Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension
with the commentary ascribed to Samkara


ADHYAYA 4


Input by members of the Sansknet project
(formerly: www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

The mula text has been checked against the ed. by V.P. Limaye and R.D. Vadekar
(Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version
available on TITUS. In cases of divergence, preference has usually been given
to the printed edition.

The text of the commentary is not proofread!


REFERENCE SYSTEM:
BrhUp_n,n.n = mula text
BrhUPBh_n,n.n = Samkara's Bhasya




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







janako ha vaideha āsāñcakre /
asya sambandhaḥ- śarīrādyānaṣṭau puruṣānniruhya, pratyuhya punarhṛdaye, digbhedanena ca punaḥ pañcadhā vyāhya, hṛdaye pratyūhya, hṛdayaṃ śarīraṃ ca punaranyonyapratiṣṭhaṃ prāṇādipaḍhtavṛtyātmake samānākhye jagadātmanu sūtra upasaṃhṛtya, jagadātmani sūtra upasaṃhṛtya, jagadātmānaṃśarīrahṛdayasūtrāvasthamatikrāntavān ya aupaniṣadaḥ puruṣo neti netīti vyapadiṣṭaḥ, sa sākṣāñcopādānakāraṇasvarūpeṇa ca nirdiṣṭaḥ 'vijñānamānandam' iti /
tasyaiva vāgādidevatādvāreṇa punaradhigamaḥ kartavya ityadhigamanopāyāntarārtho 'yamārambho brāhmaṇadvayasya /
ākhyāyikā tvācārapradarśanārthā-



_______________________________________________________________________

START BrhUp 4,1.1

janako ha vaideha āsāṃ cakre |
atha ha yājñavalkya āvavrāja |
taṃ hovāca -- yājñavalkya kim artham acārīḥ paśūn icchan aṇvantānīti |
ubhayam eva saṃrāḍ iti hovāca || BrhUp_4,1.1 ||


__________



BrhUpBh_4,1.1 janako ha vaideha āsāñcakre āsanaṃ kṛtavānāsthāyikāṃ dattavānityarthaḥ, darśanakāmebhyo rājñaḥ /
atha ha tasminnavasare yājñavalkyaḥ āvavrāja-āgatavānātmano yogakṣemārtham, rājño vā vivadiṣāṃ dṛṣṭvānugrahārtham /
tamāgataṃ yajñavalkyaṃ yathāvat pūjāṃ kṛtvovāca hoktavāñjanakaḥ he yājñavalkya kimartham acārīḥ-āgato 'si? kiṃ paśūnicchan punarapi, āhosvidaṇvantān sūkṣmāntān sūkṣmavastunirṇayāntān praśnān mattaḥ śrotumicchanniti /
ubhayameva paśūn praśnāṃśca he samrāṭ-samrāḍiti vājapeyayājino liṅgam ; yaśca ājñayā rājyaṃ praśāsti, samrāṭ ; tasyā mantraṇaṃ he samrāḍiti ; samastasya vā bhāratasya varṣasya rājā //4,1.1//



_______________________________________________________________________

START BrhUp 4,1.2

yat te kaścid abravīt tac chṛṇavāmeti |
abravīn me jitvā śailiniḥ -- vāg vai brahmeti |
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tac chailinir abravīd vāg vai brahmeti |
avadato hi kiṃ syād iti |
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
na me 'bravīd iti |
ekapād vā etat samrāḍ iti |
sa vai no brūhi yājñavalkya |
vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta |
kā prajñatā yājñavalkya |
vāg eva samrāḍ iti hovāca |
vācā vai samrāḍ bandhuḥ prajñāyate |
ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante |
vāg vai samrāṭ paramaṃ brahma |
nainaṃ vāg jahāti |
sarvāṇy enaṃ bhūtāny abhikṣaranti |
devo bhūtvā devān apyeti |
ya evaṃ vidvān etad upāste |
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || BrhUp_4,1.2 ||


__________



BrhUpBh_4,1.2 kintu yatte tubhyaṃ kaścidabravīdācāryo 'nekācāryo 'nekācāryasevī hi bhavāṃstacchṛṇavāmeti /
itara āha - abravadīduktavānme mamā'cāryo jitvā nāmataḥ śilinasyāpatyaṃ śailinirvāgvai brahmeti vāgdevatā brahmeti /
āhetapo yathā mātṛmānmātā yasya vidyate putrasya samyaganuśāstryanuśāsanakartrī sa mātṛmān /
ata ūrdhvaṃ pitā yasyānuśāstā sa pitṛmān /
upanayanādūrdhvamā samāvartanādācāryo yasyānuśāstā sa ācāryavān /
evaṃ śuddhitrayahetusaṃyuktaḥ sa sādhādācāryaḥ svayaṃ na kadācidapu prāmāṇādvyabhicarati sa yathā brūyācchiṣyāya tathāsau jitvā śailiniruktavānvāgvai brahmeti /
avadato hi kiṃ syāditi /
na hi mūkasyehārthamamutrārthaṃ vā kiñcana syāt /
kintvabravīduktavāste tubhyaṃ tasya brahmaṇa āyatanaṃ pratiṣṭhāṃ ca /
āyatanaṃ nāma śarīram /
pratiṣṭhā triṣvapi kāleṣu ya āśrayaḥ /
āhetaro na me 'bravīditi /
itara āha-yadyevamekapādvā etadekaḥ pādo yasya brahmaṇastadidamekapādbrahma tribhiḥ pādaiḥ śūnyamupāsyamānamapi na phalāya bhavatītyarthaḥ /
yadyevaṃ sa tvaṃ vidvānsanno 'smabhyaṃ brūhi he yājñavalkyeti /
sa cā'ha-vāgevā'yatanaṃ vāgdevasya brahmaṇo vāgeva karaṇamāyatanaṃ śarīramākāśo 'vyākṛtākhyaḥ pratiṣṭhotpattisthitilayakāleṣu /
prajñetyenadupāsīta prajñetīyamupaniṣadbrahmaṇaścaturthaḥ pādaḥ prajñeti kṛtvainadbrahmopāsīta /
kā prajñatā yājñavalkya ki svayameva prajñota prajñānimittam /
yathā'yatanapratiṣṭhe brahmaṇo vyatirikte tadvatkim /
na, katha tarhi, vāgeva samrāḍiti hovāca vāgeva prajñeti hovācoktavānna vyatiriktā prajñāti /
kathaṃ punarvāgeva prajñeti, ucyate-vācā vai samrāḍbandhuḥ prajñāyate 'smākaṃ bandhurityukte prajñāyakate bandhustathargvaidādi /
iṣṭaṃ yāganimitta dharmajātaṃ hutaṃ homanimittaṃ ca /
āśitamannadānimittaṃ pāyitaṃ pānadānanimittamayaṃ ca loka idaṃ ca janma paraśca lokaḥ pratipattavyaṃ ca janma sarvāṇi ca bhūtāni vācaiva samrāṭprajñāyante 'to vāgvaisamrāṭparamaṃ brahma nānaṃ yathoktabrahmavidaṃ vāgjahāti /
sarvāṇyenaṃ bhūtānyabhikṣaranti balidānādibhiriha /
devo bhūtvā punaḥ śarīrapātottarakālaṃ devānapyetyapigacchati ya evaṃ vidvānetadupāste vidyāniṣkriyārthaṃ hastitulya ṛṣabho hastyṛṣabho yasmingosahasretaddhastṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
sa hovāca yājñavalkyaḥ /
ananuśiṣya śiṣyaṃ kṛtārthamakṛtvā śiṣyāddhanaṃ na hareteti me mama pitāmanyata mamāpyayamevābhiprāyaḥ //4,1.2//



_______________________________________________________________________

START BrhUp 4,1.3

yad eva te kaścid abravīt tac chṛṇavāmeti |
abravīn ma udaṅkaḥ śaulbāyanaḥ |
prāṇo vai brahmeti |
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tac chaulbāyano 'bravīt prāṇo vai brahmeti |
aprāṇato hi kiṃ syād iti |
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
na me 'bravīd iti |
ekapād vā etat samrāḍ iti |
sa vai no brūhi yājñavalkya |
prāṇa evāyatanam ākāśaḥ pratiṣṭhā |
priyam ity enad upāsīta |
kā priyatā yājñavalkya |
prāṇa eva samrāḍ iti hovāca |
prāṇasya vai samrāṭ kāmāyāyājyaṃ yājayati |
apratigṛhyasya pratigṛhṇāti |
api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya |
prāṇo vai samrāṭ paramaṃ brahma |
nainaṃ prāṇo jahāti |
sarvāṇy enaṃ bhūtāny abhikṣaranti |
devo bhūtvā devān apyeti |
ya evaṃ vidvān etad upāste |
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehah |
sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || BrhUp_4,1.3 ||

__________



BrhUpBh_4,1.3 yadeva te kaścidabravīdudaṅko nāmataḥ śulbasyāpatyaṃ śaulbasyāpatyaṃ śaulbāyano 'bravītprāṇo vai brahmeti prāṇo vāyurdevatā pūrvavat /
prāṇa evā'yanamākāśaḥ pratiṣṭhopaniṣatpriyamityenadupāsīta /
kathaṃ punaḥ priyatvaṃ, prāṇasya vai he samrāṭkāmāya prāṇasyārthāyāyājyaṃ yājayati patitādikamapyapratigṛhyasyāpyugrādeḥ pratigṛhṇātyapi tatra tasyāṃ diśi vadhanimittamāśaṅkaṃ vadhāśaṅketyartho yāṃ diśameti taskarādyākīrṇāṃ ca tasyāṃ diśi ba dhāśahkā taccaitatsarvaṃ prāṇasya priyatve bhavati prāṇasyaiva samrāṭkāmāya /
tasmātprāṇo vai samrāṭparamaṃ brahma nainaṃ prāṇo jahāti /
samānamanyat //4,1.3//



_______________________________________________________________________

START BrhUp 4,1.4

yad eva te kaścid abravīt tac chṛṇavāmeti |
abravīn me barkur vārṣṇaḥ |
cakṣur vai brahmeti |
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad vārṣṇo 'bravīc cakṣur vai brahmeti |
apaśyato hi kiṃ syād iti |
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
na me 'bravīd iti |
ekapād vā etat samrāḍ iti |
sa vai no brūhi yājñavalkya |
cakṣur evāyatanam ākāśaḥ pratiṣṭhā |
satyam ity etad upāsīta |
kā satyatā yājñavalkya |
cakṣur eva samrāḍ iti hovāca |
cakṣuṣā vai samrāṭ paśyantam āhur adrākṣīr iti |
sa āhādrākṣam iti tat satyaṃ bhavati |
cakṣur vai samrāṭ paramaṃ brahma |
nainam cakṣur jahāti |
sarvāṇy enaṃ bhūtāny abhikṣaranti |
devo bhūtvā devān apyeti |
ya evaṃ vidvān etad upāste |
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || BrhUp_4,1.4 ||

__________



BrhUpBh_4,1.4 yadeva te kaścidbarkuriti nāmato vṛṣṇasyāpatyaṃ vārṣṇaścakṣurvai brahmetyādityo devatā cakṣuṣyupaniṣatsatyam /
yasmācchrotreṇa śrutamanṛtamapi syānna tu cakṣuṣā dṛṣṭam /
tasmādvai samrāṭpaśyantamāhuradrākṣīstvaṃ hastinamiti sa cedadrākṣamityāhatatsatyameva bhavati /
yastvanyau brūyadahamaśrauṣamiti /
tadvyabhicarati /
yattu cakṣuṣā dṛṣṭaṃ tadavyabhicāritvātsatyameva bhavati //4,1.4//



_______________________________________________________________________

START BrhUp 4,1.5

yad eva te kaścid abravīt tac chṛṇavāmeti |
abravīn me gardabhīvipīto bhāradvājaḥ |
śrotraṃ vai brahmeti |
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad bhāradvājo 'bravīc chrotraṃ vai brahmeti |
aśṛṇvato hi kiṃ syād iti |
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
na me 'bravīd iti |
ekapād vā etat samrāḍ iti |
sa vai no brūhi yājñavalkya |
śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta |
kānantatā yājñavalkya |
diśa eva samrāḍ iti hovāca |
tasmād vai samrāḍ api yāṃ kāñca diśaṃ gacchati naivāsyā antaṃ gacchati |
anantā hi diśaḥ |
diśo vai samrāṭ śrotram |
śrotraṃ vai samrāṭ paramaṃ brahma |
nainaṃ śrotraṃ jahāti |
sarvāṇy enaṃ bhūtāny abhikṣaranti |
devo bhūtvā devān apyeti |
ya evaṃ vidvān etad upāste |
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || BrhUp_4,1.5 ||


__________



BrhUpBh_4,1.5 yadeva te gardabhīvipīta iti nāmato bhāradvājo gotrataḥ śrotraṃ vai brahmeti /
śrotre digdevatānanta ityenadupāsīta /
kānantatā śrotrasya /
diśa eva śrotrasyā'nantyaṃ yasmāttasmādvai samrāṭprācīmudīcāṃ vā yāṃ kāñcidapi diśaṃ gacchati naivāsyā antaṅgacchati kañcidapu /
ato 'nantā hi diśaḥ /
diśo vai samrāṭśrotram /
tasmāddigānantyameva śrotrasyā /
ṣa'nantyam //4,1.5//



_______________________________________________________________________

START BrhUp 4,1.6

yad eva te kaścid abravīt tac chṛṇavāmeti |
abravīn me satyakāmo jābālaḥ -- mano vai brahmeti |
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā taj jābālo 'bravīn mano vai brahmeti |
amanaso hi kiṃ syād iti |
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
na me 'bravīd iti |
ekapād vā etat samrāḍ iti |
sa vai no brūhi yājñāvalkya |
mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta |
kānandatā yājñavalkya |
mana eva samrāḍ iti hovāca manasā vai samrāṭ striyam abhi hāryati tasyāṃ pratirūpaḥ putro jāyate |
sa ānandaḥ |
mano vai samrāṭ paramaṃ brahma |
nainaṃ mano jahāti |
sarvāṇy enaṃ bhūtāny abhikṣaranti |
devo bhūtvā devān apyeti |
ya evaṃ vidvān etad upāste |
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || BrhUp_4,1.6 ||


__________



BrhUpBh_4,1.6 satyakāma iti nāmato jabālāyā apatyaṃ jābālaḥ /
candramā manasi devatā /
ānanda ityupaniṣati /
yasmānmana evā'nandastasmānmanasā vai samrāṭastriyamabhikāmayamāno 'bhihāryate prārthayata ityarthaḥ /
tasmādyāṃ striyamabhikāmayamāno 'bhihāryate tasyāṃ pratirūpo 'nurūpaḥ putro jāyate sa ānandahetuḥ sa yena manasā nirvartyate tanmana ānandaḥ //4,1.6//



_______________________________________________________________________

START BrhUp 4,1.7

yad eva te kaścid abravīt tac chṛṇavāmeti |
abravīn me vidagdhaḥ śākalyaḥ |
hṛdayaṃ vai brahmeti |
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tac chākalyo 'bravīd dhṛdayaṃ vai brahmeti |
ahṛdayasya hi kiṃ syād iti |
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
na me 'bravīd iti |
ekapād vā etat samrāḍ iti |
sa vai no brūhi yājñavalkya |
hṛdayam evāyatanam ākāśaḥ pratiṣṭhā |
sthitir ity enad upāsīta |
kā sthititā yājñavalkya |
hṛdayam eva samrāḍ iti hovāca |
hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānām āyatanam |
hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānāṃ pratiṣṭhā |
hṛdaye hy eva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni bhavanti |
hṛdayaṃ vai samrāṭ paramaṃ brahma |
nainaṃ hṛdayaṃ jahāti |
sarvāṇy enaṃ bhūtāny abhikṣaranti |
devo bhūtvā devān apyeti |
ya evaṃ vidvān etad upāste |
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || BrhUp_4,1.7 ||


__________



BrhUpBh_4,1.7 vidagdhaḥ śākalyo hṛdayaṃ vai brahmeti /
hṛdayaṃ vai samrāṭsarveṣāṃ bhūtānāmāyatanam /
nāmarūpakarmātmakāni hi bhūtāni hṛdayāśrayāṇītyavocāma śākalyabāhmaṇe hṛdayapratiṣṭhānu ceti /
tasmādvadhṛtaye hyeva samrāṭsravāṇi bhūtāni pratiṣṭhitāni bhavanti /
tasmāddhṛdayaṃ sthitirityupāsīta hṛdaye ca prajāpatirdevatā //4,1.7//

iti bṛhadāraṇyakopaniṣadbhāṣye caturthādhyāyasya prathamaṃ brāhmaṇam //1//

atha caturthādhyāyasya dvitīyaṃ brāhmaṇam



_______________________________________________________________________

START BrhUp 4,2.1

janako ha vaidehaḥ kūrcād upāvasarpann uvāca -- namas te 'stu yājñavalkya |
anu mā śādhīti |
sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi |
evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti |
nāhaṃ tad bhagavan veda yatra gamiṣyāmīti |
atha vai te 'haṃ tad vakṣyāmi yatra gamiṣyasīti |
bravītu bhagavān iti || BrhUp_4,2.1 ||


__________



BrhUpBh_4,2.1 janako ha vaidehaḥ /
yasmātsaviśeṣaṇāni sarvāṇi brahmāṇi jānāti yājñavalkyastasmādācāryakatvaṃ hitvā janakaḥ kūrcādāsanaviśeṣādutthāyopa samīpamavasarpanyādayornipatannityarthaḥ /
uvācoktavānnamaste tubhyamastu he yājñavalkyānu mā śādhyanuśādhi māmityarthaḥ /
itiśabdo vākyaparisamāptyarthaḥ /
sa hovāca yājñavalkyo yathā vai loke he samrāḍmahāntaṃ dīrghamadhvānameṣyangamiṣyanrathaṃ vā sothalena gamiṣyannāvaṃ vā jalena gamiṣyansamādadīta /
evamevaitāni brahmāṇyetābhirupaniṣadbhiryuktānyupāsīnaḥ samāhitatmāsyatyantametābhirupaniṣadbhiḥ saṃyuktātmāsi na kevalamupaniṣatsamāhita evaṃ vṛndārakaḥ pūjyaścā'ḍhyaśceśvaro na daridra ityarthaḥ /
adhītavedo 'dhīto vedo yena sa tvamadhītaveda uktāścopaniṣada ācāryaistubhyaṃ sa tvamuktopaniṣatka evaṃ sarvavibhūtatisaṃpanno 'pi sanbhayayamadhyaścha eva paramātjñānena vinākṛtārtha evatāvadityarthaḥ /
yāvatparaṃ brahma na vetsi /
ito 'smāddehādimucyamāna etābhirtorathasthānīyābhiḥ samāhitaḥ kva kasmingamiṣyasi kiṃ vastu prāpsyasīti /
nāhaṃ tadvastu bhagavanpūjāvanveda jāne yatra gamiṣyāmīti /
atha yadyevaṃ na jānīṣe yatra gataḥ kṛtārthaḥ syā ahaṃ vai tubhyaṃ tadvakṣyāmi yatra gamiṣyasīti /
bravītu bhagavāniti, yadi prasanno māṃ prati /
śṛṇu //4,2.1//



_______________________________________________________________________

START BrhUp 4,2.2

indho ha vai nāmaiṣa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ |
taṃ vā etam indhaṃ santam indra ity ācakṣate parokṣeṇaiva |
parokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ || BrhUp_4,2.2 ||


__________



BrhUpBh_4,2.2 indho ha vai nāma /
indha ityevaṃnāmā /
yaścakṣurvai brahmeti purokta ādityāntaragta puruṣaḥ sa eṣa yo 'yaṃ dakṣiṇe 'kṣannakṣaṇi viśeṣeṇa vyavasthitaḥ /
sa ca satyanāmā /
taṃ vā etaṃ puruṣaṃ dīptiguṇatvātpratyakṣaṃ nāmāsyendha iti tamindhaṃ santamindra ityācakṣateparokṣeṇa /
yasmātparokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ pratyakṣanāmagrahaṇaṃ dviṣanti /
eṣa tvaṃ vaiśvānaramātmānaṃ saṃpanno 'si //4,2.2//



_______________________________________________________________________
START BrhUp 4,2.3

athaitad vāme 'kṣaṇi puruṣarūpam eṣāsya patnī virāṭ |
tayor eṣa saṃstāvo ya eṣo 'ntar hṛdaya ākāśaḥ |
athainayor etad annaṃ ya eṣo 'ntar hṛdaye lohitapiṇḍaḥ |
athainayor etat prāvaraṇaṃ yad etad antar hṛdaye jālakam iva |
athainayor eṣā sṛtiḥ saṃcaraṇī yaiṣā hṛdayād ūrdhvā nāḍy uccarati |
yathā keśaḥ sahasradhā bhinna evam asyaitā hitā nāma nāḍyo 'ntar hṛdaye pratiṣṭhitā bhavanti |
etābhir vā etad āsravad āsravati |
tasmād eṣa praviviktāhāratara iva bhavaty asmāc chārīrād ātmanaḥ || BrhUp_4,2.3 ||


__________



BrhUpBh_4,2.3 athaitadvāme 'kṣaṇi puruṣarūpameṣāsya patnī yaṃ tvaṃ vaiśvānaramātmānaṃ saṃpanno 'si tasyāsyendrasya bhokturbhogyaiṣā patnī virāḍannaṃ bhogyatvādeva tadetadannaṃ cāttā caikaṃ mithunaṃ svapne /
ko 'sau /
ya eṣo 'ntarahṛdaya ākāśo 'ntarhṛdaye hṛdayasya māṃsapiṇḍasya madhye /
athainayoretadvakṣyamāṇamannaṃ bhojyaṃ sthitihetuḥ /
kiṃ tat /
ya eṣe 'ntarhṛdaye lohitapiṇḍo lohita eva piṇḍākārāpannā lohitapiṇḍaḥ /
annaṃ jagdhaṃ dvedhā pariṇamate yatsthūlaṃ tadadho gacchati /
yadanyattatpunarāgninā pacyamānaṃ dvedhā pariṇamate /
yo madhyamo rasaḥ sa lohitādakrameṇa pāñcabhautikaṃ piṇḍaṃ śarīramupacinoti /
yo 'ṇiṣṭho rasaḥ sa eṣa lohitapiṇḍa indrasya liṅgātmano hṛdaye mithunībhūtasya /
yaṃ taijasamācakṣate sa tayorindrendrāṇyorhṛdaye mithunībhūtayoḥ sūkṣmāsu nāḍīṣvanupraviṣṭaḥ sthitiheturbhavati /
tadetaducyate 'thainayoretadannamityādi /
kiñcānyat /
athainayoretatpravāraṇam /
bhuktavatoḥ svapatośca prāvaraṇaṃ bhavati loke tatsāmānyaṃ hi kalpayati śrutiḥ /
ki tadiha prāvaraṇam /
yadetadantarhṛdaye jālakamivānekanāḍīchidrabahulatvājjālakamiva /
athainayoreṣā sṛtirmārgaḥ saṃcanarato 'nayeti saṃcaraṇī svapnajjāgaritadeśāgamanamārgaḥ /
kā sā sṛtiḥ /
yaiṣā hṛdayādahṛdayadeśādūrdhvābhimukhī satyuccarati nāḍī /
tasyāḥ parimāṇamidamucyate /
yathā loke keśaḥ sahasradhā bhinno 'tyantasūkṣmo bhavatyevaṃ sūkṣmā asya dehasya saṃbandhinyo hitā nāma hitā ityevaṃ khyātā nāḍyāstāścāntarhṛdaye māsaṃpiṇḍe pritiṣṭhitā bhavanti hṛdayādviprarūḍhāstāḥ sarvatra kadambakesapavadetābhirnāḍobhiratyantasūkṣmābhiretadannamāsravadgacchadāsravati gacchati /
tadetaddevatāśarīramanenānnena dāmabhūtenopacīyamānaṃ tiṣṭhati /
tasmādyasmātsthūlenānnenopacitaḥ piṇḍa idaṃ tu devatāśarīraṃ liṅgaṃ sūkṣmeṇānnenopacitaṃ tiṣṭhati /
piṇḍopacayakaramapyannaṃ praviviktameva mūtrapurīṣādisthūlamapekṣya liṅgasthitikaraṃ tvannaṃ tato 'pisākṣmataram /
ataḥ praviviktāhāraḥ piṇḍaḥ /
tasmātpraviviktāhārādapi praviviktāhāratara eṣa liṅgātmevaiva bhavatyasmāccharīrācchārīrameva śārīraṃ tasmācchārīrāt /
ātmano vaiśvānarāttaijasaḥ sūkṣmānnopacito bhavati //4,2.3//



_______________________________________________________________________

START BrhUp 4,2.4

tasya prācī dik prāñcaḥ prāṇāḥ |
dakṣiṇā dig dakṣiṇe prāṇāḥ |
pratīcī dik pratyañcaḥ prāṇāḥ |
udīcī dig udañcaḥ prāṇāḥ |
ūrdhvā dig ūrdhvāḥ prāṇāḥ |
avācī dig avāñcaḥ prāṇāḥ |
sarvā diśaḥ sarve prāṇāḥ |
sa eṣa neti nety ātmā |
agṛhyo na hi gṛhyate |
aśīryo na hi śīryate |
asaṅgo na hi sajyate |
asito na vyathate |
na riṣyati |
abhayaṃ vai janaka prāpto 'sīti hovāca yājñavalkyaḥ |
sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase |
namas te 'stu |
ime videhā ayam aham asmīti || BrhUp_4,2.4 ||


__________



BrhUpBh_4,2.4 sa eṣa hṛdayabhūtastaijasaḥ sūkṣmabhūtena prāṇena vidhriyamāṇaḥ prāṇa eva bhavati /
tasyāsya viduṣaḥ krameṇa vaiśvānarāttaijasaṃ prāptasya hṛdayātmānamāpannasya hṛdayātmanaśca prāṇātmānamāpannasya prācī dikprāñcaḥ prāggatāḥ prāṇāḥ.tathā dakṣiṇā digdakṣiṇe prāṇāḥ /
sarvā diśaḥ sarve prāṇāḥ /
evaṃ vidvānkreṇa sarvātmakaṃ prāṇamātmatvenopagato bhavati /
taṃ sarvātmānaṃ pratyagātmanyupasaṃhṛtya draṣṭurhi draṣṭubhāvaṃ neti netītyātmānaṃ turīyaṃ pratipadyate /
yameṣa vidvānanena krameṇa pratipadyate sa eṣa neti netyātmetyādi na riṣyatītyantaṃ vyākhyātametat /
abhayaṃ vai janmamaraṇādinimittabhayaśūnyaṃ he janaka prāpto 'sīti haivaṃ kilovācoktavānyājñavalkyaḥ /
tadetaduktamatha vai te 'haṃ tadvakṣyāmi yatra gamiṣyasīti /
sa hovāca janako vaideho 'bhayameva tvā tvāmapi gacchatādgacchatu yastvaṃ no 'smānhe yājñavalkya bhagavānpūjāvannabhayaṃ brahma vedayase jñāpayasi prāpitavānupādhikṛtājñānavyavadhānāpanayanenetyarthaḥ /
kimanyadahaṃ vidyāniṣkriyārthaṃ prayacchāmi sākṣādātmānameva dattavate /
ato namaste 'stvime videhāstava yatheṣṭaṃ bhujyantāmayaṃ cāhamasmi dāsabhāve sthito yatheṣṭaṃ māṃ rājyaṃ ca pracatipadyasvetyarthaḥ //4,2.4//

iti bṛhadāraṇyakopaniṣadi caturthādhyāyasya dvitīyaṃ brāhmaṇam //2//



atha caturthādhyāyasya tṛtīyaṃ brāhmaṇam //



_______________________________________________________________________

START BrhUp 4,3.1

janakaṃ ha vaidehaṃ yājñavalkyo jagāma |
sam enena vadiṣya iti |
atha ha yaj janakaś ca vaideho yājñavalkyaś cāgnihotre samūdāte |
tasmai ha yājñavalkyo varaṃ dadau |
sa ha kāmapraśnam eva vavre |
taṃ hāsmai dadau |
taṃ ha samrāḍ eva pūrvaḥ papraccha || BrhUp_4,3.1 ||


__________



BrhUpBh_4,3.1 janakaṃ ha vaidehaṃ yājñavalkyo jagāmetyasyābhisaṃbandhaḥ /
vijñānamaya ātmā sākṣādaparokṣādbrahma sarvāntaraḥ para eva /
"nānyo 'to 'sti draṣṭā nānyadato 'sti draṣṭi"tyādiśrutibhyaḥ /
sa eṣa iha praviṣṭo vadanādiliṅgo 'sti vyatirikta iti madhukāṇḍe 'jātaśatrusaṃvāde prāṇādikartṛtvabhoktṛtvapratyākhyānenādhigato 'pi satpunaḥ prāṇanādiliṅgamupanyasyauṣastapraśne prāṇanādiliṅgo yaḥ sāmānyenādhigataḥ prāṇena prāṇitītyādinā dṛṣṭerdraṣṭetyādināluptaśaktisvabhāvo 'dhigataḥ /
tasya ca paropādhinimittaḥ saṃsāro yathā rajjūṣaraśuktikāgaganādiṣu sarpedakarajamalinatvādi parādhyāropaṇanimittameva na svatastathā nirupādhiko nirupākhyo neti netīti vyapadeśyaḥ sākṣādaparokṣātsarvāntara ātmā brahmākṣaramantaryāmī praśastaupaniṣadaḥ puruṣo vijñānamānandaṃ brahmetyadhigatam /
tadeva punarindhasajñaḥ praviviktāhārastato 'ntarhṛdaye liṅgātmā praviviktāhāratarastataḥ pareṇa jagadātmā prāṇopādhistato 'pi pravilāpya jagadātmānamupādhibhūtaṃ rajjvādāviva sarpādikaṃ vidyayā sa eṣa neti netīti sākṣātsarvāntaraṃ brahmādhigatam /
evamabhayaṃ pariprāpito janako yājñavalkyenā'gamataḥ saṃkṣepataḥ /
atra ca jāgratsvapna suṣuptaturīyāṇyupanyanyaprasaṅgenendhaḥ praviviktāhārataraḥ sarve prāṇāḥ sarve prāṇāḥ sa eṣa neti netīti /
idānīṃ jāgratsvapnādvāreṇāva mahatā tarkeṇa vistarato 'dhigamaḥ kartavyaḥ /
abhayaṃ prāpayitavyaṃ /
sadbhāvāścā'tmano vipratipattyāśaṅkānirākaraṇadvāreṇa /
vyatiriktatvaṃ śuddhatvaṃ svayañjyotiṣṭvamaluptaśaktisvarūpatvaṃ niratiśayānandasvābhāvyamadvaitatvaṃ cādhigantavyamitīdamārabhyate /
ākhyāyayikā tu vidyāsaṃpradānagrahaṇavidhiprakāśanārthā /
vidyāstutaye ca viśeṣataḥ /
varadānādisūcanāt /
janakaṃ ha vaidehaṃ yājñavalkyo jagāma /
sa ca gacchannevaṃ mene cintitavānna vadiṣye kiñcidapu rājñe /
gamanaprayojanaṃ tu yogakṣemārtham /
na vadiṣya ityevaṃsaṃkalpo 'pi yājñavalkyo yadyajjanakaḥ pṛṣṭavāṃstattatpratipede tatra ko hetuḥ saṃkalpitasyānyathākaraṇa ityatrā'khyāyikāmācaṣṭe /
pūrvatra kila janakayājñavalkyoḥ saṃvāda āsīdagnihotre nimitte /
tatra janakasyāgnihotraviṣayaṃ vijñānamupalabhya parituṣṭo yājñavalkyastasmai janakāya ha kila varandadau /
sa ca janako ha kāmapraśnameva varaṃ vavre vṛtavāṃstaṃ ca varaṃ hāsmai dadau yājñavalkyaḥ /
tena varapradānasāmarthyenāvyācikhyāsumapidāviti /
yājñavalkyaṃ tūṣṇaiṃ sthitamapi samrāḍeva janakaḥ pūrvaṃ papraccha /
tatraivānuktirbrahmavidyāyāḥ karmaṇā viruddhatvāt /
vidyāyāśca svātantryāt /
svatantrā hi brahmavidyā sahakārisādhanāntaranirapekṣā puruṣārthasādhaneti ca //4,3.1//



_______________________________________________________________________

START BrhUp 4,3.2

yājñavalkya kiṃjyotir ayaṃ puruṣa iti |
ādityajyotiḥ samrāḍ iti hovāca |
ādityenaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti |
evam evaitad yājñavalkya || BrhUp_4,3.2 ||


__________



BrhUpBh_4,3.2 he yājñavalkyetyevaṃ saṃbodhyābhimukhīkaraṇāya kiñjyotirayaṃ puruṣa iti kimasya puruṣasya jyotiryena jyotiṣā vyavaharati so 'yaṃ kiñjyotirayaṃ prākṛtaḥ kāryakaraṇasaṃghātarūpaḥ śiraḥpāṇyādimānpuruṣaḥ pṛcchyate /
kimayaṃ svāvayavāsaṃghātabāhyena jyotirantareṇa vyavaharatyāhosvitsvāvayavasaṃghātamadhyapātinā jyotiṣā jyotiṣkāryamayaṃ puruṣo nirvartayatītyetadabhipretya pṛcchati /
kiñcāto yadi vyatiriktena yadi vāvyatiriktena-jyotiṣā jyotiṣkāryaṃ nirvartayati /
śṛṇu tatra kāraṇam yadi vyatiriktenaivajyotiṣā jyotiṣkāryanirvartakatvamasya svabhāvo nirdhārito bhavati tato 'dṛṣṭajyotiṣkāryaviṣaye 'pyanumāsyāmahe vyatiriktajyotirnimittamevedaṃ kāryamiti /
athāvyatiriktenaiva svātmanā jyotiṣā vyavaharati tato 'pratyakṣe 'pi jyotiṣi jyotiṣkāryadarśane 'byatiriktameva jyotiranumeyam /
athāniyama eva vyatiriktamavyatiriktaṃ vā jyotiḥ puruṣasya vyavahārahetustato 'nadhyavasāya eva jyotirviṣaya ityevaṃ manvānaḥ pṛcchati janako yājñavalkyaṃ kiñjyotirayaṃ puruṣa iti /
nanvevamanumānakauśale janakasya kiṃ praśnena svayameva kasmānna pratipadyata iti /
satyametat /
tathāpi liṅgaliṅgisaṃbandhaviśeṣāṇāmatyantasaukṣmyādduravabodhyatāṃ manyate bahūnāmapu paṇḍitānāṃ kimutaikasya /
ata eva hi dharmasūkṣmanirṇaye pariṣadvyāpāra iṣyate /
puruṣaviśeṣaścāpekṣyate /
daśāvarā pariṣattrayo vaiko veti /
tasmādyadyapyanumānakauśalaṃ rājñastathāpi tu yukto yājñavalkyaḥ praṣṭum /
vijñānakauśalatāratamyopapatteḥ puruṣāṇām /
athavā śrutiḥ svayamevā'khyāyikāvyājenānumānamārgamupanyasyāsmānbodhayati puruṣamatimanusartī /
yājñavalkyo 'pi janakābhiprāyabhijñatayā vyatiriktamātmajyotirbodhayiṣyañjanakaṃ vyatiriktapratipādakameva liṅgaṃ pratipede yathā prasiddhamādityajyotiḥ samrāḍiti hovāca /
katham /
ādityenaiva svāvayavasaghātavyatiriktena cakṣuṣo 'nugrāhakeṇa jyotiṣāyaṃ prākṛtaḥ puruṣa āsta upaviśati palyayate prayeti kṣetramaraṇyaṃ vā tatra gatvā karma bāhyanekajyotiḥpradarśanaṃ ca liṅgasyāvyabhicāritvadarśanārtham /
evamevaitadyājñavalkya //4,3.2//



_______________________________________________________________________

START BrhUp 4,3.3

astamita āditye yājñavalkya kiṃjyotir evāyaṃ puruṣa iti |
candramā evāsya jyotir bhavatīti |
candramasaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti |
evam evaitad yājñavalkya || BrhUp_4,3.3 ||


__________



BrhUpBh_4,3.3 tathāstamita āditye yājñavalkya kiñjyotirevāyaṃ puruṣa iti candramā evāsya jyotiḥ //4,3.3//



_______________________________________________________________________

START BrhUp 4,3.4

astamita āditye yājñavalkya candramasy astamite kiṃjyotir evāyaṃ puruṣa iti |
agnir evāsya jyotir bhavatīti |
agninaiva jyotiṣāste palyayate karma kurute vipalyetīti |
evam evaitad yājñavalkya || BrhUp_4,3.4 ||


__________



BrhUpBh_4,3.4 astamiti āditye candramasyastamite 'gnirjyotiḥ //4,3.4//



_______________________________________________________________________

START BrhUp 4,3.5

astamita āditye yājñavalkya candramasy astamite śānte 'gnau kiṃjyotir evāyaṃ puruṣa iti |
vāg evāsya jyotir bhavatīti |
vācaivāyaṃ jyotiṣāste palyayate karma kurute vipalyeti |
tasmād vai samrāḍ api yatra svaḥ pāṇir na vinirjñāyate 'tha yatra vāg uccaraty upaiva tatra nyetīti |
evam evaitad yājñavalkya || BrhUp_4,3.5 ||


__________



BrhUpBh_4,3.5 śānte 'gnau vāgjyotiḥ vāgiti śabdaḥ parigṛhyate /
śabdena viṣayeṇa śrotramindriyaṃ dīpyate /
śrotrendriye saṃpradīpte manasi viveka upajāyate /
tena manasā bāhyāṃ ceṣṭāṃ pratipadyate /
"manasā hyova paśyati manasā śṛṇotī"ti brāhmaṇam /
kathaṃ purvāgjyotiriti vācojyotiṣṭvamaprasiddhamityata āha-tasmādvai samrāḍyasmādvācā jyotiṣānugṛhīto 'yaṭaṃ puruṣo vyavaharati tasmātprasiddhametadvāco jyotiṣṭvam /
kathamapi yatra yasminkāle prāvṛṣi prāyeṇa medhāndhakāre sarvajyotiḥpratyastamaye svo 'pi prāṇirhasto na vispaṣṭaṃ nirjñāyate /
atha tasminkāle sarvaceṣṭānirodhe prāpte bāhyajyotiṣo 'bhāvādyatra vāguccarati śvā vā bhaṣati gardabho vā rautyupaiva tatra nyeti tena śabdena jyotiṣā śrotramanasornairantayaṃ bhavati tena jyotiṣkāryatvaṃ vākpratipadyeta tena vācā jyotiṣopanyetyevopagacchatyeva tatra sannihito bhavatītyarthaḥ /
tatra ca karma kurute vipalyeti /
tatra vāgyotiṣo grahaṇaṃ gandhādīnānupalakṣaṇārtham /
gandhādibhirapi hi ghrāṇādiṣvanugṛhīteṣu pravṛttinivṛtyādayo bhavanti /
tena tairapyanugraho bhavati kāryakaraṇasaṃghātasya /
evamevaitadyājñavalkya //4,3.5//



_______________________________________________________________________

START BrhUp 4,3.6

astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti |
ātmaivāsya jyotir bhavatīti |
ātmanaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti || BrhUp_4,3.6 ||


