Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension with the commentary ascribed to Samkara ADHYAYA 2 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The mula text has been checked against the ed. by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version available on TITUS. In cases of divergence, preference has usually been given to the printed edition. The text of the commentary is not proofread! REFERENCE SYSTEM: BrhUp_n,n.n = mula text BrhUPBh_n,n.n = Samkara's Bhasya #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÃtmetyevopÃsÅta tadanve«aïe ca sarvamanvi«Âaæ syÃttadeva cÃ'tmatattvaæ sarvasmÃtpreyastvÃdanve«Âavyam / ÃtmÃnamevÃvedahaæ brahmÃsmÅtyÃtmatattvamekaæ vidyÃvi«aya÷ / yastu bhedad­«Âivi«aya÷ so 'nyo 'sÃvanyo 'hamasmÅti na sa vedetyavidyÃvi«aya÷ / "ekadhaivÃnudra«Âavyam" "m­tyo÷ sa m­tyumÃpnoti ya iha nÃneva paÓyati"ityevamÃdibhi÷ pravibhatkau vidyÃvi«ayau sarvopani«atsu / tatra cÃvidyÃvi«aya÷ sarva eva sÃdhyasÃdhanÃdibhedaviÓe«aviniyogena vyÃkhyÃta÷-à t­tÅyÃdhyÃyaparisamÃpte÷ / sa ca vyÃkhyÃto 'vidyÃvi«aya÷ sarva eva dviprakÃra÷- anta÷ prÃïa upa«Âambhako g­hasyeva stambhÃdilak«aïa÷ prakÃÓako 'm­ta÷ / bÃhyaÓca kÃryalak«aïo 'prakÃÓaka upajanÃpÃyadharmakast­ïakuÓam­ttikÃsamo g­hasyeva satyaÓabdavÃcyo martya÷ tenÃm­taÓabdavÃcya÷ prÃïaÓchanna iti copasaæhratam / sa eva ca prÃïo bÃhyÃdhÃramede«vanekadhà vist­ta÷; prÃïa eko deva ityucyate / tasyaiva bÃhya÷ piï¬a eka÷ sÃdhÃraïa÷---virì vaiÓvÃnara Ãtmà puru«avidha÷ prajÃpati÷ ko hiraïyagarbha ityÃdibhi÷ piï¬apradhÃnai÷ ÓabdairÃkhyÃyate sÆryÃdipravibhaktakaraïa÷ / ekaæ cÃnekaæ ca brahma etÃvadeva, nÃta÷ paramasti pratyekaæ ca ÓarÅrabhede«u parisamÃptaæ cetanÃvatkart­ bhokt­ cetyavidyÃvi«ayameva Ãtmatvenopagato gÃrgyo brÃhmaïo vaktà upasthÃpyate ; tadviparÅtÃtmad­gajÃtaÓatru÷ ÓrotÃ; evaæ hi yata÷ pÆrvapak«asiddhÃntÃkhyÃyikÃrÆpeïa samarpyamÃïor'tha÷ ÓrotuÓcittasya vaÓameti; viparyaye hi tarkaÓÃstravat kevalÃrthÃnugamavÃkyai÷ samarpyamÃïo durvij¤eya÷ syÃdatyantasÆk«matvÃdvastuna÷ / tathà ca kÃÂhake-"ÓravaïÃyÃpi bahubhiryo na labhya÷"ityÃdivÃkyai÷ su saæsk­tadevabuddhigamyatvaæ sÃmÃnyamÃtrabuddhyÃgamyatvaæ ca saprapa¤caæ darÓitam / "ÃcÃryavÃnpuru«o veda""ÃcÃryÃddhaiva vidyÃ"iti cacchÃndogye / "upadek«yanti te j¤Ãnaæ j¤ÃninastattvadarÓina÷"iti ca gÅtÃsu / ihÃpi ca ÓÃkalyayÃj¤avalkyasaævÃdena atigahvaratvaæ mahatà saærambheïa brahmaïo vak«yati-tasmÃÓcila«Âa eva ÃkhyÃyikÃrÆpeïa pÆrvapak«asiddhÃntarÆpamÃpÃdya vasyusamarpaïÃrtha Ãrambha÷ / ÃcÃravidhyupadeÓÃrthaÓca--evamÃcÃravatorvattk­ÓrokrorÃkhyÃyikÃnugater'tho 'vagamyate / kevalatarkabudvini«edhÃrthà cÃkhyÃyikÃ--"nai«Ã tarkeïa matirÃpaneyÃ""na tarkaÓÃstradagdhÃya"iti Órutism­tibhyÃm / Óradvà ca brahmavij¤Ãne paramaæ sÃdhanamityÃkhyÃykÃrtha÷ / tathà hi gÃrgyÃjÃtaÓatravoratÅva ÓradvÃlutÃdd­Óyate ÃkhyÃyikÃyÃm;"ÓradvÃællabhate j¤Ãnam"iti ca sm­ti÷ / _______________________________________________________________________ START BrhUp 2,1.1 ## __________ BrhUpBh_2,1.1 tatra pÆrvapak«avÃdÅ avidyÃvi«ayabrahmavid d­ptabÃlÃki÷ d­pate garvito 'sabhyagbrahmavittavÃdev balÃkÃyà apatyaæ bÃlÃkird­ptaÓcÃsau bÃlÃkiÓceti d­ptabÃlÃrki÷, haÓabda etihyÃrtha ÃkhyÃyikÃyÃm, anÆcÃna÷ anuvacasamartho vattkÃvÃggamÅ;gÃrgyo gonnata÷, Ãsa babhÆva kvacitkÃlaviÓe«e / sa hovÃcÃjÃtaÓatrumajÃtaÓatrunÃmÃnaæ kÃÓyaæ kÃÓirÃjamabhigamya-brahma te bravÃïÅti brahma te tubhyaæ bravÃïi kathayÃni / sa evamukto 'jÃtaÓatruruvÃca-sahasraæ gavÃæ dadbha etasyÃæ vÃci- yÃæ mÃæ pratyavoco brahma te bravÃïÅti, tÃvanmÃtrameva gosahasrapradÃne nimittamityabhiprÃya÷ / sÃk«Ãdbrahmakathanameva nimittaæ kasmÃnnÃpek«yate sahasradÃne? brahma te bravÃïÅtÅyameva tu vÃg nimittamapek«yate? ityucyate;yata÷ Órutireva rÃj¤o 'bhiprÃyamÃha-janako dÃtà janaka÷ Óroteti caitasminvÃkyadvaye padadvayamabhyasyate janako janaka iti / vaiÓabda÷ prasiddhÃvadyotanÃrtha÷;janako ditsurjanaka÷ ÓuÓrÆ«uriti brahma ÓuÓrÆ«avo vivak«ava÷ pa3tijigh­k«avaÓca janÃdhÃvantyabhigacchanti / tasmÃttatsarvaæ mayyapi sambhÃvitavÃnasÅti //1// evaæ rÃjÃnaæ ÓuÓrÆ«umabhimukhÅbhÆtam- _______________________________________________________________________ START BrhUp 2,1.2 ## __________ BrhUpBh_2,1.2 sa hovÃca gÃrgya÷-ya eva asau Ãditye cak«u«i caiko 'bhimÃnÅ cak«urdvÃreïeha h­di pravi«Âa÷ 'ahaæ bhoktà kartà ca'ityavasthita÷, etamevÃhaæ brahma paÓyÃmi, asminkÃryakaraïasaÇghÃte upÃse / tasmÃttamahaæ puru«aæ brahma tubhyaæ bravÅbhyupÃ÷sveti / sa evamukta÷ pratyuvÃca ajÃtaÓatru÷ 'mà mÃ'iti hastena vinivÃrayan-etasminbrahmaïi vij¤eye mà saævadi«ÂhÃ÷;mà metyÃbÃdhanÃrthaæ dvirvacanam / evaæ samÃne vij¤Ãnavi«aye ÃvayorasmÃnavij¤Ãnavata iva darÓayatà bÃdhitÃ÷ syÃma, ato mà saævadi«ÂhÃ÷-mà saævÃdaæ kÃr«Årasminbrahmaïi / anyaccejjÃnÃsi, tadbrahma vaktumarhasi, na tu yanmayà j¤Ãyata eva / atha cenmanyase-jÃnÅ«e tvaæ brahmamÃtraæ na tu tadviÓe«aïopÃsanaphalÃnÅti-tanna mantavyam, yata÷ sarvametadahaæ jÃne yadbravÅ«i / katham? ati«ÂhÃ÷-atÅtya bhÆtÃni ti«ÂhÃtÅtyati«ÂhÃ÷ / sarve«Ãæ ca bhÆtÃnÃæ mÆrdhà Óiro rÃjeti vai-rÃjà dÅptigumopetatvÃt, etairviÓe«aïairviÓi«Âametadbrahma asminkÃryakaraïasaÇghÃte kart­ bhokt­ cetyahametamupÃsa iti / phalamapyevaæ viÓi«ÂopÃsakasya-sa ya etamevamupÃste 'ti«ÂhÃ÷ sarve«Ãæ bhÆtÃnÃæ mÆrdhà rÃjà bhavati / yathÃguïopÃsanameva hi phalam;"taæ yathà yathopÃsate tadeva bhavati"iti Órute÷ //2// saævÃdenÃdityabrahmaïi pratyÃkhyÃte 'jÃtaÓatruïà candramasi brahmÃntaraæ pratipede gÃrgya÷ / _______________________________________________________________________ START BrhUp 2,1.3 ## __________ BrhUpBh_2,1.3 ya evÃsau candre manasi caika÷ puru«o bhoktà kartà ceti pÆrvavadviÓe«aïam / b­han mahÃn pÃï¬araæ Óuklaæ vÃso yasya so 'yaæ pÃï¬aravÃsÃ÷, apÓarÅratvÃccandrÃbhimÃnina÷ prÃïasya, somo rÃjà candra÷, yaÓcÃnnabhÆto 'bhi«Æyate latÃtmako yaj¤e, tamekÅk­tyaitamevÃhaæ brahmopÃse / yathoktaguïaæ ya upÃste tasyÃharaha÷ suta÷ somo 'bhi«uto bhavati yaj¤e, prasuta÷ prak­«Âaæ sutarÃæ suto bhavati vikÃre, ubhayavidhayaj¤Ãnu«ÂhÃnasÃmarthyaæ bhavatÅtyartha÷ / annaæ cÃsya na k«Åyate 'nnÃtmakopÃsakasya //3// _______________________________________________________________________ START BrhUp 2,1.4 ## __________ BrhUpBh_2,1.4 tathà vidyuti tvaci h­daye caikà devatà / tejasvÅti viÓe«aïam, tasyÃstatphalam-tejasvÅ ha bhavati tejasvinÅ hÃsya prajà bhavati / vidyutÃæ bahutvasyÃÇgÅkaraïÃdÃtmani prajÃyÃæ ca phalabÃhulyam //4// _______________________________________________________________________ START BrhUp 2,1.5 ## __________ BrhUpBh_2,1.5 tathà ÃkÃÓe h­dyÃkÃÓe h­daye caikà devatà / pÆrïamapravarti ceti viÓe«aïadvayam / pÆrïatvaviÓe«aïaphalamidam-pÆryate prajayà paÓubhi÷;apravartiviÓe«aïaphalam-nÃsyÃsmÃllokÃtprajodvartata iti, prajÃsantÃnÃvicchitti÷ //5// _______________________________________________________________________ START BrhUp 2,1.6 ## __________ BrhUpBh_2,1.6 tathà vÃyau prÃïe h­di caikà devatà / tasyà viÓe«aïam-indra÷ parameÓvara÷, vaikuïÂho 'prasahya÷, na parairjitapÆrvà parÃjità senÃ-marutÃæ gaïatvaprasiddhe÷ / upÃsanaphalamapi-ji«ïurha jayanaÓÅlo 'parÃji«ïurna ca parairjitasvabhÃvo bhavati, anyatastyajÃyÅ anyatastyÃnÃæ sapatnÃnÃæ jayanaÓÅlo bhavati //6// _______________________________________________________________________ START BrhUp 2,1.7 ## __________ BrhUpBh_2,1.7 agnau vÃcih­di caikà devatà / tasyà viÓe«aïam-vi«Ãsahirmar«ayità pare«Ãm / agnibÃhulyÃt phalabÃhulyaæ pÆrvavat //7// _______________________________________________________________________ START BrhUp 2,1.8 ## __________ BrhUpBh_2,1.8 apsu retasi h­di caikà devatà / tasyà viÓe«aïam-pratirÆpo 'nurÆpa÷ Órutism­tyapratikÆla ityartha÷ / phalam-pratirÆpaæ Órutism­tiÓÃsanÃnurÆpameva enamupagacchati prÃpnoti, na viparÅtam, anyacca-asmÃttathÃvidha evopajÃyate //8// _______________________________________________________________________ START BrhUp 2,1.9 ## __________ BrhUpBh_2,1.9 ÃdarÓe prasÃdasvabhÃve cÃnyatra kha¬gÃdau hÃrde ca sattvaÓuddhisvÃbhÃvye caikà devatÃ, tasyà viÓe«aïam-roci«ïurdÅptisvabhÃva÷, phalaæ ca tadeva / rocanÃdhÃrabÃhulyÃtphalabÃhulyam //9// _______________________________________________________________________ START BrhUp 2,1.10 ## __________ BrhUpBh_2,1.10 yantaæ gacchantaæ ya evÃyaæ Óabda÷ paÓcÃtp­«Âhato 'nÅdetyadhyÃtmaæ ca jÅvanahetu÷ prÃïa÷, tamekÅk­tyÃha;asu÷ prÃïo jÅvanaheturiti guïastasya;phalam-sarvamÃyurasmiælloka etÅti-yathopÃttaæ karmaïà Ãyu÷;karmaphalaparicchinnakÃlÃtpurà pÆrvaæ rogÃdibhi÷ pŬyamÃnamapyenaæ prÃïo na jahÃti //10// _______________________________________________________________________ START BrhUp 2,1.11 ## __________ BrhUpBh_2,1.11 dik«u karïayorh­di caikà devatà aÓvinau devÃvaviyuktasvabhÃvau / guïastasya dvitÅyavattvamanapagatvamaviyuktatà cÃnyonyaæ diÓÃmaÓvinoÓcaivandharmitvÃt / tadeva ca phalamupÃsakasya-gaïÃvicchedo dvitÅyavattvaæ ca //11// _______________________________________________________________________ START BrhUp 2,1.12 ## __________ BrhUpBh_2,1.12 chÃyÃyÃæ bÃhye tamasyadhyÃtmaæ ca ÃvaraïÃtmake 'j¤Ãne h­di caikà devatà / tasyà viÓe«aïaæ m­tyu÷ / phalaæ sarvaæ pÆrvavat, m­tyoranÃgamanena rogÃdipŬÃbhÃvo viÓe«a÷ //12// _______________________________________________________________________ START BrhUp 2,1.13 ## __________ BrhUpBh_2,1.13 Ãtmani prajÃpatau buddhau ca h­di caikà devatà / tasyà ÃtmanvÅ-ÃtmavÃnÅti viÓe«aïam / phalam-ÃtmanvÅ ha bhavatyÃtmavÃnbhavati, ÃtmanvinÅ hÃsya prajà bhavati / buddhibahulatvÃtprajÃyÃæ sampÃdanamiti viÓe«a÷ / svayaæ parij¤Ãtatvenaivaæ krameïa pratyÃkhyà te«u brahmasu sa gÃrgya÷ k«Åïabrahmavij¤Ãno 'pratibhÃsamÃnottarastÆ«ïÅmavÃkchirà Ãsa //13// _______________________________________________________________________ START BrhUp 2,1.14 taæ tathÃbhÆtamÃlak«ya gÃrgyam- ## __________ BrhUpBh_2,1.14 sa hovÃcÃjÃtaÓatru÷-etÃvannÆ3iti / kimetÃvadbrahma nirj¤Ãtam, ÃhosvidadhikamapyastÅti? itara ÃhaitÃvaddhÅti / naitÃvatà viditena brahma viditaæ bhavatÅtyÃhÃjÃtaÓatru÷, kimarthaæ garvito 'si brahma te bravÃïÅti / kimetÃvadviditaæ viditameva na bhavati? ityucyate-na, phalavadvij¤a3naÓravaïÃt / na cÃrthavÃdatvameva vÃkyÃnÃmavagantuæ Óakyam apÆrvavidhÃnaparÃïi hi vÃkyÃni pratyupÃsanopadeÓaæ lak«yante-"ati«ÂhÃ÷ sarve«Ãæ bhÆtÃnÃm"ityÃdÅni / tadanurÆpÃïi ca phalÃni sarvatra ÓrÆyante vibhaktÃni / arthavÃdatve etadasama¤jasam / kathaæ tarhi naitÃvatà viditaæ bhavatÅti? nai«a do«a÷, adhik­tÃpek«atvÃt / brahmopÃdeÓÃrthaæ hi ÓuÓrÆ«ave 'jÃtaÓatrave 'mukhyabrahmavidgÃrgya÷ prav­tta÷, sa