Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension with the commentary ascribed to Samkara ADHYAYA 5 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The mula text has been checked against the ed. by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version available on TITUS. In cases of divergence, preference has usually been given to the printed edition. The text of the commentary is not proofread! REFERENCE SYSTEM: BrhUp_n,n.n = mula text BrhUPBh_n,n.n = Samkara's Bhasya #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ## ## _______________________________________________________________________ START BrhUp 5,1.1 ## __________ BrhUpBh_5,1.1 पूर्णमदः पूर्णं न कुतश्चिद् व्यावृत्तं व्यापीत्येतत् । निष्ठा च कर्तरि द्रष्टव्या । अद इति परोक्षाभिधायि सर्वनाम, तत्परं ब्रह्मेत्यर्थः । तत् सम्पूर्णमाकाशवद् व्यापि निरन्तरं निरुपाधिकं च तदेवेदं सोपाधिकं नामरूपस्थंव्यवहारापन्नं पूर्णं स्वेन रूपेण परमात्मना व्याप्येव नोपाधिपरिच्छिन्नेन विशेषात्मना । तदिदं विशेषापन्नं कार्यात्मकं ब्रह्म पूर्णात् कारणात्मन उदच्यत उद्रिच्यत उद्गच्छतीत्येतत् । यद्यपि कार्यात्मनोद्रिच्यते तथापि यत् स्वरूपं पूर्णत्वं परमात्मभावं तन्न जाहाति पूर्णमेवोद्रिच्यते । पूर्णस्य कार्यात्मनो ब्रह्मणः पूर्ण पूर्णत्वमादाय गृहीत्वा आत्मस्वरूपैकरसत्वमापद्य, विद्यया अविद्याकृतं भूतमात्रोपाधिसंसर्गजमन्यत्वावभासं तिरस्कृत्य पूर्णमेवानन्तरमवाह्यं प्रज्ञानघनैकरसस्वभावं केवलं ब्रह्मावशिष्यते । यदुक्तं ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत्तस्मात्तत्सर्वमभवदित्येषो ऽस्य मन्त्रस्यार्थः । तत्र ब्रह्मेत्यस्यार्थः पूर्णमद इति । इदं पूर्णमिति ब्रह्म वा इदमग्र आसीदित्यस्यार्थः । तथा च श्रुत्यन्तरम्-"यदेवेह तदमुत्रयदमुत्र tadanviha"iti । अतो ऽदःशब्दवाच्यं पूर्णं ब्रह्म तदेवेदं पूर्णं कार्यस्थं नामरूपोपाधिसंयुक्तमविद्ययोद्रिक्तम् । तस्मादेव परमार्थस्वरूपादन्यदिव प्रत्यवभासमानम् । तद्यदात्मानमेव परं पूर्णं ब्रह्म विदित्वाहमदः पूर्णं ब्रह्मास्मीत्येवं पूर्णमादाय तिरस्कृत्यापूर्णस्वरूपतामविद्याकृतां नामरूपोपाधिसंपर्कजामेतया ब्रह्मविद्यया पूर्णमेव केवलमवशिष्यते । तथा coktam"tasmÃttatsarvamabhavat"iti / यः सर्वोपनिषदर्थो ब्रह्म स एषो ऽनेन मन्त्रेणानूद्यत उत्तरसम्बन्धार्थम् । ब्रह्मविद्यासाधनत्वेन हि वक्ष्यमाणानि साधनान्योङ्कारदमदानदयाख्यानि विधित्सितानि खिलप्रकरणसम्बन्धात्सर्वोपासनाङ्गभूतानि च । अत्रैके वर्णयन्ति-पूर्णात्कारणात्पूर्णं कार्यमुद्रिच्यते । उद्रिक्तं कार्यं वर्तमानकाले ऽपि पूर्णमेव परमार्थवस्तुभूतं द्वैतरूपेण । पुनः प्रलयकाले पूर्णस्य कार्यस्य पूर्णतामादायाऽत्मनि धित्वा पूर्णमेवावशिष्यते कारणरूपम् । एवमुत्पत्तिस्थितिप्रलयेषु त्रिष्वपि कालेषु कार्यकारणयोः पूर्णतैव । सा चैकैव पूर्णता कार्यकारणयोर्भेदेन व्यपदिश्यते । एवं च द्वैताद्वैतात्मकमेकं ब्रह्म । यथा किल समुद्रो जलतरङ्गफेनबुद्बुदाद्यात्मक एव । यथा च जलं सत्यं तदुद्भवाश्च तरङ्गफेलबुद्बुदादयः समुद्रात्मभूता एवाऽविर्भावतिरोभावधर्मिणः परमार्थसत्या एव । एवं सर्वमिदं द्वैतं परमार्थसत्यमेव जलतरङ्गादिस्थानीयं समुद्रजलस्थानीयं तु परं ब्रह्म । एवं च किल द्वैतस्य सत्यत्वे कर्मकाण्डस्य प्रामाण्यं यदा पुनर्द्वैतं द्वैतमिवाविद्याकृतं मृगतृष्णिकावदनृतमद्वैतमेव परमार्थतस्तदा किल कर्मकाण्डं विषयाभावादप्रमाणं भवति । तथा च विरोध एव स्यात् । वेदैकदेशभूतोपनिषत्प्रमाणं परमार्थाद्वैतवस्तुप्रतिपादकत्वादप्रमाणं कर्मकाण्डमसद्द्वैतविषयत्वात् । तद्विरोधपरिजिहीर्षया श्रुत्यैतदुक्तं कार्यकारणयोः सत्यत्वं समुद्रवत्पूर्णमद इत्यादिनेति । तदसत् । विशिष्टविषयापवादविकल्पयोरसम्भवात् । न हीयं सुविवक्षिता कल्पना । कस्मात् । यथा क्रियाविषय उत्सर्गप्राप्तस्यैकदेशे ऽपवादः क्रियते । यथाहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्य इति हिंसा सर्वभूतविषयोत्सर्गेण निवारिता तीर्थे विशिष्टविषये ज्योतिष्टोमादावनुज्ञायते । न च तथा वस्तुविषय इहाद्वैतं ब्रह्मोत्सर्गेण प्रतिपाद्य पुनस्तदेकदेशे ऽपवदितुं शक्यते । ब्रह्मणो ऽद्वैतत्वादेवैकदेशानुपपत्तेः । तथा विकल्पानुपपत्तेश्च । यथातिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीति ग्रहणाग्रहणयोः पुरुषाधीनत्वाद्विकल्पो भवति । न त्विह तथा वस्तुविषये द्वैतं वा स्यादद्वैतं वेति विकल्पः सम्भवत्यपुरुषतन्त्रत्वादात्मवस्तुनः । विरोधाच्च द्वैताद्वैतत्वयोरेकस्य । तस्मान्न सुविवक्षितेयं कल्पना । श्रुतिन्यायविरोधाच्च । सैन्धवघनवत्प्रज्ञानैकरसघनं निरन्तरं पूर्वापरबाह्याभ्यन्तरभेदविवर्जितं सबाह्याभ्यन्तरमजं नेति नेत्यस्थूलमनण्वजमजरमभयममृतमित्येवमाद्याः श्रुतयो निश्चितार्थाः संशयविपर्यासाशङ्कारहिताः सर्वाः समुद्रे प्रक्षिप्ताः स्युरकिञ्चित्करत्वात् । तथा न्यायविरोधो ऽपि सावयवस्यानेकात्मकस्य क्रियावतो नित्यत्वानुपपत्तेः । नित्यत्वं चाऽत्मनः स्मृत्यादिदर्शनादनुमीयते । तद्विरोधश्च प्राप्नोत्यनित्यत्वे । भवत्कल्पनानर्थक्यं च । स्फुटमेव चास्मिन्पक्षे कर्मकाण्डानर्थक्यम् । अकृताभ्यागमकृतविप्रणाशप्रसङ्गात् । ननु ब्रह्मणो द्वैताद्वैतात्मकत्वे समुद्रादिदृष्टान्ता विद्यन्ते कथमुच्यते भवतैकस्य द्वैताद्वैतत्वं विरुद्धमिति । न । अन्यविषयत्वात् । नित्यानिरवयववस्तुविषयं हि विरुद्धत्वमवोचाम द्वैताद्वैतत्वस्य न कार्यविषये सावयवे । तस्माच्छ्रुतिस्मतिन्यायविरोधादनुपपन्नेयं कल्पना । अस्याः कल्पनाया वरमुपनिषत्परित्याग एव । अध्येयत्वाच्च न सास्त्रार्थेयं कल्पना । न हि जननमरणाद्यनर्थशतसहस्रभेदसमाकुलं समुद्रवनादिवत्सावयवमनेकरसं ब्रह्म ध्येयत्वेन विज्ञेयत्वेन वा श्रुत्योपदिश्यते । प्रज्ञानघनतां चोपदिशति । एकधैवानुद्रष्टव्यमिति च । anekadhÃdarÓanÃpavÃdÃcca"m­tyo÷ स मृत्युमाप्नोति य इह नानेव paÓyati"iti । यच्च श्रुत्या निन्दितं तन्न कर्तव्यम् । यच्च न क्रियते न स शास्रार्थः । ब्रह्मणो ऽनेकरसत्वमनेकधात्वं च द्वैतरूपं निन्दितत्वान्न द्रष्टव्यम् । अतो न शास्रार्थः । यत्त्वेकरसत्वं