Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension with the commentary ascribed to Samkara ADHYAYA 3 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The mula text has been checked against the ed. by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version available on TITUS. In cases of divergence, preference has usually been given to the printed edition. The text of the commentary is not proofread! REFERENCE SYSTEM: BrhUp_n,n.n = mula text BrhUPBh_n,n.n = Samkara's Bhasya #<...># = BOLD janako ha vaideha इत्यादि याज्ञवल्कोयं काण्डमारभ्यते । उपपत्तिप्रधानत्वादतिक्रान्तेन मधुकाण्डेन समानार्थत्वे ऽपि सति न पुनरुक्तता । मधुकाण्डं ह्यागेमप्रधानम् । आगमोपपत्ती ह्यात्मैकत्वप्रकाशनाय प्रवृत्ते शक्नुतः करतलगतबिल्वमिव दर्शयितुम् । श्रोतव्यो मन्तव्य इति ह्युक्तम् । तस्मादागमार्थस्यैव परीक्षापूर्वकं निर्धारणाय याज्ञवल्कीयं काण्डमुपपत्तिप्रधानमारभ्यते । आख्यायिका तु विज्ञानस्तुत्यर्थोपायविधिपरा वा । प्रसिद्धो ह्युपायो विद्वद्भिः शास्त्रेषु च दृष्टो दानम् । दानेन हृयुपनमन्ते प्राणिनः । प्रभूतं हिरण्यं गोसहस्रदानं चेहोपलभ्यते । तस्मादन्यपरेणापि शास्त्रेण विद्याप्राप्त्युपायदानप्रदर्शनार्थाऽख्यायिकाऽरब्धा । अपि च तद्विद्यसंयोगस्तैश्व सह वादकरणं विद्याप्राप्त्युपायो न्यायविद्यायां दृष्टः । तच्चास्मिन्नद्याये प्राबल्येन प्रदर्श्यते । प्रत्यक्षा च विद्वत्संयोगे प्रज्ञावृद्धिः । तस्माद्विद्याप्राप्त्युपायप्रदर्शनार्थैवाख्यायिका । _______________________________________________________________________ START BrhUp 3,1.1 ## __________ BrhUpBh_3,1.1 जनको नाम ह किल सम्राड्राजा बभूव विदेहानां तत्र भवो वैदेहः । स च बहुदक्षिणेन यज्ञेन शाखान्तरप्रसिद्धो वा बहुदक्षिणो नाम यज्ञो ऽश्वमेधो वा दक्षिणाबाहुल्याद्बहुदक्षिण इहोच्यते तेनेजे ऽयजत् । तत्र तस्मिन्यज्ञे निमन्त्रिता दर्शनकामा वा कुरूणां देशानां पञ्चालानां च ब्राह्मणास्तेषु हि विदुषां बाहुल्यं प्रसिद्धमभिसमेता अभिसंगता बभूवुः । तत्र महान्तं विद्वत्समुदायं दृष्ट्वा तस्य ह किल जनकस्य वैदेहस्य यजमानस्य को नु खल्वत्र ब्रह्मिष्ठ इति विशेषेण ज्ञातुमिच्छा विजिज्ञासा बभूव । कथं, कःस्वित्को नु खल्वेषां ब्राह्मणानामनूचानतमः सर्व इमे ऽनूचानाः कःस्विदेषामतिशयेनानूचान इति । स हानूचानतमविषयोत्पन्निजिज्ञासः संस्तद्विज्ञानोपायार्थं गवां सहस्रं प्रथमवयसामवरुरोध गोष्ठे ऽवरोधं कारयामास । किंविशिष्टास्ता गावो ऽवरुद्धा इत्युच्यते । पलचतुर्थभागः पादः सुवर्णस्य । दश दश पादा एकैकस्या गोः शृङ्गयोराबद्धा बभूवुः । पञ्च पञ्च पादा एकैकस्मिञ्शृङ्गे ॥1॥ _______________________________________________________________________ START BrhUp 3,1.2 ## __________ BrhUpBh_3,1.2 गा एवमवरुध्य ब्राह्मणांस्तान्होवाच । हे ब्राह्मणा भगवन्त इत्यामन्त्रथ यो वो युष्माकं ब्रह्मिष्ठः सर्वे यूयं ब्रह्माणो ऽतिशयेन युष्माकं ब्रह्मा यः स एता गा उदजतामुत्कालयतु स्वगृहं प्रति । ते ह ब्राह्मणा न दधृषुः ह किलैवमुक्ता ब्राह्मणा ब्रह्मिष्ठतामात्मनः प्रतिज्ञातुं न दधृपुर्न प्रगल्भाः संवृत्ताः । अप्रगल्भभूतेषु ब्राह्मणेष्वथ ह याज्ञवल्क्यः स्वमात्मीयमेव ब्रह्मचारिणमन्तेवासिनमुवाच- एता गा हे सोम्योदजोद्गमयास्मद्गृहान् प्रति, हे सामश्रवः- सामविधिं हि ÷çõotyator'yàccaturvedo याज्ञवल्क्यः । ता गा होदाचकारोत्कालितवानाचार्यगृहं प्रति । याज्ञवल्क्येन ब्रह्मिष्ठपणस्वीकरणेन आत्मनो ब्रह्मिष्ठता प्रतिज्ञाता, इति ते ह चुक्रुधुः क्रुद्धवन्तो ब्राह्मणाः । तेषां क्रोधाभिप्रायमाचष्टे- कथं नो ऽस्माकं एकैकप्रधानानां ब्रह्मिष्ठो ऽस्मीति ब्रुवीतेति । अथ हैवं क्रुद्धेषु ब्राह्मणेषु जनकस्य यजमानस्य होता ऋत्विगश्वलो नाम बभूव आसीत् । स एनं याज्ञवल्क्यम्, ब्रह्मिष्ठाभिमानी राजाश्रयत्वाच्चधृष्टः, याज्ञवल्क्यं पप्रच्छ पृष्टवान् । कथम्? त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठो ऽसी 3 इति । प्लुतिर्भर्त्सनार्था । स होवाच याज्ञवल्क्यः- नमस्कर्मो वयं ब्रह्मिष्ठाय, इदानीं गोकामाः स्मो वयमिति । तं ब्रह्मिष्ठप्रतिज्ञं सन्तं तत एव ब्रह्मिष्ठपणस्वीकरणात् प्रष्टुं दध्रे धृतवान् मनो होता अश्वलः ॥2॥ _______________________________________________________________________ START BrhUp 3,1.3 ## __________ BrhUpBh_3,1.3 याज्ञवल्क्येति होवाच । तत्र मधुकाण्डे पाडक्तेन कर्मणा दर्शनसप्तुच्चितेन यजमानस्य मृत्योरत्ययो व्याख्यात उद्गीथप्रकरणे सङ्क्षेपतः । तस्यैव परीक्षाविषयो ऽयमितितद्गतदर्शनविशेषार्थो ऽयं विस्तर आरभ्यते । यदिदं साधनजातम् अस्य कर्मण ऋत्विगग्न्यादि मृत्युना कर्मलक्षणेन स्वाभाविकासङ्गसहितेन आप्तं ज्याप्तम्, न केवलं व्याप्तमभिषन्नं च मृत्युना बशीकृतं च । केन दर्शनलक्षणेन साधनेन यजमानो मृत्योराप्तिमति मृत्युगचरत्वम् अतिक्रम्य मुच्यते स्वतन्त्रो मृत्योरवशो भवतीत्यर्थः । ननूद्गीथ एवाभिहितं येनातिमुच्यतेमुख्यप्राणात्मदर्शनेनेति । बाढमुक्तम्, यो ऽनुक्तो विशेषस्तत्र, तदर्थो ऽयमारम्भ इत्यदोषः । होत्रर्त्विजाग्निना वाचेत्याह याज्ञवल्क्यः । एतस्यार्थंव्याचष्टे । कः पुनर्हेता येन मृत्युमतिकामति? इत्युच्यते-वाग्वै यज्ञस्य yajamànasya"yaj¤o वै yajamànaþ"iti श्रुतेः । यज्ञस्य यजमानस्य यावाक्सैव होताधियज्ञे । कथम्? ततत्रयेयंवन्ग यज्ञस्ययजमानस्य सो ऽयं प्रसिद्धो ऽग्निरधिदैवतम् । तदेतत्व्यन्नप्रकरणेव्याख्यातम् । स càgnirhetà"agnirvai hotà"iti श्रुतेः । यदेतद् यज्ञस्य साधनद्वयम्होता चत्विङ्ग् अधियज्ञम्, अध्यात्मं च वाक् एतदुभयं साधनद्वयं परिच्छिन्नं मृत्युना आप्तं स्वाभाविकाज्ञानासङ्गप्रयुक्तेन कर्मणा मृत्युना प्रतिक्षणमन्यथात्वमापद्यमानं वशीकृतम् । तद् anenàdhidaivataråpeõàgninà'dç÷yamànaü'yajamànasya यज्ञस्य सृत्योरतिमुक्तये भवति । तदेतदाह-स मुक्तिः स होता अग्निर्मुक्तिः, अग्निस्वरूपदर्शनमेव मुक्तिः । यदैव साधनद्वयमग्निरूपेण गश्यति, तदानीमेव हि स्वाभाविकादासङ्गान्मृत्योर्विमुच्यते आध्यात्मिकात् परिच्छिन्नरूपादाधिभौतिकाच्च । तस्मात् स होता अग्निरूपेण दृष्टो मुक्तिर्मुक्तिसाधनं यजमानस्य । सा अतिमुक्तिः-यैव च मुक्तिः सातिमुक्तिः, अतिमुक्तिसाधनमित्यर्थः । साधनद्वयस्य परिच्छिन्नस्य या अधिदेवतारूपेणापरिच्छिन्नेनाग्निरूपेण दृष्टिः, सा मुक्तिः । यासौ मुक्तिरधिदेवतादृष्टिः सैव, अध्यात्माधिभूतपरिच्छेदविषयासङ्गास्पदं मृत्युमतिक्रम्य अधिदेवतात्वस्याग्निभावस्य प्राप्तिर्या फलभूता, सा अतिमुक्तिरित्युच्यते । तस्या अतिमुक्तेर्मुक्तिरेव साधनमिति कृत्वा सा अतिमुक्तिरित्याह । यजमानस्य ह्यतिमुक्तिर्वागादीनामग्न्यादिभाव इत्युद्गीथप्रकरणे व्याख्यातम् । तत्र सामान्येन मुख्यप्राणदर्शनमात्रं मुक्तिसाधनमुक्तम्, न तद्विशेषः । वागादीनाम् अग्न्यादिदर्शनमिह विशेषो वर्ण्यते । मृत्युप्राप्त्यतिमुक्तिस्तु सैव फलभूता, योद्गीथब्राह्मणेन व्याख्याता -'मृत्युप्रतिक्रान्तो दीप्यते'(1 / 3 / 12) इत्याद्या ॥3॥ _______________________________________________________________________ START BrhUp 3,1.4 ## __________ BrhUpBh_3,1.4 याज्ञवल्क्येति होवाच । स्वाभाविकादज्ञानासङ्गप्रयुक्तात् कर्मलक्षणान्मृत्योरतिमुक्तिर्व्याख्याता । तस्य कर्मणः सासङ्गस्य मृत्योराश्रयभूतानां दर्शपूर्णमासादिकर्मसाधनानां यो विपरिणामहेतुः कालः, तस्मात् कालात् पृथगतिनुष्ठानव्यतिरेकेणापि प्रागूर्ध्वं च क्रियायाः साधनविपरिणामहेतुत्वेन व्यापारदर्शनात् कालस्य । तस्मात् पृथक्कालादतिमुक्तिर्वक्तव्येत्यत आह- यदिदं सर्वमहोरात्राभ्यामाप्तम्, स च कालो द्विरूपः - अहोरात्रादिलक्षणाः, तिथ्यादिलक्षणश्च । तत्राहोरात्रादिलक्षणात्तावदतिमुक्तिमाह - अहोरात्राभ्यां हि सर्वं जायते वर्धते विनश्यति च, तथा यज्ञसाधनं च । यज्ञस्य यजमानस्य चक्षुरध्वर्युश्च । शिष्टान्यक्षराणि पूर्ववन्नेयानि । यजमानस्य चक्षुरध्वर्युश्च साधनद्वयमध्यात्माधिभूतपरिच्छेदं हित्वा अधिदैवतात्मना दृष्टं यत् स मुक्तिः सो ऽध्वर्युरादित्यभावेन दृष्टो मुक्तिः । सैव मुक्तिरेवातिमुक्तिरिति । पूर्ववत् आदित्यात्मभावमापन्नस्य हि नाहोरात्रे सम्भवतः ॥4॥ इदानीं तिथ्यादिलक्षणादतिमुक्तिरुच्यते- _______________________________________________________________________ START BrhUp 3,1.5 ## __________ BrhUpBh_3,1.5 इदानीं तिथ्यादिलक्षणादतिमुक्तिरूच्यते-यदिदं सर्वम् - अहोरात्रयोरविशिष्टयोरादित्यः कर्ता, न प्रति पदादीनां tithãnàm;tàsàü तु वृद्धिक्षयोपगमनेनप्रतिपत्प्रभृतीनां चन्द्रमाः कर्ता । अतस्तदापाच्या पूर्वपक्षापरपक्षात्ययः, आदित्यापच्या अहोरात्रात्ययवत् । तत्र यजमानस्य प्राणो वायुः, स एवौद्गाता - इत्युद्गीथब्राह्मणे 'vagatam'vàcà च ह्येव स प्राणेन codagàyat'iti च निर्धारितम् । 'अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ candraþ'iti च । प्राणावायुचन्द्रमसामेकत्वाच्चन्द्रमसा वायुना चोपसंहारे न कश्चिद् विशेषः । एवं मन्यमाना श्रुतिर्वायुना अधिदैवतरूपेणोपसंहरति । अपि च वायुनिमित्तौ हि वृद्धिक्षयौ चन्द्रमसः । तेन तिथ्यादिलक्षणस्य कालस्य कर्तुरपि कारयिता वायुः । अतो वायुरूपापन्नस्तिथ्यादिकालादतीतो भवतीत्युपपन्नतरं भवति । तेन श्रुत्यन्तरे चन्द्ररूपेण दृष्टिर्मुक्तिरतिमुक्तिश्च । इह तु काण्वानां साधनद्वयस्य तत्कारणरूपेण वाय्वात्मना दृष्टिर्मुक्तिरतिमुक्तिश्चेति न श्रुत्योर्विरोधः ॥5॥ _______________________________________________________________________ START BrhUp 3,1.6 ## __________ BrhUpBh_3,1.6 मृत्योः कालादतिमुक्तिर्व्याख्याता यजमानस्य । सो ऽतिमुच्यमानः केनावष्टम्भेन परिच्छेदविषयं मृत्युमतोत्य फलं प्राप्नोत्यतिमुच्यत इत्युच्यते । यदिदं प्रसिद्धमन्तरिक्षमाकाशो ऽनारम्बणमनालम्बनमिवशब्दादस्त्येव तत्राऽलम्बनं तत्तु न ज्ञायत इत्यभिप्रायः । यत्तु तदज्ञायमानमालम्बनं तत्सर्वनाम्ना केनेति पृच्छ्यते । अन्यथा फलप्राप्तेरसंभवात् । येनावष्टम्भेनाऽक्रमेण यजमानः कर्मफलं प्रतिपद्यमानो ऽतिमुच्यते किं तदिति प्रश्नविषय । केनाऽक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति स्वर्गं लोकं फलं प्राप्नोत्यतिमुच्यत इत्यर्थः । ब्रह्मणर्त्विजा मनसा चन्द्रेणेत्यक्षरन्यासः पूर्ववत् । तत्राध्यात्मं यज्ञस्य यजमानस्य यदिदं प्रसिद्धं मनः सो ऽसौ चन्द्रो ऽधिदैवतम् । मनो ऽध्यात्मं चन्द्रमा अधिदैवतमिति हि प्रसिद्धम् । स एव चन्द्रमा ब्रह्मर्त्विक्तेनाधिभूतं ब्राह्मणः परिच्छिन्नं रूपमध्यात्मं च मनस एतद्द्वयमपरिच्छिन्नेन चन्द्रमसो रूपेण पश्यति । तेन चन्द्रमसा मनसावलम्बनेन कर्मफलं स्वर्गं लोकं प्राप्नोत्यतिमुच्यत इत्यभिप्रायः । इतीत्युपसंहाराथं वचनम् । इत्येवंप्रकारा मृत्योरतिमोक्षाः । सर्वांणि हि दर्शनप्रकाराणि यज्ञाङ्गविषयाण्यस्मिन्नवसर उक्तानीति कृत्वोपसंहार इत्यतिमोक्षाः । एवंप्रकारा अतिमोक्षा इत्यर्थः । अथ संपदः । अथाधुना संपद उच्यन्ते । संपन्नाम केनचित्सामान्येनाग्निहोत्रादीनां कर्मणां महतां फलवतां तत्फलाय संपादनं संपत् । फलस्यैव वा सर्वोत्साहेन फलसाधनानुष्ठाने प्रयततां केनचिद्वैगुण्येनासंभवः । तदिदानीमाहिताग्निः सन्यत्किञ्चित्कर्माग्निहोत्रादीनां यथासंभवमादायाऽलम्बनीकृत्य कर्मफलविद्वत्तायां सत्यां यत्कर्मफलकामो भवति तदेव संपादयति । अन्यथा राजसूयाश्वमेधपुरुषमेधसर्वमेधलक्षणानामधिकृतानां त्रैवर्णिकानामप्यसंभवस्तेषां तत्पाठः स्वाध्यायार्थ एव केवलः स्यात् । यदि तत्फलप्राप्त्युपायः कश्चन न स्यात् । तस्मात्तेषां सेपदैव तत्फलप्राप्तिस्तस्मात्संपदामपि फलवत्त्वमतः संपद आरभ्यन्ते ॥6॥ _______________________________________________________________________ START BrhUp 3,1.7 ## __________ BrhUpBh_3,1.7 याज्ञवल्क्येति होवाच अभिमुखीकरणाय । कतिभिरयमद्यर्ग्भिर्हेतास्मिन् यज्ञे कतिभिः कतिसङ्ख्याभिरृग्भिरृग्जातिभिः अयंहोतर्त्विगस्मिन् यज्ञे करिष्यति शस्त्रं शंसति । आहेतरः-तिसृभिरृग्जातिभिः । इत्युक्कवन्तं प्रत्या हेतरः-कतमास्तास्तिस्त्र इति । सङ्ख्येयविषयो ऽयं प्रश्नः, पूर्वस्तु सङ्ख्याविषयः । पुरोनुवाक्याच-प्राग्यागफालाद् याः प्रयुज्यन्ते ऋचः, सा ऋग्जातिः पुरोनुवाक्येत्युच्यते । यागार्थं याः प्रयुज्यन्ते ऋचः, सा ऋग्जातिर्याज्या । शस्त्रार्थं याः प्रयुज्यन्ते ऋचः, सा ऋग्जातिः शस्या । सर्वास्तु याः काश्चन çcaþ;tàþ स्तोत्रिया वा अन्या वा सर्वा एतास्वेव तिसृषु ऋग्जातिष्वन्तर्भवन्ति । किं ताभिर्जयतीति यत्किञ्चेदं प्राणभृदिति-अतश्चसङ्ख्यासामान्याद् यत्किञ्चित्प्राणभृज्जातम, तत् सर्वं जयति तत् सर्वं फलजातं सम्पादयति सङ्ख्यादिसामान्येन ॥7॥ _______________________________________________________________________ START BrhUp 3,1.8 ## __________ BrhUpBh_3,1.8 याज्ञवल्क्येति होवावेति पूर्ववत् । कत्ययमद्याध्वर्युरस्मिन् यज्ञ आहुतीर्हेष्यतीति, कत्याहुतिप्रकाराः? तस्त्र इति, कतमास्तास्तिस्त्र इति पूर्ववत् । इतर आह-या हूता उज्ज्वलन्ति समिदाज्याहुतयः या हुता अतिनेदन्ते ऽतीव शब्दं कुवन्ति मासाद्याहुतयः, या हुता अधिशेरते ऽध्याधो गत्वा भूमेरधिशेरते पयःसोमाहुतयः । किं ताभिर्जयतीति, ताभिरेवं निर्वर्तिताभिराहुतिभिः किं जयतीति । या आहुतयो हुता उज्ज्वलन्त्युज्ज्वलनयुक्ता आहुतयो निर्वर्तिताः, फलं च देवलोकाख्यमुज्ज्वलमेव, तेन सामान्येन या मयता उज्ज्वलन्त्य आहुतयो निर्वर्त्यमानास्ता एताः साक्षाद्देवलोकस्य कर्मफलस्यरूपं देवलोकाख्यं फलमेव मया निर्वर्त्यत इत्येवं सम्पादयति । या हुता अतिनेदन्ते आहुतयः पितृलोकमेव ताभिर्जयति कुत्सितशब्दकर्तृत्वसामान्येन । पितृलोकमेव ताभिर्जयति कुत्सितशब्दकर्तृत्वसामान्येन । पितृलोकसम्बद्धायां हि संयमन्यां पुर्यां वैवस्वतेन yàtyamànànàü'hà हताः स्म मुञ्च mu¤ca'iti शब्दोभवति । तथावदानाहुतयः तेन पितृलोकसामान्यात् पितृलोक एव मया निर्वर्त्यत इति सम्पादयति । या हुता अधिशेरते मनुष्यलोकमेव तामिजयति भूम्युपरि सम्बन्धसामान्यात् । अध इव ह्यघ एव हि मनुष्यलोकः उपरितनान् साध्यांल्लोकानपेक्ष्य, अथवाधोगमनमपेक्ष्य । अतो मनुष्यलोक एव मया निर्वर्त्यत इति सम्पादयति । या हुता अधिशेरते मनुष्यलोकमेव ताभिजयति भूम्युपरि सम्बन्धसामान्यात् । अध इव ह्यध एव हि मनुष्यलोकः उपरितनान् साध्यांल्लोकानपेक्ष्य, अथवाधोगमनमपेक्ष्य । अतो मनुष्यलोक एव मया निर्वर्त्यत इति सम्पादयति पयःसोमाहुतिनिर्वर्तनकाले ॥8॥ _______________________________________________________________________ START BrhUp 3,1.9 ## __________ BrhUpBh_3,1.9 याज्ञवल्क्येति होवाचेति पूर्ववत् । अयमृत्विग्ब्रह्मा दक्षिणतो ब्रह्मासने स्थित्वा यज्ञं गोपायति । कतिभिर्देवताभिर्गोपायतीति प्रासङ्गिकमेतद्वहुवचनम् । एकया हि देवतया गोपायत्यसौ । एवं ज्ञाते बहुवचनेन प्रश्नो नोपपद्यते स्वयं जानतस्तस्मात्पूर्वयोः कण्डिकयोः प्रश्नप्रतिवचनेषु कतिभिः कति तिसृभिस्तिस्त्र इति प्रसङ्गं दृष्ट्वेहापि बहुवचनेनैव प्रश्नोपक्रमः क्रियते । अथवा प्रतिवादिव्यामोहार्थ बहुवचनम् । इतर आहैकयेत्येका सा देवता यया दक्षिणतः स्थित्वा ब्रह्माऽसने यज्ञं गोपायति । कतमा सैकेति । मन एवेति मनः सा देवता । मनसा हि ब्रह्मा व्याप्रियते ध्यानेनैव । "तस्य यज्ञस्य मनश्च वाक्च वर्तनी तयोरन्यतरां मनसा संस्करोति ब्रह्मा"(cha.u.4 / 16 / 1) इति श्रुत्यन्तरात् । तेन मन एव देवता तया मनसा हि गोपायति ब्रह्मा यज्ञम् । तच्च मनो वृत्तिभेदेनानन्तम् । वैशब्दः प्रसिद्धावद्योतनार्थः । प्रसिद्धं मनस आनन्त्य्म । तदानन्त्याभिमानिनो देवाः,"सर्वे देवा यत्रैकं bhavanti"ityàdi÷rutyantaràt / तेनानन्त्यसामान्यादनन्तमेव स तेन लोकं जयति ॥9॥ _______________________________________________________________________ START BrhUp 3,1.10 ## __________ BrhUpBh_3,1.10 याज्ञवल्क्येति होवाचेति पूर्ववत् । कति स्तोत्रियाः स्तोप्यतीत्ययमुद्गाता । स्तोत्रिया नाम ऋक्सामसमुदायः कतिपयानामृचाम् । स्तोत्रियावाशम्यावायाः काश्चन ऋचः, ता सर्वास्तिस्त्र एवेत्याह । ताश्च व्याख्याताः- मुरोनुवाक्या च याज्या च शस्यैव तृतीयेति । तत्र पूर्वमुक्तम् - यत्किञ्चेदं प्राणभृत सर्वे जयतीति तत् केन सामान्येन? इत्युच्यते - कतमास्तास्तिस्त्र ऋचो या अध्यात्मं भवन्तीति । प्राण एव पुरोनुवाक्या, पशब्दसामान्यात् । अवानो याज्या, आनन्तर्यात् । अपानेन हि प्रत्तं हविर्देवता ग्रसन्ति, यागश्च प्रदानम् । व्यानःशस्या -"अप्राणन्ननपानन्नृचमभिव्याहरति"(छ. u. 1 / 3 / 4) / इति श्रत्यन्तरात् । किं ताभिर्जयतीति व्याख्यातम् । तत्र विशेषसम्बन्धसामान्यमनुक्तमिहोच्यते, सर्वमन्यद् व्याख्यातम् । लोकसम्बन्धसामान्येन पृथिवीलोकमेवपुरोनुवाक्यया जयति, अन्तरिक्षलोकं याज्यया, मध्यमत्वसामान्यात् । द्युलोकंशस्ययोर्ध्वत्वसामान्यात् । ततो ह तस्मादात्मनः प्रश्ननिर्णयादसौ होता अश्वल उपरराम नायमस्मद्गेचर इति ॥