Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension with the commentary ascribed to Samkara ADHYAYA 4 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The mula text has been checked against the ed. by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version available on TITUS. In cases of divergence, preference has usually been given to the printed edition. The text of the commentary is not proofread! REFERENCE SYSTEM: BrhUp_n,n.n = mula text BrhUPBh_n,n.n = Samkara's Bhasya #<...># = BOLD janako ha vaideha Ãsäcakre / अस्य सम्बन्धः- शरीराद्यानष्टौ पुरुषान्निरुह्य, प्रत्युह्य पुनर्हृदये, दिग्भेदनेन च पुनः पञ्चधा व्याह्य, हृदये प्रत्यूह्य, हृदयं शरीरं च पुनरन्योन्यप्रतिष्ठं प्राणादिपढ्तवृत्यात्मके समानाख्ये जगदात्मनु सूत्र उपसंहृत्य, जगदात्मनि सूत्र उपसंहृत्य, जगदात्मानंशरीरहृदयसूत्रावस्थमतिक्रान्तवान् य औपनिषदः पुरुषो नेति नेतीति व्यपदिष्टः, स साक्षाञ्चोपादानकारणस्वरूपेण च निर्दिष्टः 'विज्ञानमानन्दम्' इति । तस्यैव वागादिदेवताद्वारेण पुनरधिगमः कर्तव्य इत्यधिगमनोपायान्तरार्थो ऽयमारम्भो ब्राह्मणद्वयस्य । आख्यायिका त्वाचारप्रदर्शनार्था- _______________________________________________________________________ START BrhUp 4,1.1 ## __________ BrhUpBh_4,1.1 जनको ह वैदेह Ãsäcakre आसनं कृतवानास्थायिकां दत्तवानित्यर्थः, दर्शनकामेभ्यो राज्ञः । अथ ह तस्मिन्नवसरे याज्ञवल्क्यः आवव्राज-आगतवानात्मनो योगक्षेमार्थम्, राज्ञो वा विवदिषां दृष्ट्वानुग्रहार्थम् । तमागतं यज्ञवल्क्यं यथावत् पूजां कृत्वोवाच hoktaväjanaka÷ हे याज्ञवल्क्य किमर्थम् अचारीः-आगतो ऽसि? किं पशूनिच्छन् पुनरपि, आहोस्विदण्वन्तान् सूक्ष्मान्तान् सूक्ष्मवस्तुनिर्णयान्तान् प्रश्नान् मत्तः श्रोतुमिच्छन्निति । उभयमेव पशून् प्रश्नांश्च हे सम्राट्-samrìiti वाजपेययाजिनो लिङ्गम् ; यश्च आज्ञया राज्यं प्रशास्ति, सम्रा; तस्या मन्त्रणं हे samrìiti ; समस्तस्य वा भारतस्य वर्षस्य राजा ॥4,1.1॥ _______________________________________________________________________ START BrhUp 4,1.2 ## __________ BrhUpBh_4,1.2 किन्तु यत्ते तुभ्यं कश्चिदब्रवीदाचार्यो ऽनेकाचार्यो ऽनेकाचार्यसेवी हि भवांस्तच्छृणवामेति । इतर आह - अब्रवदीदुक्तवान्मे ममाऽचार्यो जित्वा नामतः शिलिनस्यापत्यं शैलिनिर्वाग्वै ब्रह्मेति वाग्देवता ब्रह्मेति । आहेतपो यथा मातृमान्माता यस्य विद्यते पुत्रस्य सम्यगनुशास्त्र्यनुशासनकर्त्री स मातृमान् । अत ऊर्ध्वं पिता यस्यानुशास्ता स पितृमान् । उपनयनादूर्ध्वमा समावर्तनादाचार्यो यस्यानुशास्ता स आचार्यवान् । एवं शुद्धित्रयहेतुसंयुक्तः स साधादाचार्यः स्वयं न कदाचिदपु प्रामाणाद्व्यभिचरति स यथा ब्रूयाच्छिष्याय तथासौ जित्वा शैलिनिरुक्तवान्वाग्वै ब्रह्मेति । अवदतो हि किं स्यादिति । न हि मूकस्येहार्थममुत्रार्थं वा किञ्चन स्यात् । किन्त्वब्रवीदुक्तवास्ते तुभ्यं तस्य ब्रह्मण आयतनं प्रतिष्ठां च । आयतनं नाम शरीरम् । प्रतिष्ठा त्रिष्वपि कालेषु य आश्रयः । आहेतरो न मे ऽब्रवीदिति । इतर आह-यद्येवमेकपाद्वा एतदेकः पादो यस्य ब्रह्मणस्तदिदमेकपाद्ब्रह्म त्रिभिः पादैः शून्यमुपास्यमानमपि न फलाय भवतीत्यर्थः । यद्येवं स त्वं विद्वान्सन्नो ऽस्मभ्यं ब्रूहि हे याज्ञवल्क्येति । स चाऽह-वागेवाऽयतनं वाग्देवस्य ब्रह्मणो वागेव करणमायतनं शरीरमाकाशो ऽव्याकृताख्यः प्रतिष्ठोत्पत्तिस्थितिलयकालेषु । प्रज्ञेत्येनदुपासीत प्रज्ञेतीयमुपनिषद्ब्रह्मणश्चतुर्थः पादः प्रज्ञेति कृत्वैनद्ब्रह्मोपासीत । का प्रज्ञता याज्ञवल्क्य कि स्वयमेव प्रज्ञोत प्रज्ञानिमित्तम् । यथाऽयतनप्रतिष्ठे ब्रह्मणो व्यतिरिक्ते तद्वत्किम् । न, कथ तर्हि, वागेव samrìiti होवाच वागेव प्रज्ञेति होवाचोक्तवान्न व्यतिरिक्ता प्रज्ञाति । कथं पुनर्वागेव प्रज्ञेति, उच्यते-वाचा वै samrìbandhu÷ प्रज्ञायते ऽस्माकं बन्धुरित्युक्ते प्रज्ञायकते बन्धुस्तथर्ग्वैदादि । इष्टं यागनिमित्त धर्मजातं हुतं होमनिमित्तं च । आशितमन्नदानिमित्तं पायितं पानदाननिमित्तमयं च लोक इदं च जन्म परश्च लोकः प्रतिपत्तव्यं च जन्म सर्वाणि च भूतानि वाचैव सम्राट्प्रज्ञायन्ते ऽतो वाग्वैसम्राट्परमं ब्रह्म नानं यथोक्तब्रह्मविदं वाग्जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति बलिदानादिभिरिह । देवो भूत्वा पुनः शरीरपातोत्तरकालं देवानप्येत्यपिगच्छति य एवं विद्वानेतदुपास्ते विद्यानिष्क्रियार्थं हस्तितुल्य ऋषभो हस्त्यृषभो यस्मिन्गोसहस्रेतद्धस्तृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः । अननुशिष्य शिष्यं कृतार्थमकृत्वा शिष्याद्धनं न हरेतेति मे मम पितामन्यत ममाप्ययमेवाभिप्रायः ॥4,1.2॥ _______________________________________________________________________ START BrhUp 4,1.3 ## __________ BrhUpBh_4,1.3 यदेव ते कश्चिदब्रवीदुदङ्को नामतः शुल्बस्यापत्यं शौल्बस्यापत्यं शौल्बायनो ऽब्रवीत्प्राणो वै ब्रह्मेति प्राणो वायुर्देवता पूर्ववत् । प्राण एवाऽयनमाकाशः प्रतिष्ठोपनिषत्प्रियमित्येनदुपासीत । कथं पुनः प्रियत्वं, प्राणस्य वै हे सम्राट्कामाय प्राणस्यार्थायायाज्यं याजयति पतितादिकमप्यप्रतिगृह्यस्याप्युग्रादेः प्रतिगृह्णात्यपि तत्र तस्यां दिशि वधनिमित्तमाशङ्कं वधाशङ्केत्यर्थो यां दिशमेति तस्कराद्याकीर्णां च तस्यां दिशि ब धाशह्का तच्चैतत्सर्वं प्राणस्य प्रियत्वे भवति प्राणस्यैव सम्राट्कामाय । तस्मात्प्राणो वै सम्राट्परमं ब्रह्म नैनं प्राणो जहाति । समानमन्यत् ॥4,1.3॥ _______________________________________________________________________ START BrhUp 4,1.4 ## __________ BrhUpBh_4,1.4 यदेव ते कश्चिद्बर्कुरिति नामतो वृष्णस्यापत्यं वार्ष्णश्चक्षुर्वै ब्रह्मेत्यादित्यो देवता चक्षुष्युपनिषत्सत्यम् । यस्माच्छ्रोत्रेण श्रुतमनृतमपि स्यान्न तु चक्षुषा दृष्टम् । तस्माद्वै सम्राट्पश्यन्तमाहुरद्राक्षीस्त्वं हस्तिनमिति स चेदद्राक्षमित्याहतत्सत्यमेव भवति । यस्त्वन्यौ ब्रूयदहमश्रौषमिति । तद्व्यभिचरति । यत्तु चक्षुषा दृष्टं तदव्यभिचारित्वात्सत्यमेव भवति ॥4,1.4॥ _______________________________________________________________________ START BrhUp 4,1.5 ## __________ BrhUpBh_4,1.5 यदेव ते गर्दभीविपीत इति नामतो भारद्वाजो गोत्रतः श्रोत्रं वै ब्रह्मेति । श्रोत्रे दिग्देवतानन्त इत्येनदुपासीत । कानन्तता श्रोत्रस्य । दिश एव श्रोत्रस्याऽनन्त्यं यस्मात्तस्माद्वै सम्राट्प्राचीमुदीचां वा यां käcidapi दिशं गच्छति नैवास्या अन्तङ्गच्छति कञ्चिदपु । अतो ऽनन्ता हि दिशः । दिशो वै सम्राट्श्रोत्रम् । तस्माद्दिगानन्त्यमेव श्रोत्रस्या । «a'nantyam ॥4,1.5// _______________________________________________________________________ START BrhUp 4,1.6 ## __________ BrhUpBh_4,1.6 सत्यकाम इति नामतो जबालाया अपत्यं जाबालः । चन्द्रमा मनसि देवता । आनन्द इत्युपनिषति । यस्मान्मन एवाऽनन्दस्तस्मान्मनसा वै सम्राटस्त्रियमभिकामयमानो ऽभिहार्यते प्रार्थयत इत्यर्थः । तस्माद्यां स्त्रियमभिकामयमानो ऽभिहार्यते तस्यां प्रतिरूपो ऽनुरूपः पुत्रो जायते स आनन्दहेतुः स येन मनसा निर्वर्त्यते तन्मन आनन्दः ॥4,1.6॥ _______________________________________________________________________ START BrhUp 4,1.7 ## __________ BrhUpBh_4,1.7 विदग्धः शाकल्यो हृदयं वै ब्रह्मेति । हृदयं वै सम्राट्सर्वेषां भूतानामायतनम् । नामरूपकर्मात्मकानि हि भूतानि हृदयाश्रयाणीत्यवोचाम शाकल्यबाह्मणे हृदयप्रतिष्ठानु चेति । तस्माद्वधृतये ह्येव सम्राट्स्रवाणि भूतानि प्रतिष्ठितानि भवन्ति । तस्माद्धृदयं स्थितिरित्युपासीत हृदये च प्रजापतिर्देवता ॥4,1.7॥ इति b­hadÃraïyakopani«adbhëye चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥1॥ अथ चतुर्थाध्यायस्य द्वितीयं ब्राह्मणम् _______________________________________________________________________ START BrhUp 4,2.1 ## __________ BrhUpBh_4,2.1 जनको ह वैदेहः । यस्मात्सविशेषणानि सर्वाणि ब्रह्माणि जानाति याज्ञवल्क्यस्तस्मादाचार्यकत्वं हित्वा जनकः कूर्चादासनविशेषादुत्थायोप समीपमवसर्पन्यादयोर्निपतन्नित्यर्थः । उवाचोक्तवान्नमस्ते तुभ्यमस्तु हे याज्ञवल्क्यानु मा शाध्यनुशाधि मामित्यर्थः । इतिशब्दो वाक्यपरिसमाप्त्यर्थः । स होवाच याज्ञवल्क्यो यथा वै लोके हे samrìmahÃntaæ दीर्घमध्वानमेष्यन्गमिष्यन्रथं वा सोथलेन गमिष्यन्नावं वा जलेन गमिष्यन्समाददीत । एवमेवैतानि ब्रह्माण्येताभिरुपनिषद्भिर्युक्तान्युपासीनः समाहितत्मास्यत्यन्तमेताभिरुपनिषद्भिः संयुक्तात्मासि न केवलमुपनिषत्समाहित एवं वृन्दारकः पूज्यश्चाऽढ्यश्चेश्वरो न दरिद्र इत्यर्थः । अधीतवेदो ऽधीतो वेदो येन स त्वमधीतवेद उक्ताश्चोपनिषद आचार्यैस्तुभ्यं स त्वमुक्तोपनिषत्क एवं सर्वविभूततिसंपन्नो ऽपि सन्भययमध्यश्छ एव परमात्ज्ञानेन विनाकृतार्थ एवतावदित्यर्थः । यावत्परं ब्रह्म न वेत्सि । इतो ऽस्माद्देहादिमुच्यमान एताभिर्तोरथस्थानीयाभिः समाहितः क्व कस्मिन्गमिष्यसि किं वस्तु प्राप्स्यसीति । नाहं तद्वस्तु भगवन्पूजावन्वेद जाने यत्र गमिष्यामीति । अथ यद्येवं न जानीषे यत्र गतः कृतार्थः स्या अहं वै तुभ्यं तद्वक्ष्यामि यत्र गमिष्यसीति । ब्रवीतु भगवानिति, यदि प्रसन्नो मां प्रति । शृणु ॥4,2.1॥ _______________________________________________________________________ START BrhUp 4,2.2 ## __________ BrhUpBh_4,2.2 इन्धो ह वै नाम । इन्ध इत्येवंनामा । यश्चक्षुर्वै ब्रह्मेति पुरोक्त आदित्यान्तरग्त पुरुषः स एष यो ऽयं दक्षिणे ऽक्षन्नक्षणि विशेषेण व्यवस्थितः । स च सत्यनामा । तं वा एतं पुरुषं दीप्तिगुणत्वात्प्रत्यक्षं नामास्येन्ध इति तमिन्धं सन्तमिन्द्र इत्याचक्षतेपरोक्षेण । यस्मात्परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः प्रत्यक्षनामग्रहणं द्विषन्ति । एष त्वं वैश्वानरमात्मानं संपन्नो ऽसि ॥4,2.2॥ _______________________________________________________________________ START BrhUp 4,2.3 ## __________ BrhUpBh_4,2.3 अथैतद्वामे ऽक्षणि पुरुषरूपमेषास्य पत्नी यं त्वं वैश्वानरमात्मानं संपन्नो ऽसि तस्यास्येन्द्रस्य भोक्तुर्भोग्यैषा पत्नी virìannaæ भोग्यत्वादेव तदेतदन्नं चात्ता चैकं मिथुनं स्वप्ने । को ऽसौ । य एषो ऽन्तरहृदय आकाशो ऽन्तर्हृदये हृदयस्य मांसपिण्डस्य मध्ये । अथैनयोरेतद्वक्ष्यमाणमन्नं भोज्यं स्थितिहेतुः । किं तत् । य एषे ऽन्तर्हृदये लोहितपिण्डो लोहित एव पिण्डाकारापन्ना लोहितपिण्डः । अन्नं जग्धं द्वेधा परिणमते यत्स्थूलं तदधो गच्छति । यदन्यत्तत्पुनराग्निना पच्यमानं द्वेधा परिणमते । यो मध्यमो रसः स लोहितादक्रमेण päcabhautikaæ पिण्डं शरीरमुपचिनोति । यो ऽणिष्ठो रसः स एष लोहितपिण्ड इन्द्रस्य लिङ्गात्मनो हृदये मिथुनीभूतस्य । यं तैजसमाचक्षते स तयोरिन्द्रेन्द्राण्योर्हृदये मिथुनीभूतयोः सूक्ष्मासु nìūvanupravi«Âa÷ स्थितिहेतुर्भवति । तदेतदुच्यते ऽथैनयोरेतदन्नमित्यादि । किञ्चान्यत् । अथैनयोरेतत्प्रवारणम् । भुक्तवतोः स्वपतोश्च प्रावरणं भवति लोके तत्सामान्यं हि कल्पयति श्रुतिः । कि तदिह प्रावरणम् । यदेतदन्तर्हृदये jÃlakamivÃnekanìÅchidrabahulatvÃjjÃlakamiva / अथैनयोरेषा सृतिर्मार्गः संचनरतो ऽनयेति संचरणी स्वप्नज्जागरितदेशागमनमार्गः । का सा सृतिः । यैषा हृदयादहृदयदेशादूर्ध्वाभिमुखी सत्युच्चरति nìŠ/ तस्याः परिमाणमिदमुच्यते । यथा लोके केशः सहस्रधा भिन्नो ऽत्यन्तसूक्ष्मो भवत्येवं सूक्ष्मा अस्य देहस्य संबन्धिन्यो हिता नाम हिता इत्येवं ख्याता nìyÃstÃÓcÃntarh­daye मासंपिण्डे प्रितिष्ठिता भवन्ति h­dayÃdviprarƬhÃstÃ÷ सर्वत्र kadambakesapavadetÃbhirnìobhiratyantasÆk«mÃbhiretadannamÃsravadgacchadÃsravati गच्छति । तदेतद्देवताशरीरमनेनान्नेन दामभूतेनोपचीयमानं तिष्ठति । तस्माद्यस्मात्स्थूलेनान्नेनोपचितः पिण्ड इदं तु देवताशरीरं लिङ्गं सूक्ष्मेणान्नेनोपचितं तिष्ठति । पिण्डोपचयकरमप्यन्नं प्रविविक्तमेव मूत्रपुरीषादिस्थूलमपेक्ष्य लिङ्गस्थितिकरं त्वन्नं ततो ऽपिसाक्ष्मतरम् । अतः प्रविविक्ताहारः पिण्डः । तस्मात्प्रविविक्ताहारादपि प्रविविक्ताहारतर एष लिङ्गात्मेवैव भवत्यस्माच्छरीराच्छारीरमेव शारीरं तस्माच्छारीरात् । आत्मनो वैश्वानरात्तैजसः सूक्ष्मान्नोपचितो भवति ॥4,2.3॥ _______________________________________________________________________ START BrhUp 4,2.4 ## __________ BrhUpBh_4,2.4 स एष हृदयभूतस्तैजसः सूक्ष्मभूतेन प्राणेन विध्रियमाणः प्राण एव भवति । तस्यास्य विदुषः क्रमेण वैश्वानरात्तैजसं प्राप्तस्य हृदयात्मानमापन्नस्य हृदयात्मनश्च प्राणात्मानमापन्नस्य प्राची dikpräca÷ प्राग्गताः प्राणाः.तथा दक्षिणा दिग्दक्षिणे प्राणाः । सर्वा दिशः सर्वे प्राणाः । एवं विद्वान्क्रेण सर्वात्मकं प्राणमात्मत्वेनोपगतो भवति । तं सर्वात्मानं प्रत्यगात्मन्युपसंहृत्य द्रष्टुर्हि द्रष्टुभावं नेति नेतीत्यात्मानं तुरीयं प्रतिपद्यते । यमेष विद्वाननेन क्रमेण प्रतिपद्यते स एष नेति नेत्यात्मेत्यादि न रिष्यतीत्यन्तं व्याख्यातमेतत् । अभयं वै जन्ममरणादिनिमित्तभयशून्यं हे जनक प्राप्तो ऽसीति हैवं किलोवाचोक्तवान्याज्ञवल्क्यः । तदेतदुक्तमथ वै ते ऽहं तद्वक्ष्यामि यत्र गमिष्यसीति । स होवाच जनको वैदेहो ऽभयमेव त्वा त्वामपि गच्छताद्गच्छतु यस्त्वं नो ऽस्मान्हे याज्ञवल्क्य भगवान्पूजावन्नभयं ब्रह्म वेदयसे ज्ञापयसि प्रापितवानुपाधिकृताज्ञानव्यवधानापनयनेनेत्यर्थः । किमन्यदहं विद्यानिष्क्रियार्थं प्रयच्छामि साक्षादात्मानमेव दत्तवते । अतो नमस्ते ऽस्त्विमे विदेहास्तव यथेष्टं भुज्यन्तामयं चाहमस्मि दासभावे स्थितो यथेष्टं मां राज्यं च प्रचतिपद्यस्वेत्यर्थः ॥4,2.4॥ इति बृहदारण्यकोपनिषदि चतुर्थाध्यायस्य द्वितीयं ब्राह्मणम् ॥2॥ अथ चतुर्थाध्यायस्य तृतीयं ब्राह्मणम् ॥ _______________________________________________________________________ START BrhUp 4,3.1 ## __________ BrhUpBh_4,3.1 जनकं ह वैदेहं याज्ञवल्क्यो जगामेत्यस्याभिसंबन्धः । विज्ञानमय आत्मा साक्षादपरोक्षाद्ब्रह्म सर्वान्तरः पर एव । "नान्यो ऽतो ऽस्ति द्रष्टा नान्यदतो ऽस्ति dra«Âi"tyÃdiÓrutibhya÷ / स एष इह प्रविष्टो वदनादिलिङ्गो ऽस्ति व्यतिरिक्त इति मधुकाण्डे ऽजातशत्रुसंवादे प्राणादिकर्तृत्वभोक्तृत्वप्रत्याख्यानेनाधिगतो ऽपि सत्पुनः प्राणनादिलिङ्गमुपन्यस्यौषस्तप्रश्ने प्राणनादिलिङ्गो यः सामान्येनाधिगतः प्राणेन प्राणितीत्यादिना दृष्टेर्द्रष्टेत्यादिनालुप्तशक्तिस्वभावो ऽधिगतः । तस्य च परोपाधिनिमित्तः संसारो यथा रज्जूषरशुक्तिकागगनादिषु सर्पेदकरजमलिनत्वादि पराध्यारोपणनिमित्तमेव न स्वतस्तथा निरुपाधिको निरुपाख्यो नेति नेतीति व्यपदेश्यः साक्षादपरोक्षात्सर्वान्तर आत्मा ब्रह्माक्षरमन्तर्यामी प्रशस्तौपनिषदः पुरुषो विज्ञानमानन्दं ब्रह्मेत्यधिगतम् । तदेव पुनरिन्धसज्ञः प्रविविक्ताहारस्ततो ऽन्तर्हृदये लिङ्गात्मा प्रविविक्ताहारतरस्ततः परेण जगदात्मा प्राणोपाधिस्ततो ऽपि प्रविलाप्य जगदात्मानमुपाधिभूतं रज्ज्वादाविव सर्पादिकं विद्यया स एष नेति नेतीति साक्षात्सर्वान्तरं ब्रह्माधिगतम् । एवमभयं परिप्रापितो जनको याज्ञवल्क्येनाऽगमतः संक्षेपतः । अत्र च जाग्रत्स्वप्न सुषुप्ततुरीयाण्युपन्यन्यप्रसङ्गेनेन्धः प्रविविक्ताहारतरः सर्वे प्राणाः सर्वे प्राणाः स एष नेति नेतीति । इदानीं जाग्रत्स्वप्नाद्वारेणाव महता तर्केण विस्तरतो ऽधिगमः कर्तव्यः । अभयं प्रापयितव्यं । सद्भावाश्चाऽत्मनो विप्रतिपत्त्याशङ्कानिराकरणद्वारेण । व्यतिरिक्तत्वं शुद्धत्वं स्वयञ्ज्योतिष्ट्वमलुप्तशक्तिस्वरूपत्वं निरतिशयानन्दस्वाभाव्यमद्वैतत्वं चाधिगन्तव्यमितीदमारभ्यते । आख्याययिका तु विद्यासंप्रदानग्रहणविधिप्रकाशनार्था । विद्यास्तुतये च विशेषतः । वरदानादिसूचनात् । जनकं ह वैदेहं याज्ञवल्क्यो जगाम । स च गच्छन्नेवं मेने चिन्तितवान्न वदिष्ये किञ्चिदपु राज्ञे । गमनप्रयोजनं तु योगक्षेमार्थम् । न वदिष्य इत्येवंसंकल्पो ऽपि याज्ञवल्क्यो यद्यज्जनकः पृष्टवांस्तत्तत्प्रतिपेदे तत्र को हेतुः संकल्पितस्यान्यथाकरण इत्यत्राऽख्यायिकामाचष्टे । पूर्वत्र किल जनकयाज्ञवल्क्योः संवाद आसीदग्निहोत्रे निमित्ते । तत्र जनकस्याग्निहोत्रविषयं विज्ञानमुपलभ्य परितुष्टो याज्ञवल्क्यस्तस्मै जनकाय ह किल वरन्ददौ । स च जनको ह कामप्रश्नमेव वरं वव्रे वृतवांस्तं च वरं हास्मै ददौ याज्ञवल्क्यः । तेन वरप्रदानसामर्थ्येनाव्याचिख्यासुमपिदाविति । याज्ञवल्क्यं तूष्णइं स्थितमपि samrìeva जनकः पूर्वं पप्रच्छ । तत्रैवानुक्तिर्ब्रह्मविद्यायाः कर्मणा विरुद्धत्वात् । विद्यायाश्च स्वातन्त्र्यात् । स्वतन्त्रा हि ब्रह्मविद्या सहकारिसाधनान्तरनिरपेक्षा पुरुषार्थसाधनेति च ॥4,3.1॥ _______________________________________________________________________ START BrhUp 4,3.2 #< याज्ञवल्क्य किंज्योतिर् अयं पुरुष इति । आदित्यज्योतिः samrì इति होवाच । आदित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । एवम् एवैतद् याज्ञवल्क्य ॥ BrhUp_4,3.2 ||># __________ BrhUpBh_4,3.2 हे याज्ञवल्क्येत्येवं संबोध्याभिमुखीकरणाय किञ्ज्योतिरयं पुरुष इति किमस्य पुरुषस्य ज्योतिर्येन ज्योतिषा व्यवहरति सो ऽयं किञ्ज्योतिरयं प्राकृतः कार्यकरणसंघातरूपः शिरःपाण्यादिमान्पुरुषः पृच्छ्यते । किमयं स्वावयवासंघातबाह्येन ज्योतिरन्तरेण व्यवहरत्याहोस्वित्स्वावयवसंघातमध्यपातिना ज्योतिषा ज्योतिष्कार्यमयं पुरुषो निर्वर्तयतीत्येतदभिप्रेत्य पृच्छति । किञ्चातो यदि व्यतिरिक्तेन यदि वाव्यतिरिक्तेन-ज्योतिषा ज्योतिष्कार्यं निर्वर्तयति । शृणु तत्र कारणम् यदि व्यतिरिक्तेनैवज्योतिषा ज्योतिष्कार्यनिर्वर्तकत्वमस्य स्वभावो निर्धारितो भवति ततो ऽदृष्टज्योतिष्कार्यविषये ऽप्यनुमास्यामहे व्यतिरिक्तज्योतिर्निमित्तमेवेदं कार्यमिति । अथाव्यतिरिक्तेनैव स्वात्मना ज्योतिषा व्यवहरति ततो ऽप्रत्यक्षे ऽपि ज्योतिषि ज्योतिष्कार्यदर्शने ऽब्यतिरिक्तमेव ज्योतिरनुमेयम् । अथानियम एव व्यतिरिक्तमव्यतिरिक्तं वा ज्योतिः पुरुषस्य व्यवहारहेतुस्ततो ऽनध्यवसाय एव ज्योतिर्विषय इत्येवं मन्वानः पृच्छति जनको याज्ञवल्क्यं किञ्ज्योतिरयं पुरुष इति । नन्वेवमनुमानकौशले जनकस्य किं प्रश्नेन स्वयमेव कस्मान्न प्रतिपद्यत इति । सत्यमेतत् । तथापि लिङ्गलिङ्गिसंबन्धविशेषाणामत्यन्तसौक्ष्म्याद्दुरवबोध्यतां मन्यते बहूनामपु पण्डितानां किमुतैकस्य । अत एव हि धर्मसूक्ष्मनिर्णये परिषद्व्यापार इष्यते । पुरुषविशेषश्चापेक्ष्यते । दशावरा परिषत्त्रयो वैको वेति । तस्माद्यद्यप्यनुमानकौशलं राज्ञस्तथापि तु युक्तो याज्ञवल्क्यः प्रष्टुम् । विज्ञानकौशलतारतम्योपपत्तेः पुरुषाणाम् । अथवा श्रुतिः स्वयमेवाऽख्यायिकाव्याजेनानुमानमार्गमुपन्यस्यास्मान्बोधयति पुरुषमतिमनुसर्ती । याज्ञवल्क्यो ऽपि जनकाभिप्रायभिज्ञतया व्यतिरिक्तमात्मज्योतिर्बोधयिष्यञ्जनकं व्यतिरिक्तप्रतिपादकमेव लिङ्गं प्रतिपेदे यथा प्रसिद्धमादित्यज्योतिः samrìiti होवाच । कथम् । आदित्येनैव स्वावयवसघातव्यतिरिक्तेन चक्षुषो ऽनुग्राहकेण ज्योतिषायं प्राकृतः पुरुष आस्त उपविशति पल्ययते प्रयेति क्षेत्रमरण्यं वा तत्र गत्वा कर्म बाह्यनेकज्योतिःप्रदर्शनं च लिङ्गस्याव्यभिचारित्वदर्शनार्थम् । एवमेवैतद्याज्ञवल्क्य ॥4,3.2॥ _______________________________________________________________________ START BrhUp 4,3.3 ## __________ BrhUpBh_4,3.3 तथास्तमित आदित्ये याज्ञवल्क्य किञ्ज्योतिरेवायं पुरुष इति चन्द्रमा एवास्य ज्योतिः ॥4,3.3॥ _______________________________________________________________________ START BrhUp 4,3.4 ## __________ BrhUpBh_4,3.4 अस्तमिति आदित्ये चन्द्रमस्यस्तमिते ऽग्निर्ज्योतिः ॥4,3.4॥ _______________________________________________________________________ START BrhUp 4,3.5 ## __________ BrhUpBh_4,3.5 शान्ते ऽग्नौ वाग्ज्योतिः वागिति शब्दः परिगृह्यते । शब्देन विषयेण श्रोत्रमिन्द्रियं दीप्यते । श्रोत्रेन्द्रिये संप्रदीप्ते मनसि विवेक उपजायते । तेन मनसा बाह्यां चेष्टां प्रतिपद्यते । "मनसा ह्योव पश्यति मनसा ӭïotÅ"ti ब्राह्मणम् । कथं पुर्वाग्ज्योतिरिति वाचोज्योतिष्ट्वमप्रसिद्धमित्यत आह-तस्माद्वै samrìyasmÃdvÃcà ज्योतिषानुगृहीतो ऽयटं पुरुषो व्यवहरति तस्मात्प्रसिद्धमेतद्वाचो ज्योतिष्ट्वम् । कथमपि यत्र यस्मिन्काले प्रावृषि प्रायेण मेधान्धकारे सर्वज्योतिःप्रत्यस्तमये स्वो ऽपि प्राणिर्हस्तो न विस्पष्टं निर्ज्ञायते । अथ तस्मिन्काले सर्वचेष्टानिरोधे प्राप्ते बाह्यज्योतिषो ऽभावाद्यत्र वागुच्चरति श्वा वा भषति गर्दभो वा रौत्युपैव तत्र न्येति तेन शब्देन ज्योतिषा श्रोत्रमनसोर्नैरन्तयं भवति तेन ज्योतिष्कार्यत्वं वाक्प्रतिपद्येत तेन वाचा ज्योतिषोपन्येत्येवोपगच्छत्येव तत्र सन्निहितो भवतीत्यर्थः । तत्र च कर्म कुरुते विपल्येति । तत्र वाग्योतिषो ग्रहणं गन्धादीनानुपलक्षणार्थम् । गन्धादिभिरपि हि घ्राणादिष्वनुगृहीतेषु प्रवृत्तिनिवृत्यादयो भवन्ति । तेन तैरप्यनुग्रहो भवति कार्यकरणसंघातस्य । एवमेवैतद्याज्ञवल्क्य ॥4,3.5॥ _______________________________________________________________________ START BrhUp 4,3.6 ## __________ BrhUpBh_4,3.6 शान्ताया पुनर्वाचि गन्धादिष्वपि च शान्तेषु । बाह्येष्वनुग्राहकेषु सर्वप्रवृत्तिनिरोधः प्राप्तो ऽस्य पुरुषस्य । एतदुक्तं भवति । जाग्रद्विषये बहिर्मुखानु करणानि चक्षुरादीन्यादित्यादिज्योतिर्भिरनुगृह्यामाणानि यदा तदा स्फुटतरः संव्यवहारो ऽस्य पुरुषस्यदृष्टा । तस्मात्ते वयं मन्यामहे सर्वबाह्यज्योतिःप्रत्यस्तमये ऽपि स्वप्नसुषुप्तकाले जागरिते च तादृगवस्थायां स्वावयवसंघातव्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यसिद्धिरस्येति । दृश्यते च स्वप्ने ज्योतिष्कार्यसिद्धिर्बन्धुसंगमनवियोगदर्शनं देशान्त्रगमनादि च । सुषुप्तच्चोत्थानं सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति । तस्मादस्ति व्यतिरिक्तं किमपि ज्योतिः । किं पुनस्तच्छान्तायां वाचि ज्योतिर्भवतीति । उच्यते - आत्मैवास्य ज्योतिर्भवतीति । आत्मेति कार्यकरणस्वावयवसंघातव्यतिरिक्तं कार्यकरणावभासकमादित्यादिबाह्यज्योतिर्वत्स्वयमन्येनानवभास्यमानमभिधीयते ज्योतिरन्तःस्थं च तत्पारिशेष्यात् । कार्यकरणव्यतिरिक्तं तदिति तावत्सिद्धम् । यच्च कार्यकरणव्यतिरिक्तं कार्यकरणसंघातानुग्राहकं च ज्योतिस्तद्बाह्यैश्चक्षुरादिकरणैरुपलभ्यमानं दृष्टं न तु तथा तच्चक्षुरादिभिरुपलभ्यत आदित्यादिज्योतिःषूपरतेषु । कार्यं तु ज्योतिषो दृश्योते यस्मात्तस्मादात्मनैवायं ज्योतिषाऽस्ते पल्ययते कर्म कुरुते विपल्येतीति । तस्मान्नूनमन्तरःस्थं ज्योतिरित्यवगम्यते । किञ्चाऽदित्यादिज्योतिर्विलक्षणं तदभौतिकं च स एव हेतुर्यच्चक्षुराद्यग्राह्यमादित्यादिवत् । न । समानजातीयेनैवा । आदित्यादिज्योतिषा कार्यकरणसंघातस्य भौतिकस्य भौतिकेनैवोपकारः क्रियमाणो दृश्यते । यथादुष्टं चेदमनुमेयम् । यदि नाम कार्यकरणादर्थान्तरं तदुपकारकमादित्यादिवज्ज्योतिस्थापि कार्यकरणसंघातसमानजातीयमेवानुमेयं कार्यकरणसघातोपकारकत्वादादित्यादिज्योतिर्वत् । यत्पुनरन्तःस्थत्वादप्रत्यक्षत्वाच्च वैलक्षण्यमुच्यते तच्चक्षुरादिज्योतिर्भिरनैकान्तिकम् । यतो ऽप्रत्यक्षाण्यन्तःस्थानि च चक्षुरादिज्योतींषि भौतिकान्येव । तस्मात्तव मनोरथमात्रं विलक्षणमात्मज्योतिः सिद्धमिति । कार्यकरणसंघातभावभावित्वाच्च संघातधर्मत्वमनुमीयते ज्योतिषः सामान्यतो दृष्टस्य चानुमानस्य व्यभिचारित्वादप्रामाण्यम् । सामान्यतो दृष्टबलेन हि भवानादित्यादिवद्व्यतिरिक्तं ज्योतिः साधयति कार्यकरणेभ्यः । न च प्रत्यक्षमनुमानेन बाधितुं शक्यते । अयमेव तु कार्यकरणसंघातः प्रत्यक्षं पश्यति शृणोति मनुते विजानाति च । यदि नाम ज्योतिरन्तरमस्योपकारकं स्यादादित्यादिवन्न तदाऽत्मा स्यज्योतिरन्तरमादित्यादिवदेव । य एव तु प्रत्यक्षं दर्शनक्रियां करोति स एवाऽत्मा स्यात्कार्यकरणसंघातो नान्यः । प्रत्यक्षविरोधे ऽनुमानस्याप्रामाण्यात् । नन्वयमेव चेद्दर्शनादिक्रायकर्ताऽत्मा संघातः कथमविकलस्यैवास्य दर्शनादिक्रियाकर्तृत्वं कदाचिद्भवति कदाचिन्नेति । नैष दोषो दृष्टत्वात् । नहि दृष्टे ऽनुपपन्नं नाम । नहि खद्योते प्रकाशाप्रकाशत्वेन दृश्यमाने कारणान्तरमनुमेयम् । अनुमेयत्वे च केनचित्सामान्यात्सर्वं सर्वत्रानुमेयं स्यात् । तच्चानिष्टम् । न च पदार्थस्वभावो नास्ति न ह्यग्नेरुष्णस्वाभाव्यमन्यनिमित्तमुदकस्य वा शैत्यम् । प्राणिधर्माधर्माद्यपेक्षमिति चेत् । धर्माधर्मादेर्निमित्तान्तरापेक्षस्वभावप्रसङ्गः । अस्त्विति चेन्न तदनवस्थाप्रसङ्गः । स चानिष्टः । न । स्वप्नस्मृत्योर्दृष्टस्यैव दर्शनात् । यदुक्तं स्वभाववादिना देहस्यैव दर्शनादिक्रिया न व्यतिरिक्तस्येति । तन्न । यदि हि देहस्यैव दर्शनादिक्रिया स्वप्ने दृष्टस्यैव दर्शनं न स्यात् । अन्धः स्वप्नं पश्यन्दृष्टपूर्वमेव पश्यति न शाकद्वीपादिगतमदृष्टरूपम् । ततश्चेतत्सिद्धं भवति यः स्वप्ने पश्यति दृष्टपूर्वं वस्तु स एव पूर्वं विद्यमाने चक्षुष्यद्राक्षीन्न देह इति । देहश्चेद्द्रष्टास येनाद्राक्षीत्तस्मिन्नुद्धृते चक्षुषि स्वप्ने तदेव दृष्टपूर्वं न पश्येत् । अस्ति च लोके प्रसिद्धिः पूर्वं दृष्टं मया हिमवतः शृङ्गमद्याहं स्वप्ने ऽद्राक्षमित्युद्धृतचक्षुषामन्धानामपु । तस्मादनुद्धृते ऽपि चक्षुषिः यः स्वप्नदृक्स एव द्रष्टा न देह इत्यवगम्यते । तथा स्मृतौ दृष्टृस्मर्त्रोरेकत्वे सति य एव द्रष्टास एव स्मर्ता यदा चैवं तदा निमीलिताक्षो ऽपि स्मन्दृष्टपूर्वं यद्रूपं तद्दृष्टवदेव पश्यतीति । तस्माद्यन्निमीलितं तन्न द्रष्टृयन्निमीलिते चक्षुषि स्मरद्रूपं पश्यति तदेवानिमीलिते ऽपि चक्षुषि द्रष्ट्रासीदित्यवगम्यते । मृते च देहे ऽविकलस्यैव च रूपादिदर्शनाभावात् । देवस्यैव द्रष्ट्रुत्वे मृते ऽपि दर्शनादि क्रिया स्यात् । तस्माद्यपाये देहे दर्शनं न भवति .