ब्रह्मणस्तद्द्रष्टव्यत्वात्प्रशस्तं प्रशस्तत्वाच्च शास्त्रार्थो भवितुमर्हति । यत्तूक्तं वेदैकदेशस्याप्रामाण्यं कर्मविषये द्वैताभावादद्वैते च प्रामाण्यमिति । तन्न । यथाप्राप्तोपदेशार्थत्वात् । न हि द्वैतमद्वैतं वा वस्तु जातमात्रमेव पुरुषं ज्ञापयित्वा पश्चात्कर्म वा ब्रह्मविद्यां वोपदिशति शास्रम् । न चोपदेशार्हं द्वैतं जातमात्रप्राणिबुद्धिगम्यत्वात् । न च द्वैतस्यानृतत्वबुद्धिः प्रथममेव कस्याचित्स्यात् । येन द्वैतस्य सत्यत्वमुपदिश्य पश्चादात्मनः प्रामाण्यं प्रतिपादयेच्छास्रम् । नापि pëaï¬ibhirapi प्रस्थापिताः शास्रस्य प्रामाण्यं न गृह्णीयुः । तस्माद्यथाप्राप्तमेव द्वैतमविद्याकृतं स्वाभाविकमुपादाय स्वाभाविक्यैवाविद्यया युक्ताय रागद्वेषादिदोषवते यथाभिमतपुरुषार्थसाधनं कर्मोपदिशत्यग्रे पश्चात्प्रसिद्धक्रियाकारकफलस्वरूपदोषदर्शनवते तद्बिपरीतौदासीन्यस्वरूपावस्थानफलार्थिने तदुपायभूतामात्मैकत्वदर्शनात्मिकां ब्रह्मविद्यामुपदिशति । अथैवं सति तदौदासीन्यस्वरूपावस्थाने फले प्राप्ते शास्रस्य प्रामाण्यं प्रत्यर्थित्वं निवर्तते । तदभावाच्छास्रस्यापि शास्रत्वं तं प्रति निवर्तत एव । तथा प्रतिपुरुषं परिसमाप्तं शास्रमिति न शास्रविरोधगन्धो ऽप्यस्ति । अद्वैतज्ञानावसानत्वाच्छास्रशिष्यशासनादिद्वैतभेदस्य । अन्यतमावस्थाने हि विरोधः स्यादवस्थितस्येतरेतरापेक्षत्वात्तु शास्रशिष्यशासनानां नान्यतमो ऽप्यवतिष्ठते । सर्वसमाप्तौ तु कस्य विरेध आशङ्क्येताद्वैते केवले शिवे सिद्धे । नाप्यविरोधतात एव । अथाप्यभ्युपगम्य ब्रूमः-द्वैताद्वैतात्मकत्वे ऽपि शास्रविरोधस्य तुल्यत्वात् । यदापि समुद्रादिवद्द्वैतात्मकमेकमेव ब्रह्म नान्यदस्तीति विरुध्यते । यस्मिन्द्वैतविषये ऽन्योन्योपदेशः सो ऽन्यो द्वैतं चान्यदेवेति समुद्रदृष्टान्तो विरुद्धः । न च समुद्रोदकैकत्ववद्विज्ञानैकत्वे ब्रह्मणो ऽन्यत्रोपदेशग्रहणादिकल्पना सम्भवति । न हि हस्तादिद्वैताद्वैतात्मके देवदत्ते वाक्कर्णयोर्देवदत्तैकदेशभूतयोर्वागुपदेष्ट्री कर्णः केवल उपदेशस्य ग्रहीता देवदत्तस्तु नोपदेष्टा नाप्युपदेशस्य ग्रहीतेति कल्पयितुं शक्यते । समुद्रैकोदकात्मत्ववदेकविज्ञानवत्वाद्देवदत्तस्य । तस्माच्छ्रतिन्यायविरोधश्चाभिप्रेतार्थासिद्धिश्चैवङ्कल्पनायां स्यात् । तस्माद्यथाव्याख्यात एवास्माभिः पूर्णमद इत्यस्य मन्त्रस्यार्थः । ओं खं ब्रह्मेति मन्त्रो ऽयं चान्यत्राविनियुक्त इह ब्राह्मणेन ध्यानकर्मणि विनियुज्यते । अत्र च ब्रह्मेति विशेष्याभिधानं खमिति विशेषणम् । विशेषणविशेष्ययोश्च सामानाधिकरण्येन निर्देशो नीलोत्पलवत् खं ब्रह्मेति । ब्रह्मशब्दो बृहद्वस्तुमात्रास्पदो ऽविशेषितो ऽतो विशेष्यते खं ब्रह्मेति । यत्तत्खं ब्रह्म तदोंशब्दवाच्यमोंशब्दस्वरूपमेववोभयथापि सामानाधिकरण्यमविरुद्धम् । इह च ब्रह्मोपासनसाधनत्वार्थमोंशब्दः प्रयुक्तः । तथा च ÓrutyantarÃt"etadÃlambanaæ श्रेष्ठमेतदालम्बनं परम्" "ओमित्यात्मानं युञ्जीत" "ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत""ओमित्येवं ध्यायथ ÃtmÃnam"ityÃde÷ / अन्यार्थासंभवाच्चोपदेशस्य । यथाऽन्यत्रोमिति शंसत्योमित्युद्गायतीत्येवमादौ स्वाध्यायारम्भापवर्गयोश्चोङ्कारप्रयोगो विनियोगादवगम्यते न च tathÃr'thÃntaramihÃvagamyate / तस्माद्ध्यानसाधनत्वेनैवेहोङ्कारशब्दस्योपदेशः । यद्यपि ब्रह्मात्मादिशब्दा ब्रह्मणो वाचकास्तथापि श्रुतिप्रामाण्याद्ब्रह्मणो नेदिष्ठमभिधानमोङ्कारः । अत एव ब्रह्मप्रतिपत्ताविदं परं साधनम् । तच्च द्विप्रकारेण प्रतीकत्वेनाभिधानत्वेन च । प्रतीकत्वेन यथा विष्ण्वादिप्रतिमाभेदेन, एवमोङ्कारो ब्रह्मेति प्रतिपत्तव्यः । तथा ह्योङ्कारालम्बनस्य ब्रह्म प्रसीदति । "एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके mahÅyate"iti श्रुतेः । तत्र खमिति भौतिके खे प्रतीतिर्मा भूदित्याह-खं पुराणं चिरतनं खं परमात्माकाशमित्यर्थः । यत्तत्परमात्माकाशं पुराणं खं तच्चक्षुराद्यविषयत्वान्निरालम्बनमशक्यं ग्रहीतुमिति श्रद्धाभक्तिभ्यां भावविशेषेण चोङ्कार आवेशयति । यथा विष्ण्वङ्गाङ्कितायां शिलादिप्रतिमायां विष्णुं लोक एवम् । वायुरं खं वायुरस्मिन्विद्यत इति वायुरं खं खमात्रं खमित्युच्यते न पुराणं खमित्येवमाह स्म । को ऽसौ । कौरव्यायणीपुत्रः । वायुरे हि खे मुख्यः स्वशब्दव्यवहारस्तस्मान्मुखे संप्रत्ययो युक्त इति मन्यते । तत्र यदि पुराणं खं ब्रह्म निरूपाधिस्वरूपं यदि वा वायुरं खं सोपाधिकं ब्रह्म सर्वथाप्योङ्कारः प्रतीकत्वेनैव प्रतिमावत्साधनत्वं प्रतिपद्यते । एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः इति श्रुत्यन्तरात् । केवलं स्वशब्दार्थे विप्रतिपत्तिः । वेदो ऽयमोङ्कारो वेद विजानात्यनेन यद्वेदितव्यम् । तस्माद्वेद ओङ्कारो वाचको ऽभिधानम् । तेनाभिधानेन यद्वेदितव्यं ब्रह्म प्रकाश्यमानमभिधीयमानं वेद साधको विजानात्युपलभते । तस्माद्वेदो ऽयमिति ब्राह्मणा विदुः । तस्माद्ब्राह्यणानामभिधानत्वेन साधनत्वमभिप्रेतमोङ्कारस्य । अथवा वेदो ऽयमित्याद्यर्थवादः । कथमोङ्कारो ब्रह्मणः प्रतीकत्वेन विहितः । ओं खं ब्रह्मेति सामानाधिकरण्यात्तस्य स्तुतिरिदानीं वेदत्वेन । सर्वो ह्ययं वेद ओङ्कार एव । एतत्प्रभव एतदात्मकः सर्वं ऋग्यजुःसामादिभेदभिन्न एव ओङ्कारः तद्यथा शङ्कुना सर्वाणि पर्णानि इत्यादिश्रुत्यन्तरात् । इतश्चायं वेद ओङ्कारो यद्वेदितव्यं तत्सर्वं वेदितव्यमोङ्कारो वेदः । इतरस्यापि वेदस्य वेदत्वमत एव । तस्माद्विशिष्टो ऽयमोङ्कारः साधनत्वेन प्रतिपत्तव्य इति । अथवा वेदः सः । को ऽसौ । यं ब्राह्मणा विदुरोङ्कारात् । ब्राह्मणानां ह्यसौ प्रणवोद्गोथादिविकल्पैर्विज्ञेयः । तस्मिन्हि प्रयुज्यमाने साधनत्वेन सर्वो वेदः प्रयुक्तो भवतीति ॥1॥ ## _______________________________________________________________________ START BrhUp 5,2.1 ## __________ BrhUpBh_5,2.1 अधुना damÃdisÃdhanatrayavidhÃnÃrthoæ'yamÃrambha÷ - त्रयास्त्रिसंख्याकाः प्रजापत्याः प्रजापतेरपत्यानि प्राजापत्यास्ते किं प्रजापत्तौ पितरि ब्रह्मचर्यं शिष्यत्ववृत्तेर्ब्रह्मचर्यस्य प्राधान्याच्छिष्याः सन्तो ब्रह्मचर्यमूषुरुषितवन्त इत्यर्थः । के ते । विशेषतो देवा मनुष्या असुराश्च । ते चोषित्वा ब्रह्मचर्यं किमकुर्वन्नित्युच्यते - तेषां देवा ऊचुः पितरं प्रजापतिम् । किमिति । ब्रवीतु कथयतु नो ऽस्मभ्यं यदनुशासनं भवानिति । तेभ्य एवमर्थिभ्यो हैतदक्षरं वर्णमात्रमुवाच द इति । उक्त्वा च तान्पप्रच्छ पिता किं व्यज्ञासिष्टा3इति । मयोपदेशार्थमभिहितस्याक्षरस्यार्थं विज्ञातवन्त आहोस्विन्नेति । देवा ऊचुर्व्यज्ञासिष्मेति विज्ञातवन्तो वयम् । यद्येवमुच्यतां किं मयोक्तमिति । देवा ऊचुर्दाभ्यतादान्ता यूयं स्वभावतो ऽतो दान्ता भवतेति नो ऽस्मानात्थ कथयति । इतर आहोमिति सम्यग्व्यज्ञासिष्टेति ॥1॥ _______________________________________________________________________ START BrhUp 5,2.2 ## __________ BrhUpBh_5,2.2 समानमन्यत् । स्वभावतो लुब्धा यूयमतो यथाशक्ति संविभजत दत्तेति नो ऽस्मानात्थ किमन्यद्ब्रूयान्नो हितमिति मनुष्याः ॥2॥ _______________________________________________________________________ START BrhUp 5,2.3 ## __________ BrhUpBh_5,2.3 तथासुरा दयध्वमिति । क्रूरा यूयं हिंसादिपरा अतो दयध्वं प्राणिषु दयां कुरुतेति । तदेतत्प्रजापतेरनुशासनमद्याप्यनुवर्तत एव । यः पूर्वं प्रजापतिर्देवादीननुशशास सो ऽद्याप्यनुशास्त्येव दैव्या स्तनयित्नुलक्षणया वाचा कथमेषा श्रूयते दैवो वाक् । कासौ स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमित्येषां वाक्यानामुपलक्षणाय त्रिर्दकार उच्चार्यते ऽनुकृतिर्न तु स्तनयित्नुशब्दस्त्रिरेव संख्यानियमस्य लोको ऽप्रसिद्धत्वात् । यस्मादद्यापि प्रजापतिर्दाम्यत दत्त दयध्वमित्यनुशास्त्येव तस्मात्कारणादेतत्त्रयम् । किं तत् त्रयमित्युच्यते दमं दानं दयामिति शिक्षेदुपादद्यात्प्रजापतेरनुशासनमस्माभिः कर्तव्यमित्येवं कर्तव्यमित्येवं मतिं कुर्यात् । तथा च स्मृतिः - त्रिविधं नरकस्येदं द्वारं नाशतमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् इति । अस्य हि विधेः शेषः पूर्वः । तथापि देवादीनुद्दिश्य किमर्थं दकारत्रयमुच्चारितवान्प्रजापतिः पृथगनुशासनार्थिभ्यः । ते वा कथं विवेकेन प्रतिपन्नाः प्रजापतेर्मनोगतं समानेनैव दकारवर्णमात्रेणेति पराभिप्रायज्ञा विकल्पयन्ति । अत्रैक आहुरदान्तत्वादानात्वादयासुत्वैरपराधित्वमात्मनो मन्यमानाः शङ्किता एव प्रजापतावूषुः किं नो वक्ष्यतीति । तेषां च दकारश्रवणमात्रादेवाऽत्माशङ्कावशेन तदर्थप्रतिपत्तिरभूत् । लोके ऽपि हि प्रसिद्धं पुत्राः शिष्याश्चानुशास्याः सन्तो दोषान्निवर्तयितव्या इति । अतो युक्तं प्रजापतेर्दकारमात्रोच्चारणम् । दमादित्रये च दकारान्वयादात्मनो दोषानुरूप्येण देवादीनां विवेकेन प्रतिपत्तुं चेति । फलं त्वेतदात्मदोषज्ञाने सति दोषान्निवर्तयितुं शक्यते ऽल्पेनाप्युपदेशेन दकारमात्रेणेति । नन्वेतत् त्रयाणां देवादीनामनुशासनं देवादिभिरप्येकैकमेवोपादेयमद्यत्वे ऽपि न तु त्रयं मनुष्यैः शिक्षितव्यमिति । अत्रोच्यते - पूर्वैर्दैवादिभिरप्येकैकमेवोपादेयमद्यत्वे ऽपि न तु त्रयं मनुष्यैः शिक्षितव्यमिति । अथवा न देवा असुरा वान्ये केचन विद्यन्ते मनुष्येभ्यः । मनुष्याणामेवादान्ता ये ऽन्यैरुत्तमैर्गुणैः संपन्नास्ते देवा लोभप्रधाना मनुष्यास्तथा हिंसापराः क्रूरा असुरास्त एव मनुष्या अदान्तत्वादिदोषक्षत्रयमपेक्ष्य देवादिविशब्दभाजो भवन्तीतरांश्च गुणान्सत्त्वरजस्तमांस्यपेक्ष्य । अतो मनुष्यैरेव शिक्षितव्यमेतत् त्रयमिति तदपेक्षयैव प्रजापतिनोपदिष्टत्वात् । तथा हि मनुष्यः अदान्ता लुब्धाः क्रूराश्च दृश्यन्ते । तथा च स्मृतिः कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् इति ॥3॥ ## _______________________________________________________________________ START BrhUp 5,3.1 ## __________ BrhUpBh_5,3.1 दमादिसाधनत्रयं सर्वोपासनशेषं विहितम् । दान्तो ऽलुब्धो दयालुः सन्सर्वोपासनेष्वधिक्रियते । तत्र निरुपाधिकस्य ब्रह्मणो दर्शनमतिक्रान्तमथाधुना सोपाधिकस्य तस्यैवाभ्युदयफलानि वक्तव्यानीत्येवमर्थो ऽयमारम्भः एष प्रजापतिर्यद्धृश्यं प्रजापतिरनुशास्तीत्यनन्तरमेवाभिहितम् । कः पुनरसावनुशास्ता प्रजापतिरिति । उच्यते - एष प्रजापतिः । को ऽसौ यथृदयं हृदयमिति हृदयस्था बुद्धिरुच्यते । यस्मिञ्शाकल्यब्राह्मणान्ते नामरूपकर्मणामुपसंहार उक्तो दिग्विभागद्वारेण तदेतत्सर्वभूतप्रतिष्ठं सर्वभूतात्मभूतं हृदयं प्रजापतिः प्रजानां स्रष्टा । एतद्ब्रह्म बृहत्त्वात्सर्वात्मत्वाच्च ब्रह्म । एतत् सर्वम् । उक्तम पञ्चमाध्याये हृदयस्य सर्वत्वम् । तत्सर्वं यस्मात्तस्मादुपास्यं हृदयं ब्रह्म । तत्र हृदयनामाक्षरविषयमेव तावदुपासनमुच्यते । तदेतद्धृदयमिति नाम त्र्यक्षरं त्रीण्यक्षराण्यस्येति त्र्यक्षरम् । कानि पुनस्तानि त्रीण्यक्षराण्युच्यन्ते । हृ इत्येकमक्षरम् । अभिहरन्ति हृतेराहृतिकर्मणो हृ इत्येतद्रूपमिति यो वेद यस्माद्धृदयाय ब्रह्मणे स्वाश्चेन्द्रियाण्यन्ये च विषयाः शब्दादयः स्वं स्वं कार्यमभिहरन्तिहृदयं च भोक्त्रर्थमभिहरति । अतो हृदयनाम्नो हृ इत्येतदक्षरमिति यो वेदास्मै विदुषे ऽभिहरन्ति स्वाश्च ज्ञातयो ऽन्ये चासंबद्धाः । बलिमिति वाक्यशेषः । विज्ञानानुरूप्येणैतत्फलम् । तथा द इत्येतदप्येकाक्षरमेतदपि दानार्थस्य ददातेर्द इत्येतद्रूपं हृदयनामाक्षरत्वेन निबद्धम् । अत्रापि हृदयाय ब्रह्मणो स्वाश्च करणान्यन्ये च विषयाः स्वं स्वं वीर्यं ददति हृदयं च भोक्त्रे ददाति स्वं वीर्यमतो दकार इत्येवं यो वेदास्मै ददति स्वाश्चान्ये च । तथा यमित्येतदप्येकमक्षरम् । इणो गत्यर्थस्य यमित्येतद्रूपमस्मिन्नाम्नि निबद्धमिति यो वेद स स्वर्गं लोकमेति । एवं नामाक्षरादपीदृशं विशिष्टं फलं प्राप्नोति किमु वक्तव्यं हृदयस्वरूपो पासनादिति हृदयस्तुतये नामाक्षरोपन्यासः ॥1॥ ## _______________________________________________________________________ START BrhUp 5,4.1 ## __________ BrhUpBh_5,4.1 तस्यैव हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनं विधित्सन्नाह-तत्तदिति हृदयं ब्रह्म परामृष्टम् । वा इति स्मरणार्थम् । तद्यद्धृदयं ब्रह्म स्मर्यत इत्येकस्तच्छब्दः । तदेतदुच्यते प्रकारान्तरेमेति द्वितीयस्तच्छब्दः । किं पुनस्तत्प्रकारान्तरम् । एतदेव तदित्येतच्छब्देन संबध्यते तृतीयस्तच्छब्दः । एतदिति वक्ष्यमाणं बुद्धौ संनिधीकृत्याऽह । आस बभूव । किं पुनरेतदेवाऽस यदुक्तं हृदयं ब्रह्मेति तदिति तृतीयस्तच्छब्दो विनियुक्तः । किं तदिति विशेषतो निर्दिशति सत्यमेव सच्च त्यच्च मूर्तं चामूर्तं च सत्यं ब्रह्म पञ्चभूतात्मकमित्येतत् । स यः कश्चित्सत्यात्मानमेतं महन्महत्त्वाद्यक्षं पूज्यं प्रथमजं प्रथमजातं सर्वस्मात्संसारिण एतदेवाग्रे जातं ब्रह्मातः प्रथमजं वेद विजानाति सत्यं ब्रह्मेति । तस्येदं फलमुच्यते-यथा सत्येन ब्रह्मणेमे लोका आत्मसात्कृता जिता एवं सत्यात्मानं ब्रह्म महद्यक्षं प्रथमजं वेद स जयतीमाल्लोकान् । किञ्च जितो वशीकृत इन्न्वित्थं यथा ब्रह्मणासौ शत्रुरिति वाक्यशेषः । असच्चासद्भवेदसौ शत्रुर्जितो भवेदित्यर्थः । कस्यैतत्फलमिति पुनर्निगमयति-य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति । अतो विद्यानुरूपं फलं युक्तम् । सत्यं ह्येव यस्माद्ब्रह्म ॥1॥ ## _______________________________________________________________________ START BrhUp 5,5.1 #<आप एवेदम् अग्र आसुः । ता आपः सत्यम् असृजन्त । सत्यं ब्रह्म । ब्रह्म प्रजापतिम् । प्रजापतिर् देवान् । ते देवाः सत्यम् एवोपासते । तद् एतत् त्र्यक्षरं स-ति-यम् इति स इत्य् एकम् अक्षरम् । तीत्य् एकम् अक्षरम् । यम् इत्य् एकम् अक्षरम् । प्रथमोत्तमे अक्षरे सत्यम् मध्यतो ऽनृतम् । तद् एतद् अनृतम् उभयतः सत्येन परिगृहीतम् । सत्यभूयम् एव भवति । नैवंविद्वांसम् अनृतं हिनस्ति ॥ BrhUp_5,5.1 ||># __________ BrhUpBh_5,5.1 सत्यस्य ब्रह्मणः स्तुत्यर्थमिदमाह । महद्यक्षं प्रथमजमित्युक्तं तत्कथं प्रथमजत्वमिति । उच्यते-आप एवेदमग्र आसुः । आप इति कर्मसमवायिन्यो ऽग्निहोत्राद्याहुतयः । अग्निहोत्राद्याहितेर्द्रवात्मकत्वादप्त्वम् । ताश्चाऽपो ऽग्नि होत्रादिकर्मापवर्गोत्तरकालं केनचिद्दृष्टेन सूक्ष्मेणाऽत्मना कर्मसमवायित्वमपरित्यजन्त्य इतरभूतसहिता एव न केवलाः । कर्मसमवायित्वात्तु प्राधान्यमपामिति । सर्वाण्येव भूतानि प्रागुत्पत्तेरव्याकृतावस्थानि कर्तृसहितानि निर्दिश्यन्त आप इति । ता आपो बीजभूता जगतो ऽव्याकृतात्मनावस्थितास्ता एवेदं सर्वं नामरूपविकृतं जगदग्र आसुर्नान्यत्किञ्चिद्विकारजातमासीत् । ताः पुनरापः सत्यमसृजन्त । तस्मात्सत्यं ब्रह्म प्रथमजम् । तदेतद्धिरण्यगर्भस्य सूत्रात्मनो जन्म यदव्याकृतस्य जगतो व्याकरणम् । तत्सत्यं ब्रह्म कुतः । महत्त्वात् । कथं महत्त्वमित्याह । यस्मात्सर्वस्य स्रष्ट्ट । कथम् । यत्सत्यं ब्रह्म तत् प्रजापतिं प्रजानां पतिं विराजं सूर्यादिकरणमसृजतेत्यनुषङ्गः । प्रजापतिर्देवान्स विराट्प्रजापतिर्देव नसृजत । यस्मात्सर्वमेवं क्रमेण सत्याद्ब्रह्मणो जातं तस्मान्महत्सत्यं ब्रह्म । कथं पुनर्यक्षमिति । उच्यते-त एवं सृष्टा देवाः पितरमपि विराजमतीत्य तदेव सत्यं ब्रह्मोपामते । अत एतत्प्रथमजं महद्यक्षम् । तस्मात्सर्वात्मनोपास्यं तत्तस्यापि सत्यस्य ब्रह्मणो नाम सत्यमिति तदेतत्त्र्यक्षरम् । कानि तान्यक्षराणीत्याह-स इत्येकमक्षरम् । तीत्येकमक्षरम् । तीतीकारानुबन्धो निर्देशार्थः । यमित्येकमक्षरम् । तत्र तेषां प्रथमोत्तमे अक्षरे सकारयकारौ सत्यम् । मृत्युरूपाभावात् । मध्यतो मध्ये ऽनृतम् । अनृतं हि मृत्युः । मृत्य्वनृतयोस्तकारसामान्यात् । तदेतदनृतं तकाराक्षरं मृत्युरूपमुभयतः सत्येन सकारयकारलक्षणेन परिगृहोतंव्याप्तमन्तर्भावितं सत्यरूपाभ्यामतो ऽकिञ्चित्करं तत्सत्यभूयमेव सत्यबाहुल्यमेव भवति । एवं सत्यबाहुल्यं सर्वस्य मृत्योरनृतस्याकिञ्चित्करत्वं च यो विद्वांस्तमेवं विद्वांसमनृतं कदाचित्प्रमादोक्तं न हिनस्ति ॥1॥ _______________________________________________________________________ START BrhUp 5,5.2 ## __________ BrhUpBh_5,5.2 अस्याधुना सत्यस्य ब्रह्मणः संस्थानविशेष उपासनमुच्यते-तद्यत् । किं तत्सत्यं ब्रह्म प्रथमजं किमसौ सः । को ऽसावादित्यः कः पुनरसावादित्यो य एष क एष य एतस्मिन्नादित्यमण्डले पुरुषो ऽभिमानी सो ऽसौ सत्यं ब्रह्म । यश्चायमध्यात्मं यो ऽयं दक्षिणे ऽक्षन्नक्षणि पुरुषः । चशब्दात्स च सत्यं ब्रह्मेति संबन्धः । तावेतावादित्याक्षिस्थौ पुरुषावेकस्य सत्यस्य ब्रह्मणः संस्थानविशेषौ यस्मात्तस्मादन्योन्यस्मिन्नितरेतरस्मिन्नादित्यश्चाक्षुषे चाक्षुषश्चाऽदित्ये प्रतिष्ठितौ । अध्यात्माधिदैवतयोरन्योन्योपकार्योपकारकत्वात् । कथं प्रतिष्ठितावित्युच्यते रश्मिभिः प्रकाशेनानुग्रहं कुर्वन्नेष आदित्यो ऽस्मिंश्चाक्षुषे ऽध्यात्मे प्रतिष्ठितः । अयं च चाक्षुषः प्राणैरादित्यमनुगृह्णन्नमुष्मिन्नादित्ये ऽधिदैवे प्रतिष्ठितः । सो ऽस्मिञ्छरीरे विज्ञानमयो भोक्ता यदा यस्मिन्काल उत्क्रमिष्यन्भवति तदासौ चाक्षुष आदित्यपुरुषो रश्मीनुपसंहृत्य केवलेनौदासीन्येन रूपेण व्यवतिष्ठते । तदायं विज्ञानमयः पश्यति शुद्धमेव केवलं विरश्म्येतन्मण्डलं चन्द्रमण्डलमिव । तदेतदरिष्टदर्शनं प्रासह्गिकं प्रदर्शयते । कथं नाम पुरुषः करणीये यत्नवान्स्यादिति । नैनं चाक्षुषं पुरुषमुररीकृत्य तं प्रत्यनुग्रहायैते रश्मयः स्वामिकर्तव्यवशात्पूर्वमागच्छन्तो ऽपि पुनस्तत्कर्मक्षयमनुरुध्यमाना इव नोपयन्ति न प्रत्यागच्छन्त्येनम् । अतो ऽवगम्यते parasparopakÃryopakÃrakabhÃvÃtsatyasyaivaikasyÃ'tmanoæ'Óà वेताविति ॥2॥ _______________________________________________________________________ START BrhUp 5,5.3 ## __________ BrhUpBh_5,5.3 तत्र यो ऽसौ को य एष एतस्मिन्मण्डले पुरुषः सत्यनामा तस्य व्याहृतयो ऽवयवाः । कथम् । भूरिति येयं व्याहृतिः सा तस्य शिरः । प्राथम्यात् । तत्र सामान्यं स्वयमेवाह श्रुति-एकमेकसंख्यायिक्तं शिरस्तथैतदक्षरमेकं भूरिति । भुव इति बाहू द्वित्वसामान्याद्द्वौ बाहू द्वे एते अक्षरे । तथा स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे । प्रतिष्ठे पादौ प्रतितिष्ठत्याभ्यामिति । तस्यास्य व्याहृत्यवयवस्य सत्यस्य ब्रह्मण उपनिषद्रहस्यमभिधानम् । येनाभिधानेनाभिधीयमानं तद्ब्रह्माभिमुखो भवति लोकवत् । कासावित्याह - अहरिति अहरिति चैतद्रूपं हन्तेर्जहातेश्चेति यो वेद स हन्ति जहाति च पाप्मानं य एवं वेद ॥3॥ _______________________________________________________________________ START BrhUp 5,5.4 ## __________ BrhUpBh_5,5.4 एवं यो ऽयं दक्षिणे ऽक्षन्पुरुषस्तस्य भूरिति शिर इत्यादि सर्वं समानम् । तस्योपनिषदहमिति । प्रत्यगात्मभूतत्वात् । पूर्ववद्धान्तेर्जहातेश्चेति ॥4॥ ## _______________________________________________________________________ START BrhUp 5,6.1 ## __________ BrhUpBh_5,6.1 उपाधीनामनेकत्वादनेकविशेषणत्वाच्च तस्यैव प्रकृतस्य ब्रह्मणो मनौपाधिविशिष्टस्योपासनं विधित्सन्नाहमनोमयो मनःप्रायो मनस्युपलभ्यमानत्वात् । मनसा चोपलभत इति मनोमयो ऽयं पुरुषो भाः सत्यो भा एव सत्यं सद्भावः स्वरूपं यस्य सो ऽयं भाः सत्यो भास्वर इत्येतत् । मनसः सर्वार्थावभासमत्वान्मनोमयत्वाच्चास्य भास्वरत्वात् । तस्मिन्नन्तर्हृदये हृदयस्यान्तस्तस्मिन्नित्येतत् । यथा व्रीहिर्वा यवो वा परिणमत एवं परिमाणस्तस्मिन्नन्तर्हृदये योगिभिर्दृश्यत इत्यर्थः । स एष सर्वस्येशानः सर्वस्य स्वभेदजातस्येशानः स्वामी । स्वामित्वे ऽपि सति कश्चिदमात्यादितन्त्रो ऽयं तु न तथा किं तर्ह्यधिपतिरधिष्ठाय पालयिता । सर्वमिदं प्रशास्ति यदिदं किञ्च यत्किञ्च्चित्सर्वं जगत्तत्सर्वं प्रशास्ति । एं मनोमयस्योपासनात्तथारूपापत्तिरेव फलम् । तं तथा यथेपासते तदेव भवतीति ब्राह्मणम् ॥1॥ ## _______________________________________________________________________ START BrhUp 5,7.1 ## __________ BrhUpBh_5,7.1 तथैवोपासनान्तरं सत्यस्य ब्रह्मणो विशिष्टफलमारभ्यते - विद्युद्ब्रह्मेत्याहुः । विद्युतो ब्रह्मणो निर्वचनमुच्यते - विदानादवखण्डनात्तमसो मेधान्धकारं विदार्य ह्यवभासते ऽतो विद्युत् । एवं गुणं विद्युद्ब्रह्मेति यो वेदासइ विद्यत्यवखण्डयति विनाशयति पाप्मन एनमात्मानं प्रति प्रतिकूलभूताः पाप्मानो ये तान्सर्वान्पाप्मनो ऽखण्डयतीत्यर्थः । य एवं वेद विद्युद्ब्रह्मेति तस्यानुरूपं फलम् । विद्युद्धि यस्माद्ब्रह्म ॥1॥ इति ÓrÅmadb­hadÃraïyakopani«adbhëye पञ्चमाध्यायस्य सप्तमं ब्राह्मणम् ॥7॥ _______________________________________________________________________ START BrhUp 5,8.1 ## __________ BrhUpBh_5,8.1 पुनरुपासनान्तरं तस्यैव ब्रह्मणो वाग्वै ब्रह्मेति वागिति शब्दस्रयी तां वाचं धेनुं धेनुरिव धेनुर्यथा धेनुश्चतुर्भिः स्तनैः स्तन्यं पयः क्षरति वत्सायैवं वाग्धेनुर्वक्ष्यमाणैः स्तनैः पय इवान्नं क्षरति देवादिभ्यः । के पुनस्ते स्तना ये वा ते येभ्यः क्षरति । तस्या एतस्या वाचो धेन्वा द्वौ स्तनौ देवा उपजीवन्ति वत्सस्थानीयाः । कौ तौ । स्वाहाकारं च वषट्कारं च । आभ्यां हि हविर्दीयते देवेभ्यः । हन्तकारं मनुष्याः । हन्तेति मनुष्येभ्यो ऽन्नं प्रयच्छन्ति । स्वधाकारं च वषट्कारं च । आभ्यां हि हविर्दीयते देवेभ्यः । हन्तकारं मनुष्याः । हन्तेति मनुष्येभ्यो ऽन्नं प्रयच्छन्ति स्वधाकारं च वषट्कारं च । आभ्यां हि हविर्दीयते देवेभ्यः । हन्तकारं मनुष्याः । हन्तेति मनुष्येभ्यो ऽन्नं प्रयच्छन्ति । स्वधाकारं पितरः । स्वधाकारेण हि पितृभ्यः स्वधां प्रयच्छन्ति । तस्या धेन्वा वाचः प्राण ऋषभः । प्राणेन हि वाक्प्रसूयते । मनो वत्सः । मनसा हि प्रस्राव्यते । मनसा ह्यालोचिते विषये वाक्प्रवर्तते । तस्मान्मनो वत्सस्थानीयम् । एवं वाग्धेनूपासकस्ताद्भाव्यमेव प्रतिपद्यते ॥1॥ ## _______________________________________________________________________ START BrhUp 5,9.1 ## __________ BrhUpBh_5,9.1 अयमग्निर्वैश्वाननरः पूर्ववदुपासनान्तरमयमग्निर्वैश्वानरः । को ऽयमग्निरित्याह-यो ऽयमन्तःपुरुषे । किं शरीरारम्भको नेत्युच्यते-येनाग्निना वैश्वानराख्येनेदमन्नं पच्यते । किं तदन्नम् । यदिदमद्यते भुज्यते ऽन्नं प्रजाभिजठिरो ऽग्निरित्यर्थः । तस्य साक्षादुपलक्षणार्थमिदमाह-तस्याग्नेरन्नं पचतो जाठरस्यैष घोषो भवति । को ऽसौ । यं घोषमेतदिति क्रियाविशेषणं कर्णावपिधायाङ्गुलीभ्यामपिधानं कृत्वा ӭणोति तं प्रजापतिमुपासीत वैश्वानरमग्निम् । अत्रापि ताद्भाव्यं फलम् । तत्र प्रासङ्गिकमिदमरिष्टलक्षणमुच्यते-सो ऽत्र शरीरे भोक्ता यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति ॥1॥ ## _______________________________________________________________________ START BrhUp 5,10.1 ## __________ BrhUpBh_5,10.1 सर्वेषामस्मिन्प्रकरण उपासनानां गतिरियं फलं चोच्यते-यदा वै पुरुषो विद्वानस्माल्लोकात्प्रइति शरीरं परित्यजति स तदा वायुमागच्छत्यन्तरिक्षे तिर्यग्भूतो वायुः स्तिमितो ऽभेद्यस्तिष्ठति । स वायुस्तत्र स्वात्मनि तस्मै सम्प्राप्ताय विजिहोते स्वात्मावयवान्विगमयति च्छिद्रीकरोत्यात्मानमित्यर्थः । किंपरिमामं छिद्रमिति । उच्यते-यथा रथ वक्रस्य खं छिद्रं प्रसिद्धपरिमाणम् । तेन छिद्रेण स विद्वानूर्ध्व आक्रमत ऊर्ध्वः सन्गच्छति स आदित्यमागच्छति । आदित्यो ब्रह्मलोकं जिगमिषोर्मार्गनिरोधं कृत्वा स्थितः सो ऽप्येवंविद उपासकाय द्वारं प्रयच्छति । तस्मै स तत्र विजिहोते । यथा लम्बरस्य खं वादित्रविशेषस्य च्छिद्रपरिमामं तेन स ऊर्ध्व आक्रमते स चन्द्रमसमागच्छति । सो ऽपि तस्मै तत्र विजिहीते । यथा दुन्दुभेः खं प्रसिद्धं तेन स ऊर्ध्व आक्रमते स लोकं प्रजापतिलोकमागच्छति । किंविशिष्टम् । अशोकं मानसेन दुःखेन विवर्जितमित्येतत् । अहिमं हिमवर्जितं शारीरदुःखवर्जितमित्यर्थः । तं प्राप्य तस्मिन्वसति शाश्वतीर्नित्याः समाः संवत्सरानित्यर्थः । ब्रह्मणो बहून्कल्पान्वसतीत्येतत् ॥1॥ ## _______________________________________________________________________ START BrhUp 5,11.1 ## __________ BrhUpBh_5,11.1 एतद्वै परमं तपः । किं तत् । यद्याहितो व्याधितो ज्वरादिपरिगृहीतः सन्यत्तप्यते तदेतत्परमं तप इत्येवं चिन्तयेत् । दुःखसामान्यात् । तस्यैवं चिन्तयतो विदुषः कर्मक्षयहेतुस्तदेव तपो भवत्यनिन्दतो ऽविषीदतः । स एव च तेन विज्ञानतपसा दग्धकिल्बषः परमं हैव लोकं जयति य एवं वेद । तथैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति । अग्निप्रवेशसामान्यात् । परमं हैव लोकं जयति य एवं वेद ॥1॥ ## _______________________________________________________________________ START BrhUp 5,12.1 ## __________ BrhUpBh_5,12.1 अन्नं ब्रह्मेति । तथैतदुपासनान्तरं विधित्सन्नाह-अन्नं ब्रह्मान्नमद्यते यत्तद्ब्रह्मेत्येक आचार्या आहुस्तन्न तथा ग्रहीतव्यमन्नं ब्रह्मेति । अन्ये चाऽहुः प्राणो ब्रह्मेति तच्च तथा न ग्रहीतव्यम् । किमर्थं पुनरन्नं ब्रह्मेति न ग्राह्यम् । यस्मात्पूयति क्लिद्यते पूतिभावमापद्यत ऋते प्राणात्तत्कथं ब्रह्म भवितुमर्हति । ब्रह्म हि नाम तद्यदविनाशि । अस्तु तर्हि प्राणो ब्रह्म । नैव । यस्माच्छुष्यति वै प्राण ऋते ऽन्नात् । अत्ता हि प्राणः । अतो ऽन्नेनाऽद्येन विना न शक्नोत्यात्मानं धारयितुम् । तस्माच्छ्रुष्यति वै प्राण ऋते ऽन्नात् । अत एकैकस्य ब्रह्मता नोपपद्यते यस्मात्तस्मादेते ह त्वेवान्नप्राणदेवते एकधाभूयमेकधाबावं भूत्वा गत्वा परमतां परमत्वं गच्छतो ब्रह्मत्वं प्राप्नुतः । तदेतदेवमध्यवस्य ह स्माऽह स्म प्रातृदो नाम पितरात्मनः किंस्विदितिस्विदिति वितर्के । यथा मया ब्रह्म परिकल्पितमेवं विदुषे किंस्वित्साधु कुर्यां साधु शोभनं पूजां कां त्वस्मै कुर्यामित्यभिप्रायः । किनेवास्मै विदुषे ऽसाधु कुर्यां कृतकृत्यो ऽसावित्यभिप्रायः । अन्नप्राणौ सहभूतो ब्रह्मेति विद्वान्नासावसाधुकरमेन खण्डितो भवति । नापि साधुकरणेन महीकृतः । तदेवंवादिनं स पिता ह स्माऽह पाणिना हस्तेन निवारयन्मा प्रातृद मैवं वोचः । कस्त्वेनयोरन्नप्राणयोरेकधाभूयं भूत्वा परमतां कस्तु गच्छति न कश्चिदपि विद्वाननेन ब्रह्मदर्शनेन परमतां गच्छति । तस्मान्नैवं वक्तुमर्हसि कृतकृत्यो ऽसाविति । यद्येवं ब्रवीतु भवान्कथं परमतां गच्छतीति । तस्मा उ हैतद्वक्ष्यमाणं वच उवाच । किं तत् । वीति । किं तद्वीति । उच्यते-अन्नं वै वि । अन्ने हि यस्मादिमानि सर्वाणि भूतानि विष्टान्याश्रितान्यतो ऽन्नं वीत्युच्यते । किञ्च रमिति । रमिति चोक्तवान्पिता । किं पुनस्तद्रम् । प्राणो वै रम् । कुत इत्याह । प्राणे हि कश्चिदनायतनो निराश्रयो रमते । नापि सत्यप्यायतने ऽप्राणो दुर्बलो रमते । यदा त्वायतनवान्प्राणी बलवांश्च तदा कृतार्थमात्मानं मन्यमानो रमते लोकः । "युवा syÃtsÃdhuyuvÃdhyÃyaka÷"इत्यादिश्रुतेः । इदानीमेवंविदः फलमाह - सर्वाणि ह वा अस्मिन्भूतानि विशन्त्यन्नगुणज्ञानात्सर्वाणि भूतानि रमन्ते प्राणगुणज्ञानाद्य एवं वेद ॥1॥ ## _______________________________________________________________________ START BrhUp 5,13.1 ## __________ BrhUpBh_5,13.1 उक्थम् । तथोपासनान्तरमुक्थं शस्रम् । तद्धि प्रधानं महाव्रते क्रतौ । किं पुनस्तदुक्थम् । प्राणो वा उक्थम् । प्राणश्च प्रधान इन्द्रियाणामुक्थं च शस्राणामत उक्थमित्युपासीत । कथं प्राण उक्थमित्याह-प्राणो हि यस्मादिदं सर्वमुत्थापयति । उत्थापनादुक्थ प्राणः । न ह्यप्राणः कश्चिदुत्तिष्ठति । तदुपासनफलमाह-उद्धास्मादेवंविद उक्थवित्प्राणविद्वीरः पुत्र उत्तिष्ठति ह दृष्टमेतत्फलम् । अदृष्टं तूक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥1॥ _______________________________________________________________________ START BrhUp 5,13.2 ## __________ BrhUpBh_5,13.2 यजुरिति चोपासीत प्राणम् । प्राणौ वै यजुः । कथं युजः प्राणः । प्राणे हि यस्मात्सर्वाणि भूतानि युज्यन्ते । न ह्यसति प्राणे केनचित्कस्यचिद्योगसामर्थ्यम् । अतो युनक्तीति प्राणो यजुः । एवंविदः फलमाह-युज्यन्त उद्यच्छन्त इत्यर्थः । हास्मा एवंविदे सर्वाणि भूतानि श्रैष्ठ्यं श्रेष्ठभावस्तस्मै श्रैष्ठ्याय श्रेष्ठभावाय नः श्रेष्ठो भवेदिति । यजुषः प्राणस्य सायुज्यमित्यादि सर्व समानम् ॥2 ॥ ॥ _______________________________________________________________________ START BrhUp 5,13.3 ## __________ BrhUpBh_5,13.3 सामेति चोपासीत प्राणम् । प्राणो वै साम । कथं प्राणः साम । प्राणे हि यस्मात्सर्वाणि भूतानि सम्यञ्चि संगच्छन्ते संगमनात्साम्यापत्तिहेतुत्वात्साम प्राणः । सम्यञ्चि संगच्छन्ते हास्मै सर्वाणि भूतानि । न केवलं संगच्छन्त एव श्रेष्ठभावाय चास्मै कल्पन्ते समर्थ्यन्ते । साम्नः सायुज्यमित्यादि पुर्ववत् ॥3॥ _______________________________________________________________________ START BrhUp 5,13.4 ## __________ BrhUpBh_5,13.4 तं प्राणं क्षत्त्रमित्युपासीत । प्राणौ वै क्षत्त्रं प्रसिद्धमेतत्प्राणो हि वै क्षत्त्रम् । कथं प्रसिद्धमेतत्प्राणो हि वै क्षत्त्रम् । कथं प्रसिद्धतेत्याह-त्रायते पालयत्येनं पिण्डं देहं प्राणः क्षणितोः शस्रादिहिंसितात्पुनर्मांसेनाऽपूरयति यस्मात्तस्मात्क्षतत्राणात्प्रसिद्धं क्षत्त्रत्वं प्राणस्य । विद्वत्फलमाह-प्र क्षत्त्रमत्रं न त्रायते ऽन्येन केनचिदित्यत्रं क्षत्त्रं प्राणं प्राप्नोतीत्यर्थः । शाखान्तरे वा पाठात्क्षत्त्रमात्रं प्राणो भवतीत्यर्थः । क्षत्त्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥4॥ ## _______________________________________________________________________ START BrhUp 5,14.1 ## __________ BrhUpBh_5,14.1 ब्रह्मणो हृदयाद्यनेकोपाधिविशिष्टस्योपासनमुक्तमथेदानीं गायत्र्युपाधिविशिष्टस्योपासनं वक्तव्यमित्यारभ्यते । सर्वच्छन्दसां हि गायत्रीच्छन्दः प्रधानभूतम् । तत्प्रयोक्तृगयत्राणाद्गायत्रीति वक्ष्यति । न चान्येषां छन्दसां प्रयोक्तृप्राणत्राणसामर्थ्यम् । प्राणात्मभूता च सा सर्वच्छन्दसां चाऽत्मा प्राणः । प्राणश्च क्षतत्राणात्क्षत्त्रमित्युक्तम् । प्राणश्च गायत्री । तस्मात्तदुपासनमेव विधित्स्यते । द्विजोत्तमजन्महेतुत्वाच्च । गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं जगत्या वैश्यमति द्विजोत्तमस्य द्वितीयं जन्म गायत्रीनिमित्तम् । तस्मात्प्रधाना गायत्री ब्राह्मणा व्युत्थाय ब्राह्मणा अभिवदन्ति स ब्राह्मणो विपापो विरजो ऽविचिकित्सो ब्राह्मणो भवतीत्युत्तमपुरुषार्थसंबन्धं ब्राह्मणस्य दर्शयति । तच्च ब्राह्मणत्वं गायत्रीजन्ममूलमतो वक्तव्यं गायत्र्याः सतत्त्वम् । गायत्र्या हि यः सृष्टो द्विजोत्तमो निरङ्कुश एवोत्तमपुरुषार्थसाधने ऽधिक्रियते ऽतस्तन्मूलः परमपुरुषार्थसंबन्धः । तस्मात्तदुपासनविधानायाऽह-भूमिरन्तरिक्षं द्यौरित्येतान्यष्टावक्षराणि । अष्टाक्षरमष्टावक्षराणि यस्य तदिदमष्टाक्षरम् । ह वै प्रसिद्धावद्योतकौ । एकं प्रथमं गायत्र्यै गायत्र्याः पदम् । yakÃreïaivëÂatvapÆraïam / एतदु हैवैतदेवास्या गायत्र्याः पदं पादः प्रथमो भूम्यादिलक्षणस्रैलोक्यात्मा । अष्टाक्षरत्वसामान्यात् । एवमेतत्त्रैलोक्यात्मकं गायत्र्याः प्रथमं पदं यो वेदतस्यैतत्फलम्-स विद्वान्यावत्किञ्चिदेषु त्रिषु जेतव्यं तावत्सर्वं ह जयति यो ऽस्या एतदेवं पदं वेद ॥1॥ _______________________________________________________________________ START BrhUp 5,14.2 #<ऋचो यजूषि सामानीत्य् अष्टाव् अक्षराणि । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । एतद् उ हैवास्या एतत् । स यावतीयं त्रयी विद्या तावद् ध जयति यो ऽस्या एतद् एवं पदं वेद ॥ BrhUp_5,14.2 ||># __________ BrhUpBh_5,14.2 तदर्चो यजूंसि सामानीति त्रयीविद्यानामाक्षराण्येतान्यप्यष्टावेव tathaivëÂÃk«araæ ह वा एकं गायत्र्यै पदं द्वितीयमेतदु हैवास्या एतदृग्यजुःसामलक्षणमष्टाक्षरत्वसामान्यादेव । स यावतीयं त्रयी विद्या त्रय्या विद्यया यावत्फलजातमाप्यते तावद्ध जयति यो ऽस्या एतद्गायत्र्यास्रैविद्यलक्षणं पदं वेद ॥2॥ _______________________________________________________________________ START BrhUp 5,14.3 ## __________ BrhUpBh_5,14.3 तथा प्राणो ऽपानो व्यान एतान्यपि प्राणाद्यभिधानाक्षराण्यष्टौ । तच्च गायत्र्यास्तृतीयं पदं यावदिदं प्राणिजातं तावद्ध जयति यो ऽस्या एतदेवं गायत्र्यास्तृतीयं पदं वेद । अथानन्तरं गायत्र्यास्रिपदायाः शब्दात्मिकायास्तुरीयं पदमुच्यते ऽभिधेयभूतमस्याः प्रकृताया गायत्र्या एतदेव वक्ष्यमामं तुरीयं दर्शतं पदं परोरजा य एष तपति । तुरीयमित्यादिवाक्यपदार्थं स्वमेव व्याचष्टे श्रुतिः-यद्वै चतुर्थं प्रसिद्धं लोके तदिदं तुरीयशब्देनाभिधीयते । दर्शतं पदमित्यस्य kor'tha इत्युच्यते-ददृश इव दृश्यत इव ह्येष मण्डलस्थः पुरुषो रजो रजोजातं समस्तं लोकमित्यर्थः । उपर्युपर्याधिपत्यभावेन सर्वं लोकं रजोजातं तपति । उपर्युपरीति वीप्सा सर्वलोकाधिपत्यख्यापनार्था । ननु सर्वशब्देनैव सिद्धत्वाद्वीप्सानर्थिका । नैष दोषः । येषामुपरिष्टात्सविता दृश्यते तद्विषय एव सर्वशब्दः स्यादित्याशङ्कानिवृत्त्यर्था वीप्सा । "ये cÃmu«mÃtparäco लोकास्तेषां चेष्टे देवकानां ca"iti श्रुत्यन्रात् । तस्मात्सर्वावरोधार्था वीप्सा । यथासौ सविता सर्वाधिपत्यलक्षणया श्रिया यशसा च ख्यात्या तपत्येवं हैव श्रिया यशसा च तपति यो ऽस्या एतदेवं तुरीयं दर्शतं पदं वेद ॥3॥ _______________________________________________________________________ START BrhUp 5,14.4 ## __________ BrhUpBh_5,14.4 सैषा त्रिपदोक्ता या त्रैलोक्यत्रैविद्यप्राणलक्षणा गायत्र्येतस्मिंश्चतुर्थे तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता । मूर्तामूर्तरसत्वादादित्यस्य । रसापाये हि वस्तु नीरसमप्रतिष्ठितं भवति । यथा këÂhÃdi दग्धसारं तद्वत् । तथा मूर्तामूर्तरसत्वादादित्यस्य । रसापाये हि वस्तु नीरसमप्रतिष्ठितं भवति । यथा këÂhÃdi दग्धसारं तद्वत् । तथा मूर्तामूर्तात्मकं जगत्त्रिपदा गायत्र्यादित्ये प्रतिष्ठिता तद्रसत्वात्सह त्रिभिः पादैः । तद्वै तुरीयं पदं सत्ये प्रतिष्ठितम् । किं पुनस्तत्सत्यमित्युच्यते-चक्षुर्वै सत्यम् । कथं चक्षुः सत्यमित्याह-प्रसिद्धमेतच्चक्षुर्हि वै सत्यम् । कथं प्रसिद्धतेत्याह-तस्माद्यदिदानीमेव द्वौ विवदमानौ विरुद्धं वदमानावेयातामागच्छेयातामहमदर्शं दृष्टवाननस्मीत्यन्य आहाहमश्रौषं त्वया दृष्टं न तथा तद्वस्त्विति तयोर्य एवं ब्रूयादहमद्राक्षमिति तस्मा एव श्रद्दध्याम नपुनर्यो ब्रूयादहमश्रौषमिति । श्रोतुर्मृषा श्रवणमपि संभवति न तु चक्षुषो मृषा दर्शनम् । तस्मान्नाश्रौषमित्युक्तवते श्रद्दध्याम । तस्मात्सत्यप्रतिपत्तिहेतुत्वात्सत्यं चक्षुस्तस्मिन्सत्ये चक्षुषि सह त्रिभिरितरैः पादैस्तुरीयं पदं प्रतिष्ठितमित्यर्थः । उक्तं च स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति । तद्वै तुरीयपदाश्रयं सत्यं बले प्रतिष्ठितम् । किं पुनस्तद्बलमित्याह-प्राणो वै बलं तस्मिन्प्राणे बले प्रतिष्ठितं सत्यम् । तथा चोक्तं सूत्रे तदोतं च प्रोतं चेति । यस्माद्बले सत्यं प्रतिष्ठितं तस्मादाहुर्बलं सत्यादोगीय ओजीय ओजस्तरमित्यर्थः । लोके ऽपि यस्मिन्हि यदाश्रितं भवति तस्मादाश्रितादाश्रयस्य बलवत्तरत्वं प्रसिद्धम् । न हि दुर्बलं बलवतः क्वचिदाश्रयभूतं दृष्टम् । एवमुक्तन्यायेन उ एषा गायत्र्यध्यात्ममध्यात्मे प्राणे प्रतिष्ठिता । सैषा गायत्री प्राणः । अतो गायत्र्यां जगत्प्रतिष्ठितम् । यस्मिन्प्राणे सर्वे देवा एकं भवन्ति । सर्वं वेदाः कर्माणि फलं च सैवं गायत्री प्राणरूपा सती जगत आत्मा । सा हैषा गयांस्तत्रे त्रातवती । के पुनर्गयाः प्राणा वागादयो वै गयाः । शब्दकरमात् । तांस्तत्रे सैषा गायत्री । तत्तत्र यद्यस्माद्गयांस्तत्रे तस्माद्गायत्री नाम । गायत्राणाद्गायत्रीति प्रथिता । स आचार्य उपनीय माणवकमष्टवर्षं यामेवामूं गायत्रीं सावित्रीं सवितृदेवताकामन्वाह पच्छोर्धर्चशः समस्तां च । एषैव सा साक्षात्प्राणो जगत आत्मा माणवकाय समर्पितेहेदानीं व्याख्याता नान्या स आचार्यो यस्मै माणवकायान्वाहानुवक्ति तस्य माणवकस्य गयान्प्राणांस्रायते नरकादिपतनात् ॥4॥ _______________________________________________________________________ START BrhUp 5,14.5 ## __________ BrhUpBh_5,14.5 तामेतां सावित्रीं हैके शाखिनो ऽनुष्टुप्छन्दस्कामन्वाहुरुपनीताय । तदभिप्रायमाह-वागनुष्टुप् । वाक्च शरीरे सरस्वती तामेव हि वाचं सरस्वतीं माणवकायानुब्रूम इत्येतद्वदन्तः । न तथा कुर्यान्न तथा विद्याद्यत्त आहुर्मृषैव तत् । किं तर्हि गायत्रीमेव सावित्रीमनुब्रूयात् । कस्मात् । यस्मात्प्राणो गायत्रीत्युक्तम् । प्राण उक्ते वाक्च सरस्वती चान्ये त प्राणाः सर्वं माणवकाय समर्पितं भवति । किञ्चेदं प्रासङ्गिकमुक्त्वा गायत्रीविदं स्तौति-यदि ह वा अप्येवंविद्बह्विव न हि तस्य सर्वात्मनो बहु नामास्ति किचित्सर्वात्मकत्वाद्विदुषः प्रतिगृह्णाति न हैव तत्प्रतिग्रहजातं गायत्र्या एकञ्चनैकमपि पदं प्रति पर्याप्तम् ॥5॥ _______________________________________________________________________ START BrhUp 5,14.6 ## __________ BrhUpBh_5,14.6 स य इमांस्रीन्स यो गायत्रीविदिमान्भूरादींस्रीन्गो ऽश्वादिधनपूर्णांल्लोकान्प्रतिगृह्णीयात्स प्रतिग्रहो ऽस्या गायत्र्या एतत्प्रथमं पदं यद्व्याख्यातमाप्नुयात्प्रथमपदविज्ञानफलं तेन भुक्तं स्यान्न त्वधिकदोषोत्पादकः स प्रतिग्रहः । अथ पुनर्यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सो ऽस्या एतत्तृतीयं पदमाप्नुयात् । तेन तृतीयपदविज्ञानफलं भुक्तं स्यात् । कल्पयित्वेदमिच्यते । पादत्रयसममपि यदि कश्चित्प्रतिगृह्णीयात्तत्पादत्रयविज्ञानफलस्यैव क्षयकारणं न त्वन्यस्य दोषस्य कर्तृत्वे क्षमम् । न चैवं दाता प्रतिग्रहीता वा । गायत्रीविज्ञानस्तुतये कल्प्यते । दाता प्रतिग्रहीता च यद्यप्येवं संभाव्यते नासौ प्रतिग्रहो ऽपराधक्षमः । कस्माद्यतो ऽभ्यधिकमपि पुरुषार्थविज्ञानमवशिष्टमेव चतुर्थपादविषयं गायत्र्यास्तद्दर्शयति । अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति । यच्चैतन्नैव केनचन केनचिदपि प्रतिग्रहेणाऽप्यं नैव प्राप्यमित्यर्थः । यथा पूर्वोक्तानि त्रीणि पदानि । एतान्यपि नैवाऽप्यानि केनचित्कल्पयित्वैवमुक्तं परमार्थतः कुत उ एतावत्प्रतिगृह्णोयात्त्रैलोक्यादिसमम् । तस्माद्गायत्र्येवंप्रकारोपास्येत्यर्थः ॥6॥ _______________________________________________________________________ START BrhUp 5,14.7 ## __________ BrhUpBh_5,14.7 तस्या उपस्थानं तस्या गायत्र्या उपस्थानमुपेत्य स्थानं नमस्करणमनेन मन्त्रेण । कौऽसौ मन्त्र इत्याह-हे गायत्र्यसि भवसि त्रैलोक्यपादेनैकपदी त्रयीविद्यारूपेण द्वितीयेन द्विपदी । प्राणादिना तृतीयेन त्रिपद्यसि । चतुर्थेन तुरीयेण चतुष्पद्यसि । एवं चतुर्भिः पादैरुपासकैः पद्यसे ज्ञायसे ऽतः परं परेण निरुपाधिकेन स्वेनाऽत्मनापदसि । अविद्यमानं पदं यस्यास्तव येन पद्यसे सा त्वमपदसि यस्मान्नहि पद्यसे नेति नेत्यात्मत्वात् । अतो व्यवहारविषयाय नमभ्ते तुरीयाय दर्शताय पदाय पोरदसे । असौ शत्रुः पाप्मा त्वत्प्राप्तिविघ्नकरो ऽदस्तदात्मनः कार्यं यत्त्वत्प्राप्तिविघ्नकर्तृत्वं मा प्रापन्मैव प्राप्नोतु । इतिशब्दो मन्त्रपरिसमाप्त्यर्थः । यं द्विष्याद्यं प्रति द्वेषं कुर्यात्स्वयं विद्वांस्तं प्रत्यनेनोपस्थानमसौ शत्रुरमुकनामेति नाम गृह्णीयादस्मै यज्ञदत्तायाभिप्रेतः कामो मा समृद्धि समृद्धिं मा प्राप्नोत्विति वोपतिष्ठते । न हैवास्मै देवदत्ताय स कामः समृध्यते । कस्मै । यस्मा एवमुपतिष्ठते । अहमदो देवदत्ताभिप्रेतं प्रापमिति वोपतिष्ठते । असावदो मा प्रापदित्यादित्रयाणां मन्त्रपदानां यथाकामं विकल्पः ॥7॥ _______________________________________________________________________ START BrhUp 5,14.8 ## __________ BrhUpBh_5,14.8 गायत्र्या मुखविधानायार्थवाद उच्यते-एतद्ध किल वै स्मर्यते । तत्तत्र गायत्रीविज्ञानविषये जनको वैदेहो बुडिलो नामतो ऽश्वतराश्वस्यापत्यमाश्वतराश्विस्तं किलोक्तवान् । यन्नु इति वितर्के हो अहो इत्येतत्तद्यत्त्वं गायत्रीविद्ब्रूथा गायत्रीविदस्मीति यदब्रूथाः किमिदं तस्य वचसो ऽननुरूपम् । अथ कथं यदि गायत्रीवित्प्रतिग्रहदोषेण हस्तोभूतो वहसीति । स प्रत्याह राज्ञा स्मारितो मुखं गायत्र्या हि यस्मादस्या हे सम्राण्न vidäcakÃra न विज्ञातवानस्मीति होवाच । एकाह्गविकलत्वाद्गायत्रीविज्ञानं ममाफलं जातम् । शृणु तर्हि तस्या गायत्र्या अग्निरेव मुखम् । यदि ह वा अपि बह्विवेन्धनमग्नावभ्यादधति लौकिकाः सर्वमेव तत्संदहत्येवेन्धनमग्निरेवं हैवैवंविद्गायत्र्या अग्निर्मुखमित्येवं वेत्तीत्येवंवित्स्यात्स्वयं गायत्र्यात्माग्निमुखः सन् । यद्यपि बह्विव पापं कुरुते प्रतिग्रहादिदोषं तत्सर्वं पापजातं संप्साय भक्षयित्वा शुद्धो ऽग्निवत्पूतश्च तस्मात्प्रतिग्रहदोषाद्गायत्र्यात्माजरो ऽमृतश्च संभवति ॥8॥ ## _______________________________________________________________________ START BrhUp 5,15.1 ## __________ BrhUpBh_5,15.1 यो ज्ञानकर्मसमुच्चयकारी सो ऽन्तकाल आदित्यं प्रार्थयति । अस्ति च प्रसङ्गो गायत्र्यास्तुरीयः पादो हि सः । तदुपस्थानं प्रकृतमतः स एव प्रार्थ्यते । हिरण्यमयेन ज्योतिर्मयेन पात्रेण यथा पात्रेणेष्टं वस्त्वपिधीयत एवमिदं सत्याख्यं ब्रह्म ज्योतिर्मयेन मण्डलेनापिहितमिवासमाहितचेतसामदृश्यत्वात्तदुच्यते । सत्यस्यापिहितं मुखं मुख्यं स्वरूपं तदपिधानं पात्रमपिधानमिव दर्शनप्रतिबन्धकारणं तत्त्वं हे पूषञ्जगतः पोषणत्पूषा सवितापावृण्वपावृतं कुरु दर्शनप्रतिबन्धकारणमपनयेत्यर्थः । सत्यधर्माय सत्यं धर्मो ऽस्य मम सो ऽहं सत्यधर्मा तस्मै त्वदात्मभूतायेत्यर्थः । दृष्टये दर्शनाय । पूषन्नित्यादीनि नामान्यामन्त्रणार्थनि सवितुः । एकर्ष एकश्चासावृषिश्चैकर्षिर्दर्शनादृषिः । स हि सर्वस्य जगत आत्मा चक्षुश्च सन्सर्वं पश्यत्येको वा gacchatÅtyekar«i÷"सूर्य एकाकी carati"iti मन्त्रवर्णात् । यम सर्वं हि जगतः संयमनं त्वत्कृतम् । सूर्य सुष्ठु वीरयते रसान्रश्मीन्प्राणान्धियो वा जगत इति । प्राजापत्य प्रजापतेरीश्वरस्यापत्यं हिरण्यगर्भस्य वा हे प्राजापत्य व्यूह विगमय रश्मीन् । समूह संक्षिपाऽत्मनस्तेजो येनाहं शक्नुयां त्वत्स्वरूपमञ्जसा द्रष्टम् । विद्योतन इव रूपाणामत उपसंहर तेजः । यत्ते तव रूपं सर्वकल्याणानामतिशयेन कल्याणं कल्याणतमं तत्ते पश्यामि । पश्यामो वयं वचनव्यत्ययेन । यो ऽसौ भूर्भुवःस्वर्व्याहृत्यवयवः पुरुषः पुरुषाकृतित्वात्पुरुषः सो ऽहमस्मि भवामि । अहरमिति चोपनिषद उक्तत्वादादित्यचाक्षुषयोस्तदेवेदं परामृश्यते सो ऽहमस्म्यमृतमिति संबन्धः । ममामृतस्य सत्यस्य शरीरपाते शरीरस्थो यः प्राणो वायुः सो ऽनिलं बाह्यं वायुमेव प्रतिगच्छतु । तथान्या देवताः स्वां स्वां प्रकृतिं गच्छन्तु । अथेदमपि भस्मान्तं सत्पृथिवीं यातु शरीरम् । अथेदानीमात्मनः संकल्पभूतां मनसि व्यवस्थितामग्निदेवतां प्रार्थयते-ओं क्रतो । ओंमिति क्रतो इति च संबोधनार्थवेव । ओङ्कारप्रतीकत्वादोम् । मनोमयत्वाच्च क्रतुः । हे ओं हे क्रतो स्मर स्मर्तव्यमन्तकाले हि त्वत्स्मरणवशादिष्टा गतिः प्राप्यते ऽतः प्रार्थ्यते यन्मया कृतं तत्स्मर पुनरुक्तिरादरार्था । किञ्च हे ऽग्ने नय प्रापय सुपथा शोभनेन मार्गेण राये धनाय कर्मफलप्राप्तय इत्यर्थः । न दक्षिणेन कृष्णेन पुनरावृत्तियुक्तेन किं तर्हि शुक्लेनैव सुपथास्मान्विश्वानि सर्वाणि हे देव वयुनानि प्रज्ञानानि सर्वप्राणिनां विद्वान् । किञ्च युयोध्यपनय वियोजयास्मदस्मत्तो जुहुराणं कुटिलमेनः पापं पापजातं सर्वम् । तेन पापेन वियुक्ता वयमेष्याम उत्तरेण पथा त्वत्प्रसादात् । किन्तु वयं तुभ्यं परिचर्यां कर्तुं न शक्नुमो भूयिष्ठां बहुतमां ते तुभ्यं नमौक्तिं नमस्कारवचनं विधेम नमस्कारोक्त्या परिचरेमेत्यर्थः । अन्यत्कर्तुमशक्ताः सन्त इति ॥1 ॥ ॥ इति श्रीमद्बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य पञ्चदशं ब्राह्मणम् ॥15 ॥ ॥ #< इति बृहदारण्यकोपनिषदि पञ्चमोध्यायः ॥5//>#