10॥ ## आख्यायिकासम्बन्धः प्रसिद्ध एव । मृत्योरतिमुक्तिर्व्याख्याता काललक्षणात् कर्मलक्षणाच्च । कः पुनरसौ मृत्युर्यस्मादतिमुक्तिर्व्याख्याता? स च स्वाभाविकाज्ञानासङ्गास्पदो ऽध्यात्माधिभूताविषयपरिच्छिन्नो ग्रहातिग्रहलक्षणो मृत्युः । तस्मात् परिच्छिन्नरूपान्मृत्योरतिमुक्तस्य रूपाण्यगन्यादित्यादीन्युद्गीथप्रकरणे व्याख्यातानि । अश्वलप्रश्नेचतद्गतो विशेषः कश्चित् । तच्चैतत् कर्मणां ज्ञानसहितानां फलम् । एतस्मात् साध्यसाधनरूपात् संसारान्मोक्षः कर्तव्य इत्यतोबन्धनरूपस्यमृत्योः स्वरूपमुच्यते । बद्धस्य हि मोक्षः कर्तव्यः । यदप्यतिमुक्तस्य स्वरूपमुक्तं तत्रापि ग्रहातिग्रहाभ्यामविनिर्मुक्त एव मृत्युरूपाभ्याम् । तथा coktaü"a÷anàyàhimçtyuþ"(bç.u.1 / 2 / 1) "एष एव mçtyuþ"iti । आदित्यस्थं puruùamaïgãkçtyàha"eko mçtyurvahavà"iti च । तदात्मभावापन्नो हि मृत्योराप्तिमतिमुच्यत इत्युच्यते । न च तत्र ग्रहातिग्रहौ मृत्युरूपौ नस्तः । "अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यः"(बृ. u. 1 / 5 / 12) 'mana÷va'grahaþ स कामेनातिग्राहेण गृहीतः"(3 / 2 / 7) इति, vakùyati"pràõo वै ग्रहः सो ऽपानेनातिग्राहेण"(3 / 2 / 2) इति,"वाग्वै ग्रहः स नाम्नातिग्राहेण"(3 / 2 / 3) इति च । तथा व्यन्नविभागे व्याख्यातमस्माभिः । सुविचारितं चैतद् यदेव प्रवृत्तिकारणं तदेव निवृत्तिकारणं न भवतीति । केचित्तु सर्वमेव निवृत्तिकारणं मन्यन्ते । अतः काग्णात् पूर्वस्मात्पूर्वस्मान्मृत्योर्मुच्यते उत्तरमुत्तरं प्रतिपद्यमानो व्यावृत्त्यर्थमेव प्रति पद्यते न तु तादर्थ्यम्, इत्यत आ द्वैतक्षयात सर्वं मृत्युः, द्वैनक्षये तु परमार्थता मृत्योराप्तिमतिमुच्यते । अतश्च आपेक्षिकी गौणी मुक्तिरन्तराले । सर्वमेतद् एवत् अबार्हदारण्यकम् । ननु सर्वैकत्वं mokùaþ"tasmàttatsarvamabhavat"(बृ. u. 1 / 4 / 10) इति श्रुतेः । बाढं भवत्येतदपि, natu"gràmakàmo यजेत, पशुकामो yajeta"ityàdi÷rutãnàü तादर्थ्यम् । यदि ह्यद्वैतार्थत्वमेव आसां ग्रामपशुस्वर्गाद्यर्थत्वं नास्तीति ग्रामपशुस्वर्गादयो न गृह्येरन्, गृह्यन्ते तु कर्मफलवैचित्र्यविशेषाः । यदि च वैदिकानां कर्मणां तादर्थ्यमेव, संसार एव नाभविष्यत् । अथ तादर्थ्ये ऽपि अनुनिष्पादितपदार्थस्वभावः संसार इति चेत् । यथा च रूपदर्शनार्थ आलोके सर्वो ऽपि तत्रस्थः प्रकाश्यत एव । na;pramàõànupapatteþ / अद्वैतार्थत्वे वैदिकानां कर्मणां विद्यासहितानाम् अन्यस्पानुनिष्पादितत्वे प्रमाणानुपपत्तिः । न प्रत्यक्षं नानुमानमत एव च नागमः । उभयम् एकेन वाक्येन प्रदर्श्यत इति चेत् कुल्याप्रणयनालोकादिवत् । tannevam;vàkyadharmànupapatteþ / न च एकवाक्यगतस्यार्थस्य प्रवृत्तिनिवृत्तिसाधनत्वमवगन्तुं शक्यते । कुल्याप्रणयनालोकादावर्थस्य प्रत्यक्षत्वाददोषः । यदप्युच्यते मन्त्रा अस्मिन्नर्थेः दृष्टा इति । अयमेव तु तावदर्थः प्रमाणागम्यः । मन्त्राः पुनः किम् अस्मिन्नर्थ आहोस्विदन्यस्मिन्नर्थ इति मृग्यमेतत् । तस्माद् ग्रहातिप्रहलक्षणो मृत्युर्बन्धः, तस्मान्भोक्षो वक्तव्य इत्यत इदमारभ्यते न च जानीमो विषयसन्धाविवान्तराले ऽवस्थानमर्धजरतीयं कौशलम् । यत्तु मृत्योरतिमुच्यत इत्युकत्वा ग्रहातिग्रहावुच्येते, तच्वर्थसम्बन्धात् । सर्वो ऽयं साध्यसाधनलक्षणो बन्धः, ग्रहातिग्रहाविनिर्मोकात् । निगडे हि निर्ज्ञाते निगडितस्य मोक्षाय यत्नः कर्तव्यो bhavati;tasmàtàdarthyenàrambhaþ / _______________________________________________________________________ START BrhUp 3,2.1 ## __________ BrhUpBh_3,2.1 अथ हैनं हशब्द ऐतिह्यार्थः । अथानन्तरमश्वल उपरते प्रकृतं याज्ञवल्क्यं जरत्कारुगोत्रो जारत्कारव ऋतभागस्यापत्यमार्तभागः पप्रच्छ याज्ञवल्क्येति होवाचेत्यभिमुखोकरणाय । पूर्ववत्प्रश्नः कति ग्रहाः कत्यतिग्रहा इति । इतिशब्दो वाक्यपरिसमाप्त्यर्थः । तत्र निर्ज्ञातेषु वा ग्रहातिग्रहेषु प्रश्नः स्यादनिर्ज्ञातेषु वा । यदि तावद्ग्रहा अतिग्रहाश्च निर्ज्ञातास्तदा तद्गतस्यापि गुणस्य संख्याया निज्ञातत्वात्कति ग्रहाः कत्यतिग्रहा इति संख्याविषयः प्रश्नो नोपपद्यते । अथनिर्ज्ञातास्तदा संख्येयविषयप्रश्न इति के ग्रहाः के ऽतिग्रहा इति प्रष्टव्यं न तु कति ग्रहाः कत्यतिग्रहा इति प्रश्नः । अपि च निर्ज्ञातसामान्यकेशु विशेषविज्ञानाय प्रश्नो भवति यथा कतमे ऽत्र कठाः कतमे ऽत्र कालापा इति । न चात्र ग्रहातिग्रहा नाम पदार्थाः केचन लोके प्रसिद्धाः । येन विशेषार्थः प्रश्नः स्यात् । ननु चातिमुच्यत इत्युक्तं ग्रहगृहोतस्य हि मोक्षः स मुक्तिः सातिमुक्तिरिति हि द्विरुक्तम् । तस्मात्प्राप्ता ग्रहा अतिग्रहाश्च । ननु तत्रापि चत्वारो ग्रहा अतिग्रहाश्च निर्ज्ञाता वाक्चक्षुः प्राणमनांसि तत्र कतीति प्रश्नो नोपपद्यते निर्ज्ञातत्वात् । न । अनवधारणार्थत्वात् । न हि चतुष्ट्वं तत्र विवक्षितमिह तु ग्रहातिग्रहादर्शने ऽष्ठत्वगुणविवक्षया कतोति प्रश्न उपपद्यत एव । तस्मात्स मुक्तिः सातिमुक्तिरिति मुक्त्यतिक्ती द्विरुक्ते ग्रहातिग्रहा अपि सिद्धाः । अतः कतिसंख्याका ग्रहाः कति वातिग्रहा इति पृच्छति । इतर आह-अष्टौ ग्रहा अष्टावतिग्रहा इति । ये ते ऽष्टौ ग्रहा अभिहिताः कतमे ते नियमेन ग्रहीतव्या इति ॥1॥ _______________________________________________________________________ START BrhUp 3,2.2 ## __________ BrhUpBh_3,2.2 तत्राऽह । प्राणो वै ग्रहः प्राण इति घ्राणमुच्यते । प्रकरणात् । वायुसहितः सः । अपानेनेति गन्धेनेत्येतत् । अपानसचिवत्वादपानो गन्ध उच्यते । अपानोपहृतं हि गन्धं घ्राणेन सर्वो लोको जिघ्रति । तदेतदुच्यते ऽपानेन हि गन्धाञ्जिघ्रतीति ॥2॥ _______________________________________________________________________ START BrhUp 3,2.3-9 ## ## ## #<श्रोत्रं वै ग्रहः । स शब्देनातिग्रहेण गृहीतः । श्रोत्रेण हि शब्द्ठशृणोति ॥ BrhUp_3,2.6 ||># ## ## ## __________ BrhUpBh_3,2.3-9 वाग्वै ग्रहः । वाचा ह्यध्यात्मपरिच्छिन्नयाऽसङ्गविषयास्पदयासत्यानृतासभ्यबीभत्साद् इवचनेषु व्यापृतया गृहीतो लोको ऽपहृतस्तेन । वाग्ग्रहः स नाम्नातिग्रारेण गृहीतः स वागाख्यो ग्रहो नाम्ना वक्तव्येन विषयेणातिग्रहेण अतिग्राहेणेति दैघ्यं छान्दसं नाम वक्तव्यार्था हि वाक्तेन वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक्तेन वशीकृता तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः । अतो नाम्नातिग्राहेण गृहीता वागित्युच्यते । वक्तव्यासङ्गेन हि प्रवृत्ता सर्वानर्थैर्युज्यते । समानमन्यत् । इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैते ऽष्टावतिग्रहा इति ॥ 3-9 ॥ _______________________________________________________________________ START BrhUp 3,2.10 ## __________ BrhUpBh_3,2.10 उपसंहृतेषु ग्रहातिग्रहेष्वाह पुनः - याज्ञवल्क्येति होवाच । यदिदं सर्वं मृत्योरन्नं यदिदं व्याकृतं सर्वं मृत्योरन्नं सर्वं जायते विपद्यते च ग्रहातिग्रहलक्षणेन मृत्युना ग्रस्तम् । कास्वित्का नु स्यात्सा देवता यस्या देवताया मृत्युरप्यन्नं भवेत् । "mçtyuryasyopasecanam"iti श्रुत्यन्तरात् । अयमभिप्रायः प्रष्टुः । यदि मृत्योर्मृत्युं वक्ष्यत्यनवस्था स्यात् । अथ न वक्ष्यत्यस्माद्ग्रहातिग्रहलक्षणान्मृत्योर्मोक्षो नोपपद्यते । ग्रहातिग्रहमृत्युविनाशे हि मोक्षः यात् । स यदि मृत्योरपि मृत्युः स्याद्भवेद्ग्रहातिग्रहलक्षणस्य मृत्योर्विनाशः अतो दुर्वचनं प्रश्नं मन्वानः पृच्छति कास्वित्सा देवतेति । अस्ति तावन्मृत्योर्मृत्युः । नन्वनवस्था स्यात्तस्याप्यन्यो मृत्युरिति । नानवस्था । सर्वमृत्योर्मृत्य्वन्तरानुपपत्तेः । कथं पुनरवगम्यते ऽस्ति मृत्योर्मृत्युरिति । दृष्टत्वात् । अग्निस्तावत्सर्वस्य दृष्टो मृत्युर्विनाशकत्वात् । सो ऽद्भिर्भक्ष्यते सो ऽग्निरपामन्नम् । गृहाण तर्ह्यस्ति मृत्योर्मृत्युरिति । तेन सर्वं ग्रहातिग्रहजातं भक्ष्यते मृत्योर्मृत्युना । तस्मिन्बन्धने नाशिते मृत्युना भक्षिते संसारान्मोक्ष उपपन्नो भवति । बन्धनं हि ग्रहातिग्रहलक्षणमुक्तं तस्माच्च मोक्ष उपपद्यत इत्येतत्प्रसाधितम् । अतो बन्धमोक्षाय पुरुषप्रयासः सफलो भवत्यतो ऽपजयति पुनर्मृत्युम् ॥10॥ _______________________________________________________________________ START BrhUp 3,2.11 ## __________ BrhUpBh_3,2.11 परेण मृत्युना मृत्यौ भक्षिते परमात्मदर्शनेन यो ऽसौ मुक्तो विद्वान्सो ऽयं पुरुषो यत्र यस्मिन्काले म्रियत उदूर्ध्वमस्माद्ब्रह्मविदो म्रियमाणात्प्राणा वागदयो ग्रहा नामादयश्चातिग्रहा वासनारूपा अन्तस्थाः प्रयोजकाः कामत्न्यूर्ध्वमुत्क्रामन्त्याहोस्विन्नेति । नेति होवाच याज्ञवल्क्यो नोत्क्रामन्त्यत्रैवास्मिन्नेव परेणाऽत्मनाविभागं गच्छन्ति विदुषि कार्याणि करणानि च स्वयोनौ परब्रह्मसतत्तवे समवनीयन्त एकीभावेन समवसृज्यन्ते प्रलीयन्त इत्यर्थः । ऊर्मय इद समुद्रे । तथा च श्रुत्यन्तरं कलाशब्दवाच्यानां प्राणानां परस्मिन्नात्मनि प्रलयं दर्शयति -"एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं gacchantã"ti । इति परेणाऽत्मनाविभागं गच्छन्तीति दर्शितम् । न तर्हि मृतो, नहि, मृतश्चायं यस्मात्स उच्छ्वयत्युच्छूनतां प्रतिपद्यत आध्मायति बाह्येन वायुना पूर्यते दृतिवदाध्मातो मृतः शेते निश्चेष्टः बन्धननाशे मुक्तस्य न क्वचिद्गमनमिति वाक्यार्थः ॥11॥ _______________________________________________________________________ START BrhUp 3,2.12 ## __________ BrhUpBh_3,2.12 मुक्तस्य किं प्राणा एव समवनोयन्त आहोस्वित्तत्प्रयोजकमपि सर्वम् । अथ प्राणा एव न तत्प्रयोजकं सर्व, प्रयोजके विद्यमाने पुनः प्राणानां प्रसङ्गः । अथ सर्वमेव कामकर्मादि, ततो मोक्ष उपपद्यत इत्येवमर्थ उत्तरः प्रश्नः । याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति । आहेतरो नामेति सर्वं समवनीयत इत्यर्थः । नाममात्रं तु न लीयत आकृतिसम्बन्धात् । नित्यं हि नाम । अनन्तं वै नाम । नित्यत्वमेवाऽनन्त्यं नाम्नः । तदानन्त्याधिकृता अनन्ता बै विश्वे देवा अनन्तमेव स तेन लोकं जयति । तन्नामानन्त्याधिकृतान्विश्वान्देवानात्मत्वेनोपेत्य तेनाऽनन्त्यदर्शनेनानन्तमेव लोकं जयति ॥12॥ _______________________________________________________________________ START BrhUp 3,2.13 ## __________ BrhUpBh_3,2.13 ग्रहातिग्रहरूपं बन्धनमुक्तं मृत्युरूपं तस्य च मृत्योर्मृत्युसद्भावान्मोक्षश्चोपपद्यते । स च मोक्षो ग्रहातिग्रहरूपाणामिहैव प्रलयः प्रदीपनिर्वाणवत् । यद्वद्ग्रहातिग्रहाख्यं बन्धनं मृत्युरूपं तस्य यत्प्रयोजकं तत्स्वरूपनिर्धारणार्थमिदमारभ्यते । याज्ञवल्क्येति होवाच । अत्र केचिद्वर्णयन्ति ग्रहातिग्रहस्य सप्रयोजकस्य विनाशे ऽपि किल न मुच्यते । नामावशिष्टो ऽविद्ययोषरस्थानीयया स्वात्मप्रभवया प मात्मनः परिच्छिन्नो भोज्याच्च जगतो व्यावृत्त उच्छिन्न कामकर्मान्तराले व्यवतिष्ठते । तस्य परमात्मैकत्वदर्शने द्वैतदर्शनमपनेतव्यमित्यतः परं परमात्मदर्शनमारब्धव्यमित्येवमपवर्गाख्यामन्तरालावस्थां परिकल्योत्तरग्रन्थसंबन्धं कुर्वन्ति । तत्र वक्तव्यं विशीर्णेषु करणेषु विदेहस्य परमात्मदर्शनश्रवणमनननिदिध्यासनानि कथमिति । समवनीतप्राणस्य हि नाममात्रावशिष्टस्येति तैरुच्यते । मृतः शेत इति हयुक्तम् । न मनोरथेनाप्येतदुपपादयितुं शक्यते । अथ जीवन्नेवाविद्यामात्रावशिष्टो भोज्यादपावृत्त इति परिकल्प्यते तत्तु किंनिमित्तमिति वक्तव्यम् । समस्तद्वैतैकत्वात्मप्राप्तिनिमित्तमिति यद्युच्यते तत्पूर्वमेव निराकृतम् । कर्मसहितेन द्वैतैकत्वात्मदर्शनेन सम्पन्नो विद्वान्मृतः समवनीतप्राणो जगदात्मत्वं हिरण्यगर्भस्वरूपं वा प्राप्नुयादसमवनीतप्राणो भोज्याज्जीवन्नेव व्यावृत्तो विरक्तः परमात्मदर्शनाभिमुखः स्यात् । न चोभयमेकप्रयत्ननिष्पाद्येन साधनेन लभ्यम् । हिरण्यगर्भप्राप्तिसाधनं चेन्न ततो व्यावृत्तिसाधनम् । परमात्माभिमुखीकरणस्य भोज्याद्वयावृत्तेः साधनं चेन्न हिरण्यगर्भप्राप्तिसाधनम् । न हि यद्गतिसाधनं तद्गतिनिवृत्तेरपि । अथ मृत्वा हिरण्यगर्भं प्राप्य ततः समवनीतप्राणो नामावशिष्टः परमात्मज्ञाने ऽधिक्रियते । ततो ऽस्मदाद्यर्थं परमात्मज्ञानोपदेशो ऽनर्थकः स्यात् । सर्वेषां हि ब्रह्मविद्या puruùàrthàyopadi÷yate"tadyo यो devànàm"ityàdyayà श्रुत्या । तस्मादत्यन्तनिकृष्टा शास्त्रबाह्यैवेयं कल्पना । प्रकृतं तु वर्तयिष्याम । तत्र केन प्रयुक्तं ग्रहातिग्रहलक्षणं बन्धनमित्येतन्निर्दिधारयिषयाऽह-यत्रास्य पुरुषस्यासम्यग्दर्शिनः शिरःपाण्यादिमतो मृतस्य वागग्निमप्येति वातं प्राणो ऽप्येति चक्षुरादित्यमप्येतीति सर्वत्र सम्बध्यते । मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मेत्यत्राऽत्माधिष्ठानं हृदयाकाशमुच्यते । स आकाशमप्येति । ओषधीरपियति लोमानि । वनस्पतीनपियन्ति केशाः । अप्सु लोहितं च रेतश्च निधीयत इति पुनरादानलिङ्गम् । सर्वत्र हि वागादिशब्देन देवताः परिगृह्यन्ते न तु करणान्येवापक्रामन्ति प्राङ्मोक्षात् । तत्र देवताभिरनधिष्ठितानि करणानि न्यस्तदात्राद्युपमानानि विदेहश्च कर्ता पुरुषो ऽस्वतन्त्रः किमाश्रितो भवतीति पृच्छयते-क्वायं तदा पुरुषो भवतीति । किमाश्रितस्तदा पुरुषो भवतीति । यमाश्रयमाश्रित्य पुनः कार्यकरणसंघातमुपादत्ते येन ग्रहातिग्रहलक्षणं बन्धनं प्रयुज्यते तत्किमिति प्रश्नः । अत्रोच्यते-स्वभावयदृच्छाकालकर्मदैवविज्ञानमात्रशून्यानि वादिभिः परिकल्पितानि । अतो ऽनेकविप्रतिपत्तिस्थानत्वान्नैव जल्पन्यायेन वस्तुनिर्णयः । अत्र वस्तुनिर्णयं चेदिच्छस्याहर सोभ्य हस्तसार्तभाग ह आवामेवैतस्य त्वत्पृष्टस्य वेदितव्यं यत्तद्वेदिष्यावो निरूपयिष्यावः । कस्मात् । न नावावयोरेतद्वस्तु सजने जनसमुदाये निर्णेतुं शक्यते । अत एकान्त गमिष्यावो विचारणाय । तौ हेत्यादि श्रुतिवचनम् । तौ याज्ञवल्क्यार्तभागावेकान्तं गत्वा किं चक्रतुरित्युच्यते-तौ होत्क्रम्य सजनाद्देशान्मन्त्रयाञ्चक्राते । आदौ लौकिकवादिपक्षाणामेकैकं परुगृह्य विचारितवन्तौ । तौ ह विचार्य यदूचतुरपोह्य पूर्वपक्षान्सर्वानेव तच्छृणु । कर्म हैवाऽश्रयं पुनः पुनः कार्यकरणोपादानहेतुं तत्तत्रोचतुरुक्तवन्तौ । न केवलं कालकर्मदैवेश्वरेष्वभ्युपगतेषु हेतुषु यत्प्रशशंसतुस्तौ कर्म हैव तत्प्रशशंसतुः । यस्मान्निर्धारितमेतत्कर्मप्रयुक्तं ग्रहातिग्रहादिकार्यकरणोपादानं पुनः पुनस्तस्मात्पुण्यो वै शास्त्रविहितेन पुण्येन कर्मणा भवति तद्विपरोतेन विपरीतो भवति पापः पापेनेत्येवं याज्ञवल्क्येन प्रश्नेषु निर्णीतेषु ततो ऽशक्यप्रकम्प्यत्वाद्याज्ञवल्क्यस्य ह जरत्कारव आर्तभाग उपरराम ॥13॥ ## _______________________________________________________________________ START BrhUp 3,3.1 ## __________ BrhUpBh_3,3.1 अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ । ग्रहातिग्रहलक्षणं बन्धनमुक्तम् । यस्मात्सप्रयोजकान्मुक्तो मुच्यते येन वा बद्धः संसरति स मृत्युः । तस्माच्च मोक्ष उपपद्यते । यस्मान्मृयोर्मृत्युरस्ति । मुक्तस्य च न गतिः क्वचित् । सर्वोत्सादो नाममात्रावशेषः प्रदीपनिर्वाणवदिति चावधृतम् । तत्र संसरतां मुच्यमानानां च कार्यकरणानां स्वकारणसंसर्गे समाने मुक्तानामत्यन्तमेव पुनरनुपादानम् । संसरतां तु पुनः पुनरुपादानं येन प्रयुक्तानां भवति तत्कर्मेत्यवधारितं विचारणापूर्वकम् । तत्क्षये च नामावशेषेण सर्वोत्सादो मोक्षः । तच्च पुण्यपापाख्यं कर्म । पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेत्यवधारितत्वात् । एतत्कृतः संसारः । तत्रापुण्येन स्थावरजङ्गमेषु स्वभावदुःखबहुलेषु नरकतिर्यक्प्रेतादिषु च दुःखमनुभवति पुनः पुनर्जायमानो म्रियमाणश्चेत्येतद्राजवर्त्मवत्सर्वलोकप्रसिद्धम् । यत्तु शास्त्रीयं पुण्यो वै पुण्येन कर्मणा भवति तत्रैवादरः क्रियत इह श्रुत्या । पुण्यमेव च कर्म सर्वपुरुषार्थसाधनमिति सर्वे श्रुतिस्मृतिवादाः । मोक्षस्यापि पुरुषार्थत्वात्तत्साध्यता प्राप्ता । यावद्यावत्पुण्योत्कर्षस्तावत्तावत्फलोत्कर्षप्राप्तिः । तस्मादुत्तमेव पुण्योत्कर्षेण मोक्षो भविष्यतीत्याशङ्का स्यात् । सा निवर्तयितव्या ज्ञानसहितस्य च प्रकृष्टस्य कर्मण एतावती गतिः । व्याकृतनामरूपास्पदत्वात्कर्मणस्तत्फलस्य च । न त्वकार्ये नित्ये ऽव्याकृतधर्मिण्यनामरूपात्मके क्रियाकारकफलस्वभाववर्जिते कर्मणो व्यापारो ऽस्ति । यत्र च व्यापारः स संसार एवेत्यस्यार्थस्य प्रदर्शनाय ब्रह्मणमारभ्यते । यत्तु कैश्चिदुच्यते विद्यासहितं कर्म निरभिसंधि मन्त्रशर्करादियुक्तविषदध्यादिवत्कार्यान्तरमारभत इति । तन्न । अनारभ्यत्वान्मोक्षस्य । बन्धनाश एव हि मोक्षो न कार्यभूतः बन्धनं चाविद्येत्यवोचाम । अविद्यायाश्च न कर्मणा नाश उपपद्यते । दृष्टविषयत्वाच्व कर्मसामर्थ्यस्य । उत्पत्त्याप्तिविकारसंस्कारा हि कर्मसामर्थ्यस्य विषयाः । उत्पादयितुं प्रापयितुं विकर्तुं च सामर्थ्यं कर्मणो नातो व्यतिरिक्तविषयो ऽस्ति कर्मसामर्थ्यस्य । लोके ऽप्रसिद्धत्वात् । न च मोक्ष एषां पदार्थानामन्यतमः । अविद्यामात्रव्यवहित इत्यवोचाम । बाढम् । भवतु केवलस्यैव कर्मण एवंस्वभावता । विद्यासंयुक्तस्य तु निरभिसंधेर्भवत्यन्यथा स्वभावः । दृष्टं ह्यन्यशक्तित्वेन निर्ज्ञातानामपि पदार्थानां विषदध्यादीनां विद्यामन्त्रशर्करादिसंयुक्तानामन्यविषये सामथ्यम् । तथा कर्मणो ऽप्यस्त्विति चेत् । न । प्रमाणाभावात् । तत्र हि कर्मण उक्तविषयव्यतिरेकेण विषयान्तरे सामर्थ्यास्तित्वे प्रमाणं न प्रत्यक्षं नानुमानं नोपमानं नार्थापत्तिर्न शब्दो ऽस्ति । ननु फलान्तराभावे चोदनान्यथानुपपत्तिः प्रमाणमिति । न हि नित्यानां कर्मणां विश्वजिन्न्यायेन फलं कल्प्यते । नापि श्रुतं फलमस्ति । चोद्यन्ते च तानि । पारिशेष्यान्मोक्षस्तेषां फलमिति गम्यते । अन्यथा हि पुरुषा न प्रवर्तेरन् । ननु विश्वजिन्न्याय एवाऽयातो मोक्षस्य फलस्य कल्पितत्वात् । मोक्षे वान्यस्मिन्वा फले ऽकल्पिते पुरुषा न प्रवर्तेरन्निति मोक्षः फलं कल्प्यते श्रुतार्थापत्त्या यथा विश्वजिति । नन्वेवं सति कथमुच्यते विश्वजिन्न्यायो न भवतीति । फलं च कल्प्यते विश्वजिन्न्यायश्च न भवतीति विप्रतिषिद्धमभिधीयते । मोक्षः फलमेव न भवतीति चेत् । न । प्रतिज्ञाहानात् । कर्म कार्यान्तरं विषदध्यादिवदारभत इति हि प्रतिज्ञातम् । स चेन्मोक्षः कर्मणः कार्यं फलमेव न भवतीति सा प्रतिज्ञा हीयेत । कर्मकार्यत्वे च मोक्षस्य स्वर्गादिफलेभ्यो विशेषो वक्तव्यः । अथ कर्मकार्यं न भवति नित्यानां कर्मणां फलं मोक्ष इत्यस्या वचनव्यक्तेः kor'tha इति वक्तव्यम् । न च कार्यफलशब्दभेदमात्रेण विशेषः शक्यः कल्पयितुम् । अफलं च मोक्षो नित्यैश्च कर्मभिः क्रियते नित्यानां कर्मणां फलं न कार्यमिति caiùor'tho विप्रतिषिद्धो ऽभिधीयते यथाग्निः शीत इति । ज्ञानवदिति चेत् । यथा ज्ञानस्य कार्यं मोक्षो ज्ञानेनाक्रियमाणो ऽप्युच्यते तद्वत्कर्मकार्यत्वमिति चेत् । न । अज्ञाननिवर्तकत्वाज्ज्ञानस्य । अज्ञानव्यवधाननिवर्तकत्वाज्ज्ञानस्य मोक्षो ज्ञानकार्यमित्युपचर्यते । न तु कर्मणा निवर्तयितव्यमज्ञानम् । न चाज्ञानव्यतिरेकेण मोक्षस्य व्यवधानान्तरं कल्पयितुं शक्यम् । नित्यत्वान्मोक्षस्य साधकस्वरूपाव्यतिरेकाच्च, यत्कर्मणा निवर्त्येत । अज्ञानमेव निवर्तयतीति चेत् । न । विलक्षणत्वात् । अनभिव्यक्तिरज्ञानमभिव्यक्तिलक्षणेन ज्ञानेन विरुध्यते । कर्म तु ताज्ञानेन विरुध्यते तेन ज्ञानविलक्षणं कर्म । यदि ज्ञानाभावो यदि संशयज्ञानं यदि विपरीतज्ञानं वोच्यते ऽज्ञानमिति सर्वं हि तज्ज्ञानेनैव निवर्त्यते । न तु कर्मणान्यतमेनापि विरोधाभावात् । अथादृष्टं कर्मणामज्ञाननिवर्तकत्वं कल्प्यमिति चेत् । न । ज्ञानेनाज्ञाननिवृत्तौ गम्यमानायामदृष्टनिवृत्तिकल्पनानुपपत्तेः । यथावघातेन व्रीहीणां तुषनिवृत्तौ गम्यमानायामग्निहोत्रादिनित्यकर्मकार्यादृष्टा न कल्प्यते तुषनिवृत्तिः । तद्वदज्ञाननिवृत्तिरपि नित्यकर्मकार्यादृष्टा न कल्प्यते । ज्ञानेन विरुद्धत्वं चासकृत्कर्मणामवोचाम । यदविरुद्धं ज्ञानं karmabhistaddevalokapràptinimittamityuktaü"vidyayà devalokaþ"iti श्रुतेः । किञ्चान्यत्कल्प्ये च फले नित्यानां कर्मणां श्रुतानां यत्कर्मभिर्विरुध्यते द्रव्यगुणकर्मणां कार्यमेव न भवति, किं तत्कल्प्यतामिति? यस्मिन्कर्मणः सामर्थ्यमेव न दृष्टम्, किंवा यस्मिन्दृष्टं सामर्थ्यं यच्च कर्मणां फलमविरुद्धं तत्कल्प्यतामिति । पुरुषप्रवृत्तिजननायावश्यं चेत्कर्मफलं कल्पयितव्यम् कर्माविरुद्धविषय एव श्रुतार्थापत्तेः क्षीणत्वान्नित्यो मोक्षः फलं कल्पयितुं न शक्यस्तद्व्यवधानाज्ञाननिवृत्तिर्वा । अविरुद्धत्वाद्दृष्टसामर्थ्यविषयत्वाच्चेति । पारिशेष्यन्यायान्मोक्ष एव कल्पयितव्य इति चेत् । सर्वेषां हि कर्मणां सर्वं फलम् न चान्यदितरकर्मफलव्यतिरेकेण फलं कल्पनायोग्यमस्ति । परिशिष्टश्च मोक्षः । स चेष्टो वेदविदां फलम् । तस्मात्स एव कल्पयितव्य इति चेत् । न । कर्मफलव्यक्तोनामानन्त्यात्पारिशेष्यन्यायानुपपत्तेः । नहि पुरुषेच्छाविषयाणां कर्मफलानामेतावत्त्वं नाम केनचिदसर्वज्ञेनावधृतं तत्साधनानां वा पुरुषेच्छानां वानियतदेशकालनिमित्तत्वात्पुरुषेच्छाविषयसाधनानां च पुरुषेष्टफलप्रयुक्तत्वात् । प्रतिप्राणि चेच्छावैचित्र्यात्फलानां तत्साधनानां चाऽनन्त्यसिद्धिः । तदानन्त्याच्चाशक्यमेतावत्त्वं पुरुषैर्ज्ञातुम् । अज्ञाते च साधनफलैतावत्त्वे कथं मोक्षस्य परिशेषसिद्धिरिति । कर्मफलजातिपारिशेष्यमिति चेत् । सत्यपीच्छाविषयाणां तत्साधनानां चाऽनन्त्ये कर्मफलजातित्वं नाम सर्वेषां तुल्यम् । मोक्षसत्वकर्मफलत्वात्परिशिष्टः स्यात् । तस्मात्परिशेषात्स एव युक्तः कल्पयितुमिति चेत् । न । तस्यापि नित्यकर्मफलत्वाभ्युपगमे कर्मफलसमानजातीयत्वोपपत्तेः परिशेषानुपपत्तिः । तस्मादन्यथाप्युपपत्तेः क्षीणा श्रुतार्थापत्तिः । उत्पत्तयाप्तिविकारसंस्काराणामन्यतमपि नित्यानां कर्मणां फलमुपपद्यत इति क्षीणा श्रुतार्थापत्तिः । चतुर्णामन्यतम एव मोक्ष इति चेत् । न तावदुत्पाद्यो नित्यत्वात् । अत एवाविकार्यो ऽसंस्कार्यश्चात एव, असाधनद्रव्यात्मकत्वाच्च । साधनात्मकं हि द्रव्यं संस्क्रियते । यथा पात्राज्यादि प्रोक्षणादिना । न च संस्क्रियमाणः संस्कारनिर्वर्त्यो वा यूपादिवत् । पारिशेष्यादाप्यः स्यात् । नाऽप्यो ऽप्यात्मस्वभावत्वादेकत्वाच्च । इतरैः कर्मभिर्वैलक्षण्यान्नित्यानां कर्मणां तत्फलेनापि विलक्षणेन भवितव्यमिति चेत् । न । कर्मत्वसालक्षण्यात्सलक्षणं कस्मात्फलं न भवतीतरकर्मफलैः । निमित्तवैलक्षण्यादिति चेत् । न । क्षामवत्यादिभिः समानत्वात् । यथा हि गृहदाहादौ निमित्ते क्षामवत्यादीष्टिर्यथा भिन्ने जुहोति स्कन्ने जुहोतीत्येवमादौ नैमित्तिकेषु कर्मसु न मोक्षः फलं कल्प्यते । तैश्चाविशेषान्नैमित्तिकत्वेन जीवनादिनिमित्ते च श्रवणात् । तथा नित्यानामपि न मोक्षः फलम् । आलोकस्य सर्वेषां रूपदर्शनसाधनत्व उलूकादय आलोकेन रूपं न पश्यन्तीत्युलुकादिचक्षुषो वैलक्षण्यादितरलोकचक्षुर्भिर्न रसादिविषयत्वं परिकल्प्यते रसादिविषये सामर्थ्यस्यादृष्टत्वात् । सुदूरमपि गत्वा यद्विषये दृष्टं सामर्थ्यं तत्रैव कश्चिद्विशेषः कल्पयितव्यः । यत्पुनरुक्तं विद्यामन्त्रशर्करादिसंयुक्तविषददध्यादिवन्नित्यानि कार्यान्तरमारभन्त इति । आरभ्यतां विशिष्टं कार्यं तदिष्टत्वादविरोधः । निरभिसंधेः कर्मणो विद्यासंयुक्तस्य विशिष्टकार्यान्तरारम्भे न कश्चिद्विरोधः । देवयाज्यात्मयाजिनोरात्मयाजिनो vi÷eùa÷ravaõàddevayàjinaþ'÷reyànàtmayàjã'tyàdau'yadeva विद्यया karotã'tyàdau च । यस्तु परमात्मदर्शनविषये मनुनोक्त àtmayàji÷abdaþ'samaü pa÷yannàtmayàjã'tyatra समं पश्यन्नात्मयाजी भवतीत्यर्थः । अथवा भूतपूर्वगत्या । आत्मयाज्यात्मसंस्कारार्थं नित्यानि कर्माणि karoti"idaü मे ऽनेनाङ्ग saüskriyate"iti श्रुतेः । तथा गार्भैर्हेमैरित्यादिप्रकरणे कार्यकरणसंस्कारार्थत्वं नित्यानां कर्मणां दर्शयति । संस्कृतश्च य आत्मयाजी तैः कर्मभिः समं द्रष्टुं समर्थो भवति । तस्येह वा जन्मान्तरे वा सममात्मदर्शनमुत्पद्यते समं pa÷yansvàràjyamadhigacchatãtyeùor'thaþ / आत्मयाजिशब्दस्तु भूतपूर्वगत्या प्रयुज्यते । ज्ञानयुक्तानां नित्यानां कर्मणां ज्ञानोत्पत्तिसाधनत्वप्रदर्शनार्थम् । किञ्चान्यत्- ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः ॥ इति च देवसार्ष्टिव्यतिरेकेण भूताप्ययं दर्शयति भूतान्यप्येति पञ्च वै । भूतान्यत्येतीति पाठं ये कुर्वन्ति तेषां वेदविषये परिच्छिन्नबुद्धित्वाददोषः । न चार्थवादत्वमध्यायस्य ब्रह्मान्तकर्मविपाकार्थस्य तद्वयतिरिक्तात्मज्ञानार्थस्य च कर्मकाण्डोपनिषद्भयां तुल्यार्थत्वदर्शनात् । विहिताकरणप्रतिषिद्धकर्मणां च स्थावरश्वसूकरादिफलदर्शनात् । वान्ताश्यादिप्रेतदर्शनाच्च । न च श्रुतिस्मृतिवीरीतप्रतिषिद्धव्यतिरेकेण विहितानि वा प्रतिषिद्धानिवा कर्माणि केनचिदवगन्तुं शक्यन्ते । येषामकरणादनुष्ठानाच्च प्रेतश्वसूकरस्थावरादीनि कर्मफलानि प्रत्यक्षानुमानाभ्यामुपलभ्यन्ते । न चैषामकर्मफलत्वं केनचिदभ्युपगम्यते । तस्माद्विहिताकरणप्रतिषिद्धसेवानां यथैते कर्मविपाकाः प्रेततिर्यक्स्थावरादयस्तथोत्कृष्टेष्वपि ब्रह्मान्तेषु कर्मविपाकत्वं वेदितव्यम् । tasmàt"sa आत्मनो वपामुदखिदत्" "सो 'rodãdi"tyàdivannàbhåtàrthavàdatvam / तत्राप्यभूतार्थवदत्वं मा भूदिति चेत् । भवत्वेवम् । न चैतावतास्य न्यायस्य बाधो भवति । न चास्मत्पक्षो वा दुष्यति । न ca"brahmà vi÷vasçja"ityàdãnàü काम्यकर्मफलत्वं शक्यं वक्तुम् । तेषां देवसार्ष्टितायाः फलस्योक्तत्वात् । तस्मात्साभिसंधीनां नित्यानां कर्मणां सर्वमेधाश्वमेधादीनां च ब्रह्मत्वादीनि फलानि । येषां पुनर्नित्यानि निरभिसंधीन्यात्मसंस्कारार्थानि तेषां ज्ञानोत्पत्त्यर्थानि तानि । "ब्राह्मीयं क्रियते tanuþ"iti स्मरणात् । तेषामारादुपकारकत्वान्मोक्षसाधनान्यपि कर्माणि भवन्तीति न विरुध्यते । यथा चायमर्थः षष्ठे जनकाख्यायिकासमाप्तौ वक्ष्यामः । यत्तु विषदध्यादिवदित्युक्तं तत्र प्रत्यक्षानुमानविषयत्वादविरोधः । yastvatyanta÷abdagamyor'thastatra वाक्यस्याभावे तदर्थप्रतिपादकस्य न शक्यं कल्पयितुं विषदध्यादिसाधर्म्यम् । न च प्रमाणान्तरविरुद्धार्थविषये श्रुतेः प्रामाण्यं कल्प्यते यथा शीतो ऽग्निः क्लेदयतीति । श्रुते तु तादर्थ्ये वाक्यस्य प्रमाणान्तरस्याऽभासत्वम । यथा खद्योतो ऽग्निरिति तलमलिनमन्तरिक्षमिति बालानां यत्प्रत्यक्षमपि तद्विषयप्रमाणान्तरस्य यथार्थत्वे निश्चिते निश्चितार्थमपि बालप्रत्यक्षमाभासीभवति । तस्माद्वेदप्रामाण्यस्याव्यभिचारात्तादर्थ्ये सति वाक्यस्य तथात्वं स्यात् । न तु पुरुषमतिकौशलम् । नहि पुरुषमतिकौशलात्सविता रूपं न प्रकाशयति । तथा वेदवाक्यान्यपि नान्यार्थानि भवन्ति । तस्मान्न मोक्षार्थानि कर्माणीति सिद्धम् । अतः कर्मफलानां संसारत्वप्रदर्शनायैव ब्राह्मणमारभ्यते । अथानन्तरम् उपरते जारत्कारवे, भुज्युरिति नामतो लह्यस्यापत्यं लाह्यस्तदपत्यं लाह्यायनिः पप्रच्छ । याज्ञवल्क्येति होवाच । àdàbuktama÷vamedhadar÷anam;samaùñivyaùñiphala÷cà÷vamedhakratuþ, ज्ञानसमुच्चितो वा केवलज्ञानसम्पादितो वा, सर्वकर्मणां परा kàùñhà;bhraõahatyà÷vamedhàbhyàü न परं पुण्यपापयोरिति हि smaranti;tena हि समष्टिं व्यष्टीश्च pràpnoti;tatra व्यष्टयो निर्ज्ञाता अन्तरण्डविषया अश्वमेधयागफलभूताः;'मृत्युरस्यात्मा भवत्येतासां देवतानामेका भवति'(1 / 2 / 7) इत्युक्तम् । मृत्युश्चाशनायालक्षणो बुद्धयात्मा समष्टिः प्रथमजो वायुः सूत्रं सत्यं hiraõyagarbhaþ;tasya व्याकृतो विषयः-यदात्मकं सर्वं द्वैतैकत्वम् । यः सर्वभूतान्तरात्मा लिङ्गम् अमूर्तरसो यदाश्रितानि सर्वभूतकर्माणि, यः कर्मणां कर्मसम्बद्धानां च विज्ञानानां परा गतिः परं फलम्, तस्य कियान् गोचरः कियति व्याप्तिः सर्वतः परिमण्डलीभूता, सा vaktavyà;tasyàm उक्तायां सर्वः संसारो बन्धगोचर उक्तो भवति । तस्य च समष्टिव्यष्ट्यात्मदर्शनस्य अलौकिकत्वप्रदर्शनार्थमाख्यायिकामात्मनो वृत्तां prakurute;tena च प्रतिवादिबुद्धिंव्यामोहयिष्यामीति मन्यते । मद्रेषु मद्रा नाम जनपदास्तेषु, चरका अध्ययनार्थव्रतचरणाच्चरका अध्वर्यवो वा, पर्यव्रजाम paryañitavantaþ;te पतञ्चलस्य नामतः, काप्यस्य कपिगोत्रस्य, गृहान् ऐम गतवन्तः । तस्यासीद् दुहिता गन्धर्वगृहीता-गन्धर्वेण अमानुषेण सच्वेन kenacidàviùñà;gandharvo वा धिष्ण्यो ऽग्निरृत्विगदेवता vi÷iùñavij¤ànatvàdavasãyate;na हि सच्वमात्रस्येदृशं विज्ञानमुपपद्यते । तं सर्वे वयं परिवारिताः सन्तो ऽपृच्छाम-को ऽसीति, कस्त्वमसि किन्नामा किंसतच्वः । सो ऽब्रवीद् गन्धर्वः सुधन्वा नामतः, आङ्गिरसो गोत्रतः । तं यदा यस्मिन् काले लोकानामन्तान् पर्यवसानानि अपृच्छाम अथैनं गन्धर्वमब्रूम-भूवनकोशपरिमाणज्ञानाय प्रवृत्तेषु सर्वेष्वात्मानं श्लाघयन्तः पृष्टवन्तो vayam;katham? क्व पारिक्षिता अभवन्निति । स च गन्धर्वः सर्वमस्मभ्यब्रवीत् । तेन दिव्येभ्यो मया लब्धं ज्ञानम्, तत्तव नास्ति, अतो निगृहीतो ऽसि, इत्यभिप्रायः । सो ऽहं विद्यासम्पन्नो लब्धागमो गन्धर्वात् त्वा त्वां पृच्छामि याज्ञवल्क्य-क्व पारिक्षिता अभवन्तत् त्वं किं जानासि? हे yàj¤avalkya'kathaya पृच्छामि क्व पारिक्षिता अभवन्निति ॥1॥ _______________________________________________________________________ START BrhUp 3,3.2 ## __________ BrhUpBh_3,3.2 स होवाच याज्ञवल्क्य उवाच वै सः । वैश्ब्दः स्मरणार्थः । उवाच वै स गन्धर्वस्तुभ्यम् । अगच्छन्वै ते पारिक्षितास्तत्तत्र क्व? यत्र यस्मिन्नश्वमेधयाजिनो गच्छन्तीति । निर्णोते प्रश्न आह-क्व नु कस्मिन्नश्वमेधयाजिनो गच्छन्तीति । तेषां गतिविवक्षया भुवनकोशपरिमाणमाह-द्वात्रिंशतं वै द्वे अधिके त्रिंशद्द्वात्रिंशतं वै देवरथाह्रयानि देव आदित्यस्तस्य रथो देवरथस्तस्य रथस्य गत्याह्रा यावत्परिच्छिद्यते देशपरिमाण तद्देवरथाह्रयं तद्द्वात्रिंशद्गुणितं देवरथाह्रयानि तावत्परिमाणो ऽयं लोको लोकालोकगिरिणा परिक्षिप्तः । यत्र वैराजं शरीरं यत्र च कर्मफलोपभोगः प्राणिनां स एष लोक एतावांल्लोको ऽतः परमलोकस्तं लोकं समन्तं समन्ततो लोकविस्ताराद्द्विगुणपरिमाणविस्तारेण परिमाणेन तं लोकं परिक्षिप्ता पर्येति पृथिवी । तां पृथिवीं तथैव समन्तं द्विस्तावद्द्विगुणेन परिमाणेन समुद्रः पर्येति यं घनोदमाचक्षते पौराणिकाः । तत्रण्डकपालयोर्विवरपरिमाणमुच्यते । येन विवरेण मार्गेण वहिर्निर्गच्छन्तो व्याप्नुवन्त्यश्वमेधयाजिनः । तत्र यावती यावत्परिमाण क्षुरस्य धाराग्रं यावद्वा सौक्ष्म्येण युक्तं मक्षिकायाः पत्रं तावांस्तावत्परिमाणो ऽन्तरेण मध्ये ऽण्डकपालयोराकाश्छिद्रं तेनाऽकाशेनेत्येतत् । तान्पारिक्षितानश्वमेधयाजिनः प्राप्तानिद्रः परमेश्वरो यो ऽश्वमेवे ऽग्निश्चितः सुपर्णो यद्विषयं दर्शनमुक्तं तस्य प्राचि दिविशर इत्यादिना सुपर्णः पक्षी भूत्वा पक्षपुच्छाद्यात्मकः सुपर्णो भूत्वा वायवे प्रायच्छन्मूर्तत्वान्नास्त्यात्मनो गतिस्तत्रेति । तान्पारिक्षितान्वायुरात्मनि धित्वा स्थापयित्वा स्वात्मभूतान्कृत्वा तत्र तस्मिन्नगमयत् । क्व । यत्र पूर्वे ऽतिक्रान्ताः पारिक्षिता अश्वमेधयाजिनो ऽभवन्निति । एवमिव वा एवमेव स गन्धर्वो वायुमेव प्रशशंस पारिक्षितानां गतिम् । समाप्ताऽख्यायिका । आख्यायिकानिर्वृत्तं त्वर्थमाख्यायिकातो ऽपसुत्य श्रुतिः स्वमुखेनैवाऽचष्टे ऽस्मभ्यम् । यस्माद्वायुः स्थावरजङ्गमानां भूतानामन्तरात्मा बहिश्च स एव तस्मादध्यात्माधिभूताधिदैवभावेन विविधा याष्टिर्व्याप्तिः स वायुरेव । तथा समष्टिः केवलेन सूत्रात्मना वायुरेव । एवं वायुमात्मानं समष्टिव्यष्टिरूपात्मकत्वेनोपगच्छति य एवं वेद । तस्य किं फलमित्याहि-अप पुनर्मृत्युं जयति सकृत्मृत्वा पुननं म्रियते । तत आत्मनः प्रश्ननिर्णयाद्भुज्युर्लाह्यायनिरुपरराम ॥2॥ ## _______________________________________________________________________ START BrhUp 3,4.1 ## __________ BrhUpBh_3,4.1 अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ । पुण्यपापप्रयुक्तैर्ग्रहातिग्रहैर्गृहीतः पुनः पुनर्ग्रहातिग्रहांस्त्यजन्नुपाददत्संसरतीत्युक्तम् । पुण्यस्य च पर उत्कर्षो व्याख्यातो व्याकृतविषयः समष्टिव्यष्टिरूपो द्वैतैकत्वात्मप्राप्तिः । यस्तु ग्रहातिग्रहैर्ग्रस्तः संसरति सो ऽस्ति वा नास्त्यस्तित्वे च किंलक्षण इत्यात्मन एव विवेकाधिगमायोषस्तप्रश्न आरभ्यते । तस्य च निरुपाधिस्वरूपस्य क्रियाकारकविनिर्मुक्तस्वभावस्याधिगमाद्यथोक्ताद्वन्धनाद्विमुच्यते सप्रयोजकात् । आख्यायिकासंबन्धस्तु प्रसिद्धः । अथ हैनं प्रकृतं याज्ञवल्क्यमुषस्तो नामतश्चक्रस्यापत्यं चाक्रायणः पप्रच्छ । यद्ब्रह्म साक्षादव्यवहितं केनचिद्द्रष्टुरपरोक्षादगौणम् । न श्रोत्रब्रह्मादिवत् । किं तत् । य आत्मा । आत्मशब्देन प्रत्यगात्मोच्यते । तत्राऽत्मशब्दस्य प्रसिद्धत्वात् । सर्वस्याभ्यन्तरः सर्वान्तरः यद्यःशब्दाभ्यां प्रसिद्ध आत्मा ब्रह्मेति । तमात्मानं मे मह्यं व्याचक्ष्वेति । विष्पष्टं शृङ्गे गृहीत्वा यथा गां दर्शयति तथाऽचक्ष्व सो ऽयमित्येवं कथयस्वेत्यर्थः । एवमुक्तः प्रत्याह याज्ञवल्क्यः-एषु ते तवाऽत्मा सर्वान्तरः सर्वस्याभ्यन्तरः । सर्वविशेषणोपलभणार्थ सर्वान्तरग्रहणम् । यत्साक्षादव्यवहितमपरोक्षादगौणं ब्रह्म बृहत्तममात्मा सर्वस्याभ्यन्तर एतैर्गुणैः समस्तैरुक्त एषः । को ऽसौ तवाऽत्मा । यो ऽयं कार्यकरणसंघातस्तव येनाऽत्मनाऽत्मवान्स एष तवात्मा । तव कार्यकरणसंघातस्येत्यर्थः । तत्र पिण्डस्तम्याभ्यन्तरे लिङ्गात्मा करणसंघातस्तृतीयो यश्च संदिह्यमानस्तेषु कतमो ममाऽत्मा सर्वान्तरस्त्वया विवक्षित इत्युक्त इतर आह-यः प्राणेन मुखनासिकासंचारिणा प्राणिति प्राणचेष्टां करोति येन प्राणः प्रणीयत इत्यर्थः । स ते तब कार्यकरणसंघातस्याऽत्मा विज्ञानमयः । समानमन्यत् । यो ऽपानेनापानीति । यो व्यानेन व्यानीतीति च्छान्दसं दैर्ध्यम् । सर्वाः कार्यकरणसंघातगताः प्राणनादिचेष्टा दारुयन्त्रस्येव येन क्रियन्ते । नहि चेतनावदनधिष्ठतस्य दारुयन्त्रस्येव प्राणनादिचेष्टा विद्यन्ते । तस्माद्विज्ञानमयेनाधिष्ठितं विलक्षणेन दारुयन्त्रवत्प्राणनादिचेष्टां प्रतिपद्यते । तस्मात्सो ऽस्ति कार्यकरणसंघातविलक्षणो यश्चिष्टयति ॥1॥ _______________________________________________________________________ START BrhUp 3,4.2 ## __________ BrhUpBh_3,4.2 स होवाचोषस्तश्चाक्रायणो यथा कश्चिदन्यथा प्रतिज्ञाय पूर्वं पुनर्विप्रतिपन्नो ब्रूयादन्यथासौ गौरसावश्वो यश्चलति धावतीति वा पूर्वं प्रत्यक्षं दर्शयामिति प्रतिज्ञाय पश्चाच्चलनादिलिङ्गैर्व्यपदिशत्येवमेवैतद्ब्रह्म प्राणनादिलिङ्गैर्व्यपदिष्टं भवति त्वया । किं बहुना त्यक्त्वा गोतृष्णानिमित्तं व्याजं यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति । इतर आह-यथा मया प्रथमं प्रतिज्ञातस्तवाऽत्मव (त्मा वि) लक्षण इति तां प्रतिज्ञामनुवर्त एव । तत्तथैव यथोक्त मया । यत्पुनरुक्तं तमात्मानं घटादिवद्विषयीकुर्विति तदशक्यत्वान्न क्रियते । कस्मात्पुनस्तदशक्यमिति । आह । वस्तुस्वाभाव्यात् । किं पुनस्तद्वस्तुस्वाभाव्यम् । दृष्टयादिद्रष्टृत्वम् । दृष्टेर्द्रष्टा ह्यात्मा । दृष्टिरिति द्विविधा भवति लौकिकी पारमार्थिकी चेति । तत्र लौकिकी चक्षुःसंयुक्तान्तःकरणवृत्तिः । सा क्रियत इति जायते विनश्यति च । या त्वात्मनो दृष्टिरग्न्युष्णप्रकाशादिवत्सा च द्रष्टः स्वरूपत्वान्न जायते न विनश्यति च । सा क्रियमाणयोपाधिभूतया संसृष्टेवेति व्यपदिश्यते द्रष्टेति भेदवच्च द्रष्टा दृष्टिरिति च । यासौ लौकिकी दृष्टिश्चक्षुर्द्वारा रूपोपरक्ता जायमानैव नित्ययाऽत्मदृष्ट्या संसृष्टेव तत्प्रतिच्छाया तया व्याप्तैव जायते तथा विनश्यति च तेनोपचर्यते द्रष्टा सदा पश्यन्नपि पश्यति न पश्यति चेति । न तु पुनर्द्रष्टुर्दृष्टेः कदाचिदप्यन्यथात्वम् । तथा च वक्ष्यति षष्ठे-ध्यायतीव लेलायतीव । नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यत इति च । तमिममर्थमाह-लौकिक्या दृष्टेः कर्मभूताया द्रष्टारं स्वकीयया नित्यया दृष्ट्या व्याप्तारं न पश्येः । यासौ लौकिकी दृष्टिः कर्मभूता सा रूपोपरक्ता रूपाभिव्यञ्जिका नाऽत्मानं स्वात्मनो व्याप्तारं प्रत्यञ्चं व्याप्नोति । तस्मात्तं प्रत्यगात्मानं दृष्टेद्रष्टारं न पश्येः । तथा श्रुतेः श्रोतारं न शृणुयाः । तथा मतेर्मनोवृत्तेः केवलाया व्याप्तारं न मन्वीथाः । तथा विज्ञातेः केवलाया बुद्धिवृत्तेर्व्याप्तारं न विजानीयाः । एष वस्तुनः स्वभावो ऽतो नैव दर्शयितुं शक्यते गवादिवत् । न दृष्टेर्द्रष्टारमित्यत्राक्षराण्यन्यथा व्याचक्षते केचित् । न दृष्टेर्द्रष्टारं दृष्टेः कर्तारं दृष्टिभेदमकृत्वा दृष्टिमात्रस्य कर्तारं न पश्येरिति । दृष्टेरिति कर्मणि षष्ठी । सा दृष्टिः क्रियमाणा घटवत्कर्म भवति । द्रष्टारमिति तृजन्तेन द्रष्टुर्दृष्टिकर्तृत्वमाचष्टे । तेनासौ दृष्टेर्द्रष्टा दृष्टेः कर्तेति व्याख्यातृणामभिप्रायः । तत्र दृष्टेरिति षष्ठ्यन्तेन दृष्टिग्रहणं निरर्थकमिति दोषं न पश्यन्ति पश्यतां वा पुनरुक्तमसारः प्रमादपाठ इति वा नाऽदरः । कथं पुनराधिक्यं तृजन्तेनैव दृष्टिकर्तृत्वस्य सिद्धत्वाद्दृष्टेरिति निरर्थकम् । तदा द्रष्टारं न पश्येरित्येतावदेव वक्तव्यम् । यस्माद्धातोः परस्तृच्छूयते तद्धात्वर्थकर्तरि हि तृच्स्मर्यते । गन्तारं भत्तारं वा नयतीत्येतावानेव हि शब्दः प्रयुज्यते । न तु गतेर्गन्तारं भिदेर्भेत्तारमित्यसत्यर्थविशेषे प्रयोक्तव्यः । न चार्थवादत्वेन हातव्यं सत्यां गतौ । न च प्रमादपाठः । सर्वेषामविगानात् । तस्माद्व्याख्यातृणामेव बुद्धिदौर्बल्यं नाध्येतृप्रमादः यथा त्वस्माभिर्व्याख्यातं लौकिकदृष्टेर्विविच्य नित्यदृष्टिविशिष्ट आत्मा प्रदर्शयितव्यस्तथा कर्तृकर्मविशेषणत्वेन दृष्टिशब्दस्य द्विःप्रयोग उपपद्यत आत्मस्वरूपनिर्धारणाय । 'नहि draùñurdçùñeri'ti च प्रदेशान्तरवाक्येनैवैकवाक्यतोपपन्ना भवति । तथा ca"cakùåüùi पश्यति""श्रोत्रमिदं ÷rutam"iti श्रुत्यन्तरेणैकवाक्यतोपपन्ना । न्यायाच्च । एवमेव ह्यात्मनो नित्यत्वमुपपद्यते विक्रियाभावे विक्रियावच्च नित्यमिति च विप्रतिषिद्धम् । "ध्यायतीव लेलायतीव" "नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते" "एष नित्यो महिमा bràhmaõasya"iti च श्रुत्यक्षराण्यन्यथा न गच्छन्ति । ननु द्रष्टा श्रोता मन्ता विज्ञातेत्येवमादीन्यप्यक्षराण्यात्मनो ऽविक्रियत्वे न गच्छन्तीति । न । यथाप्राप्तलौकिकवाक्यानुवादित्वात्तेषाम् । नाऽत्मतत्त्वनिर्धारणार्थानि तानि । दृष्टेर्द्रष्टारमित्येवमादीनामन्यार्थासम्भवाद्यथोक्तार्थपरत्वमवगम्यते । तस्मादनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेर्द्रष्टारमित्येवमादीनामन्यार्थासम्भवाद्यथोक्तार्थपरत्वमवगम्यते । तस्मादनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेरिति । एष ते तवाऽत्मा सर्वैरुक्तैर्विशेणणैर्विशिष्टः । अत एतस्मादात्मनो ऽन्यदार्त कार्य वा शरीरं करणात्मकं वा लिङ्गम् । एतदेवैकमनार्तमविनाशि कूटस्थम् । ततो होषस्तश्चाक्रायण उपरराम ॥2॥ इति बृहदारण्यकोपनिषद्भाष्ये तृतीयाध्यायस्य चतुर्थ ब्राह्मणम् ॥4॥ _______________________________________________________________________ START BrhUp 3,5.1 ## __________ BrhUpBh_3,5.1 वन्धनं सप्रयोजकमुक्तम् । यश्च बद्धस्तस्याप्यस्तित्वमधिगतं व्यतिरिक्तत्वं च । तस्येदानीं बन्धमोक्षसाधनं ससंन्यासमात्मज्ञानं वक्तव्यमिति कहोलप्रश्न आरभ्यते-अथ हैनं कहोलो नामतः कुषीतकस्यापत्यं कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाचेति पूर्ववत् । यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति । यं विदित्वा बन्धनात्प्रमुच्यते । याज्ञवल्क्य आह-एष ते तवाऽत्मा । किमुषस्तकहोलाभ्यामेक आत्मा पृष्टः किंवा भिन्नावात्मानौ तुल्यलक्षणाविति । भिन्नाविति युक्तं प्रश्नयोरपुनरुक्तत्वोपपत्तेः । यदि ह्येक आत्मोषस्तकहोलप्रश्नयोर्विवक्षितस्तत्रैकेनैव प्रश्नेनाधिगतत्वात्तद्विषयो द्वितोयः प्रश्नो ऽनर्थकः स्यात् । न चार्थवादरूपत्वं वाक्यस्य । तस्माद्भिन्नावेतावात्मानौ क्षेत्रज्ञपरमात्माख्याविति केचिद्व्याचक्षते । तन्न । त इति प्रतिज्ञानात् । एष त आत्मेति हि प्रतिवचने प्रतिज्ञातम् । न चैकस्य कार्यकरणसंघातस्य द्वावात्मानावुपपद्येते । एको हि कार्यकरणसंघात एकेनाऽत्मनाऽत्मवान् । न चोषस्तस्यान्यः कहोलस्यान्यो जातितो भिन्न आत्मा भवति । द्वयोरगौणत्वात्मत्वसर्वान्तरत्वानुपपत्तेः । यद्येकमगौणं ब्रह्म द्वयोरितरेणवश्यं गौणेन भवितव्यं तथाऽत्मत्वं सर्वान्तरत्वं च । विरुद्धत्वात्पदार्थानाम् । यद्येकं सर्वान्तरं ब्रह्माऽत्मा मुख्य इतरेणासर्वान्तरेणानात्मनामुख्येनावश्यं भवितव्यम् । तस्मादेकस्यैव द्विःश्रवणं विशेषविवक्षया । यत्तु पूर्वोक्तेन समानं द्वितीये प्रश्नान्तर उक्तं तावन्मात्रं पूर्वस्यैवानुवादस्तस्यैवानुक्तः कश्चिद्विशेषो वक्तव्य इति । कः पुनरसौ विशेष इति । उच्यते-पूर्वस्मिन्प्रश्ने ऽस्ति व्यतिरिक्त आत्मा यस्यायं सप्रयोजको बन्ध उक्त इति । द्वितीये तु तस्यैवाऽत्मनो ऽशनायादिसंसारधर्मातीतत्वं विशेष उच्यते । यद्विशेषपरिज्ञानात्संन्याससहितात्पूर्वोक्ताद्वन्धनाद्विमुच्यते । तस्मत्प्रश्नप्रतिवचनयोरेष त आत्मेत्येवमन्तयोस्तुल्यार्थतैव । ननु कथमेकस्यैवाऽत्मनो ऽशनायाद्यतीतत्वं तद्वत्वं चेति विरुद्धधर्मसमवायित्वमिति । न । परिहृतत्वात् । नामरूपविकरकार्यकरणलक्षणसंघातोपाधिभेदसंपर्कजनितभ्रान्तिमात्रं हि संसारित्वमित्यसकृदवोचाम । विरुद्धश्रतिव्याख्यानप्रसङ्गेन च । यथा रज्जुशुक्तिकागगनादयः सर्परजतमलिना भवन्ति पराध्यारोपितधर्मविशिष्टाः स्वतः केवला एव रज्जुशुक्तिकागगनादयः । न चैवं विरुद्धधर्मसमवायित्वे पदार्थानां कश्चन विरोधः । nàmaråpopàdhyastitve"ekamevàdvitãyam" "नेह नानास्ति ki¤cana"iti श्रुतयो विरुध्येरन्निति चेत् । न । सलिलफेनदृष्टान्तेन परिहृतत्वान्मृदादिहष्टान्तैश्च । यदा तु परमार्थदृष्ट्या परमात्मतत्त्वाच्छ्रत्यनुसारिभिरन्यत्वेन निरुप्यमाणे नामरूपे मृदादिविकारवद्वस्त्वन्तरे तत्त्वतो न स्तः सलिलफेनघटादिविकारवदेव तदा tadapekùya'ekamevàdvitãyaü'neha नानास्ति किञ्चने त्यदिपरमार्थदर्शनगोचरत्वं प्रतिपद्यते । यदा तु स्वाभाविक्याविद्यया ब्रह्मस्वरूपं रज्जुशुक्तिकागगनस्वरूपवदेव स्वेन रूपेण वर्तमानं केनचिदस्पृष्टस्वभावमपि सन्नामरूपकृतकार्यकरणोपाधिभ्यो विवेकेन नावधायते नामरूपोपाधिदृष्टिरेव च भवति स्वाभाविकी तदा सर्वो ऽयं वस्त्वन्तरास्तित्वव्यवहारः । अस्ति चायं भेदकृतो मिथ्याव्यवहारो येषां ब्रह्मतत्त्वादन्यत्वेन वस्तु विद्यते येषां च नास्ति । परमार्थवादिभिस्तु श्रुत्यनुसारेण निरूप्यमाणे वस्तुनि किं तत्त्वतो ऽस्ति वस्तु किंवा नास्तीति ब्रह्मैकमेवाद्वितीयं सर्वसंव्यहारशून्यमिति निर्धार्यते तेन न कश्चिद्विरोधः । नहि परमार्थावधारणनिष्ठायां वस्त्वन्तरास्तित्वं प्रतिपद्यामहे । "एकमेवाद्वितीयम्" "anantaramabàhyam"iti श्रुतेः । न च नामरूपव्यवहारकाले त्वविवेकिनां क्रियाकारकफलादिसंव्यवहारो नास्तीति प्रतिषिध्यते । तस्माज्ज्ञानाज्ञाने अपेक्ष्य सर्वः संव्यवहारः ज्ञास्त्रीयो लौकिकश्च । अतो न काचन विरोधशङ्का । सर्ववादिनामप्यपरिहार्यः परमार्थसव्यवहारकृतो व्यवहारः । तत्र परमार्थात्मस्वरूपमपेक्ष्य प्रश्नः पुनः कतमो याज्ञवल्क्य सर्वान्तर इति । प्रत्याहेतरो यो ऽशनायापिपासो । अशितुमिच्छाशनाया पातुमिच्छा पिपासा । ते अशनायापिपासे यो ऽत्येतीति वक्ष्यमाणेन सम्बन्धः । अविवेकिभिस्तलमलवदिव गगनं गम्यमानमेव तलमले अत्येति परमार्थतस्ताभ्यामसंसृष्टस्वभावत्वात् । तथा मूढैरशनायापिपासादिमद्ब्रह्म गम्यमानमपि क्षुधितो ऽहं पिपासितो ऽहमिति ते अत्येत्येव परमार्थतस्ताभ्यामसंसृष्टस्वभावत्वात् । "न लिप्यते लोकदुःखेन bàhyaþ"iti श्रुतेः । अविद्वल्लोकाध्यारोपितदुःखेनेत्यर्थः । प्राणैकधर्मत्वात्समासकरणमशनायापिपासयोः । शोकं मोहं शोक इति कामः । इष्टं वस्तूद्दिश्य चिन्तयतो यदरमणं तत्तृष्णाभिभूतस्य कामबीजं तेन हि कामो दीप्यते । मोहस्तु वपरीतप्रत्ययप्रभवो ऽविवेको भ्रमः । स चाविद्या सर्वस्यानर्थस्य प्रसवबीजम् । भिन्नकार्यत्वात्तयोः शोकमोहयोरसमासकरणम् । तौ मनोधिकरणौ । तथा शरीराधिकरणौ जरां मृत्युं चात्येति । जरेति कार्यकरणसंघातविपरिणामो वलीपलितादिलिङ्गः । मृत्युरिति तद्विच्छेदो विपरिणामावसानः । तौ जरामृत्यू शरीराधिकरणावत्येति । ये ते ऽशनायादयः प्राणमनःशरीराधिकरणाः प्राणिष्वनवरतं वर्तमाना अहोरात्रादिवत्समुद्रोर्मिवच्च प्राणिषु संसार इत्युच्यते । यो ऽसौ दृष्टेर्द्रष्टेत्यादिलक्षणः साक्षादव्यवहितो ऽपरोक्षादगौणः सर्वान्तर आत्मा ब्रह्मादिस्तम्बपर्यन्तानां भूतानामशनायापिपासादिभिः संसारधर्मैः सदा न स्पृश्यत आकाश इव घनादिमलैः । तमेतं वा आत्मानं स्वं तत्त्वं विदित्वा ज्ञात्वायमहमस्मि परं ब्रह्म सदा सर्वसंसारविनिर्मुक्तं नित्यतृप्तमिति ब्राह्मणाः । ब्राह्मणानामेवाधिकारो व्युत्थाने ऽतो ब्राह्मणग्रहणम् । व्युत्थाय वैपरीत्येनोत्थानं कृत्वा । कुत इत्याह-पुत्रैषणायाः पुत्रार्थैषणा पुत्रैषणा । पुत्रेणेमं लोकं जयेयमिति लोकजयसाधनं पुत्रं प्रतीच्छैषणा दारसंग्रहः । दारसंग्रहमकृत्वेत्यर्थः । वित्तैषणायाश्च कर्मसाधनस्य गवादेरुपादानमनेन कर्म कृत्वा पितृलोकं जेष्यामीति विद्यासंयुक्तेन वा देवलोकं केवलया वा हिरण्यगर्भविद्यया दैवेन वित्तेन देवलोकम् । दैवाद्वित्ताद्व्युत्थानमेव नास्तीति केचित् । यस्मात्तद्वलेन हि किल व्युत्थानमिति । तदसत् । एतावान्वै काम इति पठितत्वादेषणामध्ये दैवस्य वित्तस्य । हिरण्यगर्भादिदेवाताविषयैव विद्या चित्तमित्युच्यते । देवलोकहेतुत्वात् । नहि निरुपाधिकप्रज्ञानघनविषया ब्रह्मविद्या देवलोकप्राप्तिहेतुः । "तस्मात्तत्सर्वमभवत्" "आत्मा ह्येषां स bhavati"iti श्रुतेः । तद्बलेन हि व्युत्थानम् । "एतं वै तमात्मानं viditvà"iti विशेषवचनात् । तस्मात्त्रिभ्यो ऽप्यतेभ्यो ऽनात्मलोकप्राप्तिसाधनेभ्य एषणाविषयेभ्यो व्युत्थाय । एषणा kàmaþ"etàvànvai kàmaþ"iti श्रुतेः । एतस्मिस्त्रिविधे ऽनात्मलोकप्राप्तिसाधने तृष्णामकृत्वेत्यर्थः । सर्वा हि साधनेच्छा फलेच्छैव । अतो व्याचष्टे-श्रुतिरेकैवैषणेति । कथम्? या ह्येव पुत्रैषणा सा वित्तैषणा । दृष्टफलसाधनत्वतुल्यत्वात् । या वित्तैषणा सा लोकैषणा फलार्थैव सा । सर्वः फलार्थप्रयुक्त एव हि सर्वं साधनमुपादत्ते । अत एकैवैषणा या लोकैषणा सा साधनमन्तरेण सम्पादयितुं न शक्यत इति साध्यसाधनभेदेनोभे हि यस्मादेते एषणे एव भवतः । तस्माद्ब्रह्मविदो नास्ति कर्म कर्मसाधनं वा । अतो ये ऽतिक्रान्ता ब्राह्मणाः सर्व कर्म कर्मसाधनं च सर्व देवपितृमानुषनिमित्तं यज्ञोपवीतादि तेन हि दैवं पित्र्यं मानुषं च कर्म kriyate"nivãtaü manuùyàõàm"ityàdi÷ruteþ / तस्मात्पूर्व ब्राह्मणा ब्रह्मविदो व्युत्थाय कर्मभ्यः कर्मसाधनेभ्यश्च यज्ञोपवीतादिभ्यः परमहंसपारिव्राज्यं प्रतिपद्य भिक्षाचर्य चरन्ति भिक्षार्थ चरणं भिक्षाचर्य चरन्ति त्यक्त्वा स्मार्त लिङ्गं केवलमाश्रममात्रशरणानां जीवनसाधनं परिव्राज्यव्यञ्जकम् । विद्धांल्लिङ्गवर्जितः । "तस्मादलिङ्गो धर्मज्ञो ऽव्यक्तलिङ्गो 'vyaktàcàraþ"ityàdismçtibhyaþ / "अथ परिव्र डविवर्णवासा मुण्डो ऽपरिग्रहः" इत्यादिश्रुतेः । "सशिखान्केशान्निकृत्य विसृज्य yaj¤opavãtami"ti च । ननु व्युत्थायाथ भिक्षाचर्य चरन्तीति वर्तमानापदेशादर्थवादो ऽयं न विधायकः प्रत्ययः कश्चिच्छ्रूयते लिङ्लोट्तव्यानामन्यतमो ऽपि । तस्मादर्थवादमात्रेण श्रुतिस्मृतिविहितानां यज्ञोपवीतादोनां साधनानां न शक्यते परित्यागः कारयितुम् । यज्ञोपवीत्येवाधयीत याजयेद्यजेत वा । पारिव्राज्ये तावदध्ययनं विहितम्- "वेदसंन्यसनाच्छूद्रस्तस्माद्वेदं न saünyaset"iti । "स्वाध्याय एवोत्सृजमानो vàcam"iti चाऽपस्तम्बः । "ब्रह्मोज्झं वेदनिन्दा च कौटसाक्ष्यं सुहृद्वधः । गर्हितान्नाद्ययोर्जग्धिः सुरापानसम्नि षट्" ॥ इति वेदपरित्यागे दोषश्रवणात् । "उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती syàdi"ti परिव्राजकधर्मेषु च गुरूपासनस्वाध्यायभोजनाचमानादीनां कर्मणां श्रुतिस्मृतिषुकर्तव्यतया चोदितत्वाद्गुर्वाद्युपासनाङ्गत्वेन यज्ञोपवीतस्य विहितत्वात्तत्परित्यागो नैवावगन्तुं शक्यते । यद्यप्येषणाभ्यो व्युत्थानं विधीयत एव तथापि पुत्राद्येषणाभ्यस्तिसृभ्य एव व्युत्थानं न तु सर्वस्मात्कर्मणः कर्मसाधनाच्च व्युत्थानम् । सर्वपरित्यागे चाश्रुतं कृतं स्याच्छुतं च यज्ञोपवीतादि हापितं स्यात् । तथा च महानपराधो विहिताकरणप्रतिषिद्धाचरणनिमित्तः कृतः स्यात् । तस्माद्यज्ञोपवीतादिलिङ्गपरित्यागो ऽन्धपरम्परैव । न । "यज्ञोपवीतं वेदांश्च सर्व tadvarjayedyatiþ"iti श्रुतेः । अपि चाऽत्मज्ञानपरत्वात्मर्वस्या उपनिषदः । आत्मा द्रष्टव्यः श्रोतव्यो मन्तव्य इति हि प्रस्तुतं स चाऽत्मैव साक्षादपरोक्षात्सर्वान्तरो ऽशनायादिसंसारधर्मवर्जित इत्येवं विज्ञेय इति तावत्प्रसिद्धम् । सर्वा हीयमुपनिषदेवंपरेति विध्यन्तरशेषत्व तावन्नास्त्यतो नार्थवादः । आत्मज्ञानस्य कर्तव्यत्वात् । आत्मा चाशनायादिधर्मवान्न भवतीति साधनफलविलक्षणो ज्ञातव्यः । अते ऽव्यतिरेकेणाऽत्मनो ज्ञानमविद्या । "अन्यो ऽसावन्यो ऽहमस्मीति न स वेद" "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति""एकधैवानुद्रष्टव्यम्""एकमेवाद्वितीयम्" "tattvamasi"ityàdi÷rutibhyaþ / क्रियाफलं साधनं चाशनायादिसंसारधर्मातीतादात्मनो ऽन्यदविद्याविषयम् । "यत्र हि द्वैतमिव भवति" "अन्यो ऽसावन्यो ऽहमस्मीति न स वेद" "अथ ये ऽन्यथातो viduþ"ityàdivàkya÷atebhyaþ / न च विद्याविद्ये एकस्य पुरुषस्य यह भवतो विरोधात्तमः प्रकाशाविव । तस्मादात्मविदो ऽविद्याविषयो ऽधिकारो न द्रष्टव्यः क्रियाकारकफलभेदरूपः । "मृत्योः स mçtyumàpnoti"ityàdi निन्दितत्वात् । सर्वक्रियासाधनफलानां चाविद्याविषयाणां तद्विपरीतात्मविद्यया हातव्यत्वेनेष्टत्वात् । यज्ञोपवीतादिसाधनानां च तद्विषयत्वात् । तस्मादसाधनफलस्वभावादात्मनो ऽन्यविषया विलक्षणैषणा । उभे ह्येते साधनफले एषणे एव भवतः । यज्ञोपवीतादेस्तत्साध्यकर्मणां च साधनत्वात् । उभे ह्येते एषणे एवेति हेतुवचनेनावधारणात् । यज्ञोपवीतादिसाधनात्तत्साध्येभ्यश्च कर्मभ्यो ऽविद्याविषयत्वादेषणारूपत्वाच्च जिहासितव्यरूपत्वाच्च व्युत्थानं विधित्सितमेव । ननु उपनिषद आत्मज्ञानपरत्वाद् व्युत्थानश्रुतिः तत्स्तुत्यर्था, न विधिः । na;vidhitsitavij¤ànena समानकर्तृकत्वश्रवणात् । न हि अकर्तव्येन कर्तव्यस्य समानकर्तृकत्वेन वेदे कदाचिदपि श्रवणं sambhavati;kartavyànàmeva हि अभिपवबहोमभक्षाणां यथा श्रवणम्, अभिपुत्य हुत्वा भक्षयन्तीति, तद्वदात्मज्ञानैषणाव्युत्थानभिक्षाचर्याणां कर्तव्यानामेव समानकर्तृकत्वश्रवणं भवेत् । अविद्याविषयत्वादेषणात्वाच्च अर्थप्राप्त आत्मज्ञानविधेरेव यज्ञोपवीतादिपरित्यागः, न तु विधातव्य इति चेत्!सुतरामात्मज्ञानविधिनैव विहितस्य समानकर्तृकत्वश्रवणेन दार्ढ्येपपत्तिः, तथा भिक्षाचर्यस्य च । यत् पुनरुक्तं वर्तमानापदेशादर्थवादमात्रमिति - न, औदुम्बरयूपादिविधिसमानत्वाददोषः । 'व्युत्थाय भिक्षाचर्यं caranti'ityanena पारिव्राज्यं विधीयते, पारिव्राज्याश्रमे च यज्ञोपवीतादिसाधनानि विहितानि, लिङ्गं च श्रुतिभिः स्मृतिश्च । अतस्तद् वर्जयित्वा अन्यस्माद् व्युत्थानम् एषणात्वे ऽपीति चेत्? न, विज्ञानसमानकर्तृकात् पारिव्राज्यादेषणाव्युत्थानलक्षणात् pàrivràjyàntaropapatteþ;yaddhi तदेषणाभ्यो व्युत्थानलक्षणं पारिव्राज्यं तदात्मज्ञानाङ्गम्, आत्मज्ञानविरोध्येषणापरित्यागरूपत्वात्, अविद्याविषयत्वाच्चैषणायाः, तद्व्यतिरेकेण चास्त्याश्रमरूपं पारिव्राज्यं ब्रह्मलोकादिफलप्राप्तिसाधनम्, यद्विषयं यज्ञोपवीतादिसाधनविधानं सिङ्गविधानं च । न च एषणारूपसाधनापादानस्य आश्रमधर्ममात्रेण पारिव्राज्यान्तरे विषये सम्भवति सति, सर्वोपनिषद्विहितस्य आत्मज्ञानस्य बाधनं युक्तम्, यज्ञोपवीताद्यविद्याविषयैषणारूपसाधनोपादित्सायां चावश्यम् असाधनफलरूपस्य अशनायादिसंसारधर्मवर्जितस्य अहं ब्रह्मास्मि, इथि विज्ञानं बाध्यते, न च तद्राधनं युक्तम्. सर्वोपनिषदां तदर्थपरत्वात् । 'भिक्षाचर्यं caranti'ityeùaõàü ग्राहयन्ती श्रुतिः स्वयमेव बाधत इति चेत्? अथापि स्यादेषणाभ्यो व्युत्थानं विधाय पुनरेषणकदेशं भिक्षाचर्यग्राहयन्ती तत्सम्बद्धमन्यदपि ग्राहयतीति चेत्? न, भिक्षाचर्यस्याप्रयोजकत्वाद् हुत्वोत्तरकालभक्षणात् । शेषप्रतिपत्तिकर्मत्वादप्रयोजकं हि तत्, असंस्कारमपि स्यात्, न तु bhikùàcaryam;niyamàdçùñasyàpi ब्रह्मविदो ऽनिष्टत्वात् । नियमादृष्टस्यानिष्टत्वे किं भिक्षाचर्येणेति चेत्! न, अन्यसाधनाद् व्युत्थानस्य विहितत्वात् । तथापि किं तेनेति चेत्? यदि स्यात्, बाधमभ्युपगम्यते हि तत् । यानि पारिव्राज्ये ऽभिहितानि vacanàni'yaj¤opavãtyevàdhãyãta'ityàdãni, तान्यविद्वत्पारिव्राज्यमात्रविषयाणीति parihçtàni;itarathà आत्मज्ञानबाधः स्यादिति ह्युक्तम्,"निराशिषमनारम्भं निर्नमस्तारमस्तुतिम् । अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणे viduþ"iti सर्वकर्माभावं दर्शयति स्मृतिर्विदुषः,"विद्वांलिङ्गो dharmaj¤aþ"iti च । तस्मात् परमहंसपारिव्राज्यमेव व्युत्थानलक्षणं प्रतिपद्येतात्मवित् सर्वकर्मसाधनपरित्यागरूपमिति । यस्मात् पूर्वे ब्राह्मणा एतमात्मानम् असाधनफलस्वभावं विदित्वा सर्वस्मात् साधनफलस्वरूपादेषणालक्षणाद् व्युत्थाय भिक्षाचर्यं चरन्ति स्म, दृष्टादृष्टार्थं कर्म तत्साधनं च हित्वा, तस्माद् अद्यत्वे ऽपि ब्राह्मणो ब्रह्मवित् पाण्डित्यं पण्डितभावम्, एतदात्मविज्ञानं पाण्डित्यम्, निर्विद्य निःशेषं विदित्वा आत्मविज्ञानं निरवशेषं कृत्वेत्यर्थः - आचार्यत आगमतश्च, एषणाभ्यो व्युत्थाय-एषणाव्युत्थानावसानमेव हि तत् पाण्डित्यम् eùaõàtiraskàrodbhavatvàdeùaõàvirudvatvàt;eùaõàmatiraskçtya न ह्यात्मज्ञानेनैव विहितमेषणाव्युत्थानम् आत्मज्ञानसमानकर्तृकत्वाप्रत्ययोपादानलिङ्गश्रुत्याद् दढीकृतम् । तस्मादेपणाभ्यो व्युत्थाय ज्ञानबनभावेन बाल्येन तिष्ठासेत् स्थातुमिच्छेत् । साधनफलाश्रयणं हि बलमितरेषामनात्मविदाम्, तद् बलं हित्वा विद्वान् असाधनफलस्वरूपात्मविज्ञानमेव बलं तद्भावमेव केवलमाश्रयेत्, तदाश्रयणे हि करणान्येषणाविपये एनं ह्रत्वा स्थापयितुं nãtsahante;j¤ànabalahãnaü हि मूढंद् दष्टादृष्टविषयायाम् एषणायामेवैनं करणानि niyojayanti;balaü नाम àtmavidyayà÷eùaviùayadçùñitiraskaraõam;atastadbhàvena बाल्येन tiùñhàset;tathà"àtmanà बिन्दते vãryam"iti श्रुत्यन्तरात् । "नायमात्मा बलहीनेन labhyaþ"iti च । बाल्यं च पाण्डित्यं च निर्विद्य निःशेषं कृत्वाथ मननान्मुनिर्योगी bhavati;etàvadvi ब्राह्मणेन कर्तव्यम्, यदुत sarvànàtmapratyayatiraskaraõam;etat कृत्वा कृतकृत्यो योगी भवति । अमौनं च आत्मज्ञानानात्मप्रत्ययतिरस्कारौ पाण्डित्यबाल्यसंज्ञकौ निःशेषं कृत्वा, मौनं नाम अनात्मप्रत्ययतिरस्करणस्य पर्थवसानं फलम्, तच्च निर्विद्याथ ब्राह्मणः कुतकृत्यो भवतिब्रह्मैव सर्वमिति प्रत्यय उपजायते । स ब्राह्मणः कुतकृत्यः, अतो ब्राह्मणः, निरूपचरितं हि तदा तस्य ब्राह्मण्यं pràptam;kena स्यात् केन चरणेन भवेत्? येन स्याद् येन चरणेन भवेत्, तेनेदृश एवायम्-येन केनचिच्चरणेन स्यात् तेनेदृश एव उक्तलक्षण एव ब्राह्मणो bhavati;yena केनचिच्चरणेनेति स्तुत्यर्थम्-येयं ब्राह्मण्यावस्था सेयं स्तूयते, न तु चरणे ऽनादरः । अत एतस्माद् ब्राह्मण्यावस्थानाद अशनायाद्यतीतात्मस्वरूपाद् नित्यतृप्ताद् अन्यद् अविद्याविपयम् एषणालक्षणं वस्त्वन्तरम्, आर्त विनाशि आर्तिपरिगृहीतम्, स्वप्नमायामरीच्युदकसमम् असारम्, आत्मैवाकः केवलो नित्यमुक्त इति । ततो ह कहोलः कौपातकेयः उपरराम ॥1॥ यत् साक्षादपरोक्षाद् ब्रह्म सर्वन्तर आत्मेत्युक्तम्, तस्य सर्वान्तरस्य स्वरूपाधिगमाय आ शाकल्यब्राह्मणाद् ग्रन्थ आरभ्यते । पृथिव्यादीनि ह्याकाशान्तानि भूतानि अन्तर्वहिर्भावेन vyavasthitàni;teùàü यद् बाह्यं बाद्यम् अविगम्याधिगम्य निराकुर्वन् द्रष्टुः साक्षात् सर्वान्तरो ऽगौण आत्मा सर्वसंसारधर्मविनिर्मुक्तो दर्शयितव्य इत्यारम्भः---- _______________________________________________________________________ START BrhUp 3,6.1 ## __________ BrhUpBh_3,6.1 अथ हैनं गार्गी नामतः, वाचक्नवीवचक्रोर्दुहिता, papraccha;yàj¤avalkyeti hovàca;yadidaü सर्वं पार्थिवं धातुजातम् अप्सूदके ओतं च प्रोतं च, ओतं दीर्घपटतन्तुवत् प्रोतं तिर्यक्तन्तुवद् विपरीतं वा-अद्भिः सर्वतो ऽन्तर्बहिर्भूताभिर्व्याप्तमित्यर्थः, अन्यथा सक्तुमुष्टिवद् विशीर्येत । इदं तावदनुमानमुपन्यस्तम्-यत् कार्यं परिच्छिन्नं स्थूलम्, कारणेनापरिच्छिन्नेन सूक्ष्मेण व्याप्तमितिद् दष्टम्-यथा पृथिवी अद्भिः, तथापूर्वं पूर्वमुत्तरेणोत्तरेण व्यापिना भवितव्यम्, इत्येष आ सर्वान्तरादात्मनः प्रश्नार्थः । तत्र भूतानि पञ्च संहतान्येवोत्तरमुत्तरं सूक्षमभावेन व्यापकेन कारणरूपेण च व्यवतिष्ठन्ते, न च paramàtmanor'vàk tadvayatirekeõavastvantaramasti"satyasya satyam"iti श्रुतेः । सत्यं च भूतपञ्चकम् सत्यस्य सत्यं च पर आत्मा । कस्मिन्नु खल्वाप ओताश्चप्रोताश्चेति-तासामपि कार्यत्वात् स्थूलत्वात् परिच्छिन्नत्वाच्च कचिद्वि ओतप्रोतभावेन bhavitavyam;kva तासामेतयोतभाव इति । एवमुतरोत्तरप्रक्षणसङ्गोयोजयितव्यः । वायौ गार्गीति । नन्वग्नाविति वक्तव्यम्!नैप दोषः, अग्नेः पार्थिवं वा आप्यं वा धातुमनाश्रित्य इतरभूतवत् स्वातन्त्र्येण आत्मलाभो नास्तीति तस्मिन्नोतप्रोतभावो नोपदिश्यते । कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति तान्येव भूतानि संहतान्यन्तरिक्षलोकाः, तान्यपि गन्धर्वलोकेषु, गन्धर्वलोका आदित्यलोकेषु, आदित्यलोकाश्चन्द्रलोकेषु, चन्द्रलोका नक्षत्रलोकेषु, नक्षत्रलोका देवलोकेषु, देवलोका इन्द्रलोकेषु, इन्द्रलोका विराट्शरीरारंमकेषु भूतेषु प्रजापतिलोकेषु, प्रजापतिलोका ब्रह्मलोकेषु । ब्रह्मलोका नाम अण्डारंमकाणि bhåtàni;sarvatra हि सूक्ष्मतारतम्यक्रमेण प्राप्युभोगाश्रयाकारपरिणतानि भूतानि संहतानि तान्येव पञ्चेति बहुवचनमाञ्जि । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति-स होवाच याज्ञवल्क्यो हे गार्गी मातिप्राक्षीः स्वं प्रश्नम्, न्यायप्रकारमतीत्य आगमेन प्रष्टब्यां देवतामनुमानेन मा प्राक्षीरित्यर्थः, पृच्छन्त्याश्च मा ते तव मूर्धा शिरो व्यपतद् विस्पष्टं patet;devatàyàþ स्वप्रश्न àgamaviùayaþ;taü प्रश्नविषयमतिक्रान्तो गार्ग्याः pra÷naþ;ànumànikatvàt स यस्या देवतायाः प्रश्नः सातिप्रश्न्या, नातिप्रश्न्यानतिप्रश्न्या, स्वप्रश्रविषयैव, केवलागमगम्येत्यर्थः, तामनतिप्रश्न्यां वै देवतामतिपृच्छसि । अतो गार्गि मातिप्राक्षीः, मर्तुं चेन्नेच्छसि । ततो ह गार्गी वाचक्नवी उपरराम ॥1॥ ## इदानीं ब्रह्मलोकानामन्तरतमं सूत्रं व क्तव्यमिति तदर्थ आरम्भः, तच्च आगमेनैव प्रष्टव्यमितीतिहासेन आगमोपन्यासः क्रियते-- _______________________________________________________________________ START BrhUp 3,7.1 ## __________ BrhUpBh_3,7.1 अथ हैनमुद्दालको नामतः, अरुणस्यापत्यमारुणिः papraccha;yàj¤avalkyeti hovàca;madreùu देशेष्ववसामोषितवन्तः, पतञ्चलस्य-पतञ्चलो नामतस्तस्यैव कपिगोत्रस्य काप्यस्य गृहेषु यज्ञमधीयाना यशशास्त्राध्ययनं कुर्वाणाः । तस्यासीद् भार्या gandharvagçhãtà;tamapçcchàma-को 'sãti;so ऽब्रवीत् कबन्धो नामतः, अथर्वणो ऽपत्यमाथर्वण इति । सो ऽब्रवीद् गान्धर्वः पतञ्चलं काप्यं याज्ञिकांश्च तच्छिप्यान्-वेत्थ नु त्वं हे काप्य जानीषे तत् सूत्रम्? किं तत्? येन सूत्रेणायं च लेक इदं च जन्म, परश्च लोकः परं च प्रतिपत्तव्यं जन्म, सर्वाणि च भूतानि ब्रह्मादिस्तम्बपर्यन्तानि, सन्दृब्धानि सङ्ग्रथितानि स्रगिव सूत्रेण विष्टब्धानि भवन्ति येन-तत् किं सूत्रं वेत्थ? सो ऽब्रवीदेवं पृष्टः काप्यः-नाहं तद् भगवन् वेदेति, तत् सूत्रं नाहं जाने हे भगवन्निति सम्पूजयन्नाह । सो ऽब्रवीत् पुनर्गन्धर्व उपाध्यायमस्मांश्च-वेत्थ न त्वं काप्य तमन्तर्यामिणम्? अन्तर्यामीति विशेष्यते-य इमं च लोकं परं च लोकं सर्वाणि च भूतानि यो ऽन्तराभ्यन्तरः सन् यमयति नियमयति, दारुयन्त्रमिव ब्रामयति, स्वं स्वमुचितव्यापारं कारयतीति । सो ऽब्रवीदेवमुक्तः पतञ्चलः काप्यः-नाहं तं जाने भगवन्निति सम्पूजयन्नाह । सो ऽब्रवीत् punargandharvaþ;såtratadantargatàntaryàmiõorvij¤ànaü स्तूयते-यः कश्चिद् वै तत् सूत्रं हे काप्य बविद्याद् विजानीयात् तं चान्तर्यामिणं सूत्रान्तर्गतं तस्यैव सूत्रस्य नियन्तारं विद्यात् यः-इत्येवमुक्तेन प्रकारेण, स हि ब्रह्मवित परमात्मवित् स लोकांश्च भूरादीनन्तर्यामिणा नियम्यमानांल्लोकान् वेत्ति, स देवांश्चाग्न्यादींल्लोकिनो जानाति, वेदांश्च सर्वप्रमाणभूतान् वेत्ति, भूतानि च ब्रह्मादीनि सूत्रेण धियमाणानि तदन्तर्गतेनान्तर्यामिणा नियम्यमानानि वेत्ति, स आत्मानं च कर्तृत्वभोक्तृत्वविशिष्टं तेनैवान्तर्यामिणा नियम्यमानं वेत्ति, सर्वं च जगत तथाभूतं वेत्तीति । एवं स्तुते सूत्रान्तर्यामिविज्ञाने प्रलुब्धः काप्यो ऽभिमुखीभूतः, वयं ca;tebhya÷càsmabhyamabhimukhãbhåtebhyobravãd गन्धर्वः सूत्रमन्तर्यामिणं ca;tadahaü सूत्रानितर्यामिविज्ञानं वेद गन्धर्वाल्लब्धागमः सन् । तच्चेद् याज्ञवल्क्य सूत्रं तं चान्तर्यामिणमविद्वांश्चेब्रह्मवित् सन् यदि ब्रह्मगवीरुदजतसे ब्रह्मविदां स्वभूता गा उदजसे उन्नयसि त्वम् अन्यायेन, ततो मच्छापदग्धस्य मूर्धा शिरस्ते तव विस्पष्टं षतिष्यति । एवमुक्तो याज्ञवल्क्य आहवेद जानाम्यहं हे गौतमेति गोत्रतः, तत् सूत्रं यद् गन्धर्वस्तुभ्यमुक्तवान् यं चान्तर्यामिणं गन्धर्वाद् विदितवन्तो यूयम्, तं चान्तर्यामिणं वेदाहमिति । एवमुक्तो प्रत्याह गौतमः-यः कश्चित् प्राकृत इदं यत्तवयोक्तं ब्रूयात्-कथम्? वेद वेदेति-आत्मानं श्लाघयन्, किं तेन गर्जितेन कार्येण dar÷aya;yathà वेत्य तथा ब्रूहीति ॥1॥ _______________________________________________________________________ START BrhUp 3,7.2 ## __________ BrhUpBh_3,7.2 स होवाच याज्ञवल्क्यः । ब्रह्मलोका यस्मिन्नोताश्च प्रोताश्च वर्तमानेकाले, यथा पृथिव्यप्सु, तत् सूत्रम् आगमगम्यं वत्तव्यमिति तदर्थं pra÷nàntaramutthàpitam;atastannirõayàyàha-वायुर्वै गौतम तत् सूत्रम्, nànyat;vàyuriti सूक्ष्ममाकाशवद्विष्टम्भकं पृथिव्यादीनाम्, यदात्मकं सप्तदशविधं लिङ्गं कर्मवासनासमवायि प्राणिनाम्, यत्तत् समष्टिव्यष्ट्यात्मकम्, यस्य बाह्या मेदाः सप्तसप्त मरुद्रणाः समुद्रस्येवोर्मयः, तदेतद् वायव्यं तत्त्वं सूत्रामित्यभिधीयते । वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति सङ्प्रथितानि भवन्तीति प्रसिद्धमेतत् । अस्ति च लोके प्रसिद्धिः, कथम्? यस्माद् वायुः सूत्रम्, वायुना विधृतं सर्वम्, तस्माद् वै गौतम पुरुषं प्रेतमाहुः कथयन्ति - व्यस्रंसिपत visrastànyasyapuruùasyàïgànãti;såtràpagame हि मण्यादीनां प्रोतानि यद् यस्याङ्गानि स्युस्ततो युक्तमेतद् वाय्वपगमे ऽवस्रंसनमङ्गानाम् अतो वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीति निगमयति । एवमेवैतद् याज्ञवल्क्य सम्यगुक्तं såtram;tadantargataü त्विदानीं तस्यैव सूत्रस्य नियन्तारमन्तर्यामिणं ब्रूहीत्युक्त आह ॥2॥ _______________________________________________________________________ START BrhUp 3,7.3 ## __________ BrhUpBh_3,7.3 यः पृथिव्यां तिष्ठन् भवति, सो ऽन्तर्यामी, सर्वः पृथिव्यां तिष्ठतीति सर्वत्र प्रसङ्गो मा भूदिति विशिनष्टि - पृथिव्या अन्तरो ऽभ्यन्तरः । तत्रैतत् स्यात् पृथिवीदेवतैव अन्तर्यामीत्यत आह - यमन्तर्यामिणं पृथिवी देवतापि न वेद मय्यन्यः कश्चिद्वर्तत इति । यस्य पृथिवी शरीरम्-यस्य च पृथिव्येव शरीरम्, नान्यत्-पृथिवीदेवताया यच्छरीरम्, तदेव शरीरं यस्य, शरीरग्रहणं चोपलक्षणार्थम्, करणं च पृथिव्याः, तस्य स्वकर्मप्रयुक्तं हि कार्यं च पृथिवीदेवतायाः, तदस्य स्वकर्माभावादन्तर्यामिणो नित्यमुक्तत्वात् । परार्थकर्तव्यतास्वभावत्वात् परस्य यत् कार्यं करणं च तदेवास्य, न स्वतः, तदाह-यस्य पृथिवी शरीरमिति । देवताकार्यकरणस्येश्वरसाक्षिमात्रसान्निध्येन हि नियमेनप्रवृत्तिनिवृत्ती syàtàm;ya ईदृगीश्वरो नारायणाख्यः, पृथिर्वी पृथिवीदेवताम्, यमयति नियमयति स्वव्यापारे, अन्तरो ऽभ्यन्तरस्तिष्ठन्, एष त आत्मा, ते तव, मम च सर्वभूतानां cetyupalakùaõàrthametat;antaryàmã यस्त्वयापृष्टः, अमृतः सर्वसंसारधर्मवर्जित इत्येतत् ॥3॥ _______________________________________________________________________ START BrhUp 3,7.4-14 ## ## ## ## ## ## ## ## ## ## ## __________ BrhUpBh_3,7.4-14 समानमन्यत् । यो ऽप्सु तिष्ठन्-अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि तद्विपरीते प्रकाशसामान्ये इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देवतासु । अथाधिभूतं भूतेषु ब्रह्मदिस्तम्बपर्यन्तेषु अन्तर्यामिदशनमधिभूतम् ॥ 4 -14 ॥ _______________________________________________________________________ START BrhUp 3,7.15-23 ## ## ## ## ## ## ## ## ## __________ BrhUpBh_3,7,15-23 अथाध्यात्मम्-यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुद्वौ, रेतसि प्रजनने । कस्मात् पुनः कारणात् पृथिव्यादिदेवता महाभागाः सत्यो मनुष्यादिवदातमनि तिष्ठन्तमात्मनो नियन्तारमन्तर्यामिणं न विदुरित्यत आह-अदृष्टेनद् दष्टो न विषयीभूतः चक्षुर्दर्शनस्य कस्यचित्, स्वयं तु चक्षुषि सन्निहितत्वाद्द् दशिस्वरूप इति द्रष्टा । तथाश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित्, स्वयं त्वलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु सन्निहितत्वाछ्रचोता । तथामतो manaþsaïkalpaviùayatàmanàpannaþ;dçùña÷rute एव हि सर्वः saïkalpayati;uddçùñatvàdakùutatvàdevàmataþ;allaptamanana÷aktitvàt सर्वमनःसु सन्निहितत्वाच्च मन्ता । तथाविज्ञातो निश्चयगोचरतामनापन्नोरूपादिवत् लसुखादिवद्वा, स्वयं त्वलुप्तविज्ञानशक्तित्वात्तत्सन्निधानाच्च विज्ञाता । तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति चान्ये नियन्तव्या विज्ञातारो ऽन्यो नियन्ता अन्तर्यामीति प्राप्तम्, तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते - नान्यो ऽतः, नान्यः अतो ऽस्मादन्तर्यामिणो नान्यो ऽस्ति द्रष्टा, तथा नान्यो ऽतो ऽस्ति मन्ता, नान्यो ऽतो ऽस्ति श्रोता, नान्यो ऽतो ऽस्ति मन्ता, नान्यो ऽतो ऽस्ति विज्ञाता । यस्मात् परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, यो ऽदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञाता, अमृतः सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता - एष ते आत्मान्तर्याम्यमृतः अस्मादीश्वरादात्मनो ऽन्यदार्तम् । ततो हि उद्दालक आरुणिरुपरराम ॥15॥ -23 ॥ ## अतः परमशनायादिविनिर्मुक्तं निरुपाधिकं साक्षादपरोक्षात् सर्वान्तरं ब्रह्म वक्तव्यमित्यत आरम्भः - _______________________________________________________________________ START BrhUp 3,8.1 ## __________ BrhUpBh_3,8.1 अथ ह वाचक्नव्युवाच । सर्वं याज्ञवल्क्येन निषिद्धा मूर्धपातभयादुपरता सती पुनः प्रष्टुं ब्राह्मणानुज्ञां प्रार्थयते - हे ब्राह्मणा भगवन्तः पूजावन्तः शृणुत मम vacaþ;hantàhamimaü याज्ञवल्क्यं पुनर्द्वै प्रश्नौ प्रक्ष्यामि, yadyanumatirbhavatàmasti;tau प्रश्नौ चेद्यदि वक्ष्यति कथयिष्यति मे, कथञ्चिन्न वै जातु कदाचिद् युष्माकं मध्ये इमं याज्ञवल्क्यं कश्चिद् ब्रह्मोद्यं ब्रह्मवदनं प्रति जेता न वै कश्चिद् भवेदिति । एवमुक्ता ब्राह्मणा अनुज्ञां प्रददुः - पृच्छ गार्गीति ॥1॥ _______________________________________________________________________ START BrhUp 3,8.2 ## __________ BrhUpBh_3,8.2 लब्धानुज्ञा ह याज्ञवल्क्यं सा होवाच - अहं वै त्वा त्वां द्वौ प्रश्नौ prakùyàmãtyanuùajyate;kau ताविति जिज्ञासायां तयोर्दुरुत्तरत्वद्योतयितुं दृष्टान्तपूर्वकं तावाह - हे याज्ञवल्क्य यथा लोके काश्यः काशिषु भवः काश्यः, प्रसिद्धं शौर्यं काश्ये, वैदेहो वा विदेहानां वा राजा, उग्रपुत्रः शूरान्वय इत्यर्थः, उज्ज्यम् अवतारितज्याकं धनुः पुनरधिज्यम् आरोपितल्याकं कृत्वा द्वौ बाणवन्तौ बाणशब्देन शराग्रे यो वंशखण्डः संधीयते, तेन विनापि शरो भवतीत्यतो विशिनष्टि बाणवन्ताविति - द्वौ बाणवन्तौ शरौ, तयोरेव विशेषणं सपत्नातिव्याधिनौ शत्रोः पीडाकरावतिशयेन, हस्ते कृत्वोपोत्तिष्ठेत् समीपत आत्मानं दर्शयेत् एवमेवाहं त्वा त्वां शरस्थानीयाभ्यां प्रश्नाभ्यां द्वाभ्यामुपोदस्थां उत्थितवत्यस्मि त्वत्समीपे । तौ मे ब्रूहीति - ब्रह्मविच्चेत् । आहेतरः - पृच्छ गार्गीति ॥2॥ _______________________________________________________________________ START BrhUp 3,8.3 ## __________ BrhUpBh_3,8.3 सा होवाच - यदूर्ध्वमुपरि दिवःअण्डकपालाद् यच्चावागधः पृथिव्या अधो ऽण्डकपालात्, यच्चान्तरा मध्ये द्यावापृथिवी द्यावापृथिव्योः अण्डकपालयोः, इमे च द्यावापृथिवी, यद् भूतं यच्चातीतम्, भवच्च वर्तमानं स्वव्यापारस्थम्, भविष्यच्च वर्तमानादूर्ध्वकालभाविलिङ्गगम्यम् - यत् सर्वमेतदाचक्षते कथयन्त्यागमतः - तत् सर्वं द्वैतजातं यस्मिन्नेकीभवतीत्यर्थः - तत् सूत्रसंज्ञं पूर्वोक्तं कस्मिन्नोतं च प्रोतं च पृथिवीधातुरिवाप्सु ॥3॥ _______________________________________________________________________ START BrhUp 3,8.4 ## __________ BrhUpBh_3,8.4 स होवाचेतरः - हे गार्गि यत् tvayoktam'årdhvaü divaþ'ityàdi, तत् सर्वं यत् सूत्रमाचक्षते तत् सूत्रम्, आकाशे तदोतं प्रोतं च, यदेतद् व्याकृतं सूत्रात्मकं जगदव्याकृताकाशे, अप्स्विव पृथिवीधातुः, त्रिष्वपि कालेषु वर्तते उत्पत्तौ स्थितौ लये च ॥4॥ _______________________________________________________________________ START BrhUp 3,8.5 ## __________ BrhUpBh_3,8.5 पुनः सा hovàca;namaste ऽस्त्वित्यादि प्रश्नस्य durvacatvapradar÷anàrtham;yo मे ममैतं प्रश्नं व्यवोचो vi÷eùaõàpàkçtavànasi;etasya दुर्वचत्वे कारणम् - सूत्रमेव तावदगम्यमितरैर्दुर्वाच्यम्, किमुत तत्, यस्मिन्नोतं च प्रोतं ceti;ato नमो ऽस्तु ते तुभ्यम् । अपरस्मै द्वितीयाय प्रश्नाय धारयस्व दृढीकुर्वात्मानमित्यर्थः । पृच्छ गार्गीतीतर आह ॥5॥ _______________________________________________________________________ START BrhUp 3,8.6 ## __________ BrhUpBh_3,8.6 vyàkhyàtamanyat;sà होवाच यदुर्ध्वं याज्ञवल्क्यैत्यादिप्रश्नः प्रतिवचनं च उक्तस्यैवार्थस्यावधारणार्थं punarucyate;na किञ्चिदपूर्वमर्थान्तरमुच्यते ॥6॥ _______________________________________________________________________ START BrhUp 3,8.7 ## __________ BrhUpBh_3,8.7 सर्वं यथोक्तं गार्ग्या प्रत्युच्चार्य तमेव पूर्वोक्तमर्थमवधारितवानाकाश एवेति याज्ञवल्क्यः । गार्ग्याह-कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति । आकाशमेव तावत् कालत्रयातीतत्वाद् दुर्वाच्यम्, ततो ऽपि कष्टतरमक्षरम् यस्मिन्नाकाशमोतं च प्रोतं च, अतो ऽवाच्यमितिकृत्वा, न प्रतिपद्यते सा अप्रतिपत्तिर्नाम निग्रहस्थानं tàrkikasamaye;athàvàcyamapi वक्ष्यति, तथापि विप्रतिपत्तिर्नाम nigrahasthànam;virudvà प्रतिपत्तिर्हि सा, यदवाच्यस्य vadanam;ato दुर्वचनं प्रश्नं मन्यते गार्गी ॥ 7 ॥ तद् दोषद्वयमपि परिजिहीर्पन्नाह- _______________________________________________________________________ START BrhUp 3,8.8 ## __________ BrhUpBh_3,8.8 स होवाच याज्ञवल्क्यः-एतद् वै तद् यत् पृष्टवत्यसि कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति, किं तत्? अक्षरम्-यन्न क्षीयते न क्षरतीति वाक्षरम्-तदक्षरं हे गार्गि ब्राह्मणा ब्रह्मविदो ऽभिवदन्ति । ब्रह्मणाभिवदनकथनेन-नाहमवाच्यं वक्ष्यामि न चन प्रतिपद्येयम्-इत्येवं दोपद्रयं परिहरति । एवमपाकुते प्रश्ने पुनर्गार्ग्याः प्रतिवचनं द्रष्टव्यम्-ब्रूहि किं तदक्षरम्? यद् ब्राह्मणा अभिवदन्ति, इत्युक्त आह-प्रस्थूलं तत् स्थूलादन्यत्, एवं तर्ह्यणु? अनणु, अस्तु तर्हि हस्वम्, ahasvam;evaü तर्हि दीर्घम्, नापि dãrghamadãrgham;evametai÷caturbhiþ परिमाणप्रतिषेधैर्द्रव्यधर्मः प्रतिषिद्वः, न द्रव्यं तदक्षरमित्यर्थः । अस्तु तर्हि लोहितो गुणः, ततो 'pyanyadalohitam;àgneyo गुणो lohitaþ;bhavatu तर्ह्यप्यां स्नेहनम्, न, asnehanam;astu तर्हिच्छाया, सर्वथाप्यनिर्देश्यत्वात्, छायाया apyanyadacchàyam;astu तर्हि तमः, atamaþ;bhavatu वायुस्तर्हि, avàyuþ;bhavettarhyàkà÷am, anàkà÷am;bhavatu तर्हि सङ्गात्मकं जतुवत्, asaïgam'raso 'स्तु तर्हि, अरसम्';तथा गन्धो 'stvagandham;astu तर्हि चक्षुः, अचक्षुष्कम्-न हि चक्षुरस्य करणं विद्यते ऽतो ऽचक्षुष्कम्;"pa÷yatyacakùuþ"iti मन्त्रवर्णात् । तथाश्रोत्रम्;"स ÷çõotyakarõaþ"iti;bhavatu तर्हि vàgavàk;tathàmanaþ;tathàtejaskam-अविद्यमानं तेजो ऽस्य tadatejaskam;na हि तेजो ऽग्न्यादिप्रकाशवदस्य vidyate;apràõam-आध्यात्मिको वायुःप्रतिषिध्यते 'pràõamiti;mukhaü तर्हि द्वारं tadamukham;amànnam-मीयते येन तन्मात्रम् अमात्रं मात्रारूपं तन्न भवति, न तेन ki¤cinmãyate;astu तर्हिच्छिद्रवत्, अनन्तरम्-nàsyàntaramasti;sambhavet तर्हि बहिस्तस्य, abàhyam;astu तर्हि भक्षयितृ तत् न तदश्नाति k¤cina;bhavettarhi भक्ष्यं कस्यचित्, न तदश्नाति ka÷cana;sarvavi÷eùaõarahitamityarthaþ;ekamevàdvitãyaü हि तत् केन किं विशिष्यते ॥ 8 ॥ अनेकविशेषणप्रतिषेधप्रयासादस्तित्वं तावदक्षरस्योपगमितं ÷rutyà;tathàpi लोकबुद्विमपेक्ष्या शङ्क्यते यतः, अतो ऽस्तित्वायानुमानं प्रमाणमुपन्यस्यति- _______________________________________________________________________ START BrhUp 3,8.9 ##वा अक्षरस्य् अ प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति, ## __________ BrhUpBh_3,8.9 एतस्य वा akùarasya;yadetadadhigatamakùaraü सर्वान्तरं साक्षादपरोक्षाद्ब्रह्म, य आत्मा अशनायादिधर्मातीतः, एतस्य वा अक्षरस्य प्रशासने-यथा राज्ञः प्रशासने राज्यमस्फुटितं नियतं वर्तते, एवमतस्याक्षरस्य प्रशासने हे गार्गि सूर्याचन्द्रमसो अहोरात्रयोर्लोकप्रदीपौ, तादर्थ्येन प्रशासित्रा ताभ्यां निर्वत्यमानलोकप्रयोजनविज्ञानवता निर्मितौ च, स्यातां साधारणसर्वप्राणिप्रकाशोपकारकत्वाल्लौकिकप्रदीपवत् । तस्मादस्ति तद् येन विधृतावीश्वरौ स्वतन्त्रौ सस्तौ निर्मितौ तिष्ठतो नियतदेशकालनिमित्तोदयास्तमयवृद्धिक्षयाभ्यां vartete;tadastyevametayoþ प्रशासित्रक्षरम्, प्रदीपकर्तृविधारयितृवत् । एतस्य वा अक्षरस्य प्रशासने गार्गी द्यावापृथिवी च सावयवत्वात् स्फुटनस्वभावे अपि सत्यौ गुरुत्वात् पतनस्वभावे संयुक्तत्वाद् वियोगस्वभावे चेतनावदभिमानिदेवताधिष्ठितत्वात् स्वतन्त्रे अपि एतस्याक्षरस्य प्रशासने वर्तेते विधृते tiùñhataþ;etaddhyakùaraü सर्वव्यवस्थासेतुः सर्वमर्यादाविधरणम्, अतो नास्याक्षरस्य प्रशासनं dyàvàpçthivyàvatikràmataþ;tasmàt सिद्धमस्यास्तित्वमक्षरस्य अव्यभिचारि हि तल्लिङ्गम्, यद् द्यावापृथिव्यौ नियते vartete;cetanàvantaü प्रशासितारमसंसारिणमन्तरेण नैतद् युक्तम् । "येन द्यौरुग्रा पृथिवी च dçùñà"iti मन्त्रवर्णात् । एतस्य वा अक्षरस्य प्रशासने गार्गि, निमेषा मुहूर्ता इत्येते कालावयवाः सर्वस्य अतीतानागतवर्तमानस्य जनिमतः कलयितारः - यथा लोके प्रभुणा नियतो गणकः सर्वमायं व्ययं चाप्रमत्तो गणयति, तथा प्रभुस्थानीय एषां कालावयवानां नियन्ता । तथा प्राचयः प्रागञ्चनाः पूर्वदिग्गमना नद्यः स्यन्दन्ते स्रवन्ति श्वेतेभ्यो हिमवदादिभ्यः पर्वतेभ्यो गिरिभ्यो गङ्गाद्या नद्यस्ताश्च यथा प्रवर्तिता एव नियताः प्रवर्तन्ते ऽन्यथापि प्रवर्तितुमुत्सहन्त्यः, तदेतल्लिङ्गं प्रशास्तुः । प्रतीच्यो ऽन्याः प्रतीचीं दिशमञ्चन्ति सिन्ध्वाद्या नद्यः, अन्याश्च यां यां दिशमनुप्रवृत्तास्तां तां न vyabhicaranti;tacca सिङ्गम् । किञ्च ददतो हिरण्यादीन् प्रयच्छत आत्मपीडां कुर्वतो ऽपि प्रमाणज्ञा अपि मनुष्याः pra÷aüsanti;tatra यच्च दीयते, ये च ददति, ये च प्रतिगृह्मन्ति, तेषामिहैव समागमो विलयश्चान्वक्षो dç÷yate;adçùñastu परः समागमः, तथापि मनुष्या ददतां दानफलेन संयोगं पश्यन्तः प्रमाणज्ञतया प्रशंसन्ति; तच्च, कर्मफलेन संयोजयितरि कर्तुः कर्मफलविभागज्ञे प्रशास्तर्यसति न syàt;dànakriyàyàþ pratyakùavinà÷itvàt;tasmàdasti दानकर्तृणां फलेन संयोजयिता । अपूर्वमिति चेत्? तत्सद्भावे प्रमाणानुपपत्तेः प्रशस्तुरपीति चेत् । न, आगमतात्पर्यस्य siddhatvàt;avocàma द्यागमस्य वस्तुपरत्वात् । किञ्चान्यत्, अपूर्वकल्पनायां चार्थापत्तेः, क्षयो ऽन्यथैवोपपत्तेः । सेवाफलस्य सेव्यात् प्राप्तिदर्शनात् । सेवायाश्च क्रियात्वात्, तत्सामान्याच्च वागदानहोमादीनां सेव्याद् ईश्वरादेः फलप्राप्तिरुपपद्यते दृष्टक्रियाधर्मसामर्थ्यमपरित्यज्यैव फलप्राप्तिकल्पनोपपत्तौ दृष्टक्रियाधर्मसामर्थ्यपरित्यागो न न्याय्यः । कल्पनाधिक्याच्च, ईश्वरः कल्प्वो ऽपूर्वा वा? तत्र क्रियायाश्च स्वभावः सेव्यात् फलप्राप्तिर्दृष्टा न tvapårvàt;na चापूर्वं dçùñam;tatràpårvamadçùñaü कल्पयितव्यं तस्य च फलदातृत्वे सामर्थ्यम्, सामर्थ्ये च सति दानं चाभ्यधिकमिति । इह तु ईश्वरस्य सेव्यस्य सद्भावमात्रं कल्प्यम्, न तु फलदानसामर्थ्यं दातृत्वं च, सेव्यात् फलप्राप्तिदर्शनात् । अनुमानं च दर्शितम् -'द्यावापृथिव्यौ विधृते tiùñhataþ'ityàdi / तथा च यजमानं देवा ईश्वराः सन्तो जीवनार्थे ऽनुगताः, चरपुरोडाशाद्युपजीवनप्रयोजनेन, अन्यथापि जीवितुमुत्सहन्तः कृपणां दीनां वृत्तिमाश्रित्य स्थिताः, तच्च प्रशास्तुः प्रशासनात् स्यात् । तथा पितरो ऽपि तदर्थं दर्वी दर्वीहोममन्वायत्ता अनुगता इत्यर्थः, समानं सर्वमन्यत् ॥9॥ इतश्चास्ति तदक्षरं स्मात्तदज्ञाने नियता संसारोपपत्तिः । भवितव्यं तु तेन, यद्विज्ञानात् तद्विच्छेदः, न्यायोपपत्तेः । ननु क्रियात एव तद्विच्छित्तिः स्यादिति चेत्? न - _______________________________________________________________________ START BrhUp 3,8.10 ## __________ BrhUpBh_3,8.10 यो वा एतदक्षरं हे गार्गि अविदित्वाविज्ञाय अस्मिंल्लोके जुहोति यजत तपस्तप्यते यद्यपि बहूनि वर्षसहस्राणि, अन्तवद् एवास्य तत् फलं भवति, तत्फलोपभोगान्ते क्षीयन्त एवास्य कर्माणि । अपि च यद्विज्ञानात् कार्पण्यात्ययः संसारविच्छेदः, यद्विज्ञानाभावाच्च कर्मकृत् कृपणः कृतफलस्यैवोपभोक्ताजननमरणप्रबन्धारूढः संसरति, तदस्त्यक्षरं pra÷àsitç;tadetaducyate - यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात् प्रइति स कृपणः, पणक्रीत इव दासादिः । अथ य एतदक्षरं गार्गि विदित्वा अस्माल्लोकात् प्रइति स ब्राह्मणः ॥10॥ अग्नेर्दहनप्रकाशकत्वात् स्वाभाविकस्य प्रशास्तृत्वमचेतनस्यैवेत्यत आह - _______________________________________________________________________ START BrhUp 3,8.11 ## __________ BrhUpBh_3,8.11 तद् वा एतदक्षरं गार्गि अदृष्टं न केनचिद् दृष्टम्, अविषयत्वात् स्वयं तु द्रष्टृ दृष्टिस्वरूपत्वात् । तथा श्रुतं श्रोत्राविषयत्वात्, स्वयं श्रोतृ श्रुतिस्वरूपत्वात् । तथामतं मनसो ऽविषयत्वात्, स्वयं मन्तृमतिस्वरूपत्वात् । तथाविज्ञातं बुद्धेरविषयत्वात्, स्वयं विज्ञातृ विज्ञानस्वरूपत्वात् । किञ्च नान्यदतो ऽस्मादक्षरादस्ति - नास्ति किञ्चिद् द्रष्टृ dar÷anakriyàkartç;etadevàkùaraü दर्शनक्रियाकर्तृ सर्वत्र । तथा नान्यदतो ऽस्ति ÷rotç;tadevàkùaraü श्रोतृ सर्वत्र । नान्यदतो ऽस्ति mantç;tadevàkùaraü मन्तृ सर्वत्र सर्वमनोद्वारेण । नान्यदतो ऽस्ति विज्ञातृ विज्ञानक्रियाकर्तृ, तदेवाक्षरं सर्वबुद्धिद्वारेण विज्ञानक्रियाकर्तृ, नाचेतनं प्रधानमन्यद् वा । एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति । यदेव साक्षादपरोक्षाद्ब्रङ्म, य आत्मा सर्वान्तरो ऽशनायादि संसारधर्मातीतः, यस्मिन्नाकाश ओतश्च प्रोतश्च, एषा परा काष्ठा, एषा परा गतिः, एतत् परं ब्रह्म, एतत् पृथिव्यादेराकाशान्तस्य सत्यस्य सत्यम् ॥11॥ _______________________________________________________________________ START BrhUp 3,8.12 ## __________ BrhUpBh_3,8.12 सा होवाच - हे ब्राह्मणा भगवन्तः शृणुत मदीयं vacaþ;tadeva बहु manyedhvam;kiü तत्? यदस्माद् याज्ञवल्क्यान्नमस्कारेण मुच्येध्वम् - अस्मै नमस्कारं कृत्वा तदेव बहु manyadhvamityarthaþ;jayastvasya मनसापि न आशंसनीयः, किमुत kàryataþ;kasmàt? न वै युष्माकं मध्ये जातु कदाचिदपीमं याज्ञवल्क्यं ब्रह्मोद्यं प्रति जेता । प्रश्नौ चेनमह्यं वक्ष्यति, न जेता भवितेति पूर्वमेव मया pratij¤àtam;adyàpi ममायमेव निश्चयः - ब्रह्मोद्यं प्रत्येतत्तुल्यो न कश्चिद् विद्यत इति । ततो ह वाचक्नव्युपरराम । अत्र अन्तर्यामिब्राह्मणे एतद् उक्तम् - यं पृथिवी न वेद, यं सर्वाणि भूतानि न विदिरिति च । यमन्तर्यामिणं न विदुर्ये च न विदुर्यच्च तदक्षरं दर्शनादक्रियाकर्तृत्वेन सर्वेषां चेतनादिधातुरित्युक्तम्-कस्त्वेषां विशेषः किं वा सामान्यमिति । तत्र केचिदाचक्षते-परस्य महासमुद्रस्थानायस्य ब्रह्मणो ऽक्षरस्य apracalitatvaråpasyeùatpracalitàvasthàntaryàmã;atyantapracalitàvasthà क्षेत्रज्ञः, यस्तं न vedàntaryàmiõam;tathànyàþ पञ्चावस्थाः परिकल्पयन्ति, तथा अष्टावस्था ब्रह्मणो भवन्तीति वदन्ति । अन्ये ऽक्षरस्य शक्तय एता इति वदन्ति, अनन्तशक्तिमदक्षरमिति च । अन्ये त्वक्षरस्य विकारा इति वदन्ति । अवस्थाशक्ती तावन्नोपपद्येतो अक्षरस्य, अशनायादिसंसारधर्मातीतत्वश्रुतेः । न ह्यशनायाद्यतीतत्वमशनायादिधर्मवदवस्थावत्त्वं चैकस्य yugapadupapadyate;tathà शक्तिमत्त्वं च । विकारावयवत्वे च दोषाः प्रदर्शिताश्चतुर्थे । तस्मादेता असत्याः सर्वाः कल्पनाः । कस्तर्हि मेद एषाम्? उपाधिकृत इति bråmaþ;na स्वत एषां मेदो ऽमेदो वा, सैन्धवघनवत् प्रज्ञानधनैकरसस्वामाव्यात्,"अपूर्वमनपरमनन्तरमबाह्यम्""अयमात्मा brahma"iti च श्रुतेः । "सवाह्याभ्यान्तरो hyajaþ"iti चाथर्वणे । तस्मान्निरूपाधिकस्यात्मनो niråpàkhyàtvànnirvi÷eùatvàdekatvàcca"neti neti"iti व्यपदेशो भवति । अविद्याकामकर्मविशिष्टकार्यकरणोपाधिरात्मा संसारी जिव उच्यते । नित्यनिरतिशयज्ञान शक्त्युपाधिरात्मान्तर्यामीश्वर उच्यते, स एव निरूपाधिः केवलः शुद्वः स्वेन स्वभावेनाक्षरं पर उच्यते, तथा हिरण्यगर्माव्याकृतदेवताजातिपिण्डमनुष्यतिर्यक्प्रेतादिकार्यकरणोपाध् इभिर्विशिष्टस्तदाख्यस्तदरूपो भवति । tathà"tadejati tannaijati"iti व्याख्यातम् । tathà"eùa त आत्मा" "एष सर्वभूतान्तरात्मा" "एष सर्वेषु भूतेषु गूढः" "तत्तवमसि" "अहमेवेदं सर्वम्" "आत्मैवेदं सर्वम्" "नान्यो ऽतो ऽस्ति draùñà"ityàdi÷rutayo न विरुध्यन्ते । कल्पनान्तरेष्वेताः श्रुतयो न गच्छन्ति । तस्मादुपाधिमेदेनैल एषां मेदो नान्यथा । 'ekamevàdvitãyam'ityavadhàraõàt सर्वेषनिषत्सु ॥12॥ ## अथ हैनं विदग्धः शाकल्यः पप्रच्छ । पृथिव्यादीनां सूक्ष्मतारतम्यक्रमेण पूर्वस्य पूर्वस्य उत्तरस्मिन्नुत्तरस्मिन्नोतप्रोतभावं कथयन् सर्वान्तरं ब्रह्म प्रकाशितवान् तस्य च ब्रह्मणो व्याकृतविषये सूत्रमेदेषु नियन्तृत्वमुक्तम्-व्याकृतविषये व्यक्तरं लिङ्गमिति । तस्यैव ब्रह्मणः साक्षादपरोक्षत्वे नियन्तव्यदेवतामेदसंकोचविका सद्वारेणाधिगन्तव्ये इति तदर्य शाकल्यब्राह्मणमारम्यते-- _______________________________________________________________________ START BrhUp 3,9.1 ## __________ BrhUpBh_3,9.1 अथ हैनं विदग्ध इति नामतः शकलस्यापत्यं शाकल्यः पप्रच्छ--कतिसंख्याका देवा हे याज्ञवल्क्येति । स याज्ञवल्क्यः, ह किल, एतयैव वक्ष्यमाणया निविदा प्रतिपेदे संख्याम्, यां संख्यां पृष्टवाञ्शाकल्यः । यावन्तो यावत्संख्याका देवा वैश्वदेवस्य शस्त्रस्य निविदि-निविन्नाम देवतासंख्यावाचकानि मन्त्रपदानि, कानिचिद् वैश्वदेवे शस्त्रे शस्यन्ते तानि nivitsaüj¤akàni;tasyàü निविदि यावन्तो देवाः श्रूयन्ते तावन्तो देवा इति । का पुनः सा निविदिति तानि निवित्पदानि प्रदर्श्यन्ते-त्रयश्च त्री च शता-त्रयश्च देवाः, देवानां त्री च त्रीणि च ÷atàni;punarapyevaü त्रयश्च, त्री च सहस्रा सहस्रां-एतावन्तो देवा इति शाकल्यो ऽप्योमिति होवाच । एवमेषां मध्यमा संख्या सम्यक्तया ज्ञाता, पुनस्तेपामेव देवानां संकोचविषयां संख्यां पृच्छति-कत्येव देवा yàj¤avalkyeti;trayastri÷ata;pada, त्रयः, द्वौ, अध्यर्धः, एक इति । देवतासंकोचविकासविषयां संख्यां पृष्ट्वा पुनः संख्येयस्वरूपं पृच्छति-कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥1॥ _______________________________________________________________________ START BrhUp 3,9.2 ## __________ BrhUpBh_3,9.2 स होवाचेतरः - महिमानो विभूतयः, एषां त्रयस्त्रिंशतः देवानाम् एते त्रयश्च त्री च ÷atetyàdayaþ;paramàrthatastu त्रयस्त्रिंशत्त्वेव देवा इति । कतमे ते त्रयस्त्रिंशदित्युच्यते - अष्टौ वसवः एकादश रुद्राः, द्वादश आदित्यास्ते एकत्रिंशत्, इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति त्रयस्त्रिंशतः पूरणौ ॥2॥ _______________________________________________________________________ START BrhUp 3,9.3 ## __________ BrhUpBh_3,9.3 कतमे वसव इति तेषां स्वरूपं प्रत्येकं pçchcyate;agni÷ca पृथिवी चेति - अग्न्याद्या नक्षत्रान्तरा एते वसवः - प्राणिनां कर्मफलाश्रयत्वेन कार्यकरणसंघातरूपेण तन्निवासत्वेन च विपरिणमन्तो जगदिदं सर्वं वासयन्ति वसन्ति ca;te यस्माद् वासन्ति तस्मादे वसव इति ॥3॥ _______________________________________________________________________ START BrhUp 3,9.4 ## __________ BrhUpBh_3,9.4 कतमे रुद्रा इति । दशेमे पुरुषे कर्मबुद्धीन्द्रियाणि प्राणाः, आत्मा मन एकादशः - एकादशानां पूरणः ते एते प्राणा यदा अस्माच्छरीरान्मर्त्यात् प्राणिनां कर्मफलपभोगक्षये उत्क्रामन्ति - अथ तदा रोदयन्ति तत्सम्बन्धिनः । तत्तत्र यस्माद्रोदयन्ति ते सम्बन्धिनः, तस्माद् रुद्रा इति ॥4॥ _______________________________________________________________________ START BrhUp 3,9.5 ## __________ BrhUpBh_3,9.5 कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्य कालस्यावयवाः प्रसिद्धाः, एते àdityàþ;katham? एते हि यस्मात् पुनः पुनः परिवर्तमानाः प्राणिनामायूंषि कर्मफलं च आददाना गृह्यन्त उपाददतो यन्ति गच्छन्ति ते यद् यस्मादेवमिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥5॥ _______________________________________________________________________ START BrhUp 3,9.6 ## __________ BrhUpBh_3,9.6 कतम इन्द्रः कतमः प्रजापतिरिति, स्तनयित्युरेवेन्द्रो यज्ञः प्रजापतिरिति, कतमः स्तनयित्नुरित्यशनिरिति । अशनिर्वज्रं वीर्यं बलम्, यत् प्राणिनः प्रमापयति, स indraþ;indrasya हि तत् कर्म । कतमो यज्ञ इति पशव इति - यज्ञस्य हि साधनानि pa÷avaþ;yaj¤asyàråpatvàt पशुसाधनाश्रयत्वाच्च पशवो यज्ञ इत्युच्यते ॥6॥ _______________________________________________________________________ START BrhUp 3,9.7 ## __________ BrhUpBh_3,9.7 कतमे ùaóiti;ta एवाग्न्यादयो वसुत्वेन पठिताश्चन्द्रमसं नक्षत्राणि च वर्जयित्वा षड् भवन्ति - षटसंख्याविशिष्टाः, त्रयस्त्रिंशदादि यदुक्तमिदं सर्वम्, एत एव षड् भवन्ति सर्वो हि वस्वादिविस्तर एतेष्वेव षटस्वन्तर्भवतीत्यर्थः ॥7॥ _______________________________________________________________________ START BrhUp 3,9.8 ## __________ BrhUpBh_3,9.8 कतमे ते त्रयो देवा iti;ima एव त्रयो लोका इति - पृथिवीमग्निं चैकोकृत्यैको देवः, अन्तरिक्षं वायुं चैकीकृत्य तृतीयः - ते एव त्रयो देवा इति । एषु. हि यस्मात्, त्रिषु देवेषु सर्वे देवा अन्तर्भवन्ति तेन त एव देवास्त्रयः - इत्येष नैरुक्तानां केषाञ्चित् पक्षः । कतमौ तौ द्वौ देवाविति - अन्नं चैव प्राणश्चैतौ द्वौ देवौ, अनयोः सर्वेषामुक्तानामन्तर्भावः । कतमो ऽध्यर्घ इति - यो ऽयं पवते वायुः ॥8॥ _______________________________________________________________________ START BrhUp 3,9.9 ## __________ BrhUpBh_3,9.9 तत्तत्राहुश्चोदयन्ति - यदयं वायुरेक इवैव एक एव पवते ;अथ कथमध्यर्ध इति? यदस्मिन्निदं सर्वमध्यार्ध्नोत्-अस्मिन् वायौ सतीदं सर्वमध्यार्ध्नोदधि ऋद्धिं प्राप्नोति, तेनाध्यर्ध इति । कतम एको देव इति? प्राण इति स प्राणो ब्रह्म-सर्वदेवात्मकत्वान्महद् ब्रह्म, तेन स ब्रह्म त्यदित्याचक्षते-त्यदिति तद् ब्रह्माचक्षते परोक्षामिधायकेन शब्देन । देवानामेतदेकत्वं नानात्वं च । अनन्तानां देवानां निवित्संख्याविशष्टेष्वन्तर्भावः, तेषामपि त्रयास्त्रिशदादिपूत्तरोत्तरेषु यावदेकस्मिन् प्राणे । प्राणस्यैव चैकस्य सर्वो ऽनन्तसङ्ख्यातो विस्तरः । एवमेकश्चानन्तश्च अवान्तरसंख्याविशिष्टश्च प्राण एव । तत्र च देवस्यैकस्य नामरूपकर्नगुणशक्तिमेदः, अधिकारमेदात् ॥9॥ इदानीं तस्यैव प्राणस्य ब्रह्मणः पुनरष्टधा मेद उपदिश्यते- _______________________________________________________________________ START BrhUp 3,9.10 ## __________ BrhUpBh_3,9.10 पृथिव्येव यस्य देवस्यायतनमाश्रयः, अग्निर्लोको यस्य - लोकयत्यनेनेति लोकः, पश्यतीति - अग्निना पश्यतीत्यर्थः । मनोज्योतिः मनसा ज्योतिषा संकल्पविकल्पादिकार्यं करोति यः, सो ऽयं मनोज्योतिः । पृथिवीशरीरो ऽग्निदर्शनो मनसा संकल्पयिता पृथिव्यभिमानी कार्यकरणसंघातवान् देव इत्यर्थः । य एवं विशिष्टं वै तं पुरुषं विद्याद् विजानीयात् सर्वस्यात्मन आध्यात्मिकस्य कार्यकरणसंघातस्य आत्मनः परमयनं पर आश्रयस्तं परायणम् । मातृजेन त्वङ्मांसरुधिररूपेण क्षेत्रस्थानीयेन बीजस्थानीयस्य पितृजस्य अस्थिमज्जाशुक्ररूपस्य परमयनम्, करणात्मनश्च, स वै वेदिता स्यात् । य एतदेवं वेत्ति स वै वेदिता पण्डितः स्यादित्याभिप्रायः । याज्ञवल्क्य त्वं तमजानन्नेव पण्डिताभिमानीत्यमिप्रायः । यदि तद्विज्ञाने पाण्डित्यं लभ्यते, वेद वै अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ यं कथयसि तमहं वेद । तत्र शाकल्यस्य वचनं द्रष्ट्यम्-यदि त्वं वेत्थ तं पुरुषम्, ब्रूहिकिंविशेषणो ऽसौ? सः-य एवायं शारीरः- पार्धिवांशे शरीरे भवः शारीरो मातृजकोशत्रयरूप इत्यर्थः, स e, देवः, यस्त्वया पृष्टः, हे शाकल्य । किन्त्वस्ति तत्र वक्तव्यं विशेषणान्तरम्, तद् वदैव पृच्छैवेत्यर्थः, हे शाकल्य । स एवं प्रक्षोभितो ऽमर्पवशग आह-तोत्त्रादिन्त इव गजः- तस्य देवस्य शरीरस्य का देवता? यस्मान्निष्पद्यते यः सा तस्य देवतेत्यस्मिन् प्रकरणे vivakùitaþ;amçtamiti होवाच । अमृतमिति यो भुक्तस्यान्नस्य रसो मातृजस्य लोहितस्य निष्पत्तिहेतुः । तस्माद्वयन्नरसाल्लोहितं निष्पद्यते स्त्रियां श्रितम्, ततश्च लोहितमयं शरीरं बीजाश्रयम् । समानमन्यत् ॥10॥ _______________________________________________________________________ START BrhUp 3,9.11 ## __________ BrhUpBh_3,9.11 काम एव यस्यायतनम् । स्त्रीव्यतिकाराभिलाषः कामः कामशरीर इत्यर्थः । ह्रदयं लोकोह्रदयेन बुद्वया पश्यति । य एवायं काममयः पुरुषो ऽध्यात्ममपि काममय एव । तस्य का देवतेति स्त्रिय इति hovàca;strãto हि कामस्य दीप्तिर्जीयते ॥11॥ _______________________________________________________________________ START BrhUp 3,9.12 ## __________ BrhUpBh_3,9.12 रूपाण्येव यस्यायतनम् । रूपाणि शुक्लकृष्णादीनि । य एवासावादित्ये पुरुषः- सर्वेषां हि रूपाणां विशिष्टं कार्यमादित्ये पुरुषः तस्य का देवतेति? सत्यामिति होवाच । सत्यामिति चक्षुरुच्यते, चक्षुषो ह्यव्यात्मतः आदित्यस्याधिदैवतस्य निष्पत्ति ॥12॥ _______________________________________________________________________ START BrhUp 3,9.13 #<आकश एव यस्यायतनं श्रोत्रं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायम् श्रौतः प्रातिश्रुत्कः पुरुषः स एष । वदैव शाकल्य तस्य का देवतेति । दिश इति होवच ॥ BrhUp_3,9.13 ||># __________ BrhUpBh_3,9.13 आकाश एव यस्यायतनम् य एवायं श्रोत्रो भवः श्रोत्रः, तत्रापि प्रतिश्रवणवेलायां विशेषतो भवतीति प्रातिश्रुत्कः, तस्य कादेवतेति? दिश इति होवाच । दिग्भ्यो ह्यसावाध्यात्मिको निष्पद्यते ॥13॥ _______________________________________________________________________ START BrhUp 3,9.14 ## __________ BrhUpBh_3,9.14 तम एव यस्यायतनम् । तम इति शार्वद्यन्धकारः परिगृह्यते । अध्यात्मं छायामयो ऽज्ञानमयः पुरुषः । तस्य का देवतेति? मृत्युरिति होवाच । मृत्युरपिदैवतं तस्य निष्पत्तिकारणम् ॥14॥ _______________________________________________________________________ START BrhUp 3,9.15 ## __________ BrhUpBh_3,9.15 रूपाण्येव यस्यायतनम् । पूर्व साधारानि रूपाण्युक्तानि, इह तु प्रकाशकानि विशिष्टानि रूपाणि गृह्यन्ते । रूपायतनस्य देवस्य विशेषायतनं प्रतिबिम्बाधारमादर्शादि तस्य का देवतेति? असुरिति होवाच । तस्य प्रतिबिम्बाख्यस्य पुरुषस्य निष्पत्तिरसोः प्राणात् ॥15॥ _______________________________________________________________________ START BrhUp 3,9.16 #<आप एव यस्यायतनं हृदयं लोको मनो ज्योतिर् यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यम् आत्थ । य एवायं अप्सु पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । वरुण इति होवाच ॥ BrhUp_3,9.16 ||># __________ BrhUpBh_3,9.16 आप एव यस्य आयतनम् । साधारणाः सर्वा आप आयतनं वापीकूपतडागाद्याश्रयास्वप्सु विशेषावस्थानम् । तस्य का देवतेति? वरुण iti;varuõàt सङ्घातकर्ञ्योध्यात्ममाप एव वाप्याद्यपं निष्पत्तिकारणम् ॥16॥ _______________________________________________________________________ START BrhUp 3,9.17 ## __________ BrhUpBh_3,9.17 रेत एव यस्यायतनम् । य एवायं पुत्रमयो विशेणायतनं रेत आयतनस्य, पुत्रस्य इति च अस्थिमञ्जाशुकाणि पितुर्जातानि । तस्य का देवतेति? प्रजापतिरिति होवाच । प्रज्ञापतिः पितोच्यते, पितृतो हि पुत्रस्योत्पत्तिः ॥17॥ अष्टका देवलोकपुरुषभेदेन त्रिधा त्रिधा आत्मानं प्रविभज्यावस्थित एकैको देवः प्राणभेद एवोपासनार्थ व्यपदिष्टः । अधुना दिग्विभागेन पञ्चधा प्रविभक्तस्य आत्मानयुपसंहारार्थमाह । तूष्णीम्भूतं शाकल्यं याज्ञवल्क्यो ग्रहेणेवावेशयन्नाह - _______________________________________________________________________ START BrhUp 3,9.18 #<शाकल्येति होवाच याज्ञवल्क्यः । त्वां स्विद् इमे ब्राह्मणा अङ्गारावक्षयणम् अक्रता3 इति ॥ BrhUp_3,9.18 ||># __________ BrhUpBh_3,9.18 शाकल्येति होवाच याज्ञवल्क्यः । त्वां स्विदिति वितर्के, इमे नूनं ब्राह्मणाः, अङ्गारावक्षणम् - अङ्गारा अवक्षीयन्ते यस्मिन् सन्दंशादौ तदङ्गारावक्षणम् - तदा नूनं त्वामक्रत कृतवन्तो ब्राह्मणाः, त्वं तु तन्न बुध्यसे आत्मानं मया दह्यमानम् इत्यभिप्रायः ॥18॥ _______________________________________________________________________ START BrhUp 3,9.19 ## __________ BrhUpBh_3,9.19 याज्ञवल्क्येति होवाच शाकल्यः - यदिदं कुरुषञ्चलानां ब्राह्मणानत्यवादीः - अत्युक्तवानसि - स्वयं भीतास्त्वामङ्गारावक्षयणं कृतवन्त इति - किं ब्रह्म विद्वान् सन्नेवमधिक्षिपसि ब्राह्मणान्? याज्ञवल्क्य आह - ब्रह्म विज्ञानं तावदिदं मम, किं तत्? दिशो वेद दिग्विषयं विज्ञानं जाने । तच्च न क्वलं दिश, एव, सदेवा देवैः सह दिगधिष्ठातृभिः, किञ्च सप्रतिष्ठिताः प्रतिष्ठाभिश्च सह । इतर आह - यद् यदि दिशो वेत्थ सदेवाः, सप्रतिष्ठा इति, सफलं यदि विज्ञानं त्वया प्रतिज्ञातम् ॥19॥ _______________________________________________________________________ START BrhUp 3,9.20 ## __________ BrhUpBh_3,9.20 किन्देवतः का देवतास्य तव दिग्भृतस्य । असौ हि याज्ञवल्क्यो हृदयमात्मानं दिक्षु पञ्चधा विभक्तं दिगात्मभूतम्, तद्द्वारेण सर्वं जगदात्मत्वेनोपगम्य, अहमस्मि दिगात्मेति व्यवस्थितः पूर्वाभिमुखः - सप्रतिष्ठावचनाद्, यथा याज्ञवल्क्यस्य प्रतिज्ञा तथैव पृच्छति - किन्देवतस्त्वमस्यां दिश्यसीति । सर्वत्र हि वेदे यां यां देवताद्वपास्ते, इहैव तद्भूतस्तां तां प्रतिपद्यत iti;tathà च वक्ष्यति -'देवो भूत्वा देवानप्येति'(bç.u.4 / 1 / 2) इति । अस्यां प्राच्यां का देवता दिगात्मनस्तवाधिष्ठात्री, कया देवतया त्वं प्रापीदिग्रूपेण सम्पन्न इत्यर्थः । इतर आह - आदित्यदेवत इति । प्राच्यां दिशि मम आदित्यो देवता, सो ऽहमादित्यदेवतः । सदेवा इत्येतदुक्तम्, सप्रतिष्ठा इति तु वक्तव्यमित्याह - स आदित्यः कस्मिन् प्रतिष्ठित इति? चक्षुषीति । अध्यात्मतश्चक्षुष आदित्यो निष्पन्न इति हि मन्त्रब्राह्मणवादाः -"चक्षोः सूर्यो अजायत" (यजु.31 / 12) "चक्षुष आदित्यः"(ai.u.1 / 4) इत्यादयः । कार्यं हि कारणे प्रतिष्ठितं भवति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति? råpeùviti;råpagrahaõàya हि रूपात्मकं चक्षु रूपेण prayuktam;yairhi रूपैः प्रयुक्तं तैरात्मग्रहणायारब्धं चक्षुः सह प्राच्या दिशा सह तत्स्थैः सर्वै रूपेषु प्रतिष्ठितम् । चक्षुषा सह प्राची दिक् सर्वे रूपभूता, तानि च कस्मिन्नु रूपाणि प्रतिष्ठितानीति? हृदय इति होवाच । हृदयारब्धानि रूपाणि । रूपाकारेण हि हृदयं परिणतम् । यस्माद् हृदयेन हि रूपाणि सर्वो लोको जानाति । हृदयमिति बुद्धिमनसो एकीकृत्य निर्देशः, तस्माद् हृदये ह्येव रूपाणि प्रतिष्ठितानि । हृदयेन हि स्मरणं भवति रूपाणां vàsanàtmanàm;tasmàd हृदये रूपाणि प्रतिष्ठितानि इत्यर्थः । एवमेवैतद् याज्ञवल्क्य ॥20॥ _______________________________________________________________________ START BrhUp 3,9.21 ## __________ BrhUpBh_3,9.21 किन्देवतो ऽस्यां दक्षिणायां दिश्यसीति पूर्ववत् । दक्षिणायां दिशि का देवता तत्र? यमदेवत इति, यमो देवता मम दक्षिणादिग्भूतस्य । स यमः कस्मिन् प्रतिष्ठित इति? यज्ञ इति - यज्ञे कारणे प्रतिष्ठितो यमः सह दिशा । कथं पुनर्यज्ञस्य कार्यं यमः? इत्युच्यते - ऋत्विग्भिर्निष्पादितो यज्ञो दक्षिणया यजमानस्तेभ्यो यज्ञं निष्क्रीय तेन यज्ञेन दक्षिणां दिशं सह यमेनाभिजयति । तेन यज्ञे यमः कार्यत्वात् प्रतिष्ठितः सह दक्षिणया दिशा । कस्मिन्नु यज्ञः प्रतिष्ठित इति? दक्षिणायामिति - दक्षिणया स न ष्क्रीयते, तेन दक्षिणाकार्यं यज्ञः । कस्मिन्नु दक्षिणा प्रतिष्ठितेति? श्रद्धायामिति - श्रद्धा नाम दित्सुत्वम् आस्तिक्यबुद्धिभक्तिसहिता । कथं तस्यां प्रतिष्ठिता दक्षिणा? यस्माद् यदा ह्येव श्रद्धत्ते ऽथ दक्षिणां dadàti;nà÷raddadhad दक्षिणां dadàti;tasmàcchraddhàyàü ह्येव दक्षिणा प्रतिष्ठितेति । कस्मिन्नु श्रद्धा प्रतिष्ठितेति? हृदय इति होवाच - हृदयस्य हि वृत्तिः श्रद्धा यस्मात्, हृदयेन हि श्रद्धां जानाति, वृत्तिश्च वृत्तिमति प्रतिष्ठिता भवति । तस्माद् हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति । एवमेवैतद् याज्ञवल्क्य ॥21 ॥ ॥ _______________________________________________________________________ START BrhUp 3,9.22 ## __________ BrhUpBh_3,9.22 किन्गदेवतो ऽस्यां प्रतीच्यां दिश्यसीति? तस्यां वरुणो ऽधिदेवता मम । स वरुणः कस्मिन् प्रतिष्ठित इति? अप्स्विति - अपां हि वरुणः कार्यम्,"श्रद्धा वा आपः" "श्रद्धातो varuõamasçjata"iti श्रुतेः । कस्मिन्न्वापः प्रतिष्ठिता इति? रेतसीति -"रेतसो ह्यापः sçùñàþ"iti श्रुतेः । कस्मिन्नि रेतः प्रतिष्ठितमिति? हृदय इति - यस्माद् हृदयस्य कार्यं रेतः । कामो हृदयस्य वृत्तिः कामिनो हि हृदयाद्रेतो ऽधिस्कन्दति । तस्मादपि प्रतिरूपमनुरूपं पुत्रं जातमाहुर्लोकिकाः - अस्य पितुर्हृदयादिवायं पुत्रः सुप्तो विनिःसृतः, हृदयादिव निर्मितो यथा सुवर्णेन निर्मितः कुण्डलः । तस्मात् हृदये ह्येव रेतः प्रतिष्ठितं भवतीति । एवमेवैतत् याज्ञवल्क्य ॥22..॥ _______________________________________________________________________ START BrhUp 3,9.23 ## __________ BrhUpBh_3,9.23 किन्देवतो ऽस्यामुदीच्यां दिश्यसीति? सोमदेवत इति - सोम इति लतां सोमं देवतां चैकीकृत्य निर्देशः । स सोमः कस्मिन् प्रतिष्ठित इति? दीक्षायामिति - दीक्षितो हि यजमानः सोमं क्रीणाति, क्रीतेन सोमेनेष्ट्वा ज्ञानवानुत्तरां दिशं प्रतिपद्यते सोमदेवताधिष्ठितां सौम्याम् । कस्मिन्नु दीक्षा प्रतिष्ठितेति!सत्य iti;katham? यस्मात् सत्ये दीक्षा प्रतिष्ठिता, तस्मादपि दीक्षितमाहुः - सत्यं vadeti;kàraõabhreùo कार्यभ्रेषो मा bhåditi;satye ह्येव दीक्षा प्रतिष्ठितमिति? हृदय इति hovàca;hçdayena हि सत्यं jànàti;tasmàd हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति । एवमेवैतद् याज्ञवल्क्य ॥23॥ _______________________________________________________________________ START BrhUp 3,9.24 ## __________ BrhUpBh_3,9.24 किन्देवतो ऽस्यां दिश्यसीति । मेरोः समन्ततो वसतामव्यभिचारादूर्ध्वा दिग् ध्रुवेत्युच्यते । अग्निदेवत इति - ऊर्ध्वायां हि प्रकाशभूयस्त्वम्, प्रकाशश्चाग्निः । सो ऽग्निः कस्मिन् प्रतिष्ठित इति? वाचीति । कस्मिन्नि वाक् प्रतिष्ठितेति? हृदय इति । तत्र याज्ञवल्क्यः सर्वासु दिक्षु विपसृतेन हृदयेन सर्वां दिश àtmatvenàbhisampannaþ;sadevàþ सप्रतिष्ठिता दिश आत्मभूतास्तस्य नामरूपकर्मात्मभूतस्य याज्ञवल्क्यस्य । यद् रूपं तत् प्राच्या दिशा सह हृदयभूतं याज्ञवल्क्यस्य । यत् केवलं कर्म पुत्रोत्पादनलक्षणं च यानसहितं च सहफेनाधिष्ठात्रीभिश्च देवताभिर्दक्षिणाप्रतीच्युदीच्यः कर्मफलात्मिका हृदयमेव आपन्नास्तस्य, ध्रुवया दिशा सह नाम सर्वं वाग्द्वारेण हृदयमेव आपन्नम् । एतावद्धीदं सर्वम्, यदुत रूपं वा कर्म वा नाम वेति तत् सर्वं हृदयमेव, तत् सर्वात्मकं हृदयं पृच्छ्यते - कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥24॥ _______________________________________________________________________ START BrhUp 3,9.25 ## __________ BrhUpBh_3,9.25 अहल्लिकेति होवाच याज्ञवल्क्यः, नामान्तरेण सम्बोधनं कृतवान् । यत्र यस्मिन्काले, एतद् हृदयमात्मास्य अस्मदस्मत्तो वर्तत इति मन्यासइ मन्यसे - यद्धि यदि ह्येतद् हृदयमन्यत्रास्मत् स्याद् भवेत्, श्वानौ वैनच्छरीरं तदा अद्युः, वयांसि वा पक्षिणो वैनद् विमथ्नीरन् विलोडयेयुः विकर्पेरन्निति । तस्मान्मयि शरीरे हृदयं प्रतिष्ठितमित्यर्थः । शरीरस्यापि नामरूपकर्मात्मकत्वात् हृदये प्रतिष्ठितत्वम् ॥25॥ हृदयशरीरस्योरेवमन्येन्यप्रतिष्ठोक्ता कार्यकरणयोः अतस्त्वां पृच्छामि - _______________________________________________________________________ START BrhUp 3,9.26 ## __________ BrhUpBh_3,9.26 कस्मिन्नु त्वं च शरीरमात्मा च तव हृदयं प्रतिष्ठितौ स्थ इति? प्राण iti;dehàtmànau प्राणे प्रतिष्ठितौ स्यातां प्राणवृत्तौ । कस्मिन्नु प्राणाः प्रतिष्ठित इति अपान इति - सापि प्राणवृत्तिः प्रागेव प्रेयात् अपानवृत्त्या चेन्न निगृह्येत । कस्मिन्न्वपानः प्रतिष्ठित इति? व्यान इति - साप्यपानवृत्तिरध एव यायात् प्राणवृत्तिश्च प्रागेव, मध्यस्थया चेद्व्यानवृत्त्या न निगृह्येत । कस्मिन्नु व्यानः प्रतिष्ठित इति? उदान इति - सर्वास्तिस्रो ऽपि वृत्तय उदाने कीलस्थानीये चेन्न निरुद्धा, विष्वगेवेयुः । कस्मिन्नूदानः प्रतिष्ठित इति? समान इति - समानप्रतिष्ठा ह्येताः सर्वा वृत्तयः । एतदुक्तं भवति - शरीरहृदयवायवो ऽन्योन्यप्रतिष्ठाः, सङ्घातेन निषता वर्तन्ते विज्ञानमयार्थप्रयुक्ता इति । सर्वमेतद् येन नियतं यस्मिन् प्रतिष्ठितमाकाशान्तमोतं च प्रोतं च, तस्य निरुपाधिकस्य साक्षादपरोक्षाद् ब्रह्मणो निर्देशः कतव्य इत्ययमारम्भः । स एषः - सयो नेतिनेतीति निर्दिष्टो मधुकाण्डे, एष सः । सो ऽयमात्मागृह्यो न गृह्यः । कथम्? यस्मात् सर्वकार्यधर्मातीतः, तस्मादगृह्यः । कुतः? यस्मान्न हि गृह्यते । यद्धि करणगोचरं व्याकृतं वस्तु, तद् ग्रहणगोचरम्. इदं तु तद्विपरीतमात्मतत्त्वम् । tathà÷ãryaþ;yaddhi मूर्तं संहतं शरीरादि tacchãryate;ayaü तु तद्विपरीतो ऽतो न हि शीर्यते । तथासङ्गो मूर्तो मूर्तान्तरेण सम्बध्यमानः सज्यते ऽयं च तद्विपरीतो ऽतो न हि सज्यते । तथासितो ऽबद्धः, यद्धि मूर्त तद् vadhyate;ayaü तु तद्विपरीतत्वादबद्धत्वान्न व्यथते, अतो न रिष्यति - ग्रहणविशरणसम्बन्धकार्यधर्मरहितत्वान्न रिष्यति न हिंसामापद्यते न विनश्यतीत्यर्थः । क्रममतिक्रम्य औपनिषदस्य पुरुषस्य आख्यायिकातो ऽपसृत्य श्रुत्या स्वेन रूपेण त्वरया निर्देशः कृतः, ततः पुनराख्यायिकामेवाश्रित्याह - एतानि yànyuktànyaùñàvàyatanàni'pçthivyeva yasyàyatanam'ityevamàdãni, अष्टौ लोका अग्निलोकादयः, अष्टौ देवाः अमृतमिति होवाच इत्येवमादयः, अष्टौ पुरुषाः शरीरः पुरुषः, इत्यादयः, स यः कश्चित् तान् पुरुषाञ्शारीरप्रभृतीन् निरुह्य निश्चयेनोह्य गर्मयित्वाष्टचतुष्कभेदेन लोकस्थितिमुपपाद्यः, पुनः प्राचीदिगादिद्वारेण प्रत्युह्य उपसंहृत्य स्वात्मनि हृदये ऽत्यक्रामदतिक्रान्तवानुपाधिधर्म hçdayàdyàtmatvam;svenaivàtmanà व्यवस्थितो य औपनिषदः पुरुषो ऽशनायादिवर्जितः उपनिषत्स्वेव विज्ञेयो नान्यप्रमाणगम्यः, तं त्वा त्वां विद्याभिमानिनं पुरुषं पृच्छामि । तं चेद् यदि मे न विवक्ष्यसि विस्पष्टं न कथयिष्यसि, मूर्धा ते विपतिष्यतीत्याह याज्ञवल्क्यः । तं त्वौपनिषदं पुरुषं शाकल्यो न मेने ह न विज्ञातवान् किल तस्य ह मूर्धा विपपात विपतितः । समाप्ताख्यायका । श्रुतेवचनं तं ह न मेन इत्यादि । किं चापि हास्य परिमोषिणस्तस्करा अस्थीन्यपि संस्कारार्थ शिष्येनीयमानानि गृहान् प्रत्यपजहः-अपह्रतवन्तः किन्निमित्तम्? अन्यद् धनं नीयमानं मन्यमानाः । पूर्ववृत्ता ह्याख्यायिकेह सूचिता । अष्टाध्याय किल शाकल्येन याज्ञवल्क्यस्य समानान्त एव किल संवादो nivçttaþ;tatra याज्ञवल्क्येन शापो दत्तः-पुरे ऽतिथ्ये मरिष्यसि न ते ऽस्थीनि च न गृहान् प्राप्स्यन्तीति । स ह तथैव ममार । तस्य हाप्यन्वः मन्यमानाः परिमोषिणो 'thãnyapajahaþ;tasmànnopavàdã स्यादुत ह्येवंवित् परो भवतीति । सैपा आख्यायिका आचारार्थ सूचिता विद्यास्तुतये चेह ॥26॥ यस्य नेति, नेतीत्यन्यप्रतिषेधद्वारेण ब्रह्मणो निर्देशः कृतः, तस्य विधिमुखेन कथं निर्देशः कर्तव्यः, इति पुनराख्यायिकामेव आश्रित्याह मूलं च जगतो वक्तव्यमिति । आख्यायिकासम्बन्धस्त्वव्रह्यविदो ब्राह्मणाञ्जित्वा गोधनं इर्तव्यमिति । न्यायं मत्वाह-- _______________________________________________________________________ START BrhUp 3,9.27 ## __________ BrhUpBh_3,9.27 अथ होवाच । अथानन्तरं तूष्णीम्भूतेषु ब्राह्मणेषु होवाच, हे ब्राहेमणा भगवन्त इत्येवं सम्बोध्य-यो वो युष्माकं मध्ये कामयते इच्छति-याज्ञवल्क्यं पृच्छामीति, स मा मामागत्य pçcchat;sarve वा मा पृच्छत- सर्वे वा यूयं मा मां पृच्छत । यो वः कामयते याज्ञवल्क्यो मां पृच्छत्विति, तं वः pçcchami;sarvàn वा वो युष्मानहं पृच्छामि । ते ह ब्राह्मणा न दधृषुः-ते ब्राह्मणा एवमुक्ता अपि न प्रगल्भाः संवृत्ताः किञ्चिदपि प्रत्युत्तरं वक्तुम् ॥27॥ _______________________________________________________________________ START BrhUp 3,9.28:1 ## __________ BrhUpBh_3,9.28:1 तेषु अप्रगल्भभूतेषु ब्राह्मणेषु तान् हैतैर्वक्ष्यमाणैः श्लोकैः पप्रच्छ पृष्टवान् । यथा लोके वृक्षो वनस्पतिः, वृक्षस्य विशेषणं वनस्पतिरिति, तथैव पुरुषो ऽमृपा-अमृपा सत्यमेतत्-तस्य lomàni;tasya पुरुषस्य लोमानीतरस्य वनस्पतेः parõàni;tvagasyotpàñikà वहिः-त्वगस्य पुरुषस्य इतरस्योत्पाटिका वनस्पतेः ॥1॥ _______________________________________________________________________ START BrhUp 3,9.28:2 ## __________ BrhUpBh_3,9.28:2 त्वच एव सकाशादस्य पुरुषस्य रुधिरं प्रस्यन्दि, वनस्पतेरत्वच उत्पटः-त्वच एवोत्स्फुटति yasmàt;evaü सर्वं समानमेव वनस्पतेः पुरुषस्य ca;tasmàd आतृण्णात् हिसितात् प्रति तद् रुधिरं निर्गच्छति वृक्षादिवाहताच्छिन्नाद् रसः ॥2॥ _______________________________________________________________________ START BrhUp 3,9.28:3 ## __________ BrhUpBh_3,9.28:3 एवं मांसान्यस्य पुरुषस्य, वनस्पतेस्यानि शकराणि शकलानीत्यर्थः । किनाटं वृक्षस्य, किनाटं नाम शकलेभ्यो ऽभ्यन्तरं वल्कलरूपं काष्ठसंलग्नम्, तत् स्नाव puruùasya;tat स्थिरम्-तच्च किनाटं स्नाववद् दृढं हि tat;asthãni पुरुषस्य, स्नाव्नो ऽन्तरतो ऽस्थीनि bhavanti;tathà किनाटस्याभ्यन्तरतो दारुणि kàùñhàni;majjà, मज्जेव वनस्पतेः पुरुषस्य च मज्जोपमा कृता, मज्जाया उपमामज्जोपमा, नान्यो विशेषो 'stãtyarthaþ;yathà वनस्पतेर्मज्जा तथा पुरुषस्य, यथा पुरुषस्य तथा वनस्पतेः ॥3॥ _______________________________________________________________________ START BrhUp 3,9.28:4 ## __________ BrhUpBh_3,9.28:4 यद् यदि वृक्षो वृक्णश्छिन्नो रोहति पुनः पुनः प्ररोहतिप्रादुर्भवति मूलात् पुनर्नवतरः pårvasmàdabhinavataraþ;yadetasmàd विशेणात् प्राग् वनस्पतेः पुरुषस्य च, सर्वं sàmànyamavagatam;ayaü तु वनस्पतौ विशेषो दृश्यते yacchinnasyaprarohaõam;na तु पुरुषे मृत्युना वृक्णे पुनः प्ररोहणं dç÷yate;bhavitavyaü च kuta÷citprarohaõena;tasmàda वः पृच्छामि-मर्त्यो मनुष्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात् प्ररोहति? मृतस्य पुरुषस्य कुतः प्ररोहणमित्यर्थः ॥4॥ _______________________________________________________________________ START BrhUp 3,9.28:5 ## __________ BrhUpBh_3,9.28:5 यदि चेदेवं वदथ-रेतमः प्ररोहतीति, मा वोचत मैवं vaùatumarhatha;kasmàt? यस्माज्जीवतः पुरुषात्तद् रेतः प्रजायते, न मृतात् । अपि च धानारुहः, धाना बीजम्, बीजरुहो । पि वृक्षो भवति, न केवलं काण्डरह eva;iva÷abdo ऽनर्थकः, वै वृक्षो ऽज्जसा साक्षात् प्रेत्य मृत्वासम्भवो धानातो ऽपि प्रेत्य सम्भवो भवेदज्जसा पुनर्वनस्पतेः ॥5॥ _______________________________________________________________________ START BrhUp 3,9.28:6 ## __________ BrhUpBh_3,9.28:6 यद् यदि सह मूलेन धान्या वा आवृहेयुरुद्यच्छेपरुयेयुर्वृक्षम्, न पुनराभवेत् पुनरागत्य न भवेत् । तस्माद् वः पृच्छामि सर्वस्यैव जगतो मूलम् सर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात् प्ररोहति ॥6॥ _______________________________________________________________________ START BrhUp 3,9.28:7-8 ## ## __________ BrhUpBh_3,9.28:7-8. जात एवेति मन्यध्वं यदि किमन्न प्रष्टव्यमिति-अनिष्यमाणस्य हि सम्भवः प्रष्टव्यः, न जातस्य, अयं तु जात एवातोपस्मिन् विषये प्रश्न एव nopa'dyata इति चेत्-न, किं तर्हि? मृतः पुनरपि जायत evànyathàkçtàbhyàgamakçtanà÷aprasaïgàt;ato वः पृच्छामि-को न्वेनं मृतं पुनर्जनयेत्? तत्र विजज्ञुर्ब्राह्मणाः-यतो मृतः पुनः प्ररोहति जगतो मूलं न विज्ञातं bràhmaõaiþ;ato ब्रह्मिष्ठत्वाद् ह्रता gàvaþ;yàj¤avalkyena जिताब्राह्मणाः । समाप्ता आख्यायिका । यज्जगतो मूलम्, येन च शब्देन साक्षाद् व्यपदिश्यते ब्रह्म, यद् याज्ञवल्क्यो ब्राह्मणान् पृष्टवांस्तत् स्वेन रूपेण श्रुतिरस्यभ्यमाह-विज्ञानं विज्ञप्तिर्विज्ञानम्, तच्च आनन्दम्, न विषयविज्ञानवद् दुःखानुविद्वम्, किं तर्हि? प्रसन्नं शिवमतुलमनायासंनित्यतृप्तमे करसमित्यर्थः. किं तद् ब्रह्म उमयविशेणवद् रातिः-रातेः पष्ठयथ प्रथमा, धनस्येत्यर्थः, धनस्य दातुः कर्मकृतो यजमानस्य परायणं परा गतिः कर्मफलस्य प्रदातृ । किञ्च व्युत्थायैषणाभ्यस्यस्मिन्नेव ब्रह्माणि तिष्ठत्यकर्मकृत्, तद् ब्रह्म वेत्तीति tadvicca;tasya-तिष्ठमानस्य च तद्विदः, ब्रह्मविद इत्यर्थः, परायणमिति । अत्रेदं विचार्यते-आनन्दशब्दो लोके सुखवाची प्रसिद्वः, अत्र च ब्रह्मणो विशेषणत्वेन आनन्दशब्दः श्रूयते-आनन्दं ब्रह्मेति । श्रुत्यन्तरे च-"आनन्दो ब्रह्मेति व्यजानात्""आनन्दं ब्रह्मणो विद्वान्" "यदेष आकाश आनन्दो न स्यात" "यो वै भूमा तत् sukham"iti च;"एष परम ànandaþ"ityevamàdyàþ / संवेद्ये च सुखे आनन्दशब्दः प्रसिद्वः ब्रह्मानन्दश्च यदि संवेद्यः स्याद् युक्ता एते ब्रह्मण्यानन्दशब्दाः । ननु च श्रुतिप्रामाण्यात् संवेद्यानन्दस्वरूपमेव ब्रह्म, किं तत्र विचार्यम्? इति न, विरुद्वश्रुतिवाक्यदर्शनात्--सत्यम्, आनन्दशब्दो ब्रह्मणि श्रूयते, विज्ञानप्रतिषेधश्चैकत्वे--"यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं विजानीयात्" "यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा" "प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन veda"ityàdi;virudva÷rutivàkyadar÷anàt तेन कर्तव्यो vicàraþ;tasmàd युक्तं वेदवाक्यर्थनिर्णयाय विचारयितुम् । मोक्षवादिविप्रतिपत्तेश्च-सांख्या वैशेषिकाश्च मोक्षवादिनो नास्ति मोक्षे सुखं संवेद्यमित्येवं vipratipannàþ;anye निग्तिशयं सुखं svasaüvadyamiti;kiü तावद् युक्तम्? ànandàdi÷ravaõàt"jakùatakrãóan रममाणः"'सयाद पितृलोककामो भवत' "यः सर्वज्ञः सर्ववित्""सर्वान् कामान् sama÷nute"ityàdi÷rutibhyo मोक्षे सुखं संवेद्यमिति । नन्वेकत्वे कारकविमागमावाद् विज्ञानानुपपत्तिः, क्रियायाश्चाने ककारक्रसाध्यात्वाद् विज्ञानस्य च क्रियात्वात् । नैष दोषः;÷abdapràmàõyàd भवेद् विज्ञानमानन्दविषये;"vij¤ànamànandam"ityàdãni आनन्दस्वरूपस्यासंवेद्यत्वे ऽनुपपन्नानि वचनानीत्यवोचाम । ननु वचनेनाप्यग्नेः शैत्यमुदकस्य चउष्भ्यं न क्रियते एव, ज्ञापकत्वाद् वचनानाम् । न च देशान्तरे ऽग्निः शीत इति शक्यते j¤àpayitum;agamye वा देशान्तरे उष्णमुदकमिति । न, pratyagàtmanyànandavij¤ànadar÷anàt;na'vij¤ànamànandam'itvevamàdãnàü वचनानां शीतो ऽग्निरित्यादिवाक्यवत् प्रत्यक्षादिविरुद्वार्थप्रतिपादकत्वाम् । अनुभूयते tvavirudvàrthatà;sukhyahamiti सुखात्मकमात्मानं स्वयमेव vedayate;tasmàt सुतरां pratyakùàvirudvàrthatà;tasmàdànandaü ब्रह्म विज्ञानात्मकं सत् स्वयमेव वेदयते । तथा आनन्दप्रतिपादिकाः श्रुतयः समञ्जसाः syuþ'jakùat क्रीडन् रममाणः' इत्येवमाद्याः पूर्वोक्ताः । न, कार्यकरणाभावे ऽनुपपत्तेर्विज्ञानस्य-शरीरवियोगो हि मोक्ष आत्यन्तिकः;÷arãrabhàve च करणानुपपत्तिः, à÷rayàbhàvàt;tata÷ca विज्ञानानुपत्तिः, àkàryakaraõatvàt;dehadyabhàve च विज्ञानोत्पत्तौ सर्वेषां कार्यकरणोपादानानर्थक्यप्रसङ्गः । एकत्वविरोधाच्च-परं चेद् ब्रह्म आनन्दात्मकमात्मानं नित्यविज्ञानत्वान्नित्यमेव विजानीयात्, तन्न, संसार्यपि संसारविनिर्मुक्तः स्वाभाव्यं pratipadyeta;jalà÷aya इवोदकाञ्जलिः क्षिप्तो न पृथक्त्वेन व्यवतिष्ठते आनन्दात्मकब्रह्मविज्ञानाय, तदा मुक्त आनन्दात्मकमात्मानं वेदयते इत्येतदनर्थकं वाक्यम् । अथ ब्रह्मानन्दमन्याः सन् मुक्तो वेदयते, प्रत्यगात्मानं च, अहमस्म्यानन्दस्वरूप इति, तदैकत्वविरोधः, तथा च सति सर्वश्रुतिविरोधः, तृतीया च कल्पना नोपपद्यते । किञ्चान्यत्, ब्रह्मणश्च निरन्तरात्मानन्दविज्ञाने vij¤ànàvij¤ànakalpanànarthakyam;nirantaraü चेदात्मानन्दविषयं ब्रह्मणो विज्ञानम्, तदेव तस्य स्वभाव इत्यात्मानन्दं विजानातीति kalpanànupapannà;atadvij¤ànaprasaïge हि कल्पनाया अर्थवत्त्वम्, यथा आत्मानं परं च वेत्तीति, न हीष्वाद्यासक्तमनसो नैरन्तर्येणोषुज्ञानाज्ञानकल्पनाया अर्थवत्त्वम् । अथ विच्छिन्नमात्मानन्दं विजानाति-विज्ञानस्य आत्मविज्ञानच्छिद्रे anyaviùayatvaprasaïgaþ;àtmana÷ya विक्रियावत्त्वं tata÷cànityatvaprasaïgaþ;tasmàd विज्ञानमानन्दमिति स्वरूपान्वाख्यानपरैव श्रुतिः, नात्मानन्दसंवेद्यत्वार्थ । 'जक्षत् krãóan'ityàdi÷rutivirodho ऽसंवेद्यत्व इति चेत्! na;sarvàtmaikatve यथाप्राप्तानुवादित्वात्-मुक्तस्य सर्वात्मभावे सति यत्र क्वचिद् योगिषु देवेषु वा जक्षणादि प्राप्तम्, तद् यथाप्राप्तमेवानूद्यते-तत्तस्यैव सर्वात्मभावादिति सर्वात्मभावमोक्षस्तुतये । यथाप्राप्तानुवदित्वे दुःखित्वमपीति चेत्-योग्यादिषु यथाप्राप्तजक्षणादिवत् स्थावरादिषु यथाप्राप्तदुःखित्वमपीति चेत्! न, नामरूपकृतकार्यकरणोपाधिसम्पर्कजनितभ्रान्त्यध्यारोपितत्वात् सुखित्वदुःखित्वादिविशेषस्येति परिह्रतमेतत् सर्वम् । विरुद्वश्रुतीनां च विषयमवोचाम । tasmàt"eùo ऽस्य परम ànandaþ"itivat सर्वाष्यानन्दवाक्यानि द्रष्टव्यानि ॥28॥ इति तृतीयाध्याये नवमं शाकल्यब्राह्मणम् ॥1 ॥ इति बृहदारण्यकोपनिषद्भाष्ये तृतीयो ऽध्यायः ॥3॥