Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension with the commentary ascribed to Samkara ADHYAYA 6 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The mula text has been checked against the ed. by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version available on TITUS. In cases of divergence, preference has usually been given to the printed edition. The text of the commentary is not proofread! REFERENCE SYSTEM: BrhUp_n,n.n = mula text BrhUPBh_n,n.n = Samkara's Bhasya #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ## ## _______________________________________________________________________ START BrhUp 6,1.1 ## __________ BrhUpBh_6,1.1 oæ प्राणो गायत्रीत्युक्तम् । कस्मात्पुनः कारणात्प्राणभावो गायत्र्या न पुनर्वागादिभाव इति यस्माज्ज्येष्ठश्च श्रेष्ठश्च प्राणो न वागादयो ज्यैष्ठ्यश्रैष्ठ्यभाजः । कथं ज्येष्ठत्वं श्रेष्ठत्वं च प्राणस्योति तन्निर्दिधारयिषयेदमारभ्यते । अथवोक्थयजुः सामक्षत्त्रादिभावैः प्राणस्यैवोपासनमभिहितं सत्स्वप्यन्येषु चक्षुरादिषु । तत्र हेतुमात्रमिहाऽनन्तर्येण संबध्यते । न पुनः पूर्वशेषता । विवक्षितं तु खिलत्वादस्य काण्डस्य पूर्वत्र यदनुक्तं विशिष्टफलं प्राणविषयमुपासनं तद्वक्तव्यमिति । यः कश्चिद्ध वा इत्यावधारणर्छइ । यो ज्येष्ठश्रेष्ठगुणं वक्ष्यमाणं यो वेदासौ भवत्येव ज्येष्ठश्च श्रेष्ठश्च । एवं फलेन प्रलोभितः सन्प्रश्नायामुखीभूतस्तस्मै चाऽह-प्राणो वै ज्येष्ठश्च श्रेष्ठश्चेति । कथं पुनरवगम्यते प्राणो ज्येष्ठश्च श्रेष्ठश्चेति । यस्मान्निषेककाल एव शुक्रशोणितसंम्बन्धः प्राणादिकलापस्याविशिष्टः । तथापि नाप्राणं शुक्रं विरोहतीति प्रथमो वृत्तिलाभः प्राणस्य चक्षुरादिभ्यः । अतः ज्येष्ठो वयसा प्राणः । निषेककालदारभ्य गर्भं पुष्यति प्राणः । प्राणे हि लब्धवृत्तौ पश्चाच्चक्षुरादीनां वृत्तिलाभः । अतोयुक्तं प्राणस्य ज्येष्ठत्वं चक्षुरादिषु । भवति तु कश्चित्कुले ज्येष्ठो गुणहीनत्वात्तु न श्रेष्ठः । मध्यमः कनिष्ठो वा guïìhyatvÃdbhavecchre«Âho न ज्येष्ठः । न तु तथेहेत्याह-प्राण एव तु ज्येष्ठश्च श्रेष्ठश्च । कथं पुनः श्रैष्ठ्यमवगम्यते प्राणस्य तदिह संवादेनदर्शयिष्यामः । सर्वथापि तु प्राणं ज्येष्ठश्रेष्ठगुणं यो वेदोपास्ते स स्वानां ज्ञातीनां ज्येष्ठश्च श्रेष्ठश्च भवति । ज्येष्ठश्रेष्ठगुणोपासनसामर्थ्यात्स्वव्यतिरेकेणापि च येषां मध्ये ज्येष्ठश्च श्रेष्ठश्च भविष्यामीति बुभूषति भवितुमिच्छति तेषामपि ज्येष्ठश्रेष्ठप्राणदर्शी ज्येष्ठश्च श्रेष्ठश्च भवति । ननु वयेनिमित्तं ज्येष्ठत्वं तदिच्छातः कथं भवतीत्युच्यते । नैष दोषः । प्राणवद्वृत्तिलाभस्यैव ज्येष्ठत्वस्य विवक्षितत्वात् ॥1॥ _______________________________________________________________________ START BrhUp 6,1.2 ## __________ BrhUpBh_6,1.2 यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति । तद्दर्शनानुरूपेण फलम् । येषां च ज्ञातिव्यतिरेकेण वसिष्ठो भवितुमिच्छति तेषां च वसिष्ठो भवति । उच्यतां तर्हि कासौ वसिष्ठेति । वाग्वै वसिष्ठा । वासयत्यतिशयेन वस्ते वेति वसिष्ठा । वाग्ग्मिनो हि धनवन्तो वसन्त्यतिशयेन । आच्छादनार्थस्य वा वसेर्वसिष्ठा । अभिभवन्ति हि वाचा वाग्ग्मिनो ऽन्यान् । तेन वसिष्ठगुणवत्परिज्ञानाद्वसिष्ठगुणो भवतीति दर्शनानुरूपं फलम् ॥2॥ _______________________________________________________________________ START BrhUp 6,1.3 ## __________ BrhUpBh_6,1.3 यो ह वै प्रतिष्ठां वेद प्रतितिष्ठत्यनयेति प्रतिष्ठा तां प्रतिष्ठां प्रतिष्ठागुणवतीं यो वेद तस्यैतत्फलं प्रतितिष्ठति समे देशे काले च । तथा दुर्गे विषमे च दुर्गमने च देशे दुर्भिक्षादौ वा काले विषमे । यद्येवमुच्यतां कासौ प्रतिष्ठा । चक्षुर्वै प्रतिष्ठा । कथं चक्षुषः प्रतिष्ठात्वमित्याह-चक्षुषा हि समे च दुर्गे दृष्टवा प्रतितिष्ठति । अतो ऽनुरूपं फलं प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेदेति ॥3॥ _______________________________________________________________________ START BrhUp 6,1.4 ## __________ BrhUpBh_6,1.4 यो ह वै सम्पदं वेद सम्पद्गुणयुक्तं यो वेद तस्यैतत्फलमस्मै विदुषे संपद्यते ह । किम् । यं कामं कामयते स कामः । किं पुनः संपद्गुणकम् । श्रोत्रं वै संपत् । कथं पुनः श्रोत्रस्य संपद्गुणत्वमिति । उच्यते-श्रोत्रे सति हि यस्मात्सर्वे वेदा अभिसम्पन्नाः श्रोत्रेन्द्रियवतो ऽध्येयत्वात् । वेदविहितकर्मायत्ताश्च कामास्तस्माच्छ्रोत्रं संपत् । अतो विज्ञानानुरूपं फलम् । सं हास्मै पद्यते यं कामं कामयते य एवं वेद ॥4॥ _______________________________________________________________________ START BrhUp 6,1.5 ## __________ BrhUpBh_6,1.5 यो ह वा आयतनं वेद । आयतनमाश्रयस्तद्यो वेदाऽयतनं स्वानां भवत्यायतनं जनानामन्येषामपि । किं पुनस्तदायतनमिति । उच्यते-मनो वा आयतनमाश्रय इन्द्रियाणां विषयाणां च । मनआश्रिता हि विषया आत्मनो भोग्यत्वं प्रतिपद्यन्ते । मनःसंकल्पवशानि चेन्द्रियाणि प्रवर्तन्ते निवर्तन्ते च । अतो मन आयतनमिन्द्रियाणाम् । अतो दर्शनानुरूपेण फलमायतनं स्वानां भवत्यायतनं जनानां य एवं वेद ॥5॥ _______________________________________________________________________ START BrhUp 6,1.6 ## __________ BrhUpBh_6,1.6 यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभिश्च सम्पन्नो भवति । रेतो वै प्रजातिः । रेतसा प्रजननेन्द्रियमुपलक्ष्यते । तद्विज्ञानानुरूपं फलं प्रजायते ह प्रजया पशुभिर्य एवं वेद ॥6॥ _______________________________________________________________________ START BrhUp 6,1.7 ## __________ BrhUpBh_6,1.7 ते हेमे प्राणा वागादयो ऽहंश्रेयसे ऽहं श्रेयानित्येतस्मै प्रयोजनाय विवदमाना बिरुद्धं वदमाना ब्रह्म जग्मुर्ब्रह्म गतवन्तो ब्रह्मशब्दवाच्यं प्रजापति गत्वा च तद्ब्रह्म होचुरुक्तवन्तः । को नो ऽस्माकं मध्ये वसिष्ठः को ऽस्माकं मध्ये वसति च वासयति च । तद्ब्रह्म तैः पृष्टं सद्धोवाचोक्तवद्यस्मिन्वो युष्माकं मध्य उत्क्रान्ते निर्गते शरीरादिदं शरीरं पूर्वस्मादतिशयेन पापीयः पापतरं मन्यते लोकः । शरीरं हि नामानेकाशुचिसंधातत्वाज्जीवतो ऽपि पापमेव ततो ऽपि कष्टतरं यस्मिन्नुत्क्रान्ते भवति । वैराग्यार्थमिदमुच्यते-पापीय इति । स वो युष्माकं मध्ये वसिष्ठो भविष्यति जानन्नपि वसिष्ठं प्रजापतिर्तोवाचायं वसिष्ठ इतीतरेषामप्रियपरिहाराय ॥7॥ _______________________________________________________________________ START BrhUp 6,1.8 ## __________ BrhUpBh_6,1.8 त एवमुक्ता ब्रह्मणा प्राणा आत्मनो वीर्यपरीक्षणाय क्रमेणोच्चक्रमुः । तत्र वागेव प्रथमं हास्माच्छरीरादुच्चक्रामोत्क्रान्तवती । सा चोत्क्रम्य संवत्सरं प्रोष्य प्रोषिता भूत्वा पुनरागत्योवाच-कथमशकत शक्तवन्तो यूयं मदृते मां विना जीवितुमिति । त एवमुक्ता ऊचुर्यथा लोके ऽकला मूका अवदन्तो वाचा प्राणन्तः प्राणनव्यापारं कुर्वन्तः प्राणेन पश्यन्तो दर्शनव्यापारं चक्षुषा कुर्वन्तस्तथा ӭण्वन्तः श्रोत्रेण विद्वांसो मनसा कार्याकार्यादिविषयं प्रजायमाना रेतसा पुत्रानुत्पादयन्त एवमजीविष्म वयमित्येवं प्राणैर्दत्तोत्तरा वागात्मनो ऽस्मिन्नवसिष्ठत्वं बुद्ध्वा प्रविवेश ह वाक् ॥8॥ _______________________________________________________________________ START BrhUp 6,1.9-12 ## #<श्रोत्रं होच्चक्राम । तत् संवत्सरं प्रोष्यागत्योवाच -- कथम् अशकत मद् ऋते जीवितुम् इति । ते होचुः -- यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवम् अजीविष्मेति । प्रविवेश ह श्रोत्रम् ॥ BrhUp_6,1.10 ||># ## ## __________ BrhUpBh_6,1.9-12 तथा चक्षुर्हेच्चक्रामेत्यादि पूर्ववत् । श्रोत्रं मनः प्रजातिरित ॥9-12 ॥ _______________________________________________________________________ START BrhUp 6,1.13 ## __________ BrhUpBh_6,1.13 अथ ह प्राण उत्क्रमिष्यन्नुत्क्रममं करिष्यंस्तदानीमेव स्वस्थानात्प्रचलिता वागादयः । किमिवेत्याह-यथा लोके महांश्चासौ सुहयश्च महासुहयः शोभनो हयो लक्षणोपेतो महान्परिमाणतः सिन्धुदेशे भवः सैन्धवो ऽभिजनतः पड्वीशशङ्कून्पादबन्धनशङ्कून्पड्वीशाश्च ते शङ्कवश्च तान् संवृहेदुद्यच्छेद्युगपदुत्खनेदश्वारोह ÃrƬhe परीक्षणाय । एवं हैवेमान्वागादीन्प्राणान्संववर्हेद्यतवान्स्वस्थानाद्भ्रंशितवान् । ते वागादयो होचुर्हे भगवो भगवन्मोत्क्रमीर्यस्मान्नवै शक्ष्यामस्त्वदृते त्वां विना जीवितुमिति । यद्येवं मम श्रेष्ठता विज्ञाता भवद्भिरहमत्र श्रेष्ठस्तस्य उ मे मम बलिं करं कुरुत करं प्रयच्छतेति । अयं च प्राणसम्वादः कल्पितो विदुषः श्रेष्ठपरीक्षणप्रकारोपदेशः । अनेन हि प्रकारेण विद्वान्को नु खल्वत्र श्रेष्ठ इति परीक्षणं करोति । स एष परीक्षणप्रकारः सम्वादभूतः कथ्यते । न ह्यन्यथा संहत्यकारिणां सतामेषामञ्जसैव संवत्सरमात्रमेवैकैकस्य निर्गमनाद्युपपद्यते । तस्माद्विद्वानेवानेन प्रकारेण विचारयति वागादीनां प्रधानबुभुत्सुरुपासनाय । बलिं प्रार्थिताः सन्तः प्राणास्तथेति प्रतिज्ञातवन्तः ॥13॥ _______________________________________________________________________ START BrhUp 6,1.14 ## __________ BrhUpBh_6,1.14 सा ह वाक्प्रथमं बलिदानाय प्रवृत्ता ह किलोवाचोक्तवती यद्वा अहं वसिष्ठास्मि यन्मम वसिष्ठत्वं तत्तवैव तेन वसिष्ठगुणेन त्वं तद्वसिष्ठो ऽसीति । यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठो ऽसि या मम प्रतिष्ठा सा त्वमसीति । चक्षुः । समानमन्यत् । सम्पदायतनप्रजातित्वगिणान्क्रमेण समर्पितवन्तः । यद्येवं साधु बलिं दत्तवन्तो भवन्तो ब्रूत तस्य उ म एवङ्गुणविशिष्टस्य किमन्नं किं वास इति । आहुरितरे-यदिदं लोके किञ्च किञ्चिदन्नं नामाप्या श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यः । यच्च श्वान्नं कृभ्यन्नं कीटपतङ्गान्नं च तेन सह सर्वमेव यत्किञ्चित्प्राणिभिरद्यमानमन्नं तत्सर्वं तवान्नं सर्वं प्राणस्यान्नमिति दृष्टिरत्र विधीयते । केचितु सर्वभक्षणे दोषाभावं वदन्ति प्राणान्नविदः । तदसत् । शास्रान्तरेण प्रतिषिद्धत्वात् । तेनास्य विकल्प इति चेत् । न । अविधायकत्वात् । न ह वा अस्यानन्नं जग्धं भवतीति सर्वं प्राणस्यान्नमित्येतस्य विज्ञानस्य विहितस्य स्तुत्यर्थमेतत् । तेनैकवाक्यतापत्तेः । न तु शास्रान्तरविहितस्य बाधने सामर्थ्यमन्यपरत्वादस्य । प्राणमात्रस्य सर्वमन्नमित्येतद्दर्शनमिहि विधित्सितं न तु सर्वं भक्षयेदिति । यत्तु सर्वभक्षणे दोषाभावज्ञानं सन्मिथ्यैव प्रमाणाभावात् । विदुषः प्राणत्वात्सर्वान्नोपपत्तेः सामर्थ्याददोष एवेति चेत् । न । अशेषान्नत्वानुपपत्तेः । सत्यं यद्यपि विद्वान्प्राणो येन कार्यतकरणसंघातेन विशिष्टस्य विद्वत्ता तेन कार्यकरणसंघातेन कृमिकीटदेवाद्यशेषान्नभक्षणं नोपपद्यते । तेन तत्राशेषान्नभक्षणे दोषाभावज्ञापनमनर्थकम् । अप्राप्तत्वादशेषान्नभक्षणदोषस्य । ननु प्राणः सन्भक्षयत्येव कृमिकीटाद्यन्नमपि । bìham । किन्तु न तद्विषयः प्रतिषेधो ऽस्ति । तस्माद्दैवरक्तं किंशुकं तत्र दोषाभावः । अतस्तद्रूपेण दोषाभावज्ञापनमनर्थकम् । अप्राप्तत्वादशेषान्नभक्षणदेषस्य । येन तु कार्यकरणसंघातसम्बन्धेन प्रतिषेधः क्रियते तत्सम्बन्धेन त्विह नैव प्रतिप्रसवो ऽस्ति । तस्मात्तत्प्रतिषेधातिक्रमे दोष एव स्यादन्यविषयत्वान्न ह वा इत्यादेः । न च ब्राह्मणादिशरीरस्य सर्वान्नत्वदर्शनमिह विधीयते किन्तु प्राणमात्रस्यैव । यथा च सामान्येन सर्वान्नस्य प्राणस्य किञ्चिदन्नजातं कस्यचिज्जीवनहेतुः । यथा विषं विषजस्य क्रिमेस्तदेवान्यस्य प्राणान्नमपि सद्दृष्टमेव दोषमुत्पादयति मरणादिलक्षणम् । तथा सर्वान्नस्यापि प्राणस्य प्रतिषिद्धान्नभक्षणे ब्राह्मणत्वादिदेहसंबन्धाद्दोष एव स्यात् । तस्मान्मिथ्याज्ञानमेवाभक्ष्यभक्षणे दोषाभावज्ञानम् । आपो वास इत्यापो भक्षमाणा वासःस्थानीयास्तव । अत्र च प्राणस्याऽपो वास इत्येतद्दर्शनं विधीयते । न तु वासःकार्ये आपो विनियोक्तुं शक्याः । तस्माद्यथाप्राप्ते ऽब्भक्षणे दर्शनमात्रं कर्तव्यम् । न ह वा अस्य सर्वं प्राणस्यान्नमित्येवंविदो ऽनन्नमनदनीयं जग्धं भुक्तं न भवति ह । यद्यप्यनेनानदनीयं भुक्तमदनीयमेव भुक्तं स्यान्न तु तत्कृतदोषेण लिप्यत इत्येतद्विद्यास्तुतिरित्यवोचाम । तथा नानन्नं प्रतिगृहीतं यद्यप्यप्रतिघ्राह्यं हस्त्यादि प्रतिगृहीतं स्यात्तदप्यन्नमेव प्रतिग्राह्यं स्यात्तत्राप्यप्रतिग्राह्यप्रतिग्रहदोषेण न लिप्यत इति स्तुत्यर्थमेव य एवमेतदनस्य प्राणस्यान्नं वेद । फलं तु प्राणात्मभाव एव न त्वेतत्फलाभिप्रायेण किं तर्हि स्तुत्यभिप्रायेणेति । नन्वेतदेव फलं कस्मान्न भवति । न प्राणात्मदर्शिनः प्राणात्मभाव एव फलम् । तत्र च प्राणात्मभूतस्य सर्वात्मनो ऽनदनीयमप्याद्यमेव । तथाप्रतिग्राह्यमपि प्रतिग्राह्यमेवेति यथाप्राप्तमेवोपादाय विद्या स्तूयते । अतो नैव फलविधिसरूपता वाक्यस्य । यस्मादापो वासः प्राणस्य तस्माद्विद्वांसो ब्राह्मणाः श्रोत्रिया अधीतवेदा अशिष्यन्तो भोक्ष्यमाणा आचामन्त्यपो ऽशित्वाऽचामन्ति भुक्त्या चोत्तरकालमपो भक्षयन्ति । तत्र तेषामाचामतां को ऽभिप्राय इत्याह-एतमेवानं प्राणमनग्नं कुर्वन्तो मन्यन्ते । अस्ति चैतद्योयस्मै वासो ददाति स तमनग्नं करोमीति हि मन्यते । प्राणस्य चाऽपो वास इति ह्युक्तम् । यदपः पिबामि तत्प्राणस्य वासो ददामीति विज्ञानं कर्तव्यमित्येवमर्थमेतत् । ननु भोक्ष्यमाणो भुक्तवांश्च प्रयतो भविष्यामीत्याचामति । तत्र च प्राणस्यानग्नताकरणार्थत्वे च द्विकार्यताऽचमनस्य स्यात् । न च कार्यद्वयमाचमनस्यैकस्य युक्तम् । यदि प्रायत्यार्थं नानग्नतार्थमथानग्नतार्थं न प्रायत्यार्थम् । यस्मादेवं तस्माद्द्वितीयमाचमनान्तरं प्राणस्यानग्नताकरणाय भवतु । न । क्रियाद्वित्वोपपत्तेः । द्वे ह्येते क्रिये भोत्र्यमाणस्य भुक्तवतश्च यदाचमनं स्मृतिविहितं तत्प्रायत्यार्थं भवति । क्रियामात्रमेव न तु तत्र प्रायत्यं दर्शनाद्यपेक्षते । तत्र चाऽचमनाङ्गभूतास्वप्सु वासोविज्ञानं प्राणस्येतिकर्तव्यतया चोद्यते न तु तस्मिन्क्रियमाण आचमनस्य प्रायत्यर्थता वाध्यते क्रियान्तरत्वादाचमनस्य । तस्माद्भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं तत्रा । आपो वासः प्राणस्येति दर्शनमात्रं विधीयते । अप्राप्तत्वादन्यतः ॥14॥ ## _______________________________________________________________________ START BrhUp 6,2.1 #<श्वेतकेतुर् वा आरुणेयः पन्चालानां परिषदम् आजगाम । स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् । तम् उदीक्ष्याभ्युवाद कुमारा3 इति । स bho3 इति प्रतिशुश्राव । अनुशिष्टो न्व् असि पित्रेति । ओम् इति होवाच ॥ BrhUp_6,2.1 ||># __________ BrhUpBh_6,2.1 श्वेतकेतुर्ह वा आरुणेयः इत्यस्य संबन्धः । खिलाधिकारो ऽयं तत्र यदनुक्तं तदुच्यते । सप्तमाध्यायान्ते ज्ञानकर्मसमुच्चयकारिणाग्नेर्मार्गयाचनं कृतम्-अग्ने नय सुपथेति । तत्रानेकेषां पथां सद्भावो मन्त्रेण सामर्थ्यात्प्रदर्शितः । सुपथेति विशेषणात् । पन्थानश्च कृतविपाकप्रतिपत्तिमार्गाः । वक्ष्यति च यत्कृत्वेत्यादि । तत्र च कति कर्मविपाकप्रतिपत्तिमार्गा इति सर्वसंसारगत्युपसंहारार्थो ऽयमारम्भः । एतावती हि संसारगतिः । एतावान्कर्मणो विपाकः स्वाभाविकस्य शास्रीयस्य च सविज्ञानस्येति । यद्यपि द्वया ह प्राजापत्या इत्यत्र स्वाभाविकः पाप्मा सूचितः । न च तस्येदं कार्यमिति विपाकः प्रदर्शितः । शास्रीयस्यैव तु विपाकः प्रदर्शितस्त्र्यन्नात्मप्रतिपत्त्यन्तेन । ब्रह्मविद्यारम्भे तद्वैराग्यस्य विवक्षितत्वात् । तत्रापि केवलेन कर्मणा पितृलोको विद्यया विद्यासंयुक्तेन च कर्मणा देवलोक इत्युक्तम् । तत्र केन मार्गेण पितृलोकं प्रतिपद्यते केन वा देवलोकमिति नोक्तम् । तच्चेह खिलप्रकरणे ऽशेषतो वक्तव्यमित्यत आरभ्यते । अन्ते च सर्वोपसंहारः शास्रस्येष्टः । अपि चैतावदमृतत्वमित्युक्तं न कर्मणो ऽमृतत्वाशास्तीति च तत्र हेतुर्नोक्तस्तदर्थश्चायमारम्भः । यस्मादियं कर्मणो गतिर्न नित्ये ऽमृतत्वे व्यापारो ऽस्ति तस्मादेतावदेवामृतत्वसाधनमिति सामर्थ्याद्धेतुत्वं संपद्यते । अपि चोक्तमग्निहोत्रे न