yukta eva mukhyabrahmavidÃjÃtaÓatruïÃmukhya brahmavidgÃrgyo vaktum- yanmukhyaæ brahma vaktuæ prav­ttastvaæ tanna jÃnÅ«a iti / yadyamukhyabrahmavij¤Ãnamapi pratyÃkhyÃyeta, tadaitÃvateti na brÆyÃt, na ki¤cijj¤Ãtaæ tvayetyevaæ brÆyÃt, na ki¤cijj¤Ãtaæ tvayetyevaæ brÆyÃt / tasmÃdbhavantyetÃvantyavidyÃvi«aye brahmÃïi / etÃvadvij¤ÃnadvÃratvÃcca parabrahmavij¤Ãnasya, yuktameva vaktum-naitÃvatÃviditaæbhavatÅti / avidyÃvi«aye vij¤eyatvaæ nÃmarÆpakarmÃtmakatvaæ cai«Ãæ t­tÅye 'dhyÃye pradarÓitam / tasmÃt"naitÃvatà viditaæ bhavati"iti bruvatà adhikaæ bhrahma j¤ÃtavyamastÅti darÓitaæ bhavati / taccÃnupasannÃya na vaktavyam ityÃcÃravidhij¤o gÃrgya÷ svayamevÃha-upa tvà yÃnÅti-upagacchÃnÅti tvÃm, yathÃnya÷ Ói«yo gurum //14// _______________________________________________________________________ START BrhUp 2,1.15 ## __________ BrhUpBh_2,1.15 sa hovÃcÃjÃtaÓatru÷ pratilomaæ viparÅtaæ caitat / kiæ tat? yadbrahmaïa uttamavarïa ÃcÃryatve 'dhik­ta÷ san k«atriyamanÃcÃryasvabhÃvamupeyÃt-upagacchecchi«yav­ttyà brahma me vak«yatÅti / etadÃcÃravidhiÓÃsre«u ni«iddham;tasmÃtti«ÂhatvamÃcÃrya eva san / vij¤apayi«yÃmyeva tvÃmahaæ yasminvidite brahma viditaæ bhavati yattanmukhyaæ brahma vedyam / taæ gÃrgyaæ salajjamÃlak«ya viÓrambhajananÃya pÃïau hasta ÃdÃya g­hÅtvottasthÃvutthitavÃn / tau ha gÃrgyÃjÃtaÓatrÆ puru«aæ suptaæ rÃjag­hapradeÓe kvacidÃjagmaturÃgatau / taæ ca puru«aæ suptaæ pÃpya etairnÃmabhi÷"b­han pÃï¬aravÃsa÷ soma rÃjan"ityetairÃmantrayäcakre / evamÃmantryamÃïo 'pi sa supto nottasthau, tamapratibudhyamÃnaæ pÃïinà Ãpe«amÃpi«yÃpi«ya bodhayäcakÃra pratibodhitavÃn; tena sa hottasthau / tasmÃdyo gÃrgyeïÃbhipreta÷ nÃsÃvasmi¤charÅre kartà bhoktà brahmeti / kathaæ punaridamavagamyate suptapuru«agamanatatsambodhanÃnutthÃnairgÃrgyÃbhimatasya brahmaïo 'brahmatvaæ j¤Ãpitamiti? jÃgaritakÃle yo gÃrgyÃbhipreta÷ puru«a÷ kartà bhoktà brahma saænihita÷ karaïe«u yathÃ, tathÃjÃtaÓatrvabhipreto 'pi tatsvÃmÅ bh­tye«viva rÃjà saænihita eva / kiæ tu bh­tyasvÃminorgÃrgyÃjÃtaÓatrvabhipretayoryadvivekÃvadhÃraïa kÃraïaæ tatsaÇkÅrïatvÃdanavadhÃritaviÓe«am / yaddra«Âutvameva bhokturna d­Óyatvam, yaccÃbhokturd­Óyatvameva na tu dra«Â­tvam, taccobhayamiha saÇkÅrïatvÃdvivicya darÓayitumaÓakyamiti suptapuru«agamanam / nanu supte 'pi puru«e viÓi«ÂairnÃmabhirÃmantrito bhoktaiva pratipatsyate nÃbhokteti naiva nirïaya÷ syÃditi / na, nirdhÃritaviÓe«atvÃdgÃrgyÃbhipretasya÷ yo hi satyenacchanna÷ prÃïa ÃtmÃm­to vÃgÃdi«vanastamito nimlocatsu, yasyÃpa÷ ÓarÅraæ pÃï¬aravÃsÃ÷, yaÓcÃsapatnatvÃd b­han, yaÓca somo rÃjà «o¬aÓakÃla÷, sa svavyÃpÃrÃrƬho yathÃnirj¤Ãta evÃnastamitasvabhÃva Ãste / nacÃnyasya kasyacidvyÃpÃrastasminkÃle gÃrgyeïÃbhipreyate tadvirodhina÷ / tasmÃtsvanÃmabhirÃmantritena pratiboddhavyam, na ca pratyabudhyata / tasmÃtpÃriÓe«yÃdgÃrgyÃbhipretasyÃbhokt­tvaæ brahmaïa÷ / bhokt­svabhÃvaÓced bhu¤jÅtaiva svaæ vi«ayaæ prÃptam / na hi dagdh­svabhÃva÷ prakÃÓayit­svabhÃva÷ sanvahnist­ïolapÃdi dÃhyaæ svavi«ayaæ prÃptaæ na dahati, prakÃÓyaæ và na prakÃÓayati / na ceddahati prakÃÓayati và prÃptaæ svaæ vi«ayam, nÃsau vahnirdagdhà prakÃÓayità veti niÓcÅyate / tathÃsau prÃptaÓabdÃdivi«ayopalabdh­svabhÃvaÓced gÃrgyÃbhipreta÷ prÃïo b­han pÃï¬aravÃsa ityevamÃdiÓabdaæ svaæ vi«ayamupalabheta, yathà prÃptaæ t­ïolapÃdi vahnirdahetprakÃÓayecca avyabhicÃreïa tadvat / tasmÃtprÃptÃnÃæ ÓabdÃdÅnÃmapratibodhÃdabhokt­svabhÃva iti niÓcÅyate / na hi yasya ya÷ svabhÃvo niÓcita÷, sa taæ vyabhicarati kadÃcidapi / ata÷ siddhaæ prÃïasyÃbhokt­tvam / sambodhanÃrthanÃmaviÓe«eïa sambandhÃgrahaïÃdapratibodha iti cet? syÃdetat-yathà bahu«vÃsÅne«u svanÃmaviÓe«eïa sambandhÃghrahaïÃnmÃmayaæ sambodhayatÅti, Ó­ïvannapi sambodhyamÃno viÓe«ato na pratipadyate, tathemÃni b­hannityevamÃdÅni mama nÃmÃnÅtyag­hÅtasambandhatvÃtprÃïo na g­hïÃti sambodhanÃrthaæ Óabdam, na tvavij¤Ãt­tvÃdeveti cet? na;devatÃbhyupagame 'ghrahaïÃnupapatte÷ / yasya hi candrÃdyabhimÃninÅ devatà adhyÃtmaæ prÃïo bhoktà abhyupagamyate, tasya tathà saævyavahÃrÃya viÓe«anÃmnà sambandho 'vaÓyaæ grahÅtavya÷, anyathà ÃhvÃnÃdivi«aye saævyavahÃro 'nupapannaæ syÃt / vyatiriktapak«e 'pyapratipattera yuktamiti cet? yasya ca prÃïavyatirikto bhoktÃ, tasyÃpi b­hannityÃdinÃmabhi÷ sambodhane b­hattvÃdinÃmnÃæ tadà tadvi«ayatvÃtpratipattiryuktà / na ca kadÃcidapi b­hattvÃdiÓabdai÷ sambodhita÷ pratipadyamÃno d­Óyate / tasmÃdakÃraïamabhokt­tve sambodhanÃpratipattiriti cet? na;tadvatastÃvanmÃtrÃbhimÃnÃnupapatte÷ / yasya prÃïavyatirikto bhoktà sa prÃïadevatÃmÃtre 'bhimÃno yathà haste / tasmÃtprÃïanÃmasambodhane k­tsnÃbhimÃnino yuktaivÃpratipatti÷;na tu prÃïasyÃsÃdhÃraïanÃmasaæyoge, devatÃtmatvÃnabhimÃnÃccÃtmana÷ / svanÃmaprayoge 'pyapratipattidarÓanÃdayuktamiti cet? su«uptasya yallaukikaæ devadattÃdi nÃma tenÃpi sambodhyamÃna÷ kadÃcinna pratipadyate su«upta÷ / tathà bhoktÃpi sanprÃïo na pratipadyata iti cet? na, ÃtmaprÃïayo÷ suptÃsuptatvaviÓe«opapatte÷ / su«uptatvÃtprÃïagrastatayoparatakaïa Ãtmà svaæ nÃma prayujyamÃnamapi na pratipadyate / na tu tadasuptasya prÃïasya bhokt­tva uparatakaraïatvaæ sambodhanÃgrahaïaæ và yuktam / aprasiddhanÃmabhi÷ sambodhanamayuktamiti cet- santi hi prÃïavi«ayÃïi prasiddhÃni prÃïÃdinÃmÃni;tÃnyapohya aprasiddhairb­hattvÃdinÃmabhi÷ sambodhanamayuktam, laukikanyÃyÃpohÃt / tasmÃdbhoktureva sata÷ prÃïasyÃpratipattiriti cet? na, devatÃpratyÃkhyÃnÃrthatvÃt / kevalasambodhanamÃtrÃpratipattyaiva asuptasyÃdhyÃtmikasya prÃïasyÃbhokat­tve siddhe yaccandradevatÃvi«ayairnÃmabhi÷ sambodhanam, taccandradevatà prÃïo 'smi¤charÅre bhokteti gÃrgyasya viÓe«apratipattinirÃkaraïÃrtham / na hi tallaukikanÃmnà sambodhaneÓakyaæ kartum / prÃïagrastatvÃtkaraïÃntarÃïÃæ prav­ttyanupapatterbhokt­tvÃÓaÇkÃnupapatti÷ / devatÃntarÃbhÃvÃcca / nanvati«Âhà ityÃdyÃtmanvÅtyantena granthena guïavaddevatÃbhedasya darÓitatvÃditi cet? na, tasya prÃïa evaikatvÃbhyupagamÃtsarvaÓruti«varanÃbhinidarÓanena / "satyenacchannam prÃïo và am­tam"iti ca prÃïabÃhyasyÃnyasyÃnabhyupagamÃdbhoktu÷"e«a u hyeva sarve devÃ÷" "katama eko deva iti prÃïa÷"iti ca sarvadevÃnÃæ prÃïa evaikatvopapÃdanÃcca / tathà karaïabhede«vanÃÓaÇkÃ, dehabhede«viva sm­tij¤ÃnecchadipratisandhÃnÃnupapatte÷;na hyanyad­«Âamanya÷ smarati jÃnÃtÅcchati pratisandadhÃti và / tasmÃnna karaïabhedavi«ayà bhokt­tvÃÓaÇkà vij¤ÃnamÃtravi«ayà và kadÃcidapyupapadyate / nanu saÇghÃta evÃstu bhoktÃ, kiæ vyatiriktakalpanayeti? na;Ãpe«aïe viÓe«adarÓanÃt / yadi hi prÃïaÓarÅrasaÇghÃtamÃtro bhoktà syÃtsaÇghÃtamÃtrÃviÓe«Ãtsadà Ãpi«ÂasyÃnÃpi«Âasya ca pratibodhe viÓe«o na syÃt / saÇghÃtavyatirikte tu punarbhoktari saÇghÃtasambandhaviÓe«ÃnekatvÃt pe«aïÃpe«aïak­tavedanÃyÃ÷ sukhadu÷khamohamadhyamÃdhamottamakarmaphalabhedopapatteÓca viÓe«o yukta÷ / na tu saÇghÃtamÃtre sambandhakarmaphalabhedÃnupapatterviÓe«o yukta÷ / tathà ÓabdÃdipaÂumÃndyÃdik­taÓca / asti cÃyaæ viÓe«a÷-yasmÃtsparÓamÃtreïÃpratibudhyamÃnaæ puru«aæ suptaæ pÃïinà Ãpe«amÃpi«yÃpi«ya bodhayäcakÃrÃjÃtaÓatru÷ / tasmÃdya Ãpe«aïena pratibubudhe jvalanniva sphuranniva kutaÓcidÃgata iva piï¬aæ ca pÆrvaviparÅtaæ bodhace«ÂÃkÃraviÓe«ÃdimattvenÃpÃdayan, so 'nyo 'sti gÃrgyÃbhimatabrahmabhyo vyatirikta iti siddham / saæhatatvÃcca pÃrÃrthyopapatti÷ prÃïasya / g­hasya stambhÃdivaccharÅrasya antarupa«Âambhaka÷ prÃïa÷ ÓarÅrÃdibhi÷ saæhata ityavocÃma / aranemivacca, nÃbhisthÃnÅya etasminsarvamiti ca / tasmÃd g­hÃdivatsvÃvayavasamudÃyajÃtÅyavyatiriktÃrthaæsaæhanyataityevamagacchÃma / stambhaku¬yat­ïakëÂhÃdig­hÃvayavÃnÃæ svÃtmajanmopacayÃpacaya-vinÃÓanÃmÃ-k­tikÃrya-dharma- nirapek«alabdha - sattÃditadvi«aya-dra«Â­-Órot­-mant­vij¤Ãtrarthatvaæ d­«Âvà manyÃmahe, tatsaÇghÃtasya ca - tathà prÃïÃdyava yavÃnÃæ tatsaÇghÃtasya ca svÃtma -janmopacayà -pacaya -vinÃÓanÃmÃk­ti -kÃryadharma -nirapek«alabdhasattÃditadvi«ayadra«Â­Órot­mant­vij¤Ãtrarthatvaæ bhavitumarhatÅti / devatÃcetanÃvattve samatvÃdguïabhÃvÃnupagama iti cet-prÃïasya viÓi«ÂairnÃmabhirÃmantraïadarÓanÃccetanÃvattvamabhyupagatam / cetanÃvattve ca pÃrÃrthyopagama÷ samatvÃdanupapanna iti cet? na;nirupÃdhikasya kevalasya vijij¤Ãpayi«itatvÃt / kriyÃkÃrakaphalÃtmakatà hyÃtmano nÃmarÆpopÃdhijanità avidyÃdhyÃropità / tannimitto lokasya kriyÃkÃrakaphalÃbhimÃnalak«aïa÷ saæsÃra÷ / sa nirupÃdhikÃtmasvarÆpavidyayà nivartayitavya iti tatsvarÆpavijij¤Ãpayi«ayopani«adÃrambha÷"brahma te bravÃïi" "naitÃvatà viditaæ bhavati"iti copakramya"etÃvadarekhalvam­tatvam"iti copasaæhÃrÃt / na cÃto 'nyadantarÃle vivak«itamuktaæ vÃsti / tasmÃdanavasara÷ samatvÃd guïabhÃvÃnupagama iti codyasya / viÓe«avato hi sopÃdhikasya saævyavahÃrÃrtho guïaguïibhÃva÷, na viparÅtasya / nirÆpÃkhyo hi vijij¤Ãpayi«ita÷ sarvasyÃmupani«adi / "sa e«a neti neti"ityupasaæhÃrÃt / tasmÃdÃdityÃdibrahmabhya etebhyo 'vij¤Ãnamayebhyo vilak«aïo 'nyo 'sti vij¤Ãnamaya ityetatsiddham //15// _______________________________________________________________________ START BrhUp 2,1.16 ## __________ BrhUpBh_2,1.16 sa evamajÃtaÓatrurvyatiriktÃtmastitvaæ pratipÃdya gÃrgyamuvÃcayatra yasminkÃle e«a vij¤Ãnamaya÷ puru«a etatsvapanaæ supto 'bhÆtprakpÃïipe«apratibodhÃt; vij¤Ãnaæ vij¤Ãyate 'nenetyanta÷ karaïaæ buddhirucyate, tanmayastatprÃyo vij¤Ãnamaya÷ / kiæ punastatprÃyatvam? tasminnupalabhyatvaæ tena copalabhyatvamupalabdh­tvaæ ca; kathaæ punarmayaÂo 'nekÃrthatve prÃyÃrthataivÃvagamyate? "sa và ayamÃtmà brahma vij¤Ãnamayo manomaya÷"ityevamÃdau prÃyÃrtha eva prayogadarÓanÃt, paravij¤ÃnavikÃratvasyÃprasiddhatvÃt,"ya e«a vij¤Ãnamaya÷"iti ca prasiddhavadanuvÃdÃd avayavopamÃrthayoÓcÃtrÃsambhavÃt pÃriÓe«yÃtprÃyÃrthataiva / tasmÃtsaÇgalpavikalpÃdyÃtmakamanta÷karaïaæ tanmaya ityetat / puru«a÷ puri ÓayanÃt / kvai«a tadÃbhÆditi praÓna÷ svabhÃvavij¤Ãpayi«ayÃ-prÃkpratibodhÃtkriyÃkÃrakaphalaviparÅtasvabhÃva Ãtmeti kÃryÃbhÃvena didarÓayi«itam;na hi prÃkpratibodhÃtkarmÃdikÃryaæ sukhÃdi ki¤cana g­hyate;na hi prÃkpratibodhÃtkarmÃdikÃryaæ sukhÃdi ki¤cana g­hyate;tasmÃdakarmaprayuktatvÃttathÃsvÃbhÃvyamevÃtmano 'vagamyate-yasminsvÃbhÃvye 'bhÆt, yataÓca svÃbhÃvyÃtpracyuta÷ saæsÃrÅ svabhÃvavilak«aïa iti- etadvivak«ayà p­cchati gÃrgyaæ pratibhÃnarahitaæ buddhivyutpÃdanÃya / kvai«a tadÃbhÆt? kuta etadÃgÃt? ityetadubhayaæ gÃrgyeïaiva pra«ÂavyamÃsÅt, tathÃpi gÃrgyeïa na p­«Âamiti nodÃste ajÃtaÓatru÷, bodhayitavya eveti pravartate / j¤apayi«yÃmyeveti pratij¤ÃtatvÃt / evamasau vyutpÃdyamÃno 'pi gÃrgyo yatrai«a ÃtmÃbhÆtprÃkpratibodhÃd yataÓcaitadÃgamanamÃgÃt tadubhayaæ na vyutpede vaktuæ và pra«Âuæ và gÃrgyo ha na mene na j¤ÃtavÃn //16// _______________________________________________________________________ START BrhUp 2,1.17 ## __________ BrhUpBh_2,1.17 sa hovÃcÃjÃtaÓatrurvivak«itÃrthasamarpaïÃya-yatrai«a etatsupto 'bhÆdya e«a vij¤Ãnamaya÷ puru«a÷ etatsupto 'bhÆdya e«a vij¤Ãnamaya÷ puru«a÷ kvai«a tadÃbhÆt? kuta etadÃgÃt? iti yadap­cchÃma, tacch­ïÆcyamÃnam-yatrai«a etat supto 'bhÆttattadÃtasminkÃle e«Ãæ vÃgÃdÅnÃæ prÃïÃnÃæ vij¤ÃnenÃnta÷karaïagatÃbhivyaktiviÓe«avij¤Ãnena upÃdhisvabhÃvajanitena ÃdÃya vij¤Ãnaæ vÃgÃdÅnÃæ svasvavi«ayagatasÃmarthyaæ g­hÅtvÃ, ya e«o 'ntarmadhye h­daye h­dayasyÃkÃÓa÷, ya ÃkÃÓaÓabdena para eva sva Ãtmocyate, tasminsve ÃtmanyÃkÃÓe Óete svÃbhÃvike 'sÃæsÃrike / na kevala ÃkÃÓa eva, ÓrutyantarasÃmarthyÃt-"satà somya tadà sampanno bhavati"iti / liÇgopÃdhisambandhak­taæ viÓe«ÃtmasvarÆpamuts­jya aviÓe«e svÃbhÃvike Ãtmanyeva kevale vartata ityabhiprÃya÷ yadà ÓarÅrendriyÃdhyak«atÃmuts­jati, tadÃsau svÃtmani vartata iti kathamavagamyate? nÃmaprasiddhyà / kÃsau nÃmaprasiddhi÷? ityÃha-tÃni vÃgÃdervij¤ÃnÃni yadà yasminkÃle g­hïÃtyÃdatte atha tadà haitatpuru«a÷ svapiti nÃma-etannÃmÃsya puru«asya tadà prasiddhaæ bhavati / gauïamevÃsya nÃma bhavati / svamevÃtmÃnamapÅtyapigacchatÅti svapitÅtyucyate / satyaæ svapitÅtinÃmaprasiddhyà Ãtmana÷ saæsÃradharmavilak«aïaæ rÆpamavagamyate, na tvatra yuktirastÅtyÃÓaÇkyÃha-tatttra svÃpakÃle g­hÅta eva prÃïo bhavati / prÃïa iti ghrÃïendriyam, vÃgÃdiprakaraïÃt;vÃgÃdisambandhe hi sati sadupÃdhitvÃdasya saæsÃradharmitvaæ lak«yate / vÃgÃdayaÓcopasaæh­tà eva tadà tena / katham? g­hÅtà vÃgg­hÅtaæ cak«urg­hÅtaæ Órotraæ g­hÅtaæ mana÷ / tasmÃdupasaæh­te«u vÃgÃdi«u kriyÃkÃrakaphalÃtmatÃbhÃvÃtsvÃtmastha evÃtmÃbhavatÅtyavagamyate //17// nanu darÓanalak«aïÃyÃæ svapnÃvasthÃyÃæ kÃryakaraïaviyoge 'pi saæsÃradharmitvamasya d­Óyate / yathà ca jÃgarite sukhÅ du÷khÅ bandhuviyukta÷ Óocati muhyate ta;tasmÃcchokamohadharmavÃnevÃyam / nÃsya ÓokamohÃdÃya÷ sukhadu÷khÃdayaÓca kÃryakaraïasaæyogajanitabhrÃntyÃdhyÃropità iti / na m­«ÃtvÃt / _______________________________________________________________________ START BrhUp 2,1.18 ## __________ BrhUpBh_2,1.18 sa prak­ta Ãtmà yatra yasminkÃle darÓanalak«aïayà svapnyayà svapnav­ttyà carati vartate tadà te hÃsya lokÃ÷ karmaphalÃni / ke te? tattatrotÃpi mahÃrÃja iva bhavati / so 'yaæ mahÃrÃjatvamivÃsya loka÷, na mahÃrÃjatvameva jÃgarita iva / tathà mahÃbrÃhmaïa iva, utÃpyuccÃvacamuccaæ ca devatvÃdyavacaæ ca tiryaktvÃdi, uccamivÃvacamiva ca nigacchati / m­«aiva mahÃrÃjatvÃdayo 'sya lokÃ÷, ivaÓabdaprayogÃdvyabhicÃradarÓanÃcca / tasmÃnna bandhuviyogÃdijanitaÓokamohÃdibhi÷ svapne sambadhyata eva / nanu ca yathà jÃgarite jÃgratkÃlÃvyabhicÃriïo lokÃ÷, evaæ svapne 'pi te 'sya mahÃrÃjatvÃdayo lokÃ÷ svapnakÃlabhÃvina÷ svapnakÃlÃvyabhicÃriïa ÃtmabhÆtà eva, na tvavidyÃdhyÃropità iti / nanu ca jÃgratkÃryakaraïÃtmatvaæ devatÃtmatvaæ cÃvidyÃdhyÃropitaæ na paramÃrthata iti vyatiriktavij¤ÃnamayÃtmapradarÓanena pradarÓitam / tatkathaæ d­«ÂÃntatvena svapnalokasya m­ta ivojjÅvi«yanprÃdurbhavi«yati? satyam, vij¤Ãnamaye vyatirikte kÃryakaraïadevatÃtmatvapradarÓanam avidyÃdhyÃropitam-ÓuktikÃyÃmiva rajatatvadarÓanam-ityetatsiddhyati vyatiriktÃtmÃstitvapradarÓananyÃyenaiva, na tu tadviÓuddhiparatayaiva nyÃya ukta÷;ityasannapi d­«ÂÃnto jÃgratkÃryakaraïadevatÃtmatvadarÓanalak«aïa÷ punarudbhÃvyate / sarvo hi nyÃya÷ ki¤cidviÓe«amapek«amÃïo 'punaruktibhavati / na tÃvatsvapne 'nubhÆtamahÃrÃjatvÃdayo lokà ÃtmabhÆtÃ÷;Ãtmano 'nyasya jÃgratprativimbabhÆtasya lokasya darÓanÃt / mahÃrÃja eva tÃvadvyastasuptÃsu prak­ti«u paryaÇke ÓayÃna÷ svapnÃnpaÓyannupasaæh­takaraïa÷ punarupagataprak­tiæ mabÃrÃjamivÃtmÃnaæ jÃgarita iva paÓyati yÃtrÃgataæ bhu¤jÃnamiva ca bhogÃn / na ca tasya mabÃrÃjasya paryaÇke ÓayanÃd dvitÅyo 'nya÷ prak­tyupeto vi«aye paryaÂannahani loke prasiddho 'sti, yamasau supta÷ paÓyati / na copasaæh­takaraïasya rÆpÃdimato darÓanamupapadyate / na ca dehe dehÃntarasya tattulyasya sambhavo 'sti, dehasthasyaiva hi svapnadarÓanam / nanu paryaÇke ÓayÃna÷ pathi prav­ttamÃtmÃnaæ paÓyati-na bahi÷ svapnÃnpaÓyatÅtyetadÃha-sa mahÃrÃjo jÃnapadäjanapade bhavÃnrÃjopakaraïabhÆtÃnbh­tyÃnanyÃæÓca g­hÅtvopÃdÃya sva ÃtmÅya eva jayÃdinopÃrjite janapade yathÃkÃmaæ yo ya÷ kÃmo 'sya yathÃkÃmamicchÃto yathà parivartetetyartha÷;evamevai«a vij¤Ãnamaya÷, etaditi kriyÃviÓe«aïam, prÃïÃng­hÅtvà jÃgaritasthÃnebhya upasaæh­tya sve ÓarÅre sva eva dehe na bahi÷ yathÃkÃmaæ parivartate;kÃmakarmabhyÃmudbhÃsitÃ÷ pÆrvÃnubhÆtavastusad­ÓÅrvÃsanà anubhavatÅtyartha÷ / tasmÃtsvapne m­«ÃdhyÃropità evÃtmabhÆtatvena lokà avidyamÃnà eva santa÷, tathà jÃgarite 'pi, iti pratyetavyam / tasmÃdviÓuddho 'kriyÃkÃrakaphalÃtmako vij¤Ãnamaya ityetatsiddham / yasmÃd d­Óyante dra«Âurvi«ayabhÆtÃ÷ kriyÃkÃrakaphalÃtmakÃ÷ kÃryakaraïalak«aïà lokÃ÷, tathà svapne 'pi, tasmÃdanyo 'sau d­Óyebhya÷ svapnajÃgaritalokebhyo dra«Âà vij¤Ãnamayo viÓuddha÷ //18// _______________________________________________________________________ START BrhUp 2,1.19 darÓanav­ttau svapne vÃsanÃrÃÓerd­ÓyatvÃdataddharmateti viÓuddhatÃvagatà Ãtmana÷ / tatra yathÃkÃmaæ parivartata iti kÃmavaÓÃtparivartanamuktam / dra«Âurd­ÓyasambandhaÓcÃsya svÃbhÃvika ityaÓuddhatà ÓaÇkyate;atastadviÓuddhyarthamÃha- ## __________ BrhUpBh_2,1.19 