__________



BrhUpBh_4,3.6 śāntāyā punarvāci gandhādiṣvapi ca śānteṣu /
bāhyeṣvanugrāhakeṣu sarvapravṛttinirodhaḥ prāpto 'sya puruṣasya /
etaduktaṃ bhavati /
jāgradviṣaye bahirmukhānu karaṇāni cakṣurādīnyādityādijyotirbhiranugṛhyāmāṇāni yadā tadā sphuṭataraḥ saṃvyavahāro 'sya puruṣasyadṛṣṭā /
tasmātte vayaṃ manyāmahe sarvabāhyajyotiḥpratyastamaye 'pi svapnasuṣuptakāle jāgarite ca tādṛgavasthāyāṃ svāvayavasaṃghātavyatiriktenaiva jyotiṣā jyotiṣkāryasiddhirasyeti /
dṛśyate ca svapne jyotiṣkāryasiddhirbandhusaṃgamanaviyogadarśanaṃ deśāntragamanādi ca /
suṣuptaccotthānaṃ sukhamahamasvāpsaṃ na kiñcidavediṣamiti /
tasmādasti vyatiriktaṃ kimapi jyotiḥ /
kiṃ punastacchāntāyāṃ vāci jyotirbhavatīti /
ucyate - ātmaivāsya jyotirbhavatīti /
ātmeti kāryakaraṇasvāvayavasaṃghātavyatiriktaṃ kāryakaraṇāvabhāsakamādityādibāhyajyotirvatsvayamanyenānavabhāsyamānamabhidhīyate jyotirantaḥsthaṃ ca tatpāriśeṣyāt /
kāryakaraṇavyatiriktaṃ taditi tāvatsiddham /
yacca kāryakaraṇavyatiriktaṃ kāryakaraṇasaṃghātānugrāhakaṃ ca jyotistadbāhyaiścakṣurādikaraṇairupalabhyamānaṃ dṛṣṭaṃ na tu tathā taccakṣurādibhirupalabhyata ādityādijyotiḥṣūparateṣu /
kāryaṃ tu jyotiṣo dṛśyote yasmāttasmādātmanaivāyaṃ jyotiṣā'ste palyayate karma kurute vipalyetīti /
tasmānnūnamantaraḥsthaṃ jyotirityavagamyate /
kiñcā'dityādijyotirvilakṣaṇaṃ tadabhautikaṃ ca sa eva heturyaccakṣurādyagrāhyamādityādivat /
na /
samānajātīyenaivā /
ādityādijyotiṣā kāryakaraṇasaṃghātasya bhautikasya bhautikenaivopakāraḥ kriyamāṇo dṛśyate /
yathāduṣṭaṃ cedamanumeyam /
yadi nāma kāryakaraṇādarthāntaraṃ tadupakārakamādityādivajjyotisthāpi kāryakaraṇasaṃghātasamānajātīyamevānumeyaṃ kāryakaraṇasaghātopakārakatvādādityādijyotirvat /
yatpunarantaḥsthatvādapratyakṣatvācca vailakṣaṇyamucyate taccakṣurādijyotirbhiranaikāntikam /
yato 'pratyakṣāṇyantaḥsthāni ca cakṣurādijyotīṃṣi bhautikānyeva /
tasmāttava manorathamātraṃ vilakṣaṇamātmajyotiḥ siddhamiti /
kāryakaraṇasaṃghātabhāvabhāvitvācca saṃghātadharmatvamanumīyate jyotiṣaḥ sāmānyato dṛṣṭasya cānumānasya vyabhicāritvādaprāmāṇyam /
sāmānyato dṛṣṭabalena hi bhavānādityādivadvyatiriktaṃ jyotiḥ sādhayati kāryakaraṇebhyaḥ /
na ca pratyakṣamanumānena bādhituṃ śakyate /
ayameva tu kāryakaraṇasaṃghātaḥ pratyakṣaṃ paśyati śṛṇoti manute vijānāti ca /
yadi nāma jyotirantaramasyopakārakaṃ syādādityādivanna tadā'tmā syajyotirantaramādityādivadeva /
ya eva tu pratyakṣaṃ darśanakriyāṃ karoti sa evā'tmā syātkāryakaraṇasaṃghāto nānyaḥ /
pratyakṣavirodhe 'numānasyāprāmāṇyāt /
nanvayameva ceddarśanādikrāyakartā'tmā saṃghātaḥ kathamavikalasyaivāsya darśanādikriyākartṛtvaṃ kadācidbhavati kadācinneti /
naiṣa doṣo dṛṣṭatvāt /
nahi dṛṣṭe 'nupapannaṃ nāma /
nahi khadyote prakāśāprakāśatvena dṛśyamāne kāraṇāntaramanumeyam /
anumeyatve ca kenacitsāmānyātsarvaṃ sarvatrānumeyaṃ syāt /
taccāniṣṭam /
na ca padārthasvabhāvo nāsti na hyagneruṣṇasvābhāvyamanyanimittamudakasya vā śaityam /
prāṇidharmādharmādyapekṣamiti cet /
dharmādharmādernimittāntarāpekṣasvabhāvaprasaṅgaḥ /
astviti cenna tadanavasthāprasaṅgaḥ /
sa cāniṣṭaḥ /
na /
svapnasmṛtyordṛṣṭasyaiva darśanāt /
yaduktaṃ svabhāvavādinā dehasyaiva darśanādikriyā na vyatiriktasyeti /
tanna /
yadi hi dehasyaiva darśanādikriyā svapne dṛṣṭasyaiva darśanaṃ na syāt /
andhaḥ svapnaṃ paśyandṛṣṭapūrvameva paśyati na śākadvīpādigatamadṛṣṭarūpam /
tataścetatsiddhaṃ bhavati yaḥ svapne paśyati dṛṣṭapūrvaṃ vastu sa eva pūrvaṃ vidyamāne cakṣuṣyadrākṣīnna deha iti /
dehaśceddraṣṭāsa yenādrākṣīttasminnuddhṛte cakṣuṣi svapne tadeva dṛṣṭapūrvaṃ na paśyet /
asti ca loke prasiddhiḥ pūrvaṃ dṛṣṭaṃ mayā himavataḥ śṛṅgamadyāhaṃ svapne 'drākṣamityuddhṛtacakṣuṣāmandhānāmapu /
tasmādanuddhṛte 'pi cakṣuṣiḥ yaḥ svapnadṛksa eva draṣṭā na deha ityavagamyate /
tathā smṛtau dṛṣṭṛsmartrorekatve sati ya eva draṣṭāsa eva smartā yadā caivaṃ tadā nimīlitākṣo 'pi smandṛṣṭapūrvaṃ yadrūpaṃ taddṛṣṭavadeva paśyatīti /
tasmādyannimīlitaṃ tanna draṣṭṛyannimīlite cakṣuṣi smaradrūpaṃ paśyati tadevānimīlite 'pi cakṣuṣi draṣṭrāsīdityavagamyate /
mṛte ca dehe 'vikalasyaiva ca rūpādidarśanābhāvāt /
devasyaiva draṣṭrutve mṛte 'pi darśanādi kriyā syāt /
tasmādyapāye dehe darśanaṃ na bhavati .dbhāve ca bhavati taddarśanādikriyākartṛ na deva ityavagamyate /
cakṣurādīnyeva darśanādikriyākartṝṇīti cet /
na /
yadahamadrākṣaṃ tatspṛśāmīti bhinnakartṛkatve pratisaṃghānānupapatteḥ /
manastarhīti cet /
na /
manaso 'pi viṣayatvādrūpādivaddṛṣṭṛtvādyanupapatti /
tasmādantaḥsthaṃ vyatiriktamādityādivaditi siddham /
yaduktaṃ kāryakaraṇasaṃghātasamānajātīyameva jyotirantaramanumeyam /
ādityādibhistatsamānajātīyairevopakriyamāṇatvāditi /
tadasat /
upakāryopakārakabhāvasyāniyamadarśanāt /
kathaṃ pārthivairindhanaiḥ pārthavatvasamānajātīyaistṛṇolapādibhiragneḥ prajvalanopakāraḥ kriyamāṇo dṛśyate /
na ca tāvatā tatsamānajātīyairevāgneḥ prajvanopakāraḥ sarvatrānumeyaḥ syāt /
yenodakenāpi prajvalanopakāro bhinnajātīyona vaidyutasyāgnerjāṭharasya ca kriyamāṇo dṛśyate /
tasmādupakāryopakārakabhāve samānajātīyāsamānajātīyaniyamo nāsti /
kadācitsamānajātīyā manuṣyā manuṣyairevopakriyante kadācitsthāvarapaśvādibhiśca bhinnajātīyaiḥ /
tasmādahetuḥ kāryakaraṇasaṃghātamānajātīyairevā'dityādijyotirbhirupakriyamāṇatvādit i /
yatpunarāttha cakṣurādibhirādityādijyotirvadadṛśyatvādityayaṃ heturjyotirantarasyāntaḥsthatvaṃ vailakṣaṇyaṃ ca na sādhayati cakṣurādibhiranaikāntikatvāditi /
tadasat /
cakṣurādikaraṇebhyo 'nyatve satīti hetorviśeṣaṇatvopapatteḥ /
kāryakaraṇasaṃghātadharmatvaṃ jyotiṣa iti yaduktaṃ tanna /
anumānavirodhāt /
ādityādijyotirvatkāryakaraṇasaṃghātādarthāntaraṃ jyotiriti hyanumānamuktaṃ tena virudhyata iyaṃ pratijñā kārayakaraṇasaṃghātadharmatvaṃ jyotiṣa iti /
tadbhāvabhāvitvaṃ tvasiddhaṃ mṛte dehe jyotiṣo 'darśanāt /
sāmānyato dṛṣṭasyānumānasyāprāmāṇye sati pānabhojanādisarvavyavahāralopaprasaṅgaḥ /
sa cāniṣṭaḥ /
pānabhojanādiṣu hi kṣutpipāsādinivṛttimupalabdhavasastatsāmānyātpānabhojanādyupādānaṃ dṛśyamānaṃ loke na prāpnoti /
dṛśyante hyupalabdhapānabhojanāḥ sāmānyataḥ punaḥ pānabhojanāntaraiḥ kṣutpipāsādinivṛttimanuminvantastādartheyana pravartamānāḥ /
yaduktamayameva tu deho darśanādikriyākarteti tatprathamameva parihṛtaṃ svapnasmṛtyordehādarthāntarabhūto draṣṭeti /
anenaiva jyotirantarasyātmatvamapi pratyuktam /
yatpunaḥ khadyotādeḥ kādācitkaṃ prakāśāprakāśatvaṃ sadasat /
pakṣādyavayavasaṃkocavikāsanimitittatvātprakāśāprakāśatvasya /
yatpunaruktaṃ dharmādharmayoravaśyaṃ phaladātṛtvaṃ svabhāvo 'bhyupagantavya iti /
tadabhyubagame bhavataḥ siddhāntahānāt /
etenānavasthādoṣaḥ pratyuktaḥ /
tasmādasti vyatiriktaṃ cāntaḥsthaṃ jyotirātmeti //4,3.6//

_______________________________________________________________________

START BrhUp 4,3.7

katama ātmeti -- yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ |
sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva |
sa hi svapno bhūtvemaṃ lokam atikrāmati add. mṛtyo rūpāṇi || BrhUp_4,3.7 ||


__________



BrhUpBh_4,3.7 yadyapi vyatiriktatvādi siddhaṃ tathāpi samānajātīyānugrāhakatvadarśananimittabhrāntyā karaṇānāmevānyatamo vyatirikto vetyavivekataḥ pṛcchati-katama iti /
nyāyasūkṣmatāyā durvijñeyatvādupapadyate bhrāntiḥ /
athavā śarīravyatirikte siddhe 'pi karaṇānu sarvāṇi vijñānavantīva vivekata ātmano 'nupalabdhatvāt /
ato 'haṃ pṛcchāmi katama ātmeti /
katamo 'sau dehendriyaprāṇamanaḥsu yastvayokta ātmā /
yena jyotiṣā'sta ityuktam /
athavā yo 'yamātmā tvayābhipreto vijñānamayaḥ /
sarva ime prāṇā vijñānamayā ivaiṣu prāṇeṣu katamaḥ /
yathā samuditeṣu brāhmaṇeṣu sarva ime tejasvinaḥ katama eṣu ṣaḍaṅgaviditi /
pūrvasminvyākhyāne katama ātmetyetāvadeva praśnavākyaṃ vijñānamayo hṛdyantarjyotiḥ puruṣaḥkatama ityedatantam /
yo 'yaṃ vijñānamaya ityetasyaśabdasya sarvameva praśnavākyaṃ vijñānamayo hṛdyantarjyotiḥ puruṣaḥ katama ityedatantam /
yo 'yaṃ vijñānamaya ityetasya śabdasya nirdhāritārthaviśeṣaviṣayatvaṃ katama ātmetītiśabdasya praśnavākyaparisamāptyarthatvaṃ vyavahitasaṃbandhamantareṇa yuktamiti kṛtvā katama ātmetyevamantameva praśnavākyaṃ yo 'yamityādi paraṃ sarvameva prativacanamiti niścīyate /
yo 'yamityātmanaḥ pratyakṣatvānnirdeśaḥ /
vijñānamayo vijñānaprāyo buddhivijñānopādhisaṃprakāvivekādvijñānamaya ityucyate /
buddhivijñāna saṃpṛkta eva hi yasmādupalabhyate rāhuriva candrādityasaṃpṛktaḥ /
buddhirhi sarvārthakaraṇaṃ tamasīva pradīpaḥ purovasthitaḥ /
"manasā hyeva paśyati manasā śṛṇotī"ti hyuktam /
buddhivijñānālokaviśiṣṭameva hi sarvaṃ viṣayajātamupalabhyate purovasthitapradīpālokaviśiṣṭamiva tamasi /
dvāramātrāṇi tvanyāni karaṇānu buddheḥ /
tasmāttenaiva viśeṣyate vijñānamaya iti /
yeṣāṃ paramātmavijñaptivikāra iti vyākhyānaṃ teṣāṃ vijñānamayo manomaya ityādau vijñānamayaśabdasyānyārthadarśanādaśrautārthatāvasīyate /
saṃdigdhaśca padāratho 'nyatra niścitaprayogadarśanānnirdhārayituṃ śakyo vāśyaśeṣāt /
niścatanyāyabalādvā /
sadhīriti cottaratra pāṭhāt /
hṛdyantariti vacanādyuktaṃ vijñānaprāyatvameva /
prāṇeṣviti vyatirekapradarśārthā saptamī yathā vṛkṣeṣu pāṣāṇa iti sāmīpyalakṣaṇā /
prāṇeṣu hi vyātirekāvyatirekatā saṃdihyata ātmanaḥ /
prāṇeṣu prāṇebhyo vyatirikta ityarthaḥ /
yo hi yeṣu bhavati sa tadvyatirikto bhavatyeva /
yathā pāṣāṇeṣu vṛkṣaḥ /
hṛdi tatrātatsyātprāṇeṣu prāṇajātīyaiva buddhiḥ syādityata āha-hṛdyantariti /
hṛdacchabdena puṇḍarīkākāro māṃsapuṇḍastātthyādbuddhirhṛttasyā hṛdi buddhau /
antariti buddhivṛttivyatirekapradarśanārtham /
jyotiravabhāsātmakatvādātmocyate /
tena hyavabhāsakenā'tmanā jyotiṣā'ste palyayate karma kurute cenāvāniva hyayaṃ kāryakaraṇapiṇḍo yathā'dityaprakāśastho ghaṭo yathā marakatādirmaṇiḥ kṣīrādidravye prakṣiptaḥ parīkṣaṇāyātmacchāyameva tatkṣīrādirdvyaṃ karoti tādṛgedātmajyetipabuddherapi hṛdayātsūkṣmatvāddhṛdyantaḥsthamapi hṛdayādikaṃ kāryakaraṇasaṃghātaṃ caikīkṛtyā'tmajyotiśchāyaṃ karoti /
pāramparyeṇa sūkṣmasthīlatāratamyātsarvāntaratamatvā /
buddhastāvatsvacchatvādānantaryāccā'tmacaitanyajyotiḥ praticchāyā bhavati /
tena hi vivekināmapu tatrā'tmābhimānabuddhiḥ prathamā /
tato 'pyānantaryānmanasi caitanyāvabhāsatā buddhisaṃparkāt /
tata indriyeṣu /
manaḥ saṃyogāt /
tato 'nantaraṃ śarīre /
indriyasaṃparkāt /
pāramparyeṇa kṛtsnaṃ kāryakaraṇasaṃghātamātmā caitanyasvarūpajyotiṣāvabhāsayati /
tena hi sarvasya lokasya kāryakaraṇasaṃghāte tadvṛttiṣu cāniyatā'tmābhimānabuddhiryathāvivekaṃ jāyate /
tathā ca bhagavatoktaṃ gītāsu-"yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ /
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārati" //
"yadādityagataṃ tejaḥ"ityādi ca /
"nityo 'nityānāṃ cenaścetanānāṃ"iti ca kāṭhake"tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti"iti ca /
"yena sūryastapati tejasoddhaḥ"iti ca mantarvarṇaḥ /
tenāyaṃ hṛdyantarjyotiḥ /
puruṣa ākāśavatsarvagatvātpūrṇa iti puruṣaḥ niratiśayaṃ cāsya svayañjyotiṣṭvaṃ sarvāvabhāsakatvātsvayamanyānavabhāsyatvācca /
sa eṣa puruṣaḥ svayameva jyotiḥsvabhāvo yaṃ tvaṃ pṛcchasi katama ātmeti /
bāhyānāṃ jyotiṣāṃ sarvakaraṇānugrāhakāṇāṃ pratyastamaye 'ntaḥkaraṇadvāreṇa hṛdyantarjyotiḥ puruṣa ātmānugrāhakaḥ karaṇānāmityuktam /
yadāpi bāhyakaraṇānugrāhakāṇāmādityādijyotiṣāṃ bhāvastadāpyādityādijyotiṣāṃ parārthatvātkāryakaraṇasaṃghātasyācaitanye svārthānupapatteḥ svārthajyotiṣa ātmano 'nugrahābhāve 'yaṃ kāryakaraṇasaṃghāto na vyavahārāya kalpate /
ātmajyotiranugraheṇaiva hi sarvadā sarvaḥ saṃvyavahāraḥ /
"yadetaddhṛdayaṃ manaścaittasaṃjñānam"ityādiśrutyantarāt /
sābhimāno hi sarvaprāṇisaṃvyavahāpaḥ /
abhimānahetuṃ ca marakatamaṇidṛṣṭāntenāvocāma /
yadyapyevametattatthāpi jāgradviṣaye sarvakaraṇāgocaratvādātmajyotiṣo buddhyādibāhyābhyantarakāryakaraṇavvahārasannipātavyākulatvānna śakyate tajjyotirātmākhyaṃ muñjeṣīkāvanniṣkṛṣya darśayitumityataḥ svapne didarśayiṣuḥ prakramate-sa samānaḥ sannubhau lokāvanusaṃcarati /
yaḥ puruṣaḥ svayameva jyotirātmā sa samānaḥ sadṛśaḥ san /
kena /
prakṛtatvātsannihitatvācca hṛdayena /
hṛdīti ca hṛcchabdavācyā buddhaḥ prakṛtā sannihitā ca /
tasmāttayaivā sāmānyam /
kiṃ punaḥ sāmānyamaśvamahiṣavadvivekato 'nupalabdhiḥ avabhāsyā buddhirabhāsakaṃ tadātmajyotirālokavat /
avabhāsyāvabhāsakayorvivekato 'nupalabdhiḥ prasiddhā /
viśuddhatvāddhyāloko 'vabhāsyena sadṛśo bhavati /
yathā raktamavabhāsayanraktasadṛśo raktākāro bhavati /
yathā haritaṃ nīlaṃ lohitaṃ cāvabhāsayannā4lokastatsamāno bhavati /
tathā buddhimavabhāsayanbuddhadvāreṇa kṛtsamaṃ kṣetramavabhāsayatītyuktaṃ marakatamaṇinidarśanena /
tena sarveṇa samāno buddhisāmānyadvāreṇa /
sarvamaya iti cāta eva vakṣyati /
tenāsau kutaścitpravabhajya muñjeṣīkāvatsvena jyotīrūpeṇa darśayituṃ na śakyata iti sarvavyāpāraṃ tatrādhyāropya nāmarūpagataṃ jyotirdharmaṃ ca nāmarūpayornāmarūpe cā'tmajyotiṣi sarvo loko momugyate 'yamātmā nāyamāmtaivandharmā naivadharmā kartākartā śuddho 'śuddho baddho muktaḥ sthito gata āgato 'sti nāstītyādivikalpaiḥ /
ataḥ samānaḥ mannubhau lokau pratipannapratipattavyāvihalokaparalokāvupāttadehendriyādi- saṅghātatyāgānyopādānāstānaprabandhaśatasannipātairanukrameṇa sañcarati /
dhīsādṛśyamevobhayalokasaṃcaraṇaheturna svata iti /
tatra nāmarūpopādhisādṛśyaṃ bhrāntinimittaṃ yattadeva heturna svata ityetaducyate /
yasmātsa samānaḥ sannubhau lokāvanukrameṇa sañcarati tadetatpratyakṣamityetaddarśayati-yato dhyāyatīva dhyānavyāpāraṃ karotīva cintayatīva dhyānavyāpavatīṃ buddhiṃ sa tatsthena citsvabhāvajyotarūpeṇāvabhāsayaṃstatsadṛśastatsamānaḥ sandhyātīvālokavadeva /
ato bhavati cintayatīti bhrāntirlokasya /
na tu paramārthato dhyāyati /
tathā lelāyatīvātyarthaṃ calatīva /
teṣveva karameṣu buddhyādiṣu vāyuṣu ca calatsu tadavabhāsakatvāttatsadṛśaṃ taditi lelāyatīva /
na tu paramārthataścalanadharmakaṃ tadātmajyotiḥ /
kathaṃ punaretadavagamyate tatsamānatvabhrāntirevobhayalokasaṃcaraṇādirhetutvaṃ svata ityasyārthasya pradarśanāya hetarupadiśyate- sa ātmā hi yasmātsvapno bhūtvā /
sa yayā dhiyā samānaḥ sā dhīryadyadbhavati tattadasāvapu bhavatīva tasmādyadāsau svapno bhavati svāpavṛttiṃ pratipadyate dhīstadā so 'pi svapnavṛttiṃ pratipadyate /
dā dhīrjajāgariṣati tadāsāvapyata āha-svapno bhūtvā svapnavṛttimavabhāsayandhiyaḥ svāpavṛtyākāro bhūtvema lokaṃ jāgaritavyavahāralakṣaṇaṃ kāryakaraṇasaṅghātātmakaṃ laukikaśāstrīyavyavahārāspadamatikrāmatyatītya krāmati viviktena svenā'tmajyotiṣā svapnātmikā dhīvṛttamavabhāyannavatiṣṭhate yasmāttasmātsvayañjyotaḥsvabhāva evāsau viśuddhaḥ sa kartṛkriyākārakaphalaśūnyaḥ /
paramārthato dhīsādṛśyameva tūbhayalokasaṃcārādisaṃvyavahārabhrāntihetuḥ /
mṛtyorūpā ṇi mṛtyuḥ karmāvidyādirna tasyānyadrūpaṃ svataḥ kāryakaraṇānyevāsya rūpāṇi /
atastānu mṛtyo rūpāṇyatikrāmati kriyāphalāśrayāṇi /
nanu nāstyeva dhiyā samānamanyaddhiyo 'vabhāsakamātmajyotiḥ pratyakṣeṇa vānumānena palambhāt /
yathānyā tatkāla eva dvitīyā dhīḥ /
yattvāvabhāsyāvabhāsakayoranyatve 'pi vivekānupalambhātsādṛśyamiti (tiḥ) ghaṭādyālokayoḥ /
tatra bhavatvanyatvenā'lokasyopambhādghaṭādeḥ saṃśliṣṭayoḥ sādṛśyaṃ bhinnayoreva na ca tatheha ghaṭāderiva dhiyoṣa'vabhāsakaṃ jyotirintaraṃ pratyakṣeṇa vānumānena vopalabhāmahe /
dhīreva hi citsvarūpāvabhāsakatvenasvākārā viṣayākārā ca /
tasmānnānumānato nāpi pratyakṣato dhiyo 'vabhāsakaṃ jyotiḥ śakyate pratipādayituṃ vyatiriktam /
yadapi dṛṣṭāntarūpamabhihitamavabhāsyāvaśāsakayorbhinnayoreva ghaṭādyālokayoḥ saṃyuktāyoḥ sādṛśyamiti /
tatrābhyupagamamātramasmābhiruktaṃ na tatra ghaṭādyavabhāsyāvabhāsakau bhinnau /
paramārthastu ghaṭādirevāvabhāsātmakaḥ sālokaḥ /
anyo 'nyo hi ghaṭādirutpadyate /
vijñānamātrameva sālokaghaṭādiviṣayākāramavabhāsate /
yadevaṃ tadā na bāhyo dṛṣṭānto 'sti vijñānalakṣaṇamātratvātsarvasya /
eṃ tasyava vijñānas grāhyāgrāhakākāratāmalaṃ pakarikalpya tasyaiva punarviśuddhaṃ parikalpayanti /
tadgrāhakavinirmuktaṃ vijñānaṃ svacchībhūtaṃ kṣaṇikaṃ vyavatiṣṭhata iti kecit /
tasyāpu śāntiṃ kecidicchanti /
tadapi vijñānaṃ saṃvṛtaṃ grāhyagrāhakāṃśavinirumuktaṃ śūnyameva ghaṭādibāhyavastuvadityapare mādhyamikā ācakṣate /
sarvā etāḥ kalpanā buddhavijñānāvabhāsakasya vyatiriktasyā'tmajyotiṣo 'pahnavādasya śreyomārgasya pratipakṣabhūtā vaidikasya /
tatra yeṣāṃ bāhyor'tho 'sti tānpratyucyate tāvat /
na svātmāvabhāsakatvaṃ ghaṭādeḥ /
tamasyavasthito ghaṭādistāvanna kadācidapu svātmanāvabhāsyate /
pradīpādyālokasaṃyogena tu niyamenaivāvabhāsyamāno dṛṣṭaḥ sāloko ghaṭa iti /
saṃśliṣṭayorapu ghaṭālokayoranyatvameva punaḥ punaḥ saṃśleṣe viśleṣe ca viśeṣadarśanādrajjughaṭayoriva /
anyatve ca vyatiriktāvabhāsakatvaṃ na svātmanaiva svamātmānamavabhāsayati /
nanu pradīpaḥ svātmānamevāvabhāsayantadṛṣṭa iti /
na hi ghaṭādivatpradīpadarśanāya pkāśāntaramupādadate laukikāḥ /
tasmātpradīpaḥ svātmānaṃ prakāśayati /
na /
avabhāsyatvāviśeṣāt /
yadyapi pradīpo 'nyasyāvabhāsakaḥ svayamavabhāsātkatvāttathāpu vyatiriktacaitanyāvabhāsyatvaṃ na vyabhicarati ghaṭādivadeva /
yadā caivaṃ tadā vyatiriktāvabhāsyatvaṃ tāvadavaśyaṃbhāvi /
nanu yathā ghaṭaścaitanyāvabhāsyatve 'pi sannātmānaṃ ghaṭaṃ cāvabhāsayati /
na /
svataḥ parato vā viśeṣābhāvāt /
yathā caitanyāvabhāsyatvaṃ ghaṭasya tathā pradīpasyāpi caitanyāvabhāsyatvamaviśiṣṭam /
yattūcyate pradīpa ātmānaṃ ghaṭaṃ cāvabhāsayatīti tadasat /
kasmāt /
yadā'tmānaṃ nāvabhāsayati tadā kīdṛśaḥ syāt /
na hi tadā pradīpasya svato vā parato vā viśeṣaḥ kaścidupalabhyate /
sa hyavabhāsyo bhavati yasyāvabhāsakasaṃnidhāvasaṃnidhau ca viśeṣa ātmānaṃ pradīpaḥ prakāśayatīti mṛṣaivācyot /
caitanyagrāhyatvaṃ tu ghaṭādibhiraviśiṣṭaṃ pradīpasya /
tasmādvijñanasyā'tmagrāhakatve na pradīpo dṛṣṭāntaḥ /
caitanyagrāhyatvaṃ ca vijñānasya bāhyaviṣayairaviśiṣṭam /
caitanyagrāhyatve ca vijñānasya kiṃ grāhyavijñānagrāhyataiva kiṃvā grāhakavijñānagrāhyateti tatrasaṃdihyamāne vastuni yo 'nyatra dṛṣṭo nyāyaḥ sa kalpayituṃ yukto na tu dṛṣṭaviparītaḥ /
tathā ca sati yathā vyitiriktenaiva grāhakeṇa bāhyānāṃ pradīpānāṃ grāhyatvaṃ dṛṣṭaṃ tathā vijñānasyāpi caitanyagrāhyatvātpkāśakatve satyāpi pradīpavadvyatiriktacaitanyagrāhyatvaṃ yuktaṃ kalpayituṃ na tvananyagrāhyatvam /
yaśvānyo vijñānasya grahītā sa ātmā jyotirantaraṃ vijñānāt /
tadānavastheti cet /
naḥ grāhyatvamātra hi tadgrāhakasya vastvantaratve liṅgamuktaṃ nyāyataḥ /
na tvekāntato grāhakatve tadgrāhakāntarāstitve vā kadācidapi liṅgaṃ saṃbhavati /
tasmānna tadanavasthāprasaṅgaḥ /
vijñānasya vyaktiriktagrāhyatve karaṇāntarāpekṣāyāmanavastheti cet /
na /
niyamābhāvāt /
na hi sarvatrāyaṃ niyamo bhavati /
yatra vastvantareṇa gṛhyate vastvantaraṃ tatragrāhyagrāhakavyatiriktaṃ karaṇāntaraṃ syāditi naikāntena niyantuṃ śakyate /
vaicitryadarśanāt /
katham /
ghaṭastāvatsvātmavyatiriktenā'tmanā gṛhyate tatpa pradīpādirāloko grāhyagrāhakavyatiriktaṃ karaṇam /
na hi pradīpādyāloko ghaṭāṃśaścakṣuraṃśo vā /
ghaṭavaccakṣurgrāhyatve 'pi pradīpasya cakṣuḥ pradīpavyatirekeṇa na bāhyamālokasthānīyaṃ kiñcitkaraṇāntaramapekṣate /
tasmānnaiva niyantuṃ śakyate yatra yatra vyatiriktagrāhakagrāhyatvaṃ tatra tatra karaṇāntaraṃ syādeveti /
tasmādvijñānasya vyaktiriktagrāhakagrāhyatve na karaṇadvārānavasthā nāpi grāhakatvadvārā kadācidapyupapādayituṃ śakyate /
tasmātsiddhaṃ vijñānavyatiriktamātmajyotirantaramiti /
nanu nāstyeva bāhyor'tho ghaṭādiḥ pradīpo vā vijñānavyatiriktaḥ /
yaddhi yadvyatirekeṇa nopalamyate tattāvanmātraṃ vastu dṛṣṭam /
yathāsvapnavijñānagrāhyaṃ ghaṭapaṭādivastu svapnavijñānavyatirekeṇānupalambhātsvapnaghaṭapradīpādeḥ svapnavijñānamātratāvagamyate, tathā jāgarite 'pi ghaṭapradīpāderjāgarite 'pi ghaṭapradīpāderjāgradvijñānamātrameva tu sarvam /
tatra yaduktaṃ vijñānasya vyatiriktāvabhāsyatvādvijñānavyatiriktamasti jyotirantaraṃ gaṭāderiveti tanmithyā /
sarvasya vijñānamātratve dṛṣṭāntābhāvāt /
na /
yāvattāvadabhyupagamāt /
na tu bāhyor'tho bhavataikāntenaiva nābhyupagamyate /
nanu mayā nābhyupagamyata eva /
na /
vijñānaṃ ghaṭaḥ pradīpa iti ca śabdārthapṛthaktvādyāvattāvajadapi bāhyamarthāntaramavaśyamabhyupagantavyam /
vijñānādarthāntaraṃ vastu na cedabhyupagamyate vijñānaṃ ghaṭaḥ paṭa ityevamādīnāṃ bhabdānāmekārthatve paryāyaśabdatvaṃ prāpnoti /
tathā sādhanānāṃ phalasya caikatve sādhyasādhanabhedopadśaśāstrānarthaprasaṅgaḥ /
tatkarturajñānaprasaṅgo vā /
kiñcānyat /
vijñānavyatirekeṇa vādiprativādavādadoṣabhyupagamāt /
na hyātmavijñānamātrameva vādiprativādivādastaddoṣo vābhyugamyate nirākartavyatvātprativādyādīnām /
na hyātmīyaṃ vijñāna nirākartavyamabhyupagamyate svayaṃ vā'tmā kasyacit /
tathā ca sati sarvasaṃvyavahāralopaprasaṅgaḥ /
na ca pravādyādayaḥ svātmanaiva gṛhyanta ityabhyupagamaḥ /
vyatiriktagrāhyā hi te 'bhyupagamyante /
tasmāttadvatsarvameva vyatiriktagrāhyaṃ vastu jāgradviṣayatvājjāgradvastupratipādyādivaditi salābhau dṛṣṭāntaḥ /
saṃtatyantaravadvijñānāntaravacceti /
tasmādvijñānavādināpi na śakyaṃ vijñānavyatiriktaṃ jyotirantaraṃ nirākartum /
svapne vijñānavyatirekābhāvādayuktamiti cet /
na /
abhāvādapi bhāvasya vastvantaratvopapatteḥ /
bhavataiva viṣayo ghaṭādiryadyabhāvo yadi vā bhāvaḥ syādubhayathāpi ghaṭādivijñānasya bhāvabhūtatvamabhyupagatameva /
na tu tannivartayituṃ śakyate tannivartakanyāyābhāvāta /
etena sarvasya śūnyatāpratyuktā /
pratyagātmāgrāhyatā cā'tmano 'hamiti mīmāṃsakapakṣaḥ pratyuktaḥ /
yattūktaṃ sāloko 'nyaścānyaśca ghaṭo jāyata iti tadasat /
kṣaṇāntare 'pi sa evāyaṃ ghaṭa iti pratyabhijñānāt /
sādṛśyātpratyayabhijñānaṃ kṛttotthitakeśanakhādiṣveveti cet /
na /
tatrāpi kṣaṇikatvasyāsiddhatvāt /
jātyekatvācca /
kṛtteṣu punarutthiteṣu /
ca keśanakhādiṣu keśanakhatvājāterekeśanakhatvapratyayastannimitto 'bhrānta e /
na hi dṛśyamānalūnotthitakeśanakhādiṣu vyaktinimittaḥ sa eveti pratyayo bhavati /
kasyaciddīrkhakālavyavahitadṛṣṭeṣu sa eveti pratyayaḥ /
tasmānna samo dṛṣṭāntaḥ /
pratyakṣeṇa hi pratyabhijñāyamāne vastuni tadeveti na cānyatvamanumātuṃ yuktaṃ pratyakṣavirodhe liṅgasyā'bhāsatvopapatteḥ /
sādṛśyapratyayānupapatteśca /
jñānasya kṣaṇikatvāt /
ekasya hi vastudarśino vastvantaradarśane sādṛśyapratyayaḥ syāt /
na tu vastudarśyeko vastvantaradarśanāya kṣaṇāntaramavatiṣṭhate /
vijñānasya kṣaṇikatvātsakṛdvastudarśanenaiva kṣayopapatteḥ /
tenedaṃ sadṛśamiti hi sādṛśyapratyayo bhavati /
teneti dṛṣṭasmaraṇam imiti vartamānapratyayaḥ /
teneti dṛṣṭaṃ smṛtvā yāvadidimiti vartamānakṣaṇakālamavatiṣṭheta tataḥ kṣaṇikavādahāniḥ /
atha tenetyavopakṣīṇaḥ smārtaḥ pratyaya idamiti cānya eva vārtamānikaḥ pratyayaḥ kṣīyate tataḥ sādṛśyapratyatānupapattistenedaṃ sadṛśamiti /
anekadarśina ekasyābhāvāt /
vyapadeśānupapattiśca draṣṭavyadarśanenaivopakṣayādvijñānasyedaṃ paśyāmyado 'drākṣamitivyapadeśānupapaccardṛṣṭavato vyapadeśakṣaṇānavasthānāt /
athāvatiṣṭeta kṣaṇikavādahāniḥ /
athādṛṣṭavato vyapadeṣaḥ sādṛśyapratyayaśca tadānūṃ jātyandhasyeva rūpaviśeṣavyapadeśastatsādṛśyapratyayaśca sarvamandhaparampareti prasajyeta sarvajñaśāstrapraṇayanādi /
na caitadiṣyate /
akṛtābhyāgamakṛtavipraṇāśadoṣau tu prasiddhatarau kṣaṇavāde /
dṛṣṭavyapadeśahetuḥ pūrvettarasahita eka eva hi śṛṅgalāvatpratyayo jāyata iti cet /
tenedaṃ sadṛśamiti ca /
na /
varmānātītayorbhinnakālatvāt /
tatra vartamānapratyaya ekaḥ śṛṅgalāvayavasthānīyo 'tītaścāparastau pratyayau bhinnakālau tadubhayapratyayaviṣayaspṛkcecchṛṅkhalāpratyayastataḥ kṣaṇadvayāvyāpitvādekasya vijñānasya punaḥ kṣaṇavādahāniḥ /
mamatavatādiviśeṣānupapatteśca sarvasaṃvyavahāraloprasaṅgaḥ /
sarvasya ca svasaṃvedyavijñānamātratve vijñānasya ca svacchāvabodhābhāsamātrasvābhāvyābhyupagamāttaddarśinaścānyasyābhāve 'nityaduḥkha- śūnyānātmatvādyanekakalpanānupattiḥ /
na ca dāḍimāderiva viruddhānekāṃśavatvaṃ vijñānasya /
svacchāvabhāsasvābhāvyāddvijñānasya /
anityaduḥkhādīnāṃ vijñānāṃśatve ca satyanubhīyamānatvādvyatiriktaviṣayatvaprasaṅgaḥ /
athānityaduḥkhādyātmaikatvameva vijñānasya tadā tadviyogādviśuddhikalpanānupapattiḥ /
saṃyogimalavigāddhi viśuddharbhavati /
yathā'darśaprabhṛtīnām /
na tusvābhāvikena raktatvādīnāṃ dravyāntarayogena viyojanaṃ dṛśyate tatrāpi saṃyogapūrvatvamanumīyate /
bījabhāvanayā puṣpaphalādīnāṃ guṇāntarotpattidarśanāt /
ato vijñānasya viśuddhikalpanānupapattiḥ /
ato vijñānasya viśuddhikalnānupattiḥ /
viṣayaviṣayyābhāsatvaṃ ca yanmalaṃ parikalpyate vijñānasya tadapyanyasaṃsargābhāvādānupapannam /
na hyavidyamānena vidyamānasya saṃsargaḥ syāt /
asati cānyasaṃsargeyo dharmo yasya dṛṣṭaḥ sa tatsvabhātvānna tena viyogamarhati /
yathāgnerauṣṇyaṃ saviturvā prabhā /
tasmādanityasaṃsargeṇa malinatvaṃ tadviśuddhiśca vijñānasyetīyaṃ kalpanāndhaparamparaiva pramāṇaśūnyetyavagamyate /
yadapi tasya vijñānasya nirvāṇaṃ puruṣārthaṃ kalpayanti tatrāpi phalāśrayānupapattiḥ /
kaṇṭakaviddhasya hi kaṇṭakavedhajanitaduḥkhanivṛttiḥ phalaṃ na tu kaṇṭakaviddhamaraṇe tadduḥkhanivṛttaphalasyā'śraya upapadyate /
tadvatsarvanirvāṇe 'sati ca phalāśraye puruṣārthakalpanā vyarthaiva /
yasya hi puruṣaśabdavācyasya satvasyātmano vijñānasya cārthaḥ parikalpyate tasya punaḥ puruṣasya nirvāṇe kasyārthaḥ puruṣārtha iti syāt /
yasya punarastyanekārthadaśīṃ vijñānavyatirikta ātmā tasya dṛṣṭasmaraṇadukhasaṃyogaviyogādi sarvamevopapannamanyasaṃyoganimittaṃ kāluṣyaṃ tadviyoganimittā ca viśuddhiriti /
śūnyavādipakṣastu sarvapramāṇavipratiṣiddha iti tannirākaraṇāya nā'daraḥ kriyate //4,3.7//