द्भावे च भवति तद्दर्शनादिक्रियाकर्तृ न देव इत्यवगम्यते । चक्षुरादीन्येव दर्शनादिक्रियाकर्तॄणीति चेत् । न । यदहमद्राक्षं तत्स्पृशामीति भिन्नकर्तृकत्वे प्रतिसंघानानुपपत्तेः । मनस्तर्हीति चेत् । न । मनसो ऽपि विषयत्वाद्रूपादिवद्दृष्टृत्वाद्यनुपपत्ति । तस्मादन्तःस्थं व्यतिरिक्तमादित्यादिवदिति सिद्धम् । यदुक्तं कार्यकरणसंघातसमानजातीयमेव ज्योतिरन्तरमनुमेयम् । आदित्यादिभिस्तत्समानजातीयैरेवोपक्रियमाणत्वादिति । तदसत् । उपकार्योपकारकभावस्यानियमदर्शनात् । कथं पार्थिवैरिन्धनैः पार्थवत्वसमानजातीयैस्तृणोलपादिभिरग्नेः प्रज्वलनोपकारः क्रियमाणो दृश्यते । न च तावता तत्समानजातीयैरेवाग्नेः प्रज्वनोपकारः सर्वत्रानुमेयः स्यात् । येनोदकेनापि प्रज्वलनोपकारो भिन्नजातीयोन वैद्युतस्याग्नेर्जाठरस्य च क्रियमाणो दृश्यते । तस्मादुपकार्योपकारकभावे समानजातीयासमानजातीयनियमो नास्ति । कदाचित्समानजातीया मनुष्या मनुष्यैरेवोपक्रियन्ते कदाचित्स्थावरपश्वादिभिश्च भिन्नजातीयैः । तस्मादहेतुः कार्यकरणसंघातमानजातीयैरेवाऽदित्यादिज्योतिर्भिरुपक्रियमाणत्वादित् इ । यत्पुनरात्थ चक्षुरादिभिरादित्यादिज्योतिर्वददृश्यत्वादित्ययं हेतुर्ज्योतिरन्तरस्यान्तःस्थत्वं वैलक्षण्यं च न साधयति चक्षुरादिभिरनैकान्तिकत्वादिति । तदसत् । चक्षुरादिकरणेभ्यो ऽन्यत्वे सतीति हेतोर्विशेषणत्वोपपत्तेः । कार्यकरणसंघातधर्मत्वं ज्योतिष इति यदुक्तं तन्न । अनुमानविरोधात् । आदित्यादिज्योतिर्वत्कार्यकरणसंघातादर्थान्तरं ज्योतिरिति ह्यनुमानमुक्तं तेन विरुध्यत इयं प्रतिज्ञा कारयकरणसंघातधर्मत्वं ज्योतिष इति । तद्भावभावित्वं त्वसिद्धं मृते देहे ज्योतिषो ऽदर्शनात् । सामान्यतो दृष्टस्यानुमानस्याप्रामाण्ये सति पानभोजनादिसर्वव्यवहारलोपप्रसङ्गः । स चानिष्टः । पानभोजनादिषु हि क्षुत्पिपासादिनिवृत्तिमुपलब्धवसस्तत्सामान्यात्पानभोजनाद्युपादानं दृश्यमानं लोके न प्राप्नोति । दृश्यन्ते ह्युपलब्धपानभोजनाः सामान्यतः पुनः पानभोजनान्तरैः क्षुत्पिपासादिनिवृत्तिमनुमिन्वन्तस्तादर्थेयन प्रवर्तमानाः । यदुक्तमयमेव तु देहो दर्शनादिक्रियाकर्तेति तत्प्रथममेव परिहृतं स्वप्नस्मृत्योर्देहादर्थान्तरभूतो द्रष्टेति । अनेनैव ज्योतिरन्तरस्यात्मत्वमपि प्रत्युक्तम् । यत्पुनः खद्योतादेः कादाचित्कं प्रकाशाप्रकाशत्वं सदसत् । पक्षाद्यवयवसंकोचविकासनिमितित्तत्वात्प्रकाशाप्रकाशत्वस्य । यत्पुनरुक्तं धर्माधर्मयोरवश्यं फलदातृत्वं स्वभावो ऽभ्युपगन्तव्य इति । तदभ्युबगमे भवतः सिद्धान्तहानात् । एतेनानवस्थादोषः प्रत्युक्तः । तस्मादस्ति व्यतिरिक्तं चान्तःस्थं ज्योतिरात्मेति ॥4,3.6॥ _______________________________________________________________________ START BrhUp 4,3.7 ## __________ BrhUpBh_4,3.7 यद्यपि व्यतिरिक्तत्वादि सिद्धं तथापि समानजातीयानुग्राहकत्वदर्शननिमित्तभ्रान्त्या करणानामेवान्यतमो व्यतिरिक्तो वेत्यविवेकतः पृच्छति-कतम इति । न्यायसूक्ष्मताया दुर्विज्ञेयत्वादुपपद्यते भ्रान्तिः । अथवा शरीरव्यतिरिक्ते सिद्धे ऽपि करणानु सर्वाणि विज्ञानवन्तीव विवेकत आत्मनो ऽनुपलब्धत्वात् । अतो ऽहं पृच्छामि कतम आत्मेति । कतमो ऽसौ देहेन्द्रियप्राणमनःसु यस्त्वयोक्त आत्मा । येन ज्योतिषाऽस्त इत्युक्तम् । अथवा यो ऽयमात्मा त्वयाभिप्रेतो विज्ञानमयः । सर्व इमे प्राणा विज्ञानमया इवैषु प्राणेषु कतमः । यथा समुदितेषु ब्राह्मणेषु सर्व इमे तेजस्विनः कतम एषु षडङ्गविदिति । पूर्वस्मिन्व्याख्याने कतम आत्मेत्येतावदेव प्रश्नवाक्यं विज्ञानमयो हृद्यन्तर्ज्योतिः पुरुषःकतम इत्येदतन्तम् । यो ऽयं विज्ञानमय इत्येतस्यशब्दस्य सर्वमेव प्रश्नवाक्यं विज्ञानमयो हृद्यन्तर्ज्योतिः पुरुषः कतम इत्येदतन्तम् । यो ऽयं विज्ञानमय इत्येतस्य शब्दस्य निर्धारितार्थविशेषविषयत्वं कतम आत्मेतीतिशब्दस्य प्रश्नवाक्यपरिसमाप्त्यर्थत्वं व्यवहितसंबन्धमन्तरेण युक्तमिति कृत्वा कतम आत्मेत्येवमन्तमेव प्रश्नवाक्यं यो ऽयमित्यादि परं सर्वमेव प्रतिवचनमिति निश्चीयते । यो ऽयमित्यात्मनः प्रत्यक्षत्वान्निर्देशः । विज्ञानमयो विज्ञानप्रायो बुद्धिविज्ञानोपाधिसंप्रकाविवेकाद्विज्ञानमय इत्युच्यते । बुद्धिविज्ञान संपृक्त एव हि यस्मादुपलभ्यते राहुरिव चन्द्रादित्यसंपृक्तः । बुद्धिर्हि सर्वार्थकरणं तमसीव प्रदीपः पुरोवस्थितः । "मनसा ह्येव पश्यति मनसा ӭïotÅ"ti ह्युक्तम् । बुद्धिविज्ञानालोकविशिष्टमेव हि सर्वं विषयजातमुपलभ्यते पुरोवस्थितप्रदीपालोकविशिष्टमिव तमसि । द्वारमात्राणि त्वन्यानि करणानु बुद्धेः । तस्मात्तेनैव विशेष्यते विज्ञानमय इति । येषां परमात्मविज्ञप्तिविकार इति व्याख्यानं तेषां विज्ञानमयो मनोमय इत्यादौ विज्ञानमयशब्दस्यान्यार्थदर्शनादश्रौतार्थतावसीयते । संदिग्धश्च पदारथो ऽन्यत्र निश्चितप्रयोगदर्शनान्निर्धारयितुं शक्यो वाश्यशेषात् । निश्चतन्यायबलाद्वा । सधीरिति चोत्तरत्र पाठात् । हृद्यन्तरिति वचनाद्युक्तं विज्ञानप्रायत्वमेव । प्राणेष्विति व्यतिरेकप्रदर्शार्था सप्तमी यथा वृक्षेषु pëÃïa इति सामीप्यलक्षणा । प्राणेषु हि व्यातिरेकाव्यतिरेकता संदिह्यत आत्मनः । प्राणेषु प्राणेभ्यो व्यतिरिक्त इत्यर्थः । यो हि येषु भवति स तद्व्यतिरिक्तो भवत्येव । यथा pëÃïe«u वृक्षः । हृदि तत्रातत्स्यात्प्राणेषु प्राणजातीयैव बुद्धिः स्यादित्यत आह-हृद्यन्तरिति । हृदच्छब्देन पुण्डरीकाकारो मांसपुण्डस्तात्थ्याद्बुद्धिर्हृत्तस्या हृदि बुद्धौ । अन्तरिति बुद्धिवृत्तिव्यतिरेकप्रदर्शनार्थम् । ज्योतिरवभासात्मकत्वादात्मोच्यते । तेन ह्यवभासकेनाऽत्मना ज्योतिषाऽस्ते पल्ययते कर्म कुरुते चेनावानिव ह्ययं कार्यकरणपिण्डो यथाऽदित्यप्रकाशस्थो घटो यथा मरकतादिर्मणिः क्षीरादिद्रव्ये प्रक्षिप्तः परीक्षणायात्मच्छायमेव तत्क्षीरादिर्द्व्यं करोति तादृगेदात्मज्येतिपबुद्धेरपि हृदयात्सूक्ष्मत्वाद्धृद्यन्तःस्थमपि हृदयादिकं कार्यकरणसंघातं चैकीकृत्याऽत्मज्योतिश्छायं करोति । पारम्पर्येण सूक्ष्मस्थीलतारतम्यात्सर्वान्तरतमत्वा । बुद्धस्तावत्स्वच्छत्वादानन्तर्याच्चाऽत्मचैतन्यज्योतिः प्रतिच्छाया भवति । तेन हि विवेकिनामपु तत्राऽत्माभिमानबुद्धिः प्रथमा । ततो ऽप्यानन्तर्यान्मनसि चैतन्यावभासता बुद्धिसंपर्कात् । तत इन्द्रियेषु । मनः संयोगात् । ततो ऽनन्तरं शरीरे । इन्द्रियसंपर्कात् । पारम्पर्येण कृत्स्नं कार्यकरणसंघातमात्मा चैतन्यस्वरूपज्योतिषावभासयति । तेन हि सर्वस्य लोकस्य कार्यकरणसंघाते तद्वृत्तिषु चानियताऽत्माभिमानबुद्धिर्यथाविवेकं जायते । तथा च भगवतोक्तं गीतासु-"यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारति" ॥ "यदादित्यगतं teja÷"इत्यादि च । "नित्यो ऽनित्यानां cenaÓcetanÃnÃæ"iti च kÃÂhake"tameva भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं vibhÃti"iti च । "येन सूर्यस्तपति tejasoddha÷"इति च मन्तर्वर्णः । तेनायं हृद्यन्तर्ज्योतिः । पुरुष आकाशवत्सर्वगत्वात्पूर्ण इति पुरुषः निरतिशयं चास्य स्वयञ्ज्योतिष्ट्वं सर्वावभासकत्वात्स्वयमन्यानवभास्यत्वाच्च । स एष पुरुषः स्वयमेव ज्योतिःस्वभावो यं त्वं पृच्छसि कतम आत्मेति । बाह्यानां ज्योतिषां सर्वकरणानुग्राहकाणां प्रत्यस्तमये ऽन्तःकरणद्वारेण हृद्यन्तर्ज्योतिः पुरुष आत्मानुग्राहकः करणानामित्युक्तम् । यदापि बाह्यकरणानुग्राहकाणामादित्यादिज्योतिषां भावस्तदाप्यादित्यादिज्योतिषां परार्थत्वात्कार्यकरणसंघातस्याचैतन्ये स्वार्थानुपपत्तेः स्वार्थज्योतिष आत्मनो ऽनुग्रहाभावे ऽयं कार्यकरणसंघातो न व्यवहाराय कल्पते । आत्मज्योतिरनुग्रहेणैव हि सर्वदा सर्वः संव्यवहारः । "यदेतद्धृदयं manaÓcaittasaæj¤Ãnam"ityÃdiÓrutyantarÃt / साभिमानो हि सर्वप्राणिसंव्यवहापः । अभिमानहेतुं च मरकतमणिदृष्टान्तेनावोचाम । यद्यप्येवमेतत्तत्थापि जाग्रद्विषये सर्वकरणागोचरत्वादात्मज्योतिषो बुद्ध्यादिबाह्याभ्यन्तरकार्यकरणव्वहारसन्निपातव्याकुलत्वान्न शक्यते तज्ज्योतिरात्माख्यं मुञ्जेषीकावन्निष्कृष्य दर्शयितुमित्यतः स्वप्ने दिदर्शयिषुः प्रक्रमते-स समानः सन्नुभौ लोकावनुसंचरति । यः पुरुषः स्वयमेव ज्योतिरात्मा स समानः सदृशः सन् । केन । प्रकृतत्वात्सन्निहितत्वाच्च हृदयेन । हृदीति च हृच्छब्दवाच्या बुद्धः प्रकृता सन्निहिता च । तस्मात्तयैवा सामान्यम् । किं पुनः सामान्यमश्वमहिषवद्विवेकतो ऽनुपलब्धिः अवभास्या बुद्धिरभासकं तदात्मज्योतिरालोकवत् । अवभास्यावभासकयोर्विवेकतो ऽनुपलब्धिः प्रसिद्धा । विशुद्धत्वाद्ध्यालोको ऽवभास्येन सदृशो भवति । यथा रक्तमवभासयन्रक्तसदृशो रक्ताकारो भवति । यथा हरितं नीलं लोहितं चावभासयन्ना4लोकस्तत्समानो भवति । तथा बुद्धिमवभासयन्बुद्धद्वारेण कृत्समं क्षेत्रमवभासयतीत्युक्तं मरकतमणिनिदर्शनेन । तेन सर्वेण समानो बुद्धिसामान्यद्वारेण । सर्वमय इति चात एव वक्ष्यति । तेनासौ कुतश्चित्प्रवभज्य मुञ्जेषीकावत्स्वेन ज्योतीरूपेण दर्शयितुं न शक्यत इति सर्वव्यापारं तत्राध्यारोप्य नामरूपगतं ज्योतिर्धर्मं च नामरूपयोर्नामरूपे चाऽत्मज्योतिषि सर्वो लोको मोमुग्यते ऽयमात्मा नायमाम्तैवन्धर्मा नैवधर्मा कर्ताकर्ता शुद्धो ऽशुद्धो बद्धो मुक्तः स्थितो गत आगतो ऽस्ति नास्तीत्यादिविकल्पैः । अतः समानः मन्नुभौ लोकौ प्रतिपन्नप्रतिपत्तव्याविहलोकपरलोकावुपात्तदेहेन्द्रियादि- सङ्घातत्यागान्योपादानास्तानप्रबन्धशतसन्निपातैरनुक्रमेण सञ्चरति । धीसादृश्यमेवोभयलोकसंचरणहेतुर्न स्वत इति । तत्र नामरूपोपाधिसादृश्यं भ्रान्तिनिमित्तं यत्तदेव हेतुर्न स्वत इत्येतदुच्यते । यस्मात्स समानः सन्नुभौ लोकावनुक्रमेण सञ्चरति तदेतत्प्रत्यक्षमित्येतद्दर्शयति-यतो ध्यायतीव ध्यानव्यापारं करोतीव चिन्तयतीव ध्यानव्यापवतीं बुद्धिं स तत्स्थेन चित्स्वभावज्योतरूपेणावभासयंस्तत्सदृशस्तत्समानः सन्ध्यातीवालोकवदेव । अतो भवति चिन्तयतीति भ्रान्तिर्लोकस्य । न तु परमार्थतो ध्यायति । तथा लेलायतीवात्यर्थं चलतीव । तेष्वेव करमेषु बुद्ध्यादिषु वायुषु च चलत्सु तदवभासकत्वात्तत्सदृशं तदिति लेलायतीव । न तु परमार्थतश्चलनधर्मकं तदात्मज्योतिः । कथं पुनरेतदवगम्यते तत्समानत्वभ्रान्तिरेवोभयलोकसंचरणादिर्हेतुत्वं स्वत इत्यस्यार्थस्य प्रदर्शनाय हेतरुपदिश्यते- स आत्मा हि यस्मात्स्वप्नो भूत्वा । स यया धिया समानः सा धीर्यद्यद्भवति तत्तदसावपु भवतीव तस्माद्यदासौ स्वप्नो भवति स्वापवृत्तिं प्रतिपद्यते धीस्तदा सो ऽपि स्वप्नवृत्तिं प्रतिपद्यते । दा धीर्जजागरिषति तदासावप्यत आह-स्वप्नो भूत्वा स्वप्नवृत्तिमवभासयन्धियः स्वापवृत्याकारो भूत्वेम लोकं जागरितव्यवहारलक्षणं कार्यकरणसङ्घातात्मकं लौकिकशास्त्रीयव्यवहारास्पदमतिक्रामत्यतीत्य क्रामति विविक्तेन स्वेनाऽत्मज्योतिषा स्वप्नात्मिका धीवृत्तमवभायन्नवतिष्ठते यस्मात्तस्मात्स्वयञ्ज्योतःस्वभाव एवासौ विशुद्धः स कर्तृक्रियाकारकफलशून्यः । परमार्थतो धीसादृश्यमेव तूभयलोकसंचारादिसंव्यवहारभ्रान्तिहेतुः । मृत्योरूपा णि मृत्युः कर्माविद्यादिर्न तस्यान्यद्रूपं स्वतः कार्यकरणान्येवास्य रूपाणि । अतस्तानु मृत्यो रूपाण्यतिक्रामति क्रियाफलाश्रयाणि । ननु नास्त्येव धिया समानमन्यद्धियो ऽवभासकमात्मज्योतिः प्रत्यक्षेण वानुमानेन पलम्भात् । यथान्या तत्काल एव द्वितीया धीः । यत्त्वावभास्यावभासकयोरन्यत्वे ऽपि विवेकानुपलम्भात्सादृश्यमिति (तिः) घटाद्यालोकयोः । तत्र भवत्वन्यत्वेनाऽलोकस्योपम्भाद्घटादेः संश्लिष्टयोः सादृश्यं भिन्नयोरेव न च तथेह घटादेरिव dhiyo«a'vabhÃsakaæ ज्योतिरिन्तरं प्रत्यक्षेण वानुमानेन वोपलभामहे । धीरेव हि चित्स्वरूपावभासकत्वेनस्वाकारा विषयाकारा च । तस्मान्नानुमानतो नापि प्रत्यक्षतो धियो ऽवभासकं ज्योतिः शक्यते प्रतिपादयितुं व्यतिरिक्तम् । यदपि दृष्टान्तरूपमभिहितमवभास्यावशासकयोर्भिन्नयोरेव घटाद्यालोकयोः संयुक्तायोः सादृश्यमिति । तत्राभ्युपगममात्रमस्माभिरुक्तं न तत्र घटाद्यवभास्यावभासकौ भिन्नौ । परमार्थस्तु घटादिरेवावभासात्मकः सालोकः । अन्यो ऽन्यो हि घटादिरुत्पद्यते । विज्ञानमात्रमेव सालोकघटादिविषयाकारमवभासते । यदेवं तदा न बाह्यो दृष्टान्तो ऽस्ति विज्ञानलक्षणमात्रत्वात्सर्वस्य । एं तस्यव विज्ञानस् ग्राह्याग्राहकाकारतामलं पकरिकल्प्य तस्यैव पुनर्विशुद्धं परिकल्पयन्ति । तद्ग्राहकविनिर्मुक्तं विज्ञानं स्वच्छीभूतं क्षणिकं व्यवतिष्ठत इति केचित् । तस्यापु शान्तिं केचिदिच्छन्ति । तदपि विज्ञानं संवृतं ग्राह्यग्राहकांशविनिरुमुक्तं शून्यमेव घटादिबाह्यवस्तुवदित्यपरे माध्यमिका आचक्षते । सर्वा एताः कल्पना बुद्धविज्ञानावभासकस्य व्यतिरिक्तस्याऽत्मज्योतिषो ऽपह्नवादस्य श्रेयोमार्गस्य प्रतिपक्षभूता वैदिकस्य । तत्र येषां bÃhyor'tho ऽस्ति तान्प्रत्युच्यते तावत् । न स्वात्मावभासकत्वं घटादेः । तमस्यवस्थितो घटादिस्तावन्न कदाचिदपु स्वात्मनावभास्यते । प्रदीपाद्यालोकसंयोगेन तु नियमेनैवावभास्यमानो दृष्टः सालोको घट इति । संश्लिष्टयोरपु घटालोकयोरन्यत्वमेव पुनः पुनः संश्लेषे विश्लेषे च विशेषदर्शनाद्रज्जुघटयोरिव । अन्यत्वे च व्यतिरिक्तावभासकत्वं न स्वात्मनैव स्वमात्मानमवभासयति । ननु प्रदीपः स्वात्मानमेवावभासयन्तदृष्ट इति । न हि घटादिवत्प्रदीपदर्शनाय प्काशान्तरमुपाददते लौकिकाः । तस्मात्प्रदीपः स्वात्मानं प्रकाशयति । न । अवभास्यत्वाविशेषात् । यद्यपि प्रदीपो ऽन्यस्यावभासकः स्वयमवभासात्कत्वात्तथापु व्यतिरिक्तचैतन्यावभास्यत्वं न व्यभिचरति घटादिवदेव । यदा चैवं तदा व्यतिरिक्तावभास्यत्वं तावदवश्यंभावि । ननु यथा घटश्चैतन्यावभास्यत्वे ऽपि सन्नात्मानं घटं चावभासयति । न । स्वतः परतो वा विशेषाभावात् । यथा चैतन्यावभास्यत्वं घटस्य तथा प्रदीपस्यापि चैतन्यावभास्यत्वमविशिष्टम् । यत्तूच्यते प्रदीप आत्मानं घटं चावभासयतीति तदसत् । कस्मात् । यदाऽत्मानं नावभासयति तदा कीदृशः स्यात् । न हि तदा प्रदीपस्य स्वतो वा परतो वा विशेषः कश्चिदुपलभ्यते । स ह्यवभास्यो भवति यस्यावभासकसंनिधावसंनिधौ च विशेष आत्मानं प्रदीपः प्रकाशयतीति मृषैवाच्योत् । चैतन्यग्राह्यत्वं तु घटादिभिरविशिष्टं प्रदीपस्य । तस्माद्विज्ञनस्याऽत्मग्राहकत्वे न प्रदीपो दृष्टान्तः । चैतन्यग्राह्यत्वं च विज्ञानस्य बाह्यविषयैरविशिष्टम् । चैतन्यग्राह्यत्वे च विज्ञानस्य किं ग्राह्यविज्ञानग्राह्यतैव किंवा ग्राहकविज्ञानग्राह्यतेति तत्रसंदिह्यमाने वस्तुनि यो ऽन्यत्र दृष्टो न्यायः स कल्पयितुं युक्तो न तु दृष्टविपरीतः । तथा च सति यथा व्यितिरिक्तेनैव ग्राहकेण बाह्यानां प्रदीपानां ग्राह्यत्वं दृष्टं तथा विज्ञानस्यापि चैतन्यग्राह्यत्वात्प्काशकत्वे सत्यापि प्रदीपवद्व्यतिरिक्तचैतन्यग्राह्यत्वं युक्तं कल्पयितुं न त्वनन्यग्राह्यत्वम् । यश्वान्यो विज्ञानस्य ग्रहीता स आत्मा ज्योतिरन्तरं विज्ञानात् । तदानवस्थेति चेत् । नः ग्राह्यत्वमात्र हि तद्ग्राहकस्य वस्त्वन्तरत्वे लिङ्गमुक्तं न्यायतः । न त्वेकान्ततो ग्राहकत्वे तद्ग्राहकान्तरास्तित्वे वा कदाचिदपि लिङ्गं संभवति । तस्मान्न तदनवस्थाप्रसङ्गः । विज्ञानस्य व्यक्तिरिक्तग्राह्यत्वे करणान्तरापेक्षायामनवस्थेति चेत् । न । नियमाभावात् । न हि सर्वत्रायं नियमो भवति । यत्र वस्त्वन्तरेण गृह्यते वस्त्वन्तरं तत्रग्राह्यग्राहकव्यतिरिक्तं करणान्तरं स्यादिति नैकान्तेन नियन्तुं शक्यते । वैचित्र्यदर्शनात् । कथम् । घटस्तावत्स्वात्मव्यतिरिक्तेनाऽत्मना गृह्यते तत्प प्रदीपादिरालोको ग्राह्यग्राहकव्यतिरिक्तं करणम् । न हि प्रदीपाद्यालोको घटांशश्चक्षुरंशो वा । घटवच्चक्षुर्ग्राह्यत्वे ऽपि प्रदीपस्य चक्षुः प्रदीपव्यतिरेकेण न बाह्यमालोकस्थानीयं किञ्चित्करणान्तरमपेक्षते । तस्मान्नैव नियन्तुं शक्यते यत्र यत्र व्यतिरिक्तग्राहकग्राह्यत्वं तत्र तत्र करणान्तरं स्यादेवेति । तस्माद्विज्ञानस्य व्यक्तिरिक्तग्राहकग्राह्यत्वे न करणद्वारानवस्था नापि ग्राहकत्वद्वारा कदाचिदप्युपपादयितुं शक्यते । तस्मात्सिद्धं विज्ञानव्यतिरिक्तमात्मज्योतिरन्तरमिति । ननु नास्त्येव bÃhyor'tho घटादिः प्रदीपो वा विज्ञानव्यतिरिक्तः । यद्धि यद्व्यतिरेकेण नोपलम्यते तत्तावन्मात्रं वस्तु दृष्टम् । यथास्वप्नविज्ञानग्राह्यं घटपटादिवस्तु स्वप्नविज्ञानव्यतिरेकेणानुपलम्भात्स्वप्नघटप्रदीपादेः स्वप्नविज्ञानमात्रतावगम्यते, तथा जागरिते ऽपि घटप्रदीपादेर्जागरिते ऽपि घटप्रदीपादेर्जाग्रद्विज्ञानमात्रमेव तु सर्वम् । तत्र यदुक्तं विज्ञानस्य व्यतिरिक्तावभास्यत्वाद्विज्ञानव्यतिरिक्तमस्ति ज्योतिरन्तरं गटादेरिवेति तन्मिथ्या । सर्वस्य विज्ञानमात्रत्वे दृष्टान्ताभावात् । न । यावत्तावदभ्युपगमात् । न तु bÃhyor'tho भवतैकान्तेनैव नाभ्युपगम्यते । ननु मया नाभ्युपगम्यत एव । न । विज्ञानं घटः प्रदीप इति च शब्दार्थपृथक्त्वाद्यावत्तावजदपि बाह्यमर्थान्तरमवश्यमभ्युपगन्तव्यम् । विज्ञानादर्थान्तरं वस्तु न चेदभ्युपगम्यते विज्ञानं घटः पट इत्येवमादीनां भब्दानामेकार्थत्वे पर्यायशब्दत्वं प्राप्नोति । तथा साधनानां फलस्य चैकत्वे साध्यसाधनभेदोपद्शशास्त्रानर्थप्रसङ्गः । तत्कर्तुरज्ञानप्रसङ्गो वा । किञ्चान्यत् । विज्ञानव्यतिरेकेण वादिप्रतिवादवाददोषभ्युपगमात् । न ह्यात्मविज्ञानमात्रमेव वादिप्रतिवादिवादस्तद्दोषो वाभ्युगम्यते निराकर्तव्यत्वात्प्रतिवाद्यादीनाम् । न ह्यात्मीयं विज्ञान निराकर्तव्यमभ्युपगम्यते स्वयं वाऽत्मा कस्यचित् । तथा च सति सर्वसंव्यवहारलोपप्रसङ्गः । न च प्रवाद्यादयः स्वात्मनैव गृह्यन्त इत्यभ्युपगमः । व्यतिरिक्तग्राह्या हि ते ऽभ्युपगम्यन्ते । तस्मात्तद्वत्सर्वमेव व्यतिरिक्तग्राह्यं वस्तु जाग्रद्विषयत्वाज्जाग्रद्वस्तुप्रतिपाद्यादिवदिति सलाभौ दृष्टान्तः । संतत्यन्तरवद्विज्ञानान्तरवच्चेति । तस्माद्विज्ञानवादिनापि न शक्यं विज्ञानव्यतिरिक्तं ज्योतिरन्तरं निराकर्तुम् । स्वप्ने विज्ञानव्यतिरेकाभावादयुक्तमिति चेत् । न । अभावादपि भावस्य वस्त्वन्तरत्वोपपत्तेः । भवतैव विषयो घटादिर्यद्यभावो यदि वा भावः स्यादुभयथापि घटादिविज्ञानस्य भावभूतत्वमभ्युपगतमेव । न तु तन्निवर्तयितुं शक्यते तन्निवर्तकन्यायाभावात । एतेन सर्वस्य शून्यताप्रत्युक्ता । प्रत्यगात्माग्राह्यता चाऽत्मनो ऽहमिति मीमांसकपक्षः प्रत्युक्तः । यत्तूक्तं सालोको ऽन्यश्चान्यश्च घटो जायत इति तदसत् । क्षणान्तरे ऽपि स एवायं घट इति प्रत्यभिज्ञानात् । सादृश्यात्प्रत्ययभिज्ञानं कृत्तोत्थितकेशनखादिष्वेवेति चेत् । न । तत्रापि क्षणिकत्वस्यासिद्धत्वात् । जात्येकत्वाच्च । कृत्तेषु पुनरुत्थितेषु । च केशनखादिषु केशनखत्वाजातेरेकेशनखत्वप्रत्ययस्तन्निमित्तो ऽभ्रान्त ए । न हि दृश्यमानलूनोत्थितकेशनखादिषु व्यक्तिनिमित्तः स एवेति प्रत्ययो भवति । कस्यचिद्दीर्खकालव्यवहितदृष्टेषु स एवेति प्रत्ययः । तस्मान्न समो दृष्टान्तः । प्रत्यक्षेण हि प्रत्यभिज्ञायमाने वस्तुनि तदेवेति न चान्यत्वमनुमातुं युक्तं प्रत्यक्षविरोधे लिङ्गस्याऽभासत्वोपपत्तेः । सादृश्यप्रत्ययानुपपत्तेश्च । ज्ञानस्य क्षणिकत्वात् । एकस्य हि वस्तुदर्शिनो वस्त्वन्तरदर्शने सादृश्यप्रत्ययः स्यात् । न तु वस्तुदर्श्येको वस्त्वन्तरदर्शनाय क्षणान्तरमवतिष्ठते । विज्ञानस्य क्षणिकत्वात्सकृद्वस्तुदर्शनेनैव क्षयोपपत्तेः । तेनेदं सदृशमिति हि सादृश्यप्रत्ययो भवति । तेनेति दृष्टस्मरणम् इमिति वर्तमानप्रत्ययः । तेनेति दृष्टं स्मृत्वा यावदिदिमिति वर्तमानक्षणकालमवतिष्ठेत ततः क्षणिकवादहानिः । अथ तेनेत्यवोपक्षीणः स्मार्तः प्रत्यय इदमिति चान्य एव वार्तमानिकः प्रत्ययः क्षीयते ततः सादृश्यप्रत्यतानुपपत्तिस्तेनेदं सदृशमिति । अनेकदर्शिन एकस्याभावात् । व्यपदेशानुपपत्तिश्च द्रष्टव्यदर्शनेनैवोपक्षयाद्विज्ञानस्येदं पश्याम्यदो ऽद्राक्षमितिव्यपदेशानुपपच्चर्दृष्टवतो व्यपदेशक्षणानवस्थानात् । अथावतिष्टेत क्षणिकवादहानिः । अथादृष्टवतो व्यपदेषः सादृश्यप्रत्ययश्च तदानूं जात्यन्धस्येव रूपविशेषव्यपदेशस्तत्सादृश्यप्रत्ययश्च सर्वमन्धपरम्परेति प्रसज्येत सर्वज्ञशास्त्रप्रणयनादि । न चैतदिष्यते । अकृताभ्यागमकृतविप्रणाशदोषौ तु प्रसिद्धतरौ क्षणवादे । दृष्टव्यपदेशहेतुः पूर्वेत्तरसहित एक एव हि शृङ्गलावत्प्रत्ययो जायत इति चेत् । तेनेदं सदृशमिति च । न । वर्मानातीतयोर्भिन्नकालत्वात् । तत्र वर्तमानप्रत्यय एकः शृङ्गलावयवस्थानीयो ऽतीतश्चापरस्तौ प्रत्ययौ भिन्नकालौ तदुभयप्रत्ययविषयस्पृक्चेच्छृङ्खलाप्रत्ययस्ततः क्षणद्वयाव्यापित्वादेकस्य विज्ञानस्य पुनः क्षणवादहानिः । ममतवतादिविशेषानुपपत्तेश्च सर्वसंव्यवहारलोप्रसङ्गः । सर्वस्य च स्वसंवेद्यविज्ञानमात्रत्वे विज्ञानस्य च स्वच्छावबोधाभासमात्रस्वाभाव्याभ्युपगमात्तद्दर्शिनश्चान्यस्याभावे ऽनित्यदुःख- शून्यानात्मत्वाद्यनेककल्पनानुपत्तिः । न च dìimÃderiva विरुद्धानेकांशवत्वं विज्ञानस्य । स्वच्छावभासस्वाभाव्याद्द्विज्ञानस्य । अनित्यदुःखादीनां विज्ञानांशत्वे च सत्यनुभीयमानत्वाद्व्यतिरिक्तविषयत्वप्रसङ्गः । अथानित्यदुःखाद्यात्मैकत्वमेव विज्ञानस्य तदा तद्वियोगाद्विशुद्धिकल्पनानुपपत्तिः । संयोगिमलविगाद्धि विशुद्धर्भवति । यथाऽदर्शप्रभृतीनाम् । न तुस्वाभाविकेन रक्तत्वादीनां द्रव्यान्तरयोगेन वियोजनं दृश्यते तत्रापि संयोगपूर्वत्वमनुमीयते । बीजभावनया पुष्पफलादीनां गुणान्तरोत्पत्तिदर्शनात् । अतो विज्ञानस्य विशुद्धिकल्पनानुपपत्तिः । अतो विज्ञानस्य विशुद्धिकल्नानुपत्तिः । विषयविषय्याभासत्वं च यन्मलं परिकल्प्यते विज्ञानस्य तदप्यन्यसंसर्गाभावादानुपपन्नम् । न ह्यविद्यमानेन विद्यमानस्य संसर्गः स्यात् । असति चान्यसंसर्गेयो धर्मो यस्य दृष्टः स तत्स्वभात्वान्न तेन वियोगमर्हति । यथाग्नेरौष्ण्यं सवितुर्वा प्रभा । तस्मादनित्यसंसर्गेण मलिनत्वं तद्विशुद्धिश्च विज्ञानस्येतीयं कल्पनान्धपरम्परैव प्रमाणशून्येत्यवगम्यते । यदपि तस्य विज्ञानस्य निर्वाणं पुरुषार्थं कल्पयन्ति तत्रापि फलाश्रयानुपपत्तिः । कण्टकविद्धस्य हि कण्टकवेधजनितदुःखनिवृत्तिः फलं न तु कण्टकविद्धमरणे तद्दुःखनिवृत्तफलस्याऽश्रय उपपद्यते । तद्वत्सर्वनिर्वाणे ऽसति च फलाश्रये पुरुषार्थकल्पना व्यर्थैव । यस्य हि पुरुषशब्दवाच्यस्य सत्वस्यात्मनो विज्ञानस्य चार्थः परिकल्प्यते तस्य पुनः पुरुषस्य निर्वाणे कस्यार्थः पुरुषार्थ इति स्यात् । यस्य पुनरस्त्यनेकार्थदशीं विज्ञानव्यतिरिक्त आत्मा तस्य दृष्टस्मरणदुखसंयोगवियोगादि सर्वमेवोपपन्नमन्यसंयोगनिमित्तं कालुष्यं तद्वियोगनिमित्ता च विशुद्धिरिति । शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नाऽदरः क्रियते ॥4,3.7॥ _______________________________________________________________________ START BrhUp 4,3.8 ## __________ BrhUpBh_4,3.8 यथैवेहैकस्मिन्देहे स्वप्नो भूत्वा मृत्यो रूपाणि कार्यकरणान्यतिक्रम्य स्वप्ने स्व आत्मज्येतिष्यास्त एवं स वै प्रकृतः पुरुषो ऽजायमानः । कथं जायमान इत्युच्यते-शरीरं देहेन्द्रियसंघातमभिसंपद्यमानः शरीर आत्मभावमापद्यमान इत्यर्थः । पाप्मभिः पाप्मसमवायिभिर्धर्माधर्माश्रयैः कार्यकरणैरित्यर्थः, संसृज्यते संयुज्यते । स एवोत्क्रामञ्छरीरान्तरमूर्धंव क्रामन्गच्छन्म्रियमाण इत्येतस्य व्याख्यानमुत्क्रामन्निति । तानेव संश्लिष्यान्पाप्मरूपकार्यकरणोपादानपरित्यागाभ्यामनवरचं संचरति धिया समानः सन्, तथा सो ऽयं पुरुष उभाविहलोकपरोकौ जन्ममरणाभ्यां कार्यकरणोपादानपरित्यागावनवरतं प्रतिपद्यमान आ संसारमोक्षात्संचरति । तस्मात्सिद्धमस्याऽत्मयज्योतिषो ऽन्यत्वं कार्यकरणरूपेभ्यः पाप्मभ्यः संयोगवियोगाभ्याम् । न हि तद्धर्मत्वे सति तैरेव संयोगो वियोगो वा युक्तः ॥4,3.8॥ _______________________________________________________________________ START BrhUp 4,3.9 ## __________ BrhUpBh_4,3.9 ननु न स्यो ऽस्योभौ लोकौ यौ जन्ममरणाभ्यामनुक्रमेण संचरति स्वप्नजागरिते इव । स्वप्नजागरिते तु प्रत्यक्षमवगम्येते न त्विहलोकपरलोकौ केनचित्प्रमणेन । तस्मादेते एव स्वप्नजागगरिते इहलोकपरलोकाविति । उच्यते-तस्यैतस्य पुरुषस्य वै द्वे ए स्थाने भवतो न तृतचीयं चतुर्थं वा । के ते । इदं च .त्प्रतिपन्नं वर्तमानं जन्म शरीरेन्जद्रियविषयवेदनाविशिष्टं स्थानं प्रत्यक्षतो ऽनुभूयमानम् । परलोक एव स्थानं परलोकस्थानम् । तच्च शरीरादिविवियोगोत्तरकालानुभाव्यम् । ननु स्वप्नो ऽपि परलोकस्था च सति द्वे एवेत्यवधारणमयुक्तम् । न । कथं तर्हि । संध्यं तत् । इहलोकपरलोकयोर्यः संधिस्तस्मिन्भवं संध्यं यत्तृतीयं तत्स्वप्नस्थानम् । तेन स्थानद्वित्वावधारणम् । न हि ग्रामयोः संधस्तावेव ग्रामावपेक्ष्य तृतीयत्वपरिगणनमर्हति । कथं पुनस्तस्य परलोकस्थास्यास्तित्वमवगम्यते यदपेक्ष्य स्वप्नस्थानं संध्यं भवेत् । यतस्तस्मिन्संध्ये स्वप्नस्थाने तिष्टन्भवन्वर्तमान एते उभे स्थाने पश्यति । के ते उभे । इदञ्च परलोकस्थानं च । तस्मात्स्तः स्वप्नजागरितव्यतिरेकेणोभौ लोकौ यो धिया समानः सन्ननुसंचरति जन्ममरणसंतानप्रबन्धेन । कथं पुनः स्वप्ने स्थितः लोकौ पश्यति । किमाश्रयः केन विधिनेति । उच्येते-अथ कथं पश्यतीति शृणु । यथाक्रम अक्रामत्यनेनेत्याक्रम आश्रयो ऽवष्टम्भ इत्यर्थः । यादृश आक्मयो ऽस्य सो ऽयं यथाक्रमः । अयं पुरुषः परलोकस्थाने प्रतिपत्तव्ये निमित्ते यथाक्रमो भवति यादृशेनपरलोकप्रतिपत्तिसाधनेन विद्याकर्मपूर्वप्रज्ञानलक्षणेन युक्तो भवतीत्यर्थः । तमाक्रमं परलोकस्थानायोन्मुखीभूतं प्राप्ताङ्कुरीभावमिव बीजं तमाक्रम्यावष्टभ्याऽश्रित्योभयान्पश्यति बहुवचनं धर्माधर्मफलोनेकत्वादुभयप्रकारानित्यर्थः । कांस्तान्पाप्मनः पापफलानि । न तु पुनः साक्षादेव पाप्मनां दर्शनं संभवति तस्मात्पापफलानि दुःखानीत्यर्थः । आनन्दांश्च धर्मफलानि सुखानीत्येतत् । तानुभयान्पाप्मन आनन्दांश्च पश्यति जन्मान्तरदृष्टवासनामयात् । यानि च प्रतिपत्तव्यजन्मविषयाणि क्षुद्रधर्माधर्मफलानि धर्माधर्मप्रयुक्तो देवतानुग्रहाद्वापश्यति । तत्कथमवगम्यते परलोकस्थानसंबन्धिपाप्मानान्ददर्शनं स्वप्न इति । उच्यते-यस्मादिह जन्मन्यननुभाव्यमपि पश्यति बहु । न च स्वप्नो नामापूर्वं दर्शनम् । पूर्वदृष्टस्मृतिर्हि स्वप्नः प्रायेण । तेन स्वप्न्जागरितस्थानव्यतिरेकेण स्त उभौ लोकौ । यदादित्यादिबाह्यज्योतिषामभावे ऽयं कार्यकारणसंगातः पुरुषो येन व्यतिरिक्तेनाऽत्मना ज्योतिषा व्यवहरतीत्युक्तम् तदेव नास्ति । यदाऽदित्यादिज्योतिषामभावगमनं यत्रेदं विविक्तं स्वयञ्ज्योतिरुपलभ्योत । येन सर्वदैवायङ्कार्यकरणसंघातः संसृष्ट एवोपलभ्येत । तस्मादसत्समो ऽसन्नेव वा स्वेन विविक्तस्वभावेन ज्योतीरूपेणाऽत्मेति । अथ क्वचिद्विविक्तः स्वेन ज्योतीरूपेणोपलभ्येत बाह्याध्यात्मिकभूतभौतिकसंसर्गशून्यस्ततो यथोक्तं सर्वं भविष्यतीत्येदर्थमाह-स यः प्रकृत आत्मा यत्र यस्मिन्काले प्रस्वपिति प्रकर्षेण स्वापमनुभवति तदा किमुपादानः केन विधिना स्वपिति संध्यं स्थानं प्रतिपद्यत इत्यच्यते । अस्य दृष्टस्य लोकस्यजागरितलक्षणस्य सर्वावतः सर्वमवतीति सर्वावानयं लोकः कार्यकरणसंघातो विषयवेदनासंयुक्तः । सर्वावत्वमस्य व्याख्यातमन्नत्रयप्रकरणे ऽथो अयं वा आत्मेत्यादिना । सर्वा वा भूतभौतिकमात्रा अस्य संसर्गकाणभूता विद्यन्त इति सर्ववान्सर्वानेव सर्वावांस्तस्य सर्वावतो मात्रामेकदेशमवयवमपादायापच्छिद्याऽदाय गृहीत्वा दृष्टजन्मवासनावासितः सन्नित्यर्थः । स्वयमात्मनैव विहत्य देहं पातयित्वा निःसंबोधमापाद्य । जागरिते ह्योदित्यादीनां चक्षुरादिष्वनुग्रहो देहव्यववहारार्थः । देहव्यवहारश्चाऽत्मनो धर्माधर्मफलोपभोगप्रयुक्तस्तद्धर्माधर्मफलोपभोगोपरमणमस्मिन्देह आत्मकर्मोपरमकृतमित्यात्मास्य विहन्तेत्युच्यते । स्वयं निर्माय निर्माणं कृत्वा वासनामयं स्वप्नदेहं मायामयमिव । निर्माणमपि तत्कर्मापेक्षत्वात्स्वयङ्कर्तृकमुच्यते । स्वेनाऽत्मीयेन भासा मात्रोपादानलक्षणेन भासा दीप्त्या प्रकाशेन सर्ववासनात्मकेनान्तःकरणवृक्किप्रकाशेनेत्यर्थः । सा हि तत्र विषयभूता सर्ववासनामयी प्रकाशते । सा तत्र स्वयं भा उच्यते । तेन स्वेन भासा विषयभूतेन स्वेन च ज्योतिषा तद्विषयिणा विविक्तरूपेणालुप्तदृक्स्वभावेन तद्भावरूपं वासनात्मकं विषयीकुर्वन्प्रस्वपिति । यदेवं वर्तनं तत्प्रस्वपितीत्युच्यते । अत्रैतस्यामवस्थायामेतस्मिन्काले ऽयं पुरुष आत्मा स्वयमेव विवक्तज्योतिर्भवति । बाह्याध्यात्मिकभूतभौतिकसंसर्गरहितं ज्योतिर्भवति । नन्वस्य लोकस्यमात्रोपादानं कृतं कथं तस्मिन्सत्यत्रायं पुरषः स्वयञ्ज्योतिर्भवतीत्युच्यते । नैष दोषः । विषयभूतमेव हि तत् । तेनैव चात्रायं पुरुषः स्वयं ज्योतिर्दर्शयितुं शक्यः । न त्वन्यथासति विषये कस्मिंश्चित्सुषुप्तकाल इव । यदा पुनः सा भा वासनात्मिका विषयभूतोपलभ्यमाना भवति तदासिः कोशादिव निष्कृष्टः सर्वसंसर्गरहितं चक्षुरादिकार्यकरणव्यावृत्तस्वरूपमलुप्तदृगात्मज्योतिः स्वेन रूपेणावभासयद्गृह्यते । तेनात्रायं पुरुशः स्वयञ्ज्योतिर्भवतीति सिद्धम् ॥4,3.9॥ _______________________________________________________________________ START BrhUp 4,3.10 ## __________ BrhUpBh_4,3.10 नन्वत्र कथं पुरुषः स्वयञ्ज्योतिर्येन जागरत इव ग्राह्यग्राहकादिलक्षणः सर्वे व्यवहारो दृश्यते । चक्षुराद्यनुग्राहकाश्चाऽदित्याद्या लोकास्तथैव दृश्यन्ते यथा जागरिते । तत्र कथं विशेषावधारणं क्रियते ऽत्रायं पुरुषः स्वयं ज्योतिर्भवतीति । उच्यते-वैलक्षण्यात्स्वप्नदर्शनस्य । जागरितं हीन्द्रियबुद्धमन आलोकादिव्यापारसंकीर्णमात्मज्योतिः । इह तु स्वप्न् इन्द्रियाभावात्तदनुग्राहकादित्याद्यालोकाभावाच्च विविक्तं केवलं भवति । तस्माद्विलक्षणम् । ननु तथैव विषया उपलभ्यन्ते स्वप्ने ऽपि यथा जागरिते तत्र कथमिन्द्रायाभावाद्वैलक्षम्यमुच्यते इति । शृणु- न तत्र लिषयाः स्वप्ने रथादिलक्षणाः । तथा न रथयोगा रथेषु युज्यन्त इति रथयोगा अश्वादयस्तत्र न विद्यन्ते । न च पन्थानो रथमार्गा भवन्ति । अथ रथान्रथयोगान्पथश्च सृजते स्वयम् । कथं पुनः सृजते रथादिसाधनानां वृक्षादीनांमभावे । उच्येते-ननूक्तमस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्मायेत्यन्तःकरणवृत्तिरस्य लोकस्य व्यवतिष्ठते तदुच्यते स्वयं निर्मायेति । तदेवाऽह-रथादीन्सृजत इति । नतु तत्र करणं वा करणानुग्रागकाणिवाऽदित्यादिज्योतींषि तदवभास्या वा रथादयो विषया विद्यन्ते । तद्वासनामात्रं तु केवलं तदुपलब्धिकर्मनिमित्तचोदितोद्भूतान्तःकरणवृत्याश्रयं दृश्यते । तद्यस्य ज्योतिषो दृश्यते ऽलुप्तदृशस्तदात्मज्योतिरत्र केवलमसिरिव कोशाद्विविवक्तम् । तथा न तत्राऽनन्दाः सुखविशेषा मुदो हर्षा पुत्रादिलाभनिमित्ताः प्रमुदस्त एव प्रकोर्षोपेताः । अथ चाऽनन्दादीन्सृजते । तथा न तत्र वेशान्ताः पल्वलाःपुष्करिण्यस्तडागाः स्रवन्त्यो नद्यो भवन्ति । अथ वेशान्तादीन्सृजते वासनामात्ररूपान् । यस्मात्स हि कर्ता । त्दवासनाश्रचित्तवृत्युद्भवनिमित्तकर्महेतुत्वेनेत्यवोचाम । तस्य कर्तृत्वं न तु साक्षादेव तत्र क्रिया संभवति साधनाभावात् । न हि कारकमन्तरेण क्रिया संभवति । न च तत्र हस्तपादादीनि क्रियाकारकाणि संभवन्ति । यत्क तु तानि विद्यन्ते जागरिते तत्राऽत्मज्योतिरवभासितैःकार्यकरणै रथादिवासनाश्रयान्तःकरणवृत्युद्भवनिमित्तं कर्म निवर्त्यते तेनोच्यते स हि कर्तेति । तदुक्तमात्मनैवायं ज्योतिषाऽस्ते पल्ययते कर्म कुरुत इति । तत्रापि न परमार्थतः स्वतः कर्तृत्वं चैतन्यज्योतिषो ऽवभासकत्वव्यतिरेकेण । यच्चैतन्यात्मज्योतिषान्तःकरणद्वारेणावभासयति कार्यकरणानि सदवभासितानि कर्मसु व्याप्रियन्ते कार्यकरणानि तत्र कर्तृत्वमुपचर्यत आत्मनः । यदुक्तं ध्यायतीव लेलायतीवेति तदेवानूद्यते । स हि कर्तेतीह हेत्वर्थम् ॥4,3.10॥ _______________________________________________________________________ START BrhUp 4,3.11 ## __________ BrhUpBh_4,3.11 तदेव etasminnukter'tha एते श्लोका मन्त्रा भवन्ति । स्वप्नेन स्वप्नभावेन शारीरं शरीरमभिहत्य निश्चेष्टमापाद्यासुप्तः स्वयमलुप्तदृगादिशक्तिस्वाभाव्यात्सुप्तान्वसनाकारोद्भूतानन्तःकरणवृत्याश्रया- न्बाह्याध्यात्मिकान्सर्वानेल भावान्स्वेन रूपेण प्रत्यस्तमितान्सुप्तानभिचाकशीत्यलुप्याऽत्मदृष्ट्या पश्यत्यवभासतीत्यर्थः । शुक्रं शुद्धं ज्योतिष्मदिन्द्रियमात्र रूपमादाय गृहीत्वा पुनोः कर्मणे जागरितस्थानमैति आगच्छति हिरण्मयो हिरण्मय इव चैतन्यज्योतिःस्वभावः पुरुष एकहंस एक इव हन्तीत्येकहंसः । एको जाग्रत्स्वप्नेहलोकपरलोकादीन् गच्छतीत्येकहंसः ॥4,3.11॥ _______________________________________________________________________ START BrhUp 4,3.12 ## __________ BrhUpBh_4,3.12 तथा प्राणेन पञ्चवृत्तिना रक्षन्परिपालयन्नन्यथा मृतभ्रान्तिः स्यादवरं निकृष्टमनेकाशुचिसंघातत्वादत्यन्तबीभत्सं कुलायं nŬaæ शरीरं स्वयं तु बहिस्तस्मात्कुलायाच्चरित्वा । यद्यपि शरीरस्थ एव स्वप्नं पश्यति तथापि तत्संबन्धाभावात्तत्स्थ इवाकाशो बहिश्चरित्वेत्युच्य । अमृतः स्वयममरणधर्मेयते गच्छति यत्र कामं यत्र यत्र कामी विषयेषूद्भूतवृत्तिर्भवति तं तं कामं वासनारूपेणोद्भूते गच्छति ॥4,3.12॥ _______________________________________________________________________ START BrhUp 4,3.13 ## __________ BrhUpBh_4,3.13 किञ्च स्वप्नान्ते स्वप्नस्थान उच्चावचमुच्चं देवादिभावमवचं तिर्यगादिभावं निकृष्टं तदुच्चावचमीयमानो गम्यमानः प्राप्नुवन्रूपाणि देवो द्योतनावान्कुरुते निर्वर्तयति वासनारूपाणि बहून्यसंख्येयानि उतापि स्त्रीभिः सह मोदमान इव जक्षदिव हसन्निव वयस्यैः । उतेवापि भयानि बिभेत्येभ्य इति भयानि संहव्य्घ्रादीनि पश्यन्निव ॥4,3.13॥ _______________________________________________________________________ START BrhUp 4,3.14 #<आरामम् अस्य पश्यन्ति न तं पश्यति कश् चनेति । तं नायतं बोधयेद् इत्य् आहुः । दुर्भिषज्यं हास्मै भवति यम् एष न प्रतिपद्यते । अथो खल्व् आहुर् जागरितदेश एवास्यैस इति । यानि ह्य् एव जाग्रत् पश्यति तानि सुप्त इति । अत्रायं पुरुषः स्वयंज्योतिर् भवति । सो ऽहं भगवते सहस्रं ददामि । अत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ BrhUp_4,3.14 ||># __________ BrhUpBh_4,3.14 ÃrÃmamÃramaïamÃkrŬÃmanena निर्मितां वासनारूपामस्याऽत्मनः पश्यन्ति सर्वे जनाः । ग्रामं नगरं striyamannÃdyamityÃdivÃsanÃnirmitamÃkrŬanarÆpam / न ते पश्यति तं न पश्यति कश्चन । कष्टं भो वर्तते ऽत्यन्तविविक्तं दृष्टिगोचरापन्नमप्यहो भाग्यहीनता लोकस्य यच्छक्यदर्शनमप्यात्मानं न पश्यतीति लोकं प्रत्यनुक्रोशं दर्शयति श्रुतिः । अत्यन्तविविक्तः स्वयञ्ज्योतिरात्मा स्वप्ने भवतीत्यभिप्रायः । तं नाऽयतं बोधयेदित्याहुः । प्रसिद्धिरपि लोके विद्यते स्वप्न आत्मज्योतिषो व्यतिरिक्तत्वे । कासौ । तमात्मानं सुप्तमायतं सहसा भृशं न बोधयेदित्याहुरेवं कथयन्ति चिकत्सकादयो जना लोके । नूनं ते पश्यन्ति जाग्रद्देहादिन्द्रियद्वारतो ऽपसृत्य केवलो बहिर्वर्तत इति यत आहुस्तं नाऽयतं बोधयेदिति । तत्र च दोषं पश्यन्तिभृशं ह्यसौ बोध्यमानस्तानीन्द्रियद्वाराणि सहसा प्रतिबोध्यमानो न प्रतिपद्यत इति । तदेतदाह-दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते यमिन्द्रियद्वारदेशं यस्माद्देशाच्छुक्रमादायपसृतस्तमिन्द्रियदेशमेष आत्मा पुनर्न प्रतिपद्यते । कदाचिद्व्यत्यासेनेन्द्रियमात्राः प्रवेशयति । तत आन्ध्यबाधिर्यादिदोषप्राप्तौ दुर्भषज्यो दुःखभिषक्वर्मता हास्मै देहाय भति दुःखेन चिकित्सनीयो ऽसौ देहो भवतीत्यर्थः । तस्मात्प्रसिद्ध्ध्यापि स्वप्ने स्वयं ज्योतिष्ट्वामस्य गम्यते । स्वप्नो भूत्वातिक्रान्तो मृत्यो रूपाणीति तस्मात्स्वप्ने स्वयोज्योतिरात्मा । अथो अपि खल्वन्य आहुर्जागरितदेश एवास्यैष यः स्वरः । न संध्यं स्थानान्तरमिहलोकपरलोकाभ्यां व्यतिरिक्तं किं तर्हीहलोक एव जागरितदेशः । यद्येवं, किञ्चातः । शृण्वतो यद्भवति, यदा जागरितदेश एवायं स्वप्नस्तदायमात्मा कार्यकरणेभ्यो न व्यावृत्तस्तैर्मिश्रीभूतः । अतो न स्वयञ्ज्योतिरात्मेत्यतः स्वयञ्ज्योतिष्ट्वबाधनायान्य आहुर्जागरितदेश एवास्यैष इति । तत्र च हेतुमाचक्षते जागरितदेशत्वे यानि हि यस्माद्धस्त्यादीनि पदार्थजातानि जाग्रज्जागरितदेशे पश्यति लौकिकस्तान्येव सुप्तो ऽपि पश्यतीति । तदसत् । इन्द्रियोपरमात् । उपरतेषु हीन्द्रियेषु स्वप्नान्पश्यति । तस्मान्नान्यस्य ज्योतिषस्तत्र संभवो ऽस्ति । तदुक्तं न तत्र रथा न रथयोगा इत्यादि । तस्मादत्रायं पुरषः स्वयञ्ज्योतिर्भवत्येव । स्वयञ्ज्योतिरात्मास्तीति स्वप्ननिदर्शेनप्रदर्शितम् । अतिक्रामति मृत्यो रूपाणीति च । क्रमेणसंचरन्निगलोकपरलोकादीनिहलोकपरलोकादिव्यतिरिक्तः । तथा जाग्रत्स्वप्नकुलायाभ्यां व्यतिरिक्तः । तत्र च कामसंचारान्नित्यश्चेत्येतत्प्रतिपदादितं याज्ञवल्क्येन । अतो विद्यानिष्क्रियार्थं सहस्रं ददामीत्याह जनकः सो ऽहमेवं बोधितस्त्वयाभगवते तुभ्यं सहस्रं ददामि । विमोक्षश्च कामप्रश्नो मयाभिप्रेतः । तदुपयोग्ययं तदार्थ्यात्तदेकदेश एव । इतस्त्वां नियोक्ष्यामि समस्तकामप्रश्ननिर्णयश्रवणेन विमोक्षायात ऊर्ध्वं ब्रूहीति । येन संसाराद्विप्रमुच्येयम्, त्वत्प्रसादात् । विमोक्षपदार्थैकदेशनिर्णयहेतोः सहस्रदानम् ॥4,3.14॥ _______________________________________________________________________ START BrhUp 4,3.15 ## __________ BrhUpBh_4,3.15 यत्प्रस्तुतमात्मनैवायं ज्योतिषाऽस्त इति । तत्प्रत्यक्षतः प्रतिपादितमत्रायं पुरुषः स्वयञ्ज्योतिर्भवतीति स्वप्ने । यत्तूक्तं स्व्पनो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणीति । तत्रैतदाशङ्कय्ते मृत्यो रूपाण्येवातिक्रामति न मृत्युम् । प्रत्यक्षं ह्येतत्स्वप्ने कार्यरकरणव्यावृत्तस्यापु मोदत्रासादिदर्शनम् । तस्मान्नूनं नैवायं मृत्युमतिक्रामति । कर्मणो हि मृत्योः कार्यं मोदत्रासादि दृश्यते । यदि च मृत्युना बद्ध एवायं स्वभावतस्ततो विमोक्षो नोपपद्यते । न हि स्वभावस्ततो विमोक्षो नोपपद्यते । न हि स्वभावात्कश्चिद्विमुच्यते । अथ स्वभावो न भवति मृत्युस्ततस्तस्मान्मोक्ष उपपत्स्यते । यथासौ मृत्युरात्मायो धर्मो न भवति तथा प्रदर्शनायात ऊर्ध्वं विमोक्षाय ब्रूहीत्येवं जनकेन पर्यनुयुक्तो याज्ञवल्क्यस्तद्दिदर्शयिषया प्रववृते - स वै प्रकृतः स्वयञ्ज्योतिः पुरुषः । एष यः स्वप्ने प्रदर्शित एतस्मिन्संप्रसादे सम्यक्प्रसीदत्यस्मिन्निति संप्रसादः । जागरिते देहेन्द्रियव्यापारशतसंनिपातजं हित्वा कालुष्यं तेभ्यो विप्रमुक्त ईषत्प्रसीदति स्वप्ने । इह तु सुषुप्ते सम्यक्प्रसीदतीत्यतः सुषुप्तं संप्रसाद उच्यते । "तीर्णो हि तदा सर्वान् शोकान्""सलिल एको dra«Âe"ti वक्ष्यति सुषुप्तस्थमात्मानम् । स वा एष एतस्मिन्संप्रसादे क्रमेण संप्रन्नः सन्सुषुप्ते स्थित्वा । कथं संप्रसन्नः । स्वप्नात्सुषुप्तं प्रविविक्षुः स्वप्नावस्थ एव रत्वा रतिमनुभूय मित्रबन्धुजनदर्शनादिता तरित्वा विहृत्यानेकधा चरणफलं श्रममुपलभ्येत्यर्थः । दृष्ट्वैव न कृत्वेत्यर्थः पुण्यं च पुण्यफलं पापं च पापफलम् । न तु पुण्यपापयोः साक्षाद्ददर्शनमस्तीत्यवोचाम । तस्मान्न पुण्यपापाभ्यामनु बद्धः । यो हि करोति पुण्यपापे स ताभ्यामनुबध्यते । न हि दर्शनमात्रेण तदनुबद्धः स्यात् । तस्मात्स्वप्नो भूत्वा मृत्युमतिक्रामत्येव न मृत्युमतिक्रामत्येव न मृत्युरूपाण्येव केवलम् । अतो न मृत्योरात्मस्वभावत्वाशङ्का । मृत्युश्चेत्स्वभावो ऽस्थ स्वप्ने ऽपि कुर्यात् । न तु करोति । स्वभावश्चेत्क्रिया स्यादनिर्मोक्षतैव स्याव । न तु स्वभावः स्वप्ने ऽभावात् । अतो विमोक्षो ऽस्योपपद्यते मृत्योः पुण्यपापाभ्याम् । ननु जागरिते ऽस्य स्वभाव एव । न । बुद्ध्याद्युपाधिकृतं हि तत् । तच्च प्रतिपादितं सादृश्याद्ध्यायतीव लेलायतीवेति । तस्मादेकान्तेनैव स्वप्ने मृत्युरूपातिक्रमणान्न स्वाभाविकत्वशङ्कानिर्मोक्षता वा । तत्र चरित्वेति चरणफलं श्रममुपलभ्येत्यर्थः । ततः संप्रसादानुवभोत्तरकालं पुनः प्रतिन्यायं यथान्यायं यथागतं निश्चित आयो न्यायः । अयनमायो निर्गमनं पुनः पूर्वगमनपरीत्येन यदागमनं स प्रतिन्यायः । यथागतं पुनरागच्छतीत्यर्थः । प्रतियोनि यथास्थानम् । स्वप्नस्थानाद्धि सुषुप्तं प्रतिपन्नः सन्यथास्थानमेव पुनरागच्छति । प्रतियोन्याद्रवति स्वप्नायैव स्वप्नस्थानायैव । ननु स्वप्ने न करोति पुण्यपापे तयोः फलमेव कथमवगम्यते तथा जागरिते यथा करोत्येव स्वप्ने ऽपि तुल्यत्वाद्दर्शनस्येति, अत आह स आत्मा यत्किञ्चित्तत्र स्वप्ने पश्यति पुण्यपापफलमन्वागतो ऽननुबद्धस्तेन इष्टेन भवति नैवानुबद्धो भवति । यदि हि स्वप्ने कृतमेव तेन स्यात्तेनानुबध्येत । स्वप्नादुत्थितो ऽपि समन्वागतः स्यात् । न च तल्लोके स्वप्नकृतकर्मणान्वागतप्रसिद्धिः । न हि स्वप्नकृतेनाऽगसाऽगस्कारिणमात्मानं मन्यते कश्चित् । न च स्वप्नदृशः आगः श्रुत्वा लोकस्तं गर्हति परिहरति वा । अतो ऽनन्वागत एव तेन भवति । आख्यातारश्चस्वप्नल् सहेवशब्देनाऽचक्षते हस्तिनो ऽद्य घटीकृता धावन्तीव मया दृष्टा इति । अतो न तस्य कर्तृत्वमिति । कथं पुनरस्यार्तृत्वमिति । कार्यकरणैर्मूर्तैः संश्लेषो मूर्तस्य स तु क्रियाहेतुर्दृष्टः । नह्यमूर्तः कश्चित्क्रियावान्दृश्यते ऽमूर्तश्चाऽत्मातो ऽसङ्गः । यस्माच्चासङ्गो ऽयं पुरुशस्तस्मादनन्वागतस्तेन स्वप्नदृष्टेन । अत एव न क्रियाकर्तृत्वमस्य कथञ्चिदुपपद्यते । कार्यकरणसंश्लेषेण हि कर्तृत्वं स्यात्स च सश्लेषः सङ्गो ऽस्य नास्ति यतो ऽसङ्गो ह्ययं पुरुषः । तस्मादमृतः । एवमेवैतद्याज्ञवल्क्य । सो ऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहि । मोक्षपदार्थकदेशस्य कर्मप्रविवेकस्य सम्यग्दर्शुतत्वात् । अत ऊर्ध्वंविमोक्षायैव ब्रूहीति ॥4,3.15॥ _______________________________________________________________________ START BrhUp 4,3.16 ## __________ BrhUpBh_4,3.16 तत्रासङ्गो ह्ययं पुरुष इत्यसङ्गताकर्तृत्वे हेतुरुक्तः । उक्तं च पूर्वं कर्मवशात्स ईयते यत्र काममिति । कामश्च saÇga'to ऽसिद्धो हेतुरुक्तो ऽसङ्गो ह्ययं पुरुष इति । न त्वेतदस्ति । कथं तर्हि । असङ्ग एवेत्येतदुच्यते- स वा एष एतस्मिन्स्वप्ने व वा एष पुरुषः । संप्रदात्प्रत्यागतः स्वप्ने रत्वा चरित्वा यथाकामं दृष्टैव पुण्यं च पापं चेति सर्वं पूर्ववत् । बुद्धान्तायैव जागरितस्थानाय । तस्मादसङ्ग एवायं पुरुषः । यदि स्वप्ने सङ्गवान्स्यात्कामी ततस्तत्सङ्गजैर्देषैर्बुद्धान्ताय प्रत्यागतो लिप्येत ॥4,3.16॥ _______________________________________________________________________ START BrhUp 4,3.17 ## __________ BrhUpBh_4,3.17 यथासौ स्वप्ने ऽसङ्गत्वात्स्वप्नसङ्गजैर्देषैर्जागरिते प्रत्यागतो न लिप्यत एवं जागरितसङ्गजैरपु दोषान्र लिप्यत एव बुद्धान्तेन तदेतदुच्यते- स वा एष एतस्मिन्बुद्धान्ते जागरिते रत्वा चरित्वेत्यादि पूर्ववत् । स यत्तत्र बुद्धान्ते किञ्चित्पश्यत्यनत्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इति । ननु दृष्ट्वैवेति कथमवधार्यते करोति च तत्र पुण्यपापे तत्फलं च पश्यति । कारकावभासकत्वे कर्तृत्वोपपत्तेः । आत्मनैवायं ज्योतिषाऽस्त इत्यादिनाऽत्मज्योतिषावभासितः कार्यकरणसङ्घातो व्यवहरति तेनास्य कर्तृत्वमुपचर्यते न स्वतःकर्तृत्वम् । तथा चोक्तं ध्यायतीव लेलायतीवेति । बुद्ध्याद्युपाधिकृतमेव न स्वतः । इह तु परमार्थापेक्षयोपाधिनिरपेक्ष उच्यते दृष्ट्वैव पुण्यं च पापञ्च न कृत्वेति तेन न पूर्वापरव्याघाताशङ्का । यस्मान्निरुपाधिकः परमार्थतो न करोति न लिप्यते क्रियाफलेन । तथा च भगवतोक्तम्-"अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते" ॥ इति ॥ तथा सहस्रदानं तु कामप्रविवेकस्य दर्शितत्वात् । तथा स वा एष एतस्मिन्स्वप्ने स वा एष एतस्मिन्बुद्धान्त इत्येताभ्यां कण्डिकाभ्यामसङ्गतैव प्रतिपादिता । यस्माद्बुद्धान्ते कृतेन स्वप्नान्ते गतः संप्रसन्नो ऽसंबद्धो भवति स्तैन्यादिकार्यादर्शनात्तस्मात्त्रिष्वपि स्थानेषु स्वतो ऽसङ्ग एवायम् । अतो ऽमृतः । स्थानत्रयधर्मविलक्षणः प्रतियोन्याद्रवति स्वप्नान्तायैव संप्रसादायेत्यर्थः । दर्शनवृत्तेः स्वप्नस्यस्वप्नशब्देनाभिधानदर्शनादन्तशब्देन च विशेषणोपपत्तेः । एतस्मा अन्ताय धावतीति च सुषुप्तं दर्शयिष्यति । यदि punarevamucyate"svapnÃnte रत्वा चरित्वैतावुभावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं ce"ti दर्शनात्स्वप्नान्तायैवेत्यत्रापु दर्शवृत्तिरेव स्वप्न उच्यत इति तथापि न किञ्चिद्दुष्यत्यसङ्गता हि सिषाधयिषिता सिध्यत्येव । यस्माज्जागरिते दृष्ट्वैव पुण्यं च पापं च रत्वा चरित्वा च स्वप्नान्तमागतो न जागरितदोषाणानुगतो भवति ॥4,3.17॥ _______________________________________________________________________ START BrhUp 4,3.18 ## __________ BrhUpBh_4,3.18 एवमयं पुरुष आत्मा स्वयञ्ज्योतिः कार्यकरणविलक्षणस्तत्प्रयोजकाभ्या कामकर्मभ्यां विलक्ष णो यस्मादसङ्गो ह्ययं पुरुषो 'saÇtvÃdityayamartha÷"स वा एष etasminsaæprasÃda"ityÃdyÃbhistas­bhi÷ कण्डकाभिः प्रतिपादितः । तत्रासङ्गतैवाऽत्मनः कुतो यस्माज्जागरितात्स्वप्नं स्वप्नाच्च संप्रसादं संप्रसादाच्च पुनः स्वप्न् क्रमेण बुद्धान्तं जागरितं बुद्धन्ताच्च पुनः स्वप्नान्तमित्येवमनुक्मसंचारेण स्थात्रयस्य व्यतिरेकः साधितः । पूर्वमप्युपन्यस्तो ऽयमर्थः स्वप्ने भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणीति तं विस्तरेण प्रतिपाद्य केवलं दृष्टान्तमात्रमवशिष्टं तद्वक्ष्यामीत्यारभ्यते- tattatraitasminyathÃpradarÓiter'the दृष्टान्ते ऽमुपादीयते-यथा लोके महामत्स्यो महांश्चासौ मत्स्यश्च नादेयेन स्रोतसाहार्य इत्यर्थः । स्रोतश्च विष्टम्भयति स्वच्छन्दचार्युभे कूले नद्याः पूर्वं चापरं चानुक्रमेण संचरति । संचरन्नपिकूलद्वयं तन्मध्यवर्तोनदकस्रोतोवेगेन न परवशी क्रियते । एवमेवायं पुरुष अतावुभा अन्ता अनुसंचरति । कौ तौ । स्वप्नान्तं च बुद्धान्तं च । दृष्टान्तप्रदर्शनफलं तु मृत्युरूपः कार्यकरणसंघातः सह तत्प्रयोजकाभ्यां कामकर्मभ्यामनात्मधर्मोयं चाऽत्मैतस्माद्विलक्षण इति विस्तरतो व्याख्यातम् ॥4,3.18 ॥ _______________________________________________________________________ START BrhUp 4,3.19 ## __________ BrhUpBh_4,3.19 अत्र च स्थानत्रयानुसंतारेण स्वयञ्ज्योतिष आत्मनः कार्यकरणसंघातव्यतिरिक्तस्य कामकर्मभ्यां विवक्ततोक्ता स्वतो नायं संसारधर्मवानुपाधिनिमित्तमेव त्वस्य संसारित्वमविद्याध्यारोपितमित्येष समुदायार्थ उक्तः । तत्र च जाग्रत्स्वप्नसुषुप्तस्थानानां त्रयाणां विप्रकीर्णरूप उक्तो न पुञ्जीकृत्यैकत्र दर्शितः । यस्माज्जागरिते ससङ्गः समृत्युः सकार्यकरणसंघात उपलक्ष्यते ऽविद्यया । स्वप्ने तु कामसंयुक्तो मृत्युरूपविनिर्मुक्त उपलभ्यते । सुषुप्ते पुनर्बुद्धान्तमागतो बुद्धान्ताच्च सुषुप्ते संप्रसन्नो ऽसङ्गो भवतीत्यसंगतापि दृश्यते । एकवाक्यतया तूपसंह्रयमाणं फलं नित्यमुक्तबुद्धशुद्धस्वभावतास्य नैकत्र पुञ्जीकृत्य प्रदर्शितेति तत्प्रदर्शनाय कण्डिकाऽरभ्यते । सुषुप्ते ह्येवंरूपतास्य vak«yamÃïÃ"tadvà अस्यैतदतिच्छन्दा अपहतपाप्माभयं rÆpÃmi"ti । यस्मादेवंरूपं विलक्षणं सुषुप्तं प्रविविक्षति । तत्कथमित्याह-दृष्टान्तेनास्यार्थस्य प्रकटीभावो भवतीति तत्र दृष्टान्त उपादीयते । तद्यथास्मिन्नाकाशे भौतिके श्येनो वा सुपर्णो वा । सुप्रणशब्देन क्षिप्रः श्येन उच्यते । यथाऽकाशे ऽस्मिन्विहृत्य विपरिपत्य श्रान्तो नानापरिपतनलक्षणेन कर्मणा परिखिन्नः संहृत्य पक्षौ संगमय्य पक्षौ सम्यग्लीयते ऽस्मिन्निति संलयो nŬo nŬÃyaiva ध्रियते स्वात्मनैव ध्रायते स्वयमेव । यथायं दृष्टान्त एवमेवायं पुरुष एतस्या एतस्मै अन्ताय धावति । अन्तशब्दवाच्यस्य विशेषणं यत्र यस्मिन्नन्ते सुप्तो न कञ्चन न कञ्चिदपि कामं कामयते । तथा च न कञ्चन स्वप्नं पश्यति । न कञ्चन कामिति स्वप्न्बुद्धान्तयोरविशेषेण सर्वः कामः प्रतिषिध्यते । कञ्चनेत्यवशेषिताभिधानात् । तथा न कञ्चन स्वप्नमिति । जागरिते ऽपि यद्दर्शनं तदपि स्वप्नं मन्यते श्रुतिरत आह-न कञ्चन स्वप्नं पश्यतीति । तथा च Órutyantaram"tasya त्रय आवसथास्त्रयः svapnÃ÷"इति । यथा दृष्टान्ते पक्षिणः परिपतनजश्रमापनुपत्तये svanŬaupasarpaïamevaæ जाग्रत्स्वप्नयोः कार्यकरणसंयोगजक्रियाफलैः संयुज्यमानस्य पक्षिणः परिपतनज इव श्रमो भवचि तच्छ्मापनुत्तये स्वात्मनो nŬÃmÃyatanaæ सर्वसंसारधर्मविलक्षणं सर्वक्रियाकारकफलायासशून्यं स्वमात्मानं प्रविशति ॥4,3.19॥ _______________________________________________________________________ START BrhUp 4,3.20 ## __________ BrhUpBh_4,3.20 यद्यस्यायं स्वभावः सर्वसंसारधर्मशून्यता परोपाधिनिमित्तं चास्य संसारधर्मित्वम् । यन्निमित्तं चास्य परोपाधिकृतं संसारधर्मित्वं सा चाविद्या । तस्या अविद्याया किं स्वाभाविकत्वमाहोस्वित्कामकर्मादिवदागन्तुकत्वम् । यदि चाऽगन्तुकत्वं ततो विमोक्ष उपपद्यते । तस्याश्चाऽगन्तुकत्वे कोपपत्तिः कथं वा नाऽत्मधर्मो ऽविद्येति, सर्वानर्थबीजभूताया अविद्यायाः सतत्वावधारणार्थं परा कण्डिकाऽरभ्यते- ता वा अस्य शिरःपाण्यादिलक्षणस्य पुरुषस्यैता हिता नाम nìyo यथा केशः सहस्रधा भिन्नस्तावता तावत्परिमाणेनाणिम्नाणुत्वेन तिष्ठन्ति । ताश्ट शुक्लस्य रसस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा एतैः शुक्लत्वादिभी रसविशेषैः पूर्णा इत्यर्थः । एथे च रसानां वर्णविशेषा वातपित्तश्लेष्मणामितरेतरसंयोगवैषम्यविशेषाद्विचित्रा बहवश्च भवन्ति । तास्वेवविधासु nìūu सूक्ष्मासु बालाग्रसहस्रभेदपरिमाणासु शुक्लादिरसपूर्णासु सरलदेहव्यापिनीषु सप्तदशकं लिङ्गं वर्तते । तदाश्रिताः सर्वा वासना उच्चावचसंसारधर्मानुभवजनिताः । तल्लिङ्गं वासनाश्रयं सूक्ष्मत्वात्स्वच्छं स्फटिकमणिकल्पं nìÅgatarasopÃdhisaæsargavaÓÃddharmÃdharmapreritodbhÆtav­ttiviÓe«aæ स्त्रीरथहस्त्याद्याकारविशेषैर्वासनाभिः प्रत्यवभासते । अथैवं सति यत्र यस्मिन्काले केचन शत्रवो ऽन्ये वा तस्करा मामागत्य घ्नन्तीति मृषैव वासनानिमित्तः प्रत्ययो ऽविद्याख्यो जायते तदेतदुच्यत एनं स्वप्नदृशङ्घ्नन्तीवेति । तथा हस्तीवैनं विच्छाययति विच्छादयति विद्रावयति धावयतीवेत्यर्थः । गर्तमिव पतति गर्तं जीर्णकूपादिकमिव पतन्तमात्मानमुपलक्षयति । तादृशी ह्यस्य मृषा वासनोद्भवत्यत्यन्तनिकृष्टाधर्मोद्भासितान्तःकरणवृत्याश्रया दुःखस्वरूपवृत्याश्रया दुःखस्वरूपत्वात् । किंबहुना यदेव जाग्रद्भयं हस्त्यादिलक्षणं तदेव भयरूपमत्रास्मिन्स्वप्ने विनैव हस्त्यादिरूपं भयमविद्यावासनया मृषैवोद्भूतया मन्यते । अथ पुनर्यत्राविद्यापकृष्यमाणा विद्या चोत्कृष्यमाणा किंविषया किंलक्षणा चेत्युच्यते-अथ पुनर्यत्र यस्मिन्काले देव इव स्वयं भवति । देवताविषया विद्या यदोद्भूता जागरितकाले तदोद्भूतया वासनया देवमिवाऽत्मानं मन्यते । स्वप्ने ऽपि तदुच्यते देव इव राजेव राज्यस्थो ऽभिषिक्तः स्वप्ने ऽपि राजाहमिति मन्यते राजवासनावासितः । एवमत्यन्तप्रक्षीयमाणाविद्योद्भूता च विद्या सर्वात्मविषया यदा यदा स्वप्ने ऽपि तद्भावितो ऽहमेवेदं सर्वो ऽस्मीति मन्यते । स यः सर्वात्मभावः सो ऽस्याऽत्मनः परमो लोकः परम आत्मभावः स्वाभावकः । यत्तु सर्वात्मभावादर्वाग्बालाग्रमात्रमप्यन्यत्वेन दृश्यते नाहमस्मीति । तदवस्थाविद्यी तयाविद्यया ये प्रत्युपस्थापिता अनात्मभावा लोकास्ते ऽपरमाः स्थावरान्तास्तान्संव्यवहारविषयांल्लोकानपेक्ष्मायं सर्वात्मभावः समस्तो ऽनन्तरो ऽबाह्यः सो ऽस्य परमो लोकः । तस्मादपकृष्यमाणायामविद्यायां विद्यायां च këÂÃæ गतायां सर्वात्मभावो मोक्षः । यथा स्वयञ्ज्योतिष्ट्वं स्वप्ने प्रत्यक्षत एवोपलभ्यते ऽथ यत्रैनं घ्नन्तीव जिनन्तीवेति । ते एते विद्याविद्याकार्ये सर्वात्मभावः परिच्छिन्नात्मभावश्च । विद्यया शुद्धया सर्वात्मा भवति । अविद्यया चासर्वो भवति । अन्यतः कुतश्चत्प्रविभक्तो भवति । यतः प्रवभक्तो भवति तेन विरुध्यते । विरुद्धत्वाद्धन्यते जीयते विच्छाद्यते च । असर्वविषयत्वे च भिन्नत्वादेतद्भवति । समस्तस्तु सन्कुतो भिद्यते येन विरुध्येतविरोदाभावे केन हन्यते जीयते विच्छाद्यते च । अत इदमविद्यायाः सत्त्वमुक्तं भवति । सर्वात्मानं सन्तमसर्वात्मत्वेन ग्राहयति । आत्मनो ऽन्यद्धस्त्वरमविद्यमानं प्रत्युपस्थापयति । आत्मानमसर्वमापादयति । ततस्तद्विषयः कामो भवति । यतो भिद्यते कामतः क्रियामुपादत्ते । ततः फलम् । तदेतदुक्तम् । वक्ष्यमाणं च यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीत्यादि । इदमविद्यायाः सतत्वं सहकार्येण प्रदर्शितम् । विद्यायाश्च कार्यं सर्वमात्मभावः प्रदर्शितो ऽविद्याया विपर्येण । सा चाविद्या नाऽत्मनः स्वाभाविको धर्मो यस्माद्विद्यायामुत्कृष्यमाणायां स्वयमपचीयमाना सती këÂhÃæ गतायां विद्यायांपरिनिष्ठिते सर्वात्मभावे सर्वात्मना निवर्तते रज्ज्वामिव सर्पज्ञानं रज्जुनिश्चये । तच्चोक्तं यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादि । तस्मान्नाऽत्मधर्मो ऽविद्या । न हि स्वाभाविकस्योच्छित्तिः कदाचिदप्युपद्यते सवितुरिवोष्ण्यप्रकाशयोः । तस्मात्तस्या मोक्षौपपद्यते ॥4,3.20॥ _______________________________________________________________________ START BrhUp 4,3.21 ## __________ BrhUpBh_4,3.21 इदानीं यो ऽसौ सर्वात्मभावो मोक्षो विद्याफलं क्रियाकारकफलशून्यं स प्रत्यक्षतो निर्दिश्यते यत्राविद्याकामकर्माणि न सन्ति । तदेतद्प्रस्तुतं यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यातीति । तदेतद्वा अस्य रूपं यः सर्वात्मभावः 'सो ऽस्य परमो loka÷'ityukta÷-तदतिच्छन्दा अतिच्छन्दमित्यर्थः, रूपपरत्वात् । छन्दः कामः, अतिगतश्चन्दो यस्माद् रूपात् तदतिच्छन्दं रूपम्; अन्यो ऽसौ सान्तश्छन्दःशब्दो गायत्र्यादिछन्दोवाची; अयं तु कामवचनः, अतः स्वरान्त एव; तथाप्यतिच्छन्दा इति पाठः स्वाध्यायधर्मो द्रष्टव्यः । अस्ति च लोके कामवचनप्रयुत्त्कश्छन्दशब्दः 'स्वच्छन्दः' 'परच्छन्दः' इत्यादौ; अतः 'अतिच्छन्दम्' इत्येवमुपनेयम्, कामवर्जितमेतद् रूपमित्यस्मिन्नर्थे । तथापहतपाप्म-पाप्मषब्देन धर्माधर्मावुच्येते,"पाप्मभिः संसृज्यते" "पाप्मनो vijahÃti"ityuttkatvÃt; अपहतपाप्म धर्माधर्मवर्जितमित्येतत् । किञ्च, अभयम्-भयं हि नामाविद्याकार्यम्, 'अविद्यया भयं मन्यते' इति ह्युत्त्कम् । तत्कार्यद्वारेण कारणप्रतिषेधो ऽयम्; अभयं रूपमित्याविद्यावर्जितमित्येतत् । तदेतद् विद्याफलं सर्वत्मभावः, तदेतदितच्छन्दापहतपाप्माभयं रूपम्--सर्वसंसारधर्मवर्जितम्, अते ऽभयं रूपमेतत् । इदं च पूर्वमेवोपन्यस्यमतीतानन्तरब्रह्मणसमाप्तौ "अभयं वै जनक प्राप्तो 'si"ityÃgamata÷ / इह तु तर्कतः प्रपञ्चितं दर्शितागमार्थप्रत्ययदार्ढ्याय । अयमात्मा स्वयं चैतन्यज्योतिः-स्वभावः सर्वं स्वेन चैतन्यज्योतिषावभासयति । स यत्तत्र किञ्चित् पश्यति, रमते,चरति,जानाति चेत्युत्त्कम् । स्थितं चैतन्न्यायतो नित्यं स्वरूपं चैतन्यज्योतिष्ट्वमात्मनः । स यद्यात्मात्राविनष्टः स्वेनैव रूपेण वर्तते, कस्मादयम्-अहमस्मीत्यात्मानं वा, बहिर्वा-इमानि भूतानीति, जाग्रत्स्वप्नयोरिव न जानाति? -इत्यत्रोच्यते; शृण्वात्राज्ञानहेतुम्-एकत्वमेवाज्ञानहेतुः; तत् कथम्? इत्युच्यते । दृष्टान्तेन हि प्रत्यक्षीभवति vivak«itor'tha इत्याह-तत्तत्र यथा लोके प्रिययेष्टाया स्त्रिया सम्परिष्वत्तकः सम्यक् परिष्वत्त्कः कामयन्त्या कामुकः सन् न बाह्यमात्मनः किञ्चन किञ्चिदपि वेद-मत्तो ऽन्यद् वस्त्विति, न चान्तरम्-अयमहमास्मि सुखी दुःखी वेति; अपरिष्वत्त्कस्तु तथा प्रविभत्त्को जानाति सर्वभेव ब्राह्यम् आभ्यन्तरं च; परिष्वङ्गोत्तरकालन्त्वेकत्वापत्तेर्न जानाति । एवमेव, यथा दृष्टान्तो ऽयं पुरुषः क्षेत्रज्ञो भूतमात्रासंसर्गतः सैन्धवखिल्यवत् प्रविभत्त्कः, जलादौ चन्द्रादिप्रतिबिम्बवत् कार्यकरण इह प्रविष्टः, सो ऽयं पुरुषः, प्रज्ञेन परमार्थेन स्वाभाविकेन स्वेनात्मना परेण ज्योतिषा, सम्परिष्वत्त्कः सम्यक्परिष्वक्त एकीभूतो निरन्तरः सर्वात्मा, न बाह्यं किञ्चन वस्त्वन्तरम्, नाप्यान्तरमात्मनि-अयमहमस्मि सुखी दुःखी वेति वेद । तत्र चैतन्यज्योतिः स्वभावत्वे कस्मादिह न जानातीति यदप्राक्षीः, तत्रायं हेतुर्मयोत्त्क एकत्वम्, यथा स्त्रीपुंसयोः सम्परिष्वत्त्कयोः । तत्रार्थान्नानात्वं विशेषविज्ञानहेतुरित्युत्त्कं भवति; नानात्वे च कारण्-आत्मनो वस्तवन्तरस्य प्रत्युपस्थापिकाविद्येत्युक्तम् । तत्र चाविद्याया यदा प्रविविक्तो भवति तदा सर्वेणैकत्वमेवास्य भवति । ततश्च ज्ञानज्ञेयादिकारकविभागे ऽसति कुतो विशेषविज्ञानप्रादुर्भावः कामो वा सम्भवति स्वाभाविके स्वरूप्स्थ आत्मज्योतिषि । यस्मादेवं सर्वैकत्वमेवास्य रूपमतस्तद्वा अस्याऽत्मनः स्वयञ्ज्योतिः स्वभवस्यैतद्रूपमाप्तकामं यस्मात्मस्तमेतत्तस्मादाप्ताः कामा अस्मिन्रूपे तदिदमाप्तकामम् । स्य ह्यन्यत्वेन प्रविभक्तः कामस्तदनाप्तकामं भवति । यथा जागरितावस्थायां देवदत्तादिरूपं न त्विदं तथा कुतश्चित्प्रविभज्यते ऽतस्तदाप्तकामं भवति । किमन्यस्माद्वस्त्वन्तरान्न प्रविभज्यत आहोस्विदात्मैव तद्वस्त्वन्तरमत आह नान्यदस्त्यात्मनः । कथम् । यत आत्मकाममात्मैव कामा यस्मिन् रूपे ऽन्यत्र प्रविभक्ता इवान्यत्वेन काम्यमाना यथा यथा जाग्रत्स्वप्नयोस्तस्याऽत्मैवान्यत्वप्रत्युपस्थापकहेतोरविद्याया अभावादात्मकाममत एवाकाममेतद्रूपं काम्यविषयाभावाच्छोकान्तरं शाकच्छिद्रं शोकशून्यमित्येतच्छोकमध्यमिति वा सर्वथाप्यशोकमेतद्रूपं शोकवर्जितमित्यर्थः ॥4,3.21॥ _______________________________________________________________________ START BrhUp 4,3.22 ## __________ BrhUpBh_4,3.22 प्रकृतः स्वयञ्ज्योतिरात्माविद्याकामकर्मविनिर्मुक्त इत्युक्तम् । असङ्गत्वादात्मन आगन्तुकत्वाच्च तेषाम् । तत्रैवमाशङ्का जायते चैतन्यस्वभावत्वे सत्यप्येकीभावान्न जानाति स्त्रीपुंसयोरिव संपरिष्वक्तयोरित्युक्तम् । तत्र प्रासङ्गिकमेतदुक्तं कामक्रमादिवत्स्वयञ्ज्योतिष्ट्वमप्यस्याऽत्मनो न स्वभावः । यस्मात्संप्रसादे नोपलभ्यत इत्याशङ्कायां प्राप्तायां तन्निराकरणाय स्त्रीपुंसयोर्दृष्टान्तोपादानेन विद्यमानस्यैव स्वयञ्ज्योतिष्ट्वस्य सुषुप्ते ऽग्रहणमेकीभावाद्धेतोर्न तु कामकर्मादिवदागन्तुकम् । इत्येतत्प्रासङ्गिकमभिधाय यत्प्रकृतं तदेवानुप्रवर्तयति । अत्र चैतत्प्रकृतमविद्याकामकर्मविनिर्मुक्तमेव तद्रूपं यत्सुषुप्त आत्मनो गृह्यते प्रत्यक्षत इति । तदेतद्यथाभूतमेवाभिहितं सर्वसंबन्धातीतमेतद्रूपमिति यस्मादत्रैतस्मिन्सुषुप्तस्थाने ऽतिछ्छन्दापहतपाप्माभयमेतद्रूपं तस्मादत्र पिता जनकः । तस्य च जनयितृत्वाद्यत्पितृत्वं पुत्रं प्रति तत्कर्मनिमित्तं तेन च कर्मणायमसंबद्धो ऽस्मिन्काले तस्मात्पितापुत्रसंबन्धनिमित्तात् कर्मणो विनिर्मुक्तत्वात्पिताप्यपिता भवति । तथा पुत्रो ऽपि पितुरपुत्रोभवतीति सामर्थ्याद्गम्यते । उभयोर्हि संबन्धनिमित्तं कर्म तमयतिक्रान्तो वर्तते । अपहतपाप्मेति ह्युक्तम् । तथामातामातालोकाः कर्मणा जेतव्या जिताश्च तत्कर्मसंबन्धाभावाल्लोका अलोकाः । तथा देवाः कर्माङ्गभूतास्तत्कर्मसंबन्धात्ययाद्देवा अदेवाः । तथा वेदाः साध्यसाधनसंबन्धाभिधायका मन्त्रलक्षणाश्चाभिधाकत्वेन कर्माङ्गभूता अधीता अध्येतव्याश्च कर्मनिमित्तमेव संबध्यन्ते पुरुषेण तत्कर्मातिक्रमणादेतस्मिन्काले वेदा अप्यवेदाः संपद्यन्ते । न केवलं शुभकर्मसंबन्धातीतः किं तर्ह्यशुभैरप्यत्यन्तघोरैः कर्मभिरसंबद्ध एवायं वर्तत इत्यतमर्थामाह-अत्र स्तेनो ब्राह्मणसुवर्णहर्ता भ्रूणघ्ना सह पाठादवगम्यते । स तेन घोरोण कर्मणैतस्मिन्काले विनिर्मुक्तो भवति । येनायं कर्मणा महापातकी स्तेन उच्यते । तथा भ्रूणहाभ्रूणहा तथा चाण्डालो न केवलं प्रत्युत्पन्नेनैव कर्मणा विनिर्मुक्तः । किं तर्हि सहजेनाप्यत्यन्तनिकृष्टजातिप्रापकेणापि विनिर्मुक्त एवायम् । चाण्डालो नाम शूद्रेण ब्राह्मण्यामुत्पन्नश्चण्डाल एव चाण्डालः । स जातिनिमित्तेन कर्मणासंबद्धत्वादचाण्डालो भवति । पौल्कसः पुल्कस एव पौल्कसः शूद्रेणैव क्षत्रियायामुत्पन्नः । सो ऽप्यपुल्कसो भवति । तथाऽश्रमलक्षणैश्च कर्मभिरसंबगद्धो भवतीत्युच्यते । श्रमणः parivrìyatkarmanimitto भवति स तेन विनिर्मुक्तत्वादश्रमणः । तथा पापसो वानप्रस्थो ऽतापसः सर्वेषां वर्णाश्रमादीनामुपलक्षणार्थमुभयोर्ग्रहणम् । किं बहुनान्वागतं नान्वागतमनन्वागतमसंबन्धमित्येतत्पुण्येन शास्त्रविहितेन कर्मणा तथा पापेन विहिताकरणप्रतिषिद्धक्रियालक्षणेन । रूपपरत्वान्नपुंसकलिङ्गम् । अभयं रूपिति ह्यनुवर्तते । किं पुनरसंबद्धत्वे कारणमिति तद्धेतुरुच्यते-तीर्णो ऽतिक्रान्तो हि यस्मादेवंरूपस्तदा तस्मिन्काले sarvächokäÓokÃ÷ कामाः । इष्टविषयप्रार्थना हि तद्विषयवियोगे शोकत्वमापद्यते । इष्टं हि विषयंमप्राप्तं वियुक्तं चोद्दिश्य चिन्तयानस्तद्गुणान्संतप्यते पुरुषो ऽतः शोको रतिः काम इति पर्यायाः । यस्मात्सरवकामातीतो ह्यत्रायं भवति । न कञ्चन कामं कामयते ऽतिच्छन्दा इति ह्युक्तं तत्प्रक्रियापततो ऽयं शोकशह्दः कामवचन एव भवितुमर्हति । कामश्च कर्महेतुः । वक्ष्यति हि-"स यथाकामो भवति तत्क्रयुर्भवति यत्क्रतुर्भवति तत्कर्म kurute"iti । अतः सर्वकामातितीर्णत्वाद्युक्तमानन्वागतं पुण्येनेत्यादि । हृदयस्य हृदयमिति पुण्डरीकाकारो मांसपिण्डस्तत्स्थमन्तःकरणं बुद्धर्हृदयमित्युच्यते । तात्स्थान्मञ्चक्रोशनवत् । हृदयस्य बुद्धेर्ये शोकाः बुद्धिसंश्रया हि ते । 'कामः संकल्पो विचिकित्सेत्यादि सर्वं मन eva'tyuktatvÃt । वक्ष्यति च -"कामा ये ऽस्य हृदि ÓritÃ÷"इति । आत्मसंश्रयभ्रान्त्यपनोदाय हीदं वचनं-हृदि श्रिता हृदयस्य शोका इति च । हृदयकरणसंबन्धातीतश्चायमस्मिन्काले ऽतिक्रामति मृत्यो रूपाणीति ह्युक्तम् । हृदयकरणसहन्धातीतत्वात्तत्संश्रयकामसंबन्धातीतो भवतीति युक्ततरं वचनम् । ये तु वादिनो हृदि श्रिताः कामा वासनाश्च हृदयसंबन्धिनमात्मनमुपसृप्योपश्लिष्यन्ति हृदयवियोगे ऽपि चाऽत्मन्यवतिष्ठन्ते पुटतैलस्य इव पुष्पादिगन्ध इत्याचक्षते । तेषां कामः संकल्पो हृदये हर्योव रूपाणि हृदयस्य शोका इत्यादीनां वचनानामानर्थक्यमेव । हृदयकरणोत्पाद्यत्वादिति चेत् । न । हृदि श्रिता इति विशेषणात् । न हि हृदयस्य करणमात्रत्वे हृदि श्रिता इति वचनं समञ्जसं हृदये ह्येव रूपाणि प्रतिष्ठितानीति च । आत्मविशद्देश्च विवक्षितत्वाद्धृच्छ्रयणवचनं यथार्थमेव युक्तम् । ध्यायतीव लेलायतीवेति च श्रुरेरन्यार्थासंभवात् । कामा ये ऽस्य हृदि श्रिता इति विशेषणादात्माश्रया अपि सन्तीति चेत् । न । अनाश्रितापेक्षत्वात् नात्राऽश्रयान्तरमपेक्ष्य ये हृदीति विशेषणं किं तर्हि ये हृद्यनाश्रिताः कामास्तानपेक्ष्य विशेषणम् । ये tvaprarƤà भविष्या भूताश्च प्रतिपक्षतो निवृत्तास्ते नैव हृदि श्रिताः संभाव्यन्ते च ते । अतो युक्तं तानपेक्ष्य विशेषणम् । ये prarƬhà वर्तमाना विषये ते सर्वे प्रमुच्यन्त इति । तथापि विशेषणानर्थक्यमिति चेत् । न । तेषु यतन्माधिक्याद्धेयार्थत्वात् । इतरथाश्रुतमनिष्टं चकल्पितं स्यादात्माश्रयत्वं कामानाम् । न कञ्चन कामं कामयत इति प्राप्तप्रतिषेधादात्माश्रयत्वं कामानां श्रुतमेवेति चेत् । न । सधीः स्वप्नो भूत्वेति परनिमित्तत्वात्कामाश्रयत्वप्राप्तेरसङ्गवचनाच्च । न हि कामाश्रयत्वे ऽसङ्गवचनमुपपद्यते । सङ्गश्च काम इत्यवोचाम । आत्मकाम इति श्रुतेरात्मविषयो ऽस्य कामो भवतीति चेत् । न व्यतिरिक्तकामाभावार्थत्वात्तस्याः । वैशेषिकादितन्त्रन्यायोपपन्नमात्मनः कामाद्याश्रयत्वमिति चेत् । न हृदि श्रिता इत्यादिविशेषश्रुतिविरोधानपेक्ष्यास्ता वेशेषिकादितन्त्रोपपत्तयः । श्रुतिविरोधे न्यायभासत्वोपगमात् । स्वयञ्ज्योतिष्ट्वबाधनाच्च । कामादीनां च स्वप्ने केवलदृशिमात्रविषयत्वात्स्वयञ्ज्योतिष्ट्वं सिद्धं स्थितं च बाध्येत । आत्मसमवायित्वे दृश्यत्वानुपपत्तेश्चक्षुर्गतविशेषवत् । द्रष्टुर्हि दृश्यमर्थान्तरभूतमिति द्रष्टुः स्वयञ्ज्योतिष्ट्वं सिद्धम् । तद्बाधितं स्याद्यदि कामाद्याश्रयत्वं परिकल्प्येत् । सर्वशास्त्रार्थ विप्रतिषेधाच्च । परस्यैकदेशकल्पनायां कामाद्याश्रयत्वे च सर्वशास्त्रार्थजातं कुप्येत । एतच्च विस्तरेण चतुर्थे ऽवोचाम । महता हि प्रयत्नेन कामाद्याश्रयत्वकलप्नाझ प्रतिषेद्धव्या आत्मानः परेणैकत्वशास्त्रार्थसिद्धयेः तत्कल्पनायां पुनः क्रियमाणायां शास्त्रार्थं एव बाधितः स्यात् । यथेच्चाधीनामात्मधर्मत्वं कल्पयन्तो वैशेषिका नैयायिकाश्चोपनिषच्छास्त्रार्थबाधनान्नाऽदरणीया ॥4,3.22॥ _______________________________________________________________________ START BrhUp 4,3.23 ## __________ BrhUpBh_4,3.23 स्त्रीपुंसयोरिवैकत्वान्न पश्यतीत्युक्तं स्वयञ्ज्योतिरिति च । स्वयञ्ज्योतिरिति च । स्वञ्ज्योतिष्ट्वं नाम चैतन्यात्मस्वभावता । यदि ह्यग्न्युष्णत्वादिवच्चैतन्यात्मस्वभाव आत्मा स कथमेकत्वे ऽपि हि स्वभावं जह्यान्न जानीयात् । अथ न जहाति कथमिह सुषुप्ते न पश्यति । विप्रतिषिद्धमेतच्चैतन्यमात्मस्वभावो न जानाति चेति । न विप्रतिषिद्धमुभयमप्येतदुपपद्यत एव । कथम्-यद्वै सुषुप्ते तन्न पश्यति पश्यन्वै तत्तत्र पश्यन्नेव न पश्यति । यत्तत्र सुषुप्ते न पश्यतीति जानीषे तन्न तथा गृह्णीयाः । कस्मात् । पश्यन्वै भवति तत्र । नन्वानं न पश्यतीति सुषुप्ते जानीमे यतो न चक्षुर्वा मनो वा दर्शने करणं व्यापृतमस्ति । व्यापृतेषु हि दर्शनश्रवणादिषु पश्यतीति व्यवहारो भवति शृणोतीति वा । न च व्यापृतानि करणानि पश्यामः । तस्मान्न पश्यत्येवायम् । न हि । किं तर्हि पश्यन्नेव भवति । कथम् । न हि यस्माद्द्रष्टुर्दृष्टकर्तुर्या दृष्टिस्तस्या दृष्टेर्विपरिलोपो विनाशः । स न विद्यते । यथाग्नेरौष्ण्यं हि सा । ननु विप्रतिषिद्धमिदमभिधीयते द्रष्टुः सा दृष्टिर्न विपरिलुप्यत इत चाशक्यं वक्तुम् । ननु न विपरिलुप्यत इति वचनादविनाशिनी स्यात् । न । वनचस्य ज्ञापकत्वात् । नहि न्यायप्राप्तो विनाशः कृतकस्य वचनशतेनापि वारयितुं शक्यते । वचनस्य ज्ञापकत्वात् । नहि न्यायप्राप्तो विनाशः । कृतकस्य वचनशतेनापु वारयितुं शक्यते । वचनस्य यथाप्राप्तार्थज्ञापकत्वात् । नैष दोषः । आदित्यादिप्रकाशकत्ववद्दर्शनोपपत्तेः । यथाऽदित्यादयो नित्यप्रकाशस्वभावा एव सन्तः स्वाभाविकेन नित्येनैव प्रकाशेन प्रकाशयन्ति । न ह्यप्रकाशात्मानः सन्तः प्रकाशं कुर्वन्तः प्रकाशयन्तीत्युच्यन्ते । किं तर्हि स्वभावेनैव नित्येन प्रकाशेन । तथायमप्यात्माविपरिलुप्तस्वभावया दृष्ट्या नित्यया द्रष्टेत्युच्यन्ते । गौणं तर्हि द्रष्टुत्वम् । नैवमेव मुख्यत्वोपपत्तेः यदि ह्यन्यथाप्यात्मनो द्रष्टुत्वं दृष्टं तदास्य द्रष्टुत्वस्य गौणत्वं न त्वात्मनो ऽन्यो दर्शनप्रकारो ऽस्ति तदेवमेव मुख्यं द्रष्टुत्वमुपपद्यते नान्यथा । यथाऽदित्यादीनां प्रकाशयितृत्वं नित्येनैव स्वभाविकेनाक्रियमाणेन प्रकाशकेन तदेव च प्रकाशयितृत्वं मुख्यं प्रकाशयितृत्वान्तरानुपपत्तेः । तस्मान्न द्रष्टुर्दृष्टिर्विपरिलुप्यत इत न विप्रतिषेधगन्धो ऽप्यस्ति । नन्वनित्यक्रियाकर्तृविषय एव तृच्प्रत्ययान्तस्य शब्दस्य प्रयोगो दृष्टो यथा छेत्ता भेत्ता गन्तेति तथा द्रष्टेत्यत्रापीति चेत् । न । प्रकाशयितेति दृष्टत्वात् । भवतु प्रकाशकेष्वन्यथासंभवान्न त्वात्मनीति चेत् । न, दृष्ट्यविपरिलोपश्रुतेः । पश्यामि न पश्यामीत्यनुभवदर्शनान्नेति चेत् । न । करणव्यापारविशेषापेक्षत्वात् । उद्धृतचक्षुषां च स्वप्न् आत्मदृष्टेरविपरुलोपदर्शनात् । तस्मादविपुलुप्तस्वभावैवाऽत्मनो दृष्टः । अतस्याविपरिलुप्तया दृष्ट्या स्वयञ्ज्योतिःस्वभावया पश्यन्नेव भवति सुषुप्ते । कथं तर्हि न पश्यतीति । उच्यते । न तु तदस्ति किं तत् । द्वितीयं विषयभूतम् । किंवशिष्टम् । ततो द्रष्चिरन्यदन्यत्वेन विभक्तं यत्पश्येद्यदुपलभेत यद्धि तद्विशेषदर्शनकारणमन्तःकरणं चक्षू रूपं च तदविद्ययान्यत्वेन प्रत्युपस्थापितमासीत् । तदेतस्मिन्काल एकीभुतम् । आत्मनः परेण परिष्वङ्गात् । द्रष्टुर्हि परिच्छिन्नस्यविशेषदर्शनाय करणमन्यत्वेन व्यतिष्ठते । अयं तु स्वेन सर्वात्मना संपिष्वक्तः स्वेन परेण प्राज्ञेनाऽत्मना प्रिययेव पुरुषः । तेन न पृथक्त्वेन व्यवस्थितानि करणानि विषयाश्च । तदभावाद्विशेषदर्शनं नास्ति । करणादिकृतं हि तन्नाऽत्मकृतम् । आत्मकृतमिव प्रत्यवभासते । तस्मात्तकृतेयं भ्रान्तिरात्मनो दृष्टिः परिलुप्यतच इति ॥4,3.23॥ _______________________________________________________________________ START BrhUp 4,3.24-30 ## ## ## ## ## ## ## __________ BrhUpBh_4,3.24-30 समानमन्यत् । यद्वै तन्न जिघ्रति । यद्वै तन्न रसयते । यद्वै तन्न वदति । यद्वै तन्न शृणोति । यद्वै तत्र मनुते । यद्वै तन्न स्पृशति । यद्वै तन्न स्पृशति । यद्वै तन्न विजानातीति मननविज्ञानयोर्दृष्ट्यादिसहकारित्वे ऽपि सति चक्षुरादिनिरपेक्षे भूतभविष्यद्वर्तमानविषयव्यापारो विद्यत इति पृथग्ग्रहणम् । किं पुनर्दृष्ट्यादीनामग्नेरौष्ण्यप्रकाशनज्वलनादिवद्धर्मभेद आहोस्विदभिन्नस्यैव धर्मस्य परोपाधिनिमित्तं धर्मान्यत्वमिति । अत्र केचिद्व्याचक्षते । आत्मवस्तुनः स्वत एवैकत्वं नानात्वं च यथा गोर्गोद्रव्यतयैकत्वं नानात्वं चानुमेयम् । सर्वत्राव्यभिचारदर्शनादात्मनो ऽपि तद्वदेव दृष्ट्यादीनां परस्परं नानात्वमात्मना चैकत्वमिति । नान्यपरत्वात् । न हि दृष्ट्यादिधर्मभेदप्रदर्शपरमिदं वाक्यं यद्वै तदित्यादि । किं तर्हि । यदि चैतन्यात्मज्योतिः कथं न जानाति सुषुप्ते नूनमतो न चैतन्यात्मज्योतिरित्येवमाशङ्काप्राप्तौ तन्निराकरणयैतदारब्धं यद्वै तदित्यादि । यदस्य जाग्रत्स्वप्नयोश्चक्षुराद्यनेकोपाधिद्वारं चैतन्यात्मज्योतिः स्वाभाव्यमुपलक्षितं दृष्ट्याद्यभिधेयव्यवहारापन्नं सुषुप्तं उपाधिभेदव्यापारनिवृत्तावनुद्भास्यमानत्वादनुपलक्ष्यमाणस्वभावमप्युपाधिभेदेन भिन्नमिव यथाप्राप्तानुवादेनैव विद्यमान्तवमुच्यते । तत्र दृष्ट्यादिधर्मभेदकल्पनाविवक्षितार्थानभिज्ञतया । सैन्धवघनवत्प्रज्ञानैकरसघनश्रुतिविरोधाच्च । "विज्ञानमनन्दम्" "सत्यं ज्ञानम्" "प्रज्ञानं brahma"ityÃdiÓrutibhyaÓca / शब्दप्रवृतेश्च । लौकिको च शब्दप्रवृत्तश्चक्षुषा रूपं विजानाति श्रोत्रेण शब्दं विजानाति रसनेनान्नस्य रसं विजानातीति च सर्वत्रैव च दृष्ट्यादिशब्दाभिधेयानां विज्ञानशब्दवाच्यतामेव दर्शयति । शब्दप्रवृत्तिश्च प्रमाणम् । दृष्टान्तोपपत्तेश्च । यथा हि लोके स्वच्छस्वाभाव्ययुक्तः स्फचिकस्तन्निमित्तमेव केवलं हरितनीललोहिताद्युपाधिभेदसोयागात्तदाकारत्वं शक्यन्ते । तथा चक्षुराद्युपाधिभेदसंयोगत्प्रज्ञानघनस्वभावस्यैवाऽत्मज्योतिषो दृष्ट्यादिशक्तिभेद उपलक्ष्यते । प्रज्ञानघनस्य स्वच्छस्वाभाव्यात्स्फटिकस्वच्छस्वाभाव्यवत्स्वयञ्ज्योतिष्ट्वाच्च । यथा शक्तिभेद उपलक्ष्यते । यथा चाऽदित्यज्योतिरवभास्यभेदैः संयुज्यमानं हरितनीलपीतलोहितादिभेदैरविभाग्यं तदाकाराभावं भवति । तथा च कृत्स्नञ्जगदवभासयच्चक्षुरादीनि च तदाकारं भवति । तथा चोक्तमात्मनैवायं ज्योतिषाऽस्त इत्यादि । न च निवयवेष्वनेकात्मता शक्यते कल्पयितुम् । दृष्टान्ताभावात् । यदप्याकाशस्य सर्वगतत्वादिधर्मभेदः परिकल्प्यते परमाण्वादीनां च गन्धरसाद्यनेकगुणत्वं तदपि निरीप्यमाणं परोपाधिनिमित्तमेव भवति । आकाशस्यतावत्सर्वगत्वं नाम न स्वतो धर्मो ऽस्ति । सर्वोपाधिसंश्रयाद्धि सर्वत्र स्वेन रूपेण सत्त्वमपेक्ष्य सर्वगत्वव्यवहारो न त्वाकाशः क्वचिद्गतो वागतो वा स्वतः । गमनं हि नाम देशान्तरस्थस्य देशान्तरेण संयोगकारणम् । सा च क्रिया नैवाविशेषे संभवति । एव धर्मभेदा नैव सन्त्याकाशे । तथा परमाण्वादावपि । परमाणुर्नाम पृथिव्या गन्धघनायाः परमसूक्ष्मो ऽवयवो गन्धात्मक एव न तस्य पुर्गन्धवत्त्व नाम शक्यते कल्पयितुम् । अथ तस्यैव रसादिमत्वं स्यादिति चेन्न । तत्राप्यबादिसंससर्गनिमित्तत्वात् तस्मान्न निरवयवस्यानेकधर्मवत्त्वे दृष्टान्तो । स्ति । एतेन दृगादिशक्तिभेदानां पृथक्चक्षुरूपादिभेदेन परिणामभेदकल्पना परमात्मनि प्रयुक्ता ॥4,3.24-30 ॥ _______________________________________________________________________ START BrhUp 4,3.31 ## __________ BrhUpBh_4,3.31 जाग्रत्स्वप्नयोरिव यद्विजानीयात्तद्द्वितीयं प्रविभक्तमन्यत्वेन नास्तीत्युक्तमतः सुषुप्ते न विजानाति विशेषम्ष ननु यद्यस्यायमेव स्वभावः किंनिमित्तमस्य विशेषविज्ञानं स्वभावपरित्यागेन । अथ विशेषविज्ञानमेवास्य स्वभावः कस्मादेष विशेषं न विजानातीति । उच्यते शृणु । यत्र यस्मिढ्जागरिते स्वप्ने वा अन्यदिवाऽत्मनो वस्त्वन्तरमिवाविद्यया प्रत्युपस्थापितं भवति तत्र तस्मादविद्याप्रत्युपस्थापितादन्यो ऽन्यमिवाऽत्मानं मन्यमानो ऽसत्यात्मनः प्रविभक्ते वस्त्वन्तरे ऽसति चात्मनि ततः प्रविभक्ते ऽन्यो ऽन्यत्पश्येदुपलभेत । तच्च दर्शितं स्वप्ने प्रत्यक्षतो घ्नन्तीव जिनन्तीवेति । तथान्यो ऽन्यज्जिघ्रेद्रसयेद्वदेच्छृणुयान्मन्वाति स्पृशेद्विजानीयादिति ॥4,3.31॥ _______________________________________________________________________ START BrhUp 4,3.32 ## __________ BrhUpBh_4,3.32 यत्र पुनः साविद्या सुषुप्ते वस्त्वन्तरप्रत्युपस्थापिका शान्ता तेनान्यत्वेनाविद्याप्रविभक्तस्य वस्तुनो 'भावात्केन कं पश्येज्जिघ्रेद्विजानीयाद्वा । अतः स्वेनैव हि prÃj¤ena''tmanà स्वयञ्ज्योतिःस्वभावेन संपरिष्वक्तःसमस्तः संप्रसन्न आप्तकाम आत्मकामः सलिलवस्त्वच्छीभूतः सलिल इव एको द्वितीयस्याभावात् । अविद्याया हि द्वितीयस्याभावात् । एतदमृतमभयमेष भ्मलोको ब्रह्मैव लोको ब्रह्मलोकः पर एवायमस्मिन्काले व्यावृत्तकार्यकरणोपाधिभेदः स्वात्मज्योतिषि शान्तसर्वसंबन्धो वर्तते । हे samrìiti हैवं हैनं जनकमनुशशासानुष्टवान्याज्ञवल्क्य इति श्रुतिवचनमेतत् । कथं वानुशशास । एषास्य विज्ञानमयस्य परमा गतिः । यास्त्वन्या देहग्रहलक्षणा ब्रह्मादिस्तम्बपर्यन्ता अविद्याकल्पितास्ता गतयो ऽतो ऽपरमा अविद्याविषयत्वात् । इयं तु देवत्वादिगतीनां कर्मविद्यासाध्यानां परमोत्तमा यः समस्तात्मभावो यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानातीत्येषैव च परमा संपत्सर्वासां संपदां विभूतीनामियं परमा स्वाभाविकत्वादस्याः कृतका ह्यन्याः संपदः । तथैषो ऽस्य परमो लोकः । ये ऽन्ये कर्मफलाश्रया लोकास्ते ऽस्मादपरमाः । अयं तु न केनचन कर्मणा मीयते स्वाभाविकत्वादेषो.sya परमो लोकः । तथैषो ऽस्यपरम आनन्दः । यान्यन्यानि विषयेन्द्रियसंबन्धजनितान्यानन्दजातानि तान्यपेक्ष्यैषो ऽस्य परम आनन्दो नित्यत्वात् । "यो वै भूमा तत्सुखम्" इति श्रुत्यन्तरात् । यत्रान्यत्पश्यन्यद्विजानाति तान्यपेक्ष्यैषो ऽस्य परम आनन्दोनित्यत्वात् । "यो वै भूमा tatsukham"iti श्रुत्यन्तरात् । यत्रान्यत्पश्यद्विजानाति तदल्पं मर्त्यममुख्यं क्षुखमिदं तु तद्विपरीतम् । एत एषो 'स्य परम आनन्दः । एतस्यैवैऽऽनन्दस्य मात्रां कलामविद्याप्रत्युपस्थापितां विषयेन्द्रियसंबन्धकालविभाव्यामन्यानि भूतान्युपजीवन्ति । कानि तानि तत एवाऽनन्दादविद्यथाप्रविभज्यमानस्वरूपाण्यन्यत्वेन तानि ब्रह्मणः परिकल्प्यमानान्यन्यानि सन्त्युपजीवन्ति भूतानि विषयेन्द्रियसंपर्कद्वारेण विभाव्यमानाम् ॥4,3.32॥ _______________________________________________________________________ START BrhUp 4,3.33 ## __________ BrhUpBh_4,3.33 यस्य परमान्दस्य मात्रा अवयवा ब्रह्मादिभिर्मनुष्यपर्यन्तैर्भूतैरुपजीव्यन्ते तदानन्दमात्राद्वारेण मात्रिणं परमानन्दमधिजिगमियिषन्नाह सैन्धवलवणशकलैरिव लवणशैलम् । स यः कस्मिन्मनुष्याणां मध्ये राद्धः संसिद्धो ऽविकलः समग्रावयव इत्यर्थः । समृद्ध उपभोगोपकरणसंपन्नो भवति । किञ्चान्येषां समानजातीयानामधिपतिः स्वतन्त्र पतिर्न माण्डलिकः सर्वैः समस्तैर्मानुष्यकैरिति दिव्यभोगोपकरणनिवृत्यर्थं मनुष्याणामेव यानि भोगोपकरणानि तैः संपन्नानामप्यतिषयेन संपन्नः संपन्नतमः स मनुष्याणां परम आनन्दः । तत्राऽनन्दान्दितोरभेदनिर्देशान्नार्थान्तरभूतत्वमित्येतत् । परमानन्दरस्यैवेयं विषयाविषय्याकरेण मात्रा प्रसृतेति हयुक्तं यत्र वा अन्यदिव स्यादित्यादिवाक्येन । तस्माद्युक्तो ऽयं परम आनन्द इत्यभेदनिर्देशः । युधिष्ठिरादितुल्यो राजात्रोदाहरणम् । दृष्टं मनुष्यानन्दरमादिं कृत्वा शतगुणोत्तरक्रमेणोन्नीय परमानन्दं यत्र भेदो निवर्तते तमधिगमयति । अत्रायमानन्दः शतगुणोत्तरोत्तरक्रमेण वर्धमानो यत्र v­ddhikëÂÃmanubhavati / यत्र गणितभेदो निवर्तते ऽन्यदर्शनश्रवणमननाभावात्तं परमानन्दं विवक्षन्नाह । अथ ये मनुष्याणामेवंप्रकाराः शतमानन्दभेदाः स एकः पितॄणाम् । तेषां विशेषणं जितलोकानामिति । श्राद्धादिकर्मभिःपितॄंस्तोषयित्वा तेन कर्मणा जितो लोको येषां ते जितलोकाः पितरस्तेषां पितृणां जितलोकानां मनुष्यानन्दशतगुणीकृतपरिमाण एक आनन्दो भवति । सो ऽपि शतगुणीकृतो गन्धर्वलोक एक आनन्दो भवति । स च शतगुणीकृतः कर्मदेवानामेक आनन्दः । अग्निहोत्रादिश्रौतकर्मणा ये देवत्वं प्राप्नुवन्ति ते कर्मदेवैः । तथैवैऽऽजानदेवानामेक आनन्दः । आजानत एवोत्पत्तित एव ये देवास्त आजानदेवाः । यश्च श्रोत्रियो ऽधीतवेदो ऽवडजिनो वृजिनं पापं तद्रहितो यथोक्तकारित्यर्थः । अकामहतो वीततृष्ण आजानदेवो 'bhyor'vÃgyÃvanto विषयास्तेषु । तस्य चैवंभूतस्याऽजानदेवैः समान आनन्द इत्येतदन्वाकृष्यते च शब्दात्तच्छतगुणीकृतपरिमाणः प्रजापतिलोक एक आनन्दो विराट्शरीरे । तथा tadvij¤ÃnaväÓrotriyo ऽधीतवेदश्चावृजिन इत्यादि पूर्ववत् । तच्छतगुणीकृतपरिमाण एक आनन्दो ब्रह्मलोके हिरण्यगर्भात्मनि । यश्चेत्यादि पूर्ववदेव । अतः परं गणितनिवृत्तः । एष परम आनन्द प्रयुक्तः । यस्य च परमानन्दजस्य ब्रह्मलोकाद्यानन्दा मात्रा उदधेरिव विप्रुषः । एवं शतगुणोत्तरोत्तरवृद्ध्युपेता आनन्दा यत्रैकता यान्ति यश्च श्रोत्रियप्रत्यक्षो ऽथैष एव संप्रसादलक्षणः परम आनन्दस्तत्र हि नान्यत्पश्यति नान्यच्छृणोति । अथो भूमा भूमत्वादमृतः । इतरे तद्विपरीताः । अत्र च श्रोत्रयित्वाद्वृजिनत्वे तुल्ये । अकामहतत्वकृतो विशेष आनन्दशतगुणवृद्धिहेतुः । अत्रैतानि साधनानि श्रोत्रियत्वावृजिनत्वाकामहतत्वानि तस्य तस्याऽनन्दस्य प्राप्तावर्थादिभिहितानु यथा कर्माण्ग्निहोत्रादीनि देवानां देवत्वप्राप्तौ । तत्र च श्रोत्रियत्वावृजिनत्वलक्षणे कर्मणी अधरभूमिष्वपि समाने इति नोत्तरानन्दप्राप्तिसाधने अभ्युपेयेते । अकामहतत्वं तु वैराग्यतारतम्योपपत्तेरुत्तरोत्तरभूम्यानन्दप्राप्तिसाधनमित्यवगम्यते । स एष परम आनन्दो वितृष्णश्रोत्रियप्रत्यक्षो ऽधिगतः । तथा च वेदव्यासः-"यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्" ॥ इति । एष ब्रह्मलोको हे samrìiti होवाच याज्ञवल्क्यः सो ऽहमेवनुशिष्टो भगवते तुभ्यं सहस्रं ददामि गवाम् । अत ऊध्वं विमोक्षायैव ब्रूहीति व्याख्यातमेतत् । अत्र ह विमोक्षायेत्यस्मिन्वाक्ये याज्ञवल्क्यो bibhayäcakÃra भीतवान् । याज्ञवल्क्यस्य भयकारणमाह श्रुतिः । न याज्ञवल्क्यो वक्तृत्वसामर्थ्याभावाद्भीतवानज्ञानाद्वा किं तर्हि मेधावी राजा सर्वेभ्यो मा मामन्तेभ्यः प्रश्ननिर्णयवसानेभ्य उदरौत्सीदावृणोदवरोधं कृतवानित्यर्थः । यद्यान्मया निर्णीतं प्रश्नरूपं विमोक्षार्थं तत्तदेकदेशत्वेनैव कामप्रश्नस्य गृहीत्वा पुनः पुनर्मां पर्यनुयुङ्क्त्त एव मेधावित्वादित्येतद्भयकारणं सर्वं मदीयं विज्ञानं कामप्रश्नव्याजेनोपादित्सतीति ॥4,3.33॥ _______________________________________________________________________ START BrhUp 4,3.34 ## __________ BrhUpBh_4,3.34 अत्र विज्ञानमयः स्वयञ्ज्योतिरात्मा स्वप्ने प्रदर्शितः । स्वप्नान्तबुद्वान्तसंचारेण कार्यकरणव्यतिरित्त्कता । कामकर्मप्रविवेकश्चासङ्गतया महामत्स्यदृष्टान्तेन प्रदर्शितः । पुनश्चाविद्याकार्यं स्वप्न एव ध्नन्तोवेत्यादिना प्रदर्शितम् । अर्थादविद्यायाः सतत्त्वंनिर्धीरितमतद्वर्माध्यारोपणरूपत्वमनात्मधर्मत्वं च । तथा विद्यायाश्च कार्यं प्रदर्शितं सर्वत्मभावः स्वप्न एव प्रत्यक्षतः सर्वो ऽस्मीति मन्यते सो ऽस्य परमो लोक इति । तत्र च सर्वात्मभावः स्वभावो ऽस्यैवमविद्याकामकर्मादिसर्वसंसारधर्मसंबन्धातीतं रूपमस्य साक्षात्सुषुप्ते गृह्यत इत्येनद्विज्ञापितं स्वयञ्ज्योतिरात्मैष परम आनन्दः । एष विद्याया विषयः । स एष परमः संप्रसादः सुखस्य च परा këÂhetyetadevamantena ग्रन्थेन व्याख्यातम् । तच्चैत्सर्वं विमोक्षपदार्थसर्वं विमोक्षपदार्थस्य दृष्टान्तभूतं बन्धनस्य च । ते चैते मोक्षबन्धने सहेतुके सप्रपञ्चे निर्दिष्टे विद्याविद्याकार्ये तत्सर्वं दृष्टान्तभूतमेवेति तद्दार्ष्टान्तिकस्थानीये मोक्षहन्धने सहेतुके कामप्रश्नार्थभूते त्वया वत्त्कव्ये इति पुनः पर्थनुयुङ्त्त्के जनको ऽत ऊर्ध्वं विमोक्षायैव ब्रूहीति । तत्र महामत्स्यवत्स्वबुद्धान्तावसङ्गः संचरत्येक आत्मा स्वयञ्ज्योतिरित्युक्तम् । यथा चासौ कार्यकरणानु मृत्युरूपाणि परित्यजन्नुपाददानश्च महामत्स्यवत्स्वप्नबुद्धान्तावनुसंचरति तथा जायमानो म्रियमाणश्च तैरेव मृत्युरूपैः संयुज्यते वियुज्यते च । उभौ लोकानुसंचरतीति संचरणं स्वप्नबुद्धन्तानुसंचारस्य दार्ष्टान्तिकत्वेन सूचितम् । तदिह विस्तरेण सनिमित्तं संचरणं वर्णयितव्यमिति तदर्थो ऽयमारम्भः तत्र च बुद्धान्तात्स्वप्नान्तमयमात्मानुप्रवेशितः । तस्मात्संप्रासादस्थानं मोक्षदृष्टनान्तभूतम् । ततः प्रच्याव्य बुद्धान्ते संसारव्यवहारः प्रदरिश्यितव्य इति तेनास्य संबन्धः । स वै बुद्धान्तात्स्प्नान्तक्रमेण संप्रसन्न एष एतस्मिन्संप्रसादे स्थित्वा ततः पुनरीषत्प्रच्युतः स्वप्नान्ते रत्वा चरित्वेत्यादि पूर्ववद्बुन्दायैवाऽद्रवति ॥4,3.34॥ _______________________________________________________________________ START BrhUp 4,3.35 ## __________ BrhUpBh_4,3.35 इत आरभ्यास्य संसारो वर्ण्यते । यथायमात्मा स्वप्नान्ताद्बुद्धान्तमागत एवमयमस्माद्देहद्देहान्तरं प्रतिपत्स्यत इत्याहात्र दृष्टान्तम् । तत्तत्र यथा लोके ऽनः शकटं सुसमाहितं सुष्ठु भृशं वा समाहितं भाण्डोपस्करणेनोलूखलमुसलशूर्पपिठरादिनान्नाद्येन च संपन्नं संभारेणाऽक्रनान्तमित्यर्थः । तथा भाराक्रान्तं सदुत्सर्जच्छब्दं कुर्वद्यथा ययाद्गच्छेच्छाकटिकेनाधिष्ठितं सत् । एवमेव यथोक्तो दृष्टान्तो ऽयं शरीरः शारीरे भवः । को ऽसौ । आत्मा लिङ्गोपाधिः । यः स्वप्नबुद्धान्ताविवि जन्ममरणाभ्यां पाप्मसंसर्गवियोगलक्षणाभ्यामिहलोकपरलोकावनुसंचरति । यस्योत्क्रमणमनु प्राणाद्युत्क्रमणं स प्राज्ञेन परेणाऽत्मना स्वयञ्ज्योतिःस्वभावेनान्वारूठो ऽधिष्ठितो ऽवभास्यमानः । तथा चोक्तमात्तमनैवायं ज्योतिषाऽस्ते पल्ययत इति । उत्सर्जन्याति । तत्र चैतन्यात्मज्योतिषा भास्ये लिङ्गे प्राणप्रधाने गच्छति तदुपाधिरप्यात्मा गच्छतीव । तथा श्रुत्यन्तरम्-"kasminnvaham"ityÃdi"dhyÃyatÅva"iti च । अत एवोक्तं प्राज्ञेनाऽत्मनान्वारूठ इति । अन्यथा प्राज्ञेनैकीभूतः शकटवत्कथमुत्सर्जन्याति । तेन लिङ्गोपाधिरात्मोत्सर्जन्मर्मसु निकृत्यमानेषु du÷khavedanayÃr''ta÷ शब्दं कुर्वन्याति गच्छति तत्कस्मिन्काल इति । उच्यते-यत्रैतद्भवति । एतदिति क्रियाविशेषणम् । ऊर्ध्वोच्छ्वासी यत्रोर्ध्वोच्छासितत्वमस्य भवतीत्यर्थः । दृश्यमानस्याप्यनुवदनं वैराग्यगहेतोः ईदृशः कष्टः खल्वयं संसारः येनोत्क्रान्तिकाले मर्मसूत्कृत्यमानेषु स्मृतिलोपो दुःखवेदनार्तस्य पुरुषार्थसाधनप्रतिपत्तौ चासामर्थ्यं परवशीकृतचित्तस्य । तस्माद्यावदियमवस्था नाऽगमिष्यति तावदेव पुरुषार्थसाधनकर्व्यतायामप्रमत्तो भवेदित्याह कारुण्याच्छ्रुतिः ॥4,3.35॥ _______________________________________________________________________ START BrhUp 4,3.36 ## __________ BrhUpBh_4,3.36 तदस्योर्ध्वोच्छ्वासित्वं कस्मिन्काले किंनिमित्तं कथं किमर्थं वा स्यादित्येतदुच्यते-सो ऽयं प्राकृतः शिरः पाण्यादिमान्पिण्डो यत्र यस्मिन्काले ऽयमणिमानमणोर्भावमणुत्वं कार्श्यमित्यर्थः । न्येति निगच्छति । किंनिमित्तं जरया वा स्वयमेव कालपक्वफलवज्जीर्णः कार्श्यं गच्छति । उपतपतीत्युपतपञ्ज्वरादिरोगस्तेनोपतपता वा । उपतप्यमानो हिरोगेण विषमाग्नितयान्नं भुक्तं न जरयति ततो ऽन्नरसेनानुपचीयमानः पिण्डः कार्श्यमापपद्यते तदुच्यत उपतपता वेति । अणिमानं निगच्छति । यदात्यन्तकार्श्यं प्रतिपन्नो जरादिनिमित्तैस्तदोर्ध्वोच्छवासी भवति । यदोर्ध्वोच्छ्वासी तदा भृशाहितसंभारशकटवदुत्सर्जन्याति । जरिभाभवो rogÃdipŬanaæ कार्श्यापत्तिश्च शरीरवतो ऽवश्यंभाविन एते ऽनर्था इति वैराग्यायेदमुच्यते । यदासावुत्सर्जन्याति तदा कथं शरीरं विमुञ्चतीति दृष्टान्त उच्यते-तत्तत्र यताम्रं वा फलमुदुम्बरं वा पिप्पलं वाफलम् । विषमानेकदृष्टान्तोपादानं मरणस्यानियतनिमित्तत्वख्यापनार्थम् । अनियतानि हि मरणस्य निमित्तान्यसंख्यातानि च । एतदपि वैराग्यार्थमेव । यस्मादयमनेकमरणनिमित्तवांस्तस्मात्सर्वदा मृत्योरास्ये वर्तत इति । बन्धनाद्बध्यते येन वृन्तेन सह स बन्धनकारणो रसो यस्मिन्वा बध्यत इति वृन्तमेवोच्यते बन्धन तस्माद्रसाद्वृन्ताद्वा बन्धनात्प्रमुच्यते वाताद्यनेकनिमितमेवमेवायं पुरुषो लिङ्गात्मा लिङ्गोपाधिरेभ्यो ऽङ्गेभ्यश्चक्षुरादिदेहावयवेभ्यः संप्रमुच्य सम्यङ्निर्लेपेन प्रमुच्य । न सुषुप्तगमनकाल इव प्राणेन रक्षन् । किं तर्हि सह वायुनोपसंहृत्य । पुनः प्रतिन्यायं पुनःशबन्दात्पूर्वमप्ययं देदाद्देहान्तरमसकृद्गतवान्यथा स्वप्नबुद्धान्तौ पुनः पुर्गच्छति तथा पुनः प्रतिन्यायं प्रतिगमनं यथागतमित्यर्थः । प्रतियोनि योनिं योनि प्रति कर्मश्रुतादिवशादाद्रवति । किमर्थम् । प्राणायैव प्राणव्यूहायैवेत्यर्थः । सप्राण एव हि गच्छति ततः प्राणयैवेति विशेषणमनर्थकम् । प्राणव्यूहाय हि गमनं देहाद्देहान्तरं प्रति । तेन ह्यस्य कर्मफलोपभोगार्थसिद्धिर्न प्राणसत्तामात्रेण । तस्मात्तादर्थायर्थं युक्तं विशेषणं प्राणव्यूहायेति ॥4,3.36॥ _______________________________________________________________________ START BrhUp 4,3.37 ## __________ BrhUpBh_4,3.37 तत्रास्येदं शरीरं परित्यज्य गच्छतो नान्यस्य देहान्तरस्योपादाने सामर्थ्यमस्ति । देहेन्द्रियवियोगात् । न चान्ये ऽस्य भृत्यस्थानीया गृहमिव राज्ञे शरीरान्तरं कृत्वा प्रतीक्षमाणा विद्यन्ते । अथैवं सति कथमस्य शरीरान्तरोपादानमिति । उच्यते-सर्वं ह्यस्य जगत्स्वकर्मफलोपभोगसाधनत्वायोपात्तं स्वकर्मफलोपभोगाय चायं प्रवृत्तो देहाद्देहान्तरं प्रतिपित्सुस्तस्मात्सर्वमेव जगत्स्वकर्मणा प्रयुक्तं तत्कर्मफलोपभोगायोग्यं साधनं कृत्वा प्रतीक्षत एव । "कृतं लोकं पुरुषो 'bhijÃyate"iti श्रुतेः । यथा स्वप्नाज्जागरितं प्रतिपित्सोः । तत्कथमिति लोकप्रसिद्धो दृष्टान्त उच्यते-तत्तत्र यथा राजानं राज्याभिषिक्तमायान्तं svarëÂra उग्रा जातिविशेषाः क्रूरकर्मणो वा प्रत्येनसः प्रति प्रतेनसि पापकर्मणि नियुक्ताः प्रत्येनसस्तस्करादिदण्डनादौ नियुक्ताः सूताश्च ग्रामण्यो ग्रामनेतारस्ते पूर्वमेव राज्ञ आगमनं बुद्ध्वान्नैर्भोज्यभक्ष्यादिप्रकारैः पानैर्मदिरादिभिरावसथैश्च प्रासादादिभिः प्रतिकल्पन्ते निष्पन्नैरेव प्रितीक्षन्ते ऽयं राजाऽयात्ययमागच्छतीत्येवं वदन्तः । यथायं दृष्टान्त एवं हैवंविदं कर्मफलस्य वेदितारं संसारिणमित्यर्थः । कर्मफलं हि प्रस्तुतं तदेवंशब्देन परामृश्यते । सर्वाणि भूतानि शरीरकर्तॄणि करणानुग्रहीतॄणि चाऽदित्यादीनि तत्कर्मप्रयुक्तानि कृतैरेव कर्मफलोबभोगसाधनैः प्रतीक्षन्ते । इदं ब्रह्म भोक्तृकर्तृ चास्माकमायाति तथेदमागच्छतीत्येवमेव च कृत्वा प्रतीक्षन्त इत्यर्थः ॥4,3.37॥ _______________________________________________________________________ START BrhUp 4,3.38 ## __________ BrhUpBh_4,3.38 तमेव जिगमिषुं के सह गच्छन्ते । ये वा गच्छन्ति ते किं तत्क्रियाप्रणुन्ना आहोस्वित्तत्कर्मवशात्स्वयमेव गच्छन्ति परलोकशरीरकर्तॄणि च भूतानीति । अत्रोच्यते दृष्टान्तः - ततद्यथा राजानं प्रयियासन्तं प्रकर्षेण यातुमिच्छन्तमुग्राः प्रत्येनसः सूतग्रामण्यस्तं यथाभिसमायन्त्याभुमिख्येन समायन्त्येकीभावेन तमभिमुखा आयन्त्यनाज्ञप्ता एव राज्ञा केवलं तज्जिगमिषाभिज्ञाः, एवमेवेममात्मानं भोक्तारमन्तकाले मरणकाले सर्वे प्राणा वागादयो ऽभिसमायन्ति । यत्रातदूर्ध्वोच्छ्वासी भवतीति व्याख्यातम् ॥4,3.38॥ इति b­hadÃraïyakopani«adbhëye चतुर्थाध्यायस्य तृतीयं ब्राह्मणम् ॥ _______________________________________________________________________ START BrhUp 4,4.1 ## __________ BrhUpBh_4,4.1 स यत्रायममात्मा । संसारोपवर्णनं प्रस्तुतम् । तत्रायं पुरुष एभ्यो ऽङ्गेभ्यः संप्रमुच्येत्युक्तम् । तत्संप्रमोक्षणं कस्मिन्काले कथे वेति सविस्तरं संसरणं वर्णयितव्यमित्यापभ्यते-सो ऽयमात्मा प्रस्तुतो यत्र यस्मिन्काले ऽबल्यमबलभावं नि एत्य गत्वा । यद्देहस्य दौर्बल्यं तदात्मन एव दौर्बल्यमित्युपर्यते ऽबल्यं न्येत्येति । न ह्यसौ स्वतो ऽमूर्तत्वादबलभावं गच्छति । तथा संमोहमिव संमूठता संमोहो विवेकाभावः saæmƬhatÃmiva न्येति निगच्छति । न चास्य स्वतः संमोहो ऽसंमोहो वास्ति । नित्यचैतन्यज्योतिःस्वभावत्वात् । तेनेवशब्दः संमोहमिव न्येतीति । उत्क्रान्तिकालं हि करणोपसंहारनिमित्तो व्याकुलीभाव आत्मन इव लक्ष्यते लैकिकैः । तथा च वक्तारो भवन्ति saæmƬha÷ saæmƬho ऽयमिति । अथ वोभयत्रेवशब्दप्रयोगो योज्यः । अबल्यमिव न्येत् संमोहमिव न्येतीति । उभयस् परोपाधिनिमित्तत्वाविशेषात् । समानकर्तृकनिर्देशाच्च । अथास्मिन्काल एते प्राणा वागादय एनमात्मनमभिसमायन्ति तदास्य शारीरस्याऽत्मनो ऽङ्गेभ्यः संप्रमो7णम् । कथं पुनः संप्रमोक्षणं केन वा प्रकारेणाऽत्मानमभिसमायन्तीति । उच्यते-स आत्मैतास्तेजोमात्रास्तेजसो मात्रास्तेजोमात्रास्तेजोवयवा रूपादिप्रकाशकत्वाच्चक्षुरादीनि करणानीत्यर्थः । ता एताः समभ्याददानः सम्यङ्निर्लेपेनाभ्याददान आभिमुख्येना । ¤a'dadÃna÷ संहरमाणस्तत्स्वप्नापेक्षया विशेषणं समिति । न तु स्वप्ने निर्लेपेन सम्यागादानम् । अस्ति त्वादानमात्रम् । 'गृहीता वाग्गृहीतं चक्षुः' 'अस्य लोकस्य सर्वावतो मात्रामपादाय' 'शुक्रमादायेऽत्यादिवाक्येभ्यः । हृदयमेव पुण्डरीकाकारमन्वक्रामत्यन्वागच्छति । हृदये ऽभिव्यक्तविज्ञानो भवतीत्यर्थः । बुद्ध्यादिविक्षेपोपसंहापे सति । न हि तस्य स्वतश्चलनं विक्षेपोपसंहारादिविक्रिया वा । ध्यायतीव लेलायतीवेत्युक्त्वात् । बुद्ध्याद्युपाधिद्वारैव हि सर्वविक्रियाऽध्यारोप्यतेतस्मिन् । कदा पुनस्तस्य तेजोमात्राभ्यादामिति । उच्.ते-स यत्रैष चक्षुषि भवश्चाक्षुष- पुरुष जादित्यांशो भोक्तुः कर्मणा प्रयुक्तो यादवद्देहधारणं तावच्चक्षुषो ऽनुग्रहं कुर्वन्वर्तते । मरणकाले त्वस्य चक्षुरनुग्रहं परित्यजति स्वमादित्यात्मानं प्रतिपद्यते । tadetaduktaæ"yatrÃsya पुरुषस्य मृतस्याग्निं वागप्येति वातं prÃïaÓcak«urÃdityÃmi"tyÃdi / पुनर्देहग्रहणकाले संश्रयिष्यन्ति । तथा स्वप्स्यतः प्रबुध्यतश्च । तदेतदाहि-चाक्षुषः पुरुषो यत्र यस्मिन्काले पराङ्पर्यावर्तते परिसमन्तात्पराङ्व्यावर्तत इति । अथात्रास्मिन्काले ऽरूपज्ञो भवति मुमूर्षू रूपं न जानाति तदायमात्मा चक्षुरादितेजोमात्राः समभ्याददानो भवति स्वप्न्काल इव ॥4,4.1॥ _______________________________________________________________________ START BrhUp 4,4.2 ## __________ BrhUpBh_4,4.2 एकीभवति करणजातं स्वेन लिङ्गात्मना । तदैवन पार्श्वस्था आहुर्न पश्यतीति । तथा घ्राणदेवतानिवृत्तौ घ्राणमेकीभवति लिङ्गात्मना तदा न जिघ्रतीत्याहुः । समानमन्यत् । जिह्वायां सोमो वरुणो वा देवता तन्निवृत्यपेक्षया न रसयत इत्याहुः । तथा न वदति न शृणोति न मनुते न स्पृशति न विजानातीत्याहुः । तदोपलक्ष्यते देवतानिवृत्तिः करणानां च हृदय एकीभावः । तत्र हृदय उपसंहृतेषु करणेषु यो ऽन्तर्वायपारः स कथ्यते-तस्य हैतस्य प्रकृतस्य हृदयस्य हृदयच्छिद्रस्येत्येतत् । अग्रं nìÅmukhaæ निर्गमद्वारं प्रद्योतते स्वप्नकाल इव स्वेन भासातेजोमात्रादानकृतेन स्वोनाव ज्योतिषाऽत्मनैव च । तेनाऽत्मज्योतिषा प्रद्योतेन हृदयाग्रेणैष आत्मा विज्ञानमयो लिङ्गोपाधिर्निग्रच्छति निष्क्रमाति । tathÃ'tharvaïe"kasminnvahamutkrÃnta उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठते प्रतिष्ठास्यामीति स prÃïamas­jata"iti / तत्र चाऽत्मचैतन्यज्योतिः सर्वदाभिव्यक्ततरम् । तदुपाधिद्वारा ह्यात्मनि जन्ममरणगमनागमनादिसर्वविक्रियालक्षणः संव्यवहारः । तदात्मकं हि द्वादशविधं करणं बुद्ध्यादि तत्सूत्रं तज्जीवनं सो ऽन्तरात्मा जगतस्तस्थुषश्च । तेन प्रद्योतेन हृदयाग्रप्रकाशेन निष्क्रममाणः केन मार्गेण निष्क्रामतीति । उच्यते-चक्षुष्टो वा । आदित्यलोकप्राप्तिनिमित्तं ज्ञानं कर्म वा यदि स्यात् । मूर्ध्नो वा ब्रह्मलोकप्राप्तिनिमित्तं चेत् । अन्येभ्यो वा शरीरदेशेभ्यः शरीरावयवेभ्यो यथाकर्म यथाश्रुतम् । तं विज्ञानात्मानमुत्क्रामन्तं परलोकस्य प्रस्थितं परलोकायोद्भूताकूतमित्यर्थ- / प्राणः सर्वाधिकारिस्थानीयो राज्ञ इवानूत्क्रामति । तं च प्राणमनूत्क्रामन्तं वागादयः सर्वे प्राणां अनूत्क्रामन्ति । यथाप्रधानान्वाचिख्यासेयं न तु क्रमेण सार्थवद्ग्मनमिह विवक्षितम् । तदैष आत्मा सविज्ञानो भवति स्वप्न् इव विशेषविज्ञानवान्भवति कर्मवशान्न् स्वतन्त्रः स्वातन्त्र्येण हि सविज्ञानत्वे सर्वः कृतकृत्यः स्यात् । नैव तु तल्लभ्यते । अत एवाऽह vyÃsa÷"सदा tadbhÃvabhÃvita÷"इति । कर्मणा तूद्भाव्यमानेनान्तःकरणवृत्तिविशेषाश्रितवासनात्मकविशेषविज्ञानेन सर्वो लोक एतस्मिन्काले सविज्ञानो भवति । सविज्ञानमेव च गन्तव्यमन्ववक्रामत्यगच्छति विशेषविज्ञानोद्भासितमेवेत्यर्थः । तस्मात्तत्काले स्वातन्त्र्यार्थं योगधर्मानुसेवनं परिसंख्यानाभ्यासश्च विशिष्टपुण्योपयश्च श्रद्धधानैः परलोकार्थिभिरप्रमत्तैः कर्तव्य इति । सर्वशास्त्राणां यत्नतो vidheyor'tho दुश्चरिताच्चोपरमणम् । न हि तत्काले शक्यते किञ्चित्सम्पादयितुम् । कर्मणा नीयमानस्य स्वातन्त्र्याभावात् । 'पुण्यो वै पुण्येन कर्मणा भवति पापः pÃpena'tyuktam । एतस्य ह्यनर्थस्योपशमोपायविधानाया सर्वशाखोपनिषदः प्रवृत्ताः । न हि तद्विहितोपायानुसेवनं मुक्त्वाऽत्यन्तिको ऽस्यानर्थस्योपशमोपायो ऽस्ति । तस्मादत्रैवोपनिषद्विहितोपाये यत्नपरैर्भवितव्यमित्येष प्रकरणार्थः । शकटवस्तंभृसंभारं उत्सर्जन्यातीत्युक्तं, किं पुनस्तस्य परलोकाय प्रवृत्तस्य पथ्दनं शाकटिकसंभारस्थानीयं गत्वा वा परलोकं यद्भुङ्क्ते शरीराद्यारम्भकं च यत्तत्किमिति । उच्यते-तं परलोकाय गच्छन्तमात्मानं विद्याकर्मणी विद्या च कर्म च विद्याकर्मणी विद्या स्रवप्रकारा विहिता प्रतिषिद्धा चाविहिताप्रतिषिद्धा च । तथा कर्म विहितं प्रतिषिद्धं चाविहितप्रतिषिद्धं च समन्वारभेते सम्यगन्वारभेते अन्वालभेते अनुगच्छतः पूर्वप्रज्ञा च पूर्वानुभूतविषया प्रज्ञापूर्वप्रज्ञातीतकर्मफलानुभववासनेत्यर्थः । सा च वासनापूर्वकर्मरम्भे कर्मविपाके चाङ्गं भवति । तेनासावप्यन्वापभते । न हि तया वासनया विना कर्म कर्तुं फलं चोपभोक्तुं शक्यते । न ह्यनभ्यस्ते विषये कौशलमिन्द्रयाणां भवति । पूर्वानुभववासनाप्रवृत्तानां त्विन्द्रियाणामिहाभ्यासमनन्तरेण कौशलमुपपद्यते । दृश्यते च केषाञ्चित्कासुचित्क्रियासु चित्रकर्मादिलक्षणासु विनैवेहाभ्यासेन जन्मत एव कौशलं कासुचिदत्यन्तसौकर्ययुक्तास्वप्यकौशलं कोषाञ्चित् । तथा पूर्वप्रज्ञया विना कर्मणि वा फलोपभोगे वा न कस्यचित्प्रवृत्तिरुपपद्यते । तस्मादेतत्त्रयं शाकटिकसम्भारस्थानीयं परलोकपथ्यदन विद्याकर्मपूर्वप्रज्ञाख्यम् । यस्माद्विद्याक्रमणी पूर्वप्ज्ञा च देहान्तरप्रतिपत्युपभोगसाधनं तस्मद्विद्याकर्मादि शुभमेव समातरेद्यथेष्टदेहसम्भोगोपभोगौ स्यातामिति प्रकरणार्थः ॥4,4.2॥ _______________________________________________________________________ START BrhUp 4,4.3 ## __________ BrhUpBh_4,4.3 एवं विद्यादिसम्बारसम्फृतो देहान्तरं प्रतिपद्यमानो मुक्त्वा पूर्वं देहं पक्षीव वृक्षान्तरं देहान्तरं प्रतिपद्यते । अथवाऽतिवाहिकेन शरीरान्तरेण कर्मफलजन्मदेशं नीयते । किञ्चात्रस्थस्यैव सर्वगतानां करणानां वृत्तिलाभो भवत्याहोस्विच्छरीरःस्य संकुचितानि करणानि मृतस्य भिन्नघटप्रदीपप्रकाशवत्सर्वतो व्यप्य पुनर्देहान्तरारम्भे सङ्कोचमुपगच्छन्ति । किञ्च मनोमात्रं वैशेषिकसमय इव देहान्तरारम्भदेशं प्रति गच्छति किंवा कल्पनानान्तरमेव वेदान्तसमय इति । उच्यते-"त एते सर्व एव समाः सर्वे 'nantÃ÷"इति श्रुतेः सर्वात्मकानि तावत्करणानि । सर्वात्मकप्राणसंश्रयाच्च । तेषामाध्यामिकाधिभौतिकपरिच्छेदः प्राणिकर्मज्ञानभावनानिमित्तः । अतस्तद्वशात्स्वभावतः सर्गतानामनन्तानामपि प्राणानां कर्ज्ञानवासनानुरूपेणैव देहान्नरारम्भवशात्प्राणानां वृत्तिः संकुचति विकसति च । तथा चोक्तम्-"समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समो ऽनेन sarveïa"iti । तथा चेदं वचनमनुकूलम्-",स यो haitÃnanantÃnupÃste"ityÃdi / "तं यथा yathopÃsate"iti च । तत्र वासना पूर्वप्रज्ञाख्या विद्याकर्मतन्त्रा जलूकवत्संततैव स्वप्नकाल इव कर्मकृतं देहाद्देहान्तरमारभते हृदयस्यैव पुनर्देहान्तरारम्भे देहान्तरं पूर्वाश्रयं विमुञ्चतीत्येतस्मिन्नर्थे दृष्टान्त उपादीयते-तत्तत्र देहान्तरसञ्चार इदं निदर्शनम् । यथा येन प्रकारेण तृणजलायुका तृणजलूका तृणस्यान्तमवसानं गत्वा प्राप्यान्यं तृणान्तरमाक्रममाक्रम्यत इत्याक्रमस्तमाक्रममाक्रम्याऽश्चित्याऽत्मानमात्मनः पूर्ववयवमुपसंहरत्यन्त्यावयवस्थाने । एवमेवायमात्मा यः प्रकृतः संसारीदं शरीरं पूर्वोपात्तं निहत्य स्वप्नं प्रतिपित्सुरिव पातयित्वाविद्यां गमयित्वाचेतनं कृत्वा स्वात्मोसंहारेणान्यमाक्रमं तृणान्तरमिव तृणजलूका शरीरान्तरं गृहीत्वा प्रसारित्या वासनयाऽमानमुपसंहरति । तत्राऽत्मभावमारभते यथा स्वप्ने देहान्तरमारभते स्वप्नदेहान्तरस्य शरीराम्भदेश आरभ्यमाणे देहे जङ्गमे स्थावरे वा । तत्र च कर्मवशात्करणानि लब्धवृत्तीनि संहन्यन्ते । बाह्यं च कुशमृत्तिकास्थानीयं शरीरमारभ्यते । तत्र च करणव्यूहमपेक्ष्य वागाद्यनुग्रहायाग्न्यादिदेवताः संश्चयन्ते । एष देहान्तरारम्भविधिः ॥4,4.3॥ _______________________________________________________________________ START BrhUp 4,4.4 ## __________ BrhUpBh_4,4.4 तत्र देहान्तरारम्भे नित्थोपात्तमेवोपादानमुपमृद्योपमृद्य देहान्तरमारभत आहोस्तिदपूर्वमेव पुनः पुनरादत्त इति । अत्रोच्यते दृष्टान्तः-तत्तत्रेतस्मिन्नर्थे--यथा पेशस्कारी पेशः सुवर्ण तत् करोतीति पेशस्कारी सुवर्णकारः, पेशसः सुवर्णस्य मात्रामपादायापिच्छिद्य गृहीत्वा अन्यत् पूर्वस्माद् रचनाविशेषान्नवतरमभिनवतरं कल्याणात् कल्याणतरं रूपं तनुते निर्मिनोति । एवमेवायमात्मेत्यादि पूर्ववत् । नित्योपात्तान्येव पृथिव्यादीन्याकाशान्तानि पञ्च भूतानि यानि 'द्वे वाव ब्रह्मणो रूपे' इति चतुर्थे व्याख्यातानि पेशःस्थानायानि,तान्येवोपमृद्योपमृद्य, अन्यदन्यच्च देहान्तरं नवतरं कल्याणतरं रूपं संस्थानवेशेषं वा पितृभ्यो हितं पितृलोकोपभोगयोग्यमित्यर्थः, गान्धर्वं गन्धर्वाणामुपभोगयोग्यम्, तथा देवानां दैवम्, प्रजापतेः प्रजापत्यम्, ब्रह्मण इदं ब्राह्मं वा; यथाकर्म यथाश्रुतमन्येषांवा भूतानां सम्बन्धि शरीरान्तरं कुरुत इत्यभिसम्बन्यते ॥4,4.4॥ _______________________________________________________________________ START BrhUp 4,4.5 ## __________ BrhUpBh_4,4.5 यो ऽस्य बन्धनसंज्ञका उपाधिभूताः, यैः संयुत्त्कस्तन्मये ऽयमिति विभाव्यते, ते पदार्थाः पुञ्जीकृत्येहैकत्र प्रतिनिर्दिश्यन्ते-स वा अयं य एवं संसरत्यात्मा ब्रह्मैव पर एव यो ऽशनायाद्यतीतो, विज्ञानमयो विज्ञानं बुद्विस्तेनोपलङ्यमाणस्तन्मयः । कतम आत्मेति यो ऽयं विज्ञानमयः प्राणेष्विति हयुक्तम् । विज्ञानमयो वीज्ञानप्रायो यस्मात्तद्वर्मत्वमस्य विभाव्यते ध्यायतीव लेलायतीवेति । तथा मनोमयो मनः संनिकर्षान्मनोमयः । तथा प्राणमयः प्राणः पञ्चवृत्तिस्तन्मयो येन चेतनश्चलतीव लक्ष्यते । तथा चक्षुर्मयो रूपदर्शनकाले । एवं श्रोत्रमयः शब्दश्रवणकाले । एवं तस्य तस्येन्द्रियस्य व्यापारोद्भवे तत्तन्मयो भवति । एवं बुद्विप्राणद्वारेण चक्षुरादिकरणमयः सञ्शरीरारम्भकपृथिव्यादिभूतमयो भवति । तत्र पार्थिवशरीरारम्भे पृथिवीमयो भवति । तथा वरुणादिलोकेष्वाप्यशरीरारम्भ आपोमयो भवति । तथा वायव्यशरीरारम्भे वायुमयो भवति । तथाऽकाशशरीरारम्भ आकाशमयो भवति । एवमेतानि तैजसानि देवशरीराणि । तेष्वारभ्यमाणेषु तन्मयस्तेजोमयो भवति । अतो व्यतिरिक्तानि पश्वादिशरीराणि नरकप्रेतादिशरीराणि चातेजोमयानि तान्यपेक्ष्याऽहातेजोमय इति । एवं कार्यकरणसंघातमयः सन्नात्मा प्राप्तव्यं वस्त्वन्तरं पश्यन्निदं मया प्राप्तमदो मया प्राप्तव्यमित्येवं viparÅtapratyayastadabhilëa÷ काममयो भवति । तस्मिन्कामे दोषं paÓyatastadvi«ayÃbhilëapraÓÃme चितं प्रसन्नमकलुषं शान्तं भवति । तन्मयो ऽकाममयः । एवं तस्मिन्विहते कामेकेनाचित्स कामः क्रोधत्वेन परिणमते तेन तन्मयो भवन्क्रोधमयः । स क्रोधः केनचिदुपायेन निवर्तितो यदा भवति तदा प्रसन्नमनाकुलं चितं सदक्रोध उच्यते तेन तन्मयः । एवं कामक्रोधाभ्यामकामाक्रोधाभ्यां च तन्मयो भूत्वा धर्ममयो ऽधर्ममयश्च भवति । न हि कामक्रोधादिभिर्विना धर्मादिप्रवृत्तिरूपपद्यते । "यद्यद्वि कुरुते कर्म तत्तत्कामस्य चेष्टितम्" / इति स्मरणात् । धर्ममयो ऽधर्मयश्च भूत्वा सर्वमयो भवति । समस्तं धर्माधर्मयोः कार्यं यावर्त्किचिद्व्याकृतं तत्सर्वं धर्माधर्मयोः फलं तत्प्रतिपद्यामानस्तन्मयो भवति । किं बहुना तदेतत्सिद्वमस्य यदयमिदंमयो गृह्यमाणविषयादिदंमयस्तस्मादयमदोमयः । अद इति परोक्षं कार्येण गृह्यमाणेन निर्दिश्यते । अनन्ता ह्यन्तःकरणे भावनाविशेषाः । नैव ते विशेषतो निर्देष्टुं शक्यन्ते । तस्मिस्तस्मिन्क्षणे कार्यतो ऽवगम्यन्त इदमस्य ह्रदि वर्तते ऽदोस्यते तेन गृह्यमाणकार्येणेदंमयतया निर्दिश्यते परोक्षो ऽन्तःस्थो व्यवहारो ऽयमिदानीमदोमय इति । संक्षेपतस्तु यथा कर्तुं यथा वा चरितुं शीलमस्य सो ऽयं यथाकारी यथा चारी स तथा भवति । करणं नाम नियता क्रिया विधिप्रतिषेधादिगम्या चरणं नामानियतमिति विशेषः । साधुकारी साधुर्भवतीति यथाकारीत्यस्य विशेषणं पापकारी पापो भवतीति च यथाचारीत्यस्य । ताच्छील्यप्रत्ययोपादानादत्यन्ततात्पर्यतैव तन्मयत्वं न तु तत्कर्ममात्रेणोत्याशङ्कयाऽह-पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति । पुण्यपापकर्ममात्रेणैव तन्मयता स्यान्न तु ताच्छील्यमपेक्षते । ताच्छील्ये तु तन्मयत्वातिशय इत्ययं विशेषः । तत्र कामक्रोधादिपूर्वकपुण्यकारिता सर्वमयत्वे हेतुः संसारस्य कारणं देहाद्देहान्तरसंचारस्य च । एतत्प्रयुक्तो ह्यन्यदन्यद्देहान्तरमुपादत्ते । तस्मात्पुण्यापुण्ये संसारस्य कारणम् । एतद्विषयौ हि विधिप्रतिषेधौ । अत्र शास्त्रस्य साफल्यमिति । अथो अप्यन्ये बन्धमोक्षकुशलाः खल्वाहुः-सत्यं कामादिपूर्वके पुण्यापुण्ये शरीरग्रहणकारणं तथापि कामप्रयुक्तो हि पुरुषः पुण्यपुण्ये कर्मणी उपचिनोति कामप्रहाणे तु कर्म विद्यामानमपि पुण्यपुण्येपचयकरं न भवति । उपचिते अपि पुण्यपुण्ये कर्मणी कामशून्ये फलारम्भके न भवतः । तस्मात्काम एव संसारस्य मूलम् । तथा चेक्तमाथर्वणे-कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र इति । तस्मात्काममय एवायं पुरुषो यदन्यमयत्वं तदकारणं विद्यानमपीत्यप्तो ऽवधारयति काममय एवेति । यस्मात्स च काममयः सन्यादृशेन कामेन यथाकामो भवति तत्क्रतुर्बवति स काम Å«adabhilëamÃtreïÃbhivyakto यस्मिन्विषये भवति सो ऽविहन्यमानः स्फुटीभवन्क्रतुत्वामापद्यते । क्रतुर्नाध्यवसायो निश्चयो यदनन्तरा क्रिया प्रवर्तते । यत्क्रतुर्भवति यादृक्कामकार्येण क्रतुना यथारूपः क्रतुरस्य सो ऽयं यत्क्रतुर्भवति तत्कर्म कुरुतेयद्विषयः क्रतुस्तत्फलनिर्वृत्तये यद्योग्यं कर्म तत्कुरुते निर्वर्तयति । यत्कर्म कुरुते तदभिसंपद्यते, तदीयं फलमभिसंपद्यते । तस्मात्सर्वमयत्वे ऽस्य संसारित्वे च काम हेतुरिति ॥4,4.5॥ _______________________________________________________________________ START BrhUp 4,4.6 ## __________ BrhUpBh_4,4.6 तत्तस्मिन्नर्थ एष श्लोको मन्त्रोपि भवति । तदेवैति तदेव गच्छति सक्त ÃsaktastatrodbhÆtÃbhilëa÷ सन्नित्यर्थः । कथमेति । सह कर्मणा यत्कर्मफलासक्तः सन्नकरोत्तेन कर्मणा सहैव तदेति तत्फलमेति । किं तल्लिङ्गमनः । मनः प्रधानत्वाल्लिङ्गस्य मनो लिङ्गमित्युच्यते । अथवा लिङ्गयते ऽवगम्यते ऽवगच्छति येन तल्लिङ्गं तन्मनो यत्र यस्मिन्निषक्तं निश्चयेन saktamudbhÆtÃbhilëamasya संसारिणः । tadabhilëo हि तत्कर्म कृतवान् । तस्मात्तन्मनो ऽभिषङ्गवशादेवास्य तेन कर्मणा तत्फलप्राप्तिः । तेनैतसिद्वं भवति कामो मूलं संसारस्येति । अत उच्छिन्नकामस्य विद्यमानान्यपि कर्माणि ब्रह्मविदो वन्ध्यप्रसवानि भवन्ति । "पर्याप्तकामसय कृतात्मनश्च इहैव सर्वे प्रविलीतन्ति kÃmÃ÷"इति श्रुतेः । किञ्च प्राप्यान्तं कर्मणः प्राप्य भुक्त्वान्तमवसानं तस्य कर्मणः फलं भुक्त्वान्तं प्राप्य तस्माल्लोकात्पुनरैत्यागच्छत्यस्मै लोकाय कर्मणे ऽयं हि लोकः कर्मप्रधानस्तेनाऽह कर्मण इति । पुनः कर्मकरणाय पुनः कर्म कृत्वा फलासङ्गवशात्पुनरमुं लोकं यातीत्येवम् । इति न्वेवं नु कामयमानः संसरति । य मात्कामयमान एवैवं संसरत्यथ तस्मादकामयमानो न क्वचित्संसरति । फलासक्तस्य हि गतिरुक्ता । अकामस्य हि क्रियानुपपत्तेरकामयमानो मुच्यत एव । कथं पुनकामयमानो भवति । यो ऽकामो भवत्यसावकामयमानः कथमकामतेत्युच्यते--यो निष्टकामो यस्मान्निर्गताः कामाः सो ऽयं निष्कामः । कथं कामा निर्गच्छन्ति । य आप्तकामो भवत्याप्ताः कामा येन स आप्तकामः । कथमाप्यन्ते कामा आत्मकामत्वेन यस्याऽमैव नान्यः कामयितव्यो वस्त्वन्तरभूतः पदार्थो भवति । आत्मैवानन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एकरसो नोर्ध्व न तिर्यङ्नाध आत्मनो ऽन्यत्कामयितव्यं वस्त्वन्तरम् । यस्य सर्वमात्मैवाभूत्तत्केन कं पश्येच्छृणुयान्मन्वीत विजानीयाद्वैवं विजानन्कं कामयेत । ज्ञायमानो ह्यन्यत्वेन पदार्थः कामयितव्यो भवति । न चासावन्यो ब्रह्मविद आप्तकामस्यास्ति । य एवाऽत्मकामतयाऽप्तकामः स निष्कामो ऽकामो ऽकामयमानश्चेति मुच्यते । न हि यस्याऽत्मैव सर्वं भवति तस्यानात्मा कामयितव्यो ऽस्ति । अनात्मा चान्यः कामयितव्यः सर्वं चाऽत्मैवाभूदिति विप्रतिषिद्वम् । सर्वात्मदर्शिनः कामयितव्याभावात्कर्मानुपपत्तिः । ये तु प्रत्यवायपरिहारार्थं कर्म कल्पयन्ति ब्रह्मविदो ऽपि तेषां सर्व भवति । प्रत्यवायस्य जिहासितव्यस्याऽत्मनो ऽन्यस्याभिप्रेतत्वात् । येन चाशनायाद्यतीतो नित्यं प्रत्यवायसंबद्वो विदित आत्मा तं वयं ब्रह्मविदं ब्रूमः । नित्यमेवाशनायाद्यतीतमात्मनं पश्यति । यस्माच्च जिहासितव्यमन्यमुपादेयं वा यो न पश्यति तस्य कर्म न शक्यत एव संबद्धु m । यस्त्वब्रह्मवितस्य भवत्येव प्रत्यवायपरिहारार्थं कर्मेति न विरोधः । अतः कामाभावादकामयमानो न जायते मुच्यत एव । तस्यैवमकामयमानस्य कर्माभावे गमनकारणाभावात्प्राणा वागादयो नोत्क्रामन्ति नोर्ध्व क्रामन्ति देहात् । स च विद्वानाप्तकाम आत्मकामतयेहैव ब्रह्मभूतः । सर्वात्मनो हि ब्रह्मणो दृष्टान्तत्वेन प्रदर्शितमेतद्रूपं तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपमिति । तस्य हि दार्ष्टान्तिकभूतो ऽयमर्थ उपसंह्रियते ऽथाकामयमान इत्यादिना । स कथमेवंभूतो मुच्यत इत्युच्यते-यो हि सुषुप्तावस्थमिव निर्विशेषमद्वैतमलुप्तचिद्रूपज्योतिः स्वभावमात्मानं पश्यति तस्यैवाकामयमानस्य कर्मभावे गमनकारणभावत्प्राणा वागादयो नोत्क्रामन्ति । किन्तु विद्वान्सैहैव ब्रह्म, यद्यपि देहावानिव लक्ष्यते स ब्रह्मैव सन्ब्रह्माप्येति । यस्मान्न हि तस्याब्रह्मत्वपरिच्छेदहेतवः कामाः सन्ति तस्मादिहैव ब्रह्मैव सन्ब्रह्माप्येति न शरीरपातेत्तरकालम् । न हि विदुषो मृतस्य भावान्तरापत्तिर्जीवतो ऽन्यभावो देहान्तरप्रतिसंधानाभावमात्रेणोव तु ब्रह्माप्येतीत्युच्यते । भावान्तरारापत्तौ हि मोक्षस्य sarvopani«anidvivak«itor'tha आत्मैकत्वाख्यः स बाधितो भवेत् । कर्महेतुकश्च मोक्षः प्राप्नोति न ज्ञाननिमित्त इति । स चानिष्टो ऽनित्यत्वं च मोक्षस्य प्राप्नोति । न हि kriyÃnirv­ttor'tho नित्यो दृष्टः । नित्यश्च मोक्षो ऽभ्युपगम्यते । "एष नित्यो mahimÃ"iti मन्त्रवर्णात् । न च स्वाभाविकात्स्वभावादन्यन्नित्यं कल्पयितुं शक्यम् । स्वाभाविकश्चेदग्न्युदात्मनः स्वभावः स न शक्यते पुरुषव्यापारानुभावीति वक्तुम् । न ह्यग्नेरौष्ण्यं प्रकाशो वाग्नुव्यापारानन्तरानुभावी । अग्निव्यापारानुभावी स्वाभाविकश्चेति विप्रतिषिद्धम् । ज्वलनव्यापानानुभावित्वमुष्णप्राकाशगुणाभ्यामभिव्यज्यते तन्नाग्न्येपेक्षया किं तर्ह्यन्यदृष्टेरग्नेरौष्ण्यप्रकाशौ धर्मौ व्यवहितै कस्यचिद्दृष्ट्या त्वसंबध्यमानौ ज्वलनापेक्षया व्यधानापगमे दृष्टेरभिव्यज्येते तदपेक्षया भ्रान्तिरुपजायते ज्वलनपूर्वकावेताविष्णप्राकाशौ धर्मौ जाताविति । यद्युष्णप्रकाशयोरपि स्वाभाविकत्वं न स्यात् । यः svÃbhÃvaki'gnerdharmastamudÃhari«yÃma÷ / न च स्वाभाविको धर्म एव नास्ति पदार्थानामिति शक्यं वक्तुम् । न च निगडभङ्ग इवाभावभूतो मोक्षो बन्धननिवृत्तिरुपपद्यते । परमात्मैकत्वाभ्युपगमात् 'ekamevÃdvitÅyam'iti श्रुतेः । न चान्यो बद्धो ऽस्ति यस्य निगडनिवृत्तिवद्बन्धननिवृत्तर्मोक्षः स्यात् । परमात्मव्यतिरेकेणान्यस्याभावं विस्तरेणावादिष्म । तस्मादविद्यानिवृत्तिमात्रे मोक्षव्यवहार इति चावोचाम यथा रज्ज्वादौ सर्पाद्यज्ञाननिवृत्तौ सर्पादिनिवृत्तिः । ये ऽप्याचक्षते मोक्षे विज्ञानान्तरमानन्दान्तरं चाभिव्यज्यत इति सैर्वक्तव्यो ऽभिव्यक्तिशब्दार्थः । यदि तावत्लौकिकिक्येवोपलब्धिविषयव्याप्तिरभिव्यक्तिशब्दार्थः । ततो वक्तव्यं किं विद्यमानमभिव्यज्यते ऽविद्यमानमिति वा । विद्यमानं चेद्यस्य मुक्तस्य तदभिव्यज्यते तस्याऽत्मभूतमेव तदित्युपलब्धिव्यवधानानुपपत्तेर्नित्याभिव्यक्तत्वान्मुक्तस्याभिव्यज्यत इति विशेषवचनमर्थकम् । अथ कदाचिदेवाभिव्यज्यत उपलब्धिव्यवधानादनात्मभूतं तदित्यन्यतो ऽभिव्यक्तिप्रसङ्गः । तथा चाभिव्यक्तिसाधनापेक्षया । उपलब्धिसमानाश्रयत्वे तु व्यवधानकल्पनानुपपत्तेः सर्वदाभिव्यक्तिप्रसङ्गः । तथा चाभिव्यक्तिसाधनापेक्षता । उपलब्धिसमानाश्रयत्वे तु व्यवधानकल्पनानुपपत्तेः सर्वदाभिव्यक्तिरनभिव्यक्तिर्वा । नत्वन्तरालकल्पनाया प्रमाणमस्ति । न च समानाश्रयणामेकस्याऽत्मभूतानां धर्माणामितरेतरविषयविषयित्वं संभवति । विज्ञानसुखयोष्च प्रागभिव्यक्तेः संसारित्वमभिव्यक्त्युत्तरकालं च मुक्तत्वंस्य सो ऽन्यः परस्मान्नित्याभिव्यक्तज्ञानस्वरूपादत्यन्तवैलक्षण्याच्छैत्यमिवौष्ण्यात् । paramÃtmabhedakalpanÃyäca वैदिकः कृतान्तः परित्यक्तः स्यात् । मोक्षस्येदानीमिव निर्विशेषत्वे तदर्थाधिकयत्नानुपपत्तिः शास्त्रवैयर्थ्यं च प्राप्नोतीति चेन्न । न, अविद्याभ्रमापोहाप्थत्वात् । न हि वस्तुतो मुक्तामुक्तत्वाविशेषो ऽस्ति । आत्मनो नित्याकरूपत्वात् । किन्तु तद्विषयाविद्यापोह्यते शास्त्रोपदेशजनितविज्ञानेन । प्राक्तदुपदेशप्राप्तेस्तदर्थश्च प्रयत्न उपपद्यत एव । अविद्यावतो ऽविद्यानिवृत्यनिवृत्तिकृतो वेशेष आत्मनः स्यादिति चेत् । अविद्याकल्पनाविषयत्वाभ्युपगमाद्रज्जूषरशुक्तकागगनानां सर्वोदकरजतमलिनत्वादिवददोष इत्यवोचाम । तिमिरातिमितरदृष्टिवदविद्याकर्तृत्वाकतृत्वाकृत आत्मनो विशेषः स्यादिति चेत् । न । ध्यातीव लेलायतीवेति स्वतो ऽविद्याकर्तृत्वस्व प्रतिषिद्धत्वा । अनेकव्यापारसन्निपातजनितत्वाच्चाविद्याभ्रमस्य । विषत्वोपपत्तेष्च । यस्य चाविद्याभ्रमो घटादिवद्विविक्तो गृह्यते स नाविद्याभ्रमवान् । अहं न जाने मुग्धे ऽस्मीति प्रत्यतदर्शनादविद्याभ्रमवत्वमेवेति चेन्न । तस्यापि विवेकग्रहणात् । न हि यो यस्य विवेकेन ग्रहीता स तस्मिन्भ्रान्त इत्युच्यते । तस्य च विवेकग्रहणं तस्मिन्नेव च भ्रम इति विप्रतिषिद्धम् । न जाने मुग्धो ऽस्मीति दृश्यत इति ब्रवीषि तद्दर्शिनश्चाज्ञानं मुग्धरूपता दृश्यत इति च तद्दर्शनस्य विषयो भवति कर्मतामापद्यत इति तत्कथं कर्मभूतं सत्कर्तृस्वरूपदृशिविशेषणज्ञानमुग्धते स्याताम् । अथ दृशिविशेषणत्वं तयोः कथं कर्म स्यातां दृशिना व्याप्येते । कर्म हि कर्तृक्रियया व्याप्यमानं भवति । अन्यच्च व्याप्यमन्यद्व्यापकं न तेनैव तद्व्याप्यते । वद कथमेवं सत्यज्ञानमुग्धते दृशिविशेषणे स्याताम् । न चाज्ञानाविवेकदर्श्यज्ञानमात्मनः कर्मभूतमुपलभमान उपलब्धृधर्मत्वेन गृह्माति शरीरे कार्श्यरूपदादवत्तथा । सुखदुःखेच्छाप्रयत्नादीन्सर्वो लोको गृह्णातीति चेत् । तथापि ग्रहीतुर्लोकस्य विवक्ततैवाभ्युपगता स्यात् । न जाने ऽहं त्वदुक्तं मुग्ध एवेति चेत् । भवत्वज्ञो मुग्धो यस्त्वेवन्दर्शू तं ज्ञममुग्धं प्रतिजानीमहे वयम् । तथा व्योसेनोक्तम् । इच्छादि कृत्स्नं क्षेत्रं क्षेत्री प्रकाशयतीति । "समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । vinaÓyatsvavinaÓyantam"ityÃdi शतश उक्तम् । तस्मान्नाऽत्मनः स्वतो बद्धमुक्तज्ञानकृतो विशेषो ऽस्ति । सर्वदा समैकरसस्वाभाव्याभ्युपगमात् । ये त्वतो ऽन्यथाऽत्मवस्तु परिकल्प्य बन्धमोक्षादिशास्त्रिं चार्थवादमापादयन्ति त उत्सहन्ते खे ऽपि शाकुनं पदं द्रष्टुं खं वा मुष्टिनाऽक्रष्टुं चर्मवद्वेष्टितुम् । वयं तु तत्कर्तुमशक्ताः सर्वादा समैकरमसद्वैतमविक्रियमजमजरममरममृतमभयमात्मतत्त्वं ब्रह्मैव स्म इत्येष sarvavedÃntaniÓcitor'tha इत्येवं प्रतिपद्यामहे । तस्माद्ब्रह्माप्येतीत्युपचारमात्रमेतद्विपीरतग्रहवद्देहसंततेर्वि च्छेदमात्रं विज्ञानफलमपेक्ष्य ॥4,4.6॥ _______________________________________________________________________ START BrhUp 4,4.7 ## __________ BrhUpBh_4,4.7 स्वप्नबुद्धान्तगमनदृष्टान्तस्य दार्ष्टान्तिकः संसारो वर्णितः । संसारहेतुश्च विद्याकर्मपूर्वप्रज्ञा वर्णिता । यैश्चोपाधिभूतैः कार्यकरणलक्षणभूतैः परिवेष्टितः संसारित्वमनुभवति तानि चोक्तानि । तेषां साक्षात्प्रयोजकौ धर्माधर्वाविति पूर्वपक्षं कृत्वा काम एवेत्यवधारितम् । यथा च ब्रह्मणेनायमर्थो ऽयवधारित एवं मन्त्रेणापीति बन्धं बन्धकारणं चोक्त्वोपसंहृतं prakaraïaæ"iti न kÃmayamÃna"iti । अथाकायमान इत्यारभ्य सुषुप्तदृष्टनातस्य दार्ष्टान्तिकभूतः सर्वात्मभावो मोक्ष उक्तः । मोक्षकारणं चाऽत्मकामतया यदाप्तकामत्वमुक्तं तच्च सामर्थायदनात्मज्ञानमन्तरेणाऽत्मकामयतयाऽप्तकामत्वमिति सामर्थ्याद्ब्रह्मविद्यैव मोक्षकारणमित्युक्तम् । अतो यद्यपि कामो मूलमित्युक्तं तथापि मोक्षकारणविपर्ययेण बन्धकारणमविद्येत्येदप्युक्तमेव भवति । अत्रापि मोक्षो मोक्षसाधनं च ब्राह्मणेनोक्तम् । तस्यैव दृढीकरणाय मन्त्र उदाह्रियते श्लोकशब्दवाच्यः- तत्तस्मिन्नेवार्थ एष श्लोको मन्त्रो भवति । यदा यस्मिन्काले सर्वे समस्ताः कामास्तृष्णाप्रभेदाः प्रमुच्यन्ते । आत्मकाम्य ब्रह्मविदः समूलतो विशीर्यन्ते । ये प्रसिद्धा लोक इहामुत्रार्थाः पुत्रवित्तलोकैषणालक्षणा अस्य प्रसिद्धस्य पुरुषस्य हृदि बुद्धौ श्रिता आश्रिताः । अथ तदा मर्त्यो मरणधर्मा सन्कामवियोगात्समूलतो ऽमृतो भवति । अत्रास्मिन्नेव शरीरे वर्तमानो ब्रह्म समश्नुते ब्रह्मभावं मोक्षं प्रतिपद्यत इत्यर्थः । अतो मोक्षो न देशान्तरगमनाद्यपेक्षते । तस्माद्विदुषो नोत्क्रामन्ति प्राणा यावस्थिता एव स्वकारणे पुरुषे समवनीयन्ते । नाममात्रं ह्यवशिष्यत इत्युक्तम् । कथं पुनः समनवीतेषु प्राणेषु देहे च स्वकारणे प्रलीने विद्वान्मुक्तो ऽत्रैवसर्वात्मा सन्वर्तमानः पुनः पूर्ववद्देहित्वं संसारित्वलक्षणं न प्रतिपद्यत इति । अत्रोच्यते-तत्तत्रायं दृष्टान्तो यथा लोके ऽहिः सर्पस्तस्य निर्ल्वयनी निर्मेकः साहिनिर्ल्वयनी वल्मीके सर्पाश्रये वल्मीकादावित्यर्थः । मृता प्रत्यस्ता प्रक्षिप्तानात्मभावेन सर्पेण परित्यक्ता शयीत वर्ते । एवमेव यथायं दृष्टान्त इदं शरीरं सर्पस्थानीयेन मुक्तेनानात्मभावेन परित्यक्तं मृतमिव शेते । अथेतरः सर्पस्थानीयो मुक्तः सर्मातमभूतः सर्पवत्तत्रैव वर्तमानो ऽप्यशरीर एव न पूर्वव्तुपनः सशरीरो भवति । कामकर्मप्रयुक्तशरीरात्मभावेन हि पूर्वं शरीरो मर्त्यश्च । तद्वियोगादथेदानीमशरीरो ऽत एव चामृतः । प्राणः प्राणितीति प्राणः । प्राणस्य प्राणमिति हि वक्ष्यमाणे श्लोके । "प्राणबन्धनं हि सोम्य mana÷"इति च श्रुत्यन्तरे । प्रकरणवाक्यसमार्थाच्च पर एवाऽत्मात्र प्राणशब्दवाच्यः । ब्रह्मैव परमात्मैव । किं पुनस्तत्तेज एव विज्ञानं ज्योतिर्येनाऽत्मज्योतिषा जगदवभास्यमानं प्रज्ञानेत्रं विज्ञानज्योतिष्मत्सदविब्रंशद्वर्तते । यः कामप्रश्नो विमोक्षार्थो याज्ञवल्क्येन वरो दत्तो जनकाय सहेतुको बन्धमोक्षार्थलक्षणो दृष्टान्तिकभूतः स एष निर्णीतः सविस्तरो जनकयाज्ञवल्क्याख्यायिकारूपधारिण्या श्रुत्या । संसारविमोक्षोपाय उक्तः प्राणिभ्यः । इदानीं श्रुतिः स्वयमेवाऽह विद्यानिष्क्रियार्थं जनकेनैवमुक्तमिति । कथं? सो ऽहमोवं विमोक्षितस्त्वया भगवते तुभ्यं विद्यानिष्क्रियार्थं सहस्रं ददामीति हैव kilovÃcoktaväjanako वैदेहः । अत्र कस्म्दाविमोक्षपदार्थे निर्णीते विदेहराज्यमात्मानमेव च न निवेदयत्येकदेशोक्ताविव सहस्रमेव ददाति तत्र को ऽभिप्राय इति । अत्र केचिद्वर्णयन्ति-अध्यात्मविद्यारसिको जनकः श्रुतमप्यर्तं पुनर्मन्त्रैः शुश्रूषति । अतो न सर्वमेव निवेदयति । श्रुत्वाभिप्रेतं याज्ञवल्क्यात्पुनरन्ते निवेदयिष्यामीति हि मन्यते । यदि चात्रैव सर्व निवेदयामि niv­ttÃbhilëo ऽयं श्रवणादिति मत्वा श्लोकान्नवक्ष्यतीति च भयात्सहस्रदानं शुश्रूषालिङ्गज्ञापनायेति । सर्वमप्येतदसत् । पुरुषस्येव प्रमाणभूतायाः श्रुतेर्व्याजानुपपत्तेः । अर्थशेषोपपत्तेश्च । विमोक्षपदार्थ उक्ते ऽप्यात्मज्ञानसाधन आत्मज्ञानशेषभूतः सर्वेषणापरित्यागः संन्यासाख्यो vaktavyor'thaÓe«o विद्यते । तस्माच्छ्लोकमात्रशुश्रूषाकल्पनानृज्वो । अगतिका हि गतिः पुवरुक्तार्थकल्पना । सा चायुक्ता सत्यां गतौ । न च तत्स्तुतिमात्रमित्यवोचाम । नन्वेवं सत्यत ऊर्ध्वं विमोक्षायैवेति वक्तव्यम् । नैष दौषः आत्मज्ञानवदप्रयोजकः संन्यासः पक्षे प्रतिपत्तिकर्मवदिति हि मन्यते । "संन्यासेन तनुं tyajet"iti स्मृतेः । साधुत्वापक्षे ऽपि नात ऊर्ध्वं विमोक्षायैवेति प्रश्नमर्हति मोक्षसाधनभूतात्मज्ञानपरिपाकार्थत्वात् ॥4,4.7॥ _______________________________________________________________________ START BrhUp 4,4.8 ## __________ BrhUpBh_4,4.8 आत्मकामस्य ब्रह्मविदो मोक्ष इत्येतस्मिन्नर्थे मन्त्रब्रह्मणोक्ते विस्तरप्रतिपादका एते श्लोका भवनाति । अणुः सूक्ष्मः पन्था दुर्विज्ञेयत्वाद्विततो विस्तीर्णो विस्पष्टतरणहेतुत्वाद्वा वितर इति पाठान्तरान्मोक्षसाधनो ज्ञानमार्गः पुराणश्चिरन्तनो नित्यश्रुतिप्रकाशितत्वान्न तार्किकबुद्धिप्रभवकुदृष्टिमार्गवदर्वाक्कालिको मा स्पृष्टो मया लब्ध इत्यर्थः । यो हि येन लभ्यते स तं स्पृशतीव संबध्यते तेनायः ब्रह्मविद्यालक्षणो मोक्षमार्गो मया लब्धत्वान्मा स्पृष्ट इत्युच्यते । न केवलं मया लब्धः किन्त्वनुवित्तो मयैव । अनुवेदनं नाम विद्यायाः परिपाकापेक्षया फलावसानतानिष्ठा प्राप्तिः । भुजेरिव तृप्त्यवसानता । पूर्वं तु ज्ञानप्राप्तिसंबन्धमात्रमेवेति विशेषः । किमसावेन मन्त्रदृगेको ब्रह्मविद्याफलं प्राप्तो नान्यः प्राप्तवान्येनानुवित्तो मयावेत्यवधारयति । नैष दोषः । अस्याः फलमात्मसाक्षिकमनुत्तममिति ब्रह्मविद्यायाः स्तुतिपरत्वात् । एवं हि कृतार्थात्माभिमानकरमात्मप्रत्ययसाक्षिकमात्मज्ञानं किमतः परमन्यत्स्यादिति ब्रह्मविद्या स्तौति । न तु पुरन्यो ब्रह्मवित्तत्फलं न प्राप्नोतीति । "तद्यो यो devÃnÃm"iti सर्वार्थश्रुतेः । तदेवाऽह-तेन ब्रह्मविद्यामार्गेण धीराः प्रज्ञावन्तो ऽन्ये ऽपि ब्रह्मविद इत्यर्थः । अपियन्त्पिगच्छन्ति ब्रह्मविद्याफलं मोक्षं स्वर्गं लोकम् स्वर्गलोकशब्दविष्टपवाच्यमपि सन्निह प्रकरणान्मोक्षाभिधायकः । इतो ऽस्माच्छरीरपातादूर्ध्वं जीवन्त एव विमुक्ताः सन्तः ॥4,4.8॥ _______________________________________________________________________ START BrhUp 4,4.9 ## __________ BrhUpBh_4,4.9 तस्मिन्मोक्षसाधनमार्गे विप्रतिपत्तिर्मुमुक्षूणाम् । कथम् । तस्मिञ्शुक्लं शुद्धं विमलमाहुः केचिन्मुमुक्षवो नीलमन्ये पिङ्गलमन्ये हरितं लोहितं च यथादर्शनम् । nìhyastvetÃ÷ सुषुम्नाद्याः श्लेष्मादिरसंसंपूर्णाः शुक्लस्य नीलस्य पिङ्गलस्येत्याद्युक्तत्वात् । आदित्यं वा मोक्षमार्गमेवंविधं मन्यन्ते । "एष शुक्ल एष nÅla÷"इत्यादिश्रुत्यन्तारात् । दर्शनमार्गस्य शुक्लादिवर्णासंभवात् । सर्वथापि तु प्रकृताद्ब्रह्मविद्यामार्गादन्य एते शुक्लादयः । ननु शुक्लः शुद्धो ऽध्वतैयमार्गः । नः नीलपूतादिशब्दैर्वर्णवाचकैः सहानुद्रवणात् । yäÓuklÃdÅnyogino मोक्षपथानाहुर्न ते मोक्षमार्गाः संसारविषया वे हि ते । चक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्य इति शरीदेशान्निःसरणसंबन्धात् । ब्रह्मादिलोकप्रापकाहि ते । तस्मादयमेव मोक्षमार्गो य आत्कामत्वेनाऽप्तकामतया सर्वकामक्षे गमनानुपपत्तौ प्रदीपनिर्वाणवच्चक्षुरादीनां कार्यकरणानामत्रैव समवनय इत्येष ज्ञानमार्गः पन्था ब्रह्मणा परमात्मस्वरूपेणैव ब्राह्मणेन त्यक्तसर्वैशणेननानुवित्तः । तेन ब्रह्मविद्यामार्गेण ब्रह्मविदन्यो ऽप्येति । कीदृशो ब्रह्मवित्तेनैतीत्युच्यते-पूर्वं पुण्यकृद्भूत्वा पुनस्त्यक्तुपुत्राद्येषणः परात्मतेजस्यात्मानं संयोज्य तस्मिन्नभिनिर्वृत्तस्तैजमसश्चाऽत्मभूत इहैवेत्यर्थः । ईदृशो ब्रह्मवित्तेन मार्गेणैति । न पुनः पुण्यादिसमुच्चयकारिणो ग्रहणं विरोधादित्यवोचाम । "अपुण्यपुण्योपरमे यं पुनर्भवनिर्भाः । शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥ इति च स्मृतेः । त्यज धर्ममध्रमं ca"ityÃdipuïyÃpuïyatyÃgopadeÓÃt / "निराशिषमनारम्भं निर्नमस्कारमस्तुतुम् । अक्षोणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः" ॥ "नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्तोपरमः क्रियाभ्यः" ॥ इत्यादिस्मृतिभ्यश्च । उपदेक्ष्यति चेहापि tu"e«a नित्यो महिमा ब्रह्मणस्य न वर्धते कर्मणा नो kanÅyÃn"iti कर्मप्रयोजनाभावे hetumuktavÃ"tasmÃdevavicchÃnto dÃnta"ityÃdinà सर्वक्रियोपरमम् । तस्माद्यथाव्याख्यातमेव पुण्यकृत्वम् । अथवा यो ब्रह्मवित्तेनैति स पुण्यकृतैजसश्चेति ब्रह्मवित्सुतिरेषा । पुण्यकृति तैजसे च योगिनि महाभाग्यं प्रसिद्धं लोके ताभ्यामतो ब्रह्मवित्सतूयते प्रख्यातमहाभाग्यत्वाल्लोके ॥4,4.9॥ _______________________________________________________________________ START BrhUp 4,4.10 ## __________ BrhUpBh_4,4.10 अन्धमदर्शनात्मकं तमः संसारनियामकं प्रविशन्ति प्रतिपद्यन्ते । के । ये ऽविद्यां विद्यातो ऽन्यां साध्यसाधनलक्षणमुपासते कर्मानुवर्तन्त इत्यर्थः । ततस्तस्मादपि भूय इव बहुतरमिव तमः प्रविशन्ति । के । य उ विद्यायामविद्यावस्तुप्रतिपादिकायां कर्मार्थायां त्रय्यामेव विद्यायां रता अभिरताः विधिप्रतिषेधपर एव वेदो नान्यो ऽस्तीत्युपनिषदर्थानपेक्षिण इत्यर्थः ॥4,4.10॥ _______________________________________________________________________ START BrhUp 4,4.11 ## __________ BrhUpBh_4,4.11 यदि ते ऽदर्शनलक्षणं तमः प्रविसन्ति को दोष इत्युच्यते-अनन्दा अनानन्दा असुखा नाम ते लोकास्तेनान्धेनादर्शनलक्षणेन तमसाऽवृता व्याप्तास्ते तस्याज्ञानतमसो गोचरास्तांस्ते प्रेत्य मृत्वाभिगच्छन्त्यभियान्ति । के । ये ऽविद्वांसः । किं सामान्येनाविद्वत्तामात्रेण नेत्युच्यते-अबुधः । बुधेरवगमनार्थस्य धातोः क्विप्प्रत्ययान्तस्य रूपम् । आत्मावगमवर्जिता इत्यर्थः । जनाः प्रकृता एव । जननधर्मिणो वेत्येतत् ॥4,4.11॥ _______________________________________________________________________ START BrhUp 4,4.12 #<आत्मानं चेद् विजानीयाद् अयम् अस्मीति पुरुषः । किम् इच्छन् कस्य कामाय शरीरम् अनु संज्वरेत् ॥ BrhUp_4,4.12 ||># __________ BrhUpBh_4,4.12 आत्मानं स्वं परं रूपं सर्वप्राणिमनीषितज्ञं हृत्स्थमशनायादिधर्मातीतं चोद्यदि विजानीयात्सहस्रेषु कश्चित् । चेदित्यात्मविद्याया दुर्लभत्वं दर्शयति । कथमयं पर आत्मा सर्वप्राणिप्रत्ययसाक्षी यो नेति नेतीत्याद्युक्तो यस्मान्नान्यो ऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता समः सर्वभूतस्थो नित्यशुद्धबुद्धमुक्तस्वभावो ऽस्मि भवामीति पूरुषः पुरुषः । स किमिच्छंस्तत्सवरूपव्यतिरिक्तमन्यदस्तु फलभूतं किमिच्छन्कस्य वान्यस्याऽत्मनो व्यतिरिक्तस्य कामाय प्रयोजनाय । न हि तस्याऽत्मन एष्टव्यं फलम् । न चात्मनो ऽन्योस्ति यस्य कामायेच्छति सर्वस्यात्मभूतत्वात् । अतः किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेद्भ्रंशेत् । शरीरोपाधिकृतदुःखमनुदुःखी स्यात् । शरीरतापमनुतप्येत । अनात्मदर्शिनो हि तद्व्यतिरिक्तवस्तवन्तरेप्सोः ममेदं स्यात्पुत्रस्येदं भार्याया इदमित्येवमीहमानः पुनः punarjananamaraïaprabandharƬha÷ / शरीररोगमनु रुज्यते सर्वात्मदर्शिनस्तु तदसंभव इत्येतदाह ॥4,4.12॥ _______________________________________________________________________ START BrhUp 4,4.13 ## __________ BrhUpBh_4,4.13 किञ्च यस्य ब्राह्मणस्यानुवित्तो ऽनुलब्धः प्रतिबुद्धःसाक्षात्कृतः कथम्? अहमस्मि परं ब्रह्मेत्येवं प्रत्यगात्मत्वेनावगत आत्मा अस्मिन्संदह्ये संदेहे ऽनेकानर्थसंकटोपचये गहने विषमे ऽनेकशतसहस्रविवेकविज्ञानप्रतिपक्षे विषमे प्रविष्टः स यस्य ब्राह्मणस्यानुवित्तः प्रतिबोधेनेत्यर्थः । स विश्वकृद्विश्वस्य कर्ता । कथं विश्वकृत्तवं तस्य? किं विश्वकृदिति नामेत्याशङ्क्याऽह - स हि यस्मात्सर्वस्य कर्ता न नाममात्रं न केवलं विश्वकृत्परप्रयुक्तः सन् । किं तर्हि तस्य लोकः सर्वः । किमन्या लोको ऽन्यो ऽसावित्युच्यते - स उ लोक एव । लोकशब्देनाऽत्मोच्यते । तस्य सर्व आत्मा स च सर्वस्या । ¤a'tmetyartha÷ / य एष ब्राह्मणेन प्रत्यगात्मा प्रतिबुद्धतयानुवित्त आत्मानर्थसंकटे गहने प्रविष्टः स न संसारी किन्तु पर एव । यस्माद्विश्वस्य कर्ता सर्वस्याऽत्मा तस्य च सर्व आत्मा । एक एवाद्वितीयः पर एवास्मीत्यनुसंधातव्य इति श्लोकार्थः ॥4,4.13॥ _______________________________________________________________________ START BrhUp 4,4.14 ## __________ BrhUpBh_4,4.14 किञ्चेहैवालेकार्थसंकुले सन्तो भवन्तोज्ञानदीर्घनिद्रामोहिताः सन्तः कथञ्चिदिव ब्रह्मतत्त्वमात्मत्वेनाथ विद्मो विजानीमः । तदेतद्ब्रह्म प्रकृतमहो वयं कृतार्था इत्यभिप्रायः । यदेतद्ब्रह्म विजानीमस्तन्न चेद्विदितवन्तो वयं वेदनं वेदो वेदो ऽस्यास्तीति वेदी वेद्येव वेदिर्न वेदिरवेदिः । ततो ऽहमवेदिः स्याम् । यद्यवेदिः स्यां को दोषः स्यान्महत्यनन्तपरिमाणा जन्ममरणादिलक्षणा विनष्टिर्विनशनम् । अहो वयमस्मान्महतो विनशनान्निर्मुक्ता यदद्वयं ब्रह्म विदितवन्त इत्यर्थः । यथा च वयं ब्रह्म विदित्वास्माद्विनशनाद्विप्रमुक्ता एवंये तद्विदुरमृतास्ते भवन्ति ये पुनर्नैव ब्रह्म विदुस्त इतरे ब्रह्मविद्भ्यो ऽन्ये ऽब्रह्मविद इत्यर्थः । दुःखमेव जन्ममरणादिलक्षणमेवापियन्ति प्रतिपद्यन्ते न कदाचिदप्यविदुषां ततो विनिवृत्तिरित्यर्थः । दुःखमेव हि त आत्मत्वेनोपगच्छन्ति ॥4,4.14॥ _______________________________________________________________________ START BrhUp 4,4.15 ## __________ BrhUpBh_4,4.15 यदा पुनरेतमात्मानं कथञ्चित्परमकारुणिकं कञ्चिदाचार्यं प्राप्य ततो लब्धप्रयादः सन्ननु पश्चात्पश्यति साक्षात्करोति स्वमात्मानं देवं द्योतनवन्तं दातारं वा सर्वप्राणिकर्मफलानां यथाकर्मानुरूपमञ्जसा साक्षादीशानं सावामिनं भूतभव्यस्य कालत्रयस्येत्येतत् । न ततस्तस्मादीशानाद्देवादात्मानं विशेषेण जुगुप्सते गोपायितुमिच्छति । सर्वो हि लेक ईश्वराद्गुप्तमिच्छति भेदेर्शी । अयं त्वेकत्वदर्शी न बिभेति कुतश्चन । अतो न तदा विजुगुप्सते । यदेशानं देवमञ्जसाऽत्मत्वेन पश्यति न तदा निन्दति वा किञ्चित् । सर्वमात्मानं हि पश्यति स एवंपश्यन्कमसौ निन्द्यात् ॥4,4.15॥ _______________________________________________________________________ START BrhUp 4,4.16 ## __________ BrhUpBh_4,4.16 किञ्च यस्मादीशानादर्वाग्यस्मादन्यविषय एवेत्यर्थः । संवत्सरः कालात्मा सर्वस्य जनिमतः परिच्छेत्ता यमपरिच्छिन्दन्नर्वागेव वर्तते ऽहोभिः स्वावयवैरहोरात्रैरित्यर्थः । तज्ज्योतिषां ज्योतिरादित्यादिज्योतिषामप्यवभासकत्वादायुरित्युपासने तस्मादायुष्मन्तस्ते । तस्मादायुष्कामेनाऽयुर्गुणेनोपास्यं ब्रह्मेत्यर्थः ॥4,4.16॥ _______________________________________________________________________ START BrhUp 4,4.17 ## __________ BrhUpBh_4,4.17 किञ्च यस्मिन्यत्र ब्रह्मणि पञ्च पञ्चजना गन्धर्वादयः पञ्चैव संख्याता गन्धर्वाः पितरो देवा असुरा रक्षांसि निषादपञ्चमा वा वर्णा आकाशश्चाव्याकृताख्यो यस्मिन्सूत्रमिमोतं च प्रोतं च । यस्मिन्प्रतिष्ठित एतस्मिन्नु खल्वक्षरे गार्ग्याकाश इत्युक्तं तमेवाऽत्मानममृतं ब्रह्म मन्ये ऽहं न चाहमात्मानं ततो ऽन्यत्वेन जाने । किं तर्ह्यमृतो ऽहं ब्रह्म विद्वान्सन्नज्ञानमात्रेण तु मर्त्यो ऽहमासं तदपगमाद्विद्वानहममृत एव ॥4,4.17॥ _______________________________________________________________________ START BrhUp 4,4.18 ## __________ BrhUpBh_4,4.18 किञ्च तेन हि चैतन्यात्मज्योतिषावभास्यमानः प्राण आत्मभूतेन प्राणीति तेन प्राणस्यापि प्राणः स तं प्राणस्य प्राणम् । तथा चक्षुषो ऽपि चक्षुरुत श्रौत्रस्यापि श्रोत्रम् । ब्रह्ममशक्त्योधिष्ठितानां हि चक्षुरादीनां दर्शनादिसामर्थ्यं स्वतः këÂhalo«ÂasamÃni हि तानि चैतन्यात्मज्योतिःशून्यानि । मनसो ऽपि मन इति ये विदुश्चक्षुरदाव्यापारानुमितास्तिवं प्रत्यागात्मानं न विषयभूतं ये विदुस्ते निचिक्युर्निश्चयेन ज्ञातवन्तो ब्रह्म पुराणं चिरन्तनमग्र्यमग्रे भवम् । "तद्यदात्मविदो vidu÷"इति ह्याथर्वणे ॥4,4.18॥ _______________________________________________________________________ START BrhUp 4,4.19 ## __________ BrhUpBh_4,4.19 तद्ब्रह्मदर्शने साधनमुच्यते मनसैव परमार्थज्ञानसंसकृतेनाऽचार्योवदेशापूर्वकं चानुद्रष्टव्यम् । तत्र च दर्शनविषये ब्रह्मणि नेह नानास्ति किञ्चन किञ्चिदपु । असति नानात्वे नानात्वमध्यारोपयत्यविद्यया । स मृत्योर्मरणान् मृत्युं मरणमाप्नोति । को ऽसौ । य इह नानेव पश्यति । अविद्याध्यारोपणव्यतिरेकेण नास्ति परमार्थतो द्वैतमित्यर्थः ॥4,4.19॥ _______________________________________________________________________ START BrhUp 4,4.20 ## __________ BrhUpBh_4,4.20 यस्मादेवं तस्मादेधैवैकेनैव प्रकारेण विज्ञानघनैकरसप्रकारेणाऽकाशवन्निरन्तरेणानुद्रष्टव्यम् । यस्मादेतद्ब्रह्माप्रमेयम् । सर्वैकत्वात् । अन्येन ह्यन्यत्प्रमीयत इदं त्वेकमेवातो ऽप्रमेयम् ध्रुवं नित्यं कूटस्थमविचालीत्यर्थः । ननु विरुद्धमिदमुच्यते ऽप्रमेयं ज्ञायत इति च । ज्ञायत इति प्रमाणैर्मीयत । इत्यर्थो ऽप्रमेयमिति च तत्प्रतिषेधः । नैष दोषः । अन्यदवस्तुवदनागमप्रमाणप्रमेयत्वप्रतिषेधार्थत्वात् । यथाऽन्यानि वस्तून्यागमनिरपेक्षैः प्रमाणैर्विषयीक्रियन्ते न तथैतदात्मतत्वं प्रमाणान्तरेण विषयीकर्तुं शक्यते । सर्वस्याऽमत्वे केन कं पश्येद्विजीनायदिति प्रमातृप्रमाणादिव्यापारप्रतिषेधेनैवाऽगमो ऽपि विज्ञापयति न त्वभिधानाभिधेलक्षणवाक्यधर्माङ्गीकरणेन । तस्मान्नाऽगमनापि स्वर्गमेर्वादिवत्तत्प्रतिपाद्यते । प्रतिपादयित्रात्मभूतं हि तत् । प्रतिपादयितुः प्रतिपादनस्य प्रतिपाद्यविषयत्वात् । भेदे हि सति तद्भवति । ज्ञानं च तस्मिन्परात्भावनिवृत्तिरेव । न तस्मिन्साक्षादात्मभावः कर्तव्ये विद्यमान्वादात्मभवस्य । नित्यो ह्यात्मभावः सर्वस्यातद्विषय इव प्रत्यवभसते । तस्मादतद्विषयावभासनिवृत्तव्यतिरेकेण न तस्मिन्नात्मभावो विधीयते । अन्यात्भावनिवृत्तावात्मभावः स्वात्मनि स्वाभाविको यः स केवलो भवतीत्यात्मा ज्ञायत इत्युच्यते । स्वतश्चाप्रमेयः प्रमाणान्तरेण न विषयीक्रियत इत्युच्चयते । स्वतश्चाप्रमेयः प्रमाणान्तरेण न विषयीक्रियत इत्युभयमप्यविरुद्धमेव । विरजो विगतरजो रजो नाम धर्माधर्मादिमलं तद्रहित इत्येतत् । परः परो व्यतिरिक्तः सूक्ष्मो व्यापी वाऽकाशादप्यव्याकृताख्यात् । अजो न जायते जन्मप्रतिषेधादुत्तरे ऽपि भावविकाराः प्रतिषिद्धाः । सर्वेषां जन्मादित्वात् । आत्मा महान्परिमाणतो महतत्रः सर्वस्मात् । ध्रुवो ऽविनाशी ॥4,4.20॥ _______________________________________________________________________ START BrhUp 4,4.21 ## __________ BrhUpBh_4,4.21 तमीदृशमात्मानमेव धीरो धामान्विज्ञायोपदेशतः शास्त्रतश्च प्रज्ञां शास्त्राचार्योपदिष्टविषयां जिज्ञासापरिसमाप्तिकरीं कुर्वीत ब्राह्मणः । एवं प्रज्ञाकरणसाधनानि संन्यासशमदमोपरमतितिक्षासमाधानानि कुर्यीदित्यर्थः । nÃnudhyÃyÃnnÃnucintayedbahÆnprabhÆtächabdÃn / तत्र बहुत्वप्रतिषेधात्केवलात्मकत्वप्रतिपादकाः स्वल्पाः शब्दा anuj¤Ãyante"omityevaæ ध्यायथ आत्मानम् अन्या वाचो vimi¤catha"iti चाऽथर्वणे । वाचो विग्लापनं विशेषेण ग्लानिकरं श्रमकरं हि यस्मात्तद्बहुशब्दाभिध्यानमिति ॥4,4.21॥ _______________________________________________________________________ START BrhUp 4,4.22 ## __________ BrhUpBh_4,4.22 सहेतुकौ बन्धमोक्षावभिहितौ मन्त्रब्राह्मणभ्यां श्लोकैश्च पुनर्मोक्षस्वरूपं विस्तरेण प्रतिपादितमेवमेतस्मिन्नात्मविषये सर्वो वेदो यथोपयुक्तो भवति तत्तथा वक्तव्यमिति तदर्थेयं कण्डिकाऽरभ्यते । तच्च तथास्मिन्प्रपाठके ऽभिहितं सप्रयोजनमनूद्यात्रैवोपयोगः कृत्स्नस्य वेदस्य काम्यराशिवर्जितस्येत्येवमर्थं उक्तार्थानुवादः स वा एष इत्यादिः । स इत्युक्तपरामर्शार्थः । को ऽसावुक्तः परामृश्यते तं प्रति निर्दिशति य एष विज्ञानमय इति । अतीन्तरवाक्योक्तसंप्रत्ययो मा भूदिति य एषः । कतम एष इत्युच्यते-विज्ञानमयः प्राणेष्विति । उत्तरवाक्योल्लिङ्गनं संशयनिवृत्यर्थम् । उक्तं हि पूर्वं जनकप्रश्नारम्भे कतं आत्मेति यो ऽयं विज्ञानमयः प्राणेष्वित्यादि । एतदुक्तं भवति यो ऽयं विज्ञानमयः प्राणेष्वित्यादिना वाक्येन प्रतिपादितः स्वयञ्ज्योतिरात्मा स एष कामकर्माविद्यानामनात्मधर्मत्वप्रतिदापादनद्वारेण मोक्षितः परमात्मभावमापादितः पर एवायं नान्य इत्येष स साक्षान्महानज आत्मेत्युक्तः । यो ऽयं विज्ञानमयः प्राणेष्विति यथाव्याख्यातार्थ एव । य एषो ऽन्तर्हृदये हृदयेपुण्डरीकमध्ये हृदयपुण्डरीकमध्ये य एष आकाशः पर एवाऽत्मा निरुपाधिको विज्ञानमयस्य स्वस्वभास्तस्मिन्स्वस्वभावे परमात्मन्याकाशाख्ये सेते । चतुर्थं एतद्व्याख्यातं क्वैष तदाभूदित्यस्य प्रतिवचनत्वेन । स च सर्वस्य ब्रह्मेन्द्रादेर्वशी । सर्वो ह्यस्य वशे वर्तते । उक्तं चैतस्य वा अक्षरस्य प्रशासन इति । न केवलं वशी सर्वस्येशान ईशिता च ब्र्हमेन्द्रप्रभृतीनामीशितृत्वं च कदाचिज्जातिकृतं यथा राजकुमारस्य बलवत्तरानपि भृत्यान्प्रति तद्वन्मा भूदित्याह सर्वस्याधिपतिरधिष्ठाय पालयिता स्वतन्त्र इत्यर्थः । न राजपुत्रवदमात्यादिभृत्यतन्त्रः । त्रयमप्येतद्वशित्वादिहेतुहेतुमद्रूपम् । यस्मात्सर्वस्याधिपतिस्ततो ऽसौ सर्वस्येशानः । यो हि यमधिष्टाय पालयति स तं प्रतीष्ट एवेति प्रसिद्धम् । यस्माच्च सर्वस्येशानस्तस्मात्सर्वस्य वशीति । किचान्यत्स एवंभूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयो न साधुना शास्त्रविहितेन कर्मणा भूयान्भवति न वर्धते पूर्वावस्थातः केनचिद्धर्मेण । नो एव शास्त्रप्रिषिद्धेनासाधुना कर्मणा कनीयानल्पतरो भवति पूर्वावस्थातो न हीयत इत्यर्थः । किञ्च सर्वो ह्यधिष्ठानपालनादि kurvanparÃnugrahapŬÃk­tena धर्माधर्माख्योन युज्यते ऽस्यैव तु कथं तदभाव इति । उच्यते-यस्मादेष सर्वेश्वरः सन्कर्मणो ऽपीशितुं भवत्येव शीलमस्य तस्मान्न कर्मणा संबन्ध्यते । ki¤cëa भूताधिपतिर्ब्रह्मादिस्तम्भपर्यन्तानां भूतानामधिपतिरित्युक्तार्थं पदम् । एष भूतानां तेषामेव पालयिता रक्षिता । एष सेतुः । किंविशिष्ट इत्याह- विधरणो वर्णाश्रमादिव्यवस्थाया विधारयिता । तदाहैषां भूरादीना ब्रह्मलोकान्तानां लोकानामसंभेदायासंभिन्नमर्यादायै । परमेश्वरेण सेतुवदविधार्यमाणा लोकाः संभिन्नमर्यादाः स्युः । अतो लोकानामसंभेदाय सेतुभूतो ऽयं परमेश्वरो यः स्वयञ्ज्योरात्मैव । एवंवित्सर्वस्य वशीत्यादि ब्रह्मविद्यायाः फलमेतन्निर्द्दिष्मटम् । किज्येतिरियंपुरुष इत्येवमादिषष्ठप्रपाठकविहितायामेतस्यां ब्रह्मविद्यायामेवंफलायां काम्यैकदेशवर्जितं कृत्स्नं कर्मकाण्डं तादर्थ्येन वनियुज्यते । तत्कथमित्युच्यते-तमेतमेवभूतमौपनिषदं पुरुषं वेदानुवचनेन मन्त्रब्राह्मणाध्ययनेन नित्यस्वाध्यायलक्षणेन विविदिषन्ति वेदितुमिच्छन्ति । के । ब्राह्मणाः । ब्राह्मणग्रहणमुपलक्षणार्थम् । अविशिष्टो ह्यधिकारस्त्रयाणां वर्णानाम् । अथवा कर्मकाण्डेन मन्त्रहब्राह्मणेन वेदानुवचनेन विविजिषन्ति । कथं विविदिषन्तीत्युच्यते-यज्ञेनेत्यादि । य पुनर्मन्त्रब्राह्मणलक्षणेन वेदानुवचनेन प्रकाश्यमानं विविदषन्तीति व्याचक्षते तेषामारण्यकमात्रमेव वेदानुवचनं स्यात् । न हि कर्मकाणेन पर आत्मा प्रकाश्यते । तो त्वैपनिषदमिति विशेषश्रुतेः । वेदानुवचनेनेति चाविशेषितत्वात्समस्तग्राहिदं वचनम् । न च तदेकदेशोत्सर्हे युक्तः । ननु त्वत्पक्षे ऽप्युपनिषद्वर्जमित्येकदेशत्वं स्यात् । नाऽद्यव्याख्याने ऽविरोधादस्मत्पक्षे नैष दोषो भवति । यदा वेदानुवचनशब्देन नित्यः स्वाध्यायो विधीयते तदोपनिषदपु गृहीतैवेति वेदानुवचनशब्दार्थैकदेशो न परित्यक्तो भवति । यज्ञादिसहपाठाच्च । यज्ञादीनि कर्माण्येवानुक्रमिष्यन्वेदानुवचनशब्दं प्रयुङ्क्ते । तस्मात्क्रमैव वेदानुवचनशब्देनोच्यत इति गम्यते । कर्म हि नित्यस्वाध्यायः । कथं पुनर्नित्यस्वाध्यायादिभिः कर्मभिरात्मानं विविदषन्ति । नैव हि तान्यात्मानं प्रकाशनयन्त यथोपनिषदः । नैष दोधः-कर्मणां विशुद्धिहेतुत्वात् । कर्मभिः संस्कृता हि विशुद्धात्मानः शक्नुवन्त्यात्मानमुपनिषत्प्रकाशितमप्रतिबन्धेन वेदितुम् । तथा ह्याथर्वणे-"विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं dhyÃyamÃna÷"इति स्मृतिश्च-"ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य karmaïa÷"इत्यादिः । कथं पुनर्नित्यानि कर्माणि saæskÃrÃrthÃnÅtyavagamyate"sa ह वा आत्मयाजी यो वेदेदं मे ऽनेनाङ्गं संस्क्रियत इदं मे 'nenÃÇgamupadhÅyate"ityÃdiÓrute÷ / सर्वेषु च स्मृतिशास्त्रेषु कर्माणि संस्कारार्थान्येवाऽचक्षते ऽष्टाचत्वारिंशत्संस्कारा इत्यादिषु । गीतासु च-"यज्ञो दैन तपश्चैव पावनानि मनीषिणाम् । सर्वे ऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः" ॥ इति । यज्ञेनेति द्रव्ययज्ञा ज्ञानयज्ञाश्च संस्कारार्थाः । संस्कृतस्य च विशुद्धसत्वस्य ज्ञानोत्पत्तिरप्रतिबन्धेन भविष्यत्यतो यज्ञेन विविदिष्टि । दानेन दानमपि पापक्षयहेतुत्वाद्धर्मवृद्धिहेतुत्वाच्च । तपसा तप इत्यविशेषेण कृच्छ्रचान्द्रायणादिप्राप्तौ विशेषणमनाशकेनेति । कामानशनमनाशकं न तु भोजननिवृत्तिः भोजननिवृत्तौ म्रियत एव नाऽत्मवेदनम् । वेदानुवचनयज्ञदानतपःशब्देन सर्वमेव नित्यं कर्मोपलक्ष्यते । एवं काम्यवर्जितं नित्यं कर्मजातं सर्वमात्मज्ञानोत्पत्तिद्वारेण मोक्षसाधनत्वं प्रितपद्यते । एवं कर्मकाण्डेनास्यैकवाक्यतावगतिः । एवं यथोक्तेन न्यायेनैतमेवाऽत्मानं विदित्वा यथाप्रकाशितं मुनिर्भवति मननान्मुनिर्योगी भवतीत्यर्थ । एतमेव विदित्वा मुनिर्भवति नान्यम् । नन्वन्यवेदने ऽपि मुनित्वं स्यात्कथमवधार्यत एतमेवेति । bìhamanyavedane ऽपि मुनिर्भवेत् । कित्वन्यवेदने न मुनिरेव स्यात्किं तर्हि कर्म्यपि भवेत्सः । एतं त्वौपनिषदं पुरुषं विदित्वा मुनिरेव स्यान्न तु कर्मी । अतो ऽसाधारणं मुनित्वं विवक्षितमस्येत्यवधारयत्येतमेवेति । एतस्मिन्हि विदिते केन कं पश्येदित्येवं क्रियासम्भवान्मननमेव स्यात् । किञ्चैचमेवाऽत्मानं स्वं लोकमिच्छन्तः प्रार्थयन्तः प्रव्राजिनः प्रव्रजनशीलाः प्रव्रडन्ति प्रकर्षेण व्रजन्ति सर्वाणि कर्माणि संन्यस्यन्तीत्यर्थः । एतमेव लोकमिच्छन्त इत्यवधारणान्न बाह्यलोकत्रयेप्सूनां पारिव्राज्योधिकार इति गम्यते । न हि गङ्गाद्वारं प्रतिपित्सुः काशीदेशनिवासी पूर्वाभिमुखः प्रइति । तस्माद्बाह्यलोकत्रयार्थिनां पुत्रकर्मापरब्रह्मविद्याः साधनम् । "पुत्रेणायं लोको जय्यो नान्येन कर्मणा" इत्यादिश्रुतेः । अथस्तदर्थिभिः पुत्रादिसाधनं प्रत्याख्याय न पारिव्राज्यं प्रतिपत्तुं युक्तम् । अतत्साधनत्वात्पारिव्राज्यस्य । तस्मादेतमेव लोकमिच्छन्तः प्रव्रजन्तीति युक्तमवधारणम् । आत्मलोकप्राप्तिर्ह्यविद्यानिवृत्तौ स्वात्मन्यवस्थानमेव । तस्मादात्मानं चेल्लोकमिच्छचि यस्तस्य सर्वक्रियोपरम एवाऽत्मवलोकसाधनं मुख्यमन्तरङ्गम् । यथा पुत्रादिरेव बाह्यलोकत्रयस्य । पुत्रादिकर्मणः आत्मलोकं प्रत्यसाधनत्वात् । असम्भवेन विरुद्धत्वमवोचाम । तस्मादात्मानं लोकमिच्छन्तः प्र्व्रजन्त्येव सर्वक्रियाभ्यो निवर्तेरन्नेवेत्यर्थः । यथा च बाह्यलोकत्रयार्थिनः प्रतिनियतानि पुत्रादीनि साधनानि विहतान्येवमात्मलोकार्थनः सर्वैषणानिवृत्तिः पारिव्राज्यं ब्रह्मविदो विधीयत एव । कुतः पुनस्त आत्मलोकार्थनः प्रव्रडन्त्येवेत्युच्यते । तत्रार्थवादवाक्यरूपेण होतुं दर्शयतु । एतद्ध स्म वै तत् । तदेतत्पारिव्राज्ये कारणमुच्यते- ह स्म वै किल पूर्वेतिक्रान्तकालीना विद्वांस आत्मज्ञाः प्रजां कर्मापरब्रह्मविद्या च । प्रजोपलभितं हि त्रयमेतद्बाह्यलोकत्रयसाधनं निर्दिश्यते प्रजामिति । प्रजां किं? न कामयन्ते पुत्रादिलोकत्रयसाधनं नानुतिष्ठन्तीत्यर्थः । नन्वपरब्रह्मदर्शमनुतिष्ठन्त्येव । तद्बलाद्धि व्युत्थानम् । न, अपवादात् । ब्रह्म तं परादाद्यो ऽन्यत्राऽत्मनो ब्रह्म वेद सर्वं तं परादादित्यपरब्रह्मदर्शमप्यपवदत्येव । अपरब्रह्मणो ऽपि सर्वमध्यान्तरर्भावात् । यत्र नान्यत्पश्यतीति च । पूर्वापरबाह्यान्तरदर्शनप्रतिषेधाच्चापूर्वमनपरमनन्तरमबाह्यमिति । तत्केन कं पश्येद्विजीनायीदिति च । तस्मान्नाऽत्मदर्शनव्यतिरेकेणान्यद्व्युत्थानकारणमपेक्षते । कः पुनस्तेषामभिप्राय इत्युच्यते किं प्रयोजनं फलं साध्यं करिष्यामः प्रजया साधनेन । प्रजा हि बाह्यलोकसाधनं निर्ज्ञाता । स च बाह्यलोको नास्त्यस्माकमात्मव्यतिरिक्तः । सर्वं ह्यस्माकमात्मभूतमेव सर्वस्य च वयमात्मभूताः । आत्मा च नाऽत्मत्वादेव न केनचित्साधनेनोत्पाद्य आप्यो विकार्यः संस्कार्यो वा यदप्यात्मयाजिनः संस्कारार्थं कर्मेति तदपि कार्यकरणात्मदर्शनविषयमेव । इदं मे ऽनेनाङ्गं संस्क्रियत इत्यङ्गाङ्गित्वादिश्रवणात् । न हि विज्ञानघनैकरसनैरन्तर्यदर्शिनो ऽङ्गाङ्गिसंस्कारोपधानदर्शनं सम्भवति । तस्मान्न किञ्चित्प्रडादिसाधनैः करिष्यामः । अविदुषां हि तत्प्रदाजिसाधनैः कर्व्यं फलम् । न हि मृगतृष्णिकायामुदकपानां तदुदकदर्शी प्रवृत्त इति तत्रोषरमात्रमुदकाभावं पश्येतो ऽपि प्रवृत्तिर्युक्ता । एवमस्माकमपि परमार्थात्मलोकदर्शिनां प्रजादिसाधनसाध्ये मृगतृष्णिकादिसमे ऽविद्वद्दर्शनविषये न प्रवृत्तिर्युक्तेत्यभिप्रायः । तदेतदुच्यते-येषामस्माकं परमार्थदर्शिनां नो ऽयमात्माशनायादिविनिर्मुक्तः साध्वसाधुब्यामविकार्यो ऽयं लोकः फलमभिप्रतम् । न चा.'स्याऽत्मनः साध्यसाधनादिसर्वसंसारधर्मविनिर्मुक्तस्य साधनं किञ्चिदेषितव्यम् । साध्यस्य हि साधनान्वेषणा क्रियते । असाध्यस्य साधनान्वेषणायां हि जलबुद्ध्या स्थल इव तरणं कृतं स्यात् । खे वा शाकुनपदान्वेषणम् । तस्मादेतमात्मानं विदित्वा प्र्व्जेयुरेव ब्राह्मणा न कर्माऽरभेरन्नित्यर्थः । यस्मात्पूर्वे ब्राह्ना एवं विद्वांसः प्रजामकामयमानाः । त एवं साध्यसाधनसंव्यवहारं निन्दन्तो ऽविद्वद्विषयो ऽयमिति कृत्वा किं कृतवन्त इत्युच्यते-ते ह स्म किल putrëaïÃyÃÓca विस्तैषणायाश्च lokëaïÃyÃÓca व्युत्थायाथ भिक्षाचर्यं चनरन्तीत्यादि व्याख्यातम् । तस्मादात्मानं लोकमिच्छन्तः प्रव्रजन्ति प्रव्रजेयुरित्येषविधिरर्थवादेन संगच्छते । हि सार्थवादस्यास्य लोकस्तुत्याभिमुख्यमुपपद्यते । प्रव्रजन्तीत्यस्यार्थवादरूपो ह्येतद्ध स्मेत्यादिरुत्तरो ग्रन्थः । अर्थवादश्चेन्नार्थवादान्तरमपेक्षेत । अपेक्षते त्वेतद्ध स्मेत्याद्यर्थवादं प्रव्रजन्तीत्येतत् । यस्मात्पूर्वे विद्वांसः प्रजादिकर्मभ्यो निवृत्ताः प्रव्जितवन्त अव तस्मादधुनातना अपि प्रव्रजन्ति प्रव्जेयुरित्येवं सम्बध्यमानं न लोकस्तित्यभिमुखं भवितुमर्हति । विज्ञानसमानकर्तृकत्वोपदेशादित्यानावोचाम । वेदानुवचनादिसहपाठाच्च । यथाऽत्मवेदनसाधनत्वेन विहितानां वेदानुवचनादीनां यथार्थत्वमेव नार्थवादत्वं तथा तैरेव सह पठितस्य पारिव्राज्यस्याऽत्मलोकप्राप्तिसाधनत्वेनार्थवादत्वमयुक्तम् । फलविभागोपदेशाच्च । एतमेवात्मानं लोकं विदित्वेत्यन्यस्माद्बाह्याल्लोकादात्मानं फलान्तरत्वेन प्रविभजति । यथा पुत्रैणैवायं लोको डय्यो नान्येन कर्मणा कर्मणा पितृलोक इति । न च प्रव्रजन्तीत्येतत्पार्पतल्लोकस्तुतिपरम् । प्रधानवच्चार्थवादापेक्षं सकृच्छ्रुतं स्यात् । तस्मादभ्रान्तिरेवैषा लोकस्तितिपरमिति । न चानुष्ठेयेन पारिव्राज्येन स्तुतुरुपपद्यते । दि पारिव्राज्यमनुष्ठेयमपि सदन्यस्तुत्यर्थं स्याद्दर्शपूर्णमासादीनामप्यनुष्ठायानां स्तुत्यर्थता स्यात् । न चान्यत्र कर्तव्यतैतस्माद्विषयार्ज्ञाता यत इह स्तुत्यर्थो भवेत् । यदि पुनः क्वचिद्विधिः परिकल्प्येत पारिव्राज्यस्य स इहैव मुख्यो नान्यत्र सम्भवति । यदप्यनधिकृतविषये पारिव्राज्यं परिकल्प्यते तत्र वृक्षाद्यारोहणाद्यपु पारिव्राज्यत्कल्प्येत । कर्तव्यत्वेनानिर्ज्ञातत्वाविशेषात् । तस्मात्स्तुतित्वगन्धो ''प्यत्र न शक्यः कल्पयितुम् । यद्ययात्मा लोक इष्यते किमर्थं तत्प्राप्तिसाधनत्वेन कर्माण्येव नाऽभेरन्किं पारिव्राज्येनेति । अत्रोच्यते-अस्याऽत्मलोकस्य कर्मभिरसंबन्धात् । यमात्मानमिच्छन्तः प्रव्रजेयुः स आत्मा साधनत्वेन फलत्वेन चोत्पाद्यत्वादिप्रकाराणामन्यतमत्वेनापु कर्मभिर्न संबध्यते । तस्मात्स एष नेति नेत्यात्मागृह्यो न हि गृह्यत इत्यादिलक्षणः । यस्मादेवलक्षण आत्मा कर्मफलसाधनासंबन्धी सर्वसंसारधर्मविलक्षणो ऽशनायाद्यतीतो ऽस्थूलादिधर्मवानजो ऽजरो ऽमरो ऽमृतो ऽभयः सैन्धवघनवद्विज्ञानैकरसस्वभावः स्वयञ्ज्योतिरेक एवाद्वयो ऽपूर्वो ऽनपरो ऽनन्तरो ऽबाह्य इत्यतदागमतस्तर्कतश्च स्थापितं विशेषतश्चेह जनकयाज्ञवल्क्यसंवादे ऽस्मिंस्तस्मादेवंलक्षण आत्मनि विदित आत्मत्वेन नैव कर्मारम्भ उपपद्यते । तस्मादात्मा निर्विशेषः । न हि चक्षुष्मान्पथि प्रवृत्तो ऽहिनि कूपे कण्के वा पतति । कृत्स्नस्य च कर्मफलस्य विद्याफले ऽन्तर्भावात् । न चायत्नप्राप्ये वस्तुनि विद्वान्यत्नमातिष्ठति । "अङ्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संप्राप्तौ को विद्वान्यत्नमाचरेत्" ॥ "सर्वं कर्माखिलं पार्थं ज्ञाने परसमाप्यते" / इति गीतामु । इहापि चैतस्यैव परमानन्दस्य ब्रह्मवित्प्राप्यस्यान्यानि भूतानि मात्रामुपजीवन्तीत्युक्तम् । अतो ब्रह्मविदा न कर्मारम्भः । यस्मात्सर्वैषणाविनिवृत्तः स एव नेति नेत्यात्मानमात्मत्वेनोपगम्य तद्रूपेणैव वर्तते तस्मादेतमेवविदं नेति नेत्यात्मभूतमु हैवैते वक्ष्यमाणे न तरतो न प्राप्नुत इति युक्तमेवेति वाक्यशेषः । के ते इत्युच्यते- अतो ऽस्मान्निमित्ताच्छरीरधारणादिहेतोः पापमपुण्यं कर्माकरं कृतवानस्मि कष्टं खलु मम वृत्तमनेन पापेन कर्मणाहं नरकं प्रतिपत्स्य इति यो ऽयं पश्चात्पापं कर्म कृतवतः परितामपः स एनं नेति नेत्यात्मभूतं न तरति । यथातः कल्याणं फलविषयकामान्निमित्ताद्यज्ञदानादिलक्षणं पुण्यं शोभनं कर्म कृतवानस्मि । जतो ऽहमस्य फलंसुखमुपभोक्ष्य देहान्तर इत्येषो ऽपि हर्षस्तं न तरति । उभे उ हैवैष ब्रह्मविदेते कर्मणी तरति पुण्यपापलक्षणे । एवं ब्रह्मविदः संन्यासिन उभे अपि कर्मणो क्षीयते पूर्वजन्मनि कृते ये ते चापूर्वे च नाऽरभ्येते । किञ्च नैनं कृताकृते कृतं नित्यानुष्ठानमकृतं तस्यैवाक्रिया ते अपि कृताकृते एनं न तपतः । अनात्मज्ञं हि कृतं फलदानेनाकृतं प्रत्यवायोत्पादनेन तपतः । अयं तु ब्रह्मविदात्मविद्याग्निना सर्वाणि कर्माणि bhasmÅkaroti"yathedhÃæsi समिद्वो ऽग्निः" इत्यादिस्मृतेः । शरीरारम्भकयोस्तूपभोगेनैव क्षयः । अतो ब्रह्मविदकर्मसंबन्धी ॥4,4.22॥ _______________________________________________________________________ START BrhUp 4,4.23 ## __________ BrhUpBh_4,4.23 तदेतद्वस्तु ब्राङ्मणेनोक्तमृचा मन्त्रेणाभ्युक्तं प्रकाशितम् । एष नेति नेत्यादिलक्षणो नित्यो महिमा । अन्ये तु महिमानः कर्मकृता इत्यनित्याः । अयं तु तद्विलक्षणो महिमा स्वाभाविकत्वान्नित्यो ब्रह्मविदो ब्राह्मणस्य त्यक्तसर्वेषणस्य । कुतो ऽस्य नित्यत्वमिति हेतुमाह- कर्मणा न वर्धते शुभलक्षणेन कृतेन वृद्विलक्षणां विक्रियां न प्राप्नेति । अशुभेन कर्मणा नो कनीयान्नाप्यपक्षयलक्षणां विक्रियां प्राप्नोति । उपचयापचयहेतुभूता एव हि सर्वा विक्रिया इत्येताभ्यां प्रतिषिध्यन्ते । अतो ऽविक्रियत्वान्नित्य एष महिमा । तस्मात्तस्यैव महिम्नः स्याद्भवेत्पदवित्पदस्य वेत्ता पद्यते गम्यते ज्ञायत इति महिम्नः स्वरूपमेव पदं तस्य पदस्य वेदिता । किं तत्पदवेदनेन स्यादित्युच्यते-तं विदित्वा महिमानं न लिप्यते न संबध्यते कर्मणा पापकेन धर्माधर्मलक्षणेनोभयमपि पापकमेव विदुषः । तस्मादेवमकर्मसंबन्ध्येष ब्राह्मणस्य महिमा नेति नेत्यादिलक्षणस्तस्मादेवंविच्छान्तो बाह्येन्द्रियव्यापारत उपशान्तस्तथा दान्तो ऽन्तः करणतृष्णातो निवृत्त उपरतः सर्वैषणाविनिर्मुक्तः संन्यासी तितिक्षुर्द्वन्द्वसहिष्णुः समाहित इन्द्रियान्तः करणाचलनरूपाद्व्यावृत्यैकाग्र्यरूपेण समाहितो भूत्वा । तदेतदुक्तं पुरस्ताद्बाल्यं च पाण्डित्यं च निर्विद्येति । आत्मन्येव स्वे कार्यकरणसंघात आत्मानं प्रत्यक्चेतयितारं पश्यति । तत्र किं तावन्मान्नं परिच्छिनं नेत्युच्यतेसर्वं समस्तमात्मानमेव पश्यति नान्यदात्मव्यतिरिक्तं वालाग्रमान्नमप्यस्तीत्येवं पश्यति । मननान्मुनिर्भवति जाग्रत्स्वप्नसुषुप्ताख्यं स्थानन्नयं हित्वा । एवं पश्यन्तं ब्राह्मणं नैनं पाप्मा पुण्यपापलक्षणस्तरति न प्राप्नेति । अयं तु ब्रह्मवित्सर्वं पाप्मानं तरत्यात्मभावेनैव व्याप्नोत्यतिक्रामति । नैनं पाप्मा कृताकृतलक्षणस्तपतीष्टफलप्रत्यवायोत्पादनाभ्याम् । सर्वं पाप्मानमयं तपति ब्रह्मवित्सर्वत्मदर्शनवह्रिना भस्मीकरोति । स एष एवंविद्विपायो विगतधर्माधर्मो बिरजो विगतरजो रजःकामो विगतकामो ऽविचिकित्सश्छिन्नसंशयो ऽहमस्मि सर्वात्मा परं ब्रह्मेति निश्चितमतिर्ब्राह्मणो भवति । अयं त्वेवंभूत अतस्यामवस्थायां मुख्यो ब्राह्मणः प्रागेतस्माद्ब्रह्मस्वरूपावस्थानाद्गौणमस्य ब्राह्मण्यम् । एष ब्रह्मलोको ब्रह्मैव लोको ब्रह्मलोको मुख्यो निरुपचरितः सर्वात्मभावलक्षणो हे स्मार / एनं ब्रह्मलोकं परिप्रापितो ऽस्यभयं नेति नेत्यादिलक्षणमिति होवाच याज्ञवल्क्यः । एवं ब्रह्मभूतो जनको याज्ञवल्क्येन ब्रह्मभावमापादितः प्रत्याह-सो ऽहं त्वया ब्रह्मभावमापादितः सन्भगवते तुभ्यं विदेहान्देशान्मम राज्य समस्तं ददामि मां च सह कर्तव्यताका । परिसमाप्तः परमपुरुषार्थः । एतावत्पुरुषेण कर्तव्यमेषा निष्ठैषा परा गतिरेतन्निःश्रेयसमेतत्प्राप्य कृतकृत्यो ब्राह्मणो भवत्येतत्सर्ववेदानुशासनमिति ॥4,4.23॥ _______________________________________________________________________ START BrhUp 4,4.24 ## __________ BrhUpBh_4,4.24 यो ऽयं जनकयाज्ञवल्क्याख्यायिकायां व्याख्यात आत्मा स वा एष महानज आत्मान्नादः सर्वभूतस्थः सर्वान्नानामत्ता वसुदानो वसु धनं सर्वप्राणिकर्मफलं तस्य दाता प्राणिनां यथाकर्म फलेन योजयितेत्यर्थः । तमेकमजमन्नादं वसुदानमात्मानमन्नादवसुदानगुणाभ्यां युक्तं यो वेद स सर्वभूतेष्वात्मभूतो ऽन्नमत्ति विन्दते च वसु सर्वं कर्मफलजातं लभते सर्वात्मत्वादेन य एवं यथोक्तं वेद । अथवा दृष्टफलार्थिभिरप्येवङ्गुण उपास्यः । तेनान्नादो वसोश्च लब्धा दृष्टेनैव फलेनान्नातृत्वेन गोश्चादिना चास्य योगो भवतीत्यर्थः ॥4,4.24॥ _______________________________________________________________________ START BrhUp 4,4.25 ## __________ BrhUpBh_4,4.25 इदानीं समस्तस्यैवाऽरण्यरकस्य yor'tha उक्तः स समुच्चित्यास्या कण्डिकायां निर्दिश्यत एतावान्समस्तारण्यकार्थ इति । स वा एष महानज आत्माजरो न जीर्यत इति न विपरिणमत इत्यर्थः । अमरो यस्माच्चाजरस्तस्मादमरो न म्रियत इत्यमरः । यो हि जायते जीर्यते च स विनश्यति म्रियते वा । अयं त्वजत्वादजरत्वाच्चाविनाशी यतो ऽत एवामृतः । यस्माज्जनिप्रभृतिस्त्रिभिर्भावविरिपैर्वर्जितस्तस्मादितरैरपि भावविकारैस्त्रिभिस्तत्कृतैश्च कामकर्ममोहादिभिर्मृत्युरूपैर्वीजत इत्येतत् । अभयो ऽत एव । यस्माच्चैवं पूर्वोक्तविशेषणस्तस्मस्माद्भयवर्जितः भयं च हि नामाविद्याकार्यं तत्कार्यप्रितिषेधेन भावविकारप्रतिषेधेन चाविद्यायाः प्रतिषेधः सिद्धो वेदितव्यः । अभय आत्मैवङ्गुणविशिष्टः किमसौ ब्रह्म परिवृढं निरतिशयं महदित्यर्थः । अभयं वै ब्रह्म । प्रसिद्धमेतल्लोके ऽभयं ब्रह्मेति । तस्माद्युक्तमेवङ्गुणविशिष्ट आत्मा ब्रह्मेति । य एवं यथोक्तमात्मानमभयं ब्रह्म वेद सो ऽभयं हि वै ब्रह्म भवति । एष सर्वस्या उपनिषदः saæk«iptor'tha उक्तः । एतस्यैवार्थस् सम्यक्प्रबोधायोत्पत्तिस्थितिप्रलयादिकल्पना क्रियाकारकफलाध्यारोपणा चाऽत्मनि कृता तदपोहेन च नेति नेतीत्यध्यारोपिताविशेषापनयद्वारेणपुनस्तत्वमावेदितम् । यथैकप्रभृत्यापरार्धसंख्यास्वरूपपरिज्ञानाया रेखाध्यारोपणं कृत्वैकेयं रेखा दशेयं शतेयं सहस्रेयमिति ग्राहयत्यवगमयति संख्यास्वरूपं केवलं न तु संख्याया रेखात्मत्वमेव यथा चाकारादीन्यक्षराणि ग्राहयति तथा चेहोत्पत्याद्यनेकोपायमास्थायैकं ब्रह्मतत्त्वमावेदितम् । पुनस्तत्कल्पितोपायजनितविशेषपरिशोधनार्थं नेति नेतीति तत्त्वोपसंहारः कृतः । तदुपसंहृतं पुनः परिशुद्धं केवलमेव सफलं ज्ञानमन्ते ऽस्य कण्डिकायामिति ॥4,4.25॥ इति चतुर्थं ब्राह्मणम् ॥ _______________________________________________________________________ START BrhUp 4,5.1 ## __________ BrhUpBh_4,5.1 आगमप्रधानेन मधुकाण्डेन ब्रह्मतत्त्वं निर्धारितम् । पुनस्तस्यैवोपत्तिप्रधानेन याज्ञवल्कीयेन काण्डेन पक्षप्रतिपक्षपरिग्रहं कृत्वा विगृह्यवादेन विचारितम् । शैष्याचार्यसंबन्धेन च षष्ठे प्रश्नप्रतिवचनन्यायेन सविस्तरं विचार्योपसंहृतम् । अथेदानीं निगमनस्थानीयं मैत्रेयीब्राह्मणमारभ्येते । अयं च न्यायो वाक्यकोविदैः परिगृहीतो हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनमिति । अथवाऽगमप्रधानेन मधुकाण्डेन यदमृतत्वसाधनं ससंन्यासभात्मज्ञानमभिहितं तदेव तर्केणाप्यमृतत्वसाधनं ससंन्यासमात्मज्ञानमधिगम्यते । तर्कप्रधानंहि याज्ञवल्कीयं काण्डम् । तस्माच्छास्त्रतर्काभ्यां निश्चितमेतद्यदेतदात्मज्ञानं ससंन्यासममृतत्वसाधनमिति । तस्माच्छास्त्रश्रद्धावद्भिरमृतत्वप्रतिपित्सुभिरेतत्प्रतिपत्तव्यमिति । आगमोपपत्तिभ्यां हि niÓcitor'tha÷ श्रद्धेयो भवत्यव्यभिचारादिति । अक्षराणां तु चतुर्थे यथा vyÃkhyÃtor'thastathà प्रतिपत्तव्यो ऽत्रापि । यान्यक्षराण्यव्याख्यातानि तानि व्याख्यास्यामः । अथेति हेतूपदेशानन्तर्यप्रदर्शनार्थः । हेतुप्रधानानि हि वाक्यान्यतीतानि तदनन्तरमागमप्रधानेन pratij¤Ãtor'tho निगम्यते मैत्रेयीब्राह्मणेन । हशब्दो वृत्तावद्योतकः । याज्ञवल्क्यस्यर्षेः किल द्वे भार्ये पत्न्यौ बभूवतुरास्तां मैत्रेयी च नामत एकापरा कात्यायनी नामतः तयोर्भार्ययोर्मैत्रेयीह किल ब्रह्मवादिनी ब्रह्मवदनशीला बभूवाऽसीत् । स्त्रीप्रज्ञा स्त्रियां योचिता सा स्त्रीप्रज्ञा सैव यस्याः प्रज्ञा गृहप्रयोजनान्वेषणालक्षणा सा स्त्रीप्रज्ञैव तर्हि तस्मिन्काल आसीत्कात्यायनी । अथैवं सति ह किल याज्ञवल्क्यो ऽन्यत्पूर्वस्माद्गार्हस्थ्यलक्षणाद्वृत्तात्पारिव्राज्यलक्षणं वृत्तमुपाकरिष्यन्नुपाचिकीर्षुः सन् ॥4,5.1॥ _______________________________________________________________________ START BrhUp 4,5.2 ## __________ BrhUpBh_4,5.2 हे मैत्रेयीति ज्येष्ठां भार्यामामन्त्रयामास । आमन्ञ्य चोवाच ह प्रव्रजिष्यन्पानिव्राज्यं करिष्यन्वा अरे मैत्रेय्यस्मात्स्थानाद्गार्हस्थ्यादहमस्मि भवामि । मैत्रेय्यनुजानीहि मां हन्तेच्छसि यदि ते ऽनया कात्यायन्यान्तं करवाणोत्यादि व्याख्यातम् ॥4,5.2॥ _______________________________________________________________________ START BrhUp 4,5.3-4 ## ## __________ BrhUpBh_4,5.3-4 सैवमुक्तोवाच मैत्रेयी सर्वेयं पृथिवी वित्तेन पूर्णा स्यान्नु किं स्यां किमहं वित्तसाध्येन कर्मणामृताऽहो न स्यामिति । नेति होवाच याज्ञवल्क्य इत्यादि समानमन्यत् ॥4,5.3-4 ॥ _______________________________________________________________________ START BrhUp 4,5.5 ## __________ BrhUpBh_4,5.5 स होवाच प्रियैव पूर्वं खलु नो ऽस्मभ्यं भवती भवन्ति सतो प्रियमेवावृधद्वर्धितवती निर्धारितवत्यसि । अतस्तुष्टो ऽहं हन्तेच्छसि चेदमृतत्वसाधनं ज्ञातुं हे भवति ते तुभ्यं तद्मृतत्वसाधनं व्याख्यास्यामि ॥4,5.5॥ _______________________________________________________________________ START BrhUp 4,5.6 ## __________ BrhUpBh_4,5.6 आत्मनि खल्वरे मैत्रेयी दृष्टे । कथं दृष्ट आत्मनीति, उच्यते-पूर्वमाचार्यागमाभ्यां श्रुते पुनस्तर्केणोपपत्तया मते विचारिते । श्रवणं त्वागममात्रेण मत उपपत्त्या पश्चाद्विज्ञान एवमेतन्नान्यथेति निर्धारिते । किं भवतीत्युच्यत इदं विदितं भवति । इदं सर्वमिति यदात्मनो ऽन्यत् । आत्मव्यतिरेकेणाभावात् ॥4,5.6॥ _______________________________________________________________________ START BrhUp 4,5.7-10 ## ## ## ## __________ BrhUpBh_4,5.7-10 तमयथार्थदर्शितं परादात्पराकुर्यात्कैवल्यासंबन्धिनं कुर्यादयमनात्मस्वरूपेण मां पश्यतीत्यपराधादिति भावः ॥4,5.7-10 ॥ _______________________________________________________________________ START BrhUp 4,5.11-12 ## ## __________ BrhUpBh_4,5.11-12 चतुर्थे शब्दनिःश्वासेनेव लोकाद्यर्थनिःश्वासः सामर्थ्यादिक्तो भवतीति पृथङ्नोक्तः । इह तु सर्वशास्त्रोप संहारं इति k­tvÃr'thaprÃpto ऽप्यर्थः स्पष्टीकर्तव्य इति पृथगुच्यते ॥4,5.11-12 ॥ _______________________________________________________________________ START BrhUp 4,5.13 ## __________ BrhUpBh_4,5.13 सर्वकार्यप्रलये विद्यानिमित्ते सैन्धवघनवदनन्तरो ऽवाह्यः कृत्स्नः प्रज्ञानधन एक आत्मावतिष्ठते । पूर्वं तु भूतमान्नासंसर्गविशेषल्लब्धविशेषविज्ञानः सन् । तस्मिन्प्रविलापिते विद्यया विशेषविज्ञाने तन्निमित्ते च भूतसंसर्गे न प्रेत्य संज्ञास्तीत्येवं याज्ञवल्क्येनोक्ता ॥4,5.13॥ _______________________________________________________________________ START BrhUp 4,5.14 ## __________ BrhUpBh_4,5.14 सा होवाचात्रैव मा भगवानेतस्मिन्नैव वस्तुनि प्रज्ञानघन एव न प्रेत्य संज्ञाऽस्तीति मोहान्तं मोहमध्यमापीपिदापीपददवगमितवानसि संसोहितवानसीत्यर्थः । अतो न वा अहमिममात्मानमुक्तलक्षणं विजानामि विवेकत इति । स होवाच नाहं मोहं ब्रवीम्यविनाशी वा अरे ऽयमात्मा यतो विन(नं)ष्टुं शीलमस्येति विनाशी न विनाश्यविनाशी विनाशब्देन विक्रियाविनाशीत्यविक्रिय आत्मेत्यर्थः । अरे मैत्रेय्ययमात्मा प्रकृतो ऽनुच्छित्तिधर्मा । उच्छित्तिरुच्छेद उच्छेदो ऽन्तो विनाश उच्छित्तिर्धर्मो ऽस्येत्युच्छित्तिरर्धर्मा नोच्छित्तिधर्मानुच्छित्तिधर्मा नापि विक्रियालक्षणो नाप्यपच्छेदलक्षणो वीनाशो ऽस्य विद्यत इत्यर्थः ॥4,5.14॥ _______________________________________________________________________ START BrhUp 4,5.15 ## __________ BrhUpBh_4,5.15 चतुर्ष्वपि प्रपाठकेष्वेक आत्मा तुल्यो निर्धारितः परं ब्रह्म । उपायविशेषस्तु तस्याधिगमे ऽन्यश्चान्यश्च । उपेयस्तु स एवाऽत्मा यश्चतुर्थे ऽथात आदेशो नेति नेतीति निर्दिष्टः । स एव पञ्चमे प्राणपणोपन्यासेन शाकल्ययाज्ञवल्क्यसंवादे निर्धारितः । पुनः पञ्चमसमाप्तौ । पुनर्जनकयाज्ञवल्क्यसंवादे । पुनरिहोपनिषत्समाप्तौ । चतुर्णामपि प्रपाठकानामेतदात्मनिष्ठता नान्यो ऽन्तराले कश्चिदपि vivak«iter'tha इत्येतत्प्रदर्शनायान्त उपसंहारः स एष नेति नेत्यादिः । यस्मात्प्रकारशतेनापि निरूप्यमाणे तत्तवे नेति नेत्यात्मैव निष्ठा नान्योपलभ्यते तर्केण वाऽगमेन वा तस्मादेतदेवामृतत्वसाधनं यदेतन्नेति नेत्यात्मपरिज्ञानं सर्वसंन्यासश्चेत्येतमर्थमुपसंजिहीर्षन्नाह-एतावदेतावन्मात्रं यदेतन्नेति नेत्यद्वैतात्मदर्शनमिदं चान्यसहकारिकारणनिरपेक्षमेवारे मैत्रेय्यमृतत्वसाधनम् । यत्पृष्टत्यसि यदेव भगवान्वेद तदेव मे ब्रूह्यमृतत्वसाधनमिति तदेतावदेवेतु विज्ञेयं त्वयेति हैवं किलामृतत्वसाधनमात्मज्ञानं प्रियायै भार्याया उक्त्वा संन्यासपर्यवसाना । एतावानुपदेश एतद्वेदानुशासनमेषा परमनिष्ठैष पुरुषार्थकर्तव्यतान्त इति । इदानीं विचार्यते शास्त्रार्थविवेकप्रतिपत्तये । यत आकुलानि हि वाक्यानि d­Óyante"yÃvajjÅvamagnihotraæ जुहुयात्" "यावज्जीवं दर्शपूर्णमासाभ्यां यजेत" "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः" "एतद्वै जरामर्यं सर्वं yadagnihotram"ityÃdÅnyaikÃÓramyÃj¤ÃpakÃnyÃni चाऽश्रमान्तरप्रतिपादकानि vÃkyÃni"viditvà व्युत्थाय प्रव्रजन्ति" "ब्रह्मचर्यं समाप्य गृही भवेद्ग्रहाद्वनी भूत्वा प्रव्रजेत्" "यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा vanÃdvÃ"iti । "न कर्मणा न प्रजया धनेन tyÃgenaikem­tatvamÃnaÓu÷"इत्यादीनि । तथा स्मृतयश्च-"ब्रह्मचर्यवान्प्रव्रजति" "अविशीर्णब्रह्मचर्यो yamicchattamÃvaseti"tasyÃ'Óramamavikalpamekebruvate"tathÃ-"वैदाननधीत्य ब्रह्मचर्येण पुत्रपौत्रानिच्छेत्पावनार्थं पितृणाम् । अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत्" ॥ "प्राजापत्यां निरुप्येष्टिं सर्ववेसदक्षिणाम् । आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्" ॥ इत्याद्याः । एवं व्युत्थानविकल्पक्रमयतेष्टाश्रमप्रतिपत्तिप्रतापादकानि हि श्रुतिस्मृतिवाक्यानि शतश उपलंभ्यन्त इतरेतरविरुद्धानि । आचारश्च तद्विदाम् । विप्रतिपत्तिश्च शास्त्रार्थप्रतपत्तॄणां बहुविदामपि । अतो न शक्यते शास्त्रार्थो मन्दबुद्धिभिर्विवेकेन प्रतिपत्तुम् । परिनिष्ठतशास्त्रन्यायबुद्धिभिरेव ह्योषां वाक्यानां विषयविभागः शक्यते ऽवधारयितुम् । तस्मादेषां विषयविभागज्ञापनाय यथाबुद्धिसामर्थंय विचारयिष्यामः । यावज्जीवश्रुत्यादिवाक्यानामन्यार्थासंभवात्क्रियावसान अव वेदार्थ । तं यज्ञपात्रैर्दहन्तीत्यन्त्यकर्मश्रवणाज्जरामर्यश्रवणाच्च लिङ्गाच्च भस्मान्तं शरीरमिति । न हि पारिव्राज्यपक्षे भस्मान्तता शरीरस्य स्यात् । स्मृतिश्च-"निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्या शास्त्रे ऽधिकारो ऽस्मिञ्ज्ञेयो नान्यस्य kasyacit"iti । समन्त्रकं हि यत्कर्म वेदेनेह विधीयते तस्य श्मशानान्ततां दर्शयति स्मृतिः । अधिकाराभावप्रदर्शनाच्चात्यन्तमेव श्रुत्यधिकाराभावो ऽकर्मिणो गम्यते । अग्न्युद्वासनापवादाच्च 'वीरहा वा एष देवानां यो 'ग्निमुद्वासयते' इति । ननु व्युत्थानादिविझधानाद्वैकल्पिकं क्रियावसानत्वं वेदार्थस्य । न । अन्यार्थत्वाद्व्युत्थानादिश्रुतीनाम् । 'यावज्जीवमन्निहोत्रं जुहोति'"याज्जीवं दर्शपूर्णमासाभ्यां yajeta"ityevamÃdÅnÃæ श्रुतीनां जीवनमात्रनिमित्तत्वाद्यदा न शक्यते ऽन्यार्थता कल्पयितुं तदा व्युत्थानादिवाक्यानां कर्मानधिकृतविषयत्वसंभवात् । "कुर्वन्नेवेह कर्माणि जिजीवषेच्छतं samÃ÷"इति च मन्त्रवर्णाज्जरया वा ह्येवास्मान्मुच्यते मृत्युना वेति च जरामृत्युभ्यामन्यत्र कर्मवियोगाच्छिद्रासंभवात्कर्मिणां श्मशानान्तत्वं न वैकल्पिकम् । काणकुब्जादयो ऽपि कर्मण्यनधिकृता अनुग्राह्या एव श्रुत्येति व्युत्थानाद्याश्रमान्तरविधानं नानुपपन्नम् । पारिव्राज्याक्रमविधानस्यानवकाशत्वमिति चेत् । न । विश्वजित्सर्वमेधयोर्यावज्जीवविध्यपवादत्वात् । यावज्जीवाग्निहोत्रादिविधेर्विश्वजित्सर्वमेधयोरेवापवादस्तत्र च kramapratipattisaæbhavo"brahmacaryaæ समाप्य गृही भवेद्गृहाद्वनी भुत्वा pravrajedi"ti विरोधानुपपत्तेः । न ह्येवंविषयत्वे पारिव्राज्यकमविधानवाक्यस्य कश्चिद्विरोधः क्रमप्रतिपत्तेः । अन्यविषयपरिकल्पनायां कश्चिद्बाधः । नाऽत्मज्ञानस्यामृतत्वहेतुत्वाभ्युपगमात् । यत्तावदात्मेत्येवोपासीतेत्यारभ्य स एष नेति नेत्येतदन्तेन ग्रन्थेन यदुपसंहृतमात्मज्ञानं तदमृतत्वसाधनमित्यभ्युपगतं भवता । तत्रैतावदेवामृतत्वसाधनमन्यनिरपेक्षमित्येतन्न मृष्यते । तत्र भवन्तं पृच्छामि किमर्थमात्मज्ञानं मर्षयति भवानिति । शृणु तत्र कारणं यथास्वर्गकामस्य स्वर्गप्राप्त्युपायमजानतो ऽग्निहोत्रादि स्वर्गसाधनमभ्युपगम्यते तथेहाप्यात्मज्ञानम् । यथा ज्ञाप्यते तताभूतमेवामृतत्वसाधनमात्मज्ञानमभ्युपगन्तुं युक्तम् तुल्यप्रामाण्यादुभयत्र । यद्येवं किं स्यात् । सर्वकर्महेतूपमर्दकत्वादात्मज्ञानस्य विद्योद्भवे कर्मनिवृत्तिः स्यात् । दाराग्निसंबद्धानां तावदग्निहोत्रादिकर्मणां भेदबुद्धिविषयसंप्रदानकारकसाध्यत्वम् । अन्यबुद्धिपरच्छेद्यां ह्यग्न्यादिदेवतां संप्रदानकारकभूतामन्त्रेण न हि तत्कर्म निर्वर्त्यते । यया हि संप्रदानकारकबुद्ध्या संप्रदानकारकं कर्मसाधनत्वेनोपदिश्यते सेह विद्यया nivartyate"anyo ऽसावन्यो ऽहमस्मीति न स वेद" "देवास्तं परादुर्यो ऽन्यत्राऽत्मनो देवान्वेद" "मृत्यो स मृत्युमाप्नोति य इह नानेव पश्यति" "एकधैवानुद्रष्टव्यं सर्वमात्मानं paÓyati"ityÃdiÓrutibhya÷ / न च देशकालनिमित्त द्यपेक्षत्वं व्यवस्थितात्मवस्तुविषयत्वादात्मज्ञानस्य । क्रियायास्तु पुरुषतन्त्रत्वात्स्याद्देशकालनिमित्ताद्येपेक्षत्वम् । ज्ञानं तु वस्तुतन्त्रत्वान्न देशकालनिमित्ताद्यपेक्षते । यथाग्निरुष्ण आकाशो ऽमूर्त इति तथाऽत्मविज्ञानमपु । नन्वेवं सति प्रामाणभूतस्य कर्विधेर्निरोधः स्यात् । न च तुल्यप्रमाणयोरितरेतरनिरोधो युक्तः । न । स्वाभाविकभेदबुद्धिमात्रनिरोधकत्वात् । न हि विध्यन्तरनिरोधकमात्मज्ञानम् स्वाभाविकभेदबुद्धिमात्रं निरुणद्धि । तथापि हेत्वपहारात्कर्मानुपपत्तेर्विधैनिरोध एव स्यादिति चेत् । न । कामप्रतिषेधात्काम्यप्रवृत्तिनिरोधवददोषात् । यथा स्वर्गकामो यजेतेति स्वर्गसाधने यागे प्रवृत्तस्य कामप्रतिषेविधेः कामे विहते काम्ययागानुष्ठानप्रवृत्तिर्निरुध्यते । न चैतावता काम्यविधिर्निरुद्धो भवति । कामप्रतिषेधविधिना काम्यविधेरनर्कत्वज्ञानात्प्रवृत्यनुपपत्तिरिति चेत् । अननुष्ठेयत्वे ऽनुष्ठातुरभावादनुष्ठानविध्यानर्थक्यादप्रामाण्यमेव कर्मविधीनामिति चेत् । न । प्रागात्मज्ञानात्प्रवृत्युपपत्तेः स्वाभाविकस्य क्रियाकारकफलभेदविज्ञानस्य प्रागात्मज्ञानात्कर्महेतुत्वमुपपद्यत एव । यथा कामविषये दोषविज्ञानोत्पत्तेः प्राक्काम्यकर्मप्रवृत्तिहेतुत्वं स्यादेव स्वर्गादीच्छायाः स्वाभाविक्यास्तद्वात् । तथा सत्यनर्थार्थो वेद इति चेत् । न । अर्थानर्थयोरभिप्राततन्त्रत्वात् । मोक्षमेकं वर्जयित्वान्यस्याविद्याविषयत्वात । पुरुषाभिप्रायतन्त्रौ ह्यार्थानर्थौ । मरणादिकाम्येष्टदर्शनात् । तस्माद्यावदात्मज्ञानविधेराभिमुख्यं तावदेव कर्मविधय । तस्मान्नाऽत्मज्ञानसहभावित्वं कर्मणामित्यतः सिद्धमात्मज्ञानमेवामृतत्वसाधनमेतावदरे खल्वमृतत्वमिति । कर्मनिरपेक्षत्वाज्ज्ञानस्य । अतो विदुषस्तावत्पारिव्राज्यं सिद्धं संप्रदानादिकर्मकारकजात्यादिशून्याविक्रियब्रह्मात्मदृढप्रतिपत्तिमात्रेण वचनमन्तरेणाप्युक्तन्यायतः । तथाच vyÃkhyÃtametat"ye«Ãæ नो ऽयमात्मायं loka"iti होतुवचनेन । पूर्वे विद्वासः प्रजामकामयमाना व्युत्तिष्ठन्तीति पारिव्राज्यं विदुषामात्मलोकावबोधादेव । तथाच विविदिषोरपु सिद्धं पारिव्राज्यम् । "एतमेवाऽत्मानं लोकमिच्छन्तः pravrajanti"iti वचनात् । कर्मणां चाविद्वद्विषयत्वमवोचाम । अविद्याविषये चोत्पत्याप्तिविकारसंस्कार्थानि कर्माणीत्यतः आत्मसंस्कारद्वैरेणाऽत्मज्ञानसाधनत्वमपि कर्मणामवोचाम यज्ञादिभिर्विविदषन्तीति । अथैत सत्यविद्विषयाणामाश्रमकर्मणां बलाबलविचारणायामात्मज्ञानोत्पादनं प्रति यमप्रधानानाममानित्वादीनां मानसानां च ध्यानज्ञानवैराग्यादीनां सन्निपत्योपकारत्वम् । हिंसारागद्वेषादिबाहुल्याद्बहुक्लिष्टकर्मविमिश्रिता इतर इत्यतः पारिव्राज्यं मुमुक्षूणां प्रशंसन्ति-"त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् । वैराग्यं पुनरेतस्य मोक्षस्य परमो ऽवधिः" ॥ "किं ते धनेन किमु बन्धुभिस्ते किं ते दारैर्ब्राह्मण यो मरिष्यसि । आत्मानमन्विच्छ गुहा प्रविष्टं पितामहास्ते क्व गताः पिता च ॥ "एवं साख्ययोगशास्त्रेषु च संन्यासो ज्ञानं प्रति प्रत्यासन्न उच्यते । कामप्रवृत्त्यभावाच्च । कामप्रवृत्तेर्हि ज्ञानप्रतिकूलता सर्वशास्त्रेषु प्रसिद्धा । तस्माद्विरक्तस्य मुमुक्षोर्विनापि ज्ञानेन ब्रह्मचर्यादेव प्रव्रजेदित्याद्यूपपन्नम् । ननु सावकाशत्वादनधिकृतविषयमेतदित्युक्तं यावज्जीवश्रुत्युपरोधात् । नैष दोषः । नितरां सावकाशत्वाद्यावज्जीवश्रुतीनाम् । अवद्वित्कामिकर्तव्यता ह्यवोचाम सर्वकर्मणाम् । न तु निरपेक्षमेव जीवननिमित्तमेव कर्तव्यं कर्म । प्रायेणहि पुरुषाः कामबहुलाः । कामश्चानेकविषयो ऽनेककर्मसाधनसाध्यश्च । अनेकफलसाधनानि च वैदिकानि कर्माणि दाराग्निसंबन्धपुरुषकर्तव्यानु पुनः पुनश्चानुष्ठीयमानानु बहुफलानु कृष्यादिवद्वर्षशतसमाप्तीनि च गार्हस्थ्ये वारण्ये वातस्तदपेक्षया यावज्जीवश्रुतयः । 'कुर्वन्नेवेह कर्माणि' इति च मन्त्रवर्णः । तस्मिंश्च पक्षे विश्वजित्सर्वमेधयोः कर्मपरित्यागः । यस्मिंश्च पक्षे यावज्जीवानुष्ठानं तदा श्मशानान्तत्वं भस्मान्तता च शरीरस्य । इतरवर्णापेक्षया वा यावज्जीवश्रुतिः । न हि क्षत्त्रियवैश्ययो पारिव्राज्यप्रतिपत्तिरस्ति । तथा 'मन्त्रैर्यस्योदितो विधिः' / 'ऐकाश्रम्यं त्वाचार्या' इत्येवमादीनां क्षत्रियवैश्यापेक्षत्वम् । तस्मात्पुरुशसामर्थयज्ञानवैराग्यकामाद्यपेक्षया व्युत्थानविकल्पक्रमपारिव्राज्यप्रिपत्तप्रकारा न विरुध्यन्ते । अनधिकृतानां च पृथग्विधानात्पारिव्राज्यस् 'स्नातको वास्नातको वोत्सन्नाग्निरनग्निको वेऽत्यादिना । तस्मात्सिद्धाश्रमान्तराण्यधिकृतानामेव ॥4,5.15॥ इति पञ्चमं ब्राह्मणम् ॥ _______________________________________________________________________ START BrhUp 4,6.1-3 ## ## ## __________ BrhUpBh_4,6.1-3 अथानन्तरं याज्ञवल्कीयस्य काण्डस्य वंश आरभ्यते यथा मधुकाण्डस्य वंशः । व्याख्यानं तु पूर्ववत् । ब्रह्म स्वयंभु ब्रह्मणे नम ओंमिति ॥4,6.1-3 ॥ इति बृहदारण्यकोपनिषदि चतुर्थाध्यायस्य षष्ठं ब्राह्मणम् ॥6 ॥ इति बृहदारण्यकोपनिषदि चतुर्थो ऽध्यायः ॥4 ॥ बृहदारण्यकक्रमेण षष्ठो ऽध्यायः ॥6॥