त्वेवैनयोस्त्वमुत्क्रातिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृतिं न लोकं प्रत्युत्थायिनं वेत्थेति । तत्र प्रतिवचने ते वा एते आहुती हुते उत्क्रामत इत्यादिना आहुतेः कार्यमुक्तम् । तच्चैतत्कर्तुराहुतिलक्षणस्य कर्मणः फलम् । न हि कर्तारमनाश्रित्याऽहुतिलक्षणस्य कर्मणः स्वातन्त्र्येणोत्क्रान्त्यादिकार्यारम्भ उपपद्यते । कर्त्रर्थत्वात्कर्मणः कार्यारम्भस्य । साधनाश्रयत्वाच्च कर्मणः । तत्राग्निहोत्रस्तुत्यर्थत्वादग्निहोत्रस्यैव कार्यमित्युक्तं ष प्रकारमपि । इह तु तदेव कर्तुः फलमित्युपदिश्यते । षट्प्रकारमपि कर्मफलविज्ञानस्य विवक्षितत्वात् । तद्द्वारेण च पञ्चाग्निदर्शनमिहोत्तरमार्गप्रतिपत्तिसाधनं विधित्सितम् । एवमशेषसंसारगत्युपसंहारः । कर्मकाण्डस्यैषा निष्ठेत्येतद्द्वयं दिदर्शयिषुराख्यायिकां प्रणयति । श्वेतकेतुर्नामतो ऽरुणस्यापत्यमारुणिस्तस्यापत्यमारुणेयः । हशब्द ऐतिह्यार्थः । वै निश्चयार्थः । पित्रानुशिष्टः सन्नात्मनो यशःप्रथनाय पञ्चालानां परिषदमागत्य जित्वा राज्ञो ऽपि परिषदं जेष्यामीति गर्वेण स आजगाम । जीवलस्यापत्यं जेवलिं पञ्चालराजं प्रवाहणनामानंस्वभृत्यैः परिचारयमाणमात्मनः परिचरणं कारयन्तमित्येतत् । स राजा पूर्वमेव तस्य विद्याभिमानगर्वं श्रुत्वा विनेतव्यो ऽयमिति मत्वा तमुदीक्ष्योत्प्रेक्ष्याऽगतमात्रमेवाभ्युवादाभ्युक्तवान्कुमारा3इति संबोध्य । भर्त्सनार्था प्लुतिः । एवमुक्तः स प्रतिशुश्राव bho3इति । bho3इत्यप्रतिरूपमपि क्षत्त्रियं प्रत्युक्तवान्क्रुद्धः सन् । अनुशिष्टो ऽनुशासितो ऽसि भवसि किं पित्रेत्युवाच राजा । प्रत्याहेतर ओंमिति bìhamanuÓi«Âo ऽस्मि पृच्छ यदि संशयस्ते ॥1॥ _______________________________________________________________________ START BrhUp 6,2.2 ## __________ BrhUpBh_6,2.2 यद्येवं वेत्थ विजानासि किं यथा येन प्रकारेणेमाः प्रजाः प्रसिद्धाः प्रयत्यो म्रियमाणा विप्रतिपद्यन्ता3इति विप्रतिपद्यन्ते विचारणार्था प्लुतिः । समानेन मार्गेण गच्छन्तीनां मार्गद्वैविध्यं यत्र काश्चित्प्रजा अन्येन मार्गेण गच्छन्ति काश्चिदन्येनेति विप्रतिपत्तिः । यथा ताः प्रजा विप्रतिपद्यन्ते तत्किं वेत्थेत्यर्थः । नेति होवाचेतरः । तर्हि वेत्थ उ यथेमं लोकं पुनरापद्यन्ता3इति पुनरापद्यन्ते यथा पुनरागच्छन्तीमं लोकम् । नेति हैवोवाच श्वेतकेतुः । वेत्थो यथासौ लोकः एवं प्रसिद्धेन न्यायेन पुनः पुनरसकृत्प्रयद्भिर्मरियमाणैर्यथायेन प्रकारेण न संपूर्यता3इति न संपूर्यते ऽसौ लोकस्तत्किं वेत्थ । नेति हैवोवाच । वेत्थो यतिथ्यां यत्संख्याकायामाहुत्यामाहुतौ हुतायामापः पुरुषवाचः पुरुषस्य या वाक्सैव यासां वाक्ताः पुरुषवाचो भूत्वा पुरुषशब्दवाच्या वा भूत्वा । यदा पुरुषाकारपरिणतास्तदा पुरुषवाचो भवन्ति । समुत्थाय सम्यगुत्थायोद्भूताः सत्यो वदन्ती3इति । नेति हैवोवाच । पुरुषाकारपरिणतास्तदा पुरुषवाचो भवन्ति । समुत्थाय सम्यगुत्थायोद्भूताः सत्यो वदन्ती3इति । नेति हैवोवाच । यद्येवं वेत्थ उ देवयानस्य पथो मार्गस्य प्रतिपदं प्रतिपद्यते येन सा प्रतिपत्तां प्रतिपदं पितृयाणस्य वा प्रतिपदं प्रतिपच्छब्दवाच्यमर्थमाह । यत्कर्म कृत्वा यथाविशिष्टं कर्म कृत्वेत्यर्थः । देवयानं वा पन्थानं मार्गं प्रतिपद्यन्ते पितृयाणं वा यत्कर्म कृत्वा प्रतिद्यन्ते तत्कर्म प्रतिपदिच्यते तां प्रतिपदं किं वेत्थ देवलोकपितृलोकप्रतिपत्तिसाधनं किं वेत्थेत्यर्थः । अप्यत्रास्यार्थस्य प्रकाशकमृषेर्मन्त्रस्य वचो वाक्यं नः श्रुतमस्ति । मन्त्रो ऽप्यस्यार्थस्य प्रकाशको विद्यत इत्यर्थः । को ऽसौ मन्त्र इति । उच्यते-द्वे सृती द्वौ मार्गावशृणवं शृतवानस्मि तयोरेका पितृणां प्रापिका पितृलोकसंबद्धा तया सृत्या पितृलोकं प्राप्नोतीत्यर्थः । अहमशृणवमिति व्यवहितेन संबन्धः । देवानामुतापि देवानां संबन्धिन्यन्या देवान्प्रापयति सा । के पुनरुभाभ्यां सृतिभ्यां पितॄन्देवांश्च गच्छन्तीति । उच्यते-उतापि मर्त्यानां मनुष्याणां संबन्धिन्यौ मनुष्या एव हि सृतिभ्यां गच्छन्तीत्यर्थः । ताभ्यां सृतिह्यामिदं विश्वं समस्तमेतद्गच्छत्समेति संगच्छते । ते च द्वे सृती यदन्तरा ययोरन्तरा यदन्तरा पितरं मातरं च मातापित्रोरन्तरा मध्य इत्यर्थः । कौ तौ मातापितरौ द्यावापृथिव्यावण्डकपाले । इयं वै मातासौ पितेति हि व्याख्यातं ब्राह्मणेन । अण्डकपालयोर्मध्ये संसारविषये एवैते सृती नाऽत्यन्तिकामृतत्वगमनाय । इतर आह-नाहमतो ऽस्मात्प्रश्नसमुदायादेकञ्चनैकमपि प्रश्नं न वेद नाहं वेदेति होवाच श्वेतकेतुः ॥2॥ _______________________________________________________________________ START BrhUp 6,2.3 ## __________ BrhUpBh_6,2.3 अथानन्तरमपनीय विद्याभिमानगर्वमेनं प्रकृतं श्वेतकेतुं वसत्या vasatiprayojanenopamantrayäcakre / इह वसन्तु भवन्तः पाद्यमर्प्यं चाऽनीयतामित्युपमन्त्रणं कृतवान्राजा । अनादृत्य तां वसतिं कुमारः श्वेतकेतुः प्रदुद्राव प्रतिगतवान्पितरं प्रति । स चाऽजगाम पितरमागत्य चोवाच तं कथमिति वाव किलैवं किल नो ऽस्मान्भवान्पुरा समावगतवान्पितरं प्रति । स चाऽजगाम पितरमागत्य चोवाच तं कथमिति वाव किलैवं किल नो ऽस्मान्भवान्पुरा समावर्तनकाले ऽनुशिष्टान्सर्वाभिर्विद्याभिरवोचो ऽवोचदिति । सोपालम्भं पुत्रस्य वचः श्रुत्वाऽह पिता । कथ केन प्रकारेण तव दुःखमुपजातं हे सुमेधः शोभना मेधा यस्येति सुमेधाः । शृणु मम यथा वृत्तं पञ्च पञ्चसंख्याकान्प्रश्नान्मा मां राजन्यबन्धू राजन्या बन्धवो यस्येति । परिभववचनमेतद्राजन्यबन्धुरिति । अप्राक्षीत्पृष्टवांस्ततस्तस्मान्नैकञ्चनैकमपि न वेद न विज्ञातवानस्मि । कतमे ते राज्ञाः पृष्टाः प्रश्ना इति पित्रोक्तः पुत्र इमे त इति ह प्रतीकानि मुखानि प्रश्नानामुदाजहारोदाहृतवान् ॥3॥ _______________________________________________________________________ START BrhUp 6,2.4 ## __________ BrhUpBh_6,2.4 स होवाच पिता पुत्रं क्रुद्धमुपशमयंस्तथा तेन प्रकारेण नो ऽस्मांस्त्वं हे तात वत्स जानीथा गृह्णीथा यथा यदहं किञ्च विज्ञानजातं वेद सर्वं ततुभ्यमवोचमित्येव जानीथाः । को ऽन्यो मम प्रियतरो ऽस्ति त्वत्तो यदर्थंरक्षिष्ये । अहमप्येतन्न जानामि यद्राज्ञा पृष्टम् । तस्मात्प्रेह्यागच्छ तत्र प्रतीत्य गत्वा राज्ञि ब्रह्मचर्यं वत्स्यावो विद्यार्थमिति । स आह भवानेव गच्छत्विति नाहं तस्य मुखं निरीक्षितुमुत्सहे । स आजगाम गौतमो गोत्रतो गौतम आरुणिर्यत्र प्रवाहणस्य जैवलेरासाऽसनमास्थायिका षष्ठीद्वयं प्रथममास्थाने । तस्मै गौतमायाऽगतायाऽसनमनुरूपमाहृत्योदकं bh­tyairÃhÃrayäcakÃra / अथ हास्मा अर्ध्यं पुरोधसा कृतवान्मन्त्रवन्मधुपर्कं च । कृत्वा चैवं पूजां तं होवाच वरं भगवते गौतमाय तुभ्यं दद्भ इति गोश्वादिलक्षणम् ॥4॥ _______________________________________________________________________ START BrhUp 6,2.5 ## __________ BrhUpBh_6,2.5 स होवाच गौतमः प्रतिज्ञातो मे ममैष वरस्त्वयास्यां प्रतिज्ञायां दृढी कुर्वात्मानं यां तु वाचं कुमारस्य मम पुत्रस्यान्ते समीपे vÃcamabhëathÃ÷ प्रश्नरूपां तामेव मे ब्रूहि स एव नो वर इति ॥5॥ _______________________________________________________________________ START BrhUp 6,2.6 ## __________ BrhUpBh_6,2.6 स होवाच राजा दैवेषु वरेषु तद्वै गौतम यस्त्वं प्रार्थयसे मानुषाणामन्यतमं प्रार्थय वरम् ॥6॥ _______________________________________________________________________ START BrhUp 6,2.7 ## __________ BrhUpBh_6,2.7 स होवाच गौतमो भवतापि विज्ञायते ह ममास्ति सः । न तेन प्रार्थितेन कृत्यं मम यं त्वं दित्ससि मानुषं वरम् । यस्मान्ममाप्यस्ति हिरण्यस्य प्रभूतस्यापात्तं प्राप्तं गोऽअश्वानानामापात्तमस्तीति सर्वत्रानुषङ्गो दासीनां प्रवाराणां परिवाराणां परिधानस्य च । न च यन्मम विद्यमानं तत्त्वत्तः प्रार्थनीयं त्वया वा देयम् । प्रतिज्ञातश्च वरस्त्वया त्वमेव जानीषे यदत्र युक्तं प्रतिज्ञा रक्षणीया तवेति । मम पुनरयमभिप्रायो मा भून्नो ऽस्मानभ्यस्मानेव केवलान्प्रति भवान्सर्वत्र वदान्यो भूत्वावदान्यो मा भूत्कदर्यो मा भूदित्यर्थः । बहोः प्रभूतस्यानन्तस्यानन्तफलस्येत्येतत् । अपर्यन्तस्यापरिसमाप्तिकस्य पुत्रपौत्रादिगामिकस्येत्येतत् । ईदृशस्य वित्तस्य मां प्रत्येव केवलमादाता मा भूद्भवान् । न चान्यत्रादेयमस्ति भवतः । एवमुक्त आह-स त्वं वै हे गौतम तीर्थेन न्यायेन शास्रविहितेन विद्यां मत्त इच्छासा इच्छान्वाप्तुमित्युक्तो गौतम आह-उपैम्युपगच्छामि शिष्यत्वेनाहं भवन्तमिति । वाचा ह स्मैव किल पूर्व ब्राह्मणाः क्षत्त्रियान्विद्यार्थिनः सन्तो वैश्यान्वा क्षत्त्रिया वा वैश्यानापद्युपयन्ति शिष्यवृत्त्या ह्युपच्छन्ति नोपायनशुश्रूषादिबिः । अतः । स गौतमो होपायनकोर्त्योपगमनकीर्तनमात्रेणैवोवासोषितवान्नोपायनं चकार ॥7॥ _______________________________________________________________________ START BrhUp 6,2.8 ## __________ BrhUpBh_6,2.8 एवं गौतमेनाऽपदन्तर उक्ते स होवाच राजा pŬitaæ मत्वा क्षामयंस्तथा नो ऽस्मान्प्रति मापराधा अपराधं मा कार्षीरस्मदीयो ऽपराधो न ग्रहीतव्य इत्यर्थः । तव च पितामहा अस्मत्पितामहेषु यतापराधं न जगृहुस्तथा पितामहानां वृत्तमस्मास्वपि भवता रक्षणीयमित्यर्थः । यथेयं विद्या त्वया प्रार्थितेतस्त्वत्संप्रदानात्पूर्वं प्राङ्न कस्मिन्नपि ब्राह्मण उवासोषितवतीतथा त्वमपि जानीषे सर्वदा क्षत्त्रियपरम्परयेयं विद्याऽगता सा स्थितिर्मयापि रक्षणीया यदि शक्यत इत्युक्तं दैवेषु गौतम तद्वरेषु मानुषाणां ब्रूहीति न पुनस्तवादेयो वर इतीतः पर न शक्यते रक्षितुम् । तामपि विद्यामहं तुभ्यं वक्ष्यामि को ह्यन्यो ऽपि हि यस्मादेवं ब्रुवन्तं त्वामर्हति प्रत्याख्यातुं न वक्ष्यामीति । अहं पुनः कथं न वक्ष्ये तुभ्यमिति ॥8॥ _______________________________________________________________________ START BrhUp 6,2.9 ## __________ BrhUpBh_6,2.9 असौ वै लोको ऽग्निर्गोतमेत्यादिचतुर्थः प्रश्नः प्राथम्येन निर्णीयते । क्रमभङ्गस्त्वेतन्निर्णयायत्तत्वादितरप्रस्ननिर्णयस्य । असौ द्यौर्लोको ऽग्निर्हे गौतम द्युलोके ऽग्निदृष्टिरनग्नौ विधीयते यथा योषित्पुरुषयोस्तस्य द्युलोकाग्नेरादित्य एव समित्समिन्धनात् । आदित्येन हि समिध्यते ऽसौ लोकः । रश्मयो धूमः समिध उथ्थानसामान्यात् । आदित्याद्धि रश्मयो निर्गताः । समिधश्च धूमो लोक उत्तिष्ठति । अहरर्चिः प्रकाशसामान्यात् । दिशो ऽङ्गारा उपशमसामान्यात् । अवान्तरदिषो विस्फुलिङ्गा विस्फुलिङ्गवद्विक्षेपात् । तस्मिन्नेतस्मिन्नेवङ्गुणविशिष्टे द्युलोकाग्नौ देवा इन्द्रादयः श्रद्धां जुह्वत्याहुतिद्रव्यस्थानीयां प्रक्षिपन्ति । तस्या आहुत्या आहुतेः सोमो राजा पितॄणां ब्राह्मणानां च संभवति । तत्र के देवाः कथं जुह्वति किंवा श्रद्धाख्यं हविरित्यत उक्तमस्माभिः संबन्धे । न त्वेवैनयोस्त्वमुत्क्रान्तिमित्यादिपदार्थषट्कनिर्णयार्थमग्निहोत्र उक्तम् । ते वा एते अग्निहोत्राहुती हुते सत्यावुत्क्रामतः । ते अन्तरिक्षमाविशतः । ते अन्तरिक्षमाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्रामाहुतिम् । ते अन्तरिक्षन्तर्पयतः । ते तत उत्क्रामतः । ते दिवमाविशतः । ते दिवमाहवनीयं कुर्वाते आदित्यं समिधमित्येवमाद्युक्तम् । तत्राग्निहोत्राहुती ससाधने एवोत्क्रामतः । यथेह यैः साधनैर्विशिष्टे ये ज्ञायेते आहवनीयाग्निसमिद्धूमाङ्गारविस्फुलिङ्गाहुतिद्रव्यैस्ते तथैवोत्क्रामतो ऽस्माल्लोकादमुं लोकम् । तत्राग्निरग्नित्वेन समित्समित्त्वेन धूमो धूमत्वेनाङ्गारा अङ्गारत्वेन विस्फुलिङ्गत्वेनाऽहुतिद्रव्यमपि पय आद्याहुतिद्रव्यत्वेनैव सर्गादावव्याकृतावस्थायामपि परेणसूक्ष्मेणाऽत्मना व्यवतिष्ठते । तद्विद्यमानमेव ससाधनमग्निहोत्रलक्षणं कर्मापूर्वेणाऽत्मना व्यवस्थितं सत्तत्पुनर्व्याकरणकाले तथैवान्तरिक्षादीनामाहवनीयाद्यग्न्यादिभावं कुर्वद्विपरिणमते । तथैवेदानीमप्यग्निहोत्राख्यं कर्म । एवमग्निहोत्राहुत्यपूर्वविपरिणामात्मकं जगत्सर्वमित्याहुत्योरेव स्तुत्यर्थत्वेनोत्क्रान्त्याद्या लोकं प्रत्युत्थायिनान्ताः ष पदार्थाः कर्मप्रकरणे ऽधस्तान्निर्णीताः । इह तु कर्तुः कर्मविवक्षायां द्युलोकाग्न्याद्यारभ्य पञ्चाग्निदर्शनमुत्तरमार्गप्रतिपत्तिसाधनं विशिष्टकर्मफलोपभोगाय विधित्सितमिति द्युलोकाग्न्यादिदर्शनं प्रस्तूयते । तत्र य आध्यात्मिकाः प्राणा इहाग्निहोत्रस्य होतारस्त एवाऽधिदैविकत्वेन परिणताः सन्त इन्द्रादयो भवन्ति त एव तत्र होतारो द्युलोकाग्नौ । ते चेहाग्निहोत्रस्य फलभोगायाग्निहोत्रं हुतवन्तः । त एव फलपरिणामकाले ऽपि तत्फलभोक्तृत्वात्तत्र तत्र होतृत्वं प्रतिपद्यन्ते तथा तथा विपरिणममाना देवशब्दवाच्याः सन्तः । अत्र च यत्पयोद्रव्यमग्निहोत्रकर्माश्रयभूतमिहाऽहवनीये प्रक्षिप्तमग्निना भक्षितमदृष्टेन सूक्ष्मेम रूपेण विपरिणतं सह कर्त्रा यजमानेनामुं लोकं धूमादिक्रमेणान्तरिक्षाद्द्युलोकमाविशति । ताः सूक्ष्मा आप आहुतिकार्यभूता अग्निहोत्रसमवायिन्यः कर्तृसहिताः श्रद्धाशब्दवाच्याः सोमलोके कर्तुः शरीरान्तरारम्भाय द्युलोकं प्रविशन्त्यो हूयन्ते इत्युच्यन्ते । तास्तत्र द्युलोकं प्रविश्य सोममण्डले कर्तुः शरीरमारभन्ते । तदेतदुच्यते देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमो राजा संभवतीति । "श्रद्धा वा Ãpa÷"इति श्रुतेः । वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्तोति प्रश्नस्तस्य च निर्णयविषये ऽसौ वै लोको ऽग्निरिति प्रस्तुतम् । तस्मादापः कर्मसमावायिन्यः कर्तुः शरीरारम्भिकाः श्रद्धाशब्दवाच्या इति निश्चीयते । भूयस्त्वादापः पुरुषवाच इति व्यपदेशो न त्वितराणि भूतानि न सन्तीति । कर्मप्रयुक्तश्च शरीरारम्भः । कर्म चाप्समवायि । ततश्चापां प्राधान्यं शरीरकर्तृत्वे । तेन चाऽपः पुरुषवाच इति व्यपदेशः । कर्मकृतो हि जन्मारम्भः सर्वत्र । तत्र यद्यप्यग्निहोत्राहुतिस्तुतिद्वारेणोत्क्रान्त्यादयः प्रस्तुताः षट्पदार्था अग्निहोत्रे तथापि वैदिकानि सर्वाण्येव कर्माण्यग्निहोत्रप्रभृतीनि लक्ष्यन्ते । दाराग्निसंबद्धं हि पाङ्क्तं कर्म प्रस्तुत्योक्तम्-कर्मणा पितृलोक इति । वक्ष्यति च-अथ ये यज्ञेन दानेन तपसा lokäjayantÅti ॥9// _______________________________________________________________________ START BrhUp 6,2.10 ## __________ BrhUpBh_6,2.10 पर्जन्यो वा अग्निर्गौतम द्वितीय आहुत्याधार आहुत्योरावृत्तिक्रमेण । पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवतात्मा । तस्य संवत्सर एव समित् । संवत्सरेण हि शरदादिभिर्ग्रीष्मान्तैः स्वावयवैर्वपरिवर्तमानेन पर्जन्यो ऽग्निर्दीप्यते । अभ्राणि धूमः । धूमप्रभवत्वाद्धूमवदुपलक्ष्यत्वाद्वा । विद्युदर्चिः । प्रकाशसामान्यात् । अशनिरङ्गाराः । उपशान्तकाठिन्यसामान्याभ्याम् । ह्रादुनयो ह्लादुनयः स्तनयित्नुशब्दा विस्फुलिङ्गाः । विक्षेपानेकत्वसामान्यात् । तस्मिन्नेतस्मिन्नित्याहुत्यधिकरणनिर्देशः । देवा इति त एव होतारः सोमं राजानं जुह्वति । यो ऽसौ द्युलोकाग्नौ श्रद्धायां हुतायामभिनिर्वृत्तः सोमः स द्वितीये पर्जन्याग्नौ हूयते । तस्याश्च सोमाहुतेर्वृष्टिः संभवति ॥10॥ _______________________________________________________________________ START BrhUp 6,2.11 ## __________ BrhUpBh_6,2.11 अयं वै लोको ऽग्निर्गोतम । अयं लोक इति प्राणिजन्मोपभोगाश्रयः क्रियाकारकफलविशिष्टः स तृतीयो ऽग्निः । तस्याग्नेः पृथिव्येव समित् । पृथिव्या ह्ययं लोको ऽनेकप्राण्युपभोगसंपन्नया समिध्यते । अग्निर्धूमः । पृथिव्याश्रयोत्थानसामान्यात् । पार्थिवं हीन्धनद्रव्यमाश्रित्याग्निरुत्तिष्ठति । यथा समिदाश्रयेन धूमः । रात्रिरर्चिः । समित्संबन्धप्रभवसामान्यात् । अग्नेः समित्संबन्धेन ह्यर्चिः संभवति । तथा पृथिवीसमित्संबन्धेन शर्वरी । पृथिवीछायां हि शार्वरं तं आचक्षते । चन्द्रमा अङ्गाराः । तत्प्रभवत्वसामान्यात् । अर्चिषो ह्यङ्गाराः प्रभवन्ति तथा रात्रौ चन्द्रमाः । उपशान्तत्वसामान्याद्वा । नक्षत्राणि विस्फुलिङ्गाः । बिस्फुलिङ्गवद्विक्षेपसामान्यात् । तस्मिन्नेतस्मिन्नित्यादि पूर्ववत् । वृष्टिं जुह्वति तस्या आहुतेरन्नं संभवति । वृष्टिप्रभवत्वस्य प्रसिद्धत्वाद्व्रीहियवादेरन्नस्य ॥11॥ _______________________________________________________________________ START BrhUp 6,2.12 ## __________ BrhUpBh_6,2.12 पुरुषो वा अग्निर्गौतम प्रसिद्धः शिरःपाण्यादिमान्पुरुषश्चतुर्थो ऽग्निस्तस्य व्यात्तं विवृतं मुखं समित् । विवृतेन हि मुखेन दीप्यते पुरुषो वचनस्वाध्यायादौ । यथा समिधाग्निः प्राणो धूमस्तदुत्थानसामान्यात् । मुखाद्धि प्राण उत्तिष्ठति । वाक्यशब्दो ऽर्चिर्व्यञ्जकत्वसामान्यात् । अर्चिश्च व्यञ्जकम् । तथा वाक्शब्दो ऽभिधेयव्यञ्जकः । चक्षुरङ्गारा उपशमसामान्यात्प्रकाशाश्रयत्वाद्वा । श्रोत्रं विस्फुलिङ्गा विक्षेपसामान्यात् । तस्मिन्नन्नं जुह्वति । ननु नैव देवा अन्नमिह जुह्वतो दृश्यन्ते । नैष दोषः । प्राणानां देवत्वोपपत्तेः । अधिदैवमिन्द्रादयो देवास्त एवाध्यात्मं प्राणास्ते चान्नस्य पुरुषे प्रक्षेप्तारः । तस्या आहुते रेतः संभवति । अन्नपरिणामो हि रेतः ॥12॥ _______________________________________________________________________ START BrhUp 6,2.13 ## __________ BrhUpBh_6,2.13 योषा वा अग्निर्गौतम । योषेति स्री पञ्चमो होमाधिकरणो ऽग्निस्तस्या उपस्थ एव समित् । तेन हि सा समिध्यते । लोमानि धूमस्तदुत्थानसामान्यात् । योनिरर्चिर्वर्णसामान्यात् । यदन्तः करोति ते ऽङ्गारा अन्तः करणं मैथुनव्यापारस्ते ऽङ्गारा वीर्योपशमहेतुत्वसामान्यात् । वीर्याद्युपशमकारणं मैथुनम् । तथाङ्गारभावो ऽग्नेरुपशमकारणम् । अभिनन्दाः सुखलवाः क्षुद्रत्वसामान्याद्विस्फुलिङ्गाः । तस्मिन्रेतो जुह्वति । तस्या आहुतेः पुरुषः संभवति । एवं द्युपर्जन्यायंलोकपुरुषयोषाग्निषु क्रमेम हूयमानाः श्रद्धासोमवृष्ट्यन्नरेतोभावेन स्थूलतारतम्यक्रममापद्यमानाः श्रद्धाशब्दवाच्या आपः पुरुषशब्दमारभन्ते । यः प्रश्नश्चतुर्थो वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरषवाचो भूत्वा समुत्थाय वदन्ती3इति स एष निर्णीतः । पञ्चम्यामाहुतौ योषाग्नौ हुतायां रेतोभूता आपः पुरुषवाचो भवन्तीति । स पुरुष एवं क्रमेण जातो जीवति । कियन्तं कालमिति । उच्यते-यावज्जीवति यावदस्मिञ्छरीरे स्थितिनिमित्तं कर्म विद्यते तावदित्यर्थः । अथ तत्क्षये यदा यस्मिकाले म्रियते ॥13॥ _______________________________________________________________________ START BrhUp 6,2.14 ## __________ BrhUpBh_6,2.14 अथ तदैनं मृतमग्नये ऽग्न्यर्थमेवान्त्याहुत्यै हरन्ति श्रत्विजस्तस्याऽहुतिभूतस्य प्रसिद्धो ऽग्निरेव होमाधिकरणं न परिकल्प्यो ऽग्निः । प्रसिद्धैव समित्समिद्धूमो धूमो ऽर्चिरर्चिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फुलिङ्गा यथाप्रसिद्धमेव सर्वमित्यर्थः । तस्मिन्पुरुषमन्त्याहुतिं जुह्वति तस्या आहुत्या आहुतेः पुरुषो भास्वरवर्णो ऽतिशयदीप्तिमान्निषेकादिभिरन्त्याहुत्यन्तैः कर्मभिः संस्कृतत्वात्संभवति निष्पद्यते ॥14॥ _______________________________________________________________________ START BrhUp 6,2.15 ## __________ BrhUpBh_6,2.15 इदानीं प्रथमप्रश्ननिराकरणार्थमाह-ते । के । य एवं यथोक्तं पञ्चाग्निदर्शनमेतद्विदुः । एवं शब्दादग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गश्रद्धादिविशिष्टाः पञ्चाग्नयो निर्दिष्टास्तानेवमेतान्पञ्चाग्नीन्विदुरित्यर्थः । नन्वग्निहोत्राहुतिदर्शनविषयमेवैतद्दर्शनम् । तत्र ह्युक्तमुत्क्रान्त्यादिपदार्थषट्कनिर्णये दिवमेवाऽहवनीयं कुर्वाते इत्यादि । इहाप्यमुष्य लोकस्याग्नित्वमादित्यस्य च समित्त्वमित्यादि बहु साम्यम् । तस्मात्तच्छेषमेवैतद्दर्शनमिति । न, यतिथ्यामिति प्रस्नप्रतिवचनपरिग्रहात् । यतिथ्यामित्यस्य प्रश्नस्य प्रतिवचनस्य यावदेव परिग्रहस्तावदेवैवंशब्देन पराम्रष्टुं युक्तम् । अन्यथा प्रश्नानर्थक्यान्निर्ज्ञातत्वाच्च संख्याया अग्नय एव वक्तव्याः । अथ निर्ज्ञातमप्यनूद्यते । यथाप्राप्तस्यैवानुवदनं युक्तं न त्वसौ लोको ऽग्निरिति । अथोपलक्षणार्थः तथाप्याद्येनान्त्येन चोपलक्षणं युक्तम् । श्रुत्यन्तराच्च । समाने हि प्रकरणे छान्दोग्यश्रुतौ पञ्चाग्नीन्वेदेति पञ्चसंख्याया एवोपादानादनग्निहोत्रशेषमेतत् । पञ्चाग्निदर्शनम् । यत्त्वग्निसमिदादिसामान्यं तदग्निहोत्रस्तुत्यर्थमित्यवोचाम । तस्मान्नोत्क्रान्त्यादिपदार्थषट्कपरिज्ञानादर्चिरादिप्रतिपत्तिः । एवमिति प्रकृतोपादानेनार्चिरादिप्रतिपत्तिविधानात् । के पुनस्ते य एवं विदुर्गृहस्था एव । ननु तेषां यज्ञादिसाधनेन धूमादिप्रतिपत्तिर्विधित्सित । न, अनेवंविदामपि गृहस्थानां यज्ञादिसाधनोपपत्तेः । भिक्षुवानप्रस्थयोश्चारण्यसंबन्धेन ग्रहणात् । गृहस्थकर्मसंबद्धत्वाच्चपञ्चाग्निदर्शनस्य । अतो नापि ब्रह्मचारिण एवं विदुरिति गृह्यन्ते । तेषां तूत्तरे पथि प्रवेशः स्मृतिप्रामाण्यात्-"अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् । उत्तरेणार्यम्णः पन्थास्ते ऽमृतत्वं हि bhejire"iti । तस्माद्ये गृहस्था एवमग्निजो ऽहमग्न्यपत्यमित्येवं क्रमेणाग्निभ्यो जातो ऽग्निरूप इत्येवं ये विदुस्ते च ये चामी अरण्ये वानप्रस्थाः परिव्राजकाश्चारण्यनिष्ठाः श्रद्धां श्रद्धायुक्ताः स्नतः सत्यं ब्रह्म हिरण्यगर्भात्मानमुपासते न पुनः श्रद्धां चोपासते ते सर्वे ऽर्चिरभिसंभवन्ति । यावद्गृहस्थाः पञ्चाग्निविद्यां सत्यं वा ब्रह्म न विदुस्तावच्छ्रद्धाद्याहुतिक्रमेण पञ्चम्यामाहुतौ हुतायां ततो योषाग्नेर्जाताः पुनर्लोकं प्रत्युत्थायिनो ऽग्निहोत्रादिकर्मानुष्ठातारो भवन्ति । तेन कर्मणा धूमादिक्रमेण पुनः पितृलोकं पुनः पर्जन्यादिक्रमेणेममावर्तन्ते । पुनर्योषाग्नेर्जाताः पुनः कर्म कृत्वेत्येवमेव घटीयन्त्रवद्गत्यागतिभ्यां पुनः पुनरावर्तन्ते । यदा त्वेवं विदुस्ततो घटीयन्त्रभ्रमणाद्विनिर्मुक्ताः सन्तो ऽर्चिरभिसंभवन्ति । अर्चिरिति नाग्निज्वालामात्रं किं तर्ह्यर्चिरभिमानिन्यर्चिः शब्दवाच्या देवतोत्तरमार्गलक्षणा व्यवस्थितैव तामभिसंभवन्ति । न हि परिव्राजकानामग्न्यर्चिषैव साक्षात्संबन्धो ऽस्ति । तेन देवतैव परिगृह्यते ऽर्चिःशब्दवाच्या । अतो ऽहर्देवताम् । मरणकालनियमानुपपत्तेरहःशब्दो ऽपि देवतैव । आयुषः क्षये हि मरणम् । न ह्येवंविदाहन्येव मर्तव्यमित्यहर्मरणकालो नियन्तुं शक्यते । न च रात्रौ प्रेताः सन्तो ऽहः प्रतीक्षन्ते । "स यावत्क्षिप्येन्मनस्तावदादित्यं gacchati"iti श्रुत्यन्तरात् । अह्न आपूर्यमाणपक्षमहर्देवतयातिवाहिता आपूर्यमाणपक्षदेवतां प्रतिपद्यन्ते शुक्लपक्षदेवतामित्येतत् । आपूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङुत्तरां दिशमादित्यः सवितैति तान्मासान्प्रतिपद्यन्ते शुक्लपक्षदेवतयातिवाहिताःसन्तः । मासानिति बहुवचनात्संघचारिण्यः षडुत्तरायणदेवतास्तेभ्यो मासेभ्यः षण्मासदेवताभिरतिवाहिता देवलोकाभिमानिनीं देवतां प्रतिपद्यन्ते । देवलोकादादित्यमादित्याद्वैद्युतं विद्युदभिमानिनीं देवतां प्रतिपद्यन्ते । विद्युद्देवतां प्राप्तान्ब्रह्मलोकवासी पुरुषो ब्रह्मणा मनसा सृष्टो मानसः कश्चिदेत्याऽगत्य ब्रह्मलोकान्गमयति । ब्रह्मलोकानित्यधरोत्तरभूमिभेदेन भिन्ना इति गम्यन्ते । बहुवचनप्रयोगात् । उपासनतारतम्योपपत्तेश्च । ते तेन पुरुषेण गमिताः सन्तस्तेषु ब्रह्मलोकेषु पराः प्रकृष्टाः सन्तः स्वयं परावतः प्रकृष्टाः समाः संवत्सराननेकान्वसन्ति । ब्रह्मणो ऽनेकान्कल्पान्वसन्तीत्यर्थः । तेषां ब्रह्मलोकं गतानां नास्ति पुनरावृत्तिरस्मिन्संसारे न पुनरागमनमिहेति शाखान्तरपाठात् । इहेत्याकृतिमात्रग्रहणमिति चेच्छ्वोभूते पौर्णमासीमिति यद्वत् । न, इहेतिविशेषणानर्थक्यात् । यदि हि नाऽवर्तन्त एवेहग्रहणमनर्थकमेव स्यात् । श्वोभूते पौर्णमासीमित्यत्र पौर्णमास्याः श्वोभूतत्वमनुक्तंन ज्ञायत इति युक्त विशेषयितुम् । न हि तत्र श्वआकृतिः शब्दार्थो विद्यत इति श्वशब्दो विरर्थक एव प्रयुज्यते । यत्र तु विशेषणशब्दे प्रयुक्ते ऽन्विष्यमाणे विशेषणफलं चेन्न गम्यते तत्र युक्तो निरर्थकत्वेनोत्स्रष्टुं विशेषणशब्दो न तु सत्यां विशेषणफलावगतौ । तस्मादस्मात्कल्पादूर्ध्वमावृत्तिर्गम्यते ॥15॥ _______________________________________________________________________ START BrhUp 6,2.16 ## __________ BrhUpBh_6,2.16 अथ पुनर्ये नैवं विदुरुत्क्रान्त्याद्यग्निहोत्रसंबन्धपदार्थषट्कस्यैव वेदितारः केवलकर्मिणो यज्ञेनाग्निहोत्रादिना दानेन बहिर्वेदि भिक्षमाणेषु द्रव्यसंविभागलक्षणेन तपसा बहिर्वेद्येव दीक्षादिव्यतिरिक्तेन कृच्छ्रचान्द्रायणादिना lokäjayanti । लोकानिति बहुवचनात्तत्रापि फलतारम्यमभिप्रेतम् । ते धूममभिसंभवन्ति । उत्तरमार्ग इवेहापि देवता एव धूमादिशब्दवाच्याः । धूमदेवतां प्रतिपद्यन्त इत्यर्थः । आतिवाहिकत्वं च देवतानां तद्वदेव । धूमाद्रात्रिं रात्रिदेवतां ततो ऽपक्षीयमाणपक्षदेवतां ततो यान्षण्मासान्दक्षिणां दिशमादित्य एति तान्मासदेवताविशेषान्प्रतिपद्यन्ते । मासेभ्यः पितृलोकं पितृलोकाच्चन्द्रम् । ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्रान्नभूतान्यथा सोमं राजानमिह यज्ञ ऋत्विज आप्यायस्वापक्षीयस्वेति भक्षयन्त्येवमेनांश्चन्द्रं प्राप्तान्कर्मिणो भृत्यानिव स्वामिनो भक्षयन्त्युपभुञ्जते देवाः आप्यायस्वापक्षीयस्वेति न मन्त्रः किं तर्ह्याप्याय्याऽप्याय्य चमसस्थं भक्षणेनापक्षयं च कृत्वा पुनः पुनर्भक्षयन्तीत्यर्थः । एवं देवा अपि सोमलोके लब्धशरीरान्कर्मिण उपकरणभूतान्पुनः पुनर्विश्रामयन्तः कर्मानुरूपं फलं प्रयच्छन्तः । तद्धि तेषामाप्यायनं सोमस्याऽप्यायनमिवोपभुञ्जत उपकरणभूतान्देवाः तेषां कर्मिणां यदा यस्मिन्काले तद्यज्ञदानादिलक्षणं सोमलोकप्रापकं कर्म पर्यवैति परिगच्छति परिक्षीयत इत्यर्थः । अथ तदेममेव प्रसिद्धमाकाशमभिनिष्पद्यन्ते । यास्ताः श्रद्धाशब्दवाच्या द्युलोकाग्नौ हुता आपः सोमाकारपरिणता याभिः सोमलोके कर्मिणामुपभोगाय शरीरमारब्धमम्मयं ताः कर्मक्षयाद्धिमपिण्ड इवाऽतपसंपर्कात्प्रविलीयन्ते । प्रविलीनाः सूक्ष्मा आकाशभूता इव भवन्ति तदिदमुच्यत इममेवाऽकाशमभिनिष्पद्यन्त इति । ते पुनरपि कर्मिणस्तच्छरीराः सन्तः पुरोवातादिना इताश्चामुतश्च नीयन्ते ऽन्तरिक्षगास्तदाह-आकाशाद्वायुमिति । वायोर्वृष्टिं प्रतिपद्यन्ते । तदुक्तम्-पर्जन्याग्नौ सोमं राजानं जुह्वतीति । ततो वृष्टिभूता इमां पृथिवीं पतन्ति । ते पृथिवीं प्राप्य व्रीहियवाद्यन्नं भवन्ति । तदुक्तमस्मिंल्लोके ऽग्नौ वृष्टिं जुह्वति तस्या आहुत्या अन्नं संभवतीति । ते पुनः पुरुषाग्नौ हूयन्ते ऽन्नभूता रेतःसिचि । ततो रेतोभूता योषाग्नौ हूयन्ते ततो जायन्ते लोकं प्रत्युत्थायिनस्ते लोकं प्रत्युत्तिष्ठन्तो ऽग्निहोत्रादिकर्मानुतिष्ठन्ति । ततो धूमादिना पुनः पुनः सोमलोकं पुनरिमं लोकमिति । त एवं कर्मिणो ऽनुपरिवर्तन्ते घटीयन्त्रवच्चक्रीभूता बंभ्रमन्तीत्यर्थः । उत्तरमार्गाय सद्योमुक्तये वा यावद्ब्रह्म न विदुः । इति नु कामयमानः संसरतीत्युक्तम् । अथ पुनर्य उत्तरं दक्षिणं चैतौ पन्थानौ न विदुरुत्तरस्य दक्षिणस्य वा पथः प्रतिपत्तये ज्ञानं कर्म वा नानुतिष्ठन्तीत्यर्थः । ते किं भवन्तीति । उच्यते-ते कीटाः पतङ्गा यदिदं यच्चेदं दन्दशूकं दंशमशकमित्येतद्भवन्ति । एवं हीयं संसारगतिः कष्टास्यां निमग्नस्य पुनरुद्धार एव दुर्लभः । तथा च श्रुत्यन्तरम्-"तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व mriyasva"iti । तस्मात्सर्वोत्साहेन यथाशक्ति स्वाभाविककर्मज्ञानहानेन दक्षिणोत्तरमार्गप्रतिपत्तिसाधनं शास्रीयं कर्म ज्ञानं वानुतिष्ठेदिति वाक्यार्थः । तथा coktam"ato वै खलु दुर्निष्प्रपतरं tasmÃjjugupseta"iti श्रुत्यन्तरान्मोक्षाय प्रयतेतेत्यर्थः । अत्राप्युत्तरमार्गप्रतिपत्तिसाधन एव महान्यत्नः कर्तव्य इति गम्यते । एवमेवानुपरिवर्तन्त इत्युक्तत्वात् । एवं प्रश्नाः सर्वे निर्णीताः । एसौ वै लोक इत्यारभ्य पुरुषः संभवतीतिचतुर्थः प्रश्नो यतिथ्यामाहुत्यामित्यादिः प्रथम्येन । पञ्चमस्तु द्वितीयत्वेन देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वेति दक्षिणोत्तरमार्गप्रतिपत्तिसाधनकथनेन । तेनैव च प्रथमो ऽप्यग्नेराभ्य केचिदर्चिः प्रतिपद्यन्ते केचिद्धूममिति विप्रतिपत्तिः । पुनरावृत्तिश्च द्वितीयः प्रश्न आकाशादिक्रमेणेमं लोकमागच्छन्तीति । तेनैवासौ लोको न संपूर्यते कीटपतङ्गादिप्रतिपत्तेश्च केषाञ्चिदिति तृतीयो ऽपि प्रश्नो निर्णीतः16 ॥ ## _______________________________________________________________________ START BrhUp 6,3.1 ## __________ BrhUpBh_6,3.1 स यः कामयेत । ज्ञानकर्मणोर्गतिरुक्ता । तत्र ज्ञानं स्वतन्त्रं कर्म तु दैवमानुषवित्तद्वयायत्तं तेन कर्मार्थं वित्तमुपार्जनीयम् । तच्चाप्रत्यवायकारिणोपायेनेति तदर्थं मन्थाख्यं कर्माऽरभ्यते महत्त्वप्राप्तये । महत्त्वे च सत्यर्थसिद्धं हि वित्तम् । तदुच्यते-स यः कामयेत स यो वित्तार्थी कर्मण्यधिकृतो यः कामयेत । किम् । महन्महत्त्वं प्राप्नुयां महान्स्यामितीत्यर्थः । तत्र मन्थकर्मणो विधित्सितस्य कालो ऽभिधीयते-उदगयन आदित्यस्य तत्र सर्वत्र प्राप्तावापूर्यमाणपक्षस्य शुक्लपक्षस्य । तत्रापि सर्वत्र प्राप्तौ पुण्याहे ऽनुकूल आत्मनः कर्मसिद्धिकर इत्यर्थः । द्वादशाहं यस्मिन्पुण्ये ऽनुकूले कर्म चिकीर्षति ततः प्राक्पुण्याहमेवाऽरभ्य द्वादशाहमुपसद्व्रती । उपसत्सु व्रतमुपसदः प्रसिद्धा ज्योतिष्टोमे । तत्र च स्तनोपचयापचयद्वारेण पयोभक्षणं तद्व्रतम् । अत्र च तत्कर्मानुपसंहारात्केवलमितिकर्तव्यताशून्यं पयोभक्षणमात्रमुपादीयते । ननूपसदो व्रतमिति यदा विग्रहस्तदा सर्वमितिकर्तव्यतारूपं ग्राह्यं भवति तत्कस्मान्न परिगृह्यत इति । उच्यते-स्मार्तत्वात्कर्मणः । स्मार्तं हीदं मन्थकर्म । ननु श्रुतिविहितं सत्कथं स्मार्तं भवितुमर्हति । स्मृत्यनुवादिनीहि श्रुतिरियम् । श्रौतत्वे हि प्रकृतिविकारभावस्ततश्च प्राकृतधर्मग्राहित्वं विकारकर्मणो न त्विह श्रौतत्वम् । अत एव चाऽवसथ्याग्नावेतत्कर्म विधीयते । सर्वा चाऽवृत्स्मार्तैवेति । उपसद्व्रती भूत्वा पयोव्रती सन्नीत्यर्थः । औदुम्बर उदुम्बरवृक्षमये कंसे चमसे वा तस्यैव विशेषणं कंसाकारे चमसाकारे वौदुम्बर एव । आकारे तु विकल्पो नौदुम्बरत्वे । एत्र सर्वौषधं सर्वासामोषधीनां समूहं यथासम्भवं यथाशक्ति च सर्वा ओषधीः समाहृत्य तत्र ग्राम्याणां तु दश नियमेन ग्राह्या व्रीहियवाद्या वक्ष्यमाणाः । अधिकग्रहणे तु न दोषः । ग्राम्याणां फलानि च यथासम्भवं यथाशक्ति च । इतिशब्दः समस्तसम्भारोपचयप्रदर्शनार्थः । अन्यदपि यत्सम्भरणीयं तत्सर्वं संभृत्येत्यर्थः । क्रमस्तत्र गृह्योक्तो द्रष्टव्यः । परिसमूहनपरिलेपने भूमिसंस्कारः । अग्निमुपसमाधायेति वचनादावसथ्ये ऽग्नाविति गम्यते । एकवचनादुपसमाधानश्रवणाच्च । विद्यमानस्यैवोपसमाधानम् । परिस्तीर्य दर्भानावृता स्मार्तत्वात्कर्मणः स्थालीपाकावृत्परिगृह्यते । तयाऽज्यं संस्कृत्य पुंसा नक्षत्रेण पुंनाम्ना नक्षत्रेण पुण्याहसंयुक्तेन मन्थं सर्वौषधफलपिष्टं तत्रौदुम्बरे चमसे दधनि मधुनि घृते चोपसिच्यैकयोपमन्थन्योपमंमथ्य संनीय मध्ये संस्थाप्यौदुम्बरेण स्रुवेणाऽवापस्थान आज्यस्य जुहोत्येतैर्मन्त्रैर्यावन्तो देवा इत्याद्यैः ॥1॥ _______________________________________________________________________ START BrhUp 6,3.2-3 ## ## __________ BrhUpBh_6,3.2-3 ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यारभ्य द्वे द्वे आहुती हुत्वा मन्थे संस्रवमवनयति । स्रुवावलेपनमाज्यं मन्थे संस्रावयति । एतस्मादेव ज्येष्ठाय श्रेष्ठायेत्यादिप्राणलिङ्गाज्ज्येष्ठश्रेष्ठादिप्राणविद एवास्मिन्कर्मण्यधिकारः । रेतस इत्यारम्भैकैकामाहुतिं हुत्वा मन्थे संस्रवमवनयत्यपरयोपमन्थन्या पुनर्मथ्नाति ॥2-3 ॥ _______________________________________________________________________ START BrhUp 6,3.4 ## __________ BrhUpBh_6,3.4 अथैनमभिमृशति भ्रमदसीत्यनेन मन्त्रेण ॥4॥ _______________________________________________________________________ START BrhUp 6,3.5 ## __________ BrhUpBh_6,3.5 अथैनमुच्छति सह पात्रेण हस्ते गृह्णात्यामंस्यामंहि ते महीत्यनेन ॥5॥ _______________________________________________________________________ START BrhUp 6,3.6 ## __________ BrhUpBh_6,3.6 अथैनमाचामति भक्षयति गायत्र्याः प्रथमपादेन मधुमत्यैकया व्याहृत्या च प्रथमया प्रथमग्रासमाचामति । तथा गायत्रीद्वितीयपादेन मधुमत्या द्वितीयया द्वितीय या च व्यहृत्या द्वितीयं ग्रासम् । तथा तृतीयेन गायत्रीपादेन तृतीयया मधुमत्या तृतीयया च व्याहृत्या तृतीयं ग्रासम् । सर्वां सावित्रीं सर्वाश्च मधुमतीरुक्त्वाहमेवेदं सर्वं भूयासमिति चान्ते भूर्भवः स्वः स्वाहेति समस्तं भश्रयति । यथा चतुर्भिर्ग्रासैस्तद्द्रव्यं सर्वं परिसमाप्यते तथा पूर्वमेव निरुप्येत् । यत्पात्रावलिप्तं तत्पात्रं सर्वं निर्णिज्य तूष्णीं पिवेत् । पाणी प्रक्षाल्याप आचम्य जघनेनाग्निं पश्चादग्नेः प्राक्शिराः संविशति । प्रातः संध्यामुपास्याऽदित्यमुपतिष्ठते दिशामेकपुण्डरीकमित्यनेन मन्त्रेण । यथेतं यथागतमेत्याऽगत्य जघनेनाग्निमासीनो वंशं जपति ॥6॥ _______________________________________________________________________ START BrhUp 6,3.7-12 ## ## ## ## ## ## __________ BrhUpBh_6,3.7-12 तं हैतमुद्दालक इत्यादि सत्यकामो जाबालो ऽन्तेवासिभ्य उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरन्नेवास्मिञ्शाखाः प्ररोहेयुः पलाशानीत्येवमन्तमेनं मन्थमुद्दालकात्प्रभृत्येकैकाचार्यक्रमागतं सत्यकाम आचार्यो बहुभ्यो ऽन्तेवासिभ्य उक्त्वोवाच । किमन्यदुवाचेत्युच्यते-अपि य एनं शुष्के स्थाणौ गतप्राणे ऽप्येनं मन्थं भक्षणाय संस्कृतं निषिञ्चेत्प्रक्षिपेज्जायेरन्नुत्पद्येरन्नेवास्मिन्स्थाणौ शाखा अवयवा वृक्षस्य प्ररोहेयुश्च पलाशानि पर्णानि यथा जीवतः स्थाणोः किमुतानेन कर्मणा कामः सिध्येदिति । ध्रुवफलमिदं कर्मेति कर्मस्तुत्यर्थमेतत् । विद्याधिगमे ष्टतीर्थानि तेषामिह सप्राणदर्शनस्य मन्थविज्ञानस्याधिगमे द्वे एव तीर्थे अनुज्ञायेते पुत्रश्चान्तेवासी च ॥8-12 ॥ _______________________________________________________________________ START BrhUp 6,3.13 ## __________ BrhUpBh_6,3.13 चतुरौदुम्बरो भवतीति व्याख्यातम् । दश ग्राम्याणि भवन्ति ग्राम्याणां तु धान्यानां दश नियमेन ग्राह्या इत्यवोचाम । के त इति निर्दिश्यन्ते-vrÅhiyavÃstilamëà अणुप्रियङ्गवो ऽणवश्चाणुशब्दवाच्याः क्वचिद्देशे । प्रियङ्गवः प्रसिद्धाः कङ्गुशब्देन । खल्वा निष्पावा वल्लशब्दवाच्या लोके खलकुलाः कुलत्थाः । एतद्व्यतिरेकेण यथाशक्ति सर्वौषधयो ग्राह्याः फलानि चेत्यवोचामायाज्ञिकानि वर्जयित्वा ॥13॥ ## _______________________________________________________________________ START BrhUp 6,4.1 ## __________ BrhUpBh_6,4.1"सर्वेभ्यो ऽङ्गेभ्यस्तेजः saæbhÆtam"iti श्रुत्यन्तरात् ॥1॥ _______________________________________________________________________ START BrhUp 6,4.2 ## __________ BrhUpBh_6,4.2 यत एवं सर्वभूतानां सारतममेतद्रेतो ऽतः का नु खल्वस्य योग्या प्रतिष्ठेति स ह स्रष्टा प्रजापतिरीक्षाञ्चके । ईक्षां कृत्वा स स्रियं ससृजे । तां च सृष्ट्वाध उपास्त मैथुनाख्यं कर्माधौपासनं नाम कृतवान् । तस्मात्स्रियमध उपासीत श्रेष्ठानुश्रयणा हि प्रजाः । अत्र वाजपेयसामान्यकॢप्तिमाह-स एतं präcaæ प्रकृष्टगतियुक्तमात्मनो ग्रावाणं सोमाभिषवोपलस्थानीयं काठिन्यसामान्यात्प्रजननेन्द्रियमुदपारयदुत्पूरितवान्स्रीव्यञ्जनं प्रति तेनैनां स्रियमभ्यसृजदभिसंसर्गं कृतवान् ॥2॥ _______________________________________________________________________ START BrhUp 6,4.3 ## __________ BrhUpBh_6,4.3 एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहाधोपहासाख्यं मैथुनकर्म वाजपेयसम्पन्नं विद्वानित्यर्थः । तथा नाको मौद्गल्यः कुमारहारितश्च । किं त आहुरित्युज्यते-बहवो मर्या मरणधर्मिणो मनुष्या ब्राह्मणा अयनं येषां ते ब्रह्मणायना ब्रह्मबन्धवो जातिमात्रोपजीविन इत्येतत् । निरिन्द्रिया विश्लिष्टेन्द्रिया विसुकृतो विगतसुकृतकर्माणो ऽविद्वांसौ मैथुनकर्मासक्ता इत्यर्थः । ते किमस्माल्लोकात्प्रयन्ति परलोकात्परिभ्रष्टा इति मैथुनकर्मणो ऽत्यन्तपापहेतुत्वं दर्शयति-य इदमविद्वांसो ऽधोपहासं चरन्तीति । श्रीमन्थं कृत्वा पत्न्या ऋतुकालं ब्रह्मचर्येण प्रतीक्षते यदीद रतः स्कन्दति बहु वाल्पं वा सुप्तस्य वा जाग्रतो वा रागप्राबल्यात् ॥4॥ _______________________________________________________________________ START BrhUp 6,4.4 ## __________ BrhUpBh_6,4.4 एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहाधोपहासाख्यं मैथुनकर्म वाजपेयसम्पन्नं विद्वानित्यर्थः । तथा नाको मौद्गाल्य- कुमारहारितश्च । किं त आहुरित्युच्यते-बहवो मर्या मरणधर्मिणो मनुष्या ब्राह्मणा अयनं येषां ते ब्राह्मणायना ब्रह्मबन्धवो जातिमात्रोपजीविन इत्येतत् । निरिन्द्रिया विशिलष्टेन्द्रिया विसुकृतो विगतसुकृतकर्माणो ऽविद्वांसौ मैथुनकर्मासक्ता इत्यर्थः । ते किमस्माल्लोकात्प्रयन्ति परलोकात्परिभ्रष्टा इति मैथुनकर्मणो ऽत्यन्तपापहेतुत्वं दर्शयति-य इदमविद्वांसो ऽधोपहासं चरन्तीति । श्रीमन्थं कृत्वा पत्न्या श्रतुकालं ब्रह्मचर्येण प्रतीक्षते यदीद रतः स्कन्दति बहु वाल्पं वा सुप्तस्य वा जाग्रतो वा रागप्राबल्यात् ॥4॥ _______________________________________________________________________ START BrhUp 6,4.5 ## __________ BrhUpBh_6,4.5 तदभिमृशेदनुमन्त्रयेत वानुजपेदित्यर्थः । यदाभिमृशति तदानामिकाङ्गुष्ठाभ्यां तद्रेत आददे इत्येवमन्तेन मन्त्रेण पुनर्मामित्येतेननिमृज्यादन्तरेण मध्ये भ्रुवौ भ्रुवेर्वा स्तनौ स्तनयोर्वा ॥5॥ _______________________________________________________________________ START BrhUp 6,4.6 ## __________ BrhUpBh_6,4.6 अथ यदि कदाचिदुदक आत्मानमात्मच्छायां पश्येत्तत्राप्यत्रिमन्त्रयेतानेन मन्त्रेण-मयि तेज इति । श्रीर्ह वा एषा पत्ना स्रीणां मध्ये यद्यस्मान्मलोद्वासा उद्गतमलवद्वासास्तस्मात्तां मलोद्वाससं यशस्विनीं श्रीमतीमभिक्रम्याभिगत्योपमन्त्रयेतेदमद्याऽवाभ्यां कार्यं यत्पुत्रोत्पादनमिति त्रिरात्रान्त आप्लुताम् ॥6॥ _______________________________________________________________________ START BrhUp 6,4.7 ## __________ BrhUpBh_6,4.7 सा चेदस्मै न दद्यान्मैथुनं कर्तुं यत्पुत्रोत्पादनमिति त्रिरात्रान्त ज्ञापयेत् । तथापि सा नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेन्मैथुनाय । शाप्स्यामि त्वां दुर्भगां करिष्यामीति प्रख्याप्य तामनेन मन्त्रेणोपगच्छेदिन्द्रियेण ते यशसा यश आदद इति । सा तस्मात्तदभिशापाद्वन्ध्या दुर्भगेति ख्यातायशा एव भवति ॥7॥ _______________________________________________________________________ START BrhUp 6,4.8 ## __________ BrhUpBh_6,4.8 सा चेदस्मै दद्यादनुगुणैव स्याद्भर्तुस्तदानेन मन्त्रेणोपगच्छेन्द्रियेण ते यशसा यश आदधामीति तदा यशस्विनावेवोभावपि भवतः ॥8॥ _______________________________________________________________________ START BrhUp 6,4.9 ## __________ BrhUpBh_6,4.9 स यां स्वभार्यामिच्छेदियं मां कामयेतेति तस्यामर्थं प्रजननेन्द्रियं निष्ठाय निक्षिप्य मुखेन मुखं संधायोपस्थमस्या अभिमृश्य जपेदिमं मन्त्रमङ्गादङ्गादिति ॥9॥ _______________________________________________________________________ START BrhUp 6,4.10 ## __________ BrhUpBh_6,4.10 अथ यामिच्छेन्न गर्भं दधीत न धारयेद्गर्भिणी मा भूदिति तस्यामर्थमिति पूर्ववत् । अभिप्राण्याभिप्राणनं प्रथमं कृत्वा पश्चादपान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यनेन मन्त्रेणारेता एव भवति न गर्भिणी भवतीत्यर्थः ॥10॥ _______________________________________________________________________ START BrhUp 6,4.11 ## __________ BrhUpBh_6,4.11 अथ यामिच्छेद्दधीत गर्भमिति तस्यामर्थमित्यादि पूर्ववत् । पूर्वविपर्ययेणापान्याभिप्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति ॥11॥ _______________________________________________________________________ START BrhUp 6,4.12 ## __________ BrhUpBh_6,4.12 अथ पुनर्यस्य जायायै जार उपपतिः स्यात्तं चेद्द्विष्यादभिचरिष्याम्येनमिति मन्येत तस्येदं कर्म । आमपात्रे ऽग्निमुपसमाधाय सर्वं प्रतिलोमं कुर्यात्तस्मिन्नग्नावेताः शरभृष्टीः शरेषीकाः प्रतिलोमाः सर्पिषाक्ता घृताभ्यक्ता जुहुयान्मम समिद्धे ऽहौषीरित्याद्या आहुतीरन्ते सर्वासामसाविति नामग्रहणं प्रत्येकम् । स एष एवंविद्या ब्राह्मणः शपति स विसुकृतो विगतपुण्यकर्मा प्रइति । तस्मादेवंविच्छ्रोत्रिस्य दारेण नोपहासमिच्छेन्नर्मापि न कुर्यात्किमुताधोपहासं हि यस्मादेवंविदपि तावत्परो भवति शत्रुर्भवतीत्यर्थः ॥12॥ _______________________________________________________________________ START BrhUp 6,4.13 ## __________ BrhUpBh_6,4.13 अथ यस्य जायामार्तवं विन्देदृतुभावं प्राप्नुयादित्येवमादिग्रन्थः श्रीर्ह वा एषा स्रीणामित्यतः पूर्वं द्रष्टव्यः सामर्थ्यात् । त्र्यहं कंसेन पिबेदहतवासाश्च स्यात् । नैनां स्नातामस्नातां च वृषलो वृषली वा नोपहन्यान्नोपस्पृशेत् । त्रिरात्रान्ते त्रिरात्रव्रतसमाप्तावाप्लुत्य स्नात्वाहतवासा स्यादिति व्यवहितेन संबन्धः । तामाप्लुतां व्रीहीनवघातयेद्व्रीह्यवघाताय तामेव विनियुञ्ज्यात् ॥13॥ _______________________________________________________________________ START BrhUp 6,4.14 ## __________ BrhUpBh_6,4.14 स य इच्छेत्पुत्रो मे शुक्लो वर्णतो जायेत वेदमेकमनुब्रुवीत सर्वमायुरियाद्वर्षशतं क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामाश्वरौ समर्थौ जनयितवै जनयितुम् ॥14॥ _______________________________________________________________________ START BrhUp 6,4.15 ## __________ BrhUpBh_6,4.15 दध्योदनं दध्ना चरुं पाचयित्वा द्विदेवं चेदिच्छति पुत्रं तदैवमशननियमः ॥15॥ _______________________________________________________________________ START BrhUp 6,4.16 ## __________ BrhUpBh_6,4.16 केवलमेव स्वाभाविकमोदनम् । उदग्रहणमन्यप्रसङ्गनिवृत्त्यथम् ॥16॥ _______________________________________________________________________ START BrhUp 6,4.17 ## __________ BrhUpBh_6,4.17 दुहितुः पाण्डित्यं गृहतन्त्रविषयमेव वेदे ऽनधिकारात् । तिलौदनं कृतरम् ॥17॥ _______________________________________________________________________ START BrhUp 6,4.18 ## __________ BrhUpBh_6,4.18 विविधं गीतो विगीतः प्रख्यात इत्यर्थः । समितिङ्गमः सभां गच्छतीति प्रगल्भ इत्यर्थः । पाण्डित्यस्य पृथग्ग्रहणात् । शुश्रूषितां श्रोतुमिष्टां रमणीयां वाचं bhëità संस्कृताया अर्थवत्या वाचो bhëitetyartha÷ / मांसमिश्रमोदनं मांसौदनम् । तन्मांसनियमार्थमाह-औक्षें वा मांसेन । उक्षा सेचनसमर्थः पुङ्गवस्तदीयं मांसम् । ऋषभस्ततो ऽप्यधिकवयास्तदीयमार्षभं मांसम् ॥17॥ _______________________________________________________________________ START BrhUp 6,4.19 ## __________ BrhUpBh_6,4.19 अथामिप्रातरेव काले ऽवघातनिर्वृत्तांस्तण्डुलानादाय स्थालीपाकावृता स्थालीपाकविधिनाऽज्यं चेष्टित्वाऽज्यसंस्कारं कृत्वा चरुं श्रपयित्वा स्थालीपाकस्याऽहुतीर्जुहोत्युपघातमुपहत्योपहत्याग्नये स्वाहेत्याद्याः । गार्ह्यः सर्वो विधिर्द्रष्टव्यो ऽत्र हुत्वोद्धृत्य चरुशेषं प्राश्नाति स्वयं प्राश्येतरस्याः पत्न्यै प्रयच्छत्युच्छिष्टम् । प्रक्षाल्य पाणी आचम्योदपात्रं पूरयित्वा तेनोदकेनैनां त्रिरभ्युक्षत्येन मन्त्रेणोत्तिष्ठात इति सकृन्मन्त्रोच्चारणम् ॥19॥ _______________________________________________________________________ START BrhUp 6,4.20 ## __________ BrhUpBh_6,4.20 अथैनामभिमन्त्र्य क्षीरौदनादि यथापत्यकामं भुक्त्वेति क्रमो द्रष्टव्यः । संवेशनकाले ऽमो ऽहमस्मीत्यादिमन्त्रेणाभिपद्यते ॥20॥ _______________________________________________________________________ START BrhUp 6,4.21 ## __________ BrhUpBh_6,4.21 अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इत्यनेन । तस्यामर्थमित्यादि पूर्ववत् । त्रिरेनां शिरः प्रभृत्यनुलोमामनुमार्ष्टि विष्णुर्योनिमित्यादि प्रतिमन्त्रम् ॥21॥ _______________________________________________________________________ START BrhUp 6,4.22 ## __________ BrhUpBh_6,4.22 अन्ते नाम गृह्णात्यसाविति तस्याः ॥22॥ _______________________________________________________________________ START BrhUp 6,4.23 ## __________ BrhUpBh_6,4.23 सोष्यन्तीमद्भिरभ्युक्षति प्रसवकाले सुखप्रसवनार्थमनेन मन्त्रेण । यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः । एवा ते गर्भ एजत्विति ॥23॥ _______________________________________________________________________ START BrhUp 6,4.24 ## __________ BrhUpBh_6,4.24अथ जातकर्म । जाते ऽग्निमुपसमाधायाङ्क आधाय पुत्रं कंसे पृषदाज्यं संमीय संयोज्य दधि घृते पृषदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रमित्याद्यावापस्थाने ॥24॥ _______________________________________________________________________ START BrhUp 6,4.25 ## __________ BrhUpBh_6,4.25 अथास्य दक्षिणं कर्णमभिनिधाय स्वं मुखं वाग्वागिति त्रिर्जपेत् । अथ दधि मधु घृतं संनीयानन्तर्हितेनाव्यवहितेन जातरूपेण हिरण्येन प्राशयत्येतैर्मन्त्रैः प्रत्येकम् ॥25॥ _______________________________________________________________________ START BrhUp 6,4.26 ## __________ BrhUpBh_6,4.26 अथास्य नामधेयं करोति वेदो ऽसीति । तदस्य तद्गुह्यं नाम भवति वेद इति ॥26॥ _______________________________________________________________________ START BrhUp 6,4.27 ## __________ BrhUpBh_6,4.27 अथैनं मात्रे प्रदाय स्वाङ्कस्थं स्तनं प्रयच्छति यस्ते स्तन इत्यादिमन्त्रेण ॥27॥ _______________________________________________________________________ START BrhUp 6,4.28 ## __________ BrhUpBh_6,4.28 अथास्य मातरमभिमन्त्रयत इलासीत्यनेन । तं वा एतमाहुरित्यनेन विधिना जातः पुत्रः पितरं पितामहं चातिशेत इति श्रिया यशसा ब्रह्मवर्चसेन परमां निष्ठां प्रापदित्येवं स्तुत्यो भवतीत्यर्थः । यस्य चैवंविदो ब्राह्मणस्य पुत्रो जायते स चैवं भवतीत्यध्याहार्यम् ॥28॥ ## _______________________________________________________________________ START BrhUp 6,5.1-4 ## #<आत्रेयीपुत्रात् । आत्रेयीपुत्रो गौतमीपुत्रात् । गौतमीपुत्रो भारद्वाजीपुत्रात् । भारद्वाजीपुत्रः पाराशरीपुत्रात् । पाराशरीपुत्रो वात्सीपुत्रात् । वात्सीपुत्रः पाराशरीपुत्रात् । पाराशरीपुत्रो वार्कारुनीपुत्रात् । वार्कारुणीपुत्रो वार्कारुणीपुत्रात् । वार्कारुणीपुत्र आर्तभागीपुत्रात् । आर्तभागीपुत्रः शौङ्गीपुत्रात् । शौङ्गीपुत्रः सान्कृतीपुत्रात् । साङृतीपुत्र आलम्बायनीपुत्रात् । आलम्बायनीपुत्र आलम्बीपुत्रात् । आलम्बीपुत्रो जायन्तीपुत्रात् । जायन्तीपुत्रो माण्डूकायनीपुत्रात् । माण्डूकायनीपुत्रो माण्डूकीपुत्रात् । माण्डूकीपुत्रः शाण्डिलीपुत्रात् । शाण्डिलीपुत्रो राथीतरीपुत्रात् । राथीतरीपुत्रो भालुकीपुत्रात् । भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्याम् । क्रौञ्चिकीपुत्रौ वैदभृतीपुत्रात् । वैदभृतीपुत्रः कार्शकेयीपुत्रात् । कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात् । प्राचीनयोगीपुत्रः säjÅvÅputrÃt । säjÅvÅputra÷ प्राश्नीपुत्राद् आसुरिवासिनः । प्राश्नीपुत्र आसुरायणात् । आसुरायण आसुरेः । आसुरिः। BrhUp_6,5.2 ॥># ## ## __________ BrhUpBh_6,5.1-4 अथेदानीं समस्तप्रवचनवंशः । स्रीप्राधान्यात् गुणवान्पुत्रो भवतीति प्रस्तुतम् । अतः स्रीविशेषणेनैव पुत्रविशेषणादाचार्यपरम्परा कीर्त्यते । तानीमानि शुक्लानीत्यव्यामिश्राणि ब्राह्मणेन । अथवा यानीमानि यजूंषि तानी शुक्लानि शुद्धानीत्येतत् । प्रजापतिमारभ्य yÃvatpautimëÅputrastÃvadadhomukho नियताचार्यपूर्वक्रमो वंशः समानमासांजीवीपुत्रात् । ब्रह्मणः प्रवचनाख्यस्य । तच्चैतद्ब्रह्म प्रजापतिप्रबन्धपरम्परयाऽगत्यास्मास्वनेकधाविप्रसृतमनाद्यनन्तं स्वयंभु ब्रह्म नित्यं तस्मै ब्रह्मणे नमः । नमस्तदनुवर्तिभ्यो गुरुभ्यः ॥1-4 ॥ इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य पञ्चमं ब्राह्मणम् ॥5॥ इति वाजसनेयके बृहदारण्यकोपनिषदि षष्ठोध्यायः ॥6॥ इति vÃjasaneyakeb­hadÃraïyakakrameïëÂamo ऽध्यायः ॥8॥ इति शुक्लयजुर्वेदीया बृहदारण्यकोपनिषत् संपूर्णा ओं पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ओं शान्तिः शान्तिः शान्तिः