_______________________________________________________________________

START BrhUp 4,3.8

sa vā ayaṃ puruṣo jāyamānaḥ śarīram abhisampadyamānaḥ pāpmabhiḥ saṃsṛjyate |
sa utkrāman mriyamāṇaḥ pāpmano vijahāti || BrhUp_4,3.8 ||


__________



BrhUpBh_4,3.8 yathaivehaikasmindehe svapno bhūtvā mṛtyo rūpāṇi kāryakaraṇānyatikramya svapne sva ātmajyetiṣyāsta evaṃ sa vai prakṛtaḥ puruṣo 'jāyamānaḥ /
kathaṃ jāyamāna ityucyate-śarīraṃ dehendriyasaṃghātamabhisaṃpadyamānaḥ śarīra ātmabhāvamāpadyamāna ityarthaḥ /
pāpmabhiḥ pāpmasamavāyibhirdharmādharmāśrayaiḥ kāryakaraṇairityarthaḥ, saṃsṛjyate saṃyujyate /
sa evotkrāmañcharīrāntaramūrdhaṃva krāmangacchanmriyamāṇa ityetasya vyākhyānamutkrāmanniti /
tāneva saṃśliṣyānpāpmarūpakāryakaraṇopādānaparityāgābhyāmanavaracaṃ saṃcarati dhiyā samānaḥ san, tathā so 'yaṃ puruṣa ubhāvihalokaparokau janmamaraṇābhyāṃ kāryakaraṇopādānaparityāgāvanavarataṃ pratipadyamāna ā saṃsāramokṣātsaṃcarati /
tasmātsiddhamasyā'tmayajyotiṣo 'nyatvaṃ kāryakaraṇarūpebhyaḥ pāpmabhyaḥ saṃyogaviyogābhyām /
na hi taddharmatve sati taireva saṃyogo viyogo vā yuktaḥ //4,3.8//



_______________________________________________________________________

START BrhUp 4,3.9

tasya vā etasya puruṣasya dve eva sthāne bhavataḥ |
idaṃ ca paralokasthānaṃ ca |
sandhyaṃ tṛtīyaṃ svapnasthānam |
tasminsandhye sthāne tiṣṭhan ubhe sthāne paśyatīdaṃ ca paralokasthānaṃ ca |
atha yathākramo 'yaṃ paralokasthāne bhavati |
tam ākramam ākramyobhayān pāpmana ānandāṃś ca paśyati |
sa yatra prasvapity asya lokasya sarvāvato mātrām apādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti |
atrāyaṃ puruṣaḥ svayaṃjyotir bhavati || BrhUp_4,3.9 ||


__________



BrhUpBh_4,3.9 nanu na syo 'syobhau lokau yau janmamaraṇābhyāmanukrameṇa saṃcarati svapnajāgarite iva /
svapnajāgarite tu pratyakṣamavagamyete na tvihalokaparalokau kenacitpramaṇena /
tasmādete eva svapnajāgagarite ihalokaparalokāviti /
ucyate-tasyaitasya puruṣasya vai dve e sthāne bhavato na tṛtacīyaṃ caturthaṃ vā /
ke te /
idaṃ ca .tpratipannaṃ vartamānaṃ janma śarīrenjadriyaviṣayavedanāviśiṣṭaṃ sthānaṃ pratyakṣato 'nubhūyamānam /
paraloka eva sthānaṃ paralokasthānam /
tacca śarīrādiviviyogottarakālānubhāvyam /
nanu svapno 'pi paralokasthā ca sati dve evetyavadhāraṇamayuktam /
na /
kathaṃ tarhi /
saṃdhyaṃ tat /
ihalokaparalokayoryaḥ saṃdhistasminbhavaṃ saṃdhyaṃ yattṛtīyaṃ tatsvapnasthānam /
tena sthānadvitvāvadhāraṇam /
na hi grāmayoḥ saṃdhastāveva grāmāvapekṣya tṛtīyatvaparigaṇanamarhati /
kathaṃ punastasya paralokasthāsyāstitvamavagamyate yadapekṣya svapnasthānaṃ saṃdhyaṃ bhavet /
yatastasminsaṃdhye svapnasthāne tiṣṭanbhavanvartamāna ete ubhe sthāne paśyati /
ke te ubhe /
idañca paralokasthānaṃ ca /
tasmātstaḥ svapnajāgaritavyatirekeṇobhau lokau yo dhiyā samānaḥ sannanusaṃcarati janmamaraṇasaṃtānaprabandhena /
kathaṃ punaḥ svapne sthitaḥ lokau paśyati /
kimāśrayaḥ kena vidhineti /
ucyete-atha kathaṃ paśyatīti śṛṇu /
yathākrama akrāmatyanenetyākrama āśrayo 'vaṣṭambha ityarthaḥ /
yādṛśa ākmayo 'sya so 'yaṃ yathākramaḥ /
ayaṃ puruṣaḥ paralokasthāne pratipattavye nimitte yathākramo bhavati yādṛśenaparalokapratipattisādhanena vidyākarmapūrvaprajñānalakṣaṇena yukto bhavatītyarthaḥ /
tamākramaṃ paralokasthānāyonmukhībhūtaṃ prāptāṅkurībhāvamiva bījaṃ tamākramyāvaṣṭabhyā'śrityobhayānpaśyati bahuvacanaṃ dharmādharmaphalonekatvādubhayaprakārānityarthaḥ /
kāṃstānpāpmanaḥ pāpaphalāni /
na tu punaḥ sākṣādeva pāpmanāṃ darśanaṃ saṃbhavati tasmātpāpaphalāni duḥkhānītyarthaḥ /
ānandāṃśca dharmaphalāni sukhānītyetat /
tānubhayānpāpmana ānandāṃśca paśyati janmāntaradṛṣṭavāsanāmayāt /
yāni ca pratipattavyajanmaviṣayāṇi kṣudradharmādharmaphalāni dharmādharmaprayukto devatānugrahādvāpaśyati /
tatkathamavagamyate paralokasthānasaṃbandhipāpmānāndadarśanaṃ svapna iti /
ucyate-yasmādiha janmanyananubhāvyamapi paśyati bahu /
na ca svapno nāmāpūrvaṃ darśanam /
pūrvadṛṣṭasmṛtirhi svapnaḥ prāyeṇa /
tena svapnjāgaritasthānavyatirekeṇa sta ubhau lokau /
yadādityādibāhyajyotiṣāmabhāve 'yaṃ kāryakāraṇasaṃgātaḥ puruṣo yena vyatiriktenā'tmanā jyotiṣā vyavaharatītyuktam tadeva nāsti /
yadā'dityādijyotiṣāmabhāvagamanaṃ yatredaṃ viviktaṃ svayañjyotirupalabhyota /
yena sarvadaivāyaṅkāryakaraṇasaṃghātaḥ saṃsṛṣṭa evopalabhyeta /
tasmādasatsamo 'sanneva vā svena viviktasvabhāvena jyotīrūpeṇā'tmeti /
atha kvacidviviktaḥ svena jyotīrūpeṇopalabhyeta bāhyādhyātmikabhūtabhautikasaṃsargaśūnyastato yathoktaṃ sarvaṃ bhaviṣyatītyedarthamāha-sa yaḥ prakṛta ātmā yatra yasminkāle prasvapiti prakarṣeṇa svāpamanubhavati tadā kimupādānaḥ kena vidhinā svapiti saṃdhyaṃ sthānaṃ pratipadyata ityacyate /
asya dṛṣṭasya lokasyajāgaritalakṣaṇasya sarvāvataḥ sarvamavatīti sarvāvānayaṃ lokaḥ kāryakaraṇasaṃghāto viṣayavedanāsaṃyuktaḥ /
sarvāvatvamasya vyākhyātamannatrayaprakaraṇe 'tho ayaṃ vā ātmetyādinā /
sarvā vā bhūtabhautikamātrā asya saṃsargakāṇabhūtā vidyanta iti sarvavānsarvāneva sarvāvāṃstasya sarvāvato mātrāmekadeśamavayavamapādāyāpacchidyā'dāya gṛhītvā dṛṣṭajanmavāsanāvāsitaḥ sannityarthaḥ /
svayamātmanaiva vihatya dehaṃ pātayitvā niḥsaṃbodhamāpādya /
jāgarite hyodityādīnāṃ cakṣurādiṣvanugraho dehavyavavahārārthaḥ /
dehavyavahāraścā'tmano dharmādharmaphalopabhogaprayuktastaddharmādharmaphalopabhogoparamaṇamasmindeha ātmakarmoparamakṛtamityātmāsya vihantetyucyate /
svayaṃ nirmāya nirmāṇaṃ kṛtvā vāsanāmayaṃ svapnadehaṃ māyāmayamiva /
nirmāṇamapi tatkarmāpekṣatvātsvayaṅkartṛkamucyate /
svenā'tmīyena bhāsā mātropādānalakṣaṇena bhāsā dīptyā prakāśena sarvavāsanātmakenāntaḥkaraṇavṛkkiprakāśenetyarthaḥ /
sā hi tatra viṣayabhūtā sarvavāsanāmayī prakāśate /
sā tatra svayaṃ bhā ucyate /
tena svena bhāsā viṣayabhūtena svena ca jyotiṣā tadviṣayiṇā viviktarūpeṇāluptadṛksvabhāvena tadbhāvarūpaṃ vāsanātmakaṃ viṣayīkurvanprasvapiti /
yadevaṃ vartanaṃ tatprasvapitītyucyate /
atraitasyāmavasthāyāmetasminkāle 'yaṃ puruṣa ātmā svayameva vivaktajyotirbhavati /
bāhyādhyātmikabhūtabhautikasaṃsargarahitaṃ jyotirbhavati /
nanvasya lokasyamātropādānaṃ kṛtaṃ kathaṃ tasminsatyatrāyaṃ puraṣaḥ svayañjyotirbhavatītyucyate /
naiṣa doṣaḥ /
viṣayabhūtameva hi tat /
tenaiva cātrāyaṃ puruṣaḥ svayaṃ jyotirdarśayituṃ śakyaḥ /
na tvanyathāsati viṣaye kasmiṃścitsuṣuptakāla iva /
yadā punaḥ sā bhā vāsanātmikā viṣayabhūtopalabhyamānā bhavati tadāsiḥ kośādiva niṣkṛṣṭaḥ sarvasaṃsargarahitaṃ cakṣurādikāryakaraṇavyāvṛttasvarūpamaluptadṛgātmajyotiḥ svena rūpeṇāvabhāsayadgṛhyate /
tenātrāyaṃ puruśaḥ svayañjyotirbhavatīti siddham //4,3.9//



_______________________________________________________________________

START BrhUp 4,3.10

na tatra rathā na rathayogā na panthāno bhavanti |
atha rathān rathayogān pathaḥ sṛjate |
na tatrānandā mudaḥ pramudo bhavanti |
athānandān mudaḥ pramudaḥ sṛjate |
na tatra veśāntāḥ puṣkariṇyaḥ sravantyo bhavanti |
atha veśāntān puṣkariṇīḥ sravantīḥ sṛjate |
sa hi kartā || BrhUp_4,3.10 ||


__________



BrhUpBh_4,3.10 nanvatra kathaṃ puruṣaḥ svayañjyotiryena jāgarata iva grāhyagrāhakādilakṣaṇaḥ sarve vyavahāro dṛśyate /
cakṣurādyanugrāhakāścā'dityādyā lokāstathaiva dṛśyante yathā jāgarite /
tatra kathaṃ viśeṣāvadhāraṇaṃ kriyate 'trāyaṃ puruṣaḥ svayaṃ jyotirbhavatīti /
ucyate-vailakṣaṇyātsvapnadarśanasya /
jāgaritaṃ hīndriyabuddhamana ālokādivyāpārasaṃkīrṇamātmajyotiḥ /
iha tu svapn indriyābhāvāttadanugrāhakādityādyālokābhāvācca viviktaṃ kevalaṃ bhavati /
tasmādvilakṣaṇam /
nanu tathaiva viṣayā upalabhyante svapne 'pi yathā jāgarite tatra kathamindrāyābhāvādvailakṣamyamucyate iti /
śṛṇu- na tatra liṣayāḥ svapne rathādilakṣaṇāḥ /
tathā na rathayogā ratheṣu yujyanta iti rathayogā aśvādayastatra na vidyante /
na ca panthāno rathamārgā bhavanti /
atha rathānrathayogānpathaśca sṛjate svayam /
kathaṃ punaḥ sṛjate rathādisādhanānāṃ vṛkṣādīnāṃmabhāve /
ucyete-nanūktamasya lokasya sarvāvato mātrāmapādāya svayaṃ vihatya svayaṃ nirmāyetyantaḥkaraṇavṛttirasya lokasya vyavatiṣṭhate taducyate svayaṃ nirmāyeti /
tadevā'ha-rathādīnsṛjata iti /
natu tatra karaṇaṃ vā karaṇānugrāgakāṇivā'dityādijyotīṃṣi tadavabhāsyā vā rathādayo viṣayā vidyante /
tadvāsanāmātraṃ tu kevalaṃ tadupalabdhikarmanimittacoditodbhūtāntaḥkaraṇavṛtyāśrayaṃ dṛśyate /
tadyasya jyotiṣo dṛśyate 'luptadṛśastadātmajyotiratra kevalamasiriva kośādvivivaktam /
tathā na tatrā'nandāḥ sukhaviśeṣā mudo harṣā putrādilābhanimittāḥ pramudasta eva prakorṣopetāḥ /
atha cā'nandādīnsṛjate /
tathā na tatra veśāntāḥ palvalāḥpuṣkariṇyastaḍāgāḥ sravantyo nadyo bhavanti /
atha veśāntādīnsṛjate vāsanāmātrarūpān /
yasmātsa hi kartā /
tdavāsanāśracittavṛtyudbhavanimittakarmahetutvenetyavocāma /
tasya kartṛtvaṃ na tu sākṣādeva tatra kriyā saṃbhavati sādhanābhāvāt /
na hi kārakamantareṇa kriyā saṃbhavati /
na ca tatra hastapādādīni kriyākārakāṇi saṃbhavanti /
yatka tu tāni vidyante jāgarite tatrā'tmajyotiravabhāsitaiḥkāryakaraṇai rathādivāsanāśrayāntaḥkaraṇavṛtyudbhavanimittaṃ karma nivartyate tenocyate sa hi karteti /
taduktamātmanaivāyaṃ jyotiṣā'ste palyayate karma kuruta iti /
tatrāpi na paramārthataḥ svataḥ kartṛtvaṃ caitanyajyotiṣo 'vabhāsakatvavyatirekeṇa /
yaccaitanyātmajyotiṣāntaḥkaraṇadvāreṇāvabhāsayati kāryakaraṇāni sadavabhāsitāni karmasu vyāpriyante kāryakaraṇāni tatra kartṛtvamupacaryata ātmanaḥ /
yaduktaṃ dhyāyatīva lelāyatīveti tadevānūdyate /
sa hi kartetīha hetvartham //4,3.10//



_______________________________________________________________________

START BrhUp 4,3.11

tad ete ślokā bhavanti --
svapnena śārīram abhiprahatyāsuptaḥ suptān abhicākaśīti |
śukram ādāya punar aiti sthānaṃ hiraṇmayaḥpuruṣa ekahaṃsaḥ || BrhUp_4,3.11 ||

__________



BrhUpBh_4,3.11 tadeva etasminnukter'tha ete ślokā mantrā bhavanti /
svapnena svapnabhāvena śārīraṃ śarīramabhihatya niśceṣṭamāpādyāsuptaḥ svayamaluptadṛgādiśaktisvābhāvyātsuptānvasanākārodbhūtānantaḥkaraṇavṛtyāśrayā- nbāhyādhyātmikānsarvānela bhāvānsvena rūpeṇa pratyastamitānsuptānabhicākaśītyalupyā'tmadṛṣṭyā paśyatyavabhāsatītyarthaḥ /
śukraṃ śuddhaṃ jyotiṣmadindriyamātra rūpamādāya gṛhītvā punoḥ karmaṇe jāgaritasthānamaiti āgacchati hiraṇmayo hiraṇmaya iva caitanyajyotiḥsvabhāvaḥ puruṣa ekahaṃsa eka iva hantītyekahaṃsaḥ /
eko jāgratsvapnehalokaparalokādīn gacchatītyekahaṃsaḥ //4,3.11//



_______________________________________________________________________

START BrhUp 4,3.12

prāṇena rakṣann avaraṃ kulāyaṃ bahiṣkulāyād amṛtaś caritvā |
sa īyate 'mṛto yatrakāmaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ || BrhUp_4,3.12 ||


__________



BrhUpBh_4,3.12 tathā prāṇena pañcavṛttinā rakṣanparipālayannanyathā mṛtabhrāntiḥ syādavaraṃ nikṛṣṭamanekāśucisaṃghātatvādatyantabībhatsaṃ kulāyaṃ nīḍaṃ śarīraṃ svayaṃ tu bahistasmātkulāyāccaritvā /
yadyapi śarīrastha eva svapnaṃ paśyati tathāpi tatsaṃbandhābhāvāttatstha ivākāśo bahiścaritvetyucya /
amṛtaḥ svayamamaraṇadharmeyate gacchati yatra kāmaṃ yatra yatra kāmī viṣayeṣūdbhūtavṛttirbhavati taṃ taṃ kāmaṃ vāsanārūpeṇodbhūte gacchati //4,3.12//



_______________________________________________________________________

START BrhUp 4,3.13

svapnānta uccāvacam īyamāno rūpāṇi devaḥ kurute bahūni |
uteva strībhiḥ saha modamāno jakṣad utevāpi bhayāni paśyan || BrhUp_4,3.13 ||


__________


BrhUpBh_4,3.13 kiñca svapnānte svapnasthāna uccāvacamuccaṃ devādibhāvamavacaṃ tiryagādibhāvaṃ nikṛṣṭaṃ taduccāvacamīyamāno gamyamānaḥ prāpnuvanrūpāṇi devo dyotanāvānkurute nirvartayati vāsanārūpāṇi bahūnyasaṃkhyeyāni utāpi strībhiḥ saha modamāna iva jakṣadiva hasanniva vayasyaiḥ /
utevāpi bhayāni bibhetyebhya iti bhayāni saṃhavyghrādīni paśyanniva //4,3.13//



_______________________________________________________________________

START BrhUp 4,3.14

ārāmam asya paśyanti na taṃ paśyati kaś caneti |
taṃ nāyataṃ bodhayed ity āhuḥ |
durbhiṣajyaṃ hāsmai bhavati yam eṣa na pratipadyate |
atho khalv āhur jāgaritadeśa evāsyaisa iti |
yāni hy eva jāgrat paśyati tāni supta iti |
atrāyaṃ puruṣaḥ svayaṃjyotir bhavati |
so 'haṃ bhagavate sahasraṃ dadāmi |
ata ūrdhvaṃ vimokṣāya brūhīti || BrhUp_4,3.14 ||


__________



BrhUpBh_4,3.14 ārāmamāramaṇamākrīḍāmanena nirmitāṃ vāsanārūpāmasyā'tmanaḥ paśyanti sarve janāḥ /
grāmaṃ nagaraṃ striyamannādyamityādivāsanānirmitamākrīḍanarūpam /
na te paśyati taṃ na paśyati kaścana /
kaṣṭaṃ bho vartate 'tyantaviviktaṃ dṛṣṭigocarāpannamapyaho bhāgyahīnatā lokasya yacchakyadarśanamapyātmānaṃ na paśyatīti lokaṃ pratyanukrośaṃ darśayati śrutiḥ /
atyantaviviktaḥ svayañjyotirātmā svapne bhavatītyabhiprāyaḥ /
taṃ nā'yataṃ bodhayedityāhuḥ /
prasiddhirapi loke vidyate svapna ātmajyotiṣo vyatiriktatve /
kāsau /
tamātmānaṃ suptamāyataṃ sahasā bhṛśaṃ na bodhayedityāhurevaṃ kathayanti cikatsakādayo janā loke /
nūnaṃ te paśyanti jāgraddehādindriyadvārato 'pasṛtya kevalo bahirvartata iti yata āhustaṃ nā'yataṃ bodhayediti /
tatra ca doṣaṃ paśyantibhṛśaṃ hyasau bodhyamānastānīndriyadvārāṇi sahasā pratibodhyamāno na pratipadyata iti /
tadetadāha-durbhiṣajyaṃ hāsmai bhavati yameṣa na pratipadyate yamindriyadvāradeśaṃ yasmāddeśācchukramādāyapasṛtastamindriyadeśameṣa ātmā punarna pratipadyate /
kadācidvyatyāsenendriyamātrāḥ praveśayati /
tata āndhyabādhiryādidoṣaprāptau durbhaṣajyo duḥkhabhiṣakvarmatā hāsmai dehāya bhati duḥkhena cikitsanīyo 'sau deho bhavatītyarthaḥ /
tasmātprasiddhdhyāpi svapne svayaṃ jyotiṣṭvāmasya gamyate /
svapno bhūtvātikrānto mṛtyo rūpāṇīti tasmātsvapne svayojyotirātmā /
atho api khalvanya āhurjāgaritadeśa evāsyaiṣa yaḥ svaraḥ /
na saṃdhyaṃ sthānāntaramihalokaparalokābhyāṃ vyatiriktaṃ kiṃ tarhīhaloka eva jāgaritadeśaḥ /
yadyevaṃ, kiñcātaḥ /
śṛṇvato yadbhavati, yadā jāgaritadeśa evāyaṃ svapnastadāyamātmā kāryakaraṇebhyo na vyāvṛttastairmiśrībhūtaḥ /
ato na svayañjyotirātmetyataḥ svayañjyotiṣṭvabādhanāyānya āhurjāgaritadeśa evāsyaiṣa iti /
tatra ca hetumācakṣate jāgaritadeśatve yāni hi yasmāddhastyādīni padārthajātāni jāgrajjāgaritadeśe paśyati laukikastānyeva supto 'pi paśyatīti /
tadasat /
indriyoparamāt /
uparateṣu hīndriyeṣu svapnānpaśyati /
tasmānnānyasya jyotiṣastatra saṃbhavo 'sti /
taduktaṃ na tatra rathā na rathayogā ityādi /
tasmādatrāyaṃ puraṣaḥ svayañjyotirbhavatyeva /
svayañjyotirātmāstīti svapnanidarśenapradarśitam /
atikrāmati mṛtyo rūpāṇīti ca /
krameṇasaṃcarannigalokaparalokādīnihalokaparalokādivyatiriktaḥ /
tathā jāgratsvapnakulāyābhyāṃ vyatiriktaḥ /
tatra ca kāmasaṃcārānnityaścetyetatpratipadāditaṃ yājñavalkyena /
ato vidyāniṣkriyārthaṃ sahasraṃ dadāmītyāha janakaḥ so 'hamevaṃ bodhitastvayābhagavate tubhyaṃ sahasraṃ dadāmi /
vimokṣaśca kāmapraśno mayābhipretaḥ /
tadupayogyayaṃ tadārthyāttadekadeśa eva /
itastvāṃ niyokṣyāmi samastakāmapraśnanirṇayaśravaṇena vimokṣāyāta ūrdhvaṃ brūhīti /
yena saṃsārādvipramucyeyam, tvatprasādāt /
vimokṣapadārthaikadeśanirṇayahetoḥ sahasradānam //4,3.14//



_______________________________________________________________________

START BrhUp 4,3.15

sa vā eṣa etasmin saṃprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāyaiva |
sa yat tatra kiñcit paśyaty ananvāgatas tena bhavati |
asaṅgo hy ayaṃ puruṣa iti |
evam evaitat yājñavalkya |
so 'haṃ bhagavate sahasraṃ dadāmi |
ata ūrdhvaṃ vimokṣāyaiva brūhīti || BrhUp_4,3.15 ||


__________


BrhUpBh_4,3.15 yatprastutamātmanaivāyaṃ jyotiṣā'sta iti /
tatpratyakṣataḥ pratipāditamatrāyaṃ puruṣaḥ svayañjyotirbhavatīti svapne /
yattūktaṃ svpano bhūtvemaṃ lokamatikrāmati mṛtyo rūpāṇīti /
tatraitadāśaṅkayte mṛtyo rūpāṇyevātikrāmati na mṛtyum /
pratyakṣaṃ hyetatsvapne kāryarakaraṇavyāvṛttasyāpu modatrāsādidarśanam /
tasmānnūnaṃ naivāyaṃ mṛtyumatikrāmati /
karmaṇo hi mṛtyoḥ kāryaṃ modatrāsādi dṛśyate /
yadi ca mṛtyunā baddha evāyaṃ svabhāvatastato vimokṣo nopapadyate /
na hi svabhāvastato vimokṣo nopapadyate /
na hi svabhāvātkaścidvimucyate /
atha svabhāvo na bhavati mṛtyustatastasmānmokṣa upapatsyate /
yathāsau mṛtyurātmāyo dharmo na bhavati tathā pradarśanāyāta ūrdhvaṃ vimokṣāya brūhītyevaṃ janakena paryanuyukto yājñavalkyastaddidarśayiṣayā pravavṛte - sa vai prakṛtaḥ svayañjyotiḥ puruṣaḥ /
eṣa yaḥ svapne pradarśita etasminsaṃprasāde samyakprasīdatyasminniti saṃprasādaḥ /
jāgarite dehendriyavyāpāraśatasaṃnipātajaṃ hitvā kāluṣyaṃ tebhyo vipramukta īṣatprasīdati svapne /
iha tu suṣupte samyakprasīdatītyataḥ suṣuptaṃ saṃprasāda ucyate /
"tīrṇo hi tadā sarvān śokān""salila eko draṣṭe"ti vakṣyati suṣuptasthamātmānam /
sa vā eṣa etasminsaṃprasāde krameṇa saṃprannaḥ sansuṣupte sthitvā /
kathaṃ saṃprasannaḥ /
svapnātsuṣuptaṃ pravivikṣuḥ svapnāvastha eva ratvā ratimanubhūya mitrabandhujanadarśanāditā taritvā vihṛtyānekadhā caraṇaphalaṃ śramamupalabhyetyarthaḥ /
dṛṣṭvaiva na kṛtvetyarthaḥ puṇyaṃ ca puṇyaphalaṃ pāpaṃ ca pāpaphalam /
na tu puṇyapāpayoḥ sākṣāddadarśanamastītyavocāma /
tasmānna puṇyapāpābhyāmanu baddhaḥ /
yo hi karoti puṇyapāpe sa tābhyāmanubadhyate /
na hi darśanamātreṇa tadanubaddhaḥ syāt /
tasmātsvapno bhūtvā mṛtyumatikrāmatyeva na mṛtyumatikrāmatyeva na mṛtyurūpāṇyeva kevalam /
ato na mṛtyorātmasvabhāvatvāśaṅkā /
mṛtyuścetsvabhāvo 'stha svapne 'pi kuryāt /
na tu karoti /
svabhāvaścetkriyā syādanirmokṣataiva syāva /
na tu svabhāvaḥ svapne 'bhāvāt /
ato vimokṣo 'syopapadyate mṛtyoḥ puṇyapāpābhyām /
nanu jāgarite 'sya svabhāva eva /
na /
buddhyādyupādhikṛtaṃ hi tat /
tacca pratipāditaṃ sādṛśyāddhyāyatīva lelāyatīveti /
tasmādekāntenaiva svapne mṛtyurūpātikramaṇānna svābhāvikatvaśaṅkānirmokṣatā vā /
tatra caritveti caraṇaphalaṃ śramamupalabhyetyarthaḥ /
tataḥ saṃprasādānuvabhottarakālaṃ punaḥ pratinyāyaṃ yathānyāyaṃ yathāgataṃ niścita āyo nyāyaḥ /
ayanamāyo nirgamanaṃ punaḥ pūrvagamanaparītyena yadāgamanaṃ sa pratinyāyaḥ /
yathāgataṃ punarāgacchatītyarthaḥ /
pratiyoni yathāsthānam /
svapnasthānāddhi suṣuptaṃ pratipannaḥ sanyathāsthānameva punarāgacchati /
pratiyonyādravati svapnāyaiva svapnasthānāyaiva /
nanu svapne na karoti puṇyapāpe tayoḥ phalameva kathamavagamyate tathā jāgarite yathā karotyeva svapne 'pi tulyatvāddarśanasyeti, ata āha sa ātmā yatkiñcittatra svapne paśyati puṇyapāpaphalamanvāgato 'nanubaddhastena iṣṭena bhavati naivānubaddho bhavati /
yadi hi svapne kṛtameva tena syāttenānubadhyeta /
svapnādutthito 'pi samanvāgataḥ syāt /
na ca talloke svapnakṛtakarmaṇānvāgataprasiddhiḥ /
na hi svapnakṛtenā'gasā'gaskāriṇamātmānaṃ manyate kaścit /
na ca svapnadṛśaḥ āgaḥ śrutvā lokastaṃ garhati pariharati vā /
ato 'nanvāgata eva tena bhavati /
ākhyātāraścasvapnal sahevaśabdenā'cakṣate hastino 'dya ghaṭīkṛtā dhāvantīva mayā dṛṣṭā iti /
ato na tasya kartṛtvamiti /
kathaṃ punarasyārtṛtvamiti /
kāryakaraṇairmūrtaiḥ saṃśleṣo mūrtasya sa tu kriyāheturdṛṣṭaḥ /
nahyamūrtaḥ kaścitkriyāvāndṛśyate 'mūrtaścā'tmāto 'saṅgaḥ /
yasmāccāsaṅgo 'yaṃ puruśastasmādananvāgatastena svapnadṛṣṭena /
ata eva na kriyākartṛtvamasya kathañcidupapadyate /
kāryakaraṇasaṃśleṣeṇa hi kartṛtvaṃ syātsa ca saśleṣaḥ saṅgo 'sya nāsti yato 'saṅgo hyayaṃ puruṣaḥ /
tasmādamṛtaḥ /
evamevaitadyājñavalkya /
so 'haṃ bhagavate sahasraṃ dadāmyata ūrdhvaṃ vimokṣāyaiva brūhi /
mokṣapadārthakadeśasya karmapravivekasya samyagdarśutatvāt /
ata ūrdhvaṃvimokṣāyaiva brūhīti //4,3.15//



_______________________________________________________________________

START BrhUp 4,3.16

sa vā eṣa etasmin svapne ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva |
sa yat tatra kiñcit paśyaty ananvāgatas tena bhavati |
asaṅgo hy ayaṃ puruṣa iti |
evam evaitat yājñavalkya |
so 'haṃ bhagavate sahasraṃ dadāmi |
ata ūrdhvaṃ vimokṣāyaiva brūhīti || BrhUp_4,3.16 ||


__________



BrhUpBh_4,3.16 tatrāsaṅgo hyayaṃ puruṣa ityasaṅgatākartṛtve heturuktaḥ /
uktaṃ ca pūrvaṃ karmavaśātsa īyate yatra kāmamiti /
kāmaśca saṅga'to 'siddho heturukto 'saṅgo hyayaṃ puruṣa iti /
na tvetadasti /
kathaṃ tarhi /
asaṅga evetyetaducyate- sa vā eṣa etasminsvapne va vā eṣa puruṣaḥ /
saṃpradātpratyāgataḥ svapne ratvā caritvā yathākāmaṃ dṛṣṭaiva puṇyaṃ ca pāpaṃ ceti sarvaṃ pūrvavat /
buddhāntāyaiva jāgaritasthānāya /
tasmādasaṅga evāyaṃ puruṣaḥ /
yadi svapne saṅgavānsyātkāmī tatastatsaṅgajairdeṣairbuddhāntāya pratyāgato lipyeta //4,3.16//



_______________________________________________________________________

START BrhUp 4,3.17

sa vā eṣa etasmin buddhānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāntāyaiva || BrhUp_4,3.17 ||

__________



BrhUpBh_4,3.17 yathāsau svapne 'saṅgatvātsvapnasaṅgajairdeṣairjāgarite pratyāgato na lipyata evaṃ jāgaritasaṅgajairapu doṣānra lipyata eva buddhāntena tadetaducyate- sa vā eṣa etasminbuddhānte jāgarite ratvā caritvetyādi pūrvavat /
sa yattatra buddhānte kiñcitpaśyatyanatvāgatastena bhavatyasaṅgo hyayaṃ puruṣa iti /
nanu dṛṣṭvaiveti kathamavadhāryate karoti ca tatra puṇyapāpe tatphalaṃ ca paśyati /
kārakāvabhāsakatve kartṛtvopapatteḥ /
ātmanaivāyaṃ jyotiṣā'sta ityādinā'tmajyotiṣāvabhāsitaḥ kāryakaraṇasaṅghāto vyavaharati tenāsya kartṛtvamupacaryate na svataḥkartṛtvam /
tathā coktaṃ dhyāyatīva lelāyatīveti /
buddhyādyupādhikṛtameva na svataḥ /
iha tu paramārthāpekṣayopādhinirapekṣa ucyate dṛṣṭvaiva puṇyaṃ ca pāpañca na kṛtveti tena na pūrvāparavyāghātāśaṅkā /
yasmānnirupādhikaḥ paramārthato na karoti na lipyate kriyāphalena /
tathā ca bhagavatoktam-"anāditvānnirguṇatvātparamātmāyamavyayaḥ /
śarīrastho 'pi kaunteya na karoti na lipyate" //
iti //
tathā sahasradānaṃ tu kāmapravivekasya darśitatvāt /
tathā sa vā eṣa etasminsvapne sa vā eṣa etasminbuddhānta ityetābhyāṃ kaṇḍikābhyāmasaṅgataiva pratipāditā /
yasmādbuddhānte kṛtena svapnānte gataḥ saṃprasanno 'saṃbaddho bhavati stainyādikāryādarśanāttasmāttriṣvapi sthāneṣu svato 'saṅga evāyam /
ato 'mṛtaḥ /
sthānatrayadharmavilakṣaṇaḥ pratiyonyādravati svapnāntāyaiva saṃprasādāyetyarthaḥ /
darśanavṛtteḥ svapnasyasvapnaśabdenābhidhānadarśanādantaśabdena ca viśeṣaṇopapatteḥ /
etasmā antāya dhāvatīti ca suṣuptaṃ darśayiṣyati /
yadi punarevamucyate"svapnānte ratvā caritvaitāvubhāvantāvanusaṃcarati svapnāntaṃ ca buddhāntaṃ ce"ti darśanātsvapnāntāyaivetyatrāpu darśavṛttireva svapna ucyata iti tathāpi na kiñcidduṣyatyasaṅgatā hi siṣādhayiṣitā sidhyatyeva /
yasmājjāgarite dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca ratvā caritvā ca svapnāntamāgato na jāgaritadoṣāṇānugato bhavati //4,3.17//



_______________________________________________________________________

START BrhUp 4,3.18

tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca |
evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca || BrhUp_4,3.18 ||


__________



BrhUpBh_4,3.18 evamayaṃ puruṣa ātmā svayañjyotiḥ kāryakaraṇavilakṣaṇastatprayojakābhyā kāmakarmabhyāṃ vilakṣa ṇo yasmādasaṅgo hyayaṃ puruṣo 'saṅtvādityayamarthaḥ"sa vā eṣa etasminsaṃprasāda"ityādyābhistasṛbhiḥ kaṇḍakābhiḥ pratipāditaḥ /
tatrāsaṅgataivā'tmanaḥ kuto yasmājjāgaritātsvapnaṃ svapnācca saṃprasādaṃ saṃprasādācca punaḥ svapn krameṇa buddhāntaṃ jāgaritaṃ buddhantācca punaḥ svapnāntamityevamanukmasaṃcāreṇa sthātrayasya vyatirekaḥ sādhitaḥ /
pūrvamapyupanyasto 'yamarthaḥ svapne bhūtvemaṃ lokamatikrāmati mṛtyo rūpāṇīti taṃ vistareṇa pratipādya kevalaṃ dṛṣṭāntamātramavaśiṣṭaṃ tadvakṣyāmītyārabhyate- tattatraitasminyathāpradarśiter'the dṛṣṭānte 'mupādīyate-yathā loke mahāmatsyo mahāṃścāsau matsyaśca nādeyena srotasāhārya ityarthaḥ /
srotaśca viṣṭambhayati svacchandacāryubhe kūle nadyāḥ pūrvaṃ cāparaṃ cānukrameṇa saṃcarati /
saṃcarannapikūladvayaṃ tanmadhyavartonadakasrotovegena na paravaśī kriyate /
evamevāyaṃ puruṣa atāvubhā antā anusaṃcarati /
kau tau /
svapnāntaṃ ca buddhāntaṃ ca /
dṛṣṭāntapradarśanaphalaṃ tu mṛtyurūpaḥ kāryakaraṇasaṃghātaḥ saha tatprayojakābhyāṃ kāmakarmabhyāmanātmadharmoyaṃ cā'tmaitasmādvilakṣaṇa iti vistarato vyākhyātam //4,3.18 //


_______________________________________________________________________

START BrhUp 4,3.19

tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate |
evam evāyaṃ puruṣa etasmā antāya dhavati |
yatra supto na kaṃ cana kāmaṃ kāmayate na kaṃ cana svapnaṃ paśyati || BrhUp_4,3.19 ||


__________



BrhUpBh_4,3.19 atra ca sthānatrayānusaṃtāreṇa svayañjyotiṣa ātmanaḥ kāryakaraṇasaṃghātavyatiriktasya kāmakarmabhyāṃ vivaktatoktā svato nāyaṃ saṃsāradharmavānupādhinimittameva tvasya saṃsāritvamavidyādhyāropitamityeṣa samudāyārtha uktaḥ /
tatra ca jāgratsvapnasuṣuptasthānānāṃ trayāṇāṃ viprakīrṇarūpa ukto na puñjīkṛtyaikatra darśitaḥ /
yasmājjāgarite sasaṅgaḥ samṛtyuḥ sakāryakaraṇasaṃghāta upalakṣyate 'vidyayā /
svapne tu kāmasaṃyukto mṛtyurūpavinirmukta upalabhyate /
suṣupte punarbuddhāntamāgato buddhāntācca suṣupte saṃprasanno 'saṅgo bhavatītyasaṃgatāpi dṛśyate /
ekavākyatayā tūpasaṃhrayamāṇaṃ phalaṃ nityamuktabuddhaśuddhasvabhāvatāsya naikatra puñjīkṛtya pradarśiteti tatpradarśanāya kaṇḍikā'rabhyate /
suṣupte hyevaṃrūpatāsya vakṣyamāṇā"tadvā asyaitadaticchandā apahatapāpmābhayaṃ rūpāmi"ti /
yasmādevaṃrūpaṃ vilakṣaṇaṃ suṣuptaṃ pravivikṣati /
tatkathamityāha-dṛṣṭāntenāsyārthasya prakaṭībhāvo bhavatīti tatra dṛṣṭānta upādīyate /
tadyathāsminnākāśe bhautike śyeno vā suparṇo vā /
supraṇaśabdena kṣipraḥ śyena ucyate /
yathā'kāśe 'sminvihṛtya viparipatya śrānto nānāparipatanalakṣaṇena karmaṇā parikhinnaḥ saṃhṛtya pakṣau saṃgamayya pakṣau samyaglīyate 'sminniti saṃlayo nīḍo nīḍāyaiva dhriyate svātmanaiva dhrāyate svayameva /
yathāyaṃ dṛṣṭānta evamevāyaṃ puruṣa etasyā etasmai antāya dhāvati /
antaśabdavācyasya viśeṣaṇaṃ yatra yasminnante supto na kañcana na kañcidapi kāmaṃ kāmayate /
tathā ca na kañcana svapnaṃ paśyati /
na kañcana kāmiti svapnbuddhāntayoraviśeṣeṇa sarvaḥ kāmaḥ pratiṣidhyate /
kañcanetyavaśeṣitābhidhānāt /
tathā na kañcana svapnamiti /
jāgarite 'pi yaddarśanaṃ tadapi svapnaṃ manyate śrutirata āha-na kañcana svapnaṃ paśyatīti /
tathā ca śrutyantaram"tasya traya āvasathāstrayaḥ svapnāḥ"iti /
yathā dṛṣṭānte pakṣiṇaḥ paripatanajaśramāpanupattaye svanīḍaupasarpaṇamevaṃ jāgratsvapnayoḥ kāryakaraṇasaṃyogajakriyāphalaiḥ saṃyujyamānasya pakṣiṇaḥ paripatanaja iva śramo bhavaci tacchmāpanuttaye svātmano nīḍāmāyatanaṃ sarvasaṃsāradharmavilakṣaṇaṃ sarvakriyākārakaphalāyāsaśūnyaṃ svamātmānaṃ praviśati //4,3.19//



_______________________________________________________________________

START BrhUp 4,3.20

tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnas tāvatāṇimnā tiṣṭhanti |
śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ |
atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati |
yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate |
atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate |
so 'sya paramo lokaḥ || BrhUp_4,3.20 ||


__________



BrhUpBh_4,3.20 yadyasyāyaṃ svabhāvaḥ sarvasaṃsāradharmaśūnyatā paropādhinimittaṃ cāsya saṃsāradharmitvam /
yannimittaṃ cāsya paropādhikṛtaṃ saṃsāradharmitvaṃ sā cāvidyā /
tasyā avidyāyā kiṃ svābhāvikatvamāhosvitkāmakarmādivadāgantukatvam /
yadi cā'gantukatvaṃ tato vimokṣa upapadyate /
tasyāścā'gantukatve kopapattiḥ kathaṃ vā nā'tmadharmo 'vidyeti, sarvānarthabījabhūtāyā avidyāyāḥ satatvāvadhāraṇārthaṃ parā kaṇḍikā'rabhyate- tā vā asya śiraḥpāṇyādilakṣaṇasya puruṣasyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnastāvatā tāvatparimāṇenāṇimnāṇutvena tiṣṭhanti /
tāśṭa śuklasya rasasya nīlasya piṅgalasya haritasya lohitasya pūrṇā etaiḥ śuklatvādibhī rasaviśeṣaiḥ pūrṇā ityarthaḥ /
ethe ca rasānāṃ varṇaviśeṣā vātapittaśleṣmaṇāmitaretarasaṃyogavaiṣamyaviśeṣādvicitrā bahavaśca bhavanti /
tāsvevavidhāsu nāḍīṣu sūkṣmāsu bālāgrasahasrabhedaparimāṇāsu śuklādirasapūrṇāsu saraladehavyāpinīṣu saptadaśakaṃ liṅgaṃ vartate /
tadāśritāḥ sarvā vāsanā uccāvacasaṃsāradharmānubhavajanitāḥ /
talliṅgaṃ vāsanāśrayaṃ sūkṣmatvātsvacchaṃ sphaṭikamaṇikalpaṃ nāḍīgatarasopādhisaṃsargavaśāddharmādharmapreritodbhūtavṛttiviśeṣaṃ strīrathahastyādyākāraviśeṣairvāsanābhiḥ pratyavabhāsate /
athaivaṃ sati yatra yasminkāle kecana śatravo 'nye vā taskarā māmāgatya ghnantīti mṛṣaiva vāsanānimittaḥ pratyayo 'vidyākhyo jāyate tadetaducyata enaṃ svapnadṛśaṅghnantīveti /
tathā hastīvainaṃ vicchāyayati vicchādayati vidrāvayati dhāvayatīvetyarthaḥ /
gartamiva patati gartaṃ jīrṇakūpādikamiva patantamātmānamupalakṣayati /
tādṛśī hyasya mṛṣā vāsanodbhavatyatyantanikṛṣṭādharmodbhāsitāntaḥkaraṇavṛtyāśrayā duḥkhasvarūpavṛtyāśrayā duḥkhasvarūpatvāt /
kiṃbahunā yadeva jāgradbhayaṃ hastyādilakṣaṇaṃ tadeva bhayarūpamatrāsminsvapne vinaiva hastyādirūpaṃ bhayamavidyāvāsanayā mṛṣaivodbhūtayā manyate /
atha punaryatrāvidyāpakṛṣyamāṇā vidyā cotkṛṣyamāṇā kiṃviṣayā kiṃlakṣaṇā cetyucyate-atha punaryatra yasminkāle deva iva svayaṃ bhavati /
devatāviṣayā vidyā yadodbhūtā jāgaritakāle tadodbhūtayā vāsanayā devamivā'tmānaṃ manyate /
svapne 'pi taducyate deva iva rājeva rājyastho 'bhiṣiktaḥ svapne 'pi rājāhamiti manyate rājavāsanāvāsitaḥ /
evamatyantaprakṣīyamāṇāvidyodbhūtā ca vidyā sarvātmaviṣayā yadā yadā svapne 'pi tadbhāvito 'hamevedaṃ sarvo 'smīti manyate /
sa yaḥ sarvātmabhāvaḥ so 'syā'tmanaḥ paramo lokaḥ parama ātmabhāvaḥ svābhāvakaḥ /
yattu sarvātmabhāvādarvāgbālāgramātramapyanyatvena dṛśyate nāhamasmīti /
tadavasthāvidyī tayāvidyayā ye pratyupasthāpitā anātmabhāvā lokāste 'paramāḥ sthāvarāntāstānsaṃvyavahāraviṣayāṃllokānapekṣmāyaṃ sarvātmabhāvaḥ samasto 'nantaro 'bāhyaḥ so 'sya paramo lokaḥ /
tasmādapakṛṣyamāṇāyāmavidyāyāṃ vidyāyāṃ ca kāṣṭāṃ gatāyāṃ sarvātmabhāvo mokṣaḥ /
yathā svayañjyotiṣṭvaṃ svapne pratyakṣata evopalabhyate 'tha yatrainaṃ ghnantīva jinantīveti /
te ete vidyāvidyākārye sarvātmabhāvaḥ paricchinnātmabhāvaśca /
vidyayā śuddhayā sarvātmā bhavati /
avidyayā cāsarvo bhavati /
anyataḥ kutaścatpravibhakto bhavati /
yataḥ pravabhakto bhavati tena virudhyate /
viruddhatvāddhanyate jīyate vicchādyate ca /
asarvaviṣayatve ca bhinnatvādetadbhavati /
samastastu sankuto bhidyate yena virudhyetavirodābhāve kena hanyate jīyate vicchādyate ca /
ata idamavidyāyāḥ sattvamuktaṃ bhavati /
sarvātmānaṃ santamasarvātmatvena grāhayati /
ātmano 'nyaddhastvaramavidyamānaṃ pratyupasthāpayati /
ātmānamasarvamāpādayati /
tatastadviṣayaḥ kāmo bhavati /
yato bhidyate kāmataḥ kriyāmupādatte /
tataḥ phalam /
tadetaduktam /
vakṣyamāṇaṃ ca yatra hi dvaitamiva bhavati taditara itaraṃ paśyatītyādi /
idamavidyāyāḥ satatvaṃ sahakāryeṇa pradarśitam /
vidyāyāśca kāryaṃ sarvamātmabhāvaḥ pradarśito 'vidyāyā viparyeṇa /
sā cāvidyā nā'tmanaḥ svābhāviko dharmo yasmādvidyāyāmutkṛṣyamāṇāyāṃ svayamapacīyamānā satī kāṣṭhāṃ gatāyāṃ vidyāyāṃpariniṣṭhite sarvātmabhāve sarvātmanā nivartate rajjvāmiva sarpajñānaṃ rajjuniścaye /
taccoktaṃ yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyedityādi /
tasmānnā'tmadharmo 'vidyā /
na hi svābhāvikasyocchittiḥ kadācidapyupadyate saviturivoṣṇyaprakāśayoḥ /
tasmāttasyā mokṣaupapadyate //4,3.20//



_______________________________________________________________________

START BrhUp 4,3.21

tad vā asyaitad aticchando 'pahatapāpmābhayaṃ rūpam |
tad yathā priyayā striyā saṃpariṣvakto na bāhyaṃ kiṃ cana veda nāntaram |
evam evāyaṃ puruṣaḥ prājñenātmanā saṃpariṣvakto na bāhyaṃ kiṃ cana veda nāntaram |
tad vā asyaitad āptakāmam ātmakāmam akāmaṃ rūpam śokāntaram || BrhUp_4,3.21 ||


__________


BrhUpBh_4,3.21 idānīṃ yo 'sau sarvātmabhāvo mokṣo vidyāphalaṃ kriyākārakaphalaśūnyaṃ sa pratyakṣato nirdiśyate yatrāvidyākāmakarmāṇi na santi /
tadetadprastutaṃ yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyātīti /
tadetadvā asya rūpaṃ yaḥ sarvātmabhāvaḥ 'so 'sya paramo lokaḥ'ityuktaḥ-tadaticchandā aticchandamityarthaḥ, rūpaparatvāt /
chandaḥ kāmaḥ, atigataścando yasmād rūpāt tadaticchandaṃ rūpam; anyo 'sau sāntaśchandaḥśabdo gāyatryādichandovācī; ayaṃ tu kāmavacanaḥ, ataḥ svarānta eva; tathāpyaticchandā iti pāṭhaḥ svādhyāyadharmo draṣṭavyaḥ /
asti ca loke kāmavacanaprayuttkaśchandaśabdaḥ 'svacchandaḥ' 'paracchandaḥ' ityādau; ataḥ 'aticchandam' ityevamupaneyam, kāmavarjitametad rūpamityasminnarthe /
tathāpahatapāpma-pāpmaṣabdena dharmādharmāvucyete,"pāpmabhiḥ saṃsṛjyate" "pāpmano vijahāti"ityuttkatvāt; apahatapāpma dharmādharmavarjitamityetat /
kiñca, abhayam-bhayaṃ hi nāmāvidyākāryam, 'avidyayā bhayaṃ manyate' iti hyuttkam /
tatkāryadvāreṇa kāraṇapratiṣedho 'yam; abhayaṃ rūpamityāvidyāvarjitamityetat /
tadetad vidyāphalaṃ sarvatmabhāvaḥ, tadetaditacchandāpahatapāpmābhayaṃ rūpam--sarvasaṃsāradharmavarjitam, ate 'bhayaṃ rūpametat /
idaṃ ca pūrvamevopanyasyamatītānantarabrahmaṇasamāptau "abhayaṃ vai janaka prāpto 'si"ityāgamataḥ /
iha tu tarkataḥ prapañcitaṃ darśitāgamārthapratyayadārḍhyāya /
ayamātmā svayaṃ caitanyajyotiḥ-svabhāvaḥ sarvaṃ svena caitanyajyotiṣāvabhāsayati /
sa yattatra kiñcit paśyati, ramate,carati,jānāti cetyuttkam /
sthitaṃ caitannyāyato nityaṃ svarūpaṃ caitanyajyotiṣṭvamātmanaḥ /
sa yadyātmātrāvinaṣṭaḥ svenaiva rūpeṇa vartate, kasmādayam-ahamasmītyātmānaṃ vā, bahirvā-imāni bhūtānīti, jāgratsvapnayoriva na jānāti? -ityatrocyate; śṛṇvātrājñānahetum-ekatvamevājñānahetuḥ; tat katham? ityucyate /
dṛṣṭāntena hi pratyakṣībhavati vivakṣitor'tha ityāha-tattatra yathā loke priyayeṣṭāyā striyā sampariṣvattakaḥ samyak pariṣvattkaḥ kāmayantyā kāmukaḥ san na bāhyamātmanaḥ kiñcana kiñcidapi veda-matto 'nyad vastviti, na cāntaram-ayamahamāsmi sukhī duḥkhī veti; apariṣvattkastu tathā pravibhattko jānāti sarvabheva brāhyam ābhyantaraṃ ca; pariṣvaṅgottarakālantvekatvāpatterna jānāti /
evameva, yathā dṛṣṭānto 'yaṃ puruṣaḥ kṣetrajño bhūtamātrāsaṃsargataḥ saindhavakhilyavat pravibhattkaḥ, jalādau candrādipratibimbavat kāryakaraṇa iha praviṣṭaḥ, so 'yaṃ puruṣaḥ, prajñena paramārthena svābhāvikena svenātmanā pareṇa jyotiṣā, sampariṣvattkaḥ samyakpariṣvakta ekībhūto nirantaraḥ sarvātmā, na bāhyaṃ kiñcana vastvantaram, nāpyāntaramātmani-ayamahamasmi sukhī duḥkhī veti veda /
tatra caitanyajyotiḥ svabhāvatve kasmādiha na jānātīti yadaprākṣīḥ, tatrāyaṃ heturmayottka ekatvam, yathā strīpuṃsayoḥ sampariṣvattkayoḥ /
tatrārthānnānātvaṃ viśeṣavijñānaheturityuttkaṃ bhavati; nānātve ca kāraṇ-ātmano vastavantarasya pratyupasthāpikāvidyetyuktam /
tatra cāvidyāyā yadā pravivikto bhavati tadā sarveṇaikatvamevāsya bhavati /
tataśca jñānajñeyādikārakavibhāge 'sati kuto viśeṣavijñānaprādurbhāvaḥ kāmo vā sambhavati svābhāvike svarūpstha ātmajyotiṣi /
yasmādevaṃ sarvaikatvamevāsya rūpamatastadvā asyā'tmanaḥ svayañjyotiḥ svabhavasyaitadrūpamāptakāmaṃ yasmātmastametattasmādāptāḥ kāmā asminrūpe tadidamāptakāmam /
sya hyanyatvena pravibhaktaḥ kāmastadanāptakāmaṃ bhavati /
yathā jāgaritāvasthāyāṃ devadattādirūpaṃ na tvidaṃ tathā kutaścitpravibhajyate 'tastadāptakāmaṃ bhavati /
kimanyasmādvastvantarānna pravibhajyata āhosvidātmaiva tadvastvantaramata āha nānyadastyātmanaḥ /
katham /
yata ātmakāmamātmaiva kāmā yasmin rūpe 'nyatra pravibhaktā ivānyatvena kāmyamānā yathā yathā jāgratsvapnayostasyā'tmaivānyatvapratyupasthāpakahetoravidyāyā abhāvādātmakāmamata evākāmametadrūpaṃ kāmyaviṣayābhāvācchokāntaraṃ śākacchidraṃ śokaśūnyamityetacchokamadhyamiti vā sarvathāpyaśokametadrūpaṃ śokavarjitamityarthaḥ //4,3.21//



_______________________________________________________________________

START BrhUp 4,3.22

atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ |
atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍyālo 'caṇḍyālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ |
ananvāgataṃ puṇyenānanvāgataṃ pāpena |
tīrṇo hi tadā sarvāñ śokān hṛdayasya bhavati || BrhUp_4,3.22 ||

__________



BrhUpBh_4,3.22 prakṛtaḥ svayañjyotirātmāvidyākāmakarmavinirmukta ityuktam /
asaṅgatvādātmana āgantukatvācca teṣām /
tatraivamāśaṅkā jāyate caitanyasvabhāvatve satyapyekībhāvānna jānāti strīpuṃsayoriva saṃpariṣvaktayorityuktam /
tatra prāsaṅgikametaduktaṃ kāmakramādivatsvayañjyotiṣṭvamapyasyā'tmano na svabhāvaḥ /
yasmātsaṃprasāde nopalabhyata ityāśaṅkāyāṃ prāptāyāṃ tannirākaraṇāya strīpuṃsayordṛṣṭāntopādānena vidyamānasyaiva svayañjyotiṣṭvasya suṣupte 'grahaṇamekībhāvāddhetorna tu kāmakarmādivadāgantukam /
ityetatprāsaṅgikamabhidhāya yatprakṛtaṃ tadevānupravartayati /
atra caitatprakṛtamavidyākāmakarmavinirmuktameva tadrūpaṃ yatsuṣupta ātmano gṛhyate pratyakṣata iti /
tadetadyathābhūtamevābhihitaṃ sarvasaṃbandhātītametadrūpamiti yasmādatraitasminsuṣuptasthāne 'tichchandāpahatapāpmābhayametadrūpaṃ tasmādatra pitā janakaḥ /
tasya ca janayitṛtvādyatpitṛtvaṃ putraṃ prati tatkarmanimittaṃ tena ca karmaṇāyamasaṃbaddho 'sminkāle tasmātpitāputrasaṃbandhanimittāt karmaṇo vinirmuktatvātpitāpyapitā bhavati /
tathā putro 'pi pituraputrobhavatīti sāmarthyādgamyate /
ubhayorhi saṃbandhanimittaṃ karma tamayatikrānto vartate /
apahatapāpmeti hyuktam /
tathāmātāmātālokāḥ karmaṇā jetavyā jitāśca tatkarmasaṃbandhābhāvāllokā alokāḥ /
tathā devāḥ karmāṅgabhūtāstatkarmasaṃbandhātyayāddevā adevāḥ /
tathā vedāḥ sādhyasādhanasaṃbandhābhidhāyakā mantralakṣaṇāścābhidhākatvena karmāṅgabhūtā adhītā adhyetavyāśca karmanimittameva saṃbadhyante puruṣeṇa tatkarmātikramaṇādetasminkāle vedā apyavedāḥ saṃpadyante /
na kevalaṃ śubhakarmasaṃbandhātītaḥ kiṃ tarhyaśubhairapyatyantaghoraiḥ karmabhirasaṃbaddha evāyaṃ vartata ityatamarthāmāha-atra steno brāhmaṇasuvarṇahartā bhrūṇaghnā saha pāṭhādavagamyate /
sa tena ghoroṇa karmaṇaitasminkāle vinirmukto bhavati /
yenāyaṃ karmaṇā mahāpātakī stena ucyate /
tathā bhrūṇahābhrūṇahā tathā cāṇḍālo na kevalaṃ pratyutpannenaiva karmaṇā vinirmuktaḥ /
kiṃ tarhi sahajenāpyatyantanikṛṣṭajātiprāpakeṇāpi vinirmukta evāyam /
cāṇḍālo nāma śūdreṇa brāhmaṇyāmutpannaścaṇḍāla eva cāṇḍālaḥ /
sa jātinimittena karmaṇāsaṃbaddhatvādacāṇḍālo bhavati /
paulkasaḥ pulkasa eva paulkasaḥ śūdreṇaiva kṣatriyāyāmutpannaḥ /
so 'pyapulkaso bhavati /
tathā'śramalakṣaṇaiśca karmabhirasaṃbagaddho bhavatītyucyate /
śramaṇaḥ parivrāḍyatkarmanimitto bhavati sa tena vinirmuktatvādaśramaṇaḥ /
tathā pāpaso vānaprastho 'tāpasaḥ sarveṣāṃ varṇāśramādīnāmupalakṣaṇārthamubhayorgrahaṇam /
kiṃ bahunānvāgataṃ nānvāgatamananvāgatamasaṃbandhamityetatpuṇyena śāstravihitena karmaṇā tathā pāpena vihitākaraṇapratiṣiddhakriyālakṣaṇena /
rūpaparatvānnapuṃsakaliṅgam /
abhayaṃ rūpiti hyanuvartate /
kiṃ punarasaṃbaddhatve kāraṇamiti taddheturucyate-tīrṇo 'tikrānto hi yasmādevaṃrūpastadā tasminkāle sarvāñchokāñśokāḥ kāmāḥ /
iṣṭaviṣayaprārthanā hi tadviṣayaviyoge śokatvamāpadyate /
iṣṭaṃ hi viṣayaṃmaprāptaṃ viyuktaṃ coddiśya cintayānastadguṇānsaṃtapyate puruṣo 'taḥ śoko ratiḥ kāma iti paryāyāḥ /
yasmātsaravakāmātīto hyatrāyaṃ bhavati /
na kañcana kāmaṃ kāmayate 'ticchandā iti hyuktaṃ tatprakriyāpatato 'yaṃ śokaśahdaḥ kāmavacana eva bhavitumarhati /
kāmaśca karmahetuḥ /
vakṣyati hi-"sa yathākāmo bhavati tatkrayurbhavati yatkraturbhavati tatkarma kurute"iti /
ataḥ sarvakāmātitīrṇatvādyuktamānanvāgataṃ puṇyenetyādi /
hṛdayasya hṛdayamiti puṇḍarīkākāro māṃsapiṇḍastatsthamantaḥkaraṇaṃ buddharhṛdayamityucyate /
tātsthānmañcakrośanavat /
hṛdayasya buddherye śokāḥ buddhisaṃśrayā hi te /
'kāmaḥ saṃkalpo vicikitsetyādi sarvaṃ mana eva'tyuktatvāt /
vakṣyati ca -"kāmā ye 'sya hṛdi śritāḥ"iti /
ātmasaṃśrayabhrāntyapanodāya hīdaṃ vacanaṃ-hṛdi śritā hṛdayasya śokā iti ca /
hṛdayakaraṇasaṃbandhātītaścāyamasminkāle 'tikrāmati mṛtyo rūpāṇīti hyuktam /
hṛdayakaraṇasahandhātītatvāttatsaṃśrayakāmasaṃbandhātīto bhavatīti yuktataraṃ vacanam /
ye tu vādino hṛdi śritāḥ kāmā vāsanāśca hṛdayasaṃbandhinamātmanamupasṛpyopaśliṣyanti hṛdayaviyoge 'pi cā'tmanyavatiṣṭhante puṭatailasya iva puṣpādigandha ityācakṣate /
teṣāṃ kāmaḥ saṃkalpo hṛdaye haryova rūpāṇi hṛdayasya śokā ityādīnāṃ vacanānāmānarthakyameva /
hṛdayakaraṇotpādyatvāditi cet /
na /
hṛdi śritā iti viśeṣaṇāt /
na hi hṛdayasya karaṇamātratve hṛdi śritā iti vacanaṃ samañjasaṃ hṛdaye hyeva rūpāṇi pratiṣṭhitānīti ca /
ātmaviśaddeśca vivakṣitatvāddhṛcchrayaṇavacanaṃ yathārthameva yuktam /
dhyāyatīva lelāyatīveti ca śrureranyārthāsaṃbhavāt /
kāmā ye 'sya hṛdi śritā iti viśeṣaṇādātmāśrayā api santīti cet /
na /
anāśritāpekṣatvāt nātrā'śrayāntaramapekṣya ye hṛdīti viśeṣaṇaṃ kiṃ tarhi ye hṛdyanāśritāḥ kāmāstānapekṣya viśeṣaṇam /
ye tvaprarūñā bhaviṣyā bhūtāśca pratipakṣato nivṛttāste naiva hṛdi śritāḥ saṃbhāvyante ca te /
ato yuktaṃ tānapekṣya viśeṣaṇam /
ye prarūḍhā vartamānā viṣaye te sarve pramucyanta iti /
tathāpi viśeṣaṇānarthakyamiti cet /
na /
teṣu yatanmādhikyāddheyārthatvāt /
itarathāśrutamaniṣṭaṃ cakalpitaṃ syādātmāśrayatvaṃ kāmānām /
na kañcana kāmaṃ kāmayata iti prāptapratiṣedhādātmāśrayatvaṃ kāmānāṃ śrutameveti cet /
na /
sadhīḥ svapno bhūtveti paranimittatvātkāmāśrayatvaprāpterasaṅgavacanācca /
na hi kāmāśrayatve 'saṅgavacanamupapadyate /
saṅgaśca kāma ityavocāma /
ātmakāma iti śruterātmaviṣayo 'sya kāmo bhavatīti cet /
na vyatiriktakāmābhāvārthatvāttasyāḥ /
vaiśeṣikāditantranyāyopapannamātmanaḥ kāmādyāśrayatvamiti cet /
na hṛdi śritā ityādiviśeṣaśrutivirodhānapekṣyāstā veśeṣikāditantropapattayaḥ /
śrutivirodhe nyāyabhāsatvopagamāt /
svayañjyotiṣṭvabādhanācca /
kāmādīnāṃ ca svapne kevaladṛśimātraviṣayatvātsvayañjyotiṣṭvaṃ siddhaṃ sthitaṃ ca bādhyeta /
ātmasamavāyitve dṛśyatvānupapatteścakṣurgataviśeṣavat /
draṣṭurhi dṛśyamarthāntarabhūtamiti draṣṭuḥ svayañjyotiṣṭvaṃ siddham /
tadbādhitaṃ syādyadi kāmādyāśrayatvaṃ parikalpyet /
sarvaśāstrārtha vipratiṣedhācca /
parasyaikadeśakalpanāyāṃ kāmādyāśrayatve ca sarvaśāstrārthajātaṃ kupyeta /
etacca vistareṇa caturthe 'vocāma /
mahatā hi prayatnena kāmādyāśrayatvakalapnājha pratiṣeddhavyā ātmānaḥ pareṇaikatvaśāstrārthasiddhayeḥ tatkalpanāyāṃ punaḥ kriyamāṇāyāṃ śāstrārthaṃ eva bādhitaḥ syāt /
yatheccādhīnāmātmadharmatvaṃ kalpayanto vaiśeṣikā naiyāyikāścopaniṣacchāstrārthabādhanānnā'daraṇīyā //4,3.22//



_______________________________________________________________________

START BrhUp 4,3.23

yad vai tan na paśyati paśyan vai tan na paśyati |
na hi draṣṭur dṛṣṭer viparilopo vidyate 'vināśitvān |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat paśyet || BrhUp_4,3.23 ||


__________



BrhUpBh_4,3.23 strīpuṃsayorivaikatvānna paśyatītyuktaṃ svayañjyotiriti ca /
svayañjyotiriti ca /
svañjyotiṣṭvaṃ nāma caitanyātmasvabhāvatā /
yadi hyagnyuṣṇatvādivaccaitanyātmasvabhāva ātmā sa kathamekatve 'pi hi svabhāvaṃ jahyānna jānīyāt /
atha na jahāti kathamiha suṣupte na paśyati /
vipratiṣiddhametaccaitanyamātmasvabhāvo na jānāti ceti /
na vipratiṣiddhamubhayamapyetadupapadyata eva /
katham-yadvai suṣupte tanna paśyati paśyanvai tattatra paśyanneva na paśyati /
yattatra suṣupte na paśyatīti jānīṣe tanna tathā gṛhṇīyāḥ /
kasmāt /
paśyanvai bhavati tatra /
nanvānaṃ na paśyatīti suṣupte jānīme yato na cakṣurvā mano vā darśane karaṇaṃ vyāpṛtamasti /
vyāpṛteṣu hi darśanaśravaṇādiṣu paśyatīti vyavahāro bhavati śṛṇotīti vā /
na ca vyāpṛtāni karaṇāni paśyāmaḥ /
tasmānna paśyatyevāyam /
na hi /
kiṃ tarhi paśyanneva bhavati /
katham /
na hi yasmāddraṣṭurdṛṣṭakarturyā dṛṣṭistasyā dṛṣṭerviparilopo vināśaḥ /
sa na vidyate /
yathāgnerauṣṇyaṃ hi sā /
nanu vipratiṣiddhamidamabhidhīyate draṣṭuḥ sā dṛṣṭirna viparilupyata ita cāśakyaṃ vaktum /
nanu na viparilupyata iti vacanādavināśinī syāt /
na /
vanacasya jñāpakatvāt /
nahi nyāyaprāpto vināśaḥ kṛtakasya vacanaśatenāpi vārayituṃ śakyate /
vacanasya jñāpakatvāt /
nahi nyāyaprāpto vināśaḥ /
kṛtakasya vacanaśatenāpu vārayituṃ śakyate /
vacanasya yathāprāptārthajñāpakatvāt /
naiṣa doṣaḥ /
ādityādiprakāśakatvavaddarśanopapatteḥ /
yathā'dityādayo nityaprakāśasvabhāvā eva santaḥ svābhāvikena nityenaiva prakāśena prakāśayanti /
na hyaprakāśātmānaḥ santaḥ prakāśaṃ kurvantaḥ prakāśayantītyucyante /
kiṃ tarhi svabhāvenaiva nityena prakāśena /
tathāyamapyātmāvipariluptasvabhāvayā dṛṣṭyā nityayā draṣṭetyucyante /
gauṇaṃ tarhi draṣṭutvam /
naivameva mukhyatvopapatteḥ yadi hyanyathāpyātmano draṣṭutvaṃ dṛṣṭaṃ tadāsya draṣṭutvasya gauṇatvaṃ na tvātmano 'nyo darśanaprakāro 'sti tadevameva mukhyaṃ draṣṭutvamupapadyate nānyathā /
yathā'dityādīnāṃ prakāśayitṛtvaṃ nityenaiva svabhāvikenākriyamāṇena prakāśakena tadeva ca prakāśayitṛtvaṃ mukhyaṃ prakāśayitṛtvāntarānupapatteḥ /
tasmānna draṣṭurdṛṣṭirviparilupyata ita na vipratiṣedhagandho 'pyasti /
nanvanityakriyākartṛviṣaya eva tṛcpratyayāntasya śabdasya prayogo dṛṣṭo yathā chettā bhettā ganteti tathā draṣṭetyatrāpīti cet /
na /
prakāśayiteti dṛṣṭatvāt /
bhavatu prakāśakeṣvanyathāsaṃbhavānna tvātmanīti cet /
na, dṛṣṭyaviparilopaśruteḥ /
paśyāmi na paśyāmītyanubhavadarśanānneti cet /
na /
karaṇavyāpāraviśeṣāpekṣatvāt /
uddhṛtacakṣuṣāṃ ca svapn ātmadṛṣṭeraviparulopadarśanāt /
tasmādavipuluptasvabhāvaivā'tmano dṛṣṭaḥ /
atasyāvipariluptayā dṛṣṭyā svayañjyotiḥsvabhāvayā paśyanneva bhavati suṣupte /
kathaṃ tarhi na paśyatīti /
ucyate /
na tu tadasti kiṃ tat /
dvitīyaṃ viṣayabhūtam /
kiṃvaśiṣṭam /
tato draṣciranyadanyatvena vibhaktaṃ yatpaśyedyadupalabheta yaddhi tadviśeṣadarśanakāraṇamantaḥkaraṇaṃ cakṣū rūpaṃ ca tadavidyayānyatvena pratyupasthāpitamāsīt /
tadetasminkāla ekībhutam /
ātmanaḥ pareṇa pariṣvaṅgāt /
draṣṭurhi paricchinnasyaviśeṣadarśanāya karaṇamanyatvena vyatiṣṭhate /
ayaṃ tu svena sarvātmanā saṃpiṣvaktaḥ svena pareṇa prājñenā'tmanā priyayeva puruṣaḥ /
tena na pṛthaktvena vyavasthitāni karaṇāni viṣayāśca /
tadabhāvādviśeṣadarśanaṃ nāsti /
karaṇādikṛtaṃ hi tannā'tmakṛtam /
ātmakṛtamiva pratyavabhāsate /
tasmāttakṛteyaṃ bhrāntirātmano dṛṣṭiḥ parilupyataca iti //4,3.23//



_______________________________________________________________________

START BrhUp 4,3.24-30

yad vai tan na jighrati jighran vai tan na jighrati |
na hi ghrātur ghrāter viparilopo vidyate 'vināśitvāt |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yaj jighret || BrhUp_4,3.24 ||



yad vai tan na rasayati rasayan vai tan na rasayati |
na hi rasayitū rasayater viparilopo vidyate 'vināśitvāt |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad rasayet || BrhUp_4,3.25 ||



yad vai tan na vadati vadan vai tan na vadati |
na hi vaktur vakter viparilopo vidyate 'vināśitvāt |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vadet || BrhUp_4,3.26 ||


yad vai tan na śṛṇoti śṛṇvan vai tan na śṛṇoti |
na hi śrotuḥ śruter viparilopo vidyate 'vināśitvāt |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yac chṛṇuyāt || BrhUp_4,3.27 ||



yad vai tan na manute manvāno vai tan na manute |
na hi mantur mater viparilopo vidyate 'vināśitvāt |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yan manvīta || BrhUp_4,3.28 ||



yad vai tan na spṛśati spṛśan vai tan na spṛśati |
na hi spraṣṭuḥ spṛṣṭer viparilopo vidyate 'vināśitvāt |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat spṛśet || BrhUp_4,3.29 ||



yad vai tan na vijānāti vijānan vai tan na vijānāti |
na hi vijñātur vijñāter viparilopo vidyate 'vināśitvāt |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vijānīyāt || BrhUp_4,3.30 ||


__________



BrhUpBh_4,3.24-30 samānamanyat /
yadvai tanna jighrati /
yadvai tanna rasayate /
yadvai tanna vadati /
yadvai tanna śṛṇoti /
yadvai tatra manute /
yadvai tanna spṛśati /
yadvai tanna spṛśati /
yadvai tanna vijānātīti mananavijñānayordṛṣṭyādisahakāritve 'pi sati cakṣurādinirapekṣe bhūtabhaviṣyadvartamānaviṣayavyāpāro vidyata iti pṛthaggrahaṇam /
kiṃ punardṛṣṭyādīnāmagnerauṣṇyaprakāśanajvalanādivaddharmabheda āhosvidabhinnasyaiva dharmasya paropādhinimittaṃ dharmānyatvamiti /
atra kecidvyācakṣate /
ātmavastunaḥ svata evaikatvaṃ nānātvaṃ ca yathā gorgodravyatayaikatvaṃ nānātvaṃ cānumeyam /
sarvatrāvyabhicāradarśanādātmano 'pi tadvadeva dṛṣṭyādīnāṃ parasparaṃ nānātvamātmanā caikatvamiti /
nānyaparatvāt /
na hi dṛṣṭyādidharmabhedapradarśaparamidaṃ vākyaṃ yadvai tadityādi /
kiṃ tarhi /
yadi caitanyātmajyotiḥ kathaṃ na jānāti suṣupte nūnamato na caitanyātmajyotirityevamāśaṅkāprāptau tannirākaraṇayaitadārabdhaṃ yadvai tadityādi /
yadasya jāgratsvapnayoścakṣurādyanekopādhidvāraṃ caitanyātmajyotiḥ svābhāvyamupalakṣitaṃ dṛṣṭyādyabhidheyavyavahārāpannaṃ suṣuptaṃ upādhibhedavyāpāranivṛttāvanudbhāsyamānatvādanupalakṣyamāṇasvabhāvamapyupādhibhedena bhinnamiva yathāprāptānuvādenaiva vidyamāntavamucyate /
tatra dṛṣṭyādidharmabhedakalpanāvivakṣitārthānabhijñatayā /
saindhavaghanavatprajñānaikarasaghanaśrutivirodhācca /
"vijñānamanandam" "satyaṃ jñānam" "prajñānaṃ brahma"ityādiśrutibhyaśca /
śabdapravṛteśca /
laukiko ca śabdapravṛttaścakṣuṣā rūpaṃ vijānāti śrotreṇa śabdaṃ vijānāti rasanenānnasya rasaṃ vijānātīti ca sarvatraiva ca dṛṣṭyādiśabdābhidheyānāṃ vijñānaśabdavācyatāmeva darśayati /
śabdapravṛttiśca pramāṇam /
dṛṣṭāntopapatteśca /
yathā hi loke svacchasvābhāvyayuktaḥ sphacikastannimittameva kevalaṃ haritanīlalohitādyupādhibhedasoyāgāttadākāratvaṃ śakyante /
tathā cakṣurādyupādhibhedasaṃyogatprajñānaghanasvabhāvasyaivā'tmajyotiṣo dṛṣṭyādiśaktibheda upalakṣyate /
prajñānaghanasya svacchasvābhāvyātsphaṭikasvacchasvābhāvyavatsvayañjyotiṣṭvācca /
yathā śaktibheda upalakṣyate /
yathā cā'dityajyotiravabhāsyabhedaiḥ saṃyujyamānaṃ haritanīlapītalohitādibhedairavibhāgyaṃ tadākārābhāvaṃ bhavati /
tathā ca kṛtsnañjagadavabhāsayaccakṣurādīni ca tadākāraṃ bhavati /
tathā coktamātmanaivāyaṃ jyotiṣā'sta ityādi /
na ca nivayaveṣvanekātmatā śakyate kalpayitum /
dṛṣṭāntābhāvāt /
yadapyākāśasya sarvagatatvādidharmabhedaḥ parikalpyate paramāṇvādīnāṃ ca gandharasādyanekaguṇatvaṃ tadapi nirīpyamāṇaṃ paropādhinimittameva bhavati /
ākāśasyatāvatsarvagatvaṃ nāma na svato dharmo 'sti /
sarvopādhisaṃśrayāddhi sarvatra svena rūpeṇa sattvamapekṣya sarvagatvavyavahāro na tvākāśaḥ kvacidgato vāgato vā svataḥ /
gamanaṃ hi nāma deśāntarasthasya deśāntareṇa saṃyogakāraṇam /
sā ca kriyā naivāviśeṣe saṃbhavati /
eva dharmabhedā naiva santyākāśe /
tathā paramāṇvādāvapi /
paramāṇurnāma pṛthivyā gandhaghanāyāḥ paramasūkṣmo 'vayavo gandhātmaka eva na tasya purgandhavattva nāma śakyate kalpayitum /
atha tasyaiva rasādimatvaṃ syāditi cenna /
tatrāpyabādisaṃsasarganimittatvāt tasmānna niravayavasyānekadharmavattve dṛṣṭānto /
sti /
etena dṛgādiśaktibhedānāṃ pṛthakcakṣurūpādibhedena pariṇāmabhedakalpanā paramātmani prayuktā //4,3.24-30 //



_______________________________________________________________________

START BrhUp 4,3.31

yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyac chṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt || BrhUp_4,3.31 ||

__________



BrhUpBh_4,3.31 jāgratsvapnayoriva yadvijānīyāttaddvitīyaṃ pravibhaktamanyatvena nāstītyuktamataḥ suṣupte na vijānāti viśeṣamṣa nanu yadyasyāyameva svabhāvaḥ kiṃnimittamasya viśeṣavijñānaṃ svabhāvaparityāgena /
atha viśeṣavijñānamevāsya svabhāvaḥ kasmādeṣa viśeṣaṃ na vijānātīti /
ucyate śṛṇu /
yatra yasmiḍhjāgarite svapne vā anyadivā'tmano vastvantaramivāvidyayā pratyupasthāpitaṃ bhavati tatra tasmādavidyāpratyupasthāpitādanyo 'nyamivā'tmānaṃ manyamāno 'satyātmanaḥ pravibhakte vastvantare 'sati cātmani tataḥ pravibhakte 'nyo 'nyatpaśyedupalabheta /
tacca darśitaṃ svapne pratyakṣato ghnantīva jinantīveti /
tathānyo 'nyajjighredrasayedvadecchṛṇuyānmanvāti spṛśedvijānīyāditi //4,3.31//



_______________________________________________________________________

START BrhUp 4,3.32

salila eko draṣṭādvaito bhavati |
eṣa brahmalokaḥ samrāṭ |
iti hainam anuśaśāsa yājñavalkyaḥ |
eṣāsya paramā gatiḥ |
eṣāsya paramā saṃpat |
eṣo 'sya paramo lokaḥ |
eṣo 'sya parama ānandaḥ |
etasyaivānandasyānyāni bhūtāni mātrām upajīvanti || BrhUp_4,3.32 ||


__________



BrhUpBh_4,3.32 yatra punaḥ sāvidyā suṣupte vastvantarapratyupasthāpikā śāntā tenānyatvenāvidyāpravibhaktasya vastuno 'bhāvātkena kaṃ paśyejjighredvijānīyādvā /
ataḥ svenaiva hi prājñena''tmanā svayañjyotiḥsvabhāvena saṃpariṣvaktaḥsamastaḥ saṃprasanna āptakāma ātmakāmaḥ salilavastvacchībhūtaḥ salila iva eko dvitīyasyābhāvāt /
avidyāyā hi dvitīyasyābhāvāt /
etadamṛtamabhayameṣa bhmaloko brahmaiva loko brahmalokaḥ para evāyamasminkāle vyāvṛttakāryakaraṇopādhibhedaḥ svātmajyotiṣi śāntasarvasaṃbandho vartate /
he samrāḍiti haivaṃ hainaṃ janakamanuśaśāsānuṣṭavānyājñavalkya iti śrutivacanametat /
kathaṃ vānuśaśāsa /
eṣāsya vijñānamayasya paramā gatiḥ /
yāstvanyā dehagrahalakṣaṇā brahmādistambaparyantā avidyākalpitāstā gatayo 'to 'paramā avidyāviṣayatvāt /
iyaṃ tu devatvādigatīnāṃ karmavidyāsādhyānāṃ paramottamā yaḥ samastātmabhāvo yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānātītyeṣaiva ca paramā saṃpatsarvāsāṃ saṃpadāṃ vibhūtīnāmiyaṃ paramā svābhāvikatvādasyāḥ kṛtakā hyanyāḥ saṃpadaḥ /
tathaiṣo 'sya paramo lokaḥ /
ye 'nye karmaphalāśrayā lokāste 'smādaparamāḥ /
ayaṃ tu na kenacana karmaṇā mīyate svābhāvikatvādeṣo.sya paramo lokaḥ /
tathaiṣo 'syaparama ānandaḥ /
yānyanyāni viṣayendriyasaṃbandhajanitānyānandajātāni tānyapekṣyaiṣo 'sya parama ānando nityatvāt /
"yo vai bhūmā tatsukham" iti śrutyantarāt /
yatrānyatpaśyanyadvijānāti tānyapekṣyaiṣo 'sya parama ānandonityatvāt /
"yo vai bhūmā tatsukham"iti śrutyantarāt /
yatrānyatpaśyadvijānāti tadalpaṃ martyamamukhyaṃ kṣukhamidaṃ tu tadviparītam /
eta eṣo 'sya parama ānandaḥ /
etasyaivai''nandasya mātrāṃ kalāmavidyāpratyupasthāpitāṃ viṣayendriyasaṃbandhakālavibhāvyāmanyāni bhūtānyupajīvanti /
kāni tāni tata evā'nandādavidyathāpravibhajyamānasvarūpāṇyanyatvena tāni brahmaṇaḥ parikalpyamānānyanyāni santyupajīvanti bhūtāni viṣayendriyasaṃparkadvāreṇa vibhāvyamānām //4,3.32//



_______________________________________________________________________

START BrhUp 4,3.33

sa yo manūṣyāṇāṃ rāddhaḥ samṛddho bhavaty anyeṣām adhipatiḥ sarvair mānuṣyakair bhogaiḥ sampannatamaḥ sa manuṣyāṇāṃ parama ānandaḥ |
atha ye śataṃ manuṣyāṇām ānandāḥ sa ekaḥ pitṝṇāṃ jitalokānām ānandaḥ |
atha ye śataṃ pitṝṇāṃ jitalokānām ānandāḥ sa eko gandharvaloka ānandaḥ |
atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisampadyante |
atha ye śataṃ karmadevānām ānandāḥ sa eka ājānadevānām ānandaḥ |
yaś ca śrotriyo 'vṛjino 'kāmahataḥ |
atha ye śatam ājānadevānām ānandāḥ sa ekaḥ prajāpatiloka ānandaḥ |
yaś ca śrotriyo 'vṛjino 'kāmahataḥ |
atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānandaḥ |
yaś ca śrotriyo 'vṛjino 'kāmahataḥ |
athaiṣa eva parama ānandaḥ |
eṣa brahmalokaḥ samrāṭ |
iti hovāca yājñavalkyaḥ |
so 'haṃ bhagavate sahasraṃ dadāmi |
ata ūrdhvaṃ vimokṣāyaiva brūhīti |
atra ha yājñavalkyo bibhayāṃ cakāra -- medhāvī rājā sarvebhyo māntebhya udarautsīd iti || BrhUp_4,3.33 ||

__________



BrhUpBh_4,3.33 yasya paramāndasya mātrā avayavā brahmādibhirmanuṣyaparyantairbhūtairupajīvyante tadānandamātrādvāreṇa mātriṇaṃ paramānandamadhijigamiyiṣannāha saindhavalavaṇaśakalairiva lavaṇaśailam /
sa yaḥ kasminmanuṣyāṇāṃ madhye rāddhaḥ saṃsiddho 'vikalaḥ samagrāvayava ityarthaḥ /
samṛddha upabhogopakaraṇasaṃpanno bhavati /
kiñcānyeṣāṃ samānajātīyānāmadhipatiḥ svatantra patirna māṇḍalikaḥ sarvaiḥ samastairmānuṣyakairiti divyabhogopakaraṇanivṛtyarthaṃ manuṣyāṇāmeva yāni bhogopakaraṇāni taiḥ saṃpannānāmapyatiṣayena saṃpannaḥ saṃpannatamaḥ sa manuṣyāṇāṃ parama ānandaḥ /
tatrā'nandānditorabhedanirdeśānnārthāntarabhūtatvamityetat /
paramānandarasyaiveyaṃ viṣayāviṣayyākareṇa mātrā prasṛteti hayuktaṃ yatra vā anyadiva syādityādivākyena /
tasmādyukto 'yaṃ parama ānanda ityabhedanirdeśaḥ /
yudhiṣṭhirāditulyo rājātrodāharaṇam /
dṛṣṭaṃ manuṣyānandaramādiṃ kṛtvā śataguṇottarakrameṇonnīya paramānandaṃ yatra bhedo nivartate tamadhigamayati /
atrāyamānandaḥ śataguṇottarottarakrameṇa vardhamāno yatra vṛddhikāṣṭāmanubhavati /
yatra gaṇitabhedo nivartate 'nyadarśanaśravaṇamananābhāvāttaṃ paramānandaṃ vivakṣannāha /
atha ye manuṣyāṇāmevaṃprakārāḥ śatamānandabhedāḥ sa ekaḥ pitṝṇām /
teṣāṃ viśeṣaṇaṃ jitalokānāmiti /
śrāddhādikarmabhiḥpitṝṃstoṣayitvā tena karmaṇā jito loko yeṣāṃ te jitalokāḥ pitarasteṣāṃ pitṛṇāṃ jitalokānāṃ manuṣyānandaśataguṇīkṛtaparimāṇa eka ānando bhavati /
so 'pi śataguṇīkṛto gandharvaloka eka ānando bhavati /
sa ca śataguṇīkṛtaḥ karmadevānāmeka ānandaḥ /
agnihotrādiśrautakarmaṇā ye devatvaṃ prāpnuvanti te karmadevaiḥ /
tathaivai''jānadevānāmeka ānandaḥ /
ājānata evotpattita eva ye devāsta ājānadevāḥ /
yaśca śrotriyo 'dhītavedo 'vaḍajino vṛjinaṃ pāpaṃ tadrahito yathoktakārityarthaḥ /
akāmahato vītatṛṣṇa ājānadevo 'bhyor'vāgyāvanto viṣayāsteṣu /
tasya caivaṃbhūtasyā'jānadevaiḥ samāna ānanda ityetadanvākṛṣyate ca śabdāttacchataguṇīkṛtaparimāṇaḥ prajāpatiloka eka ānando virāṭśarīre /
tathā tadvijñānavāñśrotriyo 'dhītavedaścāvṛjina ityādi pūrvavat /
tacchataguṇīkṛtaparimāṇa eka ānando brahmaloke hiraṇyagarbhātmani /
yaścetyādi pūrvavadeva /
ataḥ paraṃ gaṇitanivṛttaḥ /
eṣa parama ānanda prayuktaḥ /
yasya ca paramānandajasya brahmalokādyānandā mātrā udadheriva vipruṣaḥ /
evaṃ śataguṇottarottaravṛddhyupetā ānandā yatraikatā yānti yaśca śrotriyapratyakṣo 'thaiṣa eva saṃprasādalakṣaṇaḥ parama ānandastatra hi nānyatpaśyati nānyacchṛṇoti /
atho bhūmā bhūmatvādamṛtaḥ /
itare tadviparītāḥ /
atra ca śrotrayitvādvṛjinatve tulye /
akāmahatatvakṛto viśeṣa ānandaśataguṇavṛddhihetuḥ /
atraitāni sādhanāni śrotriyatvāvṛjinatvākāmahatatvāni tasya tasyā'nandasya prāptāvarthādibhihitānu yathā karmāṇgnihotrādīni devānāṃ devatvaprāptau /
tatra ca śrotriyatvāvṛjinatvalakṣaṇe karmaṇī adharabhūmiṣvapi samāne iti nottarānandaprāptisādhane abhyupeyete /
akāmahatatvaṃ tu vairāgyatāratamyopapatteruttarottarabhūmyānandaprāptisādhanamityavagamyate /
sa eṣa parama ānando vitṛṣṇaśrotriyapratyakṣo 'dhigataḥ /
tathā ca vedavyāsaḥ-"yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham /
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām" //
iti /
eṣa brahmaloko he samrāḍiti hovāca yājñavalkyaḥ so 'hamevanuśiṣṭo bhagavate tubhyaṃ sahasraṃ dadāmi gavām /
ata ūdhvaṃ vimokṣāyaiva brūhīti vyākhyātametat /
atra ha vimokṣāyetyasminvākye yājñavalkyo bibhayāñcakāra bhītavān /
yājñavalkyasya bhayakāraṇamāha śrutiḥ /
na yājñavalkyo vaktṛtvasāmarthyābhāvādbhītavānajñānādvā kiṃ tarhi medhāvī rājā sarvebhyo mā māmantebhyaḥ praśnanirṇayavasānebhya udarautsīdāvṛṇodavarodhaṃ kṛtavānityarthaḥ /
yadyānmayā nirṇītaṃ praśnarūpaṃ vimokṣārthaṃ tattadekadeśatvenaiva kāmapraśnasya gṛhītvā punaḥ punarmāṃ paryanuyuṅktta eva medhāvitvādityetadbhayakāraṇaṃ sarvaṃ madīyaṃ vijñānaṃ kāmapraśnavyājenopāditsatīti //4,3.33//



_______________________________________________________________________

START BrhUp 4,3.34

sa vā eṣa etasmin svapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva || BrhUp_4,3.34 ||

__________



BrhUpBh_4,3.34 atra vijñānamayaḥ svayañjyotirātmā svapne pradarśitaḥ /
svapnāntabudvāntasaṃcāreṇa kāryakaraṇavyatirittkatā /
kāmakarmapravivekaścāsaṅgatayā mahāmatsyadṛṣṭāntena pradarśitaḥ /
punaścāvidyākāryaṃ svapna eva dhnantovetyādinā pradarśitam /
arthādavidyāyāḥ satattvaṃnirdhīritamatadvarmādhyāropaṇarūpatvamanātmadharmatvaṃ ca /
tathā vidyāyāśca kāryaṃ pradarśitaṃ sarvatmabhāvaḥ svapna eva pratyakṣataḥ sarvo 'smīti manyate so 'sya paramo loka iti /
tatra ca sarvātmabhāvaḥ svabhāvo 'syaivamavidyākāmakarmādisarvasaṃsāradharmasaṃbandhātītaṃ rūpamasya sākṣātsuṣupte gṛhyata ityenadvijñāpitaṃ svayañjyotirātmaiṣa parama ānandaḥ /
eṣa vidyāyā viṣayaḥ /
sa eṣa paramaḥ saṃprasādaḥ sukhasya ca parā kāṣṭhetyetadevamantena granthena vyākhyātam /
taccaitsarvaṃ vimokṣapadārthasarvaṃ vimokṣapadārthasya dṛṣṭāntabhūtaṃ bandhanasya ca /
te caite mokṣabandhane sahetuke saprapañce nirdiṣṭe vidyāvidyākārye tatsarvaṃ dṛṣṭāntabhūtameveti taddārṣṭāntikasthānīye mokṣahandhane sahetuke kāmapraśnārthabhūte tvayā vattkavye iti punaḥ parthanuyuṅttke janako 'ta ūrdhvaṃ vimokṣāyaiva brūhīti /
tatra mahāmatsyavatsvabuddhāntāvasaṅgaḥ saṃcaratyeka ātmā svayañjyotirityuktam /
yathā cāsau kāryakaraṇānu mṛtyurūpāṇi parityajannupādadānaśca mahāmatsyavatsvapnabuddhāntāvanusaṃcarati tathā jāyamāno mriyamāṇaśca taireva mṛtyurūpaiḥ saṃyujyate viyujyate ca /
ubhau lokānusaṃcaratīti saṃcaraṇaṃ svapnabuddhantānusaṃcārasya dārṣṭāntikatvena sūcitam /
tadiha vistareṇa sanimittaṃ saṃcaraṇaṃ varṇayitavyamiti tadartho 'yamārambhaḥ tatra ca buddhāntātsvapnāntamayamātmānupraveśitaḥ /
tasmātsaṃprāsādasthānaṃ mokṣadṛṣṭanāntabhūtam /
tataḥ pracyāvya buddhānte saṃsāravyavahāraḥ pradariśyitavya iti tenāsya saṃbandhaḥ /
sa vai buddhāntātspnāntakrameṇa saṃprasanna eṣa etasminsaṃprasāde sthitvā tataḥ punarīṣatpracyutaḥ svapnānte ratvā caritvetyādi pūrvavadbundāyaivā'dravati //4,3.34//



_______________________________________________________________________

START BrhUp 4,3.35

tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti |
yatraitad ūrdhvocchvāsī bhavati || BrhUp_4,3.35 ||


__________



BrhUpBh_4,3.35 ita ārabhyāsya saṃsāro varṇyate /
yathāyamātmā svapnāntādbuddhāntamāgata evamayamasmāddehaddehāntaraṃ pratipatsyata ityāhātra dṛṣṭāntam /
tattatra yathā loke 'naḥ śakaṭaṃ susamāhitaṃ suṣṭhu bhṛśaṃ vā samāhitaṃ bhāṇḍopaskaraṇenolūkhalamusalaśūrpapiṭharādinānnādyena ca saṃpannaṃ saṃbhāreṇā'kranāntamityarthaḥ /
tathā bhārākrāntaṃ sadutsarjacchabdaṃ kurvadyathā yayādgacchecchākaṭikenādhiṣṭhitaṃ sat /
evameva yathokto dṛṣṭānto 'yaṃ śarīraḥ śārīre bhavaḥ /
ko 'sau /
ātmā liṅgopādhiḥ /
yaḥ svapnabuddhāntāvivi janmamaraṇābhyāṃ pāpmasaṃsargaviyogalakṣaṇābhyāmihalokaparalokāvanusaṃcarati /
yasyotkramaṇamanu prāṇādyutkramaṇaṃ sa prājñena pareṇā'tmanā svayañjyotiḥsvabhāvenānvārūṭho 'dhiṣṭhito 'vabhāsyamānaḥ /
tathā coktamāttamanaivāyaṃ jyotiṣā'ste palyayata iti /
utsarjanyāti /
tatra caitanyātmajyotiṣā bhāsye liṅge prāṇapradhāne gacchati tadupādhirapyātmā gacchatīva /
tathā śrutyantaram-"kasminnvaham"ityādi"dhyāyatīva"iti ca /
ata evoktaṃ prājñenā'tmanānvārūṭha iti /
anyathā prājñenaikībhūtaḥ śakaṭavatkathamutsarjanyāti /
tena liṅgopādhirātmotsarjanmarmasu nikṛtyamāneṣu duḥkhavedanayār''taḥ śabdaṃ kurvanyāti gacchati tatkasminkāla iti /
ucyate-yatraitadbhavati /
etaditi kriyāviśeṣaṇam /
ūrdhvocchvāsī yatrordhvocchāsitatvamasya bhavatītyarthaḥ /
dṛśyamānasyāpyanuvadanaṃ vairāgyagahetoḥ īdṛśaḥ kaṣṭaḥ khalvayaṃ saṃsāraḥ yenotkrāntikāle marmasūtkṛtyamāneṣu smṛtilopo duḥkhavedanārtasya puruṣārthasādhanapratipattau cāsāmarthyaṃ paravaśīkṛtacittasya /
tasmādyāvadiyamavasthā nā'gamiṣyati tāvadeva puruṣārthasādhanakarvyatāyāmapramatto bhavedityāha kāruṇyācchrutiḥ //4,3.35//



_______________________________________________________________________

START BrhUp 4,3.36

sa yatrāyam aṇimānaṃ nyeti jarayā vopatapatā vāṇimānaṃ nigacchati |
tad yathāmraṃ vodumbaraṃ vā pippalaṃ vā bandhanāt pramucyate |
evam evāyaṃ puruṣa ebhyo 'ṅgebhyaḥ saṃpramucya punaḥ pratinyāyaṃ pratiyony ādravati prāṇāyaiva || BrhUp_4,3.36 ||


__________



BrhUpBh_4,3.36 tadasyordhvocchvāsitvaṃ kasminkāle kiṃnimittaṃ kathaṃ kimarthaṃ vā syādityetaducyate-so 'yaṃ prākṛtaḥ śiraḥ pāṇyādimānpiṇḍo yatra yasminkāle 'yamaṇimānamaṇorbhāvamaṇutvaṃ kārśyamityarthaḥ /
nyeti nigacchati /
kiṃnimittaṃ jarayā vā svayameva kālapakvaphalavajjīrṇaḥ kārśyaṃ gacchati /
upatapatītyupatapañjvarādirogastenopatapatā vā /
upatapyamāno hirogeṇa viṣamāgnitayānnaṃ bhuktaṃ na jarayati tato 'nnarasenānupacīyamānaḥ piṇḍaḥ kārśyamāpapadyate taducyata upatapatā veti /
aṇimānaṃ nigacchati /
yadātyantakārśyaṃ pratipanno jarādinimittaistadordhvocchavāsī bhavati /
yadordhvocchvāsī tadā bhṛśāhitasaṃbhāraśakaṭavadutsarjanyāti /
jaribhābhavo rogādipīḍanaṃ kārśyāpattiśca śarīravato 'vaśyaṃbhāvina ete 'narthā iti vairāgyāyedamucyate /
yadāsāvutsarjanyāti tadā kathaṃ śarīraṃ vimuñcatīti dṛṣṭānta ucyate-tattatra yatāmraṃ vā phalamudumbaraṃ vā pippalaṃ vāphalam /
viṣamānekadṛṣṭāntopādānaṃ maraṇasyāniyatanimittatvakhyāpanārtham /
aniyatāni hi maraṇasya nimittānyasaṃkhyātāni ca /
etadapi vairāgyārthameva /
yasmādayamanekamaraṇanimittavāṃstasmātsarvadā mṛtyorāsye vartata iti /
bandhanādbadhyate yena vṛntena saha sa bandhanakāraṇo raso yasminvā badhyata iti vṛntamevocyate bandhana tasmādrasādvṛntādvā bandhanātpramucyate vātādyanekanimitamevamevāyaṃ puruṣo liṅgātmā liṅgopādhirebhyo 'ṅgebhyaścakṣurādidehāvayavebhyaḥ saṃpramucya samyaṅnirlepena pramucya /
na suṣuptagamanakāla iva prāṇena rakṣan /
kiṃ tarhi saha vāyunopasaṃhṛtya /
punaḥ pratinyāyaṃ punaḥśabandātpūrvamapyayaṃ dedāddehāntaramasakṛdgatavānyathā svapnabuddhāntau punaḥ purgacchati tathā punaḥ pratinyāyaṃ pratigamanaṃ yathāgatamityarthaḥ /
pratiyoni yoniṃ yoni prati karmaśrutādivaśādādravati /
kimartham /
prāṇāyaiva prāṇavyūhāyaivetyarthaḥ /
saprāṇa eva hi gacchati tataḥ prāṇayaiveti viśeṣaṇamanarthakam /
prāṇavyūhāya hi gamanaṃ dehāddehāntaraṃ prati /
tena hyasya karmaphalopabhogārthasiddhirna prāṇasattāmātreṇa /
tasmāttādarthāyarthaṃ yuktaṃ viśeṣaṇaṃ prāṇavyūhāyeti //4,3.36//



_______________________________________________________________________

START BrhUp 4,3.37

tad yathā rājānam āyantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'nnaiḥ pānair avasathaiḥ pratikalpante 'yam āyāty ayam āgacchatīti |
evaṃ haivaṃvidaṃ sarvāṇi bhūtāni pratikalpanta idaṃ brahmāyātīdam āgacchatīti || BrhUp_4,3.37 ||


__________



BrhUpBh_4,3.37 tatrāsyedaṃ śarīraṃ parityajya gacchato nānyasya dehāntarasyopādāne sāmarthyamasti /
dehendriyaviyogāt /
na cānye 'sya bhṛtyasthānīyā gṛhamiva rājñe śarīrāntaraṃ kṛtvā pratīkṣamāṇā vidyante /
athaivaṃ sati kathamasya śarīrāntaropādānamiti /
ucyate-sarvaṃ hyasya jagatsvakarmaphalopabhogasādhanatvāyopāttaṃ svakarmaphalopabhogāya cāyaṃ pravṛtto dehāddehāntaraṃ pratipitsustasmātsarvameva jagatsvakarmaṇā prayuktaṃ tatkarmaphalopabhogāyogyaṃ sādhanaṃ kṛtvā pratīkṣata eva /
"kṛtaṃ lokaṃ puruṣo 'bhijāyate"iti śruteḥ /
yathā svapnājjāgaritaṃ pratipitsoḥ /
tatkathamiti lokaprasiddho dṛṣṭānta ucyate-tattatra yathā rājānaṃ rājyābhiṣiktamāyāntaṃ svarāṣṭra ugrā jātiviśeṣāḥ krūrakarmaṇo vā pratyenasaḥ prati pratenasi pāpakarmaṇi niyuktāḥ pratyenasastaskarādidaṇḍanādau niyuktāḥ sūtāśca grāmaṇyo grāmanetāraste pūrvameva rājña āgamanaṃ buddhvānnairbhojyabhakṣyādiprakāraiḥ pānairmadirādibhirāvasathaiśca prāsādādibhiḥ pratikalpante niṣpannaireva pritīkṣante 'yaṃ rājā'yātyayamāgacchatītyevaṃ vadantaḥ /
yathāyaṃ dṛṣṭānta evaṃ haivaṃvidaṃ karmaphalasya veditāraṃ saṃsāriṇamityarthaḥ /
karmaphalaṃ hi prastutaṃ tadevaṃśabdena parāmṛśyate /
sarvāṇi bhūtāni śarīrakartṝṇi karaṇānugrahītṝṇi cā'dityādīni tatkarmaprayuktāni kṛtaireva karmaphalobabhogasādhanaiḥ pratīkṣante /
idaṃ brahma bhoktṛkartṛ cāsmākamāyāti tathedamāgacchatītyevameva ca kṛtvā pratīkṣanta ityarthaḥ //4,3.37//



_______________________________________________________________________

START BrhUp 4,3.38

tad yathā rājānaṃ prayiyāsantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'bhisamāyanti |
evam evemam ātmānam antakāle sarve prāṇā abhisamāyanti |
yatraitad ūrdhvocchvāsī bhavati || BrhUp_4,3.38 ||


__________



BrhUpBh_4,3.38 tameva jigamiṣuṃ ke saha gacchante /
ye vā gacchanti te kiṃ tatkriyāpraṇunnā āhosvittatkarmavaśātsvayameva gacchanti paralokaśarīrakartṝṇi ca bhūtānīti /
atrocyate dṛṣṭāntaḥ - tatadyathā rājānaṃ prayiyāsantaṃ prakarṣeṇa yātumicchantamugrāḥ pratyenasaḥ sūtagrāmaṇyastaṃ yathābhisamāyantyābhumikhyena samāyantyekībhāvena tamabhimukhā āyantyanājñaptā eva rājñā kevalaṃ tajjigamiṣābhijñāḥ, evamevemamātmānaṃ bhoktāramantakāle maraṇakāle sarve prāṇā vāgādayo 'bhisamāyanti /
yatrātadūrdhvocchvāsī bhavatīti vyākhyātam //4,3.38//

iti bṛhadāraṇyakopaniṣadbhāṣye caturthādhyāyasya tṛtīyaṃ brāhmaṇam //



_______________________________________________________________________

START BrhUp 4,4.1

sa yatrāyam ātmābalyaṃ nyetya saṃmoham iva nyeti |
athainam ete prāṇā abhisamāyanti |
sa etās tejomātrāḥ samabhyādadāno hṛdayam evānvavakrāmati |
sa yatraiṣa cākṣuṣaḥ puruṣaḥ parāṅ paryāvartate |
athārūpajño bhavati || BrhUp_4,4.1 ||


__________



BrhUpBh_4,4.1 sa yatrāyamamātmā /
saṃsāropavarṇanaṃ prastutam /
tatrāyaṃ puruṣa ebhyo 'ṅgebhyaḥ saṃpramucyetyuktam /
tatsaṃpramokṣaṇaṃ kasminkāle kathe veti savistaraṃ saṃsaraṇaṃ varṇayitavyamityāpabhyate-so 'yamātmā prastuto yatra yasminkāle 'balyamabalabhāvaṃ ni etya gatvā /
yaddehasya daurbalyaṃ tadātmana eva daurbalyamityuparyate 'balyaṃ nyetyeti /
na hyasau svato 'mūrtatvādabalabhāvaṃ gacchati /
tathā saṃmohamiva saṃmūṭhatā saṃmoho vivekābhāvaḥ saṃmūḍhatāmiva nyeti nigacchati /
na cāsya svataḥ saṃmoho 'saṃmoho vāsti /
nityacaitanyajyotiḥsvabhāvatvāt /
tenevaśabdaḥ saṃmohamiva nyetīti /
utkrāntikālaṃ hi karaṇopasaṃhāranimitto vyākulībhāva ātmana iva lakṣyate laikikaiḥ /
tathā ca vaktāro bhavanti saṃmūḍhaḥ saṃmūḍho 'yamiti /
atha vobhayatrevaśabdaprayogo yojyaḥ /
abalyamiva nyet saṃmohamiva nyetīti /
ubhayas paropādhinimittatvāviśeṣāt /
samānakartṛkanirdeśācca /
athāsminkāla ete prāṇā vāgādaya enamātmanamabhisamāyanti tadāsya śārīrasyā'tmano 'ṅgebhyaḥ saṃpramo7ṇam /
kathaṃ punaḥ saṃpramokṣaṇaṃ kena vā prakāreṇā'tmānamabhisamāyantīti /
ucyate-sa ātmaitāstejomātrāstejaso mātrāstejomātrāstejovayavā rūpādiprakāśakatvāccakṣurādīni karaṇānītyarthaḥ /
tā etāḥ samabhyādadānaḥ samyaṅnirlepenābhyādadāna ābhimukhyenā /
ña'dadānaḥ saṃharamāṇastatsvapnāpekṣayā viśeṣaṇaṃ samiti /
na tu svapne nirlepena samyāgādānam /
asti tvādānamātram /
'gṛhītā vāggṛhītaṃ cakṣuḥ' 'asya lokasya sarvāvato mātrāmapādāya' 'śukramādāye'tyādivākyebhyaḥ /
hṛdayameva puṇḍarīkākāramanvakrāmatyanvāgacchati /
hṛdaye 'bhivyaktavijñāno bhavatītyarthaḥ /
buddhyādivikṣepopasaṃhāpe sati /
na hi tasya svataścalanaṃ vikṣepopasaṃhārādivikriyā vā /
dhyāyatīva lelāyatīvetyuktvāt /
buddhyādyupādhidvāraiva hi sarvavikriyā'dhyāropyatetasmin /
kadā punastasya tejomātrābhyādāmiti /
uc.te-sa yatraiṣa cakṣuṣi bhavaścākṣuṣa- puruṣa jādityāṃśo bhoktuḥ karmaṇā prayukto yādavaddehadhāraṇaṃ tāvaccakṣuṣo 'nugrahaṃ kurvanvartate /
maraṇakāle tvasya cakṣuranugrahaṃ parityajati svamādityātmānaṃ pratipadyate /
tadetaduktaṃ"yatrāsya puruṣasya mṛtasyāgniṃ vāgapyeti vātaṃ prāṇaścakṣurādityāmi"tyādi /
punardehagrahaṇakāle saṃśrayiṣyanti /
tathā svapsyataḥ prabudhyataśca /
tadetadāhi-cākṣuṣaḥ puruṣo yatra yasminkāle parāṅparyāvartate parisamantātparāṅvyāvartata iti /
athātrāsminkāle 'rūpajño bhavati mumūrṣū rūpaṃ na jānāti tadāyamātmā cakṣurāditejomātrāḥ samabhyādadāno bhavati svapnkāla iva //4,4.1//



_______________________________________________________________________

START BrhUp 4,4.2

ekībhavati na paśyatīty āhuḥ |
ekībhavati na jighratīty āhuḥ |
ekībhavati na rasayatīty āhuḥ |
ekībhavati na vadatīty āhuḥ |
ekībhavati na śṛṇotīty āhuḥ |
ekībhavati na manuta ity āhuḥ |
ekībhavati na spṛśatīty āhuḥ |
ekībhavati na vijānātīty āhuḥ |
tasya haitasya hṛdayasyāgraṃ pradyotate |
tena pradyotenaiṣa ātmā niṣkrāmati |
cakṣuṣṭo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ |
tam utkrāmantaṃ prāṇo 'nūtkrāmati |
prāṇam anūtkrāmantaṃ sarve prāṇā anūtkrāmanti |
savijñano bhavati |
saṃjānam evānvavakrāmati |
taṃ vidyākarmaṇī samanvārabhete pūrvaprajñā ca || BrhUp_4,4.2 ||


__________



BrhUpBh_4,4.2 ekībhavati karaṇajātaṃ svena liṅgātmanā /
tadaivana pārśvasthā āhurna paśyatīti /
tathā ghrāṇadevatānivṛttau ghrāṇamekībhavati liṅgātmanā tadā na jighratītyāhuḥ /
samānamanyat /
jihvāyāṃ somo varuṇo vā devatā tannivṛtyapekṣayā na rasayata ityāhuḥ /
tathā na vadati na śṛṇoti na manute na spṛśati na vijānātītyāhuḥ /
tadopalakṣyate devatānivṛttiḥ karaṇānāṃ ca hṛdaya ekībhāvaḥ /
tatra hṛdaya upasaṃhṛteṣu karaṇeṣu yo 'ntarvāyapāraḥ sa kathyate-tasya haitasya prakṛtasya hṛdayasya hṛdayacchidrasyetyetat /
agraṃ nāḍīmukhaṃ nirgamadvāraṃ pradyotate svapnakāla iva svena bhāsātejomātrādānakṛtena svonāva jyotiṣā'tmanaiva ca /
tenā'tmajyotiṣā pradyotena hṛdayāgreṇaiṣa ātmā vijñānamayo liṅgopādhirnigracchati niṣkramāti /
tathā'tharvaṇe"kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhate pratiṣṭhāsyāmīti sa prāṇamasṛjata"iti /
tatra cā'tmacaitanyajyotiḥ sarvadābhivyaktataram /
tadupādhidvārā hyātmani janmamaraṇagamanāgamanādisarvavikriyālakṣaṇaḥ saṃvyavahāraḥ /
tadātmakaṃ hi dvādaśavidhaṃ karaṇaṃ buddhyādi tatsūtraṃ tajjīvanaṃ so 'ntarātmā jagatastasthuṣaśca /
tena pradyotena hṛdayāgraprakāśena niṣkramamāṇaḥ kena mārgeṇa niṣkrāmatīti /
ucyate-cakṣuṣṭo vā /
ādityalokaprāptinimittaṃ jñānaṃ karma vā yadi syāt /
mūrdhno vā brahmalokaprāptinimittaṃ cet /
anyebhyo vā śarīradeśebhyaḥ śarīrāvayavebhyo yathākarma yathāśrutam /
taṃ vijñānātmānamutkrāmantaṃ paralokasya prasthitaṃ paralokāyodbhūtākūtamityartha- /
prāṇaḥ sarvādhikāristhānīyo rājña ivānūtkrāmati /
taṃ ca prāṇamanūtkrāmantaṃ vāgādayaḥ sarve prāṇāṃ anūtkrāmanti /
yathāpradhānānvācikhyāseyaṃ na tu krameṇa sārthavadgmanamiha vivakṣitam /
tadaiṣa ātmā savijñāno bhavati svapn iva viśeṣavijñānavānbhavati karmavaśānn svatantraḥ svātantryeṇa hi savijñānatve sarvaḥ kṛtakṛtyaḥ syāt /
naiva tu tallabhyate /
ata evā'ha vyāsaḥ"sadā tadbhāvabhāvitaḥ"iti /
karmaṇā tūdbhāvyamānenāntaḥkaraṇavṛttiviśeṣāśritavāsanātmakaviśeṣavijñānena sarvo loka etasminkāle savijñāno bhavati /
savijñānameva ca gantavyamanvavakrāmatyagacchati viśeṣavijñānodbhāsitamevetyarthaḥ /
tasmāttatkāle svātantryārthaṃ yogadharmānusevanaṃ parisaṃkhyānābhyāsaśca viśiṣṭapuṇyopayaśca śraddhadhānaiḥ paralokārthibhirapramattaiḥ kartavya iti /
sarvaśāstrāṇāṃ yatnato vidheyor'tho duścaritāccoparamaṇam /
na hi tatkāle śakyate kiñcitsampādayitum /
karmaṇā nīyamānasya svātantryābhāvāt /
'puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpena'tyuktam /
etasya hyanarthasyopaśamopāyavidhānāyā sarvaśākhopaniṣadaḥ pravṛttāḥ /
na hi tadvihitopāyānusevanaṃ muktvā'tyantiko 'syānarthasyopaśamopāyo 'sti /
tasmādatraivopaniṣadvihitopāye yatnaparairbhavitavyamityeṣa prakaraṇārthaḥ /
śakaṭavastaṃbhṛsaṃbhāraṃ utsarjanyātītyuktaṃ, kiṃ punastasya paralokāya pravṛttasya pathdanaṃ śākaṭikasaṃbhārasthānīyaṃ gatvā vā paralokaṃ yadbhuṅkte śarīrādyārambhakaṃ ca yattatkimiti /
ucyate-taṃ paralokāya gacchantamātmānaṃ vidyākarmaṇī vidyā ca karma ca vidyākarmaṇī vidyā sravaprakārā vihitā pratiṣiddhā cāvihitāpratiṣiddhā ca /
tathā karma vihitaṃ pratiṣiddhaṃ cāvihitapratiṣiddhaṃ ca samanvārabhete samyaganvārabhete anvālabhete anugacchataḥ pūrvaprajñā ca pūrvānubhūtaviṣayā prajñāpūrvaprajñātītakarmaphalānubhavavāsanetyarthaḥ /
sā ca vāsanāpūrvakarmarambhe karmavipāke cāṅgaṃ bhavati /
tenāsāvapyanvāpabhate /
na hi tayā vāsanayā vinā karma kartuṃ phalaṃ copabhoktuṃ śakyate /
na hyanabhyaste viṣaye kauśalamindrayāṇāṃ bhavati /
pūrvānubhavavāsanāpravṛttānāṃ tvindriyāṇāmihābhyāsamanantareṇa kauśalamupapadyate /
dṛśyate ca keṣāñcitkāsucitkriyāsu citrakarmādilakṣaṇāsu vinaivehābhyāsena janmata eva kauśalaṃ kāsucidatyantasaukaryayuktāsvapyakauśalaṃ koṣāñcit /
tathā pūrvaprajñayā vinā karmaṇi vā phalopabhoge vā na kasyacitpravṛttirupapadyate /
tasmādetattrayaṃ śākaṭikasambhārasthānīyaṃ paralokapathyadana vidyākarmapūrvaprajñākhyam /
yasmādvidyākramaṇī pūrvapjñā ca dehāntarapratipatyupabhogasādhanaṃ tasmadvidyākarmādi śubhameva samātaredyatheṣṭadehasambhogopabhogau syātāmiti prakaraṇārthaḥ //4,4.2//



_______________________________________________________________________

START BrhUp 4,4.3
tad yathā tṛṇajalāyukā tṛṇasyāntaṃ gatvānyam ākramam ākramyātmānam upasaṃharati |
evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyam ākramam ākramyātmānam upasaṃharati || BrhUp_4,4.3 ||


__________



BrhUpBh_4,4.3 evaṃ vidyādisambārasamphṛto dehāntaraṃ pratipadyamāno muktvā pūrvaṃ dehaṃ pakṣīva vṛkṣāntaraṃ dehāntaraṃ pratipadyate /
athavā'tivāhikena śarīrāntareṇa karmaphalajanmadeśaṃ nīyate /
kiñcātrasthasyaiva sarvagatānāṃ karaṇānāṃ vṛttilābho bhavatyāhosviccharīraḥsya saṃkucitāni karaṇāni mṛtasya bhinnaghaṭapradīpaprakāśavatsarvato vyapya punardehāntarārambhe saṅkocamupagacchanti /
kiñca manomātraṃ vaiśeṣikasamaya iva dehāntarārambhadeśaṃ prati gacchati kiṃvā kalpanānāntarameva vedāntasamaya iti /
ucyate-"ta ete sarva eva samāḥ sarve 'nantāḥ"iti śruteḥ sarvātmakāni tāvatkaraṇāni /
sarvātmakaprāṇasaṃśrayācca /
teṣāmādhyāmikādhibhautikaparicchedaḥ prāṇikarmajñānabhāvanānimittaḥ /
atastadvaśātsvabhāvataḥ sargatānāmanantānāmapi prāṇānāṃ karjñānavāsanānurūpeṇaiva dehānnarārambhavaśātprāṇānāṃ vṛttiḥ saṃkucati vikasati ca /
tathā coktam-"samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ samo 'nena sarveṇa"iti /
tathā cedaṃ vacanamanukūlam-",sa yo haitānanantānupāste"ityādi /
"taṃ yathā yathopāsate"iti ca /
tatra vāsanā pūrvaprajñākhyā vidyākarmatantrā jalūkavatsaṃtataiva svapnakāla iva karmakṛtaṃ dehāddehāntaramārabhate hṛdayasyaiva punardehāntarārambhe dehāntaraṃ pūrvāśrayaṃ vimuñcatītyetasminnarthe dṛṣṭānta upādīyate-tattatra dehāntarasañcāra idaṃ nidarśanam /
yathā yena prakāreṇa tṛṇajalāyukā tṛṇajalūkā tṛṇasyāntamavasānaṃ gatvā prāpyānyaṃ tṛṇāntaramākramamākramyata ityākramastamākramamākramyā'ścityā'tmānamātmanaḥ pūrvavayavamupasaṃharatyantyāvayavasthāne /
evamevāyamātmā yaḥ prakṛtaḥ saṃsārīdaṃ śarīraṃ pūrvopāttaṃ nihatya svapnaṃ pratipitsuriva pātayitvāvidyāṃ gamayitvācetanaṃ kṛtvā svātmosaṃhāreṇānyamākramaṃ tṛṇāntaramiva tṛṇajalūkā śarīrāntaraṃ gṛhītvā prasārityā vāsanayā'mānamupasaṃharati /
tatrā'tmabhāvamārabhate yathā svapne dehāntaramārabhate svapnadehāntarasya śarīrāmbhadeśa ārabhyamāṇe dehe jaṅgame sthāvare vā /
tatra ca karmavaśātkaraṇāni labdhavṛttīni saṃhanyante /
bāhyaṃ ca kuśamṛttikāsthānīyaṃ śarīramārabhyate /
tatra ca karaṇavyūhamapekṣya vāgādyanugrahāyāgnyādidevatāḥ saṃścayante /
eṣa dehāntarārambhavidhiḥ //4,4.3//



_______________________________________________________________________

START BrhUp 4,4.4

tad yathā peśaskārī peśaso mātrām apādāyānyan navataraṃ kalyāṇataraṃ rūpaṃ tanute |
evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyan navataraṃ kalyāṇataraṃ rūpaṃ kurute |
pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām || BrhUp_4,4.4 ||



__________


BrhUpBh_4,4.4 tatra dehāntarārambhe nitthopāttamevopādānamupamṛdyopamṛdya dehāntaramārabhata āhostidapūrvameva punaḥ punarādatta iti /
atrocyate dṛṣṭāntaḥ-tattatretasminnarthe--yathā peśaskārī peśaḥ suvarṇa tat karotīti peśaskārī suvarṇakāraḥ, peśasaḥ suvarṇasya mātrāmapādāyāpicchidya gṛhītvā anyat pūrvasmād racanāviśeṣānnavataramabhinavataraṃ kalyāṇāt kalyāṇataraṃ rūpaṃ tanute nirminoti /
evamevāyamātmetyādi pūrvavat /
nityopāttānyeva pṛthivyādīnyākāśāntāni pañca bhūtāni yāni 'dve vāva brahmaṇo rūpe' iti caturthe vyākhyātāni peśaḥsthānāyāni,tānyevopamṛdyopamṛdya, anyadanyacca dehāntaraṃ navataraṃ kalyāṇataraṃ rūpaṃ saṃsthānaveśeṣaṃ vā pitṛbhyo hitaṃ pitṛlokopabhogayogyamityarthaḥ, gāndharvaṃ gandharvāṇāmupabhogayogyam, tathā devānāṃ daivam, prajāpateḥ prajāpatyam, brahmaṇa idaṃ brāhmaṃ vā; yathākarma yathāśrutamanyeṣāṃvā bhūtānāṃ sambandhi śarīrāntaraṃ kuruta ityabhisambanyate //4,4.4//



_______________________________________________________________________

START BrhUp 4,4.5

sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ |
tad yad etad idaṃmayo 'domaya iti |
yathākārī yathācārī tathā bhavati |
sādhukārī sādhur bhavati |
pāpakārī pāpo bhavati |
puṇyaḥ puṇyena karmaṇā pāpaḥ pāpena |
atho khalv āhuḥ |
kāmamaya evāyaṃ puruṣa iti |
sa yathākāmo bhavati tatkratur bhavati |
yatkratur bhavati tat karma kurute |
yat karma kurute tad abhisaṃpadyate || BrhUp_4,4.5 ||


__________



BrhUpBh_4,4.5 yo 'sya bandhanasaṃjñakā upādhibhūtāḥ, yaiḥ saṃyuttkastanmaye 'yamiti vibhāvyate, te padārthāḥ puñjīkṛtyehaikatra pratinirdiśyante-sa vā ayaṃ ya evaṃ saṃsaratyātmā brahmaiva para eva yo 'śanāyādyatīto, vijñānamayo vijñānaṃ budvistenopalaṅyamāṇastanmayaḥ /
katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣviti hayuktam /
vijñānamayo vījñānaprāyo yasmāttadvarmatvamasya vibhāvyate dhyāyatīva lelāyatīveti /
tathā manomayo manaḥ saṃnikarṣānmanomayaḥ /
tathā prāṇamayaḥ prāṇaḥ pañcavṛttistanmayo yena cetanaścalatīva lakṣyate /
tathā cakṣurmayo rūpadarśanakāle /
evaṃ śrotramayaḥ śabdaśravaṇakāle /
evaṃ tasya tasyendriyasya vyāpārodbhave tattanmayo bhavati /
evaṃ budviprāṇadvāreṇa cakṣurādikaraṇamayaḥ sañśarīrārambhakapṛthivyādibhūtamayo bhavati /
tatra pārthivaśarīrārambhe pṛthivīmayo bhavati /
tathā varuṇādilokeṣvāpyaśarīrārambha āpomayo bhavati /
tathā vāyavyaśarīrārambhe vāyumayo bhavati /
tathā'kāśaśarīrārambha ākāśamayo bhavati /
evametāni taijasāni devaśarīrāṇi /
teṣvārabhyamāṇeṣu tanmayastejomayo bhavati /
ato vyatiriktāni paśvādiśarīrāṇi narakapretādiśarīrāṇi cātejomayāni tānyapekṣyā'hātejomaya iti /
evaṃ kāryakaraṇasaṃghātamayaḥ sannātmā prāptavyaṃ vastvantaraṃ paśyannidaṃ mayā prāptamado mayā prāptavyamityevaṃ viparītapratyayastadabhilāṣaḥ kāmamayo bhavati /
tasminkāme doṣaṃ paśyatastadviṣayābhilāṣapraśāme citaṃ prasannamakaluṣaṃ śāntaṃ bhavati /
tanmayo 'kāmamayaḥ /
evaṃ tasminvihate kāmekenācitsa kāmaḥ krodhatvena pariṇamate tena tanmayo bhavankrodhamayaḥ /
sa krodhaḥ kenacidupāyena nivartito yadā bhavati tadā prasannamanākulaṃ citaṃ sadakrodha ucyate tena tanmayaḥ /
evaṃ kāmakrodhābhyāmakāmākrodhābhyāṃ ca tanmayo bhūtvā dharmamayo 'dharmamayaśca bhavati /
na hi kāmakrodhādibhirvinā dharmādipravṛttirūpapadyate /
"yadyadvi kurute karma tattatkāmasya ceṣṭitam" /
iti smaraṇāt /
dharmamayo 'dharmayaśca bhūtvā sarvamayo bhavati /
samastaṃ dharmādharmayoḥ kāryaṃ yāvartkicidvyākṛtaṃ tatsarvaṃ dharmādharmayoḥ phalaṃ tatpratipadyāmānastanmayo bhavati /
kiṃ bahunā tadetatsidvamasya yadayamidaṃmayo gṛhyamāṇaviṣayādidaṃmayastasmādayamadomayaḥ /
ada iti parokṣaṃ kāryeṇa gṛhyamāṇena nirdiśyate /
anantā hyantaḥkaraṇe bhāvanāviśeṣāḥ /
naiva te viśeṣato nirdeṣṭuṃ śakyante /
tasmistasminkṣaṇe kāryato 'vagamyanta idamasya hradi vartate 'dosyate tena gṛhyamāṇakāryeṇedaṃmayatayā nirdiśyate parokṣo 'ntaḥstho vyavahāro 'yamidānīmadomaya iti /
saṃkṣepatastu yathā kartuṃ yathā vā carituṃ śīlamasya so 'yaṃ yathākārī yathā cārī sa tathā bhavati /
karaṇaṃ nāma niyatā kriyā vidhipratiṣedhādigamyā caraṇaṃ nāmāniyatamiti viśeṣaḥ /
sādhukārī sādhurbhavatīti yathākārītyasya viśeṣaṇaṃ pāpakārī pāpo bhavatīti ca yathācārītyasya /
tācchīlyapratyayopādānādatyantatātparyataiva tanmayatvaṃ na tu tatkarmamātreṇotyāśaṅkayā'ha-puṇyaḥ puṇyena karmaṇā bhavati pāpaḥ pāpeneti /
puṇyapāpakarmamātreṇaiva tanmayatā syānna tu tācchīlyamapekṣate /
tācchīlye tu tanmayatvātiśaya ityayaṃ viśeṣaḥ /
tatra kāmakrodhādipūrvakapuṇyakāritā sarvamayatve hetuḥ saṃsārasya kāraṇaṃ dehāddehāntarasaṃcārasya ca /
etatprayukto hyanyadanyaddehāntaramupādatte /
tasmātpuṇyāpuṇye saṃsārasya kāraṇam /
etadviṣayau hi vidhipratiṣedhau /
atra śāstrasya sāphalyamiti /
atho apyanye bandhamokṣakuśalāḥ khalvāhuḥ-satyaṃ kāmādipūrvake puṇyāpuṇye śarīragrahaṇakāraṇaṃ tathāpi kāmaprayukto hi puruṣaḥ puṇyapuṇye karmaṇī upacinoti kāmaprahāṇe tu karma vidyāmānamapi puṇyapuṇyepacayakaraṃ na bhavati /
upacite api puṇyapuṇye karmaṇī kāmaśūnye phalārambhake na bhavataḥ /
tasmātkāma eva saṃsārasya mūlam /
tathā cektamātharvaṇe-kāmānyaḥ kāmayate manyamānaḥ sa kāmabhirjāyate tatra tatra iti /
tasmātkāmamaya evāyaṃ puruṣo yadanyamayatvaṃ tadakāraṇaṃ vidyānamapītyapto 'vadhārayati kāmamaya eveti /
yasmātsa ca kāmamayaḥ sanyādṛśena kāmena yathākāmo bhavati tatkraturbavati sa kāma īṣadabhilāṣamātreṇābhivyakto yasminviṣaye bhavati so 'vihanyamānaḥ sphuṭībhavankratutvāmāpadyate /
kraturnādhyavasāyo niścayo yadanantarā kriyā pravartate /
yatkraturbhavati yādṛkkāmakāryeṇa kratunā yathārūpaḥ kraturasya so 'yaṃ yatkraturbhavati tatkarma kuruteyadviṣayaḥ kratustatphalanirvṛttaye yadyogyaṃ karma tatkurute nirvartayati /
yatkarma kurute tadabhisaṃpadyate, tadīyaṃ phalamabhisaṃpadyate /
tasmātsarvamayatve 'sya saṃsāritve ca kāma heturiti //4,4.5//



_______________________________________________________________________

START BrhUp 4,4.6

tad eṣa śloko bhavati --
tad eva saktaḥ saha karmaṇaiti liṅgaṃ mano yatra niṣaktam asya |
prāpyāntaṃ karmaṇas tasya yat kiñceha karoty ayam |
tasmāl lokāt punar aity asmai lokāya karmaṇe |
iti nu kāmayamānaḥ |
athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti |
brahmaiva san brahmāpyeti || BrhUp_4,4.6 ||


__________



BrhUpBh_4,4.6 tattasminnartha eṣa śloko mantropi bhavati /
tadevaiti tadeva gacchati sakta āsaktastatrodbhūtābhilāṣaḥ sannityarthaḥ /
kathameti /
saha karmaṇā yatkarmaphalāsaktaḥ sannakarottena karmaṇā sahaiva tadeti tatphalameti /
kiṃ talliṅgamanaḥ /
manaḥ pradhānatvālliṅgasya mano liṅgamityucyate /
athavā liṅgayate 'vagamyate 'vagacchati yena talliṅgaṃ tanmano yatra yasminniṣaktaṃ niścayena saktamudbhūtābhilāṣamasya saṃsāriṇaḥ /
tadabhilāṣo hi tatkarma kṛtavān /
tasmāttanmano 'bhiṣaṅgavaśādevāsya tena karmaṇā tatphalaprāptiḥ /
tenaitasidvaṃ bhavati kāmo mūlaṃ saṃsārasyeti /
ata ucchinnakāmasya vidyamānānyapi karmāṇi brahmavido vandhyaprasavāni bhavanti /
"paryāptakāmasaya kṛtātmanaśca ihaiva sarve pravilītanti kāmāḥ"iti śruteḥ /
kiñca prāpyāntaṃ karmaṇaḥ prāpya bhuktvāntamavasānaṃ tasya karmaṇaḥ phalaṃ bhuktvāntaṃ prāpya tasmāllokātpunaraityāgacchatyasmai lokāya karmaṇe 'yaṃ hi lokaḥ karmapradhānastenā'ha karmaṇa iti /
punaḥ karmakaraṇāya punaḥ karma kṛtvā phalāsaṅgavaśātpunaramuṃ lokaṃ yātītyevam /
iti nvevaṃ nu kāmayamānaḥ saṃsarati /
ya mātkāmayamāna evaivaṃ saṃsaratyatha tasmādakāmayamāno na kvacitsaṃsarati /
phalāsaktasya hi gatiruktā /
akāmasya hi kriyānupapatterakāmayamāno mucyata eva /
kathaṃ punakāmayamāno bhavati /
yo 'kāmo bhavatyasāvakāmayamānaḥ kathamakāmatetyucyate--yo niṣṭakāmo yasmānnirgatāḥ kāmāḥ so 'yaṃ niṣkāmaḥ /
kathaṃ kāmā nirgacchanti /
ya āptakāmo bhavatyāptāḥ kāmā yena sa āptakāmaḥ /
kathamāpyante kāmā ātmakāmatvena yasyā'maiva nānyaḥ kāmayitavyo vastvantarabhūtaḥ padārtho bhavati /
ātmaivānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana ekaraso nordhva na tiryaṅnādha ātmano 'nyatkāmayitavyaṃ vastvantaram /
yasya sarvamātmaivābhūttatkena kaṃ paśyecchṛṇuyānmanvīta vijānīyādvaivaṃ vijānankaṃ kāmayeta /
jñāyamāno hyanyatvena padārthaḥ kāmayitavyo bhavati /
na cāsāvanyo brahmavida āptakāmasyāsti /
ya evā'tmakāmatayā'ptakāmaḥ sa niṣkāmo 'kāmo 'kāmayamānaśceti mucyate /
na hi yasyā'tmaiva sarvaṃ bhavati tasyānātmā kāmayitavyo 'sti /
anātmā cānyaḥ kāmayitavyaḥ sarvaṃ cā'tmaivābhūditi vipratiṣidvam /
sarvātmadarśinaḥ kāmayitavyābhāvātkarmānupapattiḥ /
ye tu pratyavāyaparihārārthaṃ karma kalpayanti brahmavido 'pi teṣāṃ sarva bhavati /
pratyavāyasya jihāsitavyasyā'tmano 'nyasyābhipretatvāt /
yena cāśanāyādyatīto nityaṃ pratyavāyasaṃbadvo vidita ātmā taṃ vayaṃ brahmavidaṃ brūmaḥ /
nityamevāśanāyādyatītamātmanaṃ paśyati /
yasmācca jihāsitavyamanyamupādeyaṃ vā yo na paśyati tasya karma na śakyata eva saṃbaddhu m /
yastvabrahmavitasya bhavatyeva pratyavāyaparihārārthaṃ karmeti na virodhaḥ /
ataḥ kāmābhāvādakāmayamāno na jāyate mucyata eva /
tasyaivamakāmayamānasya karmābhāve gamanakāraṇābhāvātprāṇā vāgādayo notkrāmanti nordhva krāmanti dehāt /
sa ca vidvānāptakāma ātmakāmatayehaiva brahmabhūtaḥ /
sarvātmano hi brahmaṇo dṛṣṭāntatvena pradarśitametadrūpaṃ tadvā asyaitadāptakāmamātmakāmamakāmaṃ rūpamiti /
tasya hi dārṣṭāntikabhūto 'yamartha upasaṃhriyate 'thākāmayamāna ityādinā /
sa kathamevaṃbhūto mucyata ityucyate-yo hi suṣuptāvasthamiva nirviśeṣamadvaitamaluptacidrūpajyotiḥ svabhāvamātmānaṃ paśyati tasyaivākāmayamānasya karmabhāve gamanakāraṇabhāvatprāṇā vāgādayo notkrāmanti /
kintu vidvānsaihaiva brahma, yadyapi dehāvāniva lakṣyate sa brahmaiva sanbrahmāpyeti /
yasmānna hi tasyābrahmatvaparicchedahetavaḥ kāmāḥ santi tasmādihaiva brahmaiva sanbrahmāpyeti na śarīrapātettarakālam /
na hi viduṣo mṛtasya bhāvāntarāpattirjīvato 'nyabhāvo dehāntarapratisaṃdhānābhāvamātreṇova tu brahmāpyetītyucyate /
bhāvāntarārāpattau hi mokṣasya sarvopaniṣanidvivakṣitor'tha ātmaikatvākhyaḥ sa bādhito bhavet /
karmahetukaśca mokṣaḥ prāpnoti na jñānanimitta iti /
sa cāniṣṭo 'nityatvaṃ ca mokṣasya prāpnoti /
na hi kriyānirvṛttor'tho nityo dṛṣṭaḥ /
nityaśca mokṣo 'bhyupagamyate /
"eṣa nityo mahimā"iti mantravarṇāt /
na ca svābhāvikātsvabhāvādanyannityaṃ kalpayituṃ śakyam /
svābhāvikaścedagnyudātmanaḥ svabhāvaḥ sa na śakyate puruṣavyāpārānubhāvīti vaktum /
na hyagnerauṣṇyaṃ prakāśo vāgnuvyāpārānantarānubhāvī /
agnivyāpārānubhāvī svābhāvikaśceti vipratiṣiddham /
jvalanavyāpānānubhāvitvamuṣṇaprākāśaguṇābhyāmabhivyajyate tannāgnyepekṣayā kiṃ tarhyanyadṛṣṭeragnerauṣṇyaprakāśau dharmau vyavahitai kasyaciddṛṣṭyā tvasaṃbadhyamānau jvalanāpekṣayā vyadhānāpagame dṛṣṭerabhivyajyete tadapekṣayā bhrāntirupajāyate jvalanapūrvakāvetāviṣṇaprākāśau dharmau jātāviti /
yadyuṣṇaprakāśayorapi svābhāvikatvaṃ na syāt /
yaḥ svābhāvaki'gnerdharmastamudāhariṣyāmaḥ /
na ca svābhāviko dharma eva nāsti padārthānāmiti śakyaṃ vaktum /
na ca nigaḍabhaṅga ivābhāvabhūto mokṣo bandhananivṛttirupapadyate /
paramātmaikatvābhyupagamāt 'ekamevādvitīyam'iti śruteḥ /
na cānyo baddho 'sti yasya nigaḍanivṛttivadbandhananivṛttarmokṣaḥ syāt /
paramātmavyatirekeṇānyasyābhāvaṃ vistareṇāvādiṣma /
tasmādavidyānivṛttimātre mokṣavyavahāra iti cāvocāma yathā rajjvādau sarpādyajñānanivṛttau sarpādinivṛttiḥ /
ye 'pyācakṣate mokṣe vijñānāntaramānandāntaraṃ cābhivyajyata iti sairvaktavyo 'bhivyaktiśabdārthaḥ /
yadi tāvatlaukikikyevopalabdhiviṣayavyāptirabhivyaktiśabdārthaḥ /
tato vaktavyaṃ kiṃ vidyamānamabhivyajyate 'vidyamānamiti vā /
vidyamānaṃ cedyasya muktasya tadabhivyajyate tasyā'tmabhūtameva tadityupalabdhivyavadhānānupapatternityābhivyaktatvānmuktasyābhivyajyata iti viśeṣavacanamarthakam /
atha kadācidevābhivyajyata upalabdhivyavadhānādanātmabhūtaṃ tadityanyato 'bhivyaktiprasaṅgaḥ /
tathā cābhivyaktisādhanāpekṣayā /
upalabdhisamānāśrayatve tu vyavadhānakalpanānupapatteḥ sarvadābhivyaktiprasaṅgaḥ /
tathā cābhivyaktisādhanāpekṣatā /
upalabdhisamānāśrayatve tu vyavadhānakalpanānupapatteḥ sarvadābhivyaktiranabhivyaktirvā /
natvantarālakalpanāyā pramāṇamasti /
na ca samānāśrayaṇāmekasyā'tmabhūtānāṃ dharmāṇāmitaretaraviṣayaviṣayitvaṃ saṃbhavati /
vijñānasukhayoṣca prāgabhivyakteḥ saṃsāritvamabhivyaktyuttarakālaṃ ca muktatvaṃsya so 'nyaḥ parasmānnityābhivyaktajñānasvarūpādatyantavailakṣaṇyācchaityamivauṣṇyāt /
paramātmabhedakalpanāyāñca vaidikaḥ kṛtāntaḥ parityaktaḥ syāt /
mokṣasyedānīmiva nirviśeṣatve tadarthādhikayatnānupapattiḥ śāstravaiyarthyaṃ ca prāpnotīti cenna /
na, avidyābhramāpohāpthatvāt /
na hi vastuto muktāmuktatvāviśeṣo 'sti /
ātmano nityākarūpatvāt /
kintu tadviṣayāvidyāpohyate śāstropadeśajanitavijñānena /
prāktadupadeśaprāptestadarthaśca prayatna upapadyata eva /
avidyāvato 'vidyānivṛtyanivṛttikṛto veśeṣa ātmanaḥ syāditi cet /
avidyākalpanāviṣayatvābhyupagamādrajjūṣaraśuktakāgaganānāṃ sarvodakarajatamalinatvādivadadoṣa ityavocāma /
timirātimitaradṛṣṭivadavidyākartṛtvākatṛtvākṛta ātmano viśeṣaḥ syāditi cet /
na /
dhyātīva lelāyatīveti svato 'vidyākartṛtvasva pratiṣiddhatvā /
anekavyāpārasannipātajanitatvāccāvidyābhramasya /
viṣatvopapatteṣca /
yasya cāvidyābhramo ghaṭādivadvivikto gṛhyate sa nāvidyābhramavān /
ahaṃ na jāne mugdhe 'smīti pratyatadarśanādavidyābhramavatvameveti cenna /
tasyāpi vivekagrahaṇāt /
na hi yo yasya vivekena grahītā sa tasminbhrānta ityucyate /
tasya ca vivekagrahaṇaṃ tasminneva ca bhrama iti vipratiṣiddham /
na jāne mugdho 'smīti dṛśyata iti bravīṣi taddarśinaścājñānaṃ mugdharūpatā dṛśyata iti ca taddarśanasya viṣayo bhavati karmatāmāpadyata iti tatkathaṃ karmabhūtaṃ satkartṛsvarūpadṛśiviśeṣaṇajñānamugdhate syātām /
atha dṛśiviśeṣaṇatvaṃ tayoḥ kathaṃ karma syātāṃ dṛśinā vyāpyete /
karma hi kartṛkriyayā vyāpyamānaṃ bhavati /
anyacca vyāpyamanyadvyāpakaṃ na tenaiva tadvyāpyate /
vada kathamevaṃ satyajñānamugdhate dṛśiviśeṣaṇe syātām /
na cājñānāvivekadarśyajñānamātmanaḥ karmabhūtamupalabhamāna upalabdhṛdharmatvena gṛhmāti śarīre kārśyarūpadādavattathā /
sukhaduḥkhecchāprayatnādīnsarvo loko gṛhṇātīti cet /
tathāpi grahīturlokasya vivaktataivābhyupagatā syāt /
na jāne 'haṃ tvaduktaṃ mugdha eveti cet /
bhavatvajño mugdho yastvevandarśū taṃ jñamamugdhaṃ pratijānīmahe vayam /
tathā vyosenoktam /
icchādi kṛtsnaṃ kṣetraṃ kṣetrī prakāśayatīti /
"samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram /
vinaśyatsvavinaśyantam"ityādi śataśa uktam /
tasmānnā'tmanaḥ svato baddhamuktajñānakṛto viśeṣo 'sti /
sarvadā samaikarasasvābhāvyābhyupagamāt /
ye tvato 'nyathā'tmavastu parikalpya bandhamokṣādiśāstriṃ cārthavādamāpādayanti ta utsahante khe 'pi śākunaṃ padaṃ draṣṭuṃ khaṃ vā muṣṭinā'kraṣṭuṃ carmavadveṣṭitum /
vayaṃ tu tatkartumaśaktāḥ sarvādā samaikaramasadvaitamavikriyamajamajaramamaramamṛtamabhayamātmatattvaṃ brahmaiva sma ityeṣa sarvavedāntaniścitor'tha ityevaṃ pratipadyāmahe /
tasmādbrahmāpyetītyupacāramātrametadvipīratagrahavaddehasaṃtatervi cchedamātraṃ vijñānaphalamapekṣya //4,4.6//



_______________________________________________________________________

START BrhUp 4,4.7

tad eṣa śloko bhavati --
yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ |
atha martyo 'mṛto bhavaty atra brahma samaśnuta iti |
tad yathāhinirlvayanī valmīke mṛtā pratyastā śayīta |
evam evedaṃ śarīraṃ śete |
athāyam aśarīro 'mṛtaḥ prāṇo brahmaiva teja eva |
so 'haṃ bhagavate sahasraṃ dadāmīti hovāca janako vaidehaḥ || BrhUp_4,4.7 ||


__________



BrhUpBh_4,4.7 svapnabuddhāntagamanadṛṣṭāntasya dārṣṭāntikaḥ saṃsāro varṇitaḥ /
saṃsārahetuśca vidyākarmapūrvaprajñā varṇitā /
yaiścopādhibhūtaiḥ kāryakaraṇalakṣaṇabhūtaiḥ pariveṣṭitaḥ saṃsāritvamanubhavati tāni coktāni /
teṣāṃ sākṣātprayojakau dharmādharvāviti pūrvapakṣaṃ kṛtvā kāma evetyavadhāritam /
yathā ca brahmaṇenāyamartho 'yavadhārita evaṃ mantreṇāpīti bandhaṃ bandhakāraṇaṃ coktvopasaṃhṛtaṃ prakaraṇaṃ"iti na kāmayamāna"iti /
athākāyamāna ityārabhya suṣuptadṛṣṭanātasya dārṣṭāntikabhūtaḥ sarvātmabhāvo mokṣa uktaḥ /
mokṣakāraṇaṃ cā'tmakāmatayā yadāptakāmatvamuktaṃ tacca sāmarthāyadanātmajñānamantareṇā'tmakāmayatayā'ptakāmatvamiti sāmarthyādbrahmavidyaiva mokṣakāraṇamityuktam /
ato yadyapi kāmo mūlamityuktaṃ tathāpi mokṣakāraṇaviparyayeṇa bandhakāraṇamavidyetyedapyuktameva bhavati /
atrāpi mokṣo mokṣasādhanaṃ ca brāhmaṇenoktam /
tasyaiva dṛḍhīkaraṇāya mantra udāhriyate ślokaśabdavācyaḥ- tattasminnevārtha eṣa śloko mantro bhavati /
yadā yasminkāle sarve samastāḥ kāmāstṛṣṇāprabhedāḥ pramucyante /
ātmakāmya brahmavidaḥ samūlato viśīryante /
ye prasiddhā loka ihāmutrārthāḥ putravittalokaiṣaṇālakṣaṇā asya prasiddhasya puruṣasya hṛdi buddhau śritā āśritāḥ /
atha tadā martyo maraṇadharmā sankāmaviyogātsamūlato 'mṛto bhavati /
atrāsminneva śarīre vartamāno brahma samaśnute brahmabhāvaṃ mokṣaṃ pratipadyata ityarthaḥ /
ato mokṣo na deśāntaragamanādyapekṣate /
tasmādviduṣo notkrāmanti prāṇā yāvasthitā eva svakāraṇe puruṣe samavanīyante /
nāmamātraṃ hyavaśiṣyata ityuktam /
kathaṃ punaḥ samanavīteṣu prāṇeṣu dehe ca svakāraṇe pralīne vidvānmukto 'traivasarvātmā sanvartamānaḥ punaḥ pūrvavaddehitvaṃ saṃsāritvalakṣaṇaṃ na pratipadyata iti /
atrocyate-tattatrāyaṃ dṛṣṭānto yathā loke 'hiḥ sarpastasya nirlvayanī nirmekaḥ sāhinirlvayanī valmīke sarpāśraye valmīkādāvityarthaḥ /
mṛtā pratyastā prakṣiptānātmabhāvena sarpeṇa parityaktā śayīta varte /
evameva yathāyaṃ dṛṣṭānta idaṃ śarīraṃ sarpasthānīyena muktenānātmabhāvena parityaktaṃ mṛtamiva śete /
athetaraḥ sarpasthānīyo muktaḥ sarmātamabhūtaḥ sarpavattatraiva vartamāno 'pyaśarīra eva na pūrvavtupanaḥ saśarīro bhavati /
kāmakarmaprayuktaśarīrātmabhāvena hi pūrvaṃ śarīro martyaśca /
tadviyogādathedānīmaśarīro 'ta eva cāmṛtaḥ /
prāṇaḥ prāṇitīti prāṇaḥ /
prāṇasya prāṇamiti hi vakṣyamāṇe śloke /
"prāṇabandhanaṃ hi somya manaḥ"iti ca śrutyantare /
prakaraṇavākyasamārthācca para evā'tmātra prāṇaśabdavācyaḥ /
brahmaiva paramātmaiva /
kiṃ punastatteja eva vijñānaṃ jyotiryenā'tmajyotiṣā jagadavabhāsyamānaṃ prajñānetraṃ vijñānajyotiṣmatsadavibraṃśadvartate /
yaḥ kāmapraśno vimokṣārtho yājñavalkyena varo datto janakāya sahetuko bandhamokṣārthalakṣaṇo dṛṣṭāntikabhūtaḥ sa eṣa nirṇītaḥ savistaro janakayājñavalkyākhyāyikārūpadhāriṇyā śrutyā /
saṃsāravimokṣopāya uktaḥ prāṇibhyaḥ /
idānīṃ śrutiḥ svayamevā'ha vidyāniṣkriyārthaṃ janakenaivamuktamiti /
kathaṃ? so 'hamovaṃ vimokṣitastvayā bhagavate tubhyaṃ vidyāniṣkriyārthaṃ sahasraṃ dadāmīti haiva kilovācoktavāñjanako vaidehaḥ /
atra kasmdāvimokṣapadārthe nirṇīte videharājyamātmānameva ca na nivedayatyekadeśoktāviva sahasrameva dadāti tatra ko 'bhiprāya iti /
atra kecidvarṇayanti-adhyātmavidyārasiko janakaḥ śrutamapyartaṃ punarmantraiḥ śuśrūṣati /
ato na sarvameva nivedayati /
śrutvābhipretaṃ yājñavalkyātpunarante nivedayiṣyāmīti hi manyate /
yadi cātraiva sarva nivedayāmi nivṛttābhilāṣo 'yaṃ śravaṇāditi matvā ślokānnavakṣyatīti ca bhayātsahasradānaṃ śuśrūṣāliṅgajñāpanāyeti /
sarvamapyetadasat /
puruṣasyeva pramāṇabhūtāyāḥ śrutervyājānupapatteḥ /
arthaśeṣopapatteśca /
vimokṣapadārtha ukte 'pyātmajñānasādhana ātmajñānaśeṣabhūtaḥ sarveṣaṇāparityāgaḥ saṃnyāsākhyo vaktavyor'thaśeṣo vidyate /
tasmācchlokamātraśuśrūṣākalpanānṛjvo /
agatikā hi gatiḥ puvaruktārthakalpanā /
sā cāyuktā satyāṃ gatau /
na ca tatstutimātramityavocāma /
nanvevaṃ satyata ūrdhvaṃ vimokṣāyaiveti vaktavyam /
naiṣa dauṣaḥ ātmajñānavadaprayojakaḥ saṃnyāsaḥ pakṣe pratipattikarmavaditi hi manyate /
"saṃnyāsena tanuṃ tyajet"iti smṛteḥ /
sādhutvāpakṣe 'pi nāta ūrdhvaṃ vimokṣāyaiveti praśnamarhati mokṣasādhanabhūtātmajñānaparipākārthatvāt //4,4.7//



_______________________________________________________________________

START BrhUp 4,4.8

tad ete ślokā bhavanti --
aṇuḥ panthā vitataḥ purāṇo māṃ spṛṣṭo 'nuvitto mayaiva |
tena dhīrā apiyanti brahmavidaḥ svargaṃ lokam ita ūrdhvaṃ vimuktāḥ || BrhUp_4,4.8 ||


__________



BrhUpBh_4,4.8 ātmakāmasya brahmavido mokṣa ityetasminnarthe mantrabrahmaṇokte vistarapratipādakā ete ślokā bhavanāti /
aṇuḥ sūkṣmaḥ panthā durvijñeyatvādvitato vistīrṇo vispaṣṭataraṇahetutvādvā vitara iti pāṭhāntarānmokṣasādhano jñānamārgaḥ purāṇaścirantano nityaśrutiprakāśitatvānna tārkikabuddhiprabhavakudṛṣṭimārgavadarvākkāliko mā spṛṣṭo mayā labdha ityarthaḥ /
yo hi yena labhyate sa taṃ spṛśatīva saṃbadhyate tenāyaḥ brahmavidyālakṣaṇo mokṣamārgo mayā labdhatvānmā spṛṣṭa ityucyate /
na kevalaṃ mayā labdhaḥ kintvanuvitto mayaiva /
anuvedanaṃ nāma vidyāyāḥ paripākāpekṣayā phalāvasānatāniṣṭhā prāptiḥ /
bhujeriva tṛptyavasānatā /
pūrvaṃ tu jñānaprāptisaṃbandhamātrameveti viśeṣaḥ /
kimasāvena mantradṛgeko brahmavidyāphalaṃ prāpto nānyaḥ prāptavānyenānuvitto mayāvetyavadhārayati /
naiṣa doṣaḥ /
asyāḥ phalamātmasākṣikamanuttamamiti brahmavidyāyāḥ stutiparatvāt /
evaṃ hi kṛtārthātmābhimānakaramātmapratyayasākṣikamātmajñānaṃ kimataḥ paramanyatsyāditi brahmavidyā stauti /
na tu puranyo brahmavittatphalaṃ na prāpnotīti /
"tadyo yo devānām"iti sarvārthaśruteḥ /
tadevā'ha-tena brahmavidyāmārgeṇa dhīrāḥ prajñāvanto 'nye 'pi brahmavida ityarthaḥ /
apiyantpigacchanti brahmavidyāphalaṃ mokṣaṃ svargaṃ lokam svargalokaśabdaviṣṭapavācyamapi sanniha prakaraṇānmokṣābhidhāyakaḥ /
ito 'smāccharīrapātādūrdhvaṃ jīvanta eva vimuktāḥ santaḥ //4,4.8//



_______________________________________________________________________

START BrhUp 4,4.9

tasmiñ śuklam uta nīlam āhuḥ piṅgalaṃ haritaṃ lohitaṃ ca |
eṣa panthā brahmaṇā hānuvittas tenaiti brahmavit puṇyakṛt taijasaś ca || BrhUp_4,4.9 ||


__________



BrhUpBh_4,4.9 tasminmokṣasādhanamārge vipratipattirmumukṣūṇām /
katham /
tasmiñśuklaṃ śuddhaṃ vimalamāhuḥ kecinmumukṣavo nīlamanye piṅgalamanye haritaṃ lohitaṃ ca yathādarśanam /
nāḍhyastvetāḥ suṣumnādyāḥ śleṣmādirasaṃsaṃpūrṇāḥ śuklasya nīlasya piṅgalasyetyādyuktatvāt /
ādityaṃ vā mokṣamārgamevaṃvidhaṃ manyante /
"eṣa śukla eṣa nīlaḥ"ityādiśrutyantārāt /
darśanamārgasya śuklādivarṇāsaṃbhavāt /
sarvathāpi tu prakṛtādbrahmavidyāmārgādanya ete śuklādayaḥ /
nanu śuklaḥ śuddho 'dhvataiyamārgaḥ /
naḥ nīlapūtādiśabdairvarṇavācakaiḥ sahānudravaṇāt /
yāñśuklādīnyogino mokṣapathānāhurna te mokṣamārgāḥ saṃsāraviṣayā ve hi te /
cakṣuṣo vā mūrdhno vānyebhyo vā śarīradeśebhya iti śarīdeśānniḥsaraṇasaṃbandhāt /
brahmādilokaprāpakāhi te /
tasmādayameva mokṣamārgo ya ātkāmatvenā'ptakāmatayā sarvakāmakṣe gamanānupapattau pradīpanirvāṇavaccakṣurādīnāṃ kāryakaraṇānāmatraiva samavanaya ityeṣa jñānamārgaḥ panthā brahmaṇā paramātmasvarūpeṇaiva brāhmaṇena tyaktasarvaiśaṇenanānuvittaḥ /
tena brahmavidyāmārgeṇa brahmavidanyo 'pyeti /
kīdṛśo brahmavittenaitītyucyate-pūrvaṃ puṇyakṛdbhūtvā punastyaktuputrādyeṣaṇaḥ parātmatejasyātmānaṃ saṃyojya tasminnabhinirvṛttastaijamasaścā'tmabhūta ihaivetyarthaḥ /
īdṛśo brahmavittena mārgeṇaiti /
na punaḥ puṇyādisamuccayakāriṇo grahaṇaṃ virodhādityavocāma /
"apuṇyapuṇyoparame yaṃ punarbhavanirbhāḥ /
śāntāḥ saṃnyāsino yānti tasmai mokṣātmane namaḥ //
iti ca smṛteḥ /
tyaja dharmamadhramaṃ ca"ityādipuṇyāpuṇyatyāgopadeśāt /
"nirāśiṣamanārambhaṃ nirnamaskāramastutum /
akṣoṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ" //
"naitādṛśaṃ brāhmaṇasyāsti vittaṃ yathaikatā samatā satyatā ca /
śīlaṃ sthitirdaṇḍanidhānamārjavaṃ tatastataśtoparamaḥ kriyābhyaḥ" //
ityādismṛtibhyaśca /
upadekṣyati cehāpi tu"eṣa nityo mahimā brahmaṇasya na vardhate karmaṇā no kanīyān"iti karmaprayojanābhāve hetumuktavā"tasmādevavicchānto dānta"ityādinā sarvakriyoparamam /
tasmādyathāvyākhyātameva puṇyakṛtvam /
athavā yo brahmavittenaiti sa puṇyakṛtaijasaśceti brahmavitsutireṣā /
puṇyakṛti taijase ca yogini mahābhāgyaṃ prasiddhaṃ loke tābhyāmato brahmavitsatūyate prakhyātamahābhāgyatvālloke //4,4.9//



_______________________________________________________________________

START BrhUp 4,4.10

andhaṃ tamaḥ praviśanti ye 'vidyām] upāsate |
tato bhūya iva te tamo ya u vidyāyāṃ ratāḥ || BrhUp_4,4.10 ||


__________



BrhUpBh_4,4.10 andhamadarśanātmakaṃ tamaḥ saṃsāraniyāmakaṃ praviśanti pratipadyante /
ke /
ye 'vidyāṃ vidyāto 'nyāṃ sādhyasādhanalakṣaṇamupāsate karmānuvartanta ityarthaḥ /
tatastasmādapi bhūya iva bahutaramiva tamaḥ praviśanti /
ke /
ya u vidyāyāmavidyāvastupratipādikāyāṃ karmārthāyāṃ trayyāmeva vidyāyāṃ ratā abhiratāḥ vidhipratiṣedhapara eva vedo nānyo 'stītyupaniṣadarthānapekṣiṇa ityarthaḥ //4,4.10//



_______________________________________________________________________

START BrhUp 4,4.11

anandā nāma te lokā andhena tamasāvṛtāḥ |
tāṃs te pretyābhigacchaty avidvāṃso 'budhā janāḥ || BrhUp_4,4.11 ||


__________



BrhUpBh_4,4.11 yadi te 'darśanalakṣaṇaṃ tamaḥ pravisanti ko doṣa ityucyate-anandā anānandā asukhā nāma te lokāstenāndhenādarśanalakṣaṇena tamasā'vṛtā vyāptāste tasyājñānatamaso gocarāstāṃste pretya mṛtvābhigacchantyabhiyānti /
ke /
ye 'vidvāṃsaḥ /
kiṃ sāmānyenāvidvattāmātreṇa netyucyate-abudhaḥ /
budheravagamanārthasya dhātoḥ kvippratyayāntasya rūpam /
ātmāvagamavarjitā ityarthaḥ /
janāḥ prakṛtā eva /
jananadharmiṇo vetyetat //4,4.11//



_______________________________________________________________________

START BrhUp 4,4.12

ātmānaṃ ced vijānīyād ayam asmīti puruṣaḥ |
kim icchan kasya kāmāya śarīram anu saṃjvaret || BrhUp_4,4.12 ||


__________



BrhUpBh_4,4.12 ātmānaṃ svaṃ paraṃ rūpaṃ sarvaprāṇimanīṣitajñaṃ hṛtsthamaśanāyādidharmātītaṃ codyadi vijānīyātsahasreṣu kaścit /
cedityātmavidyāyā durlabhatvaṃ darśayati /
kathamayaṃ para ātmā sarvaprāṇipratyayasākṣī yo neti netītyādyukto yasmānnānyo 'sti draṣṭā śrotā mantā vijñātā samaḥ sarvabhūtastho nityaśuddhabuddhamuktasvabhāvo 'smi bhavāmīti pūruṣaḥ puruṣaḥ /
sa kimicchaṃstatsavarūpavyatiriktamanyadastu phalabhūtaṃ kimicchankasya vānyasyā'tmano vyatiriktasya kāmāya prayojanāya /
na hi tasyā'tmana eṣṭavyaṃ phalam /
na cātmano 'nyosti yasya kāmāyecchati sarvasyātmabhūtatvāt /
ataḥ kimicchankasya kāmāya śarīramanusaṃjvaredbhraṃśet /
śarīropādhikṛtaduḥkhamanuduḥkhī syāt /
śarīratāpamanutapyeta /
anātmadarśino hi tadvyatiriktavastavantarepsoḥ mamedaṃ syātputrasyedaṃ bhāryāyā idamityevamīhamānaḥ punaḥ punarjananamaraṇaprabandharūḍhaḥ /
śarīrarogamanu rujyate sarvātmadarśinastu tadasaṃbhava ityetadāha //4,4.12//



_______________________________________________________________________

START BrhUp 4,4.13

yasyānuvittaḥ pratibuddha ātmāsmin saṃdehye gahane praviṣṭaḥ |
sa viśvakṛt sa hi sarvasya kartā tasya lokaḥ sa u loka eva || BrhUp_4,4.13 ||


__________



BrhUpBh_4,4.13 kiñca yasya brāhmaṇasyānuvitto 'nulabdhaḥ pratibuddhaḥsākṣātkṛtaḥ katham? ahamasmi paraṃ brahmetyevaṃ pratyagātmatvenāvagata ātmā asminsaṃdahye saṃdehe 'nekānarthasaṃkaṭopacaye gahane viṣame 'nekaśatasahasravivekavijñānapratipakṣe viṣame praviṣṭaḥ sa yasya brāhmaṇasyānuvittaḥ pratibodhenetyarthaḥ /
sa viśvakṛdviśvasya kartā /
kathaṃ viśvakṛttavaṃ tasya? kiṃ viśvakṛditi nāmetyāśaṅkyā'ha - sa hi yasmātsarvasya kartā na nāmamātraṃ na kevalaṃ viśvakṛtparaprayuktaḥ san /
kiṃ tarhi tasya lokaḥ sarvaḥ /
kimanyā loko 'nyo 'sāvityucyate - sa u loka eva /
lokaśabdenā'tmocyate /
tasya sarva ātmā sa ca sarvasyā /
ña'tmetyarthaḥ /
ya eṣa brāhmaṇena pratyagātmā pratibuddhatayānuvitta ātmānarthasaṃkaṭe gahane praviṣṭaḥ sa na saṃsārī kintu para eva /
yasmādviśvasya kartā sarvasyā'tmā tasya ca sarva ātmā /
eka evādvitīyaḥ para evāsmītyanusaṃdhātavya iti ślokārthaḥ //4,4.13//


_______________________________________________________________________

START BrhUp 4,4.14

ihaiva santo 'tha vidmas tad vayaṃ na ced avedir mahatī vinaṣṭiḥ |
ye tad vidur amṛtās te bhavanty athetare duḥkham evāpiyanti || BrhUp_4,4.14 ||


__________



BrhUpBh_4,4.14 kiñcehaivālekārthasaṃkule santo bhavantojñānadīrghanidrāmohitāḥ santaḥ kathañcidiva brahmatattvamātmatvenātha vidmo vijānīmaḥ /
tadetadbrahma prakṛtamaho vayaṃ kṛtārthā ityabhiprāyaḥ /
yadetadbrahma vijānīmastanna cedviditavanto vayaṃ vedanaṃ vedo vedo 'syāstīti vedī vedyeva vedirna vediravediḥ /
tato 'hamavediḥ syām /
yadyavediḥ syāṃ ko doṣaḥ syānmahatyanantaparimāṇā janmamaraṇādilakṣaṇā vinaṣṭirvinaśanam /
aho vayamasmānmahato vinaśanānnirmuktā yadadvayaṃ brahma viditavanta ityarthaḥ /
yathā ca vayaṃ brahma viditvāsmādvinaśanādvipramuktā evaṃye tadviduramṛtāste bhavanti ye punarnaiva brahma vidusta itare brahmavidbhyo 'nye 'brahmavida ityarthaḥ /
duḥkhameva janmamaraṇādilakṣaṇamevāpiyanti pratipadyante na kadācidapyaviduṣāṃ tato vinivṛttirityarthaḥ /
duḥkhameva hi ta ātmatvenopagacchanti //4,4.14//



_______________________________________________________________________

START BrhUp 4,4.15

yadaitam anupaśyaty atmānaṃ devam aṅjasā |
īśānaṃ bhūtabhavyasya na tato vijugupsate || BrhUp_4,4.15 ||


__________



BrhUpBh_4,4.15 yadā punaretamātmānaṃ kathañcitparamakāruṇikaṃ kañcidācāryaṃ prāpya tato labdhaprayādaḥ sannanu paścātpaśyati sākṣātkaroti svamātmānaṃ devaṃ dyotanavantaṃ dātāraṃ vā sarvaprāṇikarmaphalānāṃ yathākarmānurūpamañjasā sākṣādīśānaṃ sāvāminaṃ bhūtabhavyasya kālatrayasyetyetat /
na tatastasmādīśānāddevādātmānaṃ viśeṣeṇa jugupsate gopāyitumicchati /
sarvo hi leka īśvarādguptamicchati bhederśī /
ayaṃ tvekatvadarśī na bibheti kutaścana /
ato na tadā vijugupsate /
yadeśānaṃ devamañjasā'tmatvena paśyati na tadā nindati vā kiñcit /
sarvamātmānaṃ hi paśyati sa evaṃpaśyankamasau nindyāt //4,4.15//



_______________________________________________________________________

START BrhUp 4,4.16

yasmād arvāk saṃvatsaro 'hobhiḥ parivartate |
tad devā jyotiṣāṃ jyotir āyur hopāsate 'mṛtam || BrhUp_4,4.16 ||


__________



BrhUpBh_4,4.16 kiñca yasmādīśānādarvāgyasmādanyaviṣaya evetyarthaḥ /
saṃvatsaraḥ kālātmā sarvasya janimataḥ paricchettā yamaparicchindannarvāgeva vartate 'hobhiḥ svāvayavairahorātrairityarthaḥ /
tajjyotiṣāṃ jyotirādityādijyotiṣāmapyavabhāsakatvādāyurityupāsane tasmādāyuṣmantaste /
tasmādāyuṣkāmenā'yurguṇenopāsyaṃ brahmetyarthaḥ //4,4.16//



_______________________________________________________________________

START BrhUp 4,4.17

yasmin pañca pañcajanā ākāśaś ca pratiṣṭhitaḥ |
tam eva manya ātmānaṃ vidvān brahmāmṛto 'mṛtam || BrhUp_4,4.17 ||


__________



BrhUpBh_4,4.17 kiñca yasminyatra brahmaṇi pañca pañcajanā gandharvādayaḥ pañcaiva saṃkhyātā gandharvāḥ pitaro devā asurā rakṣāṃsi niṣādapañcamā vā varṇā ākāśaścāvyākṛtākhyo yasminsūtramimotaṃ ca protaṃ ca /
yasminpratiṣṭhita etasminnu khalvakṣare gārgyākāśa ityuktaṃ tamevā'tmānamamṛtaṃ brahma manye 'haṃ na cāhamātmānaṃ tato 'nyatvena jāne /
kiṃ tarhyamṛto 'haṃ brahma vidvānsannajñānamātreṇa tu martyo 'hamāsaṃ tadapagamādvidvānahamamṛta eva //4,4.17//


_______________________________________________________________________

START BrhUp 4,4.18

prāṇasya prāṇam uta cakṣuṣaś cakṣur uta śrotrasya śrotram manaso ye mano viduḥ |
te nicikyur brahma purāṇam agryam || BrhUp_4,4.18 ||


__________



BrhUpBh_4,4.18 kiñca tena hi caitanyātmajyotiṣāvabhāsyamānaḥ prāṇa ātmabhūtena prāṇīti tena prāṇasyāpi prāṇaḥ sa taṃ prāṇasya prāṇam /
tathā cakṣuṣo 'pi cakṣuruta śrautrasyāpi śrotram /
brahmamaśaktyodhiṣṭhitānāṃ hi cakṣurādīnāṃ darśanādisāmarthyaṃ svataḥ kāṣṭhaloṣṭasamāni hi tāni caitanyātmajyotiḥśūnyāni /
manaso 'pi mana iti ye viduścakṣuradāvyāpārānumitāstivaṃ pratyāgātmānaṃ na viṣayabhūtaṃ ye viduste nicikyurniścayena jñātavanto brahma purāṇaṃ cirantanamagryamagre bhavam /
"tadyadātmavido viduḥ"iti hyātharvaṇe //4,4.18//



_______________________________________________________________________

START BrhUp 4,4.19

manasaivānudraṣṭavyaṃ neha nānāsti kiṃ cana |
mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati| BrhUp_4,4.19 ||


__________



BrhUpBh_4,4.19 tadbrahmadarśane sādhanamucyate manasaiva paramārthajñānasaṃsakṛtenā'cāryovadeśāpūrvakaṃ cānudraṣṭavyam /
tatra ca darśanaviṣaye brahmaṇi neha nānāsti kiñcana kiñcidapu /
asati nānātve nānātvamadhyāropayatyavidyayā /
sa mṛtyormaraṇān mṛtyuṃ maraṇamāpnoti /
ko 'sau /
ya iha nāneva paśyati /
avidyādhyāropaṇavyatirekeṇa nāsti paramārthato dvaitamityarthaḥ //4,4.19//



_______________________________________________________________________

START BrhUp 4,4.20

ekadhaivānudraṣṭavyam etad apramayaṃ dhruvam |
virajaḥ para ākāśād aja ātmā mahān dhruvaḥ || BrhUp_4,4.20 ||


__________



BrhUpBh_4,4.20 yasmādevaṃ tasmādedhaivaikenaiva prakāreṇa vijñānaghanaikarasaprakāreṇā'kāśavannirantareṇānudraṣṭavyam /
yasmādetadbrahmāprameyam /
sarvaikatvāt /
anyena hyanyatpramīyata idaṃ tvekamevāto 'prameyam dhruvaṃ nityaṃ kūṭasthamavicālītyarthaḥ /
nanu viruddhamidamucyate 'prameyaṃ jñāyata iti ca /
jñāyata iti pramāṇairmīyata /
ityartho 'prameyamiti ca tatpratiṣedhaḥ /
naiṣa doṣaḥ /
anyadavastuvadanāgamapramāṇaprameyatvapratiṣedhārthatvāt /
yathā'nyāni vastūnyāgamanirapekṣaiḥ pramāṇairviṣayīkriyante na tathaitadātmatatvaṃ pramāṇāntareṇa viṣayīkartuṃ śakyate /
sarvasyā'matve kena kaṃ paśyedvijīnāyaditi pramātṛpramāṇādivyāpārapratiṣedhenaivā'gamo 'pi vijñāpayati na tvabhidhānābhidhelakṣaṇavākyadharmāṅgīkaraṇena /
tasmānnā'gamanāpi svargamervādivattatpratipādyate /
pratipādayitrātmabhūtaṃ hi tat /
pratipādayituḥ pratipādanasya pratipādyaviṣayatvāt /
bhede hi sati tadbhavati /
jñānaṃ ca tasminparātbhāvanivṛttireva /
na tasminsākṣādātmabhāvaḥ kartavye vidyamānvādātmabhavasya /
nityo hyātmabhāvaḥ sarvasyātadviṣaya iva pratyavabhasate /
tasmādatadviṣayāvabhāsanivṛttavyatirekeṇa na tasminnātmabhāvo vidhīyate /
anyātbhāvanivṛttāvātmabhāvaḥ svātmani svābhāviko yaḥ sa kevalo bhavatītyātmā jñāyata ityucyate /
svataścāprameyaḥ pramāṇāntareṇa na viṣayīkriyata ityuccayate /
svataścāprameyaḥ pramāṇāntareṇa na viṣayīkriyata ityubhayamapyaviruddhameva /
virajo vigatarajo rajo nāma dharmādharmādimalaṃ tadrahita ityetat /
paraḥ paro vyatiriktaḥ sūkṣmo vyāpī vā'kāśādapyavyākṛtākhyāt /
ajo na jāyate janmapratiṣedhāduttare 'pi bhāvavikārāḥ pratiṣiddhāḥ /
sarveṣāṃ janmāditvāt /
ātmā mahānparimāṇato mahatatraḥ sarvasmāt /
dhruvo 'vināśī //4,4.20//



_______________________________________________________________________

START BrhUp 4,4.21

tam eva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ |
nānudhyāyād bahūñ chabdān vāco viglāpanaṃ hi tad iti || BrhUp_4,4.21 ||

__________



BrhUpBh_4,4.21 tamīdṛśamātmānameva dhīro dhāmānvijñāyopadeśataḥ śāstrataśca prajñāṃ śāstrācāryopadiṣṭaviṣayāṃ jijñāsāparisamāptikarīṃ kurvīta brāhmaṇaḥ /
evaṃ prajñākaraṇasādhanāni saṃnyāsaśamadamoparamatitikṣāsamādhānāni kuryīdityarthaḥ /
nānudhyāyānnānucintayedbahūnprabhūtāñchabdān /
tatra bahutvapratiṣedhātkevalātmakatvapratipādakāḥ svalpāḥ śabdā anujñāyante"omityevaṃ dhyāyatha ātmānam anyā vāco vimiñcatha"iti cā'tharvaṇe /
vāco viglāpanaṃ viśeṣeṇa glānikaraṃ śramakaraṃ hi yasmāttadbahuśabdābhidhyānamiti //4,4.21//



_______________________________________________________________________

START BrhUp 4,4.22

sa vā eṣa mahān aja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu |
ya eṣo 'ntar hṛdaya ākāśas tasmiñ chete |
sarvasya vaśī |
sarvasyeśānaḥ |
sarvasyādhipatiḥ |
sa na sādhunā karmaṇā bhūyān |
no evāsādhunā kanīyān |
eṣa sarveśvaraḥ |
eṣa bhūtādhipatiḥ |
eṣa bhūtapālaḥ |
eṣa setur vidharaṇa eṣāṃ lokānām asaṃbhedāya |
tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena |
etam eva viditvā munir bhavati |
etam eva pravrājino lokam icchantaḥ pravrajanti || BrhUp_4,4.22 ||


__________



BrhUpBh_4,4.22 sahetukau bandhamokṣāvabhihitau mantrabrāhmaṇabhyāṃ ślokaiśca punarmokṣasvarūpaṃ vistareṇa pratipāditamevametasminnātmaviṣaye sarvo vedo yathopayukto bhavati tattathā vaktavyamiti tadartheyaṃ kaṇḍikā'rabhyate /
tacca tathāsminprapāṭhake 'bhihitaṃ saprayojanamanūdyātraivopayogaḥ kṛtsnasya vedasya kāmyarāśivarjitasyetyevamarthaṃ uktārthānuvādaḥ sa vā eṣa ityādiḥ /
sa ityuktaparāmarśārthaḥ /
ko 'sāvuktaḥ parāmṛśyate taṃ prati nirdiśati ya eṣa vijñānamaya iti /
atīntaravākyoktasaṃpratyayo mā bhūditi ya eṣaḥ /
katama eṣa ityucyate-vijñānamayaḥ prāṇeṣviti /
uttaravākyolliṅganaṃ saṃśayanivṛtyartham /
uktaṃ hi pūrvaṃ janakapraśnārambhe kataṃ ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣvityādi /
etaduktaṃ bhavati yo 'yaṃ vijñānamayaḥ prāṇeṣvityādinā vākyena pratipāditaḥ svayañjyotirātmā sa eṣa kāmakarmāvidyānāmanātmadharmatvapratidāpādanadvāreṇa mokṣitaḥ paramātmabhāvamāpāditaḥ para evāyaṃ nānya ityeṣa sa sākṣānmahānaja ātmetyuktaḥ /
yo 'yaṃ vijñānamayaḥ prāṇeṣviti yathāvyākhyātārtha eva /
ya eṣo 'ntarhṛdaye hṛdayepuṇḍarīkamadhye hṛdayapuṇḍarīkamadhye ya eṣa ākāśaḥ para evā'tmā nirupādhiko vijñānamayasya svasvabhāstasminsvasvabhāve paramātmanyākāśākhye sete /
caturthaṃ etadvyākhyātaṃ kvaiṣa tadābhūdityasya prativacanatvena /
sa ca sarvasya brahmendrādervaśī /
sarvo hyasya vaśe vartate /
uktaṃ caitasya vā akṣarasya praśāsana iti /
na kevalaṃ vaśī sarvasyeśāna īśitā ca brhamendraprabhṛtīnāmīśitṛtvaṃ ca kadācijjātikṛtaṃ yathā rājakumārasya balavattarānapi bhṛtyānprati tadvanmā bhūdityāha sarvasyādhipatiradhiṣṭhāya pālayitā svatantra ityarthaḥ /
na rājaputravadamātyādibhṛtyatantraḥ /
trayamapyetadvaśitvādihetuhetumadrūpam /
yasmātsarvasyādhipatistato 'sau sarvasyeśānaḥ /
yo hi yamadhiṣṭāya pālayati sa taṃ pratīṣṭa eveti prasiddham /
yasmācca sarvasyeśānastasmātsarvasya vaśīti /
kicānyatsa evaṃbhūto hṛdyantarjyotiḥ puruṣo vijñānamayo na sādhunā śāstravihitena karmaṇā bhūyānbhavati na vardhate pūrvāvasthātaḥ kenaciddharmeṇa /
no eva śāstrapriṣiddhenāsādhunā karmaṇā kanīyānalpataro bhavati pūrvāvasthāto na hīyata ityarthaḥ /
kiñca sarvo hyadhiṣṭhānapālanādi kurvanparānugrahapīḍākṛtena dharmādharmākhyona yujyate 'syaiva tu kathaṃ tadabhāva iti /
ucyate-yasmādeṣa sarveśvaraḥ sankarmaṇo 'pīśituṃ bhavatyeva śīlamasya tasmānna karmaṇā saṃbandhyate /
kiñcāṣa bhūtādhipatirbrahmādistambhaparyantānāṃ bhūtānāmadhipatirityuktārthaṃ padam /
eṣa bhūtānāṃ teṣāmeva pālayitā rakṣitā /
eṣa setuḥ /
kiṃviśiṣṭa ityāha- vidharaṇo varṇāśramādivyavasthāyā vidhārayitā /
tadāhaiṣāṃ bhūrādīnā brahmalokāntānāṃ lokānāmasaṃbhedāyāsaṃbhinnamaryādāyai /
parameśvareṇa setuvadavidhāryamāṇā lokāḥ saṃbhinnamaryādāḥ syuḥ /
ato lokānāmasaṃbhedāya setubhūto 'yaṃ parameśvaro yaḥ svayañjyorātmaiva /
evaṃvitsarvasya vaśītyādi brahmavidyāyāḥ phalametannirddiṣmaṭam /
kijyetiriyaṃpuruṣa ityevamādiṣaṣṭhaprapāṭhakavihitāyāmetasyāṃ brahmavidyāyāmevaṃphalāyāṃ kāmyaikadeśavarjitaṃ kṛtsnaṃ karmakāṇḍaṃ tādarthyena vaniyujyate /
tatkathamityucyate-tametamevabhūtamaupaniṣadaṃ puruṣaṃ vedānuvacanena mantrabrāhmaṇādhyayanena nityasvādhyāyalakṣaṇena vividiṣanti veditumicchanti /
ke /
brāhmaṇāḥ /
brāhmaṇagrahaṇamupalakṣaṇārtham /
aviśiṣṭo hyadhikārastrayāṇāṃ varṇānām /
athavā karmakāṇḍena mantrahabrāhmaṇena vedānuvacanena vivijiṣanti /
kathaṃ vividiṣantītyucyate-yajñenetyādi /
ya punarmantrabrāhmaṇalakṣaṇena vedānuvacanena prakāśyamānaṃ vividaṣantīti vyācakṣate teṣāmāraṇyakamātrameva vedānuvacanaṃ syāt /
na hi karmakāṇena para ātmā prakāśyate /
to tvaipaniṣadamiti viśeṣaśruteḥ /
vedānuvacaneneti cāviśeṣitatvātsamastagrāhidaṃ vacanam /
na ca tadekadeśotsarhe yuktaḥ /
nanu tvatpakṣe 'pyupaniṣadvarjamityekadeśatvaṃ syāt /
nā'dyavyākhyāne 'virodhādasmatpakṣe naiṣa doṣo bhavati /
yadā vedānuvacanaśabdena nityaḥ svādhyāyo vidhīyate tadopaniṣadapu gṛhītaiveti vedānuvacanaśabdārthaikadeśo na parityakto bhavati /
yajñādisahapāṭhācca /
yajñādīni karmāṇyevānukramiṣyanvedānuvacanaśabdaṃ prayuṅkte /
tasmātkramaiva vedānuvacanaśabdenocyata iti gamyate /
karma hi nityasvādhyāyaḥ /
kathaṃ punarnityasvādhyāyādibhiḥ karmabhirātmānaṃ vividaṣanti /
naiva hi tānyātmānaṃ prakāśanayanta yathopaniṣadaḥ /
naiṣa dodhaḥ-karmaṇāṃ viśuddhihetutvāt /
karmabhiḥ saṃskṛtā hi viśuddhātmānaḥ śaknuvantyātmānamupaniṣatprakāśitamapratibandhena veditum /
tathā hyātharvaṇe-"viśuddhasattvastatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ"iti smṛtiśca-"jñānamutpadyate puṃsāṃ kṣayātpāpasya karmaṇaḥ"ityādiḥ /
kathaṃ punarnityāni karmāṇi saṃskārārthānītyavagamyate"sa ha vā ātmayājī yo vededaṃ me 'nenāṅgaṃ saṃskriyata idaṃ me 'nenāṅgamupadhīyate"ityādiśruteḥ /
sarveṣu ca smṛtiśāstreṣu karmāṇi saṃskārārthānyevā'cakṣate 'ṣṭācatvāriṃśatsaṃskārā ityādiṣu /
gītāsu ca-"yajño daina tapaścaiva pāvanāni manīṣiṇām /
sarve 'pyete yajñavido yajñakṣapitakalmaṣāḥ" //
iti /
yajñeneti dravyayajñā jñānayajñāśca saṃskārārthāḥ /
saṃskṛtasya ca viśuddhasatvasya jñānotpattirapratibandhena bhaviṣyatyato yajñena vividiṣṭi /
dānena dānamapi pāpakṣayahetutvāddharmavṛddhihetutvācca /
tapasā tapa ityaviśeṣeṇa kṛcchracāndrāyaṇādiprāptau viśeṣaṇamanāśakeneti /
kāmānaśanamanāśakaṃ na tu bhojananivṛttiḥ bhojananivṛttau mriyata eva nā'tmavedanam /
vedānuvacanayajñadānatapaḥśabdena sarvameva nityaṃ karmopalakṣyate /
evaṃ kāmyavarjitaṃ nityaṃ karmajātaṃ sarvamātmajñānotpattidvāreṇa mokṣasādhanatvaṃ pritapadyate /
evaṃ karmakāṇḍenāsyaikavākyatāvagatiḥ /
evaṃ yathoktena nyāyenaitamevā'tmānaṃ viditvā yathāprakāśitaṃ munirbhavati mananānmuniryogī bhavatītyartha /
etameva viditvā munirbhavati nānyam /
nanvanyavedane 'pi munitvaṃ syātkathamavadhāryata etameveti /
bāḍhamanyavedane 'pi munirbhavet /
kitvanyavedane na munireva syātkiṃ tarhi karmyapi bhavetsaḥ /
etaṃ tvaupaniṣadaṃ puruṣaṃ viditvā munireva syānna tu karmī /
ato 'sādhāraṇaṃ munitvaṃ vivakṣitamasyetyavadhārayatyetameveti /
etasminhi vidite kena kaṃ paśyedityevaṃ kriyāsambhavānmananameva syāt /
kiñcaicamevā'tmānaṃ svaṃ lokamicchantaḥ prārthayantaḥ pravrājinaḥ pravrajanaśīlāḥ pravraḍanti prakarṣeṇa vrajanti sarvāṇi karmāṇi saṃnyasyantītyarthaḥ /
etameva lokamicchanta ityavadhāraṇānna bāhyalokatrayepsūnāṃ pārivrājyodhikāra iti gamyate /
na hi gaṅgādvāraṃ pratipitsuḥ kāśīdeśanivāsī pūrvābhimukhaḥ praiti /
tasmādbāhyalokatrayārthināṃ putrakarmāparabrahmavidyāḥ sādhanam /
"putreṇāyaṃ loko jayyo nānyena karmaṇā" ityādiśruteḥ /
athastadarthibhiḥ putrādisādhanaṃ pratyākhyāya na pārivrājyaṃ pratipattuṃ yuktam /
atatsādhanatvātpārivrājyasya /
tasmādetameva lokamicchantaḥ pravrajantīti yuktamavadhāraṇam /
ātmalokaprāptirhyavidyānivṛttau svātmanyavasthānameva /
tasmādātmānaṃ cellokamicchaci yastasya sarvakriyoparama evā'tmavalokasādhanaṃ mukhyamantaraṅgam /
yathā putrādireva bāhyalokatrayasya /
putrādikarmaṇaḥ ātmalokaṃ pratyasādhanatvāt /
asambhavena viruddhatvamavocāma /
tasmādātmānaṃ lokamicchantaḥ prvrajantyeva sarvakriyābhyo nivarterannevetyarthaḥ /
yathā ca bāhyalokatrayārthinaḥ pratiniyatāni putrādīni sādhanāni vihatānyevamātmalokārthanaḥ sarvaiṣaṇānivṛttiḥ pārivrājyaṃ brahmavido vidhīyata eva /
kutaḥ punasta ātmalokārthanaḥ pravraḍantyevetyucyate /
tatrārthavādavākyarūpeṇa hotuṃ darśayatu /
etaddha sma vai tat /
tadetatpārivrājye kāraṇamucyate- ha sma vai kila pūrvetikrāntakālīnā vidvāṃsa ātmajñāḥ prajāṃ karmāparabrahmavidyā ca /
prajopalabhitaṃ hi trayametadbāhyalokatrayasādhanaṃ nirdiśyate prajāmiti /
prajāṃ kiṃ? na kāmayante putrādilokatrayasādhanaṃ nānutiṣṭhantītyarthaḥ /
nanvaparabrahmadarśamanutiṣṭhantyeva /
tadbalāddhi vyutthānam /
na, apavādāt /
brahma taṃ parādādyo 'nyatrā'tmano brahma veda sarvaṃ taṃ parādādityaparabrahmadarśamapyapavadatyeva /
aparabrahmaṇo 'pi sarvamadhyāntararbhāvāt /
yatra nānyatpaśyatīti ca /
pūrvāparabāhyāntaradarśanapratiṣedhāccāpūrvamanaparamanantaramabāhyamiti /
tatkena kaṃ paśyedvijīnāyīditi ca /
tasmānnā'tmadarśanavyatirekeṇānyadvyutthānakāraṇamapekṣate /
kaḥ punasteṣāmabhiprāya ityucyate kiṃ prayojanaṃ phalaṃ sādhyaṃ kariṣyāmaḥ prajayā sādhanena /
prajā hi bāhyalokasādhanaṃ nirjñātā /
sa ca bāhyaloko nāstyasmākamātmavyatiriktaḥ /
sarvaṃ hyasmākamātmabhūtameva sarvasya ca vayamātmabhūtāḥ /
ātmā ca nā'tmatvādeva na kenacitsādhanenotpādya āpyo vikāryaḥ saṃskāryo vā yadapyātmayājinaḥ saṃskārārthaṃ karmeti tadapi kāryakaraṇātmadarśanaviṣayameva /
idaṃ me 'nenāṅgaṃ saṃskriyata ityaṅgāṅgitvādiśravaṇāt /
na hi vijñānaghanaikarasanairantaryadarśino 'ṅgāṅgisaṃskāropadhānadarśanaṃ sambhavati /
tasmānna kiñcitpraḍādisādhanaiḥ kariṣyāmaḥ /
aviduṣāṃ hi tatpradājisādhanaiḥ karvyaṃ phalam /
na hi mṛgatṛṣṇikāyāmudakapānāṃ tadudakadarśī pravṛtta iti tatroṣaramātramudakābhāvaṃ paśyeto 'pi pravṛttiryuktā /
evamasmākamapi paramārthātmalokadarśināṃ prajādisādhanasādhye mṛgatṛṣṇikādisame 'vidvaddarśanaviṣaye na pravṛttiryuktetyabhiprāyaḥ /
tadetaducyate-yeṣāmasmākaṃ paramārthadarśināṃ no 'yamātmāśanāyādivinirmuktaḥ sādhvasādhubyāmavikāryo 'yaṃ lokaḥ phalamabhipratam /
na cā.'syā'tmanaḥ sādhyasādhanādisarvasaṃsāradharmavinirmuktasya sādhanaṃ kiñcideṣitavyam /
sādhyasya hi sādhanānveṣaṇā kriyate /
asādhyasya sādhanānveṣaṇāyāṃ hi jalabuddhyā sthala iva taraṇaṃ kṛtaṃ syāt /
khe vā śākunapadānveṣaṇam /
tasmādetamātmānaṃ viditvā prvjeyureva brāhmaṇā na karmā'rabherannityarthaḥ /
yasmātpūrve brāhnā evaṃ vidvāṃsaḥ prajāmakāmayamānāḥ /
ta evaṃ sādhyasādhanasaṃvyavahāraṃ nindanto 'vidvadviṣayo 'yamiti kṛtvā kiṃ kṛtavanta ityucyate-te ha sma kila putrāṣaṇāyāśca vistaiṣaṇāyāśca lokāṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ canarantītyādi vyākhyātam /
tasmādātmānaṃ lokamicchantaḥ pravrajanti pravrajeyurityeṣavidhirarthavādena saṃgacchate /
hi sārthavādasyāsya lokastutyābhimukhyamupapadyate /
pravrajantītyasyārthavādarūpo hyetaddha smetyādiruttaro granthaḥ /
arthavādaścennārthavādāntaramapekṣeta /
apekṣate tvetaddha smetyādyarthavādaṃ pravrajantītyetat /
yasmātpūrve vidvāṃsaḥ prajādikarmabhyo nivṛttāḥ pravjitavanta ava tasmādadhunātanā api pravrajanti pravjeyurityevaṃ sambadhyamānaṃ na lokastityabhimukhaṃ bhavitumarhati /
vijñānasamānakartṛkatvopadeśādityānāvocāma /
vedānuvacanādisahapāṭhācca /
yathā'tmavedanasādhanatvena vihitānāṃ vedānuvacanādīnāṃ yathārthatvameva nārthavādatvaṃ tathā taireva saha paṭhitasya pārivrājyasyā'tmalokaprāptisādhanatvenārthavādatvamayuktam /
phalavibhāgopadeśācca /
etamevātmānaṃ lokaṃ viditvetyanyasmādbāhyāllokādātmānaṃ phalāntaratvena pravibhajati /
yathā putraiṇaivāyaṃ loko ḍayyo nānyena karmaṇā karmaṇā pitṛloka iti /
na ca pravrajantītyetatpārpatallokastutiparam /
pradhānavaccārthavādāpekṣaṃ sakṛcchrutaṃ syāt /
tasmādabhrāntirevaiṣā lokastitiparamiti /
na cānuṣṭheyena pārivrājyena stuturupapadyate /
di pārivrājyamanuṣṭheyamapi sadanyastutyarthaṃ syāddarśapūrṇamāsādīnāmapyanuṣṭhāyānāṃ stutyarthatā syāt /
na cānyatra kartavyataitasmādviṣayārjñātā yata iha stutyartho bhavet /
yadi punaḥ kvacidvidhiḥ parikalpyeta pārivrājyasya sa ihaiva mukhyo nānyatra sambhavati /
yadapyanadhikṛtaviṣaye pārivrājyaṃ parikalpyate tatra vṛkṣādyārohaṇādyapu pārivrājyatkalpyeta /
kartavyatvenānirjñātatvāviśeṣāt /
tasmātstutitvagandho ''pyatra na śakyaḥ kalpayitum /
yadyayātmā loka iṣyate kimarthaṃ tatprāptisādhanatvena karmāṇyeva nā'bherankiṃ pārivrājyeneti /
atrocyate-asyā'tmalokasya karmabhirasaṃbandhāt /
yamātmānamicchantaḥ pravrajeyuḥ sa ātmā sādhanatvena phalatvena cotpādyatvādiprakārāṇāmanyatamatvenāpu karmabhirna saṃbadhyate /
tasmātsa eṣa neti netyātmāgṛhyo na hi gṛhyata ityādilakṣaṇaḥ /
yasmādevalakṣaṇa ātmā karmaphalasādhanāsaṃbandhī sarvasaṃsāradharmavilakṣaṇo 'śanāyādyatīto 'sthūlādidharmavānajo 'jaro 'maro 'mṛto 'bhayaḥ saindhavaghanavadvijñānaikarasasvabhāvaḥ svayañjyotireka evādvayo 'pūrvo 'naparo 'nantaro 'bāhya ityatadāgamatastarkataśca sthāpitaṃ viśeṣataśceha janakayājñavalkyasaṃvāde 'smiṃstasmādevaṃlakṣaṇa ātmani vidita ātmatvena naiva karmārambha upapadyate /
tasmādātmā nirviśeṣaḥ /
na hi cakṣuṣmānpathi pravṛtto 'hini kūpe kaṇke vā patati /
kṛtsnasya ca karmaphalasya vidyāphale 'ntarbhāvāt /
na cāyatnaprāpye vastuni vidvānyatnamātiṣṭhati /
"aṅke cenmadhu vindeta kimarthaṃ parvataṃ vrajet /
iṣṭasyārthasya saṃprāptau ko vidvānyatnamācaret" //
"sarvaṃ karmākhilaṃ pārthaṃ jñāne parasamāpyate" /
iti gītāmu /
ihāpi caitasyaiva paramānandasya brahmavitprāpyasyānyāni bhūtāni mātrāmupajīvantītyuktam /
ato brahmavidā na karmārambhaḥ /
yasmātsarvaiṣaṇāvinivṛttaḥ sa eva neti netyātmānamātmatvenopagamya tadrūpeṇaiva vartate tasmādetamevavidaṃ neti netyātmabhūtamu haivaite vakṣyamāṇe na tarato na prāpnuta iti yuktameveti vākyaśeṣaḥ /
ke te ityucyate- ato 'smānnimittāccharīradhāraṇādihetoḥ pāpamapuṇyaṃ karmākaraṃ kṛtavānasmi kaṣṭaṃ khalu mama vṛttamanena pāpena karmaṇāhaṃ narakaṃ pratipatsya iti yo 'yaṃ paścātpāpaṃ karma kṛtavataḥ paritāmapaḥ sa enaṃ neti netyātmabhūtaṃ na tarati /
yathātaḥ kalyāṇaṃ phalaviṣayakāmānnimittādyajñadānādilakṣaṇaṃ puṇyaṃ śobhanaṃ karma kṛtavānasmi /
jato 'hamasya phalaṃsukhamupabhokṣya dehāntara ityeṣo 'pi harṣastaṃ na tarati /
ubhe u haivaiṣa brahmavidete karmaṇī tarati puṇyapāpalakṣaṇe /
evaṃ brahmavidaḥ saṃnyāsina ubhe api karmaṇo kṣīyate pūrvajanmani kṛte ye te cāpūrve ca nā'rabhyete /
kiñca nainaṃ kṛtākṛte kṛtaṃ nityānuṣṭhānamakṛtaṃ tasyaivākriyā te api kṛtākṛte enaṃ na tapataḥ /
anātmajñaṃ hi kṛtaṃ phaladānenākṛtaṃ pratyavāyotpādanena tapataḥ /
ayaṃ tu brahmavidātmavidyāgninā sarvāṇi karmāṇi bhasmīkaroti"yathedhāṃsi samidvo 'gniḥ" ityādismṛteḥ /
śarīrārambhakayostūpabhogenaiva kṣayaḥ /
ato brahmavidakarmasaṃbandhī //4,4.22//


_______________________________________________________________________

START BrhUp 4,4.23

tad etad ṛcābhyuktam --
eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān |
tasyaiva syāt padavittaṃ viditvā na lipyate karmaṇā pāpakeneti |
tasmād evaṃvic chānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyati |
sarvam ātmānaṃ paśyati |
nainaṃ pāpmā tarati |
sarvaṃ pāpmānaṃ tarati |
nainaṃ pāpmā tapati |
sarvaṃ pāpmānaṃ tapati |
vipāpo virajo 'vicikitso brāhmaṇo bhavati |
eṣa brahmalokaḥ samrāṭ |
enaṃ prāpito 'sīti hovāca yājñavalkyaḥ |
so 'haṃ bhagavate videhān dadāmi mām cāpi saha dāsyāyeti || BrhUp_4,4.23 ||


__________



BrhUpBh_4,4.23 tadetadvastu brāṅmaṇenoktamṛcā mantreṇābhyuktaṃ prakāśitam /
eṣa neti netyādilakṣaṇo nityo mahimā /
anye tu mahimānaḥ karmakṛtā ityanityāḥ /
ayaṃ tu tadvilakṣaṇo mahimā svābhāvikatvānnityo brahmavido brāhmaṇasya tyaktasarveṣaṇasya /
kuto 'sya nityatvamiti hetumāha- karmaṇā na vardhate śubhalakṣaṇena kṛtena vṛdvilakṣaṇāṃ vikriyāṃ na prāpneti /
aśubhena karmaṇā no kanīyānnāpyapakṣayalakṣaṇāṃ vikriyāṃ prāpnoti /
upacayāpacayahetubhūtā eva hi sarvā vikriyā ityetābhyāṃ pratiṣidhyante /
ato 'vikriyatvānnitya eṣa mahimā /
tasmāttasyaiva mahimnaḥ syādbhavetpadavitpadasya vettā padyate gamyate jñāyata iti mahimnaḥ svarūpameva padaṃ tasya padasya veditā /
kiṃ tatpadavedanena syādityucyate-taṃ viditvā mahimānaṃ na lipyate na saṃbadhyate karmaṇā pāpakena dharmādharmalakṣaṇenobhayamapi pāpakameva viduṣaḥ /
tasmādevamakarmasaṃbandhyeṣa brāhmaṇasya mahimā neti netyādilakṣaṇastasmādevaṃvicchānto bāhyendriyavyāpārata upaśāntastathā dānto 'ntaḥ karaṇatṛṣṇāto nivṛtta uparataḥ sarvaiṣaṇāvinirmuktaḥ saṃnyāsī titikṣurdvandvasahiṣṇuḥ samāhita indriyāntaḥ karaṇācalanarūpādvyāvṛtyaikāgryarūpeṇa samāhito bhūtvā /
tadetaduktaṃ purastādbālyaṃ ca pāṇḍityaṃ ca nirvidyeti /
ātmanyeva sve kāryakaraṇasaṃghāta ātmānaṃ pratyakcetayitāraṃ paśyati /
tatra kiṃ tāvanmānnaṃ paricchinaṃ netyucyatesarvaṃ samastamātmānameva paśyati nānyadātmavyatiriktaṃ vālāgramānnamapyastītyevaṃ paśyati /
mananānmunirbhavati jāgratsvapnasuṣuptākhyaṃ sthānannayaṃ hitvā /
evaṃ paśyantaṃ brāhmaṇaṃ nainaṃ pāpmā puṇyapāpalakṣaṇastarati na prāpneti /
ayaṃ tu brahmavitsarvaṃ pāpmānaṃ taratyātmabhāvenaiva vyāpnotyatikrāmati /
nainaṃ pāpmā kṛtākṛtalakṣaṇastapatīṣṭaphalapratyavāyotpādanābhyām /
sarvaṃ pāpmānamayaṃ tapati brahmavitsarvatmadarśanavahrinā bhasmīkaroti /
sa eṣa evaṃvidvipāyo vigatadharmādharmo birajo vigatarajo rajaḥkāmo vigatakāmo 'vicikitsaśchinnasaṃśayo 'hamasmi sarvātmā paraṃ brahmeti niścitamatirbrāhmaṇo bhavati /
ayaṃ tvevaṃbhūta atasyāmavasthāyāṃ mukhyo brāhmaṇaḥ prāgetasmādbrahmasvarūpāvasthānādgauṇamasya brāhmaṇyam /
eṣa brahmaloko brahmaiva loko brahmaloko mukhyo nirupacaritaḥ sarvātmabhāvalakṣaṇo he smāraṭ /
enaṃ brahmalokaṃ pariprāpito 'syabhayaṃ neti netyādilakṣaṇamiti hovāca yājñavalkyaḥ /
evaṃ brahmabhūto janako yājñavalkyena brahmabhāvamāpāditaḥ pratyāha-so 'haṃ tvayā brahmabhāvamāpāditaḥ sanbhagavate tubhyaṃ videhāndeśānmama rājya samastaṃ dadāmi māṃ ca saha kartavyatākā /
parisamāptaḥ paramapuruṣārthaḥ /
etāvatpuruṣeṇa kartavyameṣā niṣṭhaiṣā parā gatiretanniḥśreyasametatprāpya kṛtakṛtyo brāhmaṇo bhavatyetatsarvavedānuśāsanamiti //4,4.23//



_______________________________________________________________________

START BrhUp 4,4.24

sa vā eṣa mahān aja ātmānnādo vasudānaḥ |
vindate vasu ya evaṃ veda || BrhUp_4,4.24 ||


__________



BrhUpBh_4,4.24 yo 'yaṃ janakayājñavalkyākhyāyikāyāṃ vyākhyāta ātmā sa vā eṣa mahānaja ātmānnādaḥ sarvabhūtasthaḥ sarvānnānāmattā vasudāno vasu dhanaṃ sarvaprāṇikarmaphalaṃ tasya dātā prāṇināṃ yathākarma phalena yojayitetyarthaḥ /
tamekamajamannādaṃ vasudānamātmānamannādavasudānaguṇābhyāṃ yuktaṃ yo veda sa sarvabhūteṣvātmabhūto 'nnamatti vindate ca vasu sarvaṃ karmaphalajātaṃ labhate sarvātmatvādena ya evaṃ yathoktaṃ veda /
athavā dṛṣṭaphalārthibhirapyevaṅguṇa upāsyaḥ /
tenānnādo vasośca labdhā dṛṣṭenaiva phalenānnātṛtvena goścādinā cāsya yogo bhavatītyarthaḥ //4,4.24//



_______________________________________________________________________

START BrhUp 4,4.25

sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma |
abhayaṃ vai brahma |
abhayaṃ hi vai brahma bhavati ya evaṃ veda || BrhUp_4,4.25 ||

__________



BrhUpBh_4,4.25 idānīṃ samastasyaivā'raṇyarakasya yor'tha uktaḥ sa samuccityāsyā kaṇḍikāyāṃ nirdiśyata etāvānsamastāraṇyakārtha iti /
sa vā eṣa mahānaja ātmājaro na jīryata iti na vipariṇamata ityarthaḥ /
amaro yasmāccājarastasmādamaro na mriyata ityamaraḥ /
yo hi jāyate jīryate ca sa vinaśyati mriyate vā /
ayaṃ tvajatvādajaratvāccāvināśī yato 'ta evāmṛtaḥ /
yasmājjaniprabhṛtistribhirbhāvaviripairvarjitastasmāditarairapi bhāvavikāraistribhistatkṛtaiśca kāmakarmamohādibhirmṛtyurūpairvījata ityetat /
abhayo 'ta eva /
yasmāccaivaṃ pūrvoktaviśeṣaṇastasmasmādbhayavarjitaḥ bhayaṃ ca hi nāmāvidyākāryaṃ tatkāryapritiṣedhena bhāvavikārapratiṣedhena cāvidyāyāḥ pratiṣedhaḥ siddho veditavyaḥ /
abhaya ātmaivaṅguṇaviśiṣṭaḥ kimasau brahma parivṛḍhaṃ niratiśayaṃ mahadityarthaḥ /
abhayaṃ vai brahma /
prasiddhametalloke 'bhayaṃ brahmeti /
tasmādyuktamevaṅguṇaviśiṣṭa ātmā brahmeti /
ya evaṃ yathoktamātmānamabhayaṃ brahma veda so 'bhayaṃ hi vai brahma bhavati /
eṣa sarvasyā upaniṣadaḥ saṃkṣiptor'tha uktaḥ /
etasyaivārthas samyakprabodhāyotpattisthitipralayādikalpanā kriyākārakaphalādhyāropaṇā cā'tmani kṛtā tadapohena ca neti netītyadhyāropitāviśeṣāpanayadvāreṇapunastatvamāveditam /
yathaikaprabhṛtyāparārdhasaṃkhyāsvarūpaparijñānāyā rekhādhyāropaṇaṃ kṛtvaikeyaṃ rekhā daśeyaṃ śateyaṃ sahasreyamiti grāhayatyavagamayati saṃkhyāsvarūpaṃ kevalaṃ na tu saṃkhyāyā rekhātmatvameva yathā cākārādīnyakṣarāṇi grāhayati tathā cehotpatyādyanekopāyamāsthāyaikaṃ brahmatattvamāveditam /
punastatkalpitopāyajanitaviśeṣapariśodhanārthaṃ neti netīti tattvopasaṃhāraḥ kṛtaḥ /
tadupasaṃhṛtaṃ punaḥ pariśuddhaṃ kevalameva saphalaṃ jñānamante 'sya kaṇḍikāyāmiti //4,4.25//

iti caturthaṃ brāhmaṇam //



_______________________________________________________________________

START BrhUp 4,5.1

atha ha yājñavalkyasya dve bhārye babhūvatur maitreyī ca kātyāyanī ca |
tayor ha maitreyī brahmavādinī babhūva |
strīprajñaiva tarhi kātyāyanī |
atha ha yājñavalkyo 'nyad vṛttam upākariṣyan || BrhUp_4,5.1 ||


__________


BrhUpBh_4,5.1 āgamapradhānena madhukāṇḍena brahmatattvaṃ nirdhāritam /
punastasyaivopattipradhānena yājñavalkīyena kāṇḍena pakṣapratipakṣaparigrahaṃ kṛtvā vigṛhyavādena vicāritam /
śaiṣyācāryasaṃbandhena ca ṣaṣṭhe praśnaprativacananyāyena savistaraṃ vicāryopasaṃhṛtam /
athedānīṃ nigamanasthānīyaṃ maitreyībrāhmaṇamārabhyete /
ayaṃ ca nyāyo vākyakovidaiḥ parigṛhīto hetvapadeśātpratijñāyāḥ punarvacanaṃ nigamanamiti /
athavā'gamapradhānena madhukāṇḍena yadamṛtatvasādhanaṃ sasaṃnyāsabhātmajñānamabhihitaṃ tadeva tarkeṇāpyamṛtatvasādhanaṃ sasaṃnyāsamātmajñānamadhigamyate /
tarkapradhānaṃhi yājñavalkīyaṃ kāṇḍam /
tasmācchāstratarkābhyāṃ niścitametadyadetadātmajñānaṃ sasaṃnyāsamamṛtatvasādhanamiti /
tasmācchāstraśraddhāvadbhiramṛtatvapratipitsubhiretatpratipattavyamiti /
āgamopapattibhyāṃ hi niścitor'thaḥ śraddheyo bhavatyavyabhicārāditi /
akṣarāṇāṃ tu caturthe yathā vyākhyātor'thastathā pratipattavyo 'trāpi /
yānyakṣarāṇyavyākhyātāni tāni vyākhyāsyāmaḥ /
atheti hetūpadeśānantaryapradarśanārthaḥ /
hetupradhānāni hi vākyānyatītāni tadanantaramāgamapradhānena pratijñātor'tho nigamyate maitreyībrāhmaṇena /
haśabdo vṛttāvadyotakaḥ /
yājñavalkyasyarṣeḥ kila dve bhārye patnyau babhūvaturāstāṃ maitreyī ca nāmata ekāparā kātyāyanī nāmataḥ tayorbhāryayormaitreyīha kila brahmavādinī brahmavadanaśīlā babhūvā'sīt /
strīprajñā striyāṃ yocitā sā strīprajñā saiva yasyāḥ prajñā gṛhaprayojanānveṣaṇālakṣaṇā sā strīprajñaiva tarhi tasminkāla āsītkātyāyanī /
athaivaṃ sati ha kila yājñavalkyo 'nyatpūrvasmādgārhasthyalakṣaṇādvṛttātpārivrājyalakṣaṇaṃ vṛttamupākariṣyannupācikīrṣuḥ san //4,5.1//



_______________________________________________________________________

START BrhUp 4,5.2

maitreyīti hovāca yājñavalkyaḥ |
pravrajiṣyan vā are 'ham asmāt sthānād asmi |
hanta te 'nayā katyāyanyāntaṃ karavāṇīti || BrhUp_4,5.2 ||


__________



BrhUpBh_4,5.2 he maitreyīti jyeṣṭhāṃ bhāryāmāmantrayāmāsa /
āmanñya covāca ha pravrajiṣyanpānivrājyaṃ kariṣyanvā are maitreyyasmātsthānādgārhasthyādahamasmi bhavāmi /
maitreyyanujānīhi māṃ hantecchasi yadi te 'nayā kātyāyanyāntaṃ karavāṇotyādi vyākhyātam //4,5.2//


_______________________________________________________________________

START BrhUp 4,5.3-4

sā hovāca maitreyī --
yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti |
neti hovāca yājñavalkyaḥ |
yathaivopakaraṇavatāṃ jīvitam |
tathaiva te jīvitaṃ syāt |
amṛtatvasya tu nāśāsti vitteneti || BrhUp_4,5.3 ||



sā hovāca maitreyī --
yenāhaṃ nāmṛtā syām kim ahaṃ tena kuryām |
yad eva bhagavān veda tad eva me brūhīti || BrhUp_4,5.4 ||


__________



BrhUpBh_4,5.3-4 saivamuktovāca maitreyī sarveyaṃ pṛthivī vittena pūrṇā syānnu kiṃ syāṃ kimahaṃ vittasādhyena karmaṇāmṛtā'ho na syāmiti /
neti hovāca yājñavalkya ityādi samānamanyat //4,5.3-4 //



_______________________________________________________________________

START BrhUp 4,5.5

sa hovāca yājñavalkyaḥ --
priyā vai khalu no bhavatī satī priyam avṛdhat |
hanta tarhi |
bhavaty etad vyākhyāsyāmi te |
vyācakṣāṇasya tu me nididhyāsasveti || BrhUp_4,5.5 ||


__________


BrhUpBh_4,5.5 sa hovāca priyaiva pūrvaṃ khalu no 'smabhyaṃ bhavatī bhavanti sato priyamevāvṛdhadvardhitavatī nirdhāritavatyasi /
atastuṣṭo 'haṃ hantecchasi cedamṛtatvasādhanaṃ jñātuṃ he bhavati te tubhyaṃ tadmṛtatvasādhanaṃ vyākhyāsyāmi //4,5.5//



_______________________________________________________________________

START BrhUp 4,5.6

sa hovāca |
na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati |
na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati |
na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti |
na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati |
na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati |
na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati |
na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati |
na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti |
na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti |
na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti |
na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti |
na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati |
ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyi |
ātmani khalv are dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam || BrhUp_4,5.6 ||


__________



BrhUpBh_4,5.6 ātmani khalvare maitreyī dṛṣṭe /
kathaṃ dṛṣṭa ātmanīti, ucyate-pūrvamācāryāgamābhyāṃ śrute punastarkeṇopapattayā mate vicārite /
śravaṇaṃ tvāgamamātreṇa mata upapattyā paścādvijñāna evametannānyatheti nirdhārite /
kiṃ bhavatītyucyata idaṃ viditaṃ bhavati /
idaṃ sarvamiti yadātmano 'nyat /
ātmavyatirekeṇābhāvāt //4,5.6//


_______________________________________________________________________

START BrhUp 4,5.7-10

brahma taṃ parādād yo 'nyatrātmano vedān veda |
kṣatraṃ taṃ parādād yo 'nyatrātmanaḥ kṣatraṃ veda |
lokās taṃ parādur yo 'nyatrātmano lokān veda |
devās taṃ parādur yo 'nyatrātmano devān veda |
vedās taṃ parādur yo 'nyatrātmano vedān veda |
bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda |
sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda |
idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā || BrhUp_4,5.7 ||



sa yathā dundubher hanyamānasya na bāhyāñ chabdāñ chaknuyād grahaṇāya |
dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ || BrhUp_4,5.8 ||



sa yathā śaṅkhasya dhmāyamānasya na bāhyāñ chabdāñ chaknuyād grahaṇāya |
śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ || BrhUp_4,5.9 ||



sa yathā vīṇāyai vādyamānāyai na bāhyāñ chabdāñ chaknuyād grahaṇāya |
vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo grhītaḥ || BrhUp_4,5.10 ||


__________



BrhUpBh_4,5.7-10 tamayathārthadarśitaṃ parādātparākuryātkaivalyāsaṃbandhinaṃ kuryādayamanātmasvarūpeṇa māṃ paśyatītyaparādhāditi bhāvaḥ //4,5.7-10 //



_______________________________________________________________________

START BrhUp 4,5.11-12

sa yathārdraidhāgner abhyāhitasya pṛthag dhūmā viniścaranty evaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānanīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni |
asyaivaitāni sarvāṇi niśvasitāni || BrhUp_4,5.11 ||



sa yathā sarvāsām apāṃ samudra ekāyanam |
evaṃ sarveṣāṃ sparśānāṃ tvag ekāyanam |
evaṃ sarveṣāṃ gandhānāṃ nāsike ekāyanam |
evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam |
evaṃ sarveṣāṃ rūpāṇāṃ cakṣur ekāyanam |
evaṃ sarveṣaṃ śabdānāṃ śrotram ekāyanam |
evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam |
evaṃ sarvāsāṃ vidyānāṃ hṛdayam ekāyanam |
evaṃ sarveṣāṃ karmaṇāṃ hastāv ekāyanam |
evaṃ sarveṣām ānandānām upastha ekāyanam |
evaṃ sarveṣāṃ visargāṇāṃ pāyur ekāyanam |
evaṃ sarveṣām adhvanāṃ pādāv ekāyanam |
evaṃ sarveṣāṃ vedānāṃ vāg ekāyanam || BrhUp_4,5.12 ||


__________



BrhUpBh_4,5.11-12 caturthe śabdaniḥśvāseneva lokādyarthaniḥśvāsaḥ sāmarthyādikto bhavatīti pṛthaṅnoktaḥ /
iha tu sarvaśāstropa saṃhāraṃ iti kṛtvār'thaprāpto 'pyarthaḥ spaṣṭīkartavya iti pṛthagucyate //4,5.11-12 //



_______________________________________________________________________

START BrhUp 4,5.13

sa yathā saindhavaghano 'nantaro 'bāhyaḥ kṛtsno rasaghana eva |
evaṃ vā are 'yam ātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva |
etebhyo bhūtebhyaḥ samutthāya tāny evānuvinayati |
na pretya saṃjñāstīty are bravīmi |
iti hovāca yājñavalkyaḥ || BrhUp_4,5.13 ||


__________


BrhUpBh_4,5.13 sarvakāryapralaye vidyānimitte saindhavaghanavadanantaro 'vāhyaḥ kṛtsnaḥ prajñānadhana eka ātmāvatiṣṭhate /
pūrvaṃ tu bhūtamānnāsaṃsargaviśeṣallabdhaviśeṣavijñānaḥ san /
tasminpravilāpite vidyayā viśeṣavijñāne tannimitte ca bhūtasaṃsarge na pretya saṃjñāstītyevaṃ yājñavalkyenoktā //4,5.13//



_______________________________________________________________________

START BrhUp 4,5.14

sā hovāca maitreyī --
atraiva mā bhagavān mohāntam āpīpadat |
na vā aham imaṃ vijānāmīti |
sa hovāca -- na vā are 'haṃ mohaṃ bravīmi |
avināśī vā are 'yam ātmānucchittidharmā || BrhUp_4,5.14 ||


__________



BrhUpBh_4,5.14 sā hovācātraiva mā bhagavānetasminnaiva vastuni prajñānaghana eva na pretya saṃjñā'stīti mohāntaṃ mohamadhyamāpīpidāpīpadadavagamitavānasi saṃsohitavānasītyarthaḥ /
ato na vā ahamimamātmānamuktalakṣaṇaṃ vijānāmi vivekata iti /
sa hovāca nāhaṃ mohaṃ bravīmyavināśī vā are 'yamātmā yato vina(naṃ)ṣṭuṃ śīlamasyeti vināśī na vināśyavināśī vināśabdena vikriyāvināśītyavikriya ātmetyarthaḥ /
are maitreyyayamātmā prakṛto 'nucchittidharmā /
ucchittiruccheda ucchedo 'nto vināśa ucchittirdharmo 'syetyucchittirardharmā nocchittidharmānucchittidharmā nāpi vikriyālakṣaṇo nāpyapacchedalakṣaṇo vīnāśo 'sya vidyata ityarthaḥ //4,5.14//



_______________________________________________________________________

START BrhUp 4,5.15

yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati, tad itara itaraṃ jighrati, tad itara itaraṃ rasayate, tad itara itaram abhivadati, tad itara itaraṃ śṛṇoti, tad itara itaraṃ manute. tad itara itaraṃ spṛśati, tad itara itaraṃ vijānāti |
yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt |
yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt |
sa eṣa neti nety ātmā |
agṛhyo na hi gṛhyate |
aśīryo na hi śīryate |
asaṅgo na hi sajyate |
asito na vyathate na riṣyati |
vijñātāram are kena vijānīyād ity uktānuśāsanāsi maitreyi |
etāvad are khalv amṛtatvam iti hoktvā yājñavalkyo vijahāra || BrhUp_4,5.15 ||


__________



BrhUpBh_4,5.15 caturṣvapi prapāṭhakeṣveka ātmā tulyo nirdhāritaḥ paraṃ brahma /
upāyaviśeṣastu tasyādhigame 'nyaścānyaśca /
upeyastu sa evā'tmā yaścaturthe 'thāta ādeśo neti netīti nirdiṣṭaḥ /
sa eva pañcame prāṇapaṇopanyāsena śākalyayājñavalkyasaṃvāde nirdhāritaḥ /
punaḥ pañcamasamāptau /
punarjanakayājñavalkyasaṃvāde /
punarihopaniṣatsamāptau /
caturṇāmapi prapāṭhakānāmetadātmaniṣṭhatā nānyo 'ntarāle kaścidapi vivakṣiter'tha ityetatpradarśanāyānta upasaṃhāraḥ sa eṣa neti netyādiḥ /
yasmātprakāraśatenāpi nirūpyamāṇe tattave neti netyātmaiva niṣṭhā nānyopalabhyate tarkeṇa vā'gamena vā tasmādetadevāmṛtatvasādhanaṃ yadetanneti netyātmaparijñānaṃ sarvasaṃnyāsaścetyetamarthamupasaṃjihīrṣannāha-etāvadetāvanmātraṃ yadetanneti netyadvaitātmadarśanamidaṃ cānyasahakārikāraṇanirapekṣamevāre maitreyyamṛtatvasādhanam /
yatpṛṣṭatyasi yadeva bhagavānveda tadeva me brūhyamṛtatvasādhanamiti tadetāvadevetu vijñeyaṃ tvayeti haivaṃ kilāmṛtatvasādhanamātmajñānaṃ priyāyai bhāryāyā uktvā saṃnyāsaparyavasānā /
etāvānupadeśa etadvedānuśāsanameṣā paramaniṣṭhaiṣa puruṣārthakartavyatānta iti /
idānīṃ vicāryate śāstrārthavivekapratipattaye /
yata ākulāni hi vākyāni dṛśyante"yāvajjīvamagnihotraṃ juhuyāt" "yāvajjīvaṃ darśapūrṇamāsābhyāṃ yajeta" "kurvanneveha karmāṇi jijīviṣecchataṃ samāḥ" "etadvai jarāmaryaṃ sarvaṃ yadagnihotram"ityādīnyaikāśramyājñāpakānyāni cā'śramāntarapratipādakāni vākyāni"viditvā vyutthāya pravrajanti" "brahmacaryaṃ samāpya gṛhī bhavedgrahādvanī bhūtvā pravrajet" "yadi vetarathā brahmacaryādeva pravrajedgṛhādvā vanādvā"iti /
"na karmaṇā na prajayā dhanena tyāgenaikemṛtatvamānaśuḥ"ityādīni /
tathā smṛtayaśca-"brahmacaryavānpravrajati" "aviśīrṇabrahmacaryo yamicchattamāvaseti"tasyā'śramamavikalpamekebruvate"tathā-"vaidānanadhītya brahmacaryeṇa putrapautrānicchetpāvanārthaṃ pitṛṇām /
agnīnādhāya vidhivacceṣṭayajño vanaṃ praviśyātha munirbubhūṣet" //
"prājāpatyāṃ nirupyeṣṭiṃ sarvavesadakṣiṇām /
ātmanyagnīnsamāropya brāhmaṇaḥ pravrajedgṛhāt" //
ityādyāḥ /
evaṃ vyutthānavikalpakramayateṣṭāśramapratipattipratāpādakāni hi śrutismṛtivākyāni śataśa upalaṃbhyanta itaretaraviruddhāni /
ācāraśca tadvidām /
vipratipattiśca śāstrārthapratapattṝṇāṃ bahuvidāmapi /
ato na śakyate śāstrārtho mandabuddhibhirvivekena pratipattum /
pariniṣṭhataśāstranyāyabuddhibhireva hyoṣāṃ vākyānāṃ viṣayavibhāgaḥ śakyate 'vadhārayitum /
tasmādeṣāṃ viṣayavibhāgajñāpanāya yathābuddhisāmarthaṃya vicārayiṣyāmaḥ /
yāvajjīvaśrutyādivākyānāmanyārthāsaṃbhavātkriyāvasāna ava vedārtha /
taṃ yajñapātrairdahantītyantyakarmaśravaṇājjarāmaryaśravaṇācca liṅgācca bhasmāntaṃ śarīramiti /
na hi pārivrājyapakṣe bhasmāntatā śarīrasya syāt /
smṛtiśca-"niṣekādiśmaśānānto mantrairyasyodito vidhiḥ /
tasyā śāstre 'dhikāro 'smiñjñeyo nānyasya kasyacit"iti /
samantrakaṃ hi yatkarma vedeneha vidhīyate tasya śmaśānāntatāṃ darśayati smṛtiḥ /
adhikārābhāvapradarśanāccātyantameva śrutyadhikārābhāvo 'karmiṇo gamyate /
agnyudvāsanāpavādācca 'vīrahā vā eṣa devānāṃ yo 'gnimudvāsayate' iti /
nanu vyutthānādivijhadhānādvaikalpikaṃ kriyāvasānatvaṃ vedārthasya /
na /
anyārthatvādvyutthānādiśrutīnām /
'yāvajjīvamannihotraṃ juhoti'"yājjīvaṃ darśapūrṇamāsābhyāṃ yajeta"ityevamādīnāṃ śrutīnāṃ jīvanamātranimittatvādyadā na śakyate 'nyārthatā kalpayituṃ tadā vyutthānādivākyānāṃ karmānadhikṛtaviṣayatvasaṃbhavāt /
"kurvanneveha karmāṇi jijīvaṣecchataṃ samāḥ"iti ca mantravarṇājjarayā vā hyevāsmānmucyate mṛtyunā veti ca jarāmṛtyubhyāmanyatra karmaviyogācchidrāsaṃbhavātkarmiṇāṃ śmaśānāntatvaṃ na vaikalpikam /
kāṇakubjādayo 'pi karmaṇyanadhikṛtā anugrāhyā eva śrutyeti vyutthānādyāśramāntaravidhānaṃ nānupapannam /
pārivrājyākramavidhānasyānavakāśatvamiti cet /
na /
viśvajitsarvamedhayoryāvajjīvavidhyapavādatvāt /
yāvajjīvāgnihotrādividherviśvajitsarvamedhayorevāpavādastatra ca kramapratipattisaṃbhavo"brahmacaryaṃ samāpya gṛhī bhavedgṛhādvanī bhutvā pravrajedi"ti virodhānupapatteḥ /
na hyevaṃviṣayatve pārivrājyakamavidhānavākyasya kaścidvirodhaḥ kramapratipatteḥ /
anyaviṣayaparikalpanāyāṃ kaścidbādhaḥ /
nā'tmajñānasyāmṛtatvahetutvābhyupagamāt /
yattāvadātmetyevopāsītetyārabhya sa eṣa neti netyetadantena granthena yadupasaṃhṛtamātmajñānaṃ tadamṛtatvasādhanamityabhyupagataṃ bhavatā /
tatraitāvadevāmṛtatvasādhanamanyanirapekṣamityetanna mṛṣyate /
tatra bhavantaṃ pṛcchāmi kimarthamātmajñānaṃ marṣayati bhavāniti /
śṛṇu tatra kāraṇaṃ yathāsvargakāmasya svargaprāptyupāyamajānato 'gnihotrādi svargasādhanamabhyupagamyate tathehāpyātmajñānam /
yathā jñāpyate tatābhūtamevāmṛtatvasādhanamātmajñānamabhyupagantuṃ yuktam tulyaprāmāṇyādubhayatra /
yadyevaṃ kiṃ syāt /
sarvakarmahetūpamardakatvādātmajñānasya vidyodbhave karmanivṛttiḥ syāt /
dārāgnisaṃbaddhānāṃ tāvadagnihotrādikarmaṇāṃ bhedabuddhiviṣayasaṃpradānakārakasādhyatvam /
anyabuddhiparacchedyāṃ hyagnyādidevatāṃ saṃpradānakārakabhūtāmantreṇa na hi tatkarma nirvartyate /
yayā hi saṃpradānakārakabuddhyā saṃpradānakārakaṃ karmasādhanatvenopadiśyate seha vidyayā nivartyate"anyo 'sāvanyo 'hamasmīti na sa veda" "devāstaṃ parāduryo 'nyatrā'tmano devānveda" "mṛtyo sa mṛtyumāpnoti ya iha nāneva paśyati" "ekadhaivānudraṣṭavyaṃ sarvamātmānaṃ paśyati"ityādiśrutibhyaḥ /
na ca deśakālanimitta dyapekṣatvaṃ vyavasthitātmavastuviṣayatvādātmajñānasya /
kriyāyāstu puruṣatantratvātsyāddeśakālanimittādyepekṣatvam /
jñānaṃ tu vastutantratvānna deśakālanimittādyapekṣate /
yathāgniruṣṇa ākāśo 'mūrta iti tathā'tmavijñānamapu /
nanvevaṃ sati prāmāṇabhūtasya karvidhernirodhaḥ syāt /
na ca tulyapramāṇayoritaretaranirodho yuktaḥ /
na /
svābhāvikabhedabuddhimātranirodhakatvāt /
na hi vidhyantaranirodhakamātmajñānam svābhāvikabhedabuddhimātraṃ niruṇaddhi /
tathāpi hetvapahārātkarmānupapattervidhainirodha eva syāditi cet /
na /
kāmapratiṣedhātkāmyapravṛttinirodhavadadoṣāt /
yathā svargakāmo yajeteti svargasādhane yāge pravṛttasya kāmapratiṣevidheḥ kāme vihate kāmyayāgānuṣṭhānapravṛttirnirudhyate /
na caitāvatā kāmyavidhirniruddho bhavati /
kāmapratiṣedhavidhinā kāmyavidheranarkatvajñānātpravṛtyanupapattiriti cet /
ananuṣṭheyatve 'nuṣṭhāturabhāvādanuṣṭhānavidhyānarthakyādaprāmāṇyameva karmavidhīnāmiti cet /
na /
prāgātmajñānātpravṛtyupapatteḥ svābhāvikasya kriyākārakaphalabhedavijñānasya prāgātmajñānātkarmahetutvamupapadyata eva /
yathā kāmaviṣaye doṣavijñānotpatteḥ prākkāmyakarmapravṛttihetutvaṃ syādeva svargādīcchāyāḥ svābhāvikyāstadvāt /
tathā satyanarthārtho veda iti cet /
na /
arthānarthayorabhiprātatantratvāt /
mokṣamekaṃ varjayitvānyasyāvidyāviṣayatvāta /
puruṣābhiprāyatantrau hyārthānarthau /
maraṇādikāmyeṣṭadarśanāt /
tasmādyāvadātmajñānavidherābhimukhyaṃ tāvadeva karmavidhaya /
tasmānnā'tmajñānasahabhāvitvaṃ karmaṇāmityataḥ siddhamātmajñānamevāmṛtatvasādhanametāvadare khalvamṛtatvamiti /
karmanirapekṣatvājjñānasya /
ato viduṣastāvatpārivrājyaṃ siddhaṃ saṃpradānādikarmakārakajātyādiśūnyāvikriyabrahmātmadṛḍhapratipattimātreṇa vacanamantareṇāpyuktanyāyataḥ /
tathāca vyākhyātametat"yeṣāṃ no 'yamātmāyaṃ loka"iti hotuvacanena /
pūrve vidvāsaḥ prajāmakāmayamānā vyuttiṣṭhantīti pārivrājyaṃ viduṣāmātmalokāvabodhādeva /
tathāca vividiṣorapu siddhaṃ pārivrājyam /
"etamevā'tmānaṃ lokamicchantaḥ pravrajanti"iti vacanāt /
karmaṇāṃ cāvidvadviṣayatvamavocāma /
avidyāviṣaye cotpatyāptivikārasaṃskārthāni karmāṇītyataḥ ātmasaṃskāradvaireṇā'tmajñānasādhanatvamapi karmaṇāmavocāma yajñādibhirvividaṣantīti /
athaita satyavidviṣayāṇāmāśramakarmaṇāṃ balābalavicāraṇāyāmātmajñānotpādanaṃ prati yamapradhānānāmamānitvādīnāṃ mānasānāṃ ca dhyānajñānavairāgyādīnāṃ sannipatyopakāratvam /
hiṃsārāgadveṣādibāhulyādbahukliṣṭakarmavimiśritā itara ityataḥ pārivrājyaṃ mumukṣūṇāṃ praśaṃsanti-"tyāga eva hi sarveṣāmuktānāmapi karmaṇām /
vairāgyaṃ punaretasya mokṣasya paramo 'vadhiḥ" //
"kiṃ te dhanena kimu bandhubhiste kiṃ te dārairbrāhmaṇa yo mariṣyasi /
ātmānamanviccha guhā praviṣṭaṃ pitāmahāste kva gatāḥ pitā ca //
"evaṃ sākhyayogaśāstreṣu ca saṃnyāso jñānaṃ prati pratyāsanna ucyate /
kāmapravṛttyabhāvācca /
kāmapravṛtterhi jñānapratikūlatā sarvaśāstreṣu prasiddhā /
tasmādviraktasya mumukṣorvināpi jñānena brahmacaryādeva pravrajedityādyūpapannam /
nanu sāvakāśatvādanadhikṛtaviṣayametadityuktaṃ yāvajjīvaśrutyuparodhāt /
naiṣa doṣaḥ /
nitarāṃ sāvakāśatvādyāvajjīvaśrutīnām /
avadvitkāmikartavyatā hyavocāma sarvakarmaṇām /
na tu nirapekṣameva jīvananimittameva kartavyaṃ karma /
prāyeṇahi puruṣāḥ kāmabahulāḥ /
kāmaścānekaviṣayo 'nekakarmasādhanasādhyaśca /
anekaphalasādhanāni ca vaidikāni karmāṇi dārāgnisaṃbandhapuruṣakartavyānu punaḥ punaścānuṣṭhīyamānānu bahuphalānu kṛṣyādivadvarṣaśatasamāptīni ca gārhasthye vāraṇye vātastadapekṣayā yāvajjīvaśrutayaḥ /
'kurvanneveha karmāṇi' iti ca mantravarṇaḥ /
tasmiṃśca pakṣe viśvajitsarvamedhayoḥ karmaparityāgaḥ /
yasmiṃśca pakṣe yāvajjīvānuṣṭhānaṃ tadā śmaśānāntatvaṃ bhasmāntatā ca śarīrasya /
itaravarṇāpekṣayā vā yāvajjīvaśrutiḥ /
na hi kṣattriyavaiśyayo pārivrājyapratipattirasti /
tathā 'mantrairyasyodito vidhiḥ' /
'aikāśramyaṃ tvācāryā' ityevamādīnāṃ kṣatriyavaiśyāpekṣatvam /
tasmātpuruśasāmarthayajñānavairāgyakāmādyapekṣayā vyutthānavikalpakramapārivrājyapripattaprakārā na virudhyante /
anadhikṛtānāṃ ca pṛthagvidhānātpārivrājyas 'snātako vāsnātako votsannāgniranagniko ve'tyādinā /
tasmātsiddhāśramāntarāṇyadhikṛtānāmeva //4,5.15//

iti pañcamaṃ brāhmaṇam //



_______________________________________________________________________

START BrhUp 4,6.1-3

atha vaṃśaḥ |
pautimāṣyo gaupavanāt |
gaupavanaḥ pautimāṣyāt |
pautimāṣyo gaupavanāt |
gaupavanaḥ kauśikāt |
kauśikaḥ kauṇḍinyāt |
kauṇḍinyaḥ śāṇḍilyāt |
śāṇḍilyaḥ kauśikāc ca gautamāc ca |
gautamaḥ || BrhUp_4,6.1 ||



agniveśyāt |
agniveśyo gārgyāt |
gārgyo gārgyāt |
gārgyo gautamāt |
gautamaḥ saitavāt |
saitavaḥ pārāśaryāyaṇāt |
pārāśaryāyaṇo gārgyāyaṇāt |
gārgyāyaṇa uddālakāyanāt |
uddālakāyano jābālāyanāt |
jābālāyano mādhyandināyanāt |
mādhyandināyanaḥ saukarāyaṇāt |
saukarāyaṇaḥ kāṣāyaṇāt |
kāṣāyaṇaḥ sāyakāyanāt |
sākāyanaḥ kauśikāyaneḥ
kauśikāyaniḥ || BrhUp_4,6.2 ||



ghṛtakauśikāt |
ghṛtakauśikaḥ pārāśaryāt |
pārāśaryaḥ pārāśaryāt |
pārāśaryo jātukarṇyāt |
jātukarṇya āsurāyaṇāc ca yaskāc ca |
āsurāyaṇas traivaṇeḥ |
traivaṇir aupajandhaneḥ |
aupajandhanir āsureḥ |
āsurir bhāradvājāt |
bhāradvāja ātreyāt |
ātreyo māṇṭeḥ |
māṇṭir gautamāt |
gautamo gautamāt |
gautamo vātsyāt |
vātsyaḥ śāṇḍilyāt |
śāṇḍilyaḥ kaiśoryāt kāpyāt |
kaiśoryaḥ kāpyaḥ kumāraharitāt |
kumāraharito gālavāt |
gālavo vidarbhīkauṇḍinyāt |
vidarbhīkauṇḍinyo vatsanapāto bābhravāt |
vatsanapād bābhravaḥ pathaḥ saubharāt |
panthāḥ saubharo 'yāsyād aṅgirasāt |
ayāsya āṅgirasa ābhutes tvāṣṭrāt |
ābhutis tvāṣṭro viśvarūpāt tvāṣṭrāt |
viśvarūpas tvāṣṭro 'śvibhyām |
aśvinau dadhica ātharvaṇāt |
dadhyaṅṅ ātharvaṇo 'tharvaṇo daivāt |
atharvā daivo mṛtyoḥ prādhvaṃsanāt |
mṛtyuḥ prādhvaṃsanaḥ prādhvaṃsanāt |
prādhvaṃsanaḥ ekarṣeḥ |
ekarṣir viprajitteḥ |
viprajittir vyaṣṭer |
vyaṣṭiḥ sanāroḥ |
sanāruḥ sanātanāt |
sanātanaḥ sanagāt |
sanagaḥ parameṣṭiṇaḥ |
parameṣṭī brahmaṇaḥ |
brahma svayambhu |
brahmaṇe namaḥ || BrhUp_4,6.3 ||


__________



BrhUpBh_4,6.1-3 athānantaraṃ yājñavalkīyasya kāṇḍasya vaṃśa ārabhyate yathā madhukāṇḍasya vaṃśaḥ /
vyākhyānaṃ tu pūrvavat /
brahma svayaṃbhu brahmaṇe nama oṃmiti //4,6.1-3 //


iti bṛhadāraṇyakopaniṣadi caturthādhyāyasya ṣaṣṭhaṃ brāhmaṇam //6 //

iti bṛhadāraṇyakopaniṣadi caturtho 'dhyāyaḥ //4 //

bṛhadāraṇyakakrameṇa ṣaṣṭho 'dhyāyaḥ //6//