atha yadà su«upto bhavati-yadà svapnyayà carati, tadÃpyayaæ viÓuddha eva / atha punaryadà hitvà darÓanav­ttiæ svapnaæ yadà yasminkÃle su«upta÷ su«Âhu supta÷ samprasÃdaæ svÃbhÃvyena prasÅdati / kadà su«upto bhavati? yadà yasminkÃle na kasyana na ki¤canetyartha÷, veda vijÃnÃti;kasyacana và ÓabdÃde÷ sambandhi vastvantaraæ ki¤cana na vedetyadhyÃhÃryam;pÆrvaæ tu nyÃyyam, supte tu viÓe«avij¤ÃnÃbhÃvasya vivak«itatvÃt / evaæ tÃvadviÓe«avij¤ÃnÃbhÃve su«upto bhavatÅtyuktam / kena puna÷ krameïa su«upto bhavati? ityucyate-hità nÃma hità ityevaænÃmnyo nìya÷ Óirà dehasyÃnnarasavipariïÃmabhÆtÃ÷, tÃÓca dvÃsaptati÷ sahasrÃïi, dve sahasre adhike saptatiÓca sahasrÃïi tà dvÃsaptati÷ sahasrÃïi, h­dayÃt-h­dayaæ nÃma mÃæsapiï¬a÷-tasmÃnmÃæsapiï¬Ãtpuï¬arÅkÃkÃrÃt, purÅtataæ h­dayaparive«ÂanamÃcak«ate, tadupalak«itaæ ÓarÅramiha purÅtatamabhiprati«Âhanta iti ÓarÅraæ k­tsnaæ vyÃpnuvatyo 'ÓvatthaparïarÃjaya iva bahirmukhya÷ prav­ttà ityartha÷ / tatra buddheranta÷karaïasya h­dayaæ sthÃnam, tatrasthabuddhitantrÃïi cetarÃïi bÃhyÃni karaïÃni / tena buddhi÷ karmavaÓÃcchrotrÃdÅni tÃbhirnìÅbhirmatsyajÃlavatkarïaÓa«kulyÃdisthÃnebhya÷ prasÃrayati, prasÃryacÃdhiti«Âhati jÃgaritakÃle / tÃæ vij¤Ãnamayo 'bhivyaktasvÃtmacaitanyÃvabhÃsatayà vyÃpnoti / saÇkocanakÃle ca tasyà anusaÇkucita;so 'sya vij¤Ãnamayasya svÃpa÷;jÃgradvikÃsÃnubhavo bhoga÷;buddhyupÃdhisvabhÃvÃnuvidhÃyÅ hi sa÷, candrÃdipratibimba iva jalÃdyanuvidhÃyÅ / tasmÃttasyà buddherjÃgradvi«ayÃyÃstÃbhirnìÅbhi÷ pratyavasarpaïamanu pratyavas­pya purÅtati ÓarÅre Óete ti«Âhati, taptamiva lohapiï¬amaviÓe«eïa saævyÃpyÃgnivaccharÅraæ saævyÃpya vartata ityartha÷ / svÃbhÃvika eva svÃtmani vartamÃno 'pi karmÃnugatabuddhyanuv­ttitvÃtpurÅtati Óeta ityucyate / na hi su«iptikÃle ÓarÅrasambandho 'sti / "tÅrïo hi tadà sarvächokÃnh­dayasya"iti hi vak«yati / sarvasaæsÃradu÷khaviyuktà iyamavasthetyatra d­«ÂÃnta÷-sa yathà kumÃro và atyantabÃlo vÃ, mahÃrÃjo vÃtyantavaÓyaprak­tiryathoktak­t, mahÃbrÃhmaïo và atyantaparipakvavidyÃvinayasampanna÷, atighnÅm-atiÓayena du÷khaæ hantÅtyatighnÅ ÃnandasyÃvasthà sukhÃvasthà tÃæ prÃpya gatvÃ, ÓayÅtÃvati«Âheta / e«Ãæ ca kumÃrÃdÅnÃæ svabhÃvasthÃnÃæ sukaæ niratiÓyaæ prasiddhaæ loke, vikriyamÃïÃnÃæ hi te«Ãæ du÷khaæ na svabhÃvata÷;tena te«Ãæ svÃbhÃvikyavasthà d­«ÂÃntatvenopÃdÅyate prasiddhatvÃt / na te«Ãæ svÃpa evÃbhipreta÷, svÃpasya dÃr«ÂÃntikatvena vivak«itatvÃdviÓe«ÃbhÃvÃcca / viÓe«e hi sati d­«ÂÃntadÃr«ÂÃntikabheda÷ syÃt;tasmÃnna te«Ãæ svÃpo d­«ÂÃnta÷ / evameva yathÃyaæ d­«ÂÃnta÷, e«a vij¤Ãnamaya etacchayanaæ Óete iti, etacchabda÷ kriyÃviÓe«aïÃrtha÷ / evamayaæ svÃbhÃvike sve Ãtmani sarvasaæsÃradharmÃtÅto vartate svÃpakÃla iti //19// _______________________________________________________________________ START BrhUp 2,1.20 kvai«a tadÃbhÆdityasya praÓnasya prativacanamuktam / anena ca praÓnanirïayena vij¤Ãnamayasya svabhÃvato viÓuddhirasaæsÃritvaæ coktam / kuta etadÃgÃt? ityasya praÓnasyÃpÃkaraïÃrtha Ãrambha÷ / nanu yasmingrÃme nagare và yo bhavati so 'nyatra gacchaæstata eva grÃmÃnnagarÃdvà gacchati nÃnyata÷ / tathà sati kvai«a tadÃbhÆdityetÃvÃnevÃstu praÓna÷ / yatrÃbhÆttata evÃganamaæ prasiddhaæ syÃnnÃnyata iti kuta etadÃgÃditi praÓno nirarthaka eva / kiæ ÓrutirupÃlabhyate bhavatÃ? na / kiæ tarhi? dvitÅyasya praÓnasyÃrthÃntaraæ ÓrotumicchÃmyata Ãnarthakyaæ codayÃmi / evaæ tarhi kuta ityapÃdÃnÃrthatà na g­hyate;apÃdÃnÃrthatve hi punaruktatÃ, nÃnyÃrthatve / astu tarhi nimittÃrtha÷ praÓna÷-kuta etadÃgÃt-kinnimittamihÃgamanam? iti / na nimittÃrthatÃpi, prativacanavairÆpyÃt / ÃtmanaÓca sarvasya jagato 'gnivisphuliÇgÃdivadutpatti÷ prativacane ÓrÆyate / na hi visphuliÇgÃnÃæ vidravaïe 'gnirnimittamapÃdÃnameva tu sa÷ / tathà paramÃtmà vij¤ÃnamayasyÃtmano 'pÃdÃnatvena ÓrÆyate"asmÃdÃtmana÷"ityetasminvÃkye / tasmÃtprativacanavailomyÃtkuta iti praÓnasya nimittÃrthatà na Óakyate varïayitum / nanvapÃdÃnapak«e 'pi punaruktatÃdo«a÷ sthita eva / nai«a do«a÷, praÓnÃbhyÃm Ãtmani kriyÃkÃrakaphalÃtmatÃpohasya vivak«itatvÃt / iha hi vidyÃvidyÃvi«ayÃvupanyastau / "ÃtmetyevopÃsÅta" "ÃtmÃnamevÃvet" "ÃtmÃnameva lokamupÃsÅta"iti vidyÃvi«aya÷ / tathà avidyÃvi«ayaÓca pÃÇktaæ karma tatphalaæ cÃnnatrayaæ nÃmarÆpakarmÃtmakamiti / tatrÃvidyÃvi«aye vaktavyaæ sarvamuktam / vidyÃvi«ayastvÃtmà kevala upanyasto na nirïÅta÷ / tannirïayÃya ca 'brahma te bravÃïi'iti prakrÃntaæ 'j¤apayi«yÃmi'iti ca / atastadbrahma vidyÃvi«ayabhÆtaæ j¤Ãpayitavyaæ yÃthÃtmyata÷ / tasya ca yÃthÃtmyaæ kriyÃkÃrakaphalabhedaÓÆnyamatyantaviÓuddhamadvaitamityetadvivak«itam / atastadanurÆpau praÓnÃvutthÃpyete Órutyà 'kvai«a tadÃbhÆt' 'kuta etadÃgÃt'iti / tatra yatra bhavati tadadhikaraïaæ yadbhavati tadadhikartavyam, yatoÓcÃdhikaraïÃdhikartavyayorbhedo d­«Âo loke / tathà yata Ãgacchati tadapÃdÃnaæ ya Ãgacchati sa kartà tasmÃdanyo d­«Âa÷ / tathà Ãtmà kvÃpyabhÆdanyasminnanya÷ kutaÓcidÃgÃdanyasmÃdanya÷ kenacidbhinnena sÃdhanÃntareïetyevaæ lokavatprÃptà buddhi÷ / sà prativacanena nivartayitavyeti / nÃyamÃtmà anyo 'nyatrÃbhÆdanyo và anyasmÃdÃgata÷ sÃdhanÃntaraæ và Ãtmanyasti / kiæ tarhi? svÃtmanyevÃbhÆt 'svam (ÃtmÃnam) apÅto bhavati' 'satà somya tadà sampanno bhavati' 'prÃj¤enÃtmanà sampari«vakta÷' / 'para Ãtmani samprati«Âhate'ityÃdiÓrutibhya÷ / ata eva nÃnyo 'nyasmÃdÃgacchati / tacchrutyaiva pradarÓyate 'asmÃdÃtmana÷'iti / Ãtmavyatirekeïa vastvantarÃbhÃvÃt / nanvasti prÃïÃdyÃtmavyatiriktaæ vastvantaram / na, prÃïÃdestata eva ni«patte÷ / tatkatham? ityucyate, tatra d­«ÂÃnta÷- ## __________ BrhUpBh_2,1.20 sa yathà loka ÆrïanÃbhi÷ / ÆrïanÃbhirlÆtÃkÅÂa eka eva prasiddha÷ sansvÃtmÃpravibhaktena tantunoccaredudgacchet / na cÃsti tasyodgamane svato 'tiriktaæ kÃrakÃntaram / yathà caikarÆpÃdekasmÃdagne÷ Órudrà alpà visphuliÇgÃsruÂayo 'gnyavayavà vyuccaranti vividhaæ nÃnà voccaranti / yathemau d­«ÂÃntau kÃrakabhedÃbhÃve 'pi prav­ttiæ darÓayata÷, prÃkprav­tteÓca svabhÃvata ekatvam, evamevÃsmÃdÃtmano vij¤Ãnamayasya prÃkpratibodhÃdyatsvarÆpaæ tasmÃdityartha÷ / sarve prÃïà vÃgÃdaya÷, sarve lokà bhÆrÃdaya÷, sarvÃïi karmaphalÃni, sarve devÃ÷ prÃïalokÃdhi«ÂhÃtÃro 'gnyÃdaya÷, sarvÃïi bhÆtÃni brahmÃdistambaparyantÃni prÃïijÃtÃni, sarva eta ÃtmÃna ityasminpÃÂha upÃdhisamparkajanitaprabudhyamÃnaviÓe«ÃtmÃna ityartha÷, vyuccaranti / yasmÃdÃtmana÷ sthÃvarajabhgamaæ jagadidamagnivisphuliÇgavad vyuccaratyaniÓam, yasminneva ca pralÅyate jalabudbudavat, yadÃtmakaæ ca vartate sthitikÃle, tasyÃsyÃtmano brahmaïa÷, upani«ad;upa samÅpaæ nigamayatÅtyabhidhÃyaka÷ Óabda upani«adityucatyate, ÓÃsraprÃmÃïyÃdetacchabdagato viÓe«o 'vasÅyata upanigamayit­tvaæ nÃma / kÃsÃvupani«adityÃha-satyasya satyamiti / sà hi sarvatra copani«adalaukikÃrthatvÃd durvij¤eyÃrthÃ, iti tadarthamÃca«Âe-prÃïà vai satyaæ te«Ãme«a satyamiti / etasyaiva vÃkyasya vyÃkhyÃnÃyottaraæ brÃhmaïadvayaæ bhavi«yati / bhavatu tÃvadupani«advyÃkhyÃnÃyottaraæ brÃhmaïadvayam, tasyopani«adityuktam, tatra na jÃnÅma÷ kiæ prak­tasyÃtmano vij¤Ãnamayasya pÃïipe«aïotthitasya saæsÃriïa÷ ÓabdÃdibhuja iyamupani«adÃhosvidasaæsÃriïa÷ kasyacit? ki¤cÃta÷? yadi saæsÃriïastadà saæsÃryeva vij¤eya÷, tadvij¤ÃnÃdeva sarvaprÃpti÷ / sa eva brahmaÓabdavÃcyastadvidyaiva brahmavidyeti / atha asaæsÃriïa÷, tadà tadvi«ayà vidyà brahmavidyà / tasmÃcca brahmavij¤ÃnÃtsarvabhÃvÃpatti÷ / sarvametacchÃsraprÃmÃïyÃdbhavi«yati / kintvasminpak«e"ÃtmetyevopÃsÅta" "ÃtmÃnamevÃvedahaæ brahmÃsmi"iti parabrahmaikatvapratipÃdikÃ÷ Órutaya÷ kupyeran, saæsÃriïaÓcÃnyasyÃbhÃve upadeÓÃnarthakyÃt / yata evaæ paï¬itÃnÃmapyetanmahÃmohasthÃnam anuktaprativacanapraÓnavi«ayam; ato yathÃÓakti brahmavidyÃpratipÃdakavÃkye«u brahma vijij¤ÃsÆnÃæ buddhivyutpÃdanÃya vicÃrayi«yÃma÷ / na tÃvadasaæsÃrÅ para÷, pÃïipe«aïapratibodhitÃcchabdÃdibhujo 'vasthÃntaraviÓi«ÂÃdutpattiÓrute÷ / na praÓÃsitÃÓanÃyÃdivarjita÷ paro vidyate, kasmÃt? yasmÃt 'brahma j¤apayi«yÃmi' iti pratij¤Ãya suptaæ puru«aæ pÃïipe«aæ bodhayitvà tasyaiva svapnadvÃreïa su«uptyÃkhyamavasthÃntaramunnÅya tasmÃdevÃtmana÷ su«uptyavasthÃviÓi«ÂÃd agnivisphuliÇgorïanÃbhid­«ÂÃntÃbhyÃmutpattiæ darÓayati Óruti÷"evamevÃsmÃt"ityÃdinà / na cÃnyo jagadutpattikÃraïamantarÃle Óruto 'sti, vij¤Ãnamayasyaiva hi prakaraïam / samÃnaprakaraïe ca Órutyantare kau«ÅtakinÃmÃdityÃdipuru«Ãnprastutya"sa hovÃca yo vai bÃlÃka ete«Ãæ puru«ÃïÃæ kartà yasya vaitatkarma sa vai veditavya÷"iti prabuddhasyaiva vij¤Ãnamayasya veditavyatÃæ darÓayati, nÃrthÃntarasya / tathà ca"Ãtmanastu kÃmÃya sarvaæ priyaæ bhavati"ityuktvÃ, ya evÃtmà priya÷ prasiddhastasyaiva dra«ÂavyaÓrotavyamantavyanididhyÃsitavyatÃæ darÓayati / tathà ca vidyopanyÃsakÃle"ÃtmetyevopÃsÅta" "tadetatpreya÷ putrÃtpreyo vittÃt" "tadÃtmÃnamevÃvedahaæ brahmÃsmi"ityevamÃdivÃkyÃnÃmÃnulomyaæ syÃtparÃbhÃve / vak«yati ca -"ÃtmÃnaæ cedvijÃnÅyÃdayamasmÅti pÆru«a÷"iti / sarvavedÃnte«u ca pratyagÃtmavedyataiva pradarÓyate 'hamiti, na bahirvedyatà ÓabdÃdivatpradarÓyate 'sau brahmeti / tathà kau«ÅtakinÃmeva"na vÃcaæ vijij¤ÃsÅta vaktÃraæ vidyÃt"ityÃdinà vÃgÃdikaraïairvyÃv­ttasya kartureva veditavyatÃæ darÓayati / avasthÃntaraviÓi«Âo 'saæsÃrÅti cet-athÃpi syÃdyo jÃgarite ÓabdÃdibhugvij¤Ãnamaya÷, sa eva su«uptÃkhyamavasthÃntaraæ gato 'saæsÃrÅ para÷ praÓÃsità anya÷ syÃditi cenna, ad­«ÂatvÃt / na hyevandharmaka÷ padÃrtho d­«Âo 'nyatra vainÃÓikasiddhÃntÃt / na hi loke gausti«Âhan gacchanvà gaurbhavati, ÓayÃnastvaÓvÃdijÃtyantaramiti / nyÃyÃcca-yaddharmako ya÷ padÃrdha÷ pramÃïenÃvagato bhavati, sa deÓakÃlÃvasthÃntare«vapi taddharmaka eva bhavati / sa cettaddharmakatvaæ vyabhicarati, sarva÷ pramÃïavyavahÃro lupyeta / tathà ca nyÃyavida÷ sÃÇkhyamÅmÃæsakÃdayo 'saæsÃriïo 'bhÃvaæ yuktiÓatai÷ pratipÃdayanti / saæsÃriïo 'pi jagadutpattisthitilayakriyÃkart­tvavij¤ÃnasyÃbhÃvÃd ayuktamiti cet-yanmahatà prapa¤cena sthÃpitaæ bhavatÃ, ÓabdÃdibhuksaæsÃryevÃvasthÃntaraviÓi«Âo jagata iha karteti-tadasat; yato jagadutpattisthitilayakriyÃkart­tvavij¤ÃnaÓaktisÃdhanÃbhÃva÷ sarvalokapratyak«a÷ saæsÃriïa÷ / sa kathamasmadÃdi÷ saæsÃrÅ manasÃpi cintayitumaÓakyaæ p­thivyÃdivinyÃsaviÓi«Âaæ jagannirminuyÃt? ato 'yuktamiti cenna, ÓÃsrÃt; ÓÃsraæ saæsÃriïa÷"evamevÃsmÃdÃtmana÷"iti jagadutpattyÃdi darÓayati / tasmÃtsarvaæ Óraddheyamiti syÃdayameka÷ pak«a÷ / "ya÷ sarvaj¤a÷ sarvavit" "yo 'ÓanÃyÃpipÃse atyeti" "asaÇgo na hi sajjate" "etasya và ak«arasya praÓÃsane" "ya÷ sarve«u bhÆte«u ti«ÂhannantaryÃmyam­ta÷" "sa yastÃnpuru«ÃnniruhyÃtyakrÃmat" "sa và e«a mahÃnaja ÃtmÃ" "e«a seturvidharaïa÷" "sarvasya vaÓÅ sarvasyeÓÃna÷" "ya ÃtmÃpahatapÃpmà vijaro vim­tyu÷" "tattejo 's­jata" "Ãtmà và idameka evÃgra ÃsÅt" "na lipyate lokadu÷khena bÃhya÷"ityÃdiÓrutiÓatebhya÷ / sm­teÓca"ahaæ sarvasya prabhavo matta÷ sarvaæ pravartate"iti paro 'styasaæsÃrÅ / Órutism­tinyÃyebhyaÓca / sa ca kÃraïaæ jagata÷ / nan"vevamevÃsmÃdÃtmana"iti saæsÃriïa evotpattiæ / darÓayatÅtyuktam / na / "ya e«o 'ntarh­daya ÃkÃÓa"iti parasya prak­tatvÃdasmÃdÃtmana iti yukta÷ parasyaiva parÃmarÓa÷ / "kvai«a tadÃbhÆdi"tyasya praÓnasya prativacanatvenÃ'kÃÓaÓabdavÃcya÷ para Ãtmokto"ya e«o 'ntarh­daya ÃkÃÓastasmi¤cheta"iti / "satà somya tadà sampanno bhavatya" "harahargacchantya etaæ brahmalokaæ na vidanti" "prÃj¤enÃ'tmanà sampari«vakta÷" "para Ãtmani saæprati«Âhate"ityÃdiÓrutibhya ÃkÃÓaÓabda÷ para Ãtmeti niÓcÅyate / "daharo 'sminnantarÃkÃÓa"iti prastutya tasminnevÃ'tmaÓabdaprayogÃcca / prakuta eva para Ãtmà / tasmÃdyuktameva asmÃdÃtmana iti paramÃtmana eva s­«Âiriti / saæsÃriïa÷ s­«ÂisthitisaæhÃraj¤ÃnasÃmarthyÃbhÃvaæ cÃvotÃma / atra ca"ÃtmetyevopÃsÅta" "ÃtmÃnamevÃvedahaæ brahmÃsmÅ"ti brahmavidyà prastutà / brahmavi«aya¤ca brahmavij¤Ãnamiti / "brahma te bravÃïÅ"ti"brahma j¤apayi«yÃmÅ"ti prÃrabdham / tatredÃnÅmasaæsÃri brahma jagata÷ kÃraïamaÓanÃyÃdyatÅtaæ nityaÓuddhabuddhamuktasvabhÃvaæ tadviparÅtaÓca saæsÃrÅ tasmÃdahaæ brahmÃsmÅti na g­hïÅyÃt / paraæ hi devamÅÓÃnaæ nik­«Âa÷ saæsÃryÃtmatvena smarankathaæ na do«abhÃksyÃt / tasmÃnnÃhaæ brahmÃsmÅti yuktam / tasmÃtpu«podakäjalistutinamaskÃrabalyupahÃrasvÃdhyÃyadhyÃnayogÃdibhirÃr irÃdhayi«eta / ÃrÃdhanena viditvà sarveÓit­ brahma bhavati / na punarasaæsÃri brahma saæsÃryÃtmatvena cintayedagnimiva ÓÅtatvenÃ'kÃÓamiva mÆrtimatvena / brahmÃtmatvapratipÃdakamapi ÓÃsramarthavÃdo bhavi«yati / sarvatarkaÓÃsralokanyÃyaiÓcaivamavirodha÷ syÃt / na, mantrabrÃhmaïavÃdebhyastasyaiva praveÓa ÓravaïÃt / "puraÓcakra"iti prak­tya"pura÷ puru«a ÃviÓadi"ti"rÆpaæ rÆpaæ pratirÆpo babhÆva tadasya rÆpaæ praticak«aïÃya" "sarvÃïi rÆpÃïi vicitya dhoro nÃmÃni k­tvÃbhivadanyadÃste"iti sarvaÓÃkhÃsu sahasraÓo mantravÃdÃ÷ s­«ÂikarturevÃsaæsÃriïa÷ ÓarÅrapraveÓaæ darÓayanti / tathà brÃhmaïavÃdÃ÷ / "tats­«Âvà tadevÃnuprÃviÓat" "sa etameva sÅmÃnaæ vidÃryaitayà dvÃrà prÃpadyata" "seyaæ devatemÃstisatro devatà anena jÅvenÃ'tmanÃnupraviÓya" "e«a sarve«u bhÆte«u gƬhÃtmà na prakÃÓate"ityÃdyÃ÷ / sarvaÓruti«u ca brahmaïyÃtmaÓabdaprayogÃdÃtmaÓabdasya ca pratyagÃtmÃbhidhÃyakatvÃt"e«a sarvabhÆtÃntarÃtmÃ"iti ca Órute÷ paramÃtmavyatirekeïa saæsÃriïo 'bhÃvÃt"ekamevÃdvitÅyam" "brahmaivedam" "Ãtmaivedam"ityÃdiÓrutibhyo yuktamevÃhaæ brahmÃsmÅtyavadhÃrayitum / yadaivaæ sthita÷ ÓÃsrÃrthastadà paramÃtmana÷ saæsaritvam / tathà ca sati ÓÃsrÃnarthakyamasaæsÃritve copadeÓÃnarthakyaæ spa«Âo do«a÷ prÃpta÷ / yadi tÃvatparamÃtmà sarvabhÆtÃntarÃtmà sarvaÓarÅrasamparkajanitadu÷khÃnyanubhavatÅti spa«Âaæ parasya saæsÃritvaæ prÃptam / tathà ca parasyÃsaæsÃritvapratipÃdikÃ÷ Órutaya÷ kupyeransm­tayaÓca sarve ca nyÃyÃ÷ / atha katha¤citprÃïiÓarÅrasambandhajairdu÷khairna sambadhyata iti Óakyaæ pratipÃdayituæ paramÃtmana÷ sÃdhyaparihÃryÃbhÃvÃdupadeÓÃnarthakyado«o na Óakyate nivÃrayitum / atra kecitparihÃramÃcak«ate / paramÃtmà na sÃk«ÃdbhÆte«vanupravi«Âa÷ svena rÆpeïa / kiæ tarhi vikÃrabhÃvamÃpanno vij¤ÃnÃtmatvaæ pratipede / sa ca vij¤ÃnÃtmà parasmÃdanyo 'nanyaÓca / yenÃnyastena saæsÃritvasambandhÅ yenÃnanyastenÃhaæ brahmetyavadhÃraïÃrha÷ / evaæ sarvamaviruddhaæ bhavi«yatÅti / tatra vij¤ÃnÃtmano vikÃrapak«e età gataya÷-p­thivÅdravyavadane-kadravyasamÃhÃrasya sÃvayavasya paramÃtmana ekadeÓavipariïÃmo vij¤ÃnÃtmà ghaÂÃdivat / pÆrvasaæsthÃnÃvasthasya và parasyaikadeÓo vikriyate keÓo«arÃdivat, sarva eva và para÷ pariïametk«ÅrÃdivat / tatra samÃnajÃtÅyÃnekadravyasamÆhasya kaÓciddravyaviÓe«o vij¤ÃnÃtmatvaæ pratipadyate yadÃ, tadà samÃnajÃtÅyatvÃdekatvamupacaritameva na tu paramÃrthata÷ / tathà ca sati siddhÃntavirodha÷ / atha nityÃyutasiddhÃvayavÃnugato 'vayavÅ para ÃtmÃ, tasya tadavasthasyaikadeÓo vij¤ÃnÃtmà saæsÃrÅ-tadÃpi sarvÃvayavÃnugatatvÃdavayavina evÃvayavagato do«o guïo veti, vij¤ÃnÃtmana÷ saæsÃritvado«eïa para evÃtmà sambadhyata iti, iyamapyani«Âà kalpanà / k«ÅravatsarvapariïÃmapak«e sarvaÓrutism­tikopa÷, sa cÃni«Âa÷ / "ni«kalaæ ni«kriyaæ ÓÃntam" "divyo hyamÆrta÷ puru«a÷ sabÃhyÃbhyantaro hyaja÷" "ÃkÃÓavatsarvagataÓca nitya÷" "sa và e«a mahÃnaja ÃtmÃjaro 'maro 'm­ta÷" "na jÃyate mriyate và kadÃcit" "avyakto 'yam"ityÃdiÓrutism­tinyÃyaviruddhà ete sarve pak«Ã÷ / acalasya paramÃtmana ekadeÓapak«e vij¤ÃnÃtmana÷ karmaphalavaddeÓasaæsaraïÃnupapatti÷, parasya và saæsÃritvam-ityuktam / parasyaikadeÓo 'gnivisphuliÇgavatsphuÂito vij¤ÃnÃtmà saæsaratÅti cet-tathÃpi parasyÃvayavasphuÂanena k«ataprÃpti÷, tatsaæsaraïe ca paramÃtmana÷ pradeÓÃntarÃvayavavyÆhe chidratÃprÃpti÷, avraïatvavÃkyavirodhaÓca / ÃtmÃvayavabhÆtasya vij¤ÃnÃtmana÷ saæsaraïe paramÃtmaÓÆnyapradeÓÃbhÃvÃdavayavÃntaranodanavyÆhanÃbhyÃæ h­dayaÓÆleneva paramÃtmano du÷khitvaprÃpti÷ / agnivisphuliÇgÃdid­«ÂÃntaÓruterna do«a iti cet? na, Óruterj¤ÃpakatvÃt;na ÓÃsraæ padÃrthÃnanyathà kartuæ prav­ttam / kiæ tarhi? yathÃbhÆtÃnÃmaj¤ÃtÃnÃæ j¤Ãpane / ki¤cÃta÷? Ó­ïu-ato yadbhavati, yathÃbhÆtà mÆrtÃmÆrtÃdipadÃrthadharmà loke prasiddhÃ÷ / tadd­«ÂÃntopÃdÃnena tadavirodhyeva vastvantaraæ j¤Ãpayituæ prav­ttaæ ÓÃsraæ na laukikