर्यमाणपक्षम् । आपूर्यमाणपक्षाद् यान् षड् उदङ्ङ् एति मासांस् तान् । मासेभ्यः संवत्सरम् । संवत्सराद् आदित्यम् । आदित्याच् चन्द्रमसम् । चन्द्रमसो विद्युतम् । तत् पुरुषो ऽमानवः । स एनान् ब्रह्म गमयति । एष देवपथो ब्रह्मपथः । एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्ते नावर्तन्ते ॥ ChUp_4,15.5 || एष ह वै यज्ञो यो ऽयं पवते । एष ह यन्न् इदं सर्वं पुनाति । यद् एष यन्न् इदं सर्वं पुनाति । तस्माद् एष एव यज्ञः । तस्य मनश् च वाक् च वर्तनी ॥ ChUp_4,16.1 || तयोर् अन्यतरां मनसा संस्करोति ब्रह्मा । वाचा होताध्वर्युर् उद्गातान्यतराम् । स यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यववदति ॥ ChUp_4,16.2 || अन्यतराम् एव वर्तनीं संस्करोति । हीयते ऽन्यतरा । स यथैकपाद् व्रजन् रथो वैकेन चक्रेण वर्तमानो रिष्यत्य् एवम् अस्य यज्ञो रिष्यति । यज्ञं रिष्यन्तं यजमानो ऽनु रिष्यति । स इष्ट्वा पापीयान् भवति ॥ ChUp_4,16.3 || अथ यत्र उपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यववदत्य् उभे एव वर्तनी संस्कुर्वन्ति । न हीयते ऽन्यतरा ॥ ChUp_4,16.4 || स यथोभयपाद् व्रजन् रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्य् एवम् अस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानो ऽनु प्रतितिष्ठति । स इष्ट्वा श्रेयान् भवति ॥ ChUp_4,16.5 || प्रजापतिर् लोकान् अभ्यतपत् । तेषां तप्यमानानां रसान् प्रावृहत् । अग्निं पृथिव्याः । वायुम् अन्तरिक्षात् । आदित्यं दिवः ॥ ChUp_4,17.1 || स एतास् तिस्रो देवता अभ्यतपत् । तासां तप्यमानानां रसान् प्रावृहत् । अग्नेर् ऋचः । वायोर् यजूंषि । सामान्य् आदित्यात् ॥ ChUp_4,17.2 || स एतां त्रयीं विद्याम् अभ्यतपत् । तस्यास् तप्यमानाया रसान् प्रावृहत् । भूर् इत्य् ऋग्भ्यः । भुवर् इति यजुर्भ्यः । स्वर् इति सामभ्यः ॥ ChUp_4,17.3 || तद् यद्य् ऋक्तो रिष्येद् भूः स्वाहेति गार्हपत्ये जुहुयात् । ऋचाम् एव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टं संदधाति ॥ ChUp_4,17.4 || अथ यदि यजुष्टो रिष्येद् भुवः स्वाहेति दक्षिणाग्नौ जुहुयात् । यजुषाम् एव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टं संदधाति ॥ ChUp_4,17.5 || अथ यदि सामतो रिष्येत् स्वः स्वाहेत्य् आहवनीये जुहुयात् । साम्नाम् एव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टं संदधाति ॥ ChUp_4,17.6 || तद् यथा लवणेन सुवर्णं संदध्यात् । सुवर्णेन रजतं रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ChUp_4,17.7 || एवम् एषां लोकानाम् आसां देवतानाम् अस्यास् त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टं संदधाति । भेषजकृतो ह वा एष यज्ञो यत्रैवंविद् ब्रह्मा भवति ॥ ChUp_4,17.8 || एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद् ब्रह्मा भवति । एवंविदं ह वा एषा ब्रह्माणम् अनु गाथा । यतो यत आवर्तते तत् तद् गच्छति ॥ ChUp_4,17.9 || मानवः । ब्रह्मैवैक ऋत्विक् कुरून् अश्वाभिरक्षति । एवंविद् ध वै ब्रह्मा यज्ञं यजमानं सर्वांश् चर्त्विजो ऽभिरक्षति । तस्माद् एवंविदम् एव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ ChUp_4,17.10 || यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश् च ह वै श्रेष्ठश् च भवति । प्राणो वाव ज्येष्ठश् च श्रेष्ठश् च ॥ ChUp_5,1.1 ॥ यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति । वाग् वाव वसिष्ठः ॥ ChUp_5,1.2 ॥ यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्य् अस्मिंश् च लोके ऽमुष्मिंश् च । चक्षुर् वाव प्रतिष्ठा ॥ ChUp_5,1.3 ॥ यो ह वै संपदं वेद सं हास्मै कामाः पद्यन्ते दैवाश् च मानुषाश् च । श्रोत्रं वाव संपत् ॥ ChUp_5,1.4 ॥ यो ह वा आयतनं वेदायतनं ह स्वानां भवति । मनो ह वा आयतनम् ॥ ChUp_5,1.5 ॥ अथ ह प्राणा अहंश्रेयसि व्यूदिरे । अहं श्रेयान् अस्म्य् अहं श्रेयान् अस्मीति ॥ ChUp_5,1.6 ॥ ते ह प्राणाः प्रजापतिं पितरम् एत्योचुः भगवन् को नः श्रेष्ठ इति । तान् होवाच । यस्मिन् व उत्क्रान्ते शरीरं पापिष्ठतरम् इव दृश्येत स वः श्रेष्ठ इति ॥ ChUp_5,1.7 ॥ सा ह वाग् उच्चक्राम । सा संवत्सरं प्रोष्य पर्येत्योवाच । कथम् अशकतर्ते मज् जीवितुम् इति । यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवम् इति । प्रविवेश ह वाक् ॥ ChUp_5,1.8 ॥ चक्षुर् होच्चक्राम । तत् संवत्सरं प्रोष्य पर्येत्योवाच । कथम् अशकतर्ते मज् जीवितुम् इति । यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा ӭण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवम् इति । प्रविवेश ह चक्षुः ॥ ChUp_5,1.9 ॥ श्रोत्रं होच्चक्राम । तत् संवत्सरं प्रोष्य पर्येत्योवाच कथम् अशकतर्ते मज् जीवितुम् इति । यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा ध्यायन्तो मनसैवम् इति । प्रविवेश ह श्रोत्रम् ॥ ChUp_5,1.10 || मनो होच्चक्राम । तत् संवत्सरं प्रोष्य पर्येत्योवाच । कथम् अशकतर्ते मज् जीवितुम् इति । यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेणैवम् इति । प्रविवेश ह मनः ॥ ChUp_5,1.11 || अथ ह प्राण उच्चिक्रमिषन् स यथा सुहयः pa¬vÅÓaÓaÇkÆn saækhided evam इतरान् प्राणान् समखिदत् । तं हाभिसमेत्योचुः । भगवन्न् एधि । त्वं नः श्रेष्ठो ऽसि । मोत्क्रमीर् इति ॥ ChUp_5,1.12 || अथ हैनं वाग् उवाच । यद् अहं वसिष्ठो ऽस्मि त्वं तद्वसिष्ठो ऽसीति । अथ हैनं चक्षुर् उवाच । यद् अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ ChUp_5,1.13 || अथ हैनं श्रोत्रम् उवाच । यद् अहं संपद् अस्मि त्वं तत्संपद् असीति । अथ हैनं मन उवाच । यद् अहम् आयतनम् अस्मि त्वं तदायतनम् असीति ॥ ChUp_5,1.14 || न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्य् आचक्षते । प्राणा इत्य् एवाचक्षते । प्राणो ह्य् एवैतानि सर्वाणि भवति ॥ ChUp_5,1.15 || स होवाच किं मे ऽन्नं भविष्यतीति । यत् किंचिद् इदम् आ श्वभ्य आ शकुनिभ्य इति होचुः । तद् वा एतद् अनस्यान्नम् । अनो ह वै नाम प्रत्यक्षम् । न ह वा एवंविदि किंचनानन्नं भवतीति ॥ ChUp_5,2.1 ॥ स होवाच किं मे वासो भविष्यतीति । आप इति होचुः । तस्माद् वा एतद् अशिष्यन्तः पुरस्ताच् चोपरिष्टाच् चाद्भिः परिदधति । लम्भुको ह वासो भवति । अनग्नो ह भवति ॥ ChUp_5,2.2 ॥ तद् धैतत् सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच । यद्य् अप्य् एनच् छुष्काय स्थाणवे ब्रूयाज् जायेरन्न् एवास्मिञ् छाखाः प्ररोहेयुः पलाशानीति ॥ ChUp_5,2.3 ॥ अथ यदि महज् जिगमिषेत्, अमावास्यायाम् दीक्षित्वा पौर्णमास्यां रात्रौ सर्वौषधस्य मन्थम् दधिमधुनोर् उपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् ॥ ChUp_5,2.4 ॥ वसिष्ठाय स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् । प्रतिष्ठायै स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् । संपदे स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् । आयतनाय स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् ॥ ChUp_5,2.5 ॥ अथ pratis­pyäjalau मन्थम् आधाय जपति । अमो नामासि । अमा हि ते सर्वम् इदम् । स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः । स मा ज्यैष्ठ्यं श्रैष्ठ्यं राज्यम् आधिपत्यं गमयतु । अहम् एवेदं सर्वम् असानीति ॥ ChUp_5,2.6 ॥ अथ खल्व् एतयर्चा पच्छ आचामति । तत् सवितुर् वृणीमह इत्य् आचामति । वयं देवस्य भोजनम् इत्य् आचामति । श्रेष्ठं सर्वधातमम् इत्य् आचामति । तुरं भगस्य धीमहीति सर्वं पिबति । निर्णिज्य कंसं चमसं वा पश्चाद् अग्नेः संविशति । चर्मणि वा स्थण्डिले वा वाचंयमो ऽप्रसाहः । स यदि स्त्रियं पश्येत् समृद्धं कर्मेति विद्यात् ॥ ChUp_5,2.7 ॥ तद् एष श्लोकः । यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने तस्मिन् स्वप्ननिदर्शने ॥ ChUp_5,2.8 ॥ श्वेतकेतुर् हारुणेयः पञ्चालानां समितिम् एयाय । तं ह प्रवाहणो जैवलिर् उवाच । कुमारानु त्वा अशिषत् पितेति । अनु हि भगव इति ॥ ChUp_5,3.1 ॥ वेत्थ यद् इतो ऽधि प्रजाः प्रयन्तीति । न भगव इति । वेत्थ यथा पुनर् आवर्तन्त 3 इति । न भगव इति । वेत्थ पथोर् देवयानस्य पितृयाणस्य च व्यावर्तना 3 इति । न भगव इति ॥ ChUp_5,3.2 ॥ वेत्थ यथासौ लोको न संपूर्यत 3 इति । न भगव इति । वेत्थ यथा पञ्चम्याम् आहुताव् आपः पुरुषवचसो भवन्तीति । नैव भगव इति ॥ ChUp_5,3.3 ॥ अथानु किम् अनु शिष्ठो ऽवोचथा यो हीमानि न विद्यात् । कथं सो ऽनुशिष्टो ब्रुवीतेति । स हायस्तः पितुर् अर्धम् एयाय । तं होवाचाननुशिष्य वाव किल मा भगवान् अब्रवीद् अनु त्वाशिषम् इति ॥ ChUp_5,3.4 ॥ पञ्च मा राजन्यबन्धुः प्रश्नान् अप्राक्षीत् । तेषां नैकंचनाशकं विवक्तुम् इति । स होवाच यथा मा त्वं तदैतान् अवदो यथाहम् एषां नैकंचन वेद । यद्य् अहम् इमान् अवेदिष्यं कथं ते नावक्ष्यम् इति ॥ ChUp_5,3.5 ॥ स ह गौतमो राज्ञो ऽर्धम् एयाय । तस्मै ह प्राप्तायार्हां चकार । स ह प्रातः सभाग उदेयाय । तं होवाच । मानुषस्य भगवन् गौतम वित्तस्य वरं वृणीथा इति । स होवाच । तवैव राजन् मानुषं वित्तम् । याम् एव कुमारस्यान्ते वाचम् abhëathÃs ताम् एव मे ब्रूहीति । स ह कृच्छ्री बभूव ॥ ChUp_5,3.6 ॥ तं ह चिरं वसेत्य् आज्ञापयां चकार । तं होवाच । यथा मा त्वं गौतमावदः । यथेयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति । तस्माद् उ सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनम् अभूद् इति । तस्मै होवाच ॥ ChUp_5,3.7 ॥ असौ वाव लोको गौतमाग्निः । तस्यादित्य एव समित् । रश्मयो धूमः । अहर् अर्चिः । चन्द्रमा अङ्गाराः । नक्षत्राणि विस्फुलिङ्गाः ॥ ChUp_5,4.1 ॥ तस्मिन्न् एतस्मिन्न् अग्नौ देवाः श्रद्धां जुह्वति । तस्या आहुतेः सोमो राजा संभवति ॥ ChUp_5,4.2 ॥ पर्जन्यो वाव गौतमाग्निः । तस्य वायुर् एव समित् । अभ्रं धूमः । विद्युद् अर्चिः । अशनिर् अङ्गाराः । ह्रादुनयो विस्फुलिङ्गाः ॥ ChUp_5,5.1 ॥ तस्मिन्न् एतस्मिन्न् अग्नौ देवाः सोमं राजानं जुह्वति । तस्या आहुतेर् वर्षं संभवति ॥ ChUp_5,5.2 ॥ पृथिवी वाव गौतमाग्निः । तस्याः सम्वत्सर एव समित् । आकाशो धूमः । रात्रिर् अर्चिः । दिशो ऽङ्गाराः । अवान्तरदिशो विस्फुलिङ्गाः ॥ ChUp_5,6.1 ॥ तस्मिन्न् एतस्मिन्न् अग्नौ देवा वर्षं जुह्वति । तस्या आहुतेर् अन्नं संभवति ॥ ChUp_5,6.2 ॥ पुरुषो वाव गौतमाग्निः । तस्य वाग् एव समित् । प्राणो धूमः । जिह्वार्चिः । चक्षुर् अङ्गाराः । श्रोत्रं विस्फुलिङ्गाः ॥ ChUp_5,7.1 ॥ तस्मिन्न् एतस्मिन्न् अग्नौ देवा अन्नं जुह्वति । तस्या आहुतेर् रेतः सम्भवति ॥ ChUp_5,7.2 ॥ योषा वाव गौतमाग्निः । तस्या उपस्थ एव समित् । यद् उपमन्त्रयते स धूमः । योनिर् अर्चिः । यद् अन्तः करोति ते ऽङ्गाराः । अभिनन्दा विस्फुलिङ्गाः ॥ ChUp_5,8.1 ॥ तस्मिन्न् एतस्मिन्न् अग्नौ देवा रेतो जुह्वति । तस्या आहुतेर् गर्भः संभवति ॥ ChUp_5,8.2 ॥ इति तु पञ्चम्याम् आहुताव् आपः पुरुषवचसो भवन्तीति । स उल्बावृतो गर्भो दश वा नव वा मासान् अन्तः शयित्वा यावद् वाथ जायते ॥ ChUp_5,9.1 ॥ स जातो यावदायुषं जीवति । तं प्रेतं दिष्टम् इतो ऽग्नय एव हरन्ति यत एवेतो यतः संभूतो भवति ॥ ChUp_5,9.2 ॥ तद् य इत्थं विदुः । ये चेमे ऽरण्ये श्रद्धा तप इत्य् उपासते । ते ऽर्चिषम् अभिसंभवन्ति । अर्चिषो ऽहः । अह्न आपूर्यमाणपक्षम् । आपूर्यमाणपक्षाद् यान् षड् उदङ्ङ् एति मासांस् तान् ॥ ChUp_5,10.1 || मासेभ्यः संवत्सरम् । संवत्सराद् आदित्यम् । आदित्याच् चन्द्रमसम् । चन्द्रमसो विद्युतम् । तत् पुरुषो ऽमानवः । स एनान् ब्रह्म गमयति । एष देवयानः पन्था इति ॥ ChUp_5,10.2 || अथ य इमे ग्राम इष्टापूर्ते दत्तम् इत्य् उपासते । ते धूमम् अभिसंभवन्ति । धूमाद् रात्रिम् । रात्रेर् अपरपक्षम् । अपरपक्षाद् यान् षड् दक्षिणइति मासांस् तान् । नैते संवत्सरम् अभिप्राप्नुवन्ति ॥ ChUp_5,10.3 || मासेभ्यः पितृलोकम् । पितृलोकाद् आकाशम् । आकासाच् चन्द्रमसम् । एष सोमो राजा । तद् देवानाम् अन्नम् । तं देवा भक्षयन्ति ॥ ChUp_5,10.4 || तस्मिन् यवात्संपातम् उषित्वाथैतम् एवाध्वानं पुनर् निवर्तन्ते । आकाशम् । आकाशाद् वायुम् । वायुर् भूत्वा धूमो भवति । धूमो भूत्वाभ्रं भवति ॥ ChUp_5,10.5 || अभ्रं भूत्वा मेघो भवति । मेघो भूत्वा प्रवर्षति । त इह व्रीहियवा ओषधिवनस्पतयस् तिलमासा इति जायन्ते ऽतो वै खलु दुर्निष्प्रपतरम् । यो यो ह्य् अन्नम् अत्ति यो रेतः सिञ्चति तद् भूय एव भवति ॥ ChUp_5,10.6 || तद् य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिम् आपद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । अथ य इह कपूयचरणा अभ्याशो ह यत् ते कपूयां योनिम् आपद्येरञ् श्वयोनिम् वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ChUp_5,10.7 || अथैतयोः पथोर् न कतरेणचन तानीमानि क्षुद्राण्य् असकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेति । एतत् तृतीयं स्थानम् । तेनासौ लोको न संपूर्यते । तस्माज् जुगुप्सेत । तद् एष श्लोकः ॥ ChUp_5,10.8 || स्तेनो हिरण्यस्य सुरां पिबंश् च । गुरोस् तल्पम् आवसन् ब्रह्महा च । एते पतन्ति चत्वारः पञ्चमश् चाचरंस् तैर् इति ॥ ChUp_5,10.9 || अथ ह य एतान् एवं पञ्चाग्नीन् वेद न सह तैर् अप्य् आचरन् पाप्मना लिप्यते । शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद ॥ ChUp_5,10.10 || प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिर् इन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस् ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमांसां चक्रुः । को न आत्मा किं ब्रह्मेति ॥ ChUp_5,11.1 || ते ह संपादयां चक्रुः । उद्दालको वै भगवन्तो ऽयम् आरुणिः संप्रतीमम् आत्मानं वैश्वानरम् अध्येति । तं हन्ताभ्यागच्छामेति । तं हाभ्याजग्मुः ॥ ChUp_5,11.2 || स ह संपादयां चकार । प्रक्ष्यन्ति माम् इमे महाशाला महाश्रोत्रियाः । तेभ्यो न सर्वम् इव प्रतिपत्स्ये । हन्ताहम् अन्यम् अभ्यनुशासानीति ॥ ChUp_5,11.3 || तान् होवाच । अश्वपतिर् वै भगवन्तो ऽयं कैकेयः संप्रतीमम् आत्मानं वैश्वानरम् अध्येति । तं हन्ताभ्यागच्छामेति । तं हाभ्याजग्मुः ॥ ChUp_5,11.4 || तेभ्यो ह प्राप्तेभ्यः पृथग् अर्हाणि कारयां चकार । स ह प्रातः संजिहान उवाच । न मे स्तेनो जनपदे न कदर्यो न मद्यपः । नानाहिताग्निर् नाविद्वान् न स्वैरी स्वैरिणी कुतः । यक्ष्यमाणो वै भगवन्तो ऽहम् अस्मि । यावद् एकैकस्मा ऋत्विजे धनं दास्यामि तावद् भगवद्भ्यो दास्यामि । वसन्तु भगवन्त इति ॥ ChUp_5,11.5 || ते होचुः । येन हैवार्थेन पुरुषश् चरेत् तं हैव वदेत् । आत्मानम् एवेमं वैश्वानरं संप्रत्य् अध्येषि । तम् एव नो ब्रूहीति ॥ ChUp_5,11.6 || तान् होवाच । प्रातर् वः प्रतिवक्तास्मीति । ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे । तान् हानुपनीयैवैतद् उवाच ॥ ChUp_5,11.7 || औपमन्यव कं त्वम् आत्मानम् उपास्स इति । दिवम् एव भगवो राजन्न् इति होवाच । एष वै सुतेजा आत्मा वैश्वानरो यं त्वम् आत्मानम् उपास्से । तस्मात् तव सुतं प्रसुतम् आसुतं कुले दृश्यते ॥ ChUp_5,12.1 || अत्स्य् अन्नं पश्यसि प्रियम् । अत्त्य् अन्नं पश्यति प्रियम् भवत्य् अस्य ब्रह्मवर्चसं कुले ये एतम् एवम् आत्मानं वैश्वानरम् उपास्ते । मूधा त्व् एष आत्मन इति होवाच । मूर्धा ते व्यपतिष्यद् यन् मां नागमिष्य इति ॥ ChUp_5,12.2 || अथ होवाच सत्ययज्ञं पौलुषिम् । प्राचीनयोग्य कं त्वम् आत्मानम् उपास्स इति । आदित्यम् एव भगवो राजन्न् इति होवाच । एष वै विश्वरूप आत्मा वैश्वानरो यं त्वम् आत्मानम् उपास्ते । तस्मात् तव बहु विश्वरूपं कुले दृश्यते ॥ ChUp_5,13.1 || प्रवृत्तो ऽश्वतरीरथो दासी निष्कः । अत्स्य् अन्नं पश्यसि प्रियम् । अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते । चक्षुष् ट्व् एतद् आत्मन इति होवाच । अन्धो ऽभविष्यो यन् मां नागमिष्य इति ॥ ChUp_5,13.2 || अथ होवाचेन्द्रद्युम्नं भाल्लवेयम् । वैयाघ्रपद्य कं त्वम् आत्मानम् उपास्स इति । वायुम् एव भगवो राजन्न् इति होवाच । एष वै पृथग्वर्त्मात्मा वैश्वानरो यं त्वम् आत्मानम् उपास्से । तस्मात् त्वां पृथग् बलय आयन्ति पृथग् रथश्रेणयो ऽनुयन्ति ॥ ChUp_5,14.1 || अत्स्य् अन्नं पश्यसि प्रियम् । अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते । प्राणस् त्व् एष आत्मन इति होवाच । प्राणस् त उदक्रमिष्यद् यन् मां नागमिष्य इति ॥ ChUp_5,14.2 || अथ होवाच जनं शार्कराक्ष्यम् । शार्कराक्ष्य कं त्वम् आत्मानम् उपास्स इति । आकाशम् एव भगवो राजन्न् इति होवाच । एष वै बहुल आत्मा वैश्वानरो यं त्वम् आत्मानम् उपस्से । तस्मात् त्वं बहुलो ऽसि प्रजया च धनेन च ॥ ChUp_5,15.1 || अत्स्य् अन्नं पश्यसि प्रियम् । अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते । संदेहस् त्व् एष आत्मन इति होवाच । संदेहस् ते व्यशीर्यद् यन् मां नागमिष्य इति ॥ ChUp_5,15.2 || अथ होवाच बुडिलम् आश्वतराश्विम् । वैयाघ्रपद्य कं त्वम् आत्मानम् उपास्स इति । अप एव भगवो राजन्न् इति होवाच । एष वै रयिर् आत्मा वैश्वानरो यं त्वम् आत्मानम् उपास्से । तस्मात् त्वं रयिमान् पुष्टिमान् असि ॥ ChUp_5,16.1 || अत्स्य् अन्नं पश्यसि प्रियम् । अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते । बस्तिस् त्व् एष आत्मन इति होवाच । बस्तिस् ते व्यभेत्स्यद् यन् मां नागमिष्य इति ॥ ChUp_5,16.2 || अथ होवाचोद्दालकम् आरुणिम् । गौतम कं त्वम् आत्मानम् उपस्स इति । पृथिवीम् एव भगवो राजन्न् इति होवाच । एष वै प्रतिष्ठात्मा वैश्वानरो यं त्वम् आत्मानम् उपास्से । तस्मात् त्वं प्रतिष्ठितो ऽसि प्रजया च पशुभिश् च ॥ ChUp_5,17.1 || अत्स्य् अन्नं पश्यसि प्रियम् । अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते । पादौ त्व् एताव् आत्मन इति होवाच । पादौ ते व्यम्लास्येतां यन् मां नागमिष्य इति ॥ ChUp_5,17.2 || तान् होवाच । एते वै खलु यूयं पृथग् इवेमम् आत्मानं वैश्वानरं विद्वांसो ऽन्नम् अत्थ । यस् त्व् एतम् एवं प्रादेशमात्रम् अभिविमानम् आत्मानं वैश्वानरम् उपास्ते । स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्व् आत्मस्व् अन्नम् अत्ति ॥ ChUp_5,18.1 || तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश् चक्षुर् विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिर् एव रयिः पृथिव्य् एव पादाव् उर एव वेदिर् लोमाणि बर्हिर् हृदयं गार्हपत्यो मनो ऽन्वाहार्यपचन आस्यम् आहवनीयः ॥ ChUp_5,18.2 || तद् यद् भक्तं प्रथमम् आगच्छेत् तद् धोमीयम् । स यां प्रथमाम् आहुतिं जुहुयात् तां जुहुयात् प्राणाय स्वाहेति । प्राणस् तृप्यति ॥ ChUp_5,19.1 || प्राणे तृप्यति चक्षुस् तृप्यति । चक्षुषि तृप्यत्य् आदित्यस् तृप्यति । आदित्ये तृप्यति द्यौस् तृप्यति । दिवि तृप्यन्त्यां यत् किंच द्यौश् चादित्यश् चाधितिष्ठतस् तत् तृप्यति । तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर् अन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ChUp_5,19.2 || अथ यां द्वितीयां जुहुयात् तां जुहुयाद् व्यानाय स्वाहेति । व्यानस् तृप्यति ॥ ChUp_5,20.1 || व्याने तृप्यति श्रोत्रं तृप्यति । श्रोत्रे तृप्यति चन्द्रमास् तृप्यति । चन्द्रमसि तृप्यति दिशस् तृप्यन्ति । दिक्षु तृप्यन्तीषु यत् किंच दिशश् चन्द्रमाश् चाधितिष्ठन्ति तत् तृप्यति । तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर् अन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ChUp_5,20.2 || अथ यां तृतीयां जुहुयात् तां जुहुयाद् अपानाय स्वाहेति । अपानस् तृप्यति ॥ ChUp_5,21.1 || अपाने तृप्यति वाक् तृप्यति । वाचि तृप्यन्त्याम् अग्निस् तृप्यति । अग्नौ तृप्यति पृथिवी तृप्यति । पृथिव्यां तृप्यन्त्यां यत् किं च पृथिवी चाग्निश् चाधितिष्ठतस् तत् तृप्यति । तस्यानुतृप्तिं तृप्यति प्रजया पशुभिर् अन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ChUp_5,21.2 || अथ यां चतुर्थीं जुहुयात् तां जुहुयात् समानाय स्वाहेति । समानस् तृप्यति ॥ ChUp_5,22.1 || समाने तृप्यति मनस् तृप्यति । मनसि तृप्यति पर्जन्यस् तृप्यति । पर्जन्ये तृप्यति विद्युत् तृप्यति । विद्युति तृप्यन्त्यां यत् किं च विद्युच् च पर्जन्यश् चाधितिष्ठतस् तत् तृप्यति । तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर् अन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ChUp_5,22.2 || अथ याम् पञ्चमीं जुहुयात् तां जुहुयात् उदानाय स्वाहेति । उदानस् तृप्यति ॥ ChUp_5,23.1 || उदाने तृप्यति त्वक् तृप्यति त्वचि तृप्यन्त्यां वायुस् तृप्यति । वायौ तृप्यत्य् आकाशस् तृप्यति । आकाशे तृप्यति यत् किंच वायुश् चाकाशश् चाधितिष्ठतस् तत् तृप्यति । तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर् अन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ChUp_5,23.2 || स य इदम् अविद्वान् अग्निहोत्रं जुहोति यथाङ्गारान् अपोह्य भस्मनि जुहुयात् तादृक् तत् स्यात् ॥ ChUp_5,24.1 || अथ य एतद् एवं विद्वान् अग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्व् आत्मसु हुतं भवति ॥ ChUp_5,24.2 || तद् यथेषीकातूलम् अग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते य एतद् एवं विद्वान् अग्निहोत्रं जुहोति ॥ ChUp_5,24.3 || तस्माद् उ हैवंविद् यद्य् अपि चण्डालाय उच्छिष्टं प्रयच्छेत् । आत्मनि हैवास्य तद् वैश्वानरे हुतं स्याद् इति । तद् एष श्लोकः ॥ ChUp_5,24.4 || यथेह क्षुधिता बाला मातरं पर्युपासते । एवं सर्वाणि भूतान्य् अग्निहोत्रम् उपासत ॥ ChUp_5,24.5 || श्वेतकेतुर् हारुणेय आस । तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यम् । न वै सोम्यास्मत् कुलीनो ऽननूच्य ब्रह्मबन्धुर् इव भवतीति ॥ ChUp_6,1.1 ॥ स ह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान् वेदान् अधीत्य महामना अनूचानमानी स्तब्ध एयाय । तं ह पितोवाच ॥ ChUp_6,1.2 ॥ श्वेतकेतो यन् नु सोम्येदं महामना अनूचानमानी स्तब्धो ऽसि । उत तम् आदेशम् अप्राक्ष्यः येनाश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातम् इति । कथं नु भगवः स आदेशो भवतीति ॥ ChUp_6,1.3 ॥ यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् ॥ ChUp_6,1.4 ॥ यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं लोहम् इत्य् एव सत्यम् ॥ ChUp_6,1.5 ॥ यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं कृष्णायसम् इत्य् एव सत्यम् । एवं सोम्य स आदेशो भवतीति ॥ ChUp_6,1.6 ॥ न वै नूनं भगवन्तस् त एतद् अवेदिषुः । यद् ध्य् एतद् अवेदिष्यन् कथं मे नावक्ष्यन् । इति भगवांस् त्व् एव मे ब्रवीत्व् इति । तथा सोम्येति होवाच ॥ ChUp_6,1.7 ॥ सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् । तद् धैक आहुर् असद् एवेदम् अग्र आसीद् एकम् एवाद्वितीयम् । तस्माद् असतः सज् जायत ॥ ChUp_6,2.1 ॥ कुतस् तु खलु सोम्यैवं स्याद् इति होवाच । कथम् असतः सज् जायेत । सत् त्व् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् ॥ ChUp_6,2.2 ॥ तद् ऐक्षत । बहु स्यां प्रजायेयेति । तत् तेजो ऽसृजत । तत् तेज ऐक्षत । बहु स्यां प्रजायेयेति । तद् अपो ऽसृजत । तस्माद् यत्र क्व च शोचति स्वेदते वा पुरुषस् तेजस एव तद् अध्य् आपो जायन्ते ॥ ChUp_6,2.3 ॥ तेषां खल्व् एषां भूतानां त्रीण्य् एव बीजानि भवन्त्य् आण्डजं जीवजम् उद्भिज्जम् इति ॥ ChUp_6,3.1 ॥ सेयं देवतैक्षत । हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ ChUp_6,3.2 ॥ तासां त्रिवृतं त्रिवृतम् एकैकां करवाणीति । सेयं देवतेमास् तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ॥ ChUp_6,3.3 ॥ तासां त्रिवृतं त्रिवृतम् एकैकाम् अकरोत् । यथा तु खलु सोम्येमास् तिस्रो देवतास् त्रिवृत् त्रिवृद् एकैका भवति तन् मे विजानीहीति ॥ ChUp_6,3.4 ॥ यद् अग्ने रोहितं रूपं तेजसस् तद् रूपम् । यच् छुक्लं तद् अपाम् । यत् कृष्णं तद् अन्नस्य । अपागाद् अग्नेर् अग्नित्वम् । वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम् ॥ ChUp_6,4.1 ॥ यद् आदित्यस्य रोहितं रूपं तेजसस् तद् रूपम् । यच् छुक्लं तद् अपाम् । यत् कृष्णं तद् अन्नस्य । अपागाद् आदित्याद् आदित्यत्वम् । वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम् ॥ ChUp_6,4.2 ॥ यच् चन्द्रमसो रोहितं रूपं तेजसस् तद् रूपम् । यच् छुक्लं तद् अपाम् । यत् कृष्णं तद् अन्नस्य । अपागाच् चन्द्राच् चन्द्रत्वम् । वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम् ॥ ChUp_6,4.3 ॥ यद् विद्युतो रोहितं रूपं तेजसस् तद् रूपम् । यच् छुक्लं तद् अपाम् । यत् कृष्णं तद् अन्नस्य । अपागाद् विद्युतो विद्युत्त्वम् । वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्य् एव सत्यम् ॥ ChUp_6,4.4 ॥ एतद् ध स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रियाः । न नो ऽद्य कश्चनाश्रुतम् अमतम् अविज्ञातम् उदाहरिष्यति । इति ह्य् एभ्यो विदां चक्रुः ॥ ChUp_6,4.5 ॥ यद् उ रोहितम् इवाभूद् इति तेजसस् तद् रूपम् इति तद् विदां चक्रुः । यद् उ शुक्लम् इवाभूद् इत्य् अपां रूपम् इति तद् विदां चक्रुः । यद् उ कृष्णम् इवाभूद् इत्य् अन्नस्य रूपम् इति तद् विदां चक्रुः ॥ ChUp_6,4.6 ॥ यद् v अविज्ञातम् इवाभूद् इत्य् एतासाम् एव देवतानां समास इति तद् विदां चक्रुः । यथा नु खलु सोम्येमास् तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृद् एकैका भवति तन् मे विजानीहीति ॥ ChUp_6,4.7 ॥ अन्नम् अशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस् तत् पुरीषं भवति । यो मध्यमस् तन् मांसम् । यो ऽणिष्ठस् तन् मनः ॥ ChUp_6,5.1 ॥ आपः पीतास् त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुस् तन् मूत्रं भवति । यो मध्यमस् तल् लोहितम् । यो ऽणिष्ठः स प्राणः ॥ ChUp_6,5.2 ॥ तेजो ऽशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस् तद् अस्थि भवति । यो मध्यमः स मज्जा । यो ऽणिष्ठः सा वाक् ॥ ChUp_6,5.3 ॥ अन्नमयं हि सोम्य मनः । आपोमयः प्राणः । तेजोमयी वाग् इति । भूय एव मा भगवान् विज्ञापयत्व् इति । तथा सोम्येति होवाच ॥ ChUp_6,5.4 ॥ दध्नः सोम्य मथ्यमानस्य यो ऽणिमा स ऊर्ध्वः समुदीषति । तत् सर्पिर् भवति ॥ ChUp_6,6.1 ॥ एवम् एव खलु सोम्यान्नस्याश्यमानस्य यो ऽणिमा स ऊर्ध्वः समुदीषति । तन् मनो भवति ॥ ChUp_6,6.2 ॥ अपां सोम्य पीयमानानां यो ऽणिमा स ऊर्ध्वः समुदीषति । सा प्रानो भवति ॥ ChUp_6,6.3 ॥ तेजसः सोम्याश्यमानस्य यो ऽणिमा स ऊर्ध्वः समुदीषति । सा वाग् भवति ॥ ChUp_6,6.4 ॥ अन्नमयं हि सोम्य मनः । आपोमयः प्राणः । तेजोमयी वाग् इति । भूय एव मा भगवान् विज्ञापयत्व् इति । तथा सोम्येति होवाच ॥ ChUp_6,6.5 ॥ षोडशकलः सोम्य पुरुषः । पञ्चदशाहानि माशीः । कामम् अपः पिब । आपोमयः प्राणो न पिबतो विच्छेत्स्यत इति ॥ ChUp_6,7.1 ॥ स ह पञ्चदशाहानि नाश । अथ हैनम् उपससाद किं ब्रवीमि भो इति । ऋचः सोम्य यजूंषि सामानीति । स होवाच न वै मा प्रतिभान्ति भो इति ॥ ChUp_6,7.2 ॥ तं होवाच यथा सोम्य महतो ऽभ्याहितस्यैको ऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात् । तेन ततो ऽपि न बहु दहेत् । एवं सोम्य ते षोडशानां कलानाम् एका कला अतिशिष्टा स्यात् । तयैतर्हि वेदान् नानुभवसि । अशान । अथ मे विज्ञास्यसीति ॥ ChUp_6,7.3 ॥ स हाश । अथ हैनम् उपससाद । तं ह यत् किं च पप्रच्छ सर्वं ह प्रतिपेदे ॥ ChUp_6,7.4 ॥ तं होवाच । यथा सोम्य महतो ऽभ्याहितस्यैकम् अङ्गारं खद्योतमात्रं परिशिष्टं तं तृनैर् उपसमाधाय प्राज्वलयेत् तेन ततो ऽपि बहु दहेत् ॥ ChUp_6,7.5 ॥ एवं सोम्य ते षोडशानां कलानाम् एका कलातिशिष्टाभूत् । सान्नेनोपसमाहिता प्राज्वाली । तयैतर्हि वेदान् अनुभवसि । अन्नमयं हि सोम्य मनः । आपोमयः प्राणः । तेजोमयी वाग् इति । तद् धास्य विजज्ञाव् इति विजज्ञाव् इति ॥ ChUp_6,7.6 ॥ उद्दालको हारुणिः श्वेतकेतुं पुत्रम् उवाच स्वप्नान्तं मे सोम्य विजानीहीति । यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति । स्वम् अपीतो भवति । तस्माद् एनं स्वपितीत्य् आचक्षते । स्वं ह्य् अपीतो भवति ॥ ChUp_6,8.1 ॥ स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनम् अलब्ध्वा बन्धनम् एवोपश्रयते । एवम् एव खलु सोम्य तन् मनो दिशं दिशं पतित्वान्यत्रायतनम् अलब्ध्वा प्राणम् एवोपश्रयते । प्राणबन्धनं हि सोम्य मन इति ॥ ChUp_6,8.2 ॥ अशनापिपासे मे सोम्य विजानीहीति । यत्रैतत् पुरुषो ऽशिशिषति नामाप एव तद् अशितं नयन्ते । तद् यथा गोनायो ऽश्वनायः पुरुषनाय इत्य् एवं तद् अप आचक्षते ऽशनायेति । तत्रैतच् छुङ्गम् उत्पतितं सोम्य विजानीहि । नेदम् अमूलं भविष्यतीति ॥ ChUp_6,8.3 ॥ तस्य क्व मूलं स्याद् अन्यत्रान्नात् । एवम् एव खलु सोम्यान्नेन शुङ्गेनापो मूलम् अन्विच्छ । अद्भिः सोम्य शुङ्गेन तेजो मूलम् अन्विच्छ । तेजसा सोम्य शुङ्गेन सन्मूलम् अन्विच्छ । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ ChUp_6,8.4 ॥ अथ यत्रैतत् पुरुषः पिपासति नाम तेज एव तत् पीतं नयते । तद् यथा गोनायो ऽश्वनायः पुरुषनाय इत्य् एवं तत् तेज आचष्ट उदन्येति । तत्रैतद् एव शुङ्गम् उत्पतितं सोम्य विजानीहि । नेदम् अमूलं भविष्यतीति ॥ ChUp_6,8.5 ॥ तस्य क्व मूलं स्याद् अन्यत्राद्भ्यः । अद्भिः सोम्य शुङ्गेन तेजो मूलम् अन्विच्छ । तेजसा सोम्य शुङ्गेन सन्मूलम् अन्विच्छ । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सद् आयतनाः सत्प्रतिष्ठाः । यथा नु खलु सोम्येमास् तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृद् एकैका भवति तद् उक्तं पुरस्ताद् एव भवति । अस्य सोम्य पुरुषस्य प्रयतो वाङ् मनसि संपद्यते मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवतायाम् ॥ ChUp_6,8.6 ॥ स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् । तत् सत्यम् । स आत्मा । तत् त्वम् असि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्व् इति । तथा सोम्येति होवाच ॥ ChUp_6,8.7 ॥ यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसान् समवहारम् एकतां रसं गमयन्ति ॥ ChUp_6,9.1 ॥ ते यथा तत्र न विवेकं लभन्ते ऽमुष्याहं वृक्षस्य रसो ऽस्म्य् अमुष्याहं वृक्षस्य रसो ऽस्मीति । एवम् एव खलु सोम्येमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति ॥ ChUp_6,9.2 ॥ त इह व्यघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद् यद् भवन्ति तद् आभवन्ति ॥ ChUp_6,9.3 ॥ स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् । तत् सत्यम् । स आत्मा । तत् त्वम् असि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्व् इति । तथा सोम्येति होवाच ॥ ChUp_6,9.4 ॥ इमाः सोम्य नद्यः पुरस्तात् प्राच्यः स्यन्दन्ते पश्चात् प्रतीच्यः । ताः समुद्रात् समुद्रम् एवापियन्ति । स समुद्र एव भवति । ता यथा तत्र न विदुर् इयम् अहम् अस्मीयम् अहम् अस्मीति ॥ ChUp_6,10.1 || एवम् एव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति । त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद् यद् भवन्ति तद् आभवन्ति ॥ ChUp_6,10.2 || स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् । तत् सत्यम् । स आत्मा । तत् त्वम् असि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्व् इति । तथा सोम्येति होवाच ॥ ChUp_6,10.3 || अस्य सोम्य महतो वृक्षस्य यो मूले ऽभ्याहन्याज् जीवन् स्रवेद् यो मध्ये ऽभ्याहन्याज् जीवन् स्रवेद् यो ऽग्रे ऽभ्याहन्याज् जीवन् स्रवेत् । स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस् तिष्ठति ॥ ChUp_6,11.1 || अस्य यद् एकां शाखां जीवो जहात्य् अथ सा शुष्यति । द्वितीयां जहात्य् अथ सा शुष्यति । तृतीयां जहात्य् अथ सा शुष्यति । सर्वं जहाति सर्वः शुष्यति ॥ ChUp_6,11.2 || एवम् एव खलु सोम्य विद्धीति ह उवाच । जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति । स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् । तत् सत्यम् । स आत्मा । तत् त्वम् असि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्व् इति । तथा सोम्येति होवाच ॥ ChUp_6,11.3 || न्यग्रोधफलम् अत आहरेति । इदं भगव इति । भिन्द्धीति । भिन्नं भगव इति । किम् अत्र पश्यसीति । अण्व्य इवेमा धाना भगव इति । आसाम् अङ्गैकां भिन्द्धीति । भिन्ना भगव इति । किम् अत्र पश्यसीति । न किंचन भगव इति ॥ ChUp_6,12.1 || तं होवाच यं वै सोम्यैतम् अणिमानं न निभालयस एतस्य वै सोम्यैषो ऽणिम्न एवं महान्यग्रोधस् तिष्ठति । श्रद्धत्स्व सोम्येति ॥ ChUp_6,12.2 || स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् । तत् सत्यम् । स आत्मा । तत् त्वम् असि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्व् इति । तथा सोम्येति होवाच ॥ ChUp_6,12.3 || लवणम् एतद् उदके ऽवधायाथ मा प्रातर् उपसीदथा इति । स ह तथा चकार । तं होवाच । यद् दोषा लवणम् उदके ऽवाधा अङ्ग तद् आहरेति । तद् धावमृश्य न विवेद ॥ ChUp_6,13.1 || यथा विलीनम् एव । an;gÃsyÃntÃd आचामेति । कथम् इति । लवणम् इति । मध्याद् आचामेति । कथम् इति । लवणम् इति । अन्ताद् आचामेति । कथम् इति । लवणम् इति । अभिप्रास्यैतद् अथ मोपसीदथा इति । तद् ध तथा चकार । तच् छश्वत् संवर्तते । तं होवाचात्र वाव किल तत् सोम्य न निभालयसे ऽत्रैव किलेति ॥ ChUp_6,13.2 || स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् । तत् सत्यम् । स आत्मा । तत् त्वम् असि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्व् इति । तथा सोम्येति होवाच ॥ ChUp_6,13.3 || यथा सोम्य पुरुषं गन्धारेभ्यो ऽभिनद्धाक्षम् आनीय तं ततो ऽतिजने विसृजेत् । स यथा तत्र प्राङ् वोदङ् वा अधराङ् वा प्रत्यङ् वा प्रध्मायीताभिनद्धाक्ष आनीतो ऽभिनद्धाक्षो विसृष्टः ॥ ChUp_6,14.1 || तस्य यथाभिनहनं प्रमुच्य प्रब्रूयाद् एतां दिशं गन्धारा एतां दिशं व्रजेति । स ग्रामाद् ग्रामं पृच्छन् पण्डितो मेधावी गन्धारान् एवोपसंपद्येत । एवम् एवेहाचार्यवान् पुरुषो वेद । तस्य तावद् एव चिरं यावन् न विमोक्ष्ये ऽथ संपत्स्य इति ॥ ChUp_6,14.2 || स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् । तत् सत्यम् । स आत्मा । तत् त्वम् असि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्व् इति । तथा सोम्येति होवाच ॥ ChUp_6,14.3 || पुरुषं सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि माम् इति । तस्य यावन् न वाङ् मनसि संपद्यते मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवतायां तावज् जानाति ॥ ChUp_6,15.1 || अथ यदास्य वाङ् मनसि संपद्यते मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवतायाम् अथ न जानाति ॥ ChUp_6,15.2 || स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् । तत् सत्यम् । स आत्मा । तत् त्वम् असि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्व् इति । तथा सोम्येति होवाच ॥ ChUp_6,15.3 || पुरुषं सोम्योत हस्तगृहीतम् आनयन्ति । अपहार्षीत् स्तेयम् अकार्षीत् परशुम् अस्मै तपतेति । स यदि तस्य कर्ता भवति तत एवानृतम् आत्मानं कुरुते । सो ऽनृताभिसंधो ऽनृतेनात्मानम् अन्तर्धाय परशुं तप्तं प्रतिगृह्णाति । स दह्यते । अथ हन्यते ॥ ChUp_6,16.1 || अथ यदि तस्याकर्ता भवति । तत एव सत्यम् आत्मानं कुरुते । स सत्याभिसन्धः सत्येनात्मानम् अन्तर्धाय परशुं तप्तं प्रतिगृह्णाति । स न दह्यते । अथ मुच्यते ॥ ChUp_6,16.2 || स यथा तत्र नादाह्येत । एतद् आत्म्यम् इदं सर्वम् । तत् सत्यम् । स आत्मा । तत् त्वम् असि श्वेतकेतो इति । तद् धास्य विजज्ञाव् इति विजज्ञाव् इति ॥ ChUp_6,16.3 || अधीहि भगव इति होपससाद सनत्कुमारं नारदः । तं होवाच यद् वेत्थ तेन मोपसीद । ततस् त ऊर्ध्वं वक्ष्यामीति । स होवाच ॥ ChUp_7,1.1 ॥ ऋग्वेदं भगवो ऽध्येमि यजुर्वेदं सामवेदम् आथर्वणं चतुर्थम् इतिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यम् एकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्याम् एतद् भगवो ऽध्येमि ॥ ChUp_7,1.2 ॥ सो ऽहं भगवो मन्त्रविद् एवास्मि नात्मवित् । श्रुतं ह्य् एव मे भगवद्दृशेभ्यस् तरति शोकम् आत्मविद् इति । सो ऽहं भगवः शोचामि । तं मा bhagavä छोकस्य पारं तारयत्व् इति । तं होवाच यद् वै किंचैतद् अध्यगीष्ठा नामैवैतत् ॥ ChUp_7,1.3 ॥ नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश् चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर् दैवो निधिर् वाकोवाक्यम् एकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या । नामैवैतत् । नामोपास्स्वेति ॥ ChUp_7,1.4 ॥ स यो नाम ब्रह्मेत्य् उपास्ते । यावन् नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्य् उपास्ते । अस्ति भगवो नाम्नो भूय इति । नाम्नो वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति ॥ ChUp_7,1.5 ॥ वाग् वाव नाम्नो भूयसी । वाग् वा ऋग्वेदं विज्ञापयति यजुर्वेदं सामवेदम् आथर्वणं चतुर्थम् इतिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यम् एकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश् च तेजश् च देवांश् च मनुष्यांश् च पशूंश् च वयांसि च t­ïavanaspatŤ श्वापदान्य् आकीटपतङ्गपिपीलकं धर्मं चाधर्मं । च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च । यद् वै वाङ् नाभविष्यन् न धर्मो नाधर्मो व्यज्ञापयिष्यन् न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञः । वाग् एवैतद् सर्वं विज्ञापयति वाचम् उपास्स्वेति ॥ ChUp_7,2.1 ॥ स यो वाचं ब्रह्मेत्य् उपास्ते । यावद् वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्य् उपास्ते । अस्ति भगवो वाचो भूय इति । वाचो वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति ॥ ChUp_7,2.2 ॥ मनो वाव वाचो भूयः । यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिर् अनुभवत्य् एवं वाचं च नाम च मनो ऽनुभवति । स यदा मनसा मनस्यति मन्त्रान् अधीयीयेत्य् अथाधीते । कर्माणि कुर्वीयेत्य् अथ कुरुते । पुत्रांश् च पशूंश् चेच्छेयेत्य् अथेच्छते । इमं च लोकम् अमुं चेच्छेयेत्य् अथेच्छते । मनो ह्य् आत्मा । मनो हि लोकः । मनो हि ब्रह्म । मन उपास्स्वेति ॥ ChUp_7,3.1 ॥ स यो मनो ब्रह्मेत्य् उपास्ते । यावन् मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेत्य् उपास्ते । अस्ति भगवो मनसो भूय इति । मनसो वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति ॥ ChUp_7,3.2 ॥ संकल्पो वाव मनसो भूयान् । यदा वै संकल्पयते ऽथ मनस्यति । अथ वाचम् ईरयति । ताम् उ नाम्नीयूअति । नाम्नि मन्त्रा एकं भवन्ति । मन्त्रेषु कर्माणि ॥ ChUp_7,4.1 ॥ तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि संकल्पे प्रतिष्ठितानि । समकॢपतां द्यावापृथिवी । समकल्पेतां वायुश् चाकाशं च । समकल्पन्तापश् च तेजश् च । तेषां संकॢप्त्यै वर्षं संकल्पते । वर्षस्य संकॢप्त्या अन्नं संकल्पते । अन्नस्य संकॢप्त्यै प्राणाः संकल्पन्ते । प्राणानां संकॢप्त्यै मन्त्राः संकल्पन्ते । मन्त्राणां संकॢप्त्यै कर्माणि संकल्पन्ते । कर्मणां संकॢप्त्यै लोकः संकल्पते । लोकस्य संकॢप्त्यै सर्वं संकल्पते । स एष संकल्पः । संकल्पम् उपास्स्वेति ॥ ChUp_7,4.2 ॥ स यः संकल्पं ब्रह्मेत्य् उपास्ते । कॢप्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितो ऽव्यथमानान् अव्यथमानो ऽभिसिध्यति । यावत् संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः संकल्पं ब्रह्मेत्य् उपास्ते । अस्ति भगवः संकल्पाद् भूय इति । संकल्पाद् वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति ॥ ChUp_7,4.3 ॥ चित्तं वाव संकल्पाद् भूयः । यदा वै चेतयते ऽथ संकल्पयते । अथ मनस्यति । अथ वाचम् ईरयति । ताम् उ नाम्नीयूअति । नाम्नि मन्त्रा एकं भवन्ति । मन्त्रेषु कर्माणि ॥ ChUp_7,5.1 ॥ तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि । तस्माद् यद्य् अपि बहुविद् अचित्तो भवति नायम् अस्तीत्य् एवैनम् आहुः । यद् अयं वेद यद् वा अयं विद्वान् नेत्थम् अचित्तः स्याद् इति । अथ यद्य् अल्पविच् चित्तवान् भवति तस्मा एवोत शुश्रूषन्ते । चित्तं ह्य् एवैषाम् एकायनम् । चित्तम् आत्मा । चित्तं प्रतिष्ठा । चित्तम् उपास्स्वेति ॥ ChUp_7,5.2 ॥ स यश् चित्तं ब्रह्मेत्य् उपास्ते । चित्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितो ऽव्यथमानान् अव्यथमानो ऽभिसिध्यति । यावच् चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश् चित्तं ब्रह्मेत्य् उपास्ते । अस्ति भगवश् चित्ताद् भूय इति । चित्ताद् वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति ॥ ChUp_7,5.3 ॥ ध्यानं वाव चित्ताद् भूयः । ध्यायतीव पृथिवी । ध्यायतीवान्तरिक्षम् । ध्यायतीव द्यौः । ध्यायन्तीवापः । ध्यायन्तीव पर्वताः । ध्यायन्तीव देवमनुष्याः । तस्माद् य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादांशा इवैव ते भवन्ति । अथ ये ऽल्पाः कलहिनः पिशुना उपवादिनस् ते । अथ ये प्रभवो ध्यानापादांशा इवैव ते भवन्ति । ध्यानम् उपास्स्वेति ॥ ChUp_7,6.1 ॥ स यो ध्यानं ब्रह्मेत्य् उपास्ते । यावद् ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्य् उपास्ते । अस्ति भगवो द्यानाद् भूय इति । ध्यानाद् वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति ॥ ChUp_7,6.2 ॥ विज्ञानं वाव ध्यानाद् भूयः । विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदं सामवेदम् आथर्वणं चतुर्थम् इतिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यम् एकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश् च तेजश् च देवांश् च मनुष्यांश् च पशूंश् च वयांसि च t­ïavanaspatŤ छ्वापदान्य् आकीटपतङ्गपिपीलकम् । धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकम् अमुं च विज्ञानेनैव विजानाति । विज्ञानम् उपास्स्वेति ॥ ChUp_7,7.1 ॥ स यो विज्ञानं ब्रह्मेत्य् उपास्ते । विज्ञानवतो वै स lokä ज्ञानवतो ऽभिसिध्यति । यावद् विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्य् उपास्ते । अस्ति भगवो विज्ञानाद् भूय इति । विज्ञानाद् वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति ॥ ChUp_7,7.2 ॥ बलं वाव विज्ञानाद् भूयः । अपि ह शतं विज्ञानवताम् एको बलवान् आकम्पयते । स यदा बली भवत्य् अथोत्थाता भवति । उत्तिष्ठन् परिचरिता भवति । परिचरन्न् उपसत्ता भवति । उपसीदन् द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति । बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर् बलेन पर्वता बलेन देवमनुष्या बलेन पशवश् च वयांसि च तृणवनस्पतयः श्वापदान्य् आकीटपतङ्गपिपीलकम् । बलेन लोकस् तिष्ठति । बलम् उपास्स्वेति ॥ ChUp_7,8.1 ॥ स यो बलम् उपास्ते । यावद् बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्य् उपास्ते । अस्ति भगवो बलाद् भूय इति । बलाद् वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति ॥ ChUp_7,8.2 ॥ अन्नं वाव बलाद् भूयः । तस्माद् यद्य् अपि दश रात्रीर् नाश्नीयात् । यद्य् उ ह जीवेत् । अथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता भवति । अथान्नस्याये द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति । अन्नम् उपास्स्वेति ॥ ChUp_7,9.1 ॥ स यो ऽन्नं ब्रह्मेत्य् उपास्ते । अन्नवतो वै स लोकान् पानवतो ऽभिसिध्यति । यावद् अन्नस्य गतं तत्रास्य यथाकामचारो भवति यो ऽन्नं ब्रह्मेत्य् उपास्ते । अस्ति भगवो ऽन्नाद् भूय इति । अन्नाद् वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति ॥ ChUp_7,9.2 ॥ आपो वावान्नाद् भूयस्यः । तस्माद् यदा सुवृष्टिर् न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीति । अथ यदा सुवृष्टिर् भवत्य् आनन्दिनः प्राणा भवन्त्य् अन्नं बहु भविष्यतीति । आप एवेमा मूर्ता येयं पृथिवी यद् अन्तरिक्षं यद् द्यौर् यत् पर्वता यद् देवमनुष्या यत् पशवश् च वयांसि च तृणवनस्पतयः श्वापदान्य् आकीटपतङ्गपिपीलकम् । आप एवेमा मूर्ताः । अप उपास्स्वेति ॥ ChUp_7,10.1 || स यो ऽपो ब्रह्मेत्य् उपास्ते । आप्नोति सर्वान् कामांस् तृप्तिमान् भवति । यावद् अपां गतं तत्रास्य यथाकामचारो भवति यो ऽपो ब्रह्मेत्य् उपास्ते । अस्ति भगवो ऽद्भ्यो भूय इति । अद्भ्यो वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति ॥ ChUp_7,10.2 || तेजो वावाद्भ्यो भूयः । तद् वा एतद् वायुम् आगृह्याकाशम् अभितपति तदाहुर् निशोचति नितपति वर्षिष्यति वा इति । तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते । तद् एतद् ऊर्ध्वाभिश् च तिरश्चीभिश् च विद्युद्भिर् आह्रादाश् चरन्ति तस्माद् आहुर् विद्योतते स्तनयति वर्षिष्यति वा इति । तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते । तेज उपास्स्वेति ॥ ChUp_7,11.1 || स यस् तेजो ब्रह्मेत्य् उपास्ते । तेजस्वी वै स तेजस्वतो लोकान् भास्वतो ऽपहततमस्कान् अभिसिध्यति । यावत् तेजसो गतं तत्रास्य यथाकामचारो भवति यस् तेजो ब्रह्मेत्य् उपास्ते । अस्ति भगवस् तेजसो भूय इति । तेजसो वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति ॥ ChUp_7,11.2 || आकाशो वाव तेजसो भूयान् । आकाशे वै सूर्याचन्द्रमसाव् उभौ विद्युन् नक्षत्राण्य् अग्निः । आकाशेनाह्वायति । आकाशेन सृणोति । आकाशेन प्रतिसृणोति । आकाशे रमते । आकाशे न रमते । आकाशे जायते । आकाशम् अभिजायते । आकाशम् उपास्स्वेति ॥ ChUp_7,12.1 || स य आकाशं ब्रह्मेत्य् उपास्ते । आकाशवतो वै स लोकान् प्रकाशवतो ऽसंबाधान् उरुगायवतो ऽभिसिध्यति । यावद् आकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्य् उपास्ते । अस्ति भगव आकाशाद् भूय इति । आकाशद् वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति ॥ ChUp_7,12.2 || स्मरो वावाकाशाद् भूयः । तस्माद् यद्य् अपि बहव आसीरन्न् अ स्मरन्तो नैव ते कंचन शृणुयुर् न मन्वीरन् न विजानीरन् । यदा वाव ते स्मरेयुर् अथ शृणुयुर् अथ मन्वीरन्न् अथ विजानीरन् । स्मरेण वै पुत्रान् विजानाति स्मरेण पशून् । स्मरम् उपास्स्वेति ॥ ChUp_7,13.1 || स यः स्मरं ब्रह्मेत्य् उपास्ते । यावत् स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्य् उपास्ते । अस्ति भगवः स्मराद् भूय इति । स्मराद् वाव भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति ॥ ChUp_7,13.2 || आशा वाव स्मराद् भूयसी । आशेद्धो वै स्मरो मन्त्रान् अधीते कर्माणि कुरुते पुत्रांश् च पशूंश् चेच्छत इमं च लोकं अमुं चेच्छते । आशाम् उपास्स्वेति ॥ ChUp_7,14.1 || स य आशां ब्रह्मेत्य् उपास्ते । आशयास्य सर्वे कामाः समृध्यन्ति । अमोघा हास्याशिषो भवन्ति । यावद् आशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्य् उपास्ते । अस्ति भगव आशाया भूय इति । आशाया भूयो ऽस्तीति । तन् मे भगवान् ब्रवीत्व् इति ॥ ChUp_7,14.2 || प्राणो वाव आशाया भूयान् । यथा वा अरा नाभौ समर्पिता एवम् अस्मिन् प्राणे सर्वं समर्पितम् । प्राणः प्राणेन याति । प्राणः प्राणं ददाति । प्राणाय ददाति । प्राणो ह पिता । प्राणो माता । प्राणो भ्राता । प्राणः स्वसा । प्राण आचार्यः । प्राणो ब्राह्मणः ॥ ChUp_7,15.1 || स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किंचिद् भृशम् इव प्रत्याह । धिक् त्वास्त्व् इत्य् एवैनम् आहुः । पितृहा वै त्वम् असि मातृहा वै त्वम् असि भ्रातृहा वै त्वम् असि स्वसृहा वै त्वम् अस्य् आचार्यहा वै त्वम् असि ब्राह्मणहा वै त्वम् असीति ॥ ChUp_7,15.2 || अथ यद्य् अप्य् एनान् utkrÃntaprÃïä छूलेन समासं व्यतिषंदहेत् । नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति ॥ ChUp_7,15.3 || प्राणो ह्य् एवैतानि सर्वाणि भवति । स वा एष एवं पश्यन्न् एवं मन्वान एवं विजानन्न् अतिवादी भवति । तं चेद् ब्रूयुर् अतिवाद्य् असीति । अतिवाद्य् अस्मीति ब्रूयात् । नापह्नुवीत ॥ ChUp_7,15.4 || एष तु वा अतिवदति यः सत्येनातिवदति । सो ऽहं भगवः सत्येनातिवदतीति । सत्यं त्व् एव विजिज्ञासितव्यम् इति । सत्यं भगवो जिजिज्ञास इति ॥ ChUp_7,16.1 || यदा वै विजानात्य् अथ सत्यं वदति । नाविजानन् सत्यं वदति । विजानन्न् एव सत्यं वदति । विज्ञानं त्व् एव विजिज्ञासितव्यम् इति । विज्ञानं भगवो विजिज्ञास इति ॥ ChUp_7,17.1 || यदा वै मनुते ऽथ विजानाति । नामत्वा विजानाति । मत्वैव विजानाति । मतिस् त्व् एव विजिज्ञासितव्येति । मतिं भगवो विजिज्ञास इति ॥ ChUp_7,18.1 || यदा वै श्रद्दधात्य् अथ मनुते । नाश्रद्दधन् मनुते । श्रद्दधद् एव मनुते । श्रद्धा त्व् एव विजिज्ञासितव्येति । श्रद्धां भगवो विजिज्ञास इति ॥ ChUp_7,19.1 || यदा वै निस्तिष्ठत्य् अथ श्रद्दधाति । नानिस्तिष्ठञ् छ्रद्दधाति । निस्तिष्ठन्न् एव श्रद्दधाति । निष्ठा त्व् एव विजिज्ञासितव्येति । निष्ठां भगवो विजिज्ञास इति ॥ ChUp_7,20.1 || यदा वै करोत्य् अथ निस्तिष्ठति । नाकृत्वा निस्तिष्ठति । कृत्वैव निस्तिष्ठति । कृतिस् त्व् एव विजिज्ञासितव्येति । कृतिं भगवो विजिज्ञास इति ॥ ChUp_7,21.1 || यदा वै सुखं लभते ऽथ करोति । नासुखं लब्ध्वा करोति । सुखम् एव लब्ध्वा करोति । सुखं त्व् एव विजिज्ञासितव्यम् इति । सुखं भगवो विजिज्ञास इति ॥ ChUp_7,22.1 || यो वै भूमा तत् सुखम् । नाल्पे सुखम् अस्ति । भूमैव सुखम् । भूमा त्व् एव विजिज्ञासितव्य इति । भूमानं भगवो विजिज्ञास इति ॥ ChUp_7,23.1 || यत्र नान्यत् पश्यति नान्यच् छृणोति नान्यद् विजानाति स भूमा । अथ यत्रान्यत् पश्यत्य् अन्यच् छृणोत्य् अन्यद् विजानाति तद् अल्पम् । यो वै भूमा तद् अमृतम् । अथ यद् अल्पं तन् मर्त्यम् । स भगवः कस्मिन् प्रतिष्ठित इति । स्वे महिम्नि यदि वा न महिम्नीति ॥ ChUp_7,24.1 || गो ऽश्वम् इह महिमेत्य् आचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्य् आयतनानीति । नाहम् एवं ब्रवीमि । ब्रवीमीति होवाच । अन्यो ह्य् अन्यस्मिन् प्रतिष्ठित इति ॥ ChUp_7,24.2 || स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः । स एवेदं सर्वम् इति । अथातो ऽहंकारादेश एव । अहम् एवाधस्ताद् अहम् उपरिष्टाद् अहं पश्चाद् अहं पुरस्ताद् अहं दक्षिणतो ऽहम् उत्तरतो ऽहम् एवेदं सर्वम् इति ॥ ChUp_7,25.1 || अथात आत्मादेश एव । आत्मैवाधस्ताद् आत्मोपरिष्टाद् आत्मा पश्चाद् आत्मा पुरस्ताद् आत्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वम् इति । स वा एष एवं पश्यन्न् एवं मन्वान एवं विजानन्न् आत्मरतिर् ÃtmakrŬa आत्ममिथुन आत्मानन्दः स svarì भवति । तस्य सर्वेषु लोकेषु कामचारो भवति । अथ ये ऽन्यथातो विदुर् अन्यराजानस् ते क्षय्यलोका भवन्ति । तेषां सर्वेषु लोकेष्व् अकामचारो भवति ॥ ChUp_7,25.2 || तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस् तेज आत्मत आप आत्मत आविर्भावतिरोभावाव् आत्मतो ऽन्नम् आत्मतो बलम् आत्मतो विज्ञानम् आत्मतो ध्यानम् आत्मतश् चित्तम् आत्मतः संकल्प आत्मतो मन आत्मतो वाग् आत्मतो नामात्मतो मन्त्रा आत्मतः कर्माण्य् आत्मत एवेदं सर्वम् इति ॥ ChUp_7,26.1 || तद् एष श्लोकः । न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति सर्वम् आप्नोति सर्वशः । इति । स एकधा भवति त्रिधा भवति पञ्चधा । सप्तधा नवधा चैव पुनश् चैकादश स्मृतः । शतं च दश चैकश् च सहस्राणि च विंशतिः । आहारशुद्धौ सत्त्वशुद्धिः । सत्त्वशुद्धौ ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः । तस्मै मृदितकषायाय तमसस् पारं दर्शयति भगवान् सनत्कुमारः । तं स्कन्द इत्य् आचक्षते ॥ ChUp_7,26.2 || अथ यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तराकासः । तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वाव विजिज्ञासितव्यम् इति ॥ ChUp_8,1.1 ॥ तं चेद् ब्रूयुर् यद् इदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्न् अन्तराकाशः किं तद् अत्र विद्यते यद् अन्वेष्टव्यं यद् वाव विजिज्ञासितव्यम् इति । स ब्रूयात् ॥ ChUp_8,1.2 ॥ यावान् वा अयम् आकाशस् तावान् एषो ऽन्तर्हृदय आकाशः । उभे ऽस्मिन् द्यावापृथिवी अन्तर् एव समाहिते । उभाव् अग्निश् च वायुश् च सूर्याचन्द्रमसाव् उभौ विद्युन् नक्षत्राणि । यच् चास्येहास्ति यच् च नास्ति सर्वं तद् अस्मिन् समाहितम् इति ॥ ChUp_8,1.3 ॥ तं चेद् ब्रूयुर् अस्मिंश् चेदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यद् एनज् जरा वाप्नोति प्रध्वंसते वा किं ततो ऽतिशिष्यत इति ॥ ChUp_8,1.4 ॥ स ब्रूयात् । नास्य जरयैतज् जीर्यति न वधेनास्य हन्यते । एतत् सत्यं ब्रह्मपुरम् अस्मिन् कामाः समाहिताः । एष आत्मापहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पः । यथा ह्य् एवेह प्रजा अन्वाविशन्ति यथानुशासनम् । यं यम् अन्तम् अभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तम् एवोपजीवन्ति ॥ ChUp_8,1.5 ॥ तद् यथेह कर्मजितो लोकः क्षीयत एवम् एवामुत्र पुण्यजितो लोकः क्षीयते । तद् य इहात्मानम् अननुविद्य व्रजन्त्य् एतांश् च सत्यान् कामांस् तेषां सर्वेषु लोकेष्व् अकामचारो भवति । अथ य इहात्मानम् अनिवुद्य व्रजन्त्य् एतंश् च सत्यान् कामांस् तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ChUp_8,1.6 ॥ स यदि पितृलोककामो भवति । संकल्पाद् एवास्य पितरः समुत्तिष्ठन्ति । तेन पितृलोकेन संपन्नो महीयते ॥ ChUp_8,2.1 ॥ अथ यदि मातृलोककामो भवति । संकल्पाद् एवास्य मातरः समुत्तिष्ठन्ति । तेन मातृलोकेन संपन्नो महीयते ॥ ChUp_8,2.2 ॥ अथ यदि भ्रातृलोककामो भवति । संकल्पाद् एवास्य भ्रातरः समुत्तिष्ठन्ति । तेन भ्रातृलोकेन संपन्नो महीयते ॥ ChUp_8,2.3 ॥ अथ यदि स्वसृलोककामो भवति । संकल्पाद् एवास्य स्वसारः समुत्तिष्ठन्ति । तेन स्वसृलोकेन संपन्नो महीयते ॥ ChUp_8,2.4 ॥ अथ यदि सखिलोककामो भवति । संकल्पाद् एवास्य सखायः समुत्तिष्ठन्ति । तेन सखिलोकेन संपन्नो महीयते ॥ ChUp_8,2.5 ॥ अथ यदि गन्धमाल्यलोककामो भवति । संकल्पाद् एवास्य गन्धमाल्ये समुत्तिष्ठतः । तेन गन्धमाल्यलोकेन संपन्नो महीयते ॥ ChUp_8,2.6 ॥ अथ यद्य् अन्नपानलोककामो भवति । संकल्पाद् एवास्यान्नपाने समुत्तिष्ठतः । तेनान्नपानलोकेन संपन्नो महीयते ॥ ChUp_8,2.7 ॥ अथ यदि गीतवादितलोककामो भवति । संकल्पाद् एवास्य गीतवादिते समुत्तिष्ठतः । तेन गीतवादितलोकेन संपन्नो महीयते ॥ ChUp_8,2.8 ॥ अथ यदि स्त्रीलोककामो भवति । संकल्पाद् एवास्य स्त्रियः समुत्तिष्ठन्ति । तेन स्त्रीलोकेन संपन्नो महीयते ॥ ChUp_8,2.9 ॥ यं यम् अन्तम् अभिकामो भवति । यं कामं कामयते । सो ऽस्य संकल्पाद् एव समुत्तिष्ठति । तेन संपन्नो महीयते ॥ ChUp_8,2.10 || त इमे सत्याः कामा अनृतापिधानाः । तेषां सत्यानां सताम् अनृतम् अपिधानम् । यो यो ह्य् अस्येतः प्रइति न तम् इह दर्शनाय लभते ॥ ChUp_8,3.1 ॥ अथ ये चास्येह जीवा ये च प्रेता यच् चान्यद् इच्छन् न लभते सर्वं तद् अत्र गत्वा विन्दते । अत्र ह्य् अस्यैते सत्याः कामा अनृतापिधानाः । तद् यथापि हिरण्यनिधिं निहितम् अक्षेत्रज्ञा उपर्य् उपरि सञ्चरन्तो न विन्देयुः । एवम् एवेमाः सर्वाः प्रजा अहर् अहर् गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्य् अनृतेन हि pratyƬhÃ÷ ॥ ChUp_8,3.2 || स वा एष आत्मा हृदि । तस्यैतद् एव निरुक्तं हृद्य् अयम् इति तस्माद् धृद् अयम् । अहर् अहर् वा एवंवित् स्वर्गं लोकम् एति ॥ ChUp_8,3.3 ॥ अथ य एष संप्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेनाभिनिष्पद्यत एष आत्मेति होवाच । एतद् अमृतम् अभयम् एतद् ब्रह्मेति । तस्य ह वा एतस्य ब्रह्मणो नाम सत्यम् इति ॥ ChUp_8,3.4 ॥ अथ य आत्मा स सेतुर् धृतिर् एषां लोकानाम् असंभेदाय । नैतं सेतुम् अहोरात्रे तरतो न जरा न मृत्युर् न शोको न सुकृतम् । सर्वे पाप्मानो ऽतो निवर्तन्ते । अपहतपाप्मा ह्य् एष ब्रह्मलोकः ॥ ChUp_8,4.1 ॥ तस्माद् वा एतं सेतुं तीर्त्वा अन्धः सन्न् अनन्धो भवति । विद्धः सन्न् अविद्धो भवति । उपतापी सन्न् अनुपतापी भवति । तस्माद् वा एतं सेतुं तीर्त्वा अपि नक्तम् अहर् एवाभिनिष्पद्यते । सकृद् विभातो ह्य् एवैष ब्रह्मलोकः ॥ ChUp_8,4.2 ॥ तद् य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषाम् एवैष ब्रह्मलोकः । तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ChUp_8,4.3 ॥ अथ यद् यज्ञ इत्य् आचक्षते ब्रह्मचर्यम् एव तत् । ब्रह्मचर्येण ह्य् एव यो ज्ञाता तं विन्दते । अथ यद् इष्टम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् । ब्रह्मचर्येण ह्य् एवेष्ट्वात्मानम् अनुविन्दते ॥ ChUp_8,5.1 ॥ अथ यत् सत्त्रायणम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् । ब्रह्मचर्येण ह्य् एव सत आत्मनस् त्राणं विन्दते । अथ यन् मौनम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् । ब्रह्मचर्येण ह्य् एवात्मानम् अनुविद्य मनुते ॥ ChUp_8,5.2 ॥ अथ यद् अनाशकायनम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् । एष ह्य् आत्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते । अथ यद् अरण्यायनम् इत्य् आचक्षते ब्रह्मचर्यम् एव तत् । तत् अरश् च ह वै ण्यश् चार्णवौ ब्रह्मलोके तृतीयस्याम् इतो दिवि । तद् ऐरंमदीयं सरः । तद् अश्वत्थः सोमसवनः । तद् अपराजिता पूर् ब्रह्मणः प्रभुविमितं हिरण्मयम् ॥ ChUp_8,5.3 ॥ तद् य एवैताव् अरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषाम् एवैष ब्रह्मलोकः । तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ChUp_8,5.4 ॥ अथ या एता हृदयस्य nìyas ताः पिङ्गलस्याणिम्नस् तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येति । असौ वादित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ ChUp_8,6.1 ॥ तद् यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवम् एवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं च । अमुष्माद् आदित्यात् प्रतायन्ते ता आसु nìūu सृप्ताः । आभ्यो nìÅbhya÷ प्रतायन्ते ते ऽमुष्मिन्न् आदित्ये सृप्ताः ॥ ChUp_8,6.2 ॥ तद् यत्रैतत् सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानाति । आसु तदा nìūu सृप्तो भवति । तं न कश्चन पाप्मा स्पृशति । तेजसा हि तदा संपन्नो भवति ॥ ChUp_8,6.3 ॥ अथ यत्रैतद् अबलिमानं नीतो भवति । तम् अभित आसीना आहुर् जानासि मां जानासि माम् इति । स यावद् अस्माच् छरीराद् अनुत्क्रान्तो भवति । तावज् जानाति ॥ ChUp_8,6.4 ॥ अथ यत्रैतद् अस्माच् छरीराद् उत्क्रामति । अथैतैर् एव रश्मिभिर् ऊर्ध्वम् आक्रमते । स ओम् इति वा होद् वा मीयते । स यावत् क्षिप्येन् मनस् तावद् आदित्यं गच्छति । एतद् वै खलु लोकद्वारं विदुषां प्रपदनं निरोधो ऽविदुषाम् ॥ ChUp_8,6.5 ॥ तद् एष श्लोकः । शतं चैका च हृदयस्य nìyas तासां मूर्धानम् अभिनिःसृतैका । तयोर्ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवन्त्य् उत्क्रमणे भवन्ति ॥ ChUp_8,6.6 ॥ य आत्मा अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पः सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः । स सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् यस् तम् आत्मानम् अनुविद्य विजानातीति ह प्रजापतिर् उवाच ॥ ChUp_8,7.1 ॥ तद् धोभये देवासुरा अनुबुबुधिरे । ते होचुर् हन्त तम् आत्मआनम् अन्वेच्छामो यम् आत्मानम् अन्विष्य सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् इति । इन्द्रो हैव देवानाम् अभिप्रवव्राज विरोचनो ऽसुराणाम् । तौ हासंविदानाव् एव समित्पाणी प्रजापतिसकाशम् आजग्मतुः ॥ ChUp_8,7.2 ॥ तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम् ऊषतुः । तौ ह प्रजापतिर् उवाच । किम् इच्छन्ताव् अवास्तम् इति । तौ होचतुर् य आत्मा अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पः सो ऽन्वेष्टव्यः स विजिज्ञासितव्यः । स सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् यस् तम् आत्मानम् अनुविद्य विजानातीति भगवतो वचो वेदयन्ते । तम् इच्छन्ताव् अवास्तम् इति ॥ ChUp_8,7.3 ॥ तौ ह प्रजापतिर् उवाच य एषो ऽक्षिणि पुरुषो दृष्यत एष आत्मेति होवाच । एतद् अमृतम् अभयम् एतद् ब्रह्मेति । अथ यो ऽयं भगवो ऽप्सु परिख्यायते यश् चायम् आदर्शे कतम एष इति । एष उ एवैषु सर्वेष्वन्न्तेषु परिख्यायत इति होवाच ॥ ChUp_8,7.4 ॥ उदशराव आत्मानम् अवेक्ष्य यद् आत्मनो न विजानीथस् तन् मे प्रब्रूतम् इति । तौ होदशरावे ऽवेक्षां चक्राते । तौ ह प्रजापतिर् उवाच किं पश्यथ इति । तौ होचतुः सर्वम् एवेदम् आवां भगव आत्मानं पश्याव आ लोमभ्यः आ नखेभ्यः प्रतिरूपम् इति ॥ ChUp_8,8.1 ॥ तौ ह प्रजापतिर् उवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावे ऽवेक्षेथाम् इति । तौ ह साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावे ऽवेक्षां चक्राते । तौ ह प्रजापतिर् उवाच किं पश्यथ इति ॥ ChUp_8,8.2 ॥ तौ होचतुर् यथैवेदम् आवां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ स्व एवम् एवेमौ भगवः साध्वल्लंकृतौ सुवसनौ परिष्कृताव् इति । एष आत्मेति होवाच । एतद् अमृतम् अभयम् एतद् ब्रह्मेति । तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ChUp_8,8.3 ॥ तौ हान्वीक्ष्य प्रजापतिर् उवाच । अनुपलभ्यात्मानम् अननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वा असुरा वा ते पराभविष्यन्तीति । स ह शान्तहृदय एव विरोचनो 'surä जगाम । तेभ्यो हैताम् उपनिषदं प्रोवाच आत्मैवेह महय्य आत्मा परिचर्यः । आत्मानम् एवेह महयन्न् आत्मानं परिचरन्न् उभौ लोकाव् आप्नोतीमं चामुं चेति ॥ ChUp_8,8.4 ॥ तस्माद् अप्यद्द्येहाददानम् अश्रद्दधानम् अयजमानम् आहुर् आसुरो बतेति । असुराणां ह्य् एषोपनिषत् । प्रेतस्य शरीरं भिक्षया वसनेनालंकारेणेति संस्कुर्वन्ति । एतेन ह्य् अम्मुं लोकं जेष्यन्तो मन्यन्ते ॥ ChUp_8,8.5 ॥ अथ हेन्द्रो ऽप्राप्यैव देवान् एतद् भयं ददर्श । यथैव खल्व् अयम् अस्मिञ् छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवम् एवायम् अस्मिन्न् अन्धे ऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः । अस्यैव शरीरस्य नाशम् अन्व् एष नश्यति । नाहम् अत्र भोग्यं पश्यामीति ॥ ChUp_8,9.1 ॥ स समित्पाणिः पुनर् एयाय । तं ह प्रजापतिर् उवाच । मघवन् यच् छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किम् इच्छन् पुनर् आगम इति । स होवाच यथा एव खल्वय्यं भगवो ऽस्मिञ् छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवम् एवायम् अस्मिन्न् अन्धे ऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः । अस्यैव शरीरस्य नाशम् अन्व् एष नश्यति । नाहम् अत्र भोग्यं पश्यामीति ॥ ChUp_8,9.2 ॥ एवम् एवैष मघवन्न् इति होवाच । एतं त्व् एव ते भूयो ऽनुव्याख्यास्यामि । वसापराणि द्वात्रिंशतं वर्षाणीति । स हापराणि द्वात्रिंशतं वर्षाण्युवास । तस्मै होवाच ॥ ChUp_8,9.3 ॥ य एष स्वप्ने महीयमानश् चरत्य् एष आत्मेति होवाच । एतद् अमृतम् अभयम् एतद् ब्रह्मेति । स ह शान्तहृदयः प्रवव्राज । स हाप्राप्यैव देवान् एतद् भयं ददर्श । तद् यद्य् अपीदं शरीरम् अन्धं भवत्य् अनन्धः स भवति यदि स्रामम् अस्रामः । नैवैषो ऽस्य दोषेण दुष्यति ॥ ChUp_8,10.1 || न वधेनास्य हन्यते । नास्य स्राम्येण स्रामः । घ्नन्ति त्व् एवैनम् । विच्छादयन्तीव । अप्रियवेत्तेव भवति । अपि रोदितीव नाहम् अत्र भोग्यं पश्यामीति ॥ ChUp_8,10.2 || स समित्पाणिः पुनर् एयाय । तं ह प्रजापतिर् उवाच । मघवन् यच् छान्तहृदयः प्राव्राजीः किम् इच्छन् पुनर् आगम इति । स होवाच । तद् यद्य् अपीदं भगवः शरीरम् अन्धं भवत्य् अनन्धः स भवति यदि स्रामम् अस्रामः । नैवैषो ऽस्य दोषेण दुष्यति ॥ ChUp_8,10.3 || न वधेनास्य हन्यते । नास्य स्राम्येण स्रामः । घ्नन्ति त्व् इवैनम् । विच्छादयन्तीव । अप्रियवेत्तेव भवति । अपि रोदितीव । नाहम् अत्र भोग्यं पश्यामीति । एवम् एवैष मघवन्न् इति होवाच । एतं त्व् एव ते भूयो ऽनुव्याख्यास्यामि । वसापराणि द्वात्रिंशतं वर्षाणीति । स हापराणि द्वात्रिंशतं वर्षाण्युवास । तस्मै होवाच ॥ ChUp_8,10.4 || तद् यत्रैतत् सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाच । एतद् अमृतम् अभयम् एतद् ब्रह्मेति । स ह शान्तहृदयः प्रवव्राज । स हाप्राप्यैव देवान् एतद् भयं ददर्श । नाह खल्व् अयम् एवं संप्रत्य् आत्मानं जानात्य् अयम् अहम् अस्मीति । नो एवेमानि भूतानि । विनाशम् एवापीतो भवति । नाहम् अत्र भोग्यं पश्यामीति ॥ ChUp_8,11.1 || स समित्पाणिः पुनर् एयाय । तं ह प्रजापतिर् उवाच - मघवन् यच् छान्तहृदयः प्राव्राजीः किम् इच्छन् पुनर् आगम इति । स होवाच नाह खल्व् अयं भगव एवं संप्रत्य् आत्मानं जानात्य् अयम् अहम् अस्मीति । नो एवेमानि भूतानि । विनाशम् एवापीतो भवति । नाहम् अत्र भोग्यं पश्यामीति ॥ ChUp_8,11.2 || एवम् एवैष मघवन्न् इति होवाच । एतं त्व् एव ते भूयो ऽनुव्याख्यास्यामि । नो एवान्यत्रैतस्मात् । वसापराणि पञ्च वर्षाणीति । स हापराणि पञ्च वर्षाण्युवास । तान्य् एकशतं संपेदुः । एतत् तद् यद् आहुः । एकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यम् उवास । तस्मै होवाच ॥ ChUp_8,11.3 || मघवन् मर्त्यं वा इदं शरीरम् आत्तं मृत्युना । तद् अस्यामृतस्याशरीरस्यात्मनो ऽधिष्ठानम् । आत्तो वै सशरीरः प्रियाप्रियाभ्याम् । न वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ ChUp_8,12.1 || अशरीरो वायुः । अभ्रं विद्युत् स्तनयित्नुर् अशरीराण्य् एतानि । तद् यथैतान्य् अमुष्माद् आकाशात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥ ChUp_8,12.2 || एवम् एवैष संप्रसादो ऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यते । स उत्तमपुरुषः । स तत्र पर्येति जक्षत् krŬan रममाणः स्त्रीभिर् वा यानैर् वा ज्ञातिभिर् वा नोपजनं स्मरन्न् इदं शरीरम् । स यथा प्रयोग्य आचरणे युक्त एवम् एवायम् अस्मिञ् छरीरे प्राणो युक्तः ॥ ChUp_8,12.3 || अथ यत्रैतद् आकाशम् अनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुः । अथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम् । अथ यो वेदेदम् अभिव्याहराणीति स आत्मा अभिव्याहाराय वाक् । अथ यो वेदेदं शृण्वानीति स आत्मा श्रवणाय श्रोत्रम् ॥ ChUp_8,12.4 || अथ यो वेदेदं मन्वानीति स आत्मा । मनो ऽस्य दैवं चक्षुः । स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके ॥ ChUp_8,12.5 || तं वा एतं देवा आत्मानम् उपासते । तस्मात् तेषां सर्वे च लोका आत्ताः सर्वे च कामाः । स सर्वांश् च लोकान् आप्नोति सर्वांश् च कामान् यस् तम् आत्मानम् अनुविद्य विजानाति । इति ह प्रजापतिर् उवाच प्रजापतिर् उवाच ॥ ChUp_8,12.6 || श्यामाच् छबलं प्रपद्ये । शबलाच् छ्यामं प्रपद्ये । अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर् मुखात् प्रमुच्य धूत्वा शरीरम् अकृतं कृतात्मा ब्रह्मलोकम् अभिसंभवामीत्य् अभिसंभवामीति ॥ ChUp_8,13.1 || आकाशो वै नाम नामरूपयोर् निर्वहिता । ते यदन्तरा तद् ब्रह्म तद् अमृतं स आत्मा । प्रजापतेः सभां वेश्म प्रपद्ये यशो ऽहं भवामि ब्राह्मणानां यशो राज्ञाम् यशो विशाम् । यशो ऽहम् अनुप्रापत्सि । स हाहं यशसां यशः । श्येतम् अदत्कम् अदत्कं श्येतं लिन्दु माभिगां लिन्दु माभिगाम् ॥ ChUp_8,14.1 || तद् धैतद् ब्रह्मा प्रजापतय उवाच प्रजापतिर् मनवे मनुः प्रजाभ्यः । आचार्यकुलाद् वेदम् अधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायम् अधीयानो धर्मिकान् विदधद् आत्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्याहिंसन् सर्वभूतान्य् अन्यत्र तीर्थेभ्यः । स खल्व् एवं वर्तयन् यावद् आयुषं ब्रह्मलोकम् अभिसंपद्यते । न च पुनर् आवर्तते न च पुनर् आवर्तते ॥ ChUp_8,15.1 ||