Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension
with the commentary ascribed to Samkara


ADHYAYA 6


Input by members of the Sansknet project
(formerly: www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

The mula text has been checked against the ed. by V.P. Limaye and R.D. Vadekar
(Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version
available on TITUS. In cases of divergence, preference has usually been given
to the printed edition.

The text of the commentary is not proofread!


REFERENCE SYSTEM:
BrhUp_n,n.n = mula text
BrhUPBh_n,n.n = Samkara's Bhasya





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









atha ṣaṣṭho 'dhyāyaḥ
atha ṣaṣṭhādhyāyasya praśamaṃ brāhmaṇam



_______________________________________________________________________

START BrhUp 6,1.1

yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca śreṣṭhaś ca svānāṃ bhavati |
prāṇo vai jyeṣṭhaś ca śreṣṭhaś ca |
jyeṣṭhaś ca śreṣṭhaś ca svānāṃ bhavati |
api ca yeṣāṃ bubhūṣati |
ya evaṃ veda || BrhUp_6,1.1 ||



__________


BrhUpBh_6,1.1 oṃ prāṇo gāyatrītyuktam /
kasmātpunaḥ kāraṇātprāṇabhāvo gāyatryā na punarvāgādibhāva iti yasmājjyeṣṭhaśca śreṣṭhaśca prāṇo na vāgādayo jyaiṣṭhyaśraiṣṭhyabhājaḥ /
kathaṃ jyeṣṭhatvaṃ śreṣṭhatvaṃ ca prāṇasyoti tannirdidhārayiṣayedamārabhyate /
athavokthayajuḥ sāmakṣattrādibhāvaiḥ prāṇasyaivopāsanamabhihitaṃ satsvapyanyeṣu cakṣurādiṣu /
tatra hetumātramihā'nantaryeṇa saṃbadhyate /
na punaḥ pūrvaśeṣatā /
vivakṣitaṃ tu khilatvādasya kāṇḍasya pūrvatra yadanuktaṃ viśiṣṭaphalaṃ prāṇaviṣayamupāsanaṃ tadvaktavyamiti /
yaḥ kaściddha vā ityāvadhāraṇarchai /
yo jyeṣṭhaśreṣṭhaguṇaṃ vakṣyamāṇaṃ yo vedāsau bhavatyeva jyeṣṭhaśca śreṣṭhaśca /
evaṃ phalena pralobhitaḥ sanpraśnāyāmukhībhūtastasmai cā'ha-prāṇo vai jyeṣṭhaśca śreṣṭhaśceti /
kathaṃ punaravagamyate prāṇo jyeṣṭhaśca śreṣṭhaśceti /
yasmānniṣekakāla eva śukraśoṇitasaṃmbandhaḥ prāṇādikalāpasyāviśiṣṭaḥ /
tathāpi nāprāṇaṃ śukraṃ virohatīti prathamo vṛttilābhaḥ prāṇasya cakṣurādibhyaḥ /
ataḥ jyeṣṭho vayasā prāṇaḥ /
niṣekakāladārabhya garbhaṃ puṣyati prāṇaḥ /
prāṇe hi labdhavṛttau paścāccakṣurādīnāṃ vṛttilābhaḥ /
atoyuktaṃ prāṇasya jyeṣṭhatvaṃ cakṣurādiṣu /
bhavati tu kaścitkule jyeṣṭho guṇahīnatvāttu na śreṣṭhaḥ /
madhyamaḥ kaniṣṭho vā guṇāḍhyatvādbhavecchreṣṭho na jyeṣṭhaḥ /
na tu tathehetyāha-prāṇa eva tu jyeṣṭhaśca śreṣṭhaśca /
kathaṃ punaḥ śraiṣṭhyamavagamyate prāṇasya tadiha saṃvādenadarśayiṣyāmaḥ /
sarvathāpi tu prāṇaṃ jyeṣṭhaśreṣṭhaguṇaṃ yo vedopāste sa svānāṃ jñātīnāṃ jyeṣṭhaśca śreṣṭhaśca bhavati /
jyeṣṭhaśreṣṭhaguṇopāsanasāmarthyātsvavyatirekeṇāpi ca yeṣāṃ madhye jyeṣṭhaśca śreṣṭhaśca bhaviṣyāmīti bubhūṣati bhavitumicchati teṣāmapi jyeṣṭhaśreṣṭhaprāṇadarśī jyeṣṭhaśca śreṣṭhaśca bhavati /
nanu vayenimittaṃ jyeṣṭhatvaṃ tadicchātaḥ kathaṃ bhavatītyucyate /
naiṣa doṣaḥ /
prāṇavadvṛttilābhasyaiva jyeṣṭhatvasya vivakṣitatvāt //1//



_______________________________________________________________________

START BrhUp 6,1.2

yo ha vai vasiṣṭhāṃ veda vasiṣṭhaḥ svānāṃ bhavati |
vāg vai vasiṣṭhā |
vasiṣṭhaḥ svānāṃ bhavati |
api ca yeṣāṃ bubhūṣati |
ya evaṃ veda || BrhUp_6,1.2 ||



__________


BrhUpBh_6,1.2 yo ha vai vasiṣṭhāṃ veda vasiṣṭhaḥ svānāṃ bhavati /
taddarśanānurūpeṇa phalam /
yeṣāṃ ca jñātivyatirekeṇa vasiṣṭho bhavitumicchati teṣāṃ ca vasiṣṭho bhavati /
ucyatāṃ tarhi kāsau vasiṣṭheti /
vāgvai vasiṣṭhā /
vāsayatyatiśayena vaste veti vasiṣṭhā /
vāggmino hi dhanavanto vasantyatiśayena /
ācchādanārthasya vā vaservasiṣṭhā /
abhibhavanti hi vācā vāggmino 'nyān /
tena vasiṣṭhaguṇavatparijñānādvasiṣṭhaguṇo bhavatīti darśanānurūpaṃ phalam //2//



_______________________________________________________________________

START BrhUp 6,1.3

yo ha vai pratiṣṭhāṃ veda pratitiṣṭhati same |
pratitiṣṭhati durge |
cakṣur vai pratiṣṭhā |
cakṣuṣā hi same ca durge ca pratitiṣṭhati |
pratitiṣṭhati same pratitiṣṭhati durge |
ya evaṃ veda || BrhUp_6,1.3 ||



__________


BrhUpBh_6,1.3 yo ha vai pratiṣṭhāṃ veda pratitiṣṭhatyanayeti pratiṣṭhā tāṃ pratiṣṭhāṃ pratiṣṭhāguṇavatīṃ yo veda tasyaitatphalaṃ pratitiṣṭhati same deśe kāle ca /
tathā durge viṣame ca durgamane ca deśe durbhikṣādau vā kāle viṣame /
yadyevamucyatāṃ kāsau pratiṣṭhā /
cakṣurvai pratiṣṭhā /
kathaṃ cakṣuṣaḥ pratiṣṭhātvamityāha-cakṣuṣā hi same ca durge dṛṣṭavā pratitiṣṭhati /
ato 'nurūpaṃ phalaṃ pratitiṣṭhati same pratitiṣṭhati durge ya evaṃ vedeti //3//



_______________________________________________________________________

START BrhUp 6,1.4

yo ha vai saṃpadaṃ veda saṃ hāsmai padyate yaṃ kāmaṃ kāmayate |
śrotraṃ vai saṃpat |
śrotre hīme sarve vedā abhisaṃpannāḥ |
saṃ hāsmai padyate yaṃ kāmaṃ kāmayate |
ya evaṃ veda || BrhUp_6,1.4 ||


__________


BrhUpBh_6,1.4 yo ha vai sampadaṃ veda sampadguṇayuktaṃ yo veda tasyaitatphalamasmai viduṣe saṃpadyate ha /
kim /
yaṃ kāmaṃ kāmayate sa kāmaḥ /
kiṃ punaḥ saṃpadguṇakam /
śrotraṃ vai saṃpat /
kathaṃ punaḥ śrotrasya saṃpadguṇatvamiti /
ucyate-śrotre sati hi yasmātsarve vedā abhisampannāḥ śrotrendriyavato 'dhyeyatvāt /
vedavihitakarmāyattāśca kāmāstasmācchrotraṃ saṃpat /
ato vijñānānurūpaṃ phalam /
saṃ hāsmai padyate yaṃ kāmaṃ kāmayate ya evaṃ veda //4//



_______________________________________________________________________

START BrhUp 6,1.5

yo ha vā āyatanaṃ vedāyatanaṃ svānāṃ bhavaty āyatanaṃ janānām |
mano vā āyatanam |
āyatanaṃ svānāṃ bhavaty āyatanaṃ janānām |
ya evaṃ veda || BrhUp_6,1.5 ||



__________


BrhUpBh_6,1.5 yo ha vā āyatanaṃ veda /
āyatanamāśrayastadyo vedā'yatanaṃ svānāṃ bhavatyāyatanaṃ janānāmanyeṣāmapi /
kiṃ punastadāyatanamiti /
ucyate-mano vā āyatanamāśraya indriyāṇāṃ viṣayāṇāṃ ca /
manaāśritā hi viṣayā ātmano bhogyatvaṃ pratipadyante /
manaḥsaṃkalpavaśāni cendriyāṇi pravartante nivartante ca /
ato mana āyatanamindriyāṇām /
ato darśanānurūpeṇa phalamāyatanaṃ svānāṃ bhavatyāyatanaṃ janānāṃ ya evaṃ veda //5//


_______________________________________________________________________

START BrhUp 6,1.6

yo ha vai prajātiṃ veda prajāyate ha prajayā paśubhiḥ |
reto vai prajātiḥ |
prajāyate ha prajayā paśubhiḥ |
ya evaṃ veda || BrhUp_6,1.6 ||



__________


BrhUpBh_6,1.6 yo ha vai prajātiṃ veda prajāyate ha prajayā paśubhiśca sampanno bhavati /
reto vai prajātiḥ /
retasā prajananendriyamupalakṣyate /
tadvijñānānurūpaṃ phalaṃ prajāyate ha prajayā paśubhirya evaṃ veda //6//



_______________________________________________________________________

START BrhUp 6,1.7

te heme prāṇā ahaṃśreyase vivadamānā brahma jagmuḥ |
tad dhocuḥ -- ko no vasiṣṭha iti |
tad dhovāca -- yasmin va utkrānta idaṃ śarīraṃ pāpiyo manyate sa vo vasiṣṭha iti || BrhUp_6,1.7 ||



__________


BrhUpBh_6,1.7 te heme prāṇā vāgādayo 'haṃśreyase 'haṃ śreyānityetasmai prayojanāya vivadamānā biruddhaṃ vadamānā brahma jagmurbrahma gatavanto brahmaśabdavācyaṃ prajāpati gatvā ca tadbrahma hocuruktavantaḥ /
ko no 'smākaṃ madhye vasiṣṭhaḥ ko 'smākaṃ madhye vasati ca vāsayati ca /
tadbrahma taiḥ pṛṣṭaṃ saddhovācoktavadyasminvo yuṣmākaṃ madhya utkrānte nirgate śarīrādidaṃ śarīraṃ pūrvasmādatiśayena pāpīyaḥ pāpataraṃ manyate lokaḥ /
śarīraṃ hi nāmānekāśucisaṃdhātatvājjīvato 'pi pāpameva tato 'pi kaṣṭataraṃ yasminnutkrānte bhavati /
vairāgyārthamidamucyate-pāpīya iti /
sa vo yuṣmākaṃ madhye vasiṣṭho bhaviṣyati jānannapi vasiṣṭhaṃ prajāpatirtovācāyaṃ vasiṣṭha itītareṣāmapriyaparihārāya //7//


_______________________________________________________________________

START BrhUp 6,1.8

vāg ghoccakrāma |
sā saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti |
te hocuḥ -- yathākalā avadanto vācā prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti |
praviveśa ha vāk || BrhUp_6,1.8 ||



__________


BrhUpBh_6,1.8 ta evamuktā brahmaṇā prāṇā ātmano vīryaparīkṣaṇāya krameṇoccakramuḥ /
tatra vāgeva prathamaṃ hāsmāccharīrāduccakrāmotkrāntavatī /
sā cotkramya saṃvatsaraṃ proṣya proṣitā bhūtvā punarāgatyovāca-kathamaśakata śaktavanto yūyaṃ madṛte māṃ vinā jīvitumiti /
ta evamuktā ūcuryathā loke 'kalā mūkā avadanto vācā prāṇantaḥ prāṇanavyāpāraṃ kurvantaḥ prāṇena paśyanto darśanavyāpāraṃ cakṣuṣā kurvantastathā śṛṇvantaḥ śrotreṇa vidvāṃso manasā kāryākāryādiviṣayaṃ prajāyamānā retasā putrānutpādayanta evamajīviṣma vayamityevaṃ prāṇairdattottarā vāgātmano 'sminnavasiṣṭhatvaṃ buddhvā praviveśa ha vāk //8//



_______________________________________________________________________

START BrhUp 6,1.9-12

cakṣur hoccakrāma |
tat saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti |
te hocuḥ -- yathāndhā apaśyantaś cakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti |
praviveśa ha cakṣuḥ || BrhUp_6,1.9 ||



śrotraṃ hoccakrāma |
tat saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti |
te hocuḥ -- yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti |
praviveśa ha śrotram || BrhUp_6,1.10 ||




mano hoccakrāma |
tat saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti |
te hocuḥ -- yathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivam ajīviṣmeti |
praviveśa ha manaḥ || BrhUp_6,1.11 ||




reto hoccakrāma |
tat saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti |
te hocuḥ -- yathā klībā aprajāyamānā retāsā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti |
praviveśa ha retaḥ || BrhUp_6,1.12 ||




__________


BrhUpBh_6,1.9-12 tathā cakṣurheccakrāmetyādi pūrvavat /
śrotraṃ manaḥ prajātirita //9-12 //



_______________________________________________________________________

START BrhUp 6,1.13

atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkhūnt saṃvṛhed evaṃ haivemān prāṇānt saṃvavarha |
te hocuḥ -- mā bhagava utkramīḥ |
na vai śakṣyāmas tvad ṛte jīvitum iti |
tasyo me baliṃ kuruteti |
tatheti || BrhUp_6,1.13 ||



__________

BrhUpBh_6,1.13 atha ha prāṇa utkramiṣyannutkramamaṃ kariṣyaṃstadānīmeva svasthānātpracalitā vāgādayaḥ /
kimivetyāha-yathā loke mahāṃścāsau suhayaśca mahāsuhayaḥ śobhano hayo lakṣaṇopeto mahānparimāṇataḥ sindhudeśe bhavaḥ saindhavo 'bhijanataḥ paḍvīśaśaṅkūnpādabandhanaśaṅkūnpaḍvīśāśca te śaṅkavaśca tān saṃvṛhedudyacchedyugapadutkhanedaśvāroha ārūḍhe parīkṣaṇāya /
evaṃ haivemānvāgādīnprāṇānsaṃvavarhedyatavānsvasthānādbhraṃśitavān /
te vāgādayo hocurhe bhagavo bhagavanmotkramīryasmānnavai śakṣyāmastvadṛte tvāṃ vinā jīvitumiti /
yadyevaṃ mama śreṣṭhatā vijñātā bhavadbhirahamatra śreṣṭhastasya u me mama baliṃ karaṃ kuruta karaṃ prayacchateti /
ayaṃ ca prāṇasamvādaḥ kalpito viduṣaḥ śreṣṭhaparīkṣaṇaprakāropadeśaḥ /
anena hi prakāreṇa vidvānko nu khalvatra śreṣṭha iti parīkṣaṇaṃ karoti /
sa eṣa parīkṣaṇaprakāraḥ samvādabhūtaḥ kathyate /
na hyanyathā saṃhatyakāriṇāṃ satāmeṣāmañjasaiva saṃvatsaramātramevaikaikasya nirgamanādyupapadyate /
tasmādvidvānevānena prakāreṇa vicārayati vāgādīnāṃ pradhānabubhutsurupāsanāya /
baliṃ prārthitāḥ santaḥ prāṇāstatheti pratijñātavantaḥ //13//



_______________________________________________________________________

START BrhUp 6,1.14

sā ha vāg uvāca -- yad vā ahaṃ vasiṣṭhāsmi tvaṃ tad vasiṣṭho 'sīti |
yad vā ahaṃ pratiṣṭhāsmi tvaṃ tat pratiṣṭho 'sīti cakṣuḥ |
yad vā ahaṃ saṃpad asmi tvaṃ tat saṃpad asīti śrotram |
yad vā aham āyatanam asmi tvaṃ tad āyatanam asīti manaḥ |
yad vā ahaṃ prajātir asmi tvaṃ tat prajātir asīti retaḥ |
tasyo me kim annaṃ kiṃ vāsa iti |
yad idaṃ kiñcā śvabhya ā kṛmibhya ā kīṭapataṅgebhyas tat te 'nnam |
āpo vāsa iti |
na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ ya evam etad anasyānnaṃ veda |
tad vidvāṃsaḥ śrotriyā aśiṣyanta ācāmanty aśitvācāmanti |
etam eva tad annam anagnaṃ kurvanto manyante || BrhUp_6,1.14 ||



__________


BrhUpBh_6,1.14 sā ha vākprathamaṃ balidānāya pravṛttā ha kilovācoktavatī yadvā ahaṃ vasiṣṭhāsmi yanmama vasiṣṭhatvaṃ tattavaiva tena vasiṣṭhaguṇena tvaṃ tadvasiṣṭho 'sīti /
yadvā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho 'si yā mama pratiṣṭhā sā tvamasīti /
cakṣuḥ /
samānamanyat /
sampadāyatanaprajātitvagiṇānkrameṇa samarpitavantaḥ /
yadyevaṃ sādhu baliṃ dattavanto bhavanto brūta tasya u ma evaṅguṇaviśiṣṭasya kimannaṃ kiṃ vāsa iti /
āhuritare-yadidaṃ loke kiñca kiñcidannaṃ nāmāpyā śvabhya ā kṛmibhya ā kīṭapataṅgebhyaḥ /
yacca śvānnaṃ kṛbhyannaṃ kīṭapataṅgānnaṃ ca tena saha sarvameva yatkiñcitprāṇibhiradyamānamannaṃ tatsarvaṃ tavānnaṃ sarvaṃ prāṇasyānnamiti dṛṣṭiratra vidhīyate /
kecitu sarvabhakṣaṇe doṣābhāvaṃ vadanti prāṇānnavidaḥ /
tadasat /
śāsrāntareṇa pratiṣiddhatvāt /
tenāsya vikalpa iti cet /
na /
avidhāyakatvāt /
na ha vā asyānannaṃ jagdhaṃ bhavatīti sarvaṃ prāṇasyānnamityetasya vijñānasya vihitasya stutyarthametat /
tenaikavākyatāpatteḥ /
na tu śāsrāntaravihitasya bādhane sāmarthyamanyaparatvādasya /
prāṇamātrasya sarvamannamityetaddarśanamihi vidhitsitaṃ na tu sarvaṃ bhakṣayediti /
yattu sarvabhakṣaṇe doṣābhāvajñānaṃ sanmithyaiva pramāṇābhāvāt /
viduṣaḥ prāṇatvātsarvānnopapatteḥ sāmarthyādadoṣa eveti cet /
na /
aśeṣānnatvānupapatteḥ /
satyaṃ yadyapi vidvānprāṇo yena kāryatakaraṇasaṃghātena viśiṣṭasya vidvattā tena kāryakaraṇasaṃghātena kṛmikīṭadevādyaśeṣānnabhakṣaṇaṃ nopapadyate /
tena tatrāśeṣānnabhakṣaṇe doṣābhāvajñāpanamanarthakam /
aprāptatvādaśeṣānnabhakṣaṇadoṣasya /
nanu prāṇaḥ sanbhakṣayatyeva kṛmikīṭādyannamapi /
bāḍham /
kintu na tadviṣayaḥ pratiṣedho 'sti /
tasmāddaivaraktaṃ kiṃśukaṃ tatra doṣābhāvaḥ /
atastadrūpeṇa doṣābhāvajñāpanamanarthakam /
aprāptatvādaśeṣānnabhakṣaṇadeṣasya /
yena tu kāryakaraṇasaṃghātasambandhena pratiṣedhaḥ kriyate tatsambandhena tviha naiva pratiprasavo 'sti /
tasmāttatpratiṣedhātikrame doṣa eva syādanyaviṣayatvānna ha vā ityādeḥ /
na ca brāhmaṇādiśarīrasya sarvānnatvadarśanamiha vidhīyate kintu prāṇamātrasyaiva /
yathā ca sāmānyena sarvānnasya prāṇasya kiñcidannajātaṃ kasyacijjīvanahetuḥ /
yathā viṣaṃ viṣajasya krimestadevānyasya prāṇānnamapi saddṛṣṭameva doṣamutpādayati maraṇādilakṣaṇam /
tathā sarvānnasyāpi prāṇasya pratiṣiddhānnabhakṣaṇe brāhmaṇatvādidehasaṃbandhāddoṣa eva syāt /
tasmānmithyājñānamevābhakṣyabhakṣaṇe doṣābhāvajñānam /
āpo vāsa ityāpo bhakṣamāṇā vāsaḥsthānīyāstava /
atra ca prāṇasyā'po vāsa ityetaddarśanaṃ vidhīyate /
na tu vāsaḥkārye āpo viniyoktuṃ śakyāḥ /
tasmādyathāprāpte 'bbhakṣaṇe darśanamātraṃ kartavyam /
na ha vā asya sarvaṃ prāṇasyānnamityevaṃvido 'nannamanadanīyaṃ jagdhaṃ bhuktaṃ na bhavati ha /
yadyapyanenānadanīyaṃ bhuktamadanīyameva bhuktaṃ syānna tu tatkṛtadoṣeṇa lipyata ityetadvidyāstutirityavocāma /
tathā nānannaṃ pratigṛhītaṃ yadyapyapratighrāhyaṃ hastyādi pratigṛhītaṃ syāttadapyannameva pratigrāhyaṃ syāttatrāpyapratigrāhyapratigrahadoṣeṇa na lipyata iti stutyarthameva ya evametadanasya prāṇasyānnaṃ veda /
phalaṃ tu prāṇātmabhāva eva na tvetatphalābhiprāyeṇa kiṃ tarhi stutyabhiprāyeṇeti /
nanvetadeva phalaṃ kasmānna bhavati /
na prāṇātmadarśinaḥ prāṇātmabhāva eva phalam /
tatra ca prāṇātmabhūtasya sarvātmano 'nadanīyamapyādyameva /
tathāpratigrāhyamapi pratigrāhyameveti yathāprāptamevopādāya vidyā stūyate /
ato naiva phalavidhisarūpatā vākyasya /
yasmādāpo vāsaḥ prāṇasya tasmādvidvāṃso brāhmaṇāḥ śrotriyā adhītavedā aśiṣyanto bhokṣyamāṇā ācāmantyapo 'śitvā'cāmanti bhuktyā cottarakālamapo bhakṣayanti /
tatra teṣāmācāmatāṃ ko 'bhiprāya ityāha-etamevānaṃ prāṇamanagnaṃ kurvanto manyante /
asti caitadyoyasmai vāso dadāti sa tamanagnaṃ karomīti hi manyate /
prāṇasya cā'po vāsa iti hyuktam /
yadapaḥ pibāmi tatprāṇasya vāso dadāmīti vijñānaṃ kartavyamityevamarthametat /
nanu bhokṣyamāṇo bhuktavāṃśca prayato bhaviṣyāmītyācāmati /
tatra ca prāṇasyānagnatākaraṇārthatve ca dvikāryatā'camanasya syāt /
na ca kāryadvayamācamanasyaikasya yuktam /
yadi prāyatyārthaṃ nānagnatārthamathānagnatārthaṃ na prāyatyārtham /
yasmādevaṃ tasmāddvitīyamācamanāntaraṃ prāṇasyānagnatākaraṇāya bhavatu /
na /
kriyādvitvopapatteḥ /
dve hyete kriye bhotryamāṇasya bhuktavataśca yadācamanaṃ smṛtivihitaṃ tatprāyatyārthaṃ bhavati /
kriyāmātrameva na tu tatra prāyatyaṃ darśanādyapekṣate /
tatra cā'camanāṅgabhūtāsvapsu vāsovijñānaṃ prāṇasyetikartavyatayā codyate na tu tasminkriyamāṇa ācamanasya prāyatyarthatā vādhyate kriyāntaratvādācamanasya /
tasmādbhokṣyamāṇasya bhuktavataśca yadācamanaṃ tatrā /
āpo vāsaḥ prāṇasyeti darśanamātraṃ vidhīyate /
aprāptatvādanyataḥ //14//

iti bṛhadāraṇyakopaniṣadi ṣaṣṭhādhyāyasya prathamaṃ brāhmaṇam //1//



_______________________________________________________________________

START BrhUp 6,2.1

śvetaketur vā āruṇeyaḥ pancālānāṃ pariṣadam ājagāma |
sa ājagāma jaivaliṃ pravāhaṇaṃ paricārayamāṇam |
tam udīkṣyābhyuvāda kumārā3 iti |
sa bho3 iti pratiśuśrāva |
anuśiṣṭo nv asi pitreti |
om iti hovāca || BrhUp_6,2.1 ||



__________


BrhUpBh_6,2.1 śvetaketurha vā āruṇeyaḥ ityasya saṃbandhaḥ /
khilādhikāro 'yaṃ tatra yadanuktaṃ taducyate /
saptamādhyāyānte jñānakarmasamuccayakāriṇāgnermārgayācanaṃ kṛtam-agne naya supatheti /
tatrānekeṣāṃ pathāṃ sadbhāvo mantreṇa sāmarthyātpradarśitaḥ /
supatheti viśeṣaṇāt /
panthānaśca kṛtavipākapratipattimārgāḥ /
vakṣyati ca yatkṛtvetyādi /
tatra ca kati karmavipākapratipattimārgā iti sarvasaṃsāragatyupasaṃhārārtho 'yamārambhaḥ /
etāvatī hi saṃsāragatiḥ /
etāvānkarmaṇo vipākaḥ svābhāvikasya śāsrīyasya ca savijñānasyeti /
yadyapi dvayā ha prājāpatyā ityatra svābhāvikaḥ pāpmā sūcitaḥ /
na ca tasyedaṃ kāryamiti vipākaḥ pradarśitaḥ /
śāsrīyasyaiva tu vipākaḥ pradarśitastryannātmapratipattyantena /
brahmavidyārambhe tadvairāgyasya vivakṣitatvāt /
tatrāpi kevalena karmaṇā pitṛloko vidyayā vidyāsaṃyuktena ca karmaṇā devaloka ityuktam /
tatra kena mārgeṇa pitṛlokaṃ pratipadyate kena vā devalokamiti noktam /
tacceha khilaprakaraṇe 'śeṣato vaktavyamityata ārabhyate /
ante ca sarvopasaṃhāraḥ śāsrasyeṣṭaḥ /
api caitāvadamṛtatvamityuktaṃ na karmaṇo 'mṛtatvāśāstīti ca tatra heturnoktastadarthaścāyamārambhaḥ /
yasmādiyaṃ karmaṇo gatirna nitye 'mṛtatve vyāpāro 'sti tasmādetāvadevāmṛtatvasādhanamiti sāmarthyāddhetutvaṃ saṃpadyate /
api coktamagnihotre na tvevainayostvamutkrātiṃ na gatiṃ na pratiṣṭhāṃ na tṛptiṃ na punarāvṛtiṃ na lokaṃ pratyutthāyinaṃ vettheti /
tatra prativacane te vā ete āhutī hute utkrāmata ityādinā āhuteḥ kāryamuktam /
taccaitatkarturāhutilakṣaṇasya karmaṇaḥ phalam /
na hi kartāramanāśrityā'hutilakṣaṇasya karmaṇaḥ svātantryeṇotkrāntyādikāryārambha upapadyate /
kartrarthatvātkarmaṇaḥ kāryārambhasya /
sādhanāśrayatvācca karmaṇaḥ /
tatrāgnihotrastutyarthatvādagnihotrasyaiva kāryamityuktaṃ ṣaṭ prakāramapi /
iha tu tadeva kartuḥ phalamityupadiśyate /
ṣaṭprakāramapi karmaphalavijñānasya vivakṣitatvāt /
taddvāreṇa ca pañcāgnidarśanamihottaramārgapratipattisādhanaṃ vidhitsitam /
evamaśeṣasaṃsāragatyupasaṃhāraḥ /
karmakāṇḍasyaiṣā niṣṭhetyetaddvayaṃ didarśayiṣurākhyāyikāṃ praṇayati /
śvetaketurnāmato 'ruṇasyāpatyamāruṇistasyāpatyamāruṇeyaḥ /
haśabda aitihyārthaḥ /
vai niścayārthaḥ /
pitrānuśiṣṭaḥ sannātmano yaśaḥprathanāya pañcālānāṃ pariṣadamāgatya jitvā rājño 'pi pariṣadaṃ jeṣyāmīti garveṇa sa ājagāma /
jīvalasyāpatyaṃ jevaliṃ pañcālarājaṃ pravāhaṇanāmānaṃsvabhṛtyaiḥ paricārayamāṇamātmanaḥ paricaraṇaṃ kārayantamityetat /
sa rājā pūrvameva tasya vidyābhimānagarvaṃ śrutvā vinetavyo 'yamiti matvā tamudīkṣyotprekṣyā'gatamātramevābhyuvādābhyuktavānkumārā3iti saṃbodhya /
bhartsanārthā plutiḥ /
evamuktaḥ sa pratiśuśrāva bho3iti /
bho3ityapratirūpamapi kṣattriyaṃ pratyuktavānkruddhaḥ san /
anuśiṣṭo 'nuśāsito 'si bhavasi kiṃ pitretyuvāca rājā /
pratyāhetara oṃmiti bāḍhamanuśiṣṭo 'smi pṛccha yadi saṃśayaste //1//



_______________________________________________________________________

START BrhUp 6,2.2

vettha yathemāḥ prajāḥ prayatyo vipratipadyantā3 iti |
neti hovāca |
vettho yathemaṃ lokaṃ punar āpadyantā3 iti |
neti haivovāca |
vettho yathāsau loka evaṃ bahubhiḥ punaḥ punaḥ prayadbhir na saṃpūryatā3 iti |
neti haivovāca |
vettho yatithyām āhutyāṃ hutāyām āpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti |
neti haivovāca |
vettho devayānasya vā pathaḥ pratipadaṃ pitṛyāṇasya vā |
yat kṛtvā devayānaṃ vā panthānaṃ pratipadyante pitṛyāṇaṃ vā |
api hi na ṛṣer vacaḥ śrutaṃ --
dve sṛtī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām |
tābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ceti |
nāham ata ekaṃ cana vedeti hovāca || BrhUp_6,2.2 ||



__________


BrhUpBh_6,2.2 yadyevaṃ vettha vijānāsi kiṃ yathā yena prakāreṇemāḥ prajāḥ prasiddhāḥ prayatyo mriyamāṇā vipratipadyantā3iti vipratipadyante vicāraṇārthā plutiḥ /
samānena mārgeṇa gacchantīnāṃ mārgadvaividhyaṃ yatra kāścitprajā anyena mārgeṇa gacchanti kāścidanyeneti vipratipattiḥ /
yathā tāḥ prajā vipratipadyante tatkiṃ vetthetyarthaḥ /
neti hovācetaraḥ /
tarhi vettha u yathemaṃ lokaṃ punarāpadyantā3iti punarāpadyante yathā punarāgacchantīmaṃ lokam /
neti haivovāca śvetaketuḥ /
vettho yathāsau lokaḥ evaṃ prasiddhena nyāyena punaḥ punarasakṛtprayadbhirmariyamāṇairyathāyena prakāreṇa na saṃpūryatā3iti na saṃpūryate 'sau lokastatkiṃ vettha /
neti haivovāca /
vettho yatithyāṃ yatsaṃkhyākāyāmāhutyāmāhutau hutāyāmāpaḥ puruṣavācaḥ puruṣasya yā vāksaiva yāsāṃ vāktāḥ puruṣavāco bhūtvā puruṣaśabdavācyā vā bhūtvā /
yadā puruṣākārapariṇatāstadā puruṣavāco bhavanti /
samutthāya samyagutthāyodbhūtāḥ satyo vadantī3iti /
neti haivovāca /
puruṣākārapariṇatāstadā puruṣavāco bhavanti /
samutthāya samyagutthāyodbhūtāḥ satyo vadantī3iti /
neti haivovāca /
yadyevaṃ vettha u devayānasya patho mārgasya pratipadaṃ pratipadyate yena sā pratipattāṃ pratipadaṃ pitṛyāṇasya vā pratipadaṃ pratipacchabdavācyamarthamāha /
yatkarma kṛtvā yathāviśiṣṭaṃ karma kṛtvetyarthaḥ /
devayānaṃ vā panthānaṃ mārgaṃ pratipadyante pitṛyāṇaṃ vā yatkarma kṛtvā pratidyante tatkarma pratipadicyate tāṃ pratipadaṃ kiṃ vettha devalokapitṛlokapratipattisādhanaṃ kiṃ vetthetyarthaḥ /
apyatrāsyārthasya prakāśakamṛṣermantrasya vaco vākyaṃ naḥ śrutamasti /
mantro 'pyasyārthasya prakāśako vidyata ityarthaḥ /
ko 'sau mantra iti /
ucyate-dve sṛtī dvau mārgāvaśṛṇavaṃ śṛtavānasmi tayorekā pitṛṇāṃ prāpikā pitṛlokasaṃbaddhā tayā sṛtyā pitṛlokaṃ prāpnotītyarthaḥ /
ahamaśṛṇavamiti vyavahitena saṃbandhaḥ /
devānāmutāpi devānāṃ saṃbandhinyanyā devānprāpayati sā /
ke punarubhābhyāṃ sṛtibhyāṃ pitṝndevāṃśca gacchantīti /
ucyate-utāpi martyānāṃ manuṣyāṇāṃ saṃbandhinyau manuṣyā eva hi sṛtibhyāṃ gacchantītyarthaḥ /
tābhyāṃ sṛtihyāmidaṃ viśvaṃ samastametadgacchatsameti saṃgacchate /
te ca dve sṛtī yadantarā yayorantarā yadantarā pitaraṃ mātaraṃ ca mātāpitrorantarā madhya ityarthaḥ /
kau tau mātāpitarau dyāvāpṛthivyāvaṇḍakapāle /
iyaṃ vai mātāsau piteti hi vyākhyātaṃ brāhmaṇena /
aṇḍakapālayormadhye saṃsāraviṣaye evaite sṛtī nā'tyantikāmṛtatvagamanāya /
itara āha-nāhamato 'smātpraśnasamudāyādekañcanaikamapi praśnaṃ na veda nāhaṃ vedeti hovāca śvetaketuḥ //2//



_______________________________________________________________________

START BrhUp 6,2.3

athainaṃ vasatyopamantrayāṃ cakre |
anādṛtya vasatiṃ kumāraḥ pradudrāva |
sa ājagāma pitaram |
taṃ hovāca -- iti vāva kila no bhavān purānuśiṣṭān avoca iti |
katham sumedha iti |
pañca mā praśnān rājanyabandhur aprākṣīt |
tato naikaṃ cana vedeti |
katame ta iti |
ima iti ha pratīkāny udājahāra || BrhUp_6,2.3 ||



__________


BrhUpBh_6,2.3 athānantaramapanīya vidyābhimānagarvamenaṃ prakṛtaṃ śvetaketuṃ vasatyā vasatiprayojanenopamantrayāñcakre /
iha vasantu bhavantaḥ pādyamarpyaṃ cā'nīyatāmityupamantraṇaṃ kṛtavānrājā /
anādṛtya tāṃ vasatiṃ kumāraḥ śvetaketuḥ pradudrāva pratigatavānpitaraṃ prati /
sa cā'jagāma pitaramāgatya covāca taṃ kathamiti vāva kilaivaṃ kila no 'smānbhavānpurā samāvagatavānpitaraṃ prati /
sa cā'jagāma pitaramāgatya covāca taṃ kathamiti vāva kilaivaṃ kila no 'smānbhavānpurā samāvartanakāle 'nuśiṣṭānsarvābhirvidyābhiravoco 'vocaditi /
sopālambhaṃ putrasya vacaḥ śrutvā'ha pitā /
katha kena prakāreṇa tava duḥkhamupajātaṃ he sumedhaḥ śobhanā medhā yasyeti sumedhāḥ /
śṛṇu mama yathā vṛttaṃ pañca pañcasaṃkhyākānpraśnānmā māṃ rājanyabandhū rājanyā bandhavo yasyeti /
paribhavavacanametadrājanyabandhuriti /
aprākṣītpṛṣṭavāṃstatastasmānnaikañcanaikamapi na veda na vijñātavānasmi /
katame te rājñāḥ pṛṣṭāḥ praśnā iti pitroktaḥ putra ime ta iti ha pratīkāni mukhāni praśnānāmudājahārodāhṛtavān //3//



_______________________________________________________________________

START BrhUp 6,2.4

sa hovāca -- tathā nas tvaṃ tata jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubham avocam |
prehi tu tatra |
pratītya brahmacaryaṃ vatsyāva iti |
bhavān eva gacchatv iti |
sa ājagāma gautamo yatra pravāhaṇasya jaivaler āsa |
tasmā āsanam āhṛtyodakam āhārayāṃ cakāra |
atha hāsmā arghyaṃ cakāra |
taṃ hovāca -- varaṃ bhagavate gautamāya dadma iti || BrhUp_6,2.4 ||



__________


BrhUpBh_6,2.4 sa hovāca pitā putraṃ kruddhamupaśamayaṃstathā tena prakāreṇa no 'smāṃstvaṃ he tāta vatsa jānīthā gṛhṇīthā yathā yadahaṃ kiñca vijñānajātaṃ veda sarvaṃ tatubhyamavocamityeva jānīthāḥ /
ko 'nyo mama priyataro 'sti tvatto yadarthaṃrakṣiṣye /
ahamapyetanna jānāmi yadrājñā pṛṣṭam /
tasmātprehyāgaccha tatra pratītya gatvā rājñi brahmacaryaṃ vatsyāvo vidyārthamiti /
sa āha bhavāneva gacchatviti nāhaṃ tasya mukhaṃ nirīkṣitumutsahe /
sa ājagāma gautamo gotrato gautama āruṇiryatra pravāhaṇasya jaivalerāsā'sanamāsthāyikā ṣaṣṭhīdvayaṃ prathamamāsthāne /
tasmai gautamāyā'gatāyā'sanamanurūpamāhṛtyodakaṃ bhṛtyairāhārayāñcakāra /
atha hāsmā ardhyaṃ purodhasā kṛtavānmantravanmadhuparkaṃ ca /
kṛtvā caivaṃ pūjāṃ taṃ hovāca varaṃ bhagavate gautamāya tubhyaṃ dadbha iti gośvādilakṣaṇam //4//



_______________________________________________________________________

START BrhUp 6,2.5

sa hovāca -- pratijñato ma eṣa varaḥ |
yāṃ tu kumārasyānte vācam abhāṣathās tāṃ me brūhīti || BrhUp_6,2.5 ||



__________


BrhUpBh_6,2.5 sa hovāca gautamaḥ pratijñāto me mamaiṣa varastvayāsyāṃ pratijñāyāṃ dṛḍhī kurvātmānaṃ yāṃ tu vācaṃ kumārasya mama putrasyānte samīpe vācamabhāṣathāḥ praśnarūpāṃ tāmeva me brūhi sa eva no vara iti //5//



_______________________________________________________________________

START BrhUp 6,2.6

sa hovāca -- daiveṣu vai gautama tad vareṣu |
mānuṣāṇāṃ brūhīti || BrhUp_6,2.6 ||



__________


BrhUpBh_6,2.6 sa hovāca rājā daiveṣu vareṣu tadvai gautama yastvaṃ prārthayase mānuṣāṇāmanyatamaṃ prārthaya varam //6//



_______________________________________________________________________

START BrhUp 6,2.7

sa hovāca -- vijñāyate hāstihiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ paridhānasya |
mā no bhavān bahor anantasyāparyantasyābhyavadānyo bhūd iti |
sa vai gautama tīrthenecchasā iti |
upaimy ahaṃ bhavantam iti |
vācā ha smaiva pūrva upayanti |
sa hopāyanakīrtyovāsa || BrhUp_6,2.7 ||



__________


BrhUpBh_6,2.7 sa hovāca gautamo bhavatāpi vijñāyate ha mamāsti saḥ /
na tena prārthitena kṛtyaṃ mama yaṃ tvaṃ ditsasi mānuṣaṃ varam /
yasmānmamāpyasti hiraṇyasya prabhūtasyāpāttaṃ prāptaṃ go'aśvānānāmāpāttamastīti sarvatrānuṣaṅgo dāsīnāṃ pravārāṇāṃ parivārāṇāṃ paridhānasya ca /
na ca yanmama vidyamānaṃ tattvattaḥ prārthanīyaṃ tvayā vā deyam /
pratijñātaśca varastvayā tvameva jānīṣe yadatra yuktaṃ pratijñā rakṣaṇīyā taveti /
mama punarayamabhiprāyo mā bhūnno 'smānabhyasmāneva kevalānprati bhavānsarvatra vadānyo bhūtvāvadānyo mā bhūtkadaryo mā bhūdityarthaḥ /
bahoḥ prabhūtasyānantasyānantaphalasyetyetat /
aparyantasyāparisamāptikasya putrapautrādigāmikasyetyetat /
īdṛśasya vittasya māṃ pratyeva kevalamādātā mā bhūdbhavān /
na cānyatrādeyamasti bhavataḥ /
evamukta āha-sa tvaṃ vai he gautama tīrthena nyāyena śāsravihitena vidyāṃ matta icchāsā icchānvāptumityukto gautama āha-upaimyupagacchāmi śiṣyatvenāhaṃ bhavantamiti /
vācā ha smaiva kila pūrva brāhmaṇāḥ kṣattriyānvidyārthinaḥ santo vaiśyānvā kṣattriyā vā vaiśyānāpadyupayanti śiṣyavṛttyā hyupacchanti nopāyanaśuśrūṣādibiḥ /
ataḥ /
sa gautamo hopāyanakortyopagamanakīrtanamātreṇaivovāsoṣitavānnopāyanaṃ cakāra //7//



_______________________________________________________________________

START BrhUp 6,2.8

sa hovāca -- tathā nas tvam gautama māparādhās tava ca pitāmahāḥ |
yatheyaṃ vidyetaḥ pūrvaṃ na kasmiṃś cana brāhmana uvāsa |
tāṃ tv ahaṃ tubhyaṃ vakṣyāmi |
ko hi tvaivaṃ bruvantam arhati pratyākhyātum iti || BrhUp_6,2.8 ||



__________


BrhUpBh_6,2.8 evaṃ gautamenā'padantara ukte sa hovāca rājā pīḍitaṃ matvā kṣāmayaṃstathā no 'smānprati māparādhā aparādhaṃ mā kārṣīrasmadīyo 'parādho na grahītavya ityarthaḥ /
tava ca pitāmahā asmatpitāmaheṣu yatāparādhaṃ na jagṛhustathā pitāmahānāṃ vṛttamasmāsvapi bhavatā rakṣaṇīyamityarthaḥ /
yatheyaṃ vidyā tvayā prārthitetastvatsaṃpradānātpūrvaṃ prāṅna kasminnapi brāhmaṇa uvāsoṣitavatītathā tvamapi jānīṣe sarvadā kṣattriyaparamparayeyaṃ vidyā'gatā sā sthitirmayāpi rakṣaṇīyā yadi śakyata ityuktaṃ daiveṣu gautama tadvareṣu mānuṣāṇāṃ brūhīti na punastavādeyo vara itītaḥ para na śakyate rakṣitum /
tāmapi vidyāmahaṃ tubhyaṃ vakṣyāmi ko hyanyo 'pi hi yasmādevaṃ bruvantaṃ tvāmarhati pratyākhyātuṃ na vakṣyāmīti /
ahaṃ punaḥ kathaṃ na vakṣye tubhyamiti //8//



_______________________________________________________________________

START BrhUp 6,2.9

asau vai loko 'gnir gautama |
tasyāditya eva samit |
raśmayo dhūmaḥ |
ahar arciḥ |
diśo 'ṅgārāḥ |
avāntaradiśo viṣphuliṅgāḥ |
tasminn etasminn agnau devāḥ śraddhāṃ juhvati |
tasyā āhutyai somo rājā saṃbhavati || BrhUp_6,2.9 ||



__________


BrhUpBh_6,2.9 asau vai loko 'gnirgotametyādicaturthaḥ praśnaḥ prāthamyena nirṇīyate /
kramabhaṅgastvetannirṇayāyattatvāditaraprasnanirṇayasya /
asau dyaurloko 'gnirhe gautama dyuloke 'gnidṛṣṭiranagnau vidhīyate yathā yoṣitpuruṣayostasya dyulokāgnerāditya eva samitsamindhanāt /
ādityena hi samidhyate 'sau lokaḥ /
raśmayo dhūmaḥ samidha uththānasāmānyāt /
ādityāddhi raśmayo nirgatāḥ /
samidhaśca dhūmo loka uttiṣṭhati /
ahararciḥ prakāśasāmānyāt /
diśo 'ṅgārā upaśamasāmānyāt /
avāntaradiṣo visphuliṅgā visphuliṅgavadvikṣepāt /
tasminnetasminnevaṅguṇaviśiṣṭe dyulokāgnau devā indrādayaḥ śraddhāṃ juhvatyāhutidravyasthānīyāṃ prakṣipanti /
tasyā āhutyā āhuteḥ somo rājā pitṝṇāṃ brāhmaṇānāṃ ca saṃbhavati /
tatra ke devāḥ kathaṃ juhvati kiṃvā śraddhākhyaṃ havirityata uktamasmābhiḥ saṃbandhe /
na tvevainayostvamutkrāntimityādipadārthaṣaṭkanirṇayārthamagnihotra uktam /
te vā ete agnihotrāhutī hute satyāvutkrāmataḥ /
te antarikṣamāviśataḥ /
te antarikṣamāhavanīyaṃ kurvāte vāyuṃ samidhaṃ marīcīreva śukrāmāhutim /
te antarikṣantarpayataḥ /
te tata utkrāmataḥ /
te divamāviśataḥ /
te divamāhavanīyaṃ kurvāte ādityaṃ samidhamityevamādyuktam /
tatrāgnihotrāhutī sasādhane evotkrāmataḥ /
yatheha yaiḥ sādhanairviśiṣṭe ye jñāyete āhavanīyāgnisamiddhūmāṅgāravisphuliṅgāhutidravyaiste tathaivotkrāmato 'smāllokādamuṃ lokam /
tatrāgniragnitvena samitsamittvena dhūmo dhūmatvenāṅgārā aṅgāratvena visphuliṅgatvenā'hutidravyamapi paya ādyāhutidravyatvenaiva sargādāvavyākṛtāvasthāyāmapi pareṇasūkṣmeṇā'tmanā vyavatiṣṭhate /
tadvidyamānameva sasādhanamagnihotralakṣaṇaṃ karmāpūrveṇā'tmanā vyavasthitaṃ sattatpunarvyākaraṇakāle tathaivāntarikṣādīnāmāhavanīyādyagnyādibhāvaṃ kurvadvipariṇamate /
tathaivedānīmapyagnihotrākhyaṃ karma /
evamagnihotrāhutyapūrvavipariṇāmātmakaṃ jagatsarvamityāhutyoreva stutyarthatvenotkrāntyādyā lokaṃ pratyutthāyināntāḥ ṣaṭ padārthāḥ karmaprakaraṇe 'dhastānnirṇītāḥ /
iha tu kartuḥ karmavivakṣāyāṃ dyulokāgnyādyārabhya pañcāgnidarśanamuttaramārgapratipattisādhanaṃ viśiṣṭakarmaphalopabhogāya vidhitsitamiti dyulokāgnyādidarśanaṃ prastūyate /
tatra ya ādhyātmikāḥ prāṇā ihāgnihotrasya hotārasta evā'dhidaivikatvena pariṇatāḥ santa indrādayo bhavanti ta eva tatra hotāro dyulokāgnau /
te cehāgnihotrasya phalabhogāyāgnihotraṃ hutavantaḥ /
ta eva phalapariṇāmakāle 'pi tatphalabhoktṛtvāttatra tatra hotṛtvaṃ pratipadyante tathā tathā vipariṇamamānā devaśabdavācyāḥ santaḥ /
atra ca yatpayodravyamagnihotrakarmāśrayabhūtamihā'havanīye prakṣiptamagninā bhakṣitamadṛṣṭena sūkṣmema rūpeṇa vipariṇataṃ saha kartrā yajamānenāmuṃ lokaṃ dhūmādikrameṇāntarikṣāddyulokamāviśati /
tāḥ sūkṣmā āpa āhutikāryabhūtā agnihotrasamavāyinyaḥ kartṛsahitāḥ śraddhāśabdavācyāḥ somaloke kartuḥ śarīrāntarārambhāya dyulokaṃ praviśantyo hūyante ityucyante /
tāstatra dyulokaṃ praviśya somamaṇḍale kartuḥ śarīramārabhante /
tadetaducyate devāḥ śraddhāṃ juhvati tasyā āhutyai somo rājā saṃbhavatīti /
"śraddhā vā āpaḥ"iti śruteḥ /
vettha yatithyāmāhutyāṃ hutāyāmāpaḥ puruṣavāco bhūtvā samutthāya vadantoti praśnastasya ca nirṇayaviṣaye 'sau vai loko 'gniriti prastutam /
tasmādāpaḥ karmasamāvāyinyaḥ kartuḥ śarīrārambhikāḥ śraddhāśabdavācyā iti niścīyate /
bhūyastvādāpaḥ puruṣavāca iti vyapadeśo na tvitarāṇi bhūtāni na santīti /
karmaprayuktaśca śarīrārambhaḥ /
karma cāpsamavāyi /
tataścāpāṃ prādhānyaṃ śarīrakartṛtve /
tena cā'paḥ puruṣavāca iti vyapadeśaḥ /
karmakṛto hi janmārambhaḥ sarvatra /
tatra yadyapyagnihotrāhutistutidvāreṇotkrāntyādayaḥ prastutāḥ ṣaṭpadārthā agnihotre tathāpi vaidikāni sarvāṇyeva karmāṇyagnihotraprabhṛtīni lakṣyante /
dārāgnisaṃbaddhaṃ hi pāṅktaṃ karma prastutyoktam-karmaṇā pitṛloka iti /
vakṣyati ca-atha ye yajñena dānena tapasā lokāñjayantīti //9//



_______________________________________________________________________

START BrhUp 6,2.10

parjanyo vā agnir gautama |
tasya saṃvatsara eva samit |
abhrāṇi dhūmaḥ |
vidyud arciḥ |
aśanir aṅgārāḥ |
hrādunayo viṣphuliṅgāḥ |
tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati |
tasyā āhutyai vṛṣṭiḥ saṃbhavati || BrhUp_6,2.10 ||



__________


BrhUpBh_6,2.10 parjanyo vā agnirgautama dvitīya āhutyādhāra āhutyorāvṛttikrameṇa /
parjanyo nāma vṛṣṭyupakaraṇābhimānī devatātmā /
tasya saṃvatsara eva samit /
saṃvatsareṇa hi śaradādibhirgrīṣmāntaiḥ svāvayavairvaparivartamānena parjanyo 'gnirdīpyate /
abhrāṇi dhūmaḥ /
dhūmaprabhavatvāddhūmavadupalakṣyatvādvā /
vidyudarciḥ /
prakāśasāmānyāt /
aśaniraṅgārāḥ /
upaśāntakāṭhinyasāmānyābhyām /
hrādunayo hlādunayaḥ stanayitnuśabdā visphuliṅgāḥ /
vikṣepānekatvasāmānyāt /
tasminnetasminnityāhutyadhikaraṇanirdeśaḥ /
devā iti ta eva hotāraḥ somaṃ rājānaṃ juhvati /
yo 'sau dyulokāgnau śraddhāyāṃ hutāyāmabhinirvṛttaḥ somaḥ sa dvitīye parjanyāgnau hūyate /
tasyāśca somāhutervṛṣṭiḥ saṃbhavati //10//



_______________________________________________________________________

START BrhUp 6,2.11

ayaṃ vai loko 'gnir gautama |
tasya pṛthivy eva samit |
agnir dhūmaḥ |
rātrir arciḥ |
candramā aṅgārāḥ |
nakṣatrāṇi viṣphuliṅgāḥ |
tasminn etasminn agnau devā vṛṣṭiṃ juhvati |
tasyā āhutyā annaṃ saṃbhavati || BrhUp_6,2.11 ||



__________


BrhUpBh_6,2.11 ayaṃ vai loko 'gnirgotama /
ayaṃ loka iti prāṇijanmopabhogāśrayaḥ kriyākārakaphalaviśiṣṭaḥ sa tṛtīyo 'gniḥ /
tasyāgneḥ pṛthivyeva samit /
pṛthivyā hyayaṃ loko 'nekaprāṇyupabhogasaṃpannayā samidhyate /
agnirdhūmaḥ /
pṛthivyāśrayotthānasāmānyāt /
pārthivaṃ hīndhanadravyamāśrityāgniruttiṣṭhati /
yathā samidāśrayena dhūmaḥ /
rātrirarciḥ /
samitsaṃbandhaprabhavasāmānyāt /
agneḥ samitsaṃbandhena hyarciḥ saṃbhavati /
tathā pṛthivīsamitsaṃbandhena śarvarī /
pṛthivīchāyāṃ hi śārvaraṃ taṃ ācakṣate /
candramā aṅgārāḥ /
tatprabhavatvasāmānyāt /
arciṣo hyaṅgārāḥ prabhavanti tathā rātrau candramāḥ /
upaśāntatvasāmānyādvā /
nakṣatrāṇi visphuliṅgāḥ /
bisphuliṅgavadvikṣepasāmānyāt /
tasminnetasminnityādi pūrvavat /
vṛṣṭiṃ juhvati tasyā āhuterannaṃ saṃbhavati /
vṛṣṭiprabhavatvasya prasiddhatvādvrīhiyavāderannasya //11//



_______________________________________________________________________

START BrhUp 6,2.12

puruṣo vā agnir gautama |
tasya vyāttam eva samit |
prāṇo dhūmaḥ |
vāg arciḥ |
cakṣur aṅgārāḥ |
śrotraṃ viṣphuliṅgāḥ |
tasminn etasminn agnau devā annaṃ juhvati |
tasyā āhutyai retaḥ saṃbhavati || BrhUp_6,2.12 ||



__________

BrhUpBh_6,2.12 puruṣo vā agnirgautama prasiddhaḥ śiraḥpāṇyādimānpuruṣaścaturtho 'gnistasya vyāttaṃ vivṛtaṃ mukhaṃ samit /
vivṛtena hi mukhena dīpyate puruṣo vacanasvādhyāyādau /
yathā samidhāgniḥ prāṇo dhūmastadutthānasāmānyāt /
mukhāddhi prāṇa uttiṣṭhati /
vākyaśabdo 'rcirvyañjakatvasāmānyāt /
arciśca vyañjakam /
tathā vākśabdo 'bhidheyavyañjakaḥ /
cakṣuraṅgārā upaśamasāmānyātprakāśāśrayatvādvā /
śrotraṃ visphuliṅgā vikṣepasāmānyāt /
tasminnannaṃ juhvati /
nanu naiva devā annamiha juhvato dṛśyante /
naiṣa doṣaḥ /
prāṇānāṃ devatvopapatteḥ /
adhidaivamindrādayo devāsta evādhyātmaṃ prāṇāste cānnasya puruṣe prakṣeptāraḥ /
tasyā āhute retaḥ saṃbhavati /
annapariṇāmo hi retaḥ //12//



_______________________________________________________________________

START BrhUp 6,2.13

yoṣā vā agnir gautama |
tasyā upastha eva samit |
lomāni dhūmaḥ |
yonir arciḥ |
yad antaḥ karoti te 'ṅgārāḥ |
abhinandā viṣphuliṅgāḥ |
tasminn etasminn agnau devā reto juhvati |
tasyā āhutyai puruṣaḥ saṃbhavati |
sa jīvati yāvaj jīvati |
atha yadā mriyate || BrhUp_6,2.13 ||



__________

BrhUpBh_6,2.13 yoṣā vā agnirgautama /
yoṣeti srī pañcamo homādhikaraṇo 'gnistasyā upastha eva samit /
tena hi sā samidhyate /
lomāni dhūmastadutthānasāmānyāt /
yonirarcirvarṇasāmānyāt /
yadantaḥ karoti te 'ṅgārā antaḥ karaṇaṃ maithunavyāpāraste 'ṅgārā vīryopaśamahetutvasāmānyāt /
vīryādyupaśamakāraṇaṃ maithunam /
tathāṅgārabhāvo 'gnerupaśamakāraṇam /
abhinandāḥ sukhalavāḥ kṣudratvasāmānyādvisphuliṅgāḥ /
tasminreto juhvati /
tasyā āhuteḥ puruṣaḥ saṃbhavati /
evaṃ dyuparjanyāyaṃlokapuruṣayoṣāgniṣu kramema hūyamānāḥ śraddhāsomavṛṣṭyannaretobhāvena sthūlatāratamyakramamāpadyamānāḥ śraddhāśabdavācyā āpaḥ puruṣaśabdamārabhante /
yaḥ praśnaścaturtho vettha yatithyāmāhutyāṃ hutāyāmāpaḥ puraṣavāco bhūtvā samutthāya vadantī3iti sa eṣa nirṇītaḥ /
pañcamyāmāhutau yoṣāgnau hutāyāṃ retobhūtā āpaḥ puruṣavāco bhavantīti /
sa puruṣa evaṃ krameṇa jāto jīvati /
kiyantaṃ kālamiti /
ucyate-yāvajjīvati yāvadasmiñcharīre sthitinimittaṃ karma vidyate tāvadityarthaḥ /
atha tatkṣaye yadā yasmikāle mriyate //13//



_______________________________________________________________________

START BrhUp 6,2.14

athainam agnaye haranti |
tasyāgnir evāgnir bhavati |
samit samit |
dhūmo dhūmaḥ |
arcir arciḥ |
aṅgārā aṅgārāḥ |
viṣphuliṅgā viṣphuliṅgāḥ |
tasminn etasminn agnau devāḥ puruṣaṃ juhvati |
tasyā āhutyai puruṣo bhāsvaravarṇaḥ saṃbhavati || BrhUp_6,2.14 ||



__________

BrhUpBh_6,2.14 atha tadainaṃ mṛtamagnaye 'gnyarthamevāntyāhutyai haranti śratvijastasyā'hutibhūtasya prasiddho 'gnireva homādhikaraṇaṃ na parikalpyo 'gniḥ /
prasiddhaiva samitsamiddhūmo dhūmo 'rcirarciraṅgārā aṅgārā visphuliṅgā visphuliṅgā yathāprasiddhameva sarvamityarthaḥ /
tasminpuruṣamantyāhutiṃ juhvati tasyā āhutyā āhuteḥ puruṣo bhāsvaravarṇo 'tiśayadīptimānniṣekādibhirantyāhutyantaiḥ karmabhiḥ saṃskṛtatvātsaṃbhavati niṣpadyate //14//



_______________________________________________________________________

START BrhUp 6,2.15

te ya evam etad vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisaṃbhavanti |
arciṣo 'haḥ |
ahna āpūryamāṇapakṣam |
āpūryamāṇapakṣād yān ṣaṇ māsān udaṅṅ āditya eti |
māsebhyo devalokam |
devalokād ādityam |
ādityād vaidyutam |
tān vaidyutān puruṣo mānasa etya brahmalokān gamayati |
te teṣu brahmalokeṣu parāḥ parāvato vasanti |
teṣāṃ na punar āvṛttiḥ || BrhUp_6,2.15 ||



__________


BrhUpBh_6,2.15 idānīṃ prathamapraśnanirākaraṇārthamāha-te /
ke /
ya evaṃ yathoktaṃ pañcāgnidarśanametadviduḥ /
evaṃ śabdādagnisamiddhūmārciraṅgāravisphuliṅgaśraddhādiviśiṣṭāḥ pañcāgnayo nirdiṣṭāstānevametānpañcāgnīnvidurityarthaḥ /
nanvagnihotrāhutidarśanaviṣayamevaitaddarśanam /
tatra hyuktamutkrāntyādipadārthaṣaṭkanirṇaye divamevā'havanīyaṃ kurvāte ityādi /
ihāpyamuṣya lokasyāgnitvamādityasya ca samittvamityādi bahu sāmyam /
tasmāttaccheṣamevaitaddarśanamiti /
na, yatithyāmiti prasnaprativacanaparigrahāt /
yatithyāmityasya praśnasya prativacanasya yāvadeva parigrahastāvadevaivaṃśabdena parāmraṣṭuṃ yuktam /
anyathā praśnānarthakyānnirjñātatvācca saṃkhyāyā agnaya eva vaktavyāḥ /
atha nirjñātamapyanūdyate /
yathāprāptasyaivānuvadanaṃ yuktaṃ na tvasau loko 'gniriti /
athopalakṣaṇārthaḥ tathāpyādyenāntyena copalakṣaṇaṃ yuktam /
śrutyantarācca /
samāne hi prakaraṇe chāndogyaśrutau pañcāgnīnvedeti pañcasaṃkhyāyā evopādānādanagnihotraśeṣametat /
pañcāgnidarśanam /
yattvagnisamidādisāmānyaṃ tadagnihotrastutyarthamityavocāma /
tasmānnotkrāntyādipadārthaṣaṭkaparijñānādarcirādipratipattiḥ /
evamiti prakṛtopādānenārcirādipratipattividhānāt /
ke punaste ya evaṃ vidurgṛhasthā eva /
nanu teṣāṃ yajñādisādhanena dhūmādipratipattirvidhitsita /
na, anevaṃvidāmapi gṛhasthānāṃ yajñādisādhanopapatteḥ /
bhikṣuvānaprasthayoścāraṇyasaṃbandhena grahaṇāt /
gṛhasthakarmasaṃbaddhatvāccapañcāgnidarśanasya /
ato nāpi brahmacāriṇa evaṃ viduriti gṛhyante /
teṣāṃ tūttare pathi praveśaḥ smṛtiprāmāṇyāt-"aṣṭāśītisahasrāṇāmṛṣīṇāmūrdhvaretasām /
uttareṇāryamṇaḥ panthāste 'mṛtatvaṃ hi bhejire"iti /
tasmādye gṛhasthā evamagnijo 'hamagnyapatyamityevaṃ krameṇāgnibhyo jāto 'gnirūpa ityevaṃ ye viduste ca ye cāmī araṇye vānaprasthāḥ parivrājakāścāraṇyaniṣṭhāḥ śraddhāṃ śraddhāyuktāḥ snataḥ satyaṃ brahma hiraṇyagarbhātmānamupāsate na punaḥ śraddhāṃ copāsate te sarve 'rcirabhisaṃbhavanti /
yāvadgṛhasthāḥ pañcāgnividyāṃ satyaṃ vā brahma na vidustāvacchraddhādyāhutikrameṇa pañcamyāmāhutau hutāyāṃ tato yoṣāgnerjātāḥ punarlokaṃ pratyutthāyino 'gnihotrādikarmānuṣṭhātāro bhavanti /
tena karmaṇā dhūmādikrameṇa punaḥ pitṛlokaṃ punaḥ parjanyādikrameṇemamāvartante /
punaryoṣāgnerjātāḥ punaḥ karma kṛtvetyevameva ghaṭīyantravadgatyāgatibhyāṃ punaḥ punarāvartante /
yadā tvevaṃ vidustato ghaṭīyantrabhramaṇādvinirmuktāḥ santo 'rcirabhisaṃbhavanti /
arciriti nāgnijvālāmātraṃ kiṃ tarhyarcirabhimāninyarciḥ śabdavācyā devatottaramārgalakṣaṇā vyavasthitaiva tāmabhisaṃbhavanti /
na hi parivrājakānāmagnyarciṣaiva sākṣātsaṃbandho 'sti /
tena devataiva parigṛhyate 'rciḥśabdavācyā /
ato 'hardevatām /
maraṇakālaniyamānupapatterahaḥśabdo 'pi devataiva /
āyuṣaḥ kṣaye hi maraṇam /
na hyevaṃvidāhanyeva martavyamityaharmaraṇakālo niyantuṃ śakyate /
na ca rātrau pretāḥ santo 'haḥ pratīkṣante /
"sa yāvatkṣipyenmanastāvadādityaṃ gacchati"iti śrutyantarāt /
ahna āpūryamāṇapakṣamahardevatayātivāhitā āpūryamāṇapakṣadevatāṃ pratipadyante śuklapakṣadevatāmityetat /
āpūryamāṇapakṣādyānṣaṇmāsānudaṅṅuttarāṃ diśamādityaḥ savitaiti tānmāsānpratipadyante śuklapakṣadevatayātivāhitāḥsantaḥ /
māsāniti bahuvacanātsaṃghacāriṇyaḥ ṣaḍuttarāyaṇadevatāstebhyo māsebhyaḥ ṣaṇmāsadevatābhirativāhitā devalokābhimāninīṃ devatāṃ pratipadyante /
devalokādādityamādityādvaidyutaṃ vidyudabhimāninīṃ devatāṃ pratipadyante /
vidyuddevatāṃ prāptānbrahmalokavāsī puruṣo brahmaṇā manasā sṛṣṭo mānasaḥ kaścidetyā'gatya brahmalokāngamayati /
brahmalokānityadharottarabhūmibhedena bhinnā iti gamyante /
bahuvacanaprayogāt /
upāsanatāratamyopapatteśca /
te tena puruṣeṇa gamitāḥ santasteṣu brahmalokeṣu parāḥ prakṛṣṭāḥ santaḥ svayaṃ parāvataḥ prakṛṣṭāḥ samāḥ saṃvatsarānanekānvasanti /
brahmaṇo 'nekānkalpānvasantītyarthaḥ /
teṣāṃ brahmalokaṃ gatānāṃ nāsti punarāvṛttirasminsaṃsāre na punarāgamanamiheti śākhāntarapāṭhāt /
ihetyākṛtimātragrahaṇamiti cecchvobhūte paurṇamāsīmiti yadvat /
na, ihetiviśeṣaṇānarthakyāt /
yadi hi nā'vartanta evehagrahaṇamanarthakameva syāt /
śvobhūte paurṇamāsīmityatra paurṇamāsyāḥ śvobhūtatvamanuktaṃna jñāyata iti yukta viśeṣayitum /
na hi tatra śvaākṛtiḥ śabdārtho vidyata iti śvaśabdo virarthaka eva prayujyate /
yatra tu viśeṣaṇaśabde prayukte 'nviṣyamāṇe viśeṣaṇaphalaṃ cenna gamyate tatra yukto nirarthakatvenotsraṣṭuṃ viśeṣaṇaśabdo na tu satyāṃ viśeṣaṇaphalāvagatau /
tasmādasmātkalpādūrdhvamāvṛttirgamyate //15//



_______________________________________________________________________

START BrhUp 6,2.16

atha ye yajñena dānena tapasā lokāñ jayanti te dhūmam abhisaṃbhavanti |
dhūmād rātrim |
rātrer apakṣīyamāṇapakṣam |
apakṣīyamāṇapakṣād yān ṣaṇ māsān dakṣiṇāditya eti |
māsebhyaḥ pitṛlokam |
pitṛlokāc candram |
te candraṃ prāpyānnaṃ bhavanti |
tāṃs tatra devā yathā somaṃ rājānam āpyāyasvāpakṣīyasvety evam enāṃs tatra bhakṣayanti |
teṣāṃ yadā tat paryavaity athemam evākāśam abhiniṣpadyante |
ākāśād vāyum |
vāyor vṛṣṭim |
vṛṣṭeḥ pṛthivīm |
te pṛthivīṃ prāpyānnaṃ bhavanti |
te punaḥ puruṣāgnau hūyante tato yoṣāgnau jāyante |
lokān pratyuthāyinas ta evam evānuparivartante |
atha ya etau panthānau na vidus te kīṭāḥ pataṅgā yad idaṃ dandaśūkam || BrhUp_6,2.16 ||



__________


BrhUpBh_6,2.16 atha punarye naivaṃ vidurutkrāntyādyagnihotrasaṃbandhapadārthaṣaṭkasyaiva veditāraḥ kevalakarmiṇo yajñenāgnihotrādinā dānena bahirvedi bhikṣamāṇeṣu dravyasaṃvibhāgalakṣaṇena tapasā bahirvedyeva dīkṣādivyatiriktena kṛcchracāndrāyaṇādinā lokāñjayanti /
lokāniti bahuvacanāttatrāpi phalatāramyamabhipretam /
te dhūmamabhisaṃbhavanti /
uttaramārga ivehāpi devatā eva dhūmādiśabdavācyāḥ /
dhūmadevatāṃ pratipadyanta ityarthaḥ /
ātivāhikatvaṃ ca devatānāṃ tadvadeva /
dhūmādrātriṃ rātridevatāṃ tato 'pakṣīyamāṇapakṣadevatāṃ tato yānṣaṇmāsāndakṣiṇāṃ diśamāditya eti tānmāsadevatāviśeṣānpratipadyante /
māsebhyaḥ pitṛlokaṃ pitṛlokāccandram /
te candraṃ prāpyānnaṃ bhavanti tāṃstatrānnabhūtānyathā somaṃ rājānamiha yajña ṛtvija āpyāyasvāpakṣīyasveti bhakṣayantyevamenāṃścandraṃ prāptānkarmiṇo bhṛtyāniva svāmino bhakṣayantyupabhuñjate devāḥ āpyāyasvāpakṣīyasveti na mantraḥ kiṃ tarhyāpyāyyā'pyāyya camasasthaṃ bhakṣaṇenāpakṣayaṃ ca kṛtvā punaḥ punarbhakṣayantītyarthaḥ /
evaṃ devā api somaloke labdhaśarīrānkarmiṇa upakaraṇabhūtānpunaḥ punarviśrāmayantaḥ karmānurūpaṃ phalaṃ prayacchantaḥ /
taddhi teṣāmāpyāyanaṃ somasyā'pyāyanamivopabhuñjata upakaraṇabhūtāndevāḥ teṣāṃ karmiṇāṃ yadā yasminkāle tadyajñadānādilakṣaṇaṃ somalokaprāpakaṃ karma paryavaiti parigacchati parikṣīyata ityarthaḥ /
atha tademameva prasiddhamākāśamabhiniṣpadyante /
yāstāḥ śraddhāśabdavācyā dyulokāgnau hutā āpaḥ somākārapariṇatā yābhiḥ somaloke karmiṇāmupabhogāya śarīramārabdhamammayaṃ tāḥ karmakṣayāddhimapiṇḍa ivā'tapasaṃparkātpravilīyante /
pravilīnāḥ sūkṣmā ākāśabhūtā iva bhavanti tadidamucyata imamevā'kāśamabhiniṣpadyanta iti /
te punarapi karmiṇastaccharīrāḥ santaḥ purovātādinā itāścāmutaśca nīyante 'ntarikṣagāstadāha-ākāśādvāyumiti /
vāyorvṛṣṭiṃ pratipadyante /
taduktam-parjanyāgnau somaṃ rājānaṃ juhvatīti /
tato vṛṣṭibhūtā imāṃ pṛthivīṃ patanti /
te pṛthivīṃ prāpya vrīhiyavādyannaṃ bhavanti /
taduktamasmiṃlloke 'gnau vṛṣṭiṃ juhvati tasyā āhutyā annaṃ saṃbhavatīti /
te punaḥ puruṣāgnau hūyante 'nnabhūtā retaḥsici /
tato retobhūtā yoṣāgnau hūyante tato jāyante lokaṃ pratyutthāyinaste lokaṃ pratyuttiṣṭhanto 'gnihotrādikarmānutiṣṭhanti /
tato dhūmādinā punaḥ punaḥ somalokaṃ punarimaṃ lokamiti /
ta evaṃ karmiṇo 'nuparivartante ghaṭīyantravaccakrībhūtā baṃbhramantītyarthaḥ /
uttaramārgāya sadyomuktaye vā yāvadbrahma na viduḥ /
iti nu kāmayamānaḥ saṃsaratītyuktam /
atha punarya uttaraṃ dakṣiṇaṃ caitau panthānau na viduruttarasya dakṣiṇasya vā pathaḥ pratipattaye jñānaṃ karma vā nānutiṣṭhantītyarthaḥ /
te kiṃ bhavantīti /
ucyate-te kīṭāḥ pataṅgā yadidaṃ yaccedaṃ dandaśūkaṃ daṃśamaśakamityetadbhavanti /
evaṃ hīyaṃ saṃsāragatiḥ kaṣṭāsyāṃ nimagnasya punaruddhāra eva durlabhaḥ /
tathā ca śrutyantaram-"tānīmāni kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti jāyasva mriyasva"iti /
tasmātsarvotsāhena yathāśakti svābhāvikakarmajñānahānena dakṣiṇottaramārgapratipattisādhanaṃ śāsrīyaṃ karma jñānaṃ vānutiṣṭhediti vākyārthaḥ /
tathā coktam"ato vai khalu durniṣprapataraṃ tasmājjugupseta"iti śrutyantarānmokṣāya prayatetetyarthaḥ /
atrāpyuttaramārgapratipattisādhana eva mahānyatnaḥ kartavya iti gamyate /
evamevānuparivartanta ityuktatvāt /
evaṃ praśnāḥ sarve nirṇītāḥ /
esau vai loka ityārabhya puruṣaḥ saṃbhavatīticaturthaḥ praśno yatithyāmāhutyāmityādiḥ prathamyena /
pañcamastu dvitīyatvena devayānasya vā pathaḥ pratipadaṃ pitṛyāṇasya veti dakṣiṇottaramārgapratipattisādhanakathanena /
tenaiva ca prathamo 'pyagnerābhya kecidarciḥ pratipadyante keciddhūmamiti vipratipattiḥ /
punarāvṛttiśca dvitīyaḥ praśna ākāśādikrameṇemaṃ lokamāgacchantīti /
tenaivāsau loko na saṃpūryate kīṭapataṅgādipratipatteśca keṣāñciditi tṛtīyo 'pi praśno nirṇītaḥ16 //
iti bṛhadāraṇyakopaniṣadi ṣaṣṭhādhyāyasya dvitīyaṃ brāhmaṇam //2//



_______________________________________________________________________

START BrhUp 6,3.1

sa yaḥ kāmayeta -- mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti --
yāvanto devās tvayi jātavedas tiryañco ghnanti puruṣasya kāmān |
tebhyo 'haṃ bhāgadheyaṃ juhomi te mā tṛptāḥ sarvaiḥ kāmais tarpayantu svāhā |
yā tiraścī nipadyase 'haṃ vidharaṇī iti |
tāṃ tvā ghṛtasya dhārayā yaje saṃrādhanīm ahaṃ svāhā || BrhUp_6,3.1 ||



__________


BrhUpBh_6,3.1 sa yaḥ kāmayeta /
jñānakarmaṇorgatiruktā /
tatra jñānaṃ svatantraṃ karma tu daivamānuṣavittadvayāyattaṃ tena karmārthaṃ vittamupārjanīyam /
taccāpratyavāyakāriṇopāyeneti tadarthaṃ manthākhyaṃ karmā'rabhyate mahattvaprāptaye /
mahattve ca satyarthasiddhaṃ hi vittam /
taducyate-sa yaḥ kāmayeta sa yo vittārthī karmaṇyadhikṛto yaḥ kāmayeta /
kim /
mahanmahattvaṃ prāpnuyāṃ mahānsyāmitītyarthaḥ /
tatra manthakarmaṇo vidhitsitasya kālo 'bhidhīyate-udagayana ādityasya tatra sarvatra prāptāvāpūryamāṇapakṣasya śuklapakṣasya /
tatrāpi sarvatra prāptau puṇyāhe 'nukūla ātmanaḥ karmasiddhikara ityarthaḥ /
dvādaśāhaṃ yasminpuṇye 'nukūle karma cikīrṣati tataḥ prākpuṇyāhamevā'rabhya dvādaśāhamupasadvratī /
upasatsu vratamupasadaḥ prasiddhā jyotiṣṭome /
tatra ca stanopacayāpacayadvāreṇa payobhakṣaṇaṃ tadvratam /
atra ca tatkarmānupasaṃhārātkevalamitikartavyatāśūnyaṃ payobhakṣaṇamātramupādīyate /
nanūpasado vratamiti yadā vigrahastadā sarvamitikartavyatārūpaṃ grāhyaṃ bhavati tatkasmānna parigṛhyata iti /
ucyate-smārtatvātkarmaṇaḥ /
smārtaṃ hīdaṃ manthakarma /
nanu śrutivihitaṃ satkathaṃ smārtaṃ bhavitumarhati /
smṛtyanuvādinīhi śrutiriyam /
śrautatve hi prakṛtivikārabhāvastataśca prākṛtadharmagrāhitvaṃ vikārakarmaṇo na tviha śrautatvam /
ata eva cā'vasathyāgnāvetatkarma vidhīyate /
sarvā cā'vṛtsmārtaiveti /
upasadvratī bhūtvā payovratī sannītyarthaḥ /
audumbara udumbaravṛkṣamaye kaṃse camase vā tasyaiva viśeṣaṇaṃ kaṃsākāre camasākāre vaudumbara eva /
ākāre tu vikalpo naudumbaratve /
etra sarvauṣadhaṃ sarvāsāmoṣadhīnāṃ samūhaṃ yathāsambhavaṃ yathāśakti ca sarvā oṣadhīḥ samāhṛtya tatra grāmyāṇāṃ tu daśa niyamena grāhyā vrīhiyavādyā vakṣyamāṇāḥ /
adhikagrahaṇe tu na doṣaḥ /
grāmyāṇāṃ phalāni ca yathāsambhavaṃ yathāśakti ca /
itiśabdaḥ samastasambhāropacayapradarśanārthaḥ /
anyadapi yatsambharaṇīyaṃ tatsarvaṃ saṃbhṛtyetyarthaḥ /
kramastatra gṛhyokto draṣṭavyaḥ /
parisamūhanaparilepane bhūmisaṃskāraḥ /
agnimupasamādhāyeti vacanādāvasathye 'gnāviti gamyate /
ekavacanādupasamādhānaśravaṇācca /
vidyamānasyaivopasamādhānam /
paristīrya darbhānāvṛtā smārtatvātkarmaṇaḥ sthālīpākāvṛtparigṛhyate /
tayā'jyaṃ saṃskṛtya puṃsā nakṣatreṇa puṃnāmnā nakṣatreṇa puṇyāhasaṃyuktena manthaṃ sarvauṣadhaphalapiṣṭaṃ tatraudumbare camase dadhani madhuni ghṛte copasicyaikayopamanthanyopamaṃmathya saṃnīya madhye saṃsthāpyaudumbareṇa sruveṇā'vāpasthāna ājyasya juhotyetairmantrairyāvanto devā ityādyaiḥ //1//



_______________________________________________________________________

START BrhUp 6,3.2-3

jyeṣṭhāya svāhā śreṣṭhāya svāhety agnau hutvā manthe saṃsravam avanayati |
prāṇāya svāhā vasiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati |
vāce svāhā pratiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati |
cakṣuṣe svāhā saṃpade svāhety agnau hutvā manthe saṃsravam avanayati |
śrotrāya svāhāyatanāya svāhety agnau hutvā manthe saṃsravam avanayati |
manase svāhā prajātyai svāhety agnau hutvā manthe saṃsravam avanayati |
retase svāhety agnau hutvā manthe saṃsravam avanayati || BrhUp_6,3.2 ||



agnaye svāhety agnau hutvā manthe saṃsravam avanayati |
somāya svāhety agnau hutvā manthe saṃsravam avanayati |
bhūḥ svāhety agnau hutvā manthe saṃsravam avanayati |
bhuvaḥ svāhety agnau hutvā manthe saṃsravam avanayati |
svaḥ svāhety agnau hutvā manthe saṃsravam avanayati |
bhūr bhuvaḥ svaḥ svāhety agnau hutvā manthe saṃsravam avanayati |
brahmaṇe svāhety agnau hutvā manthe saṃsravam avanayati |
kṣatrāya svāhety agnau hutvā manthe saṃsravam avanayati |
bhūtāya svāhety agnau hutvā manthe saṃsravam avanayati |
bhaviṣyate svāhety agnau hutvā manthe saṃsravam avanayati |
viśvāya svāhety agnau hutvā manthe saṃsravam avanayati |
sarvāya svāhety agnau hutvā manthe saṃsravam avanayati |
prajāpataye svāhety agnau hutvā manthe saṃsravam avanayati || BrhUp_6,3.3 ||



__________


BrhUpBh_6,3.2-3 jyeṣṭhāya svāhā śreṣṭhāya svāhetyārabhya dve dve āhutī hutvā manthe saṃsravamavanayati /
sruvāvalepanamājyaṃ manthe saṃsrāvayati /
etasmādeva jyeṣṭhāya śreṣṭhāyetyādiprāṇaliṅgājjyeṣṭhaśreṣṭhādiprāṇavida evāsminkarmaṇyadhikāraḥ /
retasa ityārambhaikaikāmāhutiṃ hutvā manthe saṃsravamavanayatyaparayopamanthanyā punarmathnāti //2-3 //


_______________________________________________________________________

START BrhUp 6,3.4

athainam abhimṛśati -- bhramad asi |
jvalad asi |
pūrṇam asi |
prastabdham asi |
ekasabham asi |
hiṅkṛtam asi |
hiṅkriyamānam asi |
udgītham asi |
udgīyamānam asi |
śrāvitam asi |
pratyāśrāvitam asi |
ārdre saṃdīptam asi |
vibhūr asi |
prabhūr asi |
annam asi |
jyotir asi |
nidhanam asi |
saṃvargo 'sīti || BrhUp_6,3.4 ||



__________


BrhUpBh_6,3.4 athainamabhimṛśati bhramadasītyanena mantreṇa //4//



_______________________________________________________________________

START BrhUp 6,3.5

athainam udyacchaty āmaṃsy āmaṃ hi te mahi |
sa hi rājeśāno 'dhipatiḥ |
sa māṃ rājeśano 'dhipatiṃ karotv iti || BrhUp_6,3.5 ||



__________


BrhUpBh_6,3.5 athainamucchati saha pātreṇa haste gṛhṇātyāmaṃsyāmaṃhi te mahītyanena //5//



_______________________________________________________________________

START BrhUp 6,3.6

athainam ācāmati --
tat savitur vareṇyam |
madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ |
mādhvīr naḥ santv oṣadhīḥ |
bhūḥ svāhā |
bhargo devasya dhīmahi
madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ |
madhu dyaur astu naḥ pitā |
bhuvaḥ svāhā |
dhiyo yo naḥ pracodayāt |
madhumān no vanaspatir madhumāṃ astu sūryaḥ |
mādhvīr gavo bhavantu naḥ |
svaḥ svāhā |
sarvāṃ ca sāvitrīm anvāha |
sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati |
prātar ādityam upatiṣṭhate |
diśām ekapuṇḍarīkam asi |
ahaṃ manuṣyāṇām ekapuṇḍarīkaṃ bhūyāsam iti |
yathetam etya jaghanenāgnim āsīno vaṃśaṃ japati || BrhUp_6,3.6 ||



__________


BrhUpBh_6,3.6 athainamācāmati bhakṣayati gāyatryāḥ prathamapādena madhumatyaikayā vyāhṛtyā ca prathamayā prathamagrāsamācāmati /
tathā gāyatrīdvitīyapādena madhumatyā dvitīyayā dvitīya yā ca vyahṛtyā dvitīyaṃ grāsam /
tathā tṛtīyena gāyatrīpādena tṛtīyayā madhumatyā tṛtīyayā ca vyāhṛtyā tṛtīyaṃ grāsam /
sarvāṃ sāvitrīṃ sarvāśca madhumatīruktvāhamevedaṃ sarvaṃ bhūyāsamiti cānte bhūrbhavaḥ svaḥ svāheti samastaṃ bhaśrayati /
yathā caturbhirgrāsaistaddravyaṃ sarvaṃ parisamāpyate tathā pūrvameva nirupyet /
yatpātrāvaliptaṃ tatpātraṃ sarvaṃ nirṇijya tūṣṇīṃ pivet /
pāṇī prakṣālyāpa ācamya jaghanenāgniṃ paścādagneḥ prākśirāḥ saṃviśati /
prātaḥ saṃdhyāmupāsyā'dityamupatiṣṭhate diśāmekapuṇḍarīkamityanena mantreṇa /
yathetaṃ yathāgatametyā'gatya jaghanenāgnimāsīno vaṃśaṃ japati //6//



_______________________________________________________________________

START BrhUp 6,3.7-12


taṃ haitam uddālaka āruṇir vājasaneyāya yājñavalkyāyāntevāsina uktvovāca -- api ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañ chākhāḥ praroheyuḥ palāśānīti || BrhUp_6,3.7 ||



etam u haiva vājasaneyo yājnavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca -- api ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañ chākhāḥ praroheyuḥ palāśānīti || BrhUp_6,3.8 ||



etam u haiva madhukaḥ paiṅgyaś cūlāya bhāgavittaye 'ntevāsina uktvovāca -- api ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañ chākhāḥ praroheyuḥ palāśānīti || BrhUp_6,3.9 ||



etam u haiva cūlo bhāgavittir jānakaya āyaḥsthūṇāyāntevāsina uktvovāca -- api ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañ chākhāḥ praroheyuḥ palāśānīti || BrhUp_6,3.10 ||



etam u haiva jānakir āyasthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca -- api ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañ chākhāḥ praroheyuḥ palāśānīti || BrhUp_6,3.11 ||



etam u haiva satyakāmo jābālo 'ntevāsibhya uktvova -- acāpi ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañ chākhāḥ praroheyuḥ palāśānīti |
tam etaṃ nāputrāya vānantevāsine vā brūyāt || BrhUp_6,3.12 ||



__________


BrhUpBh_6,3.7-12 taṃ haitamuddālaka ityādi satyakāmo jābālo 'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcejjāyerannevāsmiñśākhāḥ praroheyuḥ palāśānītyevamantamenaṃ manthamuddālakātprabhṛtyekaikācāryakramāgataṃ satyakāma ācāryo bahubhyo 'ntevāsibhya uktvovāca /
kimanyaduvācetyucyate-api ya enaṃ śuṣke sthāṇau gataprāṇe 'pyenaṃ manthaṃ bhakṣaṇāya saṃskṛtaṃ niṣiñcetprakṣipejjāyerannutpadyerannevāsminsthāṇau śākhā avayavā vṛkṣasya praroheyuśca palāśāni parṇāni yathā jīvataḥ sthāṇoḥ kimutānena karmaṇā kāmaḥ sidhyediti /
dhruvaphalamidaṃ karmeti karmastutyarthametat /
vidyādhigame ṣṭatīrthāni teṣāmiha saprāṇadarśanasya manthavijñānasyādhigame dve eva tīrthe anujñāyete putraścāntevāsī ca //8-12 //



_______________________________________________________________________

START BrhUp 6,3.13

caturaudumbaro bhavati |
audumbaraḥ sruva audumbaraś camasa audumbara idhma audumbaryā upamanthanyau |
daśa grāmyāṇi dhānyāni bhavanti |
vrīhiyavās tilamāṣā aṇupriyaṃgavo godhūmāś ca masūrāś ca khalvāś ca khalakulāś ca |
tān piṣṭān dadhani madhuni ghṛta upasiñcati |
ājyasya juhoti || BrhUp_6,3.13 ||



__________


BrhUpBh_6,3.13 caturaudumbaro bhavatīti vyākhyātam /
daśa grāmyāṇi bhavanti grāmyāṇāṃ tu dhānyānāṃ daśa niyamena grāhyā ityavocāma /
ke ta iti nirdiśyante-vrīhiyavāstilamāṣā aṇupriyaṅgavo 'ṇavaścāṇuśabdavācyāḥ kvaciddeśe /
priyaṅgavaḥ prasiddhāḥ kaṅguśabdena /
khalvā niṣpāvā vallaśabdavācyā loke khalakulāḥ kulatthāḥ /
etadvyatirekeṇa yathāśakti sarvauṣadhayo grāhyāḥ phalāni cetyavocāmāyājñikāni varjayitvā //13//

iti bṛhadāraṇyakopaniṣadi ṣaṣṭhādhyāyasya tṛtīyaṃ brāhmaṇam //2//



_______________________________________________________________________

START BrhUp 6,4.1

eṣāṃ vai bhūtānāṃ pṛthivī rasaḥ |
pṛthivyā āpaḥ |
apām oṣadhayaḥ |
oṣadhīnāṃ puṣpāṇi |
puṣpāṇāṃ phalāni |
phalānāṃ puruṣaḥ |
puruṣasya retaḥ || BrhUp_6,4.1 ||



__________


BrhUpBh_6,4.1"sarvebhyo 'ṅgebhyastejaḥ saṃbhūtam"iti śrutyantarāt //1//



_______________________________________________________________________

START BrhUp 6,4.2

sa ha prajāpatir īkṣāṃ cakre -- hantāsmai pratiṣṭhāṃ kalpayānīti sa striyaṃ sasṛje |
tāṃ sṛṣṭvādha upāsta |
tasmāt striyam adha upāsīta |
sa etaṃ prāñcaṃ grāvāṇam ātmana eva samudapārayat |
tenainām abhyasṛjata || BrhUp_6,4.2 ||



__________


BrhUpBh_6,4.2 yata evaṃ sarvabhūtānāṃ sāratamametadreto 'taḥ kā nu khalvasya yogyā pratiṣṭheti sa ha sraṣṭā prajāpatirīkṣāñcake /
īkṣāṃ kṛtvā sa sriyaṃ sasṛje /
tāṃ ca sṛṣṭvādha upāsta maithunākhyaṃ karmādhaupāsanaṃ nāma kṛtavān /
tasmātsriyamadha upāsīta śreṣṭhānuśrayaṇā hi prajāḥ /
atra vājapeyasāmānyakḷptimāha-sa etaṃ prāñcaṃ prakṛṣṭagatiyuktamātmano grāvāṇaṃ somābhiṣavopalasthānīyaṃ kāṭhinyasāmānyātprajananendriyamudapārayadutpūritavānsrīvyañjanaṃ prati tenaināṃ sriyamabhyasṛjadabhisaṃsargaṃ kṛtavān //2//



_______________________________________________________________________

START BrhUp 6,4.3

tasyā vedir upasthaḥ |
lomāni barhiś |
carmādhiṣavaṇe |
samiddho madhyatas tau muṣkau |
sa yāvān ha vai vājapeyena yajamanasya loko bhavati tāvān asya loko bhavati |
ya evaṃ vidvān adhopahāsaṃ caraty āsāṃ strīṇāṃ sukṛtaṃ vṛṅkte |
atha ya idam avidvān adhopahāsaṃ caraty āsya striyaḥ sukṛtaṃ vṛñjate || BrhUp_6,4.3 ||


__________


BrhUpBh_6,4.3 etaddha sma vai tadvidvānuddālaka āruṇirāhādhopahāsākhyaṃ maithunakarma vājapeyasampannaṃ vidvānityarthaḥ /
tathā nāko maudgalyaḥ kumārahāritaśca /
kiṃ ta āhurityujyate-bahavo maryā maraṇadharmiṇo manuṣyā brāhmaṇā ayanaṃ yeṣāṃ te brahmaṇāyanā brahmabandhavo jātimātropajīvina ityetat /
nirindriyā viśliṣṭendriyā visukṛto vigatasukṛtakarmāṇo 'vidvāṃsau maithunakarmāsaktā ityarthaḥ /
te kimasmāllokātprayanti paralokātparibhraṣṭā iti maithunakarmaṇo 'tyantapāpahetutvaṃ darśayati-ya idamavidvāṃso 'dhopahāsaṃ carantīti /
śrīmanthaṃ kṛtvā patnyā ṛtukālaṃ brahmacaryeṇa pratīkṣate yadīda rataḥ skandati bahu vālpaṃ vā suptasya vā jāgrato vā rāgaprābalyāt //4//



_______________________________________________________________________

START BrhUp 6,4.4

etad dha sma vai tad vidvān uddālaka ārunir āha |
etad dha sma vai tad vidvān nāko maudgalya āha |
etad dha sma vai tad vidvān kumārahārita āha -- bahavo maryā brāhmanāyanā nirindriyā visukṛto 'smāl lokāt prayanti ya idam avidvāṃso 'dhopahāsaṃ carantīti |
bahu vā idaṃ suptasya vā jāgrato vā retaḥ skandati || BrhUp_6,4.4 ||



__________


BrhUpBh_6,4.4 etaddha sma vai tadvidvānuddālaka āruṇirāhādhopahāsākhyaṃ maithunakarma vājapeyasampannaṃ vidvānityarthaḥ /
tathā nāko maudgālya- kumārahāritaśca /
kiṃ ta āhurityucyate-bahavo maryā maraṇadharmiṇo manuṣyā brāhmaṇā ayanaṃ yeṣāṃ te brāhmaṇāyanā brahmabandhavo jātimātropajīvina ityetat /
nirindriyā viśilaṣṭendriyā visukṛto vigatasukṛtakarmāṇo 'vidvāṃsau maithunakarmāsaktā ityarthaḥ /
te kimasmāllokātprayanti paralokātparibhraṣṭā iti maithunakarmaṇo 'tyantapāpahetutvaṃ darśayati-ya idamavidvāṃso 'dhopahāsaṃ carantīti /
śrīmanthaṃ kṛtvā patnyā śratukālaṃ brahmacaryeṇa pratīkṣate yadīda rataḥ skandati bahu vālpaṃ vā suptasya vā jāgrato vā rāgaprābalyāt //4//



_______________________________________________________________________

START BrhUp 6,4.5

tad abhimṛśed anu vā mantrayeta -- yan me 'dya retaḥ pṛthivīm askāntsīd yad oṣadhīr apy asarad yad apaḥ |
idam ahaṃ tad reta ādade |
punar mām aitu indriyaṃ punas tejaḥ punar bhagaḥ |
punar agnir dhiṣṇyā yathāsthānaṃ kalpantām |
ity anāmikāṅguṣṭhābhyām ādāyāntareṇa stanau vā bhruvau vā nimṛjyāt || BrhUp_6,4.5 ||



__________


BrhUpBh_6,4.5 tadabhimṛśedanumantrayeta vānujapedityarthaḥ /
yadābhimṛśati tadānāmikāṅguṣṭhābhyāṃ tadreta ādade ityevamantena mantreṇa punarmāmityetenanimṛjyādantareṇa madhye bhruvau bhruvervā stanau stanayorvā //5//



_______________________________________________________________________

START BrhUp 6,4.6

atha yady udaka ātmānaṃ paśyet tad abhimantrayeta -- mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti |
śrīr ha vā eṣā strīṇāṃ yan malodvāsāḥ |
tasmān malodvāsasaṃ yaśasvinīm abhikramyopamantrayeta || BrhUp_6,4.6 ||



__________


BrhUpBh_6,4.6 atha yadi kadācidudaka ātmānamātmacchāyāṃ paśyettatrāpyatrimantrayetānena mantreṇa-mayi teja iti /
śrīrha vā eṣā patnā srīṇāṃ madhye yadyasmānmalodvāsā udgatamalavadvāsāstasmāttāṃ malodvāsasaṃ yaśasvinīṃ śrīmatīmabhikramyābhigatyopamantrayetedamadyā'vābhyāṃ kāryaṃ yatputrotpādanamiti trirātrānta āplutām //6//



_______________________________________________________________________

START BrhUp 6,4.7

sā ced asmai na dadyāt kāmam enām avakriṇīyāt |
sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet |
indriyena te yaśasā yaśa ādada iti |
ayaśā eva bhavati || BrhUp_6,4.7 ||



__________


BrhUpBh_6,4.7 sā cedasmai na dadyānmaithunaṃ kartuṃ yatputrotpādanamiti trirātrānta jñāpayet /
tathāpi sā naiva dadyātkāmamenāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmenmaithunāya /
śāpsyāmi tvāṃ durbhagāṃ kariṣyāmīti prakhyāpya tāmanena mantreṇopagacchedindriyeṇa te yaśasā yaśa ādada iti /
sā tasmāttadabhiśāpādvandhyā durbhageti khyātāyaśā eva bhavati //7//



_______________________________________________________________________

START BrhUp 6,4.8

sā ced asmai dadyād indriyeṇa te yaśasā yaśa ādadhāmīti |
yaśasvināv eva bhavataḥ || BrhUp_6,4.8 ||



__________


BrhUpBh_6,4.8 sā cedasmai dadyādanuguṇaiva syādbhartustadānena mantreṇopagacchendriyeṇa te yaśasā yaśa ādadhāmīti tadā yaśasvināvevobhāvapi bhavataḥ //8//



_______________________________________________________________________

START BrhUp 6,4.9

sa yām icchet -- kāmayeta meti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyopastham asyā abhimṛśya japet --
aṅgād aṅgāt saṃbhavasi hṛdayād adhijāyase |
sa tvam aṅgakaṣāyo 'si digdhaviddhām iva mādayemām amūṃ mayīti || BrhUp_6,4.9 ||



__________


BrhUpBh_6,4.9 sa yāṃ svabhāryāmicchediyaṃ māṃ kāmayeteti tasyāmarthaṃ prajananendriyaṃ niṣṭhāya nikṣipya mukhena mukhaṃ saṃdhāyopasthamasyā abhimṛśya japedimaṃ mantramaṅgādaṅgāditi //9//



_______________________________________________________________________

START BrhUp 6,4.10

atha yām icchen na garbhaṃ dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyābhiprāṇyāpānyāt |
indriyeṇa te retasā reta ādada iti |
aretā eva bhavati || BrhUp_6,4.10 ||



__________


BrhUpBh_6,4.10 atha yāmicchenna garbhaṃ dadhīta na dhārayedgarbhiṇī mā bhūditi tasyāmarthamiti pūrvavat /
abhiprāṇyābhiprāṇanaṃ prathamaṃ kṛtvā paścādapānyādindriyeṇa te retasā reta ādada ityanena mantreṇāretā eva bhavati na garbhiṇī bhavatītyarthaḥ //10//



_______________________________________________________________________

START BrhUp 6,4.11

atha yām icched dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyāpānyābhiprāṇyāt |
indriyeṇa te retasā reta ādadhāmīti |
garbhiṇy eva bhavati || BrhUp_6,4.11 ||



__________


BrhUpBh_6,4.11 atha yāmiccheddadhīta garbhamiti tasyāmarthamityādi pūrvavat /
pūrvaviparyayeṇāpānyābhiprāṇyādindriyeṇa te retasā reta ādadhāmīti garbhiṇyeva bhavati //11//


_______________________________________________________________________

START BrhUp 6,4.12

atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt |
mama samiddhe 'hauṣīḥ |
prāṇāpānau ta ādade 'sāv iti |
mama samiddhe 'hauṣīḥ |
putrapaśūṃs ta ādade 'sāv iti |
mama samiddhe 'hauṣīḥ |
iṣṭāsukṛte ta ādade 'sāv iti |
mama samiddhe 'hauṣīḥ |
aśāparākāśau ta ādade 'sāv iti |
sa vā eṣa nirindriyo visukṛto 'smāl lokād praiti yam evaṃvid brāhmaṇaḥ śapati |
tasmād evaṃvitśrotriyasya dāreṇa nopahāsam icchet |
uta hy evaṃvit paro bhavati || BrhUp_6,4.12 ||



__________


BrhUpBh_6,4.12 atha punaryasya jāyāyai jāra upapatiḥ syāttaṃ ceddviṣyādabhicariṣyāmyenamiti manyeta tasyedaṃ karma /
āmapātre 'gnimupasamādhāya sarvaṃ pratilomaṃ kuryāttasminnagnāvetāḥ śarabhṛṣṭīḥ śareṣīkāḥ pratilomāḥ sarpiṣāktā ghṛtābhyaktā juhuyānmama samiddhe 'hauṣīrityādyā āhutīrante sarvāsāmasāviti nāmagrahaṇaṃ pratyekam /
sa eṣa evaṃvidyā brāhmaṇaḥ śapati sa visukṛto vigatapuṇyakarmā praiti /
tasmādevaṃvicchrotrisya dāreṇa nopahāsamicchennarmāpi na kuryātkimutādhopahāsaṃ hi yasmādevaṃvidapi tāvatparo bhavati śatrurbhavatītyarthaḥ //12//



_______________________________________________________________________

START BrhUp 6,4.13

atha yasya jāyām ārtavaṃ vindet tryahaṃ kaṃse na pibet |
ahatavāsāḥ |
naināṃ vṛṣalo na vṛṣaly apahanyāt |
trirātrānta āplutya vrīhīn avaghātayet || BrhUp_6,4.13 ||


__________


BrhUpBh_6,4.13 atha yasya jāyāmārtavaṃ vindedṛtubhāvaṃ prāpnuyādityevamādigranthaḥ śrīrha vā eṣā srīṇāmityataḥ pūrvaṃ draṣṭavyaḥ sāmarthyāt /
tryahaṃ kaṃsena pibedahatavāsāśca syāt /
naināṃ snātāmasnātāṃ ca vṛṣalo vṛṣalī vā nopahanyānnopaspṛśet /
trirātrānte trirātravratasamāptāvāplutya snātvāhatavāsā syāditi vyavahitena saṃbandhaḥ /
tāmāplutāṃ vrīhīnavaghātayedvrīhyavaghātāya tāmeva viniyuñjyāt //13//



_______________________________________________________________________

START BrhUp 6,4.14

sa ya icchet -- putro me śuklo jāyeta vedam anubruvīta sarvam āyur iyād iti kṣīraudanaṃ pācayitvā sarpiṣmantam aśnīyātām |
īśvarau janayitavai || BrhUp_6,4.14 ||



__________


BrhUpBh_6,4.14 sa ya icchetputro me śuklo varṇato jāyeta vedamekamanubruvīta sarvamāyuriyādvarṣaśataṃ kṣīraudanaṃ pācayitvā sarpiṣmantamaśnīyātāmāśvarau samarthau janayitavai janayitum //14//



_______________________________________________________________________

START BrhUp 6,4.15

atha ya icchet -- putro me kapilaḥ piṅgalo jāyeta dvau vedāv anubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām |
īśvarau janayitavai || BrhUp_6,4.15 ||



__________


BrhUpBh_6,4.15 dadhyodanaṃ dadhnā caruṃ pācayitvā dvidevaṃ cedicchati putraṃ tadaivamaśananiyamaḥ //15//



_______________________________________________________________________

START BrhUp 6,4.16

atha ya icchet -- putro me śyāmo lohitākṣo jāyeta trīn vedān anubruvīta sarvam āyur iyād iti udaudanaṃ pācayitvā sarpiṣmantam aśnīyātām |
īśvarau janayitavai || BrhUp_6,4.16 ||



__________


BrhUpBh_6,4.16 kevalameva svābhāvikamodanam /
udagrahaṇamanyaprasaṅganivṛttyatham //16//



_______________________________________________________________________

START BrhUp 6,4.17

atha ya icched -- duhitā me paṇḍitā jāyeta sarvam āyur iyād iti tilaudanaṃ pācayitvā sarpiṣmantam aśnīyātām |
īśvarau janayitavai || BrhUp_6,4.17 ||



__________

BrhUpBh_6,4.17 duhituḥ pāṇḍityaṃ gṛhatantraviṣayameva vede 'nadhikārāt /
tilaudanaṃ kṛtaram //17//



_______________________________________________________________________

START BrhUp 6,4.18

atha ya icchet -- putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām |
īśvarau janayitavāi |
aukṣeṇa vārṣabheṇa vā || BrhUp_6,4.18 ||



__________


BrhUpBh_6,4.18 vividhaṃ gīto vigītaḥ prakhyāta ityarthaḥ /
samitiṅgamaḥ sabhāṃ gacchatīti pragalbha ityarthaḥ /
pāṇḍityasya pṛthaggrahaṇāt /
śuśrūṣitāṃ śrotumiṣṭāṃ ramaṇīyāṃ vācaṃ bhāṣitā saṃskṛtāyā arthavatyā vāco bhāṣitetyarthaḥ /
māṃsamiśramodanaṃ māṃsaudanam /
tanmāṃsaniyamārthamāha-aukṣeṃ vā māṃsena /
ukṣā secanasamarthaḥ puṅgavastadīyaṃ māṃsam /
ṛṣabhastato 'pyadhikavayāstadīyamārṣabhaṃ māṃsam //17//



_______________________________________________________________________

START BrhUp 6,4.19

athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti |
hutvoddhṛtya prāśnāti |
prāśyetarasyāḥ prayacchati |
prakṣālya pāṇī udapātraṃ pūrayitvā tenaināṃ trir abhyukṣati --
uttiṣṭhāto viśvāvaso 'nyām iccha prapūrvyām |
saṃ jāyāṃ patyā saheti || BrhUp_6,4.19 ||



__________


BrhUpBh_6,4.19 athāmiprātareva kāle 'vaghātanirvṛttāṃstaṇḍulānādāya sthālīpākāvṛtā sthālīpākavidhinā'jyaṃ ceṣṭitvā'jyasaṃskāraṃ kṛtvā caruṃ śrapayitvā sthālīpākasyā'hutīrjuhotyupaghātamupahatyopahatyāgnaye svāhetyādyāḥ /
gārhyaḥ sarvo vidhirdraṣṭavyo 'tra hutvoddhṛtya caruśeṣaṃ prāśnāti svayaṃ prāśyetarasyāḥ patnyai prayacchatyucchiṣṭam /
prakṣālya pāṇī ācamyodapātraṃ pūrayitvā tenodakenaināṃ trirabhyukṣatyena mantreṇottiṣṭhāta iti sakṛnmantroccāraṇam //19//



_______________________________________________________________________

START BrhUp 6,4.20

athainām abhipadyate -- amo 'ham asmi sā tvam |
sā tvam asy amo 'ham |
sāmāham asmi ṛk tvam |
dyaur aham pṛthivī tvam |
tāv ehi saṃrabhāvahai saha reto dadhāvahai |
puṃse putrāya vittaya iti || BrhUp_6,4.20 ||



__________


BrhUpBh_6,4.20 athaināmabhimantrya kṣīraudanādi yathāpatyakāmaṃ bhuktveti kramo draṣṭavyaḥ /
saṃveśanakāle 'mo 'hamasmītyādimantreṇābhipadyate //20//



_______________________________________________________________________

START BrhUp 6,4.21

athāsyā ūrū vihāpayati -- vijihīthāṃ dyāvāpṛthivī iti |
tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāya trir enām anulomām anumārṣṭi --
viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu |
ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te |
garbhaṃ dhehi sinīvāli garbhaṃ dhehi pṛthuṣṭuke |
garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajau || BrhUp_6,4.21 ||



__________

BrhUpBh_6,4.21 athāsyā ūrū vihāpayati vijihīthāṃ dyāvāpṛthivī ityanena /
tasyāmarthamityādi pūrvavat /
trirenāṃ śiraḥ prabhṛtyanulomāmanumārṣṭi viṣṇuryonimityādi pratimantram //21//



_______________________________________________________________________

START BrhUp 6,4.22

hiraṇmayī araṇī yābhyāṃ nirmanthatām aśvinau |
taṃ te garbhaṃ havāmahe daśame māsi sūtaye |
yathāgnigarbhā pṛthivī yathā dyaur aindreṇa garbhiṇī |
vāyur diśāṃ yathā garbha evaṃ garbhaṃ dadhāmi te 'sāv iti || BrhUp_6,4.22 ||



__________


BrhUpBh_6,4.22 ante nāma gṛhṇātyasāviti tasyāḥ //22//



_______________________________________________________________________

START BrhUp 6,4.23

soṣyantīm adbhir abhyukṣati --
yathā vāyuḥ puṣkariṇīṃ samiṅgayati sarvataḥ |
evā te garbha ejatu sahāvaitu jarāyuṇā |
indrasyāyaṃ vrajaḥ kṛtaḥ sārgalaḥ sapariśrayaḥ |
tam indra nirjahi garbheṇa sāvarāṃ saheti || BrhUp_6,4.23 ||



__________


BrhUpBh_6,4.23 soṣyantīmadbhirabhyukṣati prasavakāle sukhaprasavanārthamanena mantreṇa /
yathā vāyuḥ puṣkariṇīṃ samiṅgayati sarvataḥ /
evā te garbha ejatviti //23//



_______________________________________________________________________

START BrhUp 6,4.24

jāte 'gnim upasamādhāyāṅka ādhāya kaṃse pṛṣadājyaṃ saṃnīya pṛṣadājyasyopaghātaṃ juhoti --
asminsahasraṃ puṣyāsam edhamānaḥ sve gṛhe |
asyopasandyāṃ mā chaitsīt prajayā ca paśubhiś ca svāhā |
mayi prāṇāṃs tvayi manasā juhomi svāhā |
yat karmaṇātyarīricam yad vā nyūnam ihākaram |
agniṣṭat sviṣṭakṛd vidvān sviṣṭaṃ suhutaṃ karotu naḥ svāheti || BrhUp_6,4.24 ||



__________


BrhUpBh_6,4.24atha jātakarma /
jāte 'gnimupasamādhāyāṅka ādhāya putraṃ kaṃse pṛṣadājyaṃ saṃmīya saṃyojya dadhi ghṛte pṛṣadājyasyopaghātaṃ juhotyasminsahasramityādyāvāpasthāne //24//



_______________________________________________________________________

START BrhUp 6,4.25

athāsya dakṣiṇaṃ karṇam abhinidhāya vāg vāg iti triḥ |
atha dadhi madhu ghṛtaṃ saṃnīyānantarhitena jātarūpeṇa prāśayati |
bhūs te dadhāmi bhuvas te dadhāmi svas te dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti || BrhUp_6,4.25 ||



__________


BrhUpBh_6,4.25 athāsya dakṣiṇaṃ karṇamabhinidhāya svaṃ mukhaṃ vāgvāgiti trirjapet /
atha dadhi madhu ghṛtaṃ saṃnīyānantarhitenāvyavahitena jātarūpeṇa hiraṇyena prāśayatyetairmantraiḥ pratyekam //25//



_______________________________________________________________________

START BrhUp 6,4.26

athāsya nāma karoti vedo 'sīti |
tad asyaitad guhyam eva nāma bhavati || BrhUp_6,4.26 ||



__________


BrhUpBh_6,4.26 athāsya nāmadheyaṃ karoti vedo 'sīti /
tadasya tadguhyaṃ nāma bhavati veda iti //26//



_______________________________________________________________________

START BrhUp 6,4.27

athainaṃ mātre pradāya stanaṃ prayacchati -- yas te stanaḥ śaśayo yo mayobhūr yo ratnadhā vasuvid yaḥ sudatraḥ |
yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar iti || BrhUp_6,4.27 ||



__________


BrhUpBh_6,4.27 athainaṃ mātre pradāya svāṅkasthaṃ stanaṃ prayacchati yaste stana ityādimantreṇa //27//



_______________________________________________________________________

START BrhUp 6,4.28
athāsya mātaram abhimantrayate -- ilāsi maitrāvaruṇī vīre vīram ajījanat |
sā tvaṃ vīravatī bhava yāsmān vīravato 'karad iti |
taṃ vā etam āhuḥ -- atipitā batābhūḥ |
atipitāmaho batābhūḥ |
paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena |
ya evaṃvido brāhmaṇasya putro jāyata iti || BrhUp_6,4.28 ||



__________


BrhUpBh_6,4.28 athāsya mātaramabhimantrayata ilāsītyanena /
taṃ vā etamāhurityanena vidhinā jātaḥ putraḥ pitaraṃ pitāmahaṃ cātiśeta iti śriyā yaśasā brahmavarcasena paramāṃ niṣṭhāṃ prāpadityevaṃ stutyo bhavatītyarthaḥ /
yasya caivaṃvido brāhmaṇasya putro jāyate sa caivaṃ bhavatītyadhyāhāryam //28//

iti bṛhadāraṇyakopaniṣadi ṣaṣṭhādhyāyasya caturthaṃ brāhmaṇam //4//



_______________________________________________________________________

START BrhUp 6,5.1-4

atha vaṃśaḥ |
pautimāṣīputraḥ kātyāyanīputrāt |
kātyāyanīputro gautamīputrāt |
gautamīputro bhāradvājīputrāt |
bhāradvājīputraḥ pārāśarīputrāt |
pārāśarīputra aupasvastīputrāt |
aupasvastīputraḥ pārāśarīputrāt |
pārāśarīputraḥ kātyāyanīputrāt |
kātyāyanīputraḥ kauśikīputrāt |
kauśikīputra ālambīputrāc ca vaiyāghrapadīputrāc ca |
vaiyāghrapadīputrah kāṇvīputrāc ca kāpīputrāc ca |
kāpīputraḥ || BrhUp_6,5.1 ||



ātreyīputrāt |
ātreyīputro gautamīputrāt |
gautamīputro bhāradvājīputrāt |
bhāradvājīputraḥ pārāśarīputrāt |
pārāśarīputro vātsīputrāt |
vātsīputraḥ pārāśarīputrāt |
pārāśarīputro vārkārunīputrāt |
vārkāruṇīputro vārkāruṇīputrāt |
vārkāruṇīputra ārtabhāgīputrāt |
ārtabhāgīputraḥ śauṅgīputrāt |
śauṅgīputraḥ sānkṛtīputrāt |
sāṅṛtīputra ālambāyanīputrāt |
ālambāyanīputra ālambīputrāt |
ālambīputro jāyantīputrāt |
jāyantīputro māṇḍūkāyanīputrāt |
māṇḍūkāyanīputro māṇḍūkīputrāt |
māṇḍūkīputraḥ śāṇḍilīputrāt |
śāṇḍilīputro rāthītarīputrāt |
rāthītarīputro bhālukīputrāt |
bhālukīputraḥ krauñcikīputrābhyām |
krauñcikīputrau vaidabhṛtīputrāt |
vaidabhṛtīputraḥ kārśakeyīputrāt |
kārśakeyīputraḥ prācīnayogīputrāt |
prācīnayogīputraḥ sāñjīvīputrāt |
sāñjīvīputraḥ prāśnīputrād āsurivāsinaḥ |
prāśnīputra āsurāyaṇāt |
āsurāyaṇa āsureḥ |
āsuriḥ| BrhUp_6,5.2 ||




yājñavalkyāt |
yājñavalkya uddālakāt |
uddālako 'ruṇāt |
aruṇa upaveśeḥ |
upaveśiḥ kuśreḥ |
kuśrir vājaśravasaḥ |
vājaśravā jīhvāvato bādhyogāt |
jīhvāvān bādhyogo 'sitād vārṣagaṇāt |
asito vārṣagaṇo haritāt kaśyapāt |
haritaḥ kaśyapaḥ śilpāt kaśyapāt |
śilpaḥ kaśyapaḥ kaśyapān naidhruveḥ |
kaśyapo naidhruvir vācaḥ |
vāg ambhiṇyāḥ |
ambhiṇy ādityāt |
ādityānīmāni śuklāni yajūṃṣi vājasaneyena yājñavalkyenākhyayante || BrhUp_6,5.3 ||




samānam ā sāñjīvīputrāt |
sañjivīputro māṇḍūkāyaneḥ |
māṇḍūkāyanir māṇḍavyāt |
māṇḍavyaḥ kautsāt |
kautso māhittheḥ |
māhitthir vāmakakṣāyaṇāt |
vāmakakṣāyaṇaḥ śāṇḍilyāt |
śāṇḍilyo vātsyāt |
vātsyaḥ kuśreḥ |
kuśrir yajñavacasaḥ rājastambāyanāt |
yajñavacā rājastambāyanaḥ turāt kāvaṣeyāt |
turaḥ kāvaṣeyaḥ prajāpateḥ |
prajāpatir brahmaṇaḥ |
brahma svayaṃbhu |
brahmaṇe namaḥ || BrhUp_6,5.4 ||



__________


BrhUpBh_6,5.1-4 athedānīṃ samastapravacanavaṃśaḥ /
srīprādhānyāt guṇavānputro bhavatīti prastutam /
ataḥ srīviśeṣaṇenaiva putraviśeṣaṇādācāryaparamparā kīrtyate /
tānīmāni śuklānītyavyāmiśrāṇi brāhmaṇena /
athavā yānīmāni yajūṃṣi tānī śuklāni śuddhānītyetat /
prajāpatimārabhya yāvatpautimāṣīputrastāvadadhomukho niyatācāryapūrvakramo vaṃśaḥ samānamāsāṃjīvīputrāt /
brahmaṇaḥ pravacanākhyasya /
taccaitadbrahma prajāpatiprabandhaparamparayā'gatyāsmāsvanekadhāviprasṛtamanādyanantaṃ svayaṃbhu brahma nityaṃ tasmai brahmaṇe namaḥ /
namastadanuvartibhyo gurubhyaḥ //1-4 //


iti bṛhadāraṇyakopaniṣadi ṣaṣṭhādhyāyasya pañcamaṃ brāhmaṇam //5//

iti vājasaneyake bṛhadāraṇyakopaniṣadi ṣaṣṭhodhyāyaḥ //6//

iti vājasaneyakebṛhadāraṇyakakrameṇāṣṭamo 'dhyāyaḥ //8//

iti śuklayajurvedīyā bṛhadāraṇyakopaniṣat saṃpūrṇā

oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate /
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate //

oṃ śāntiḥ śāntiḥ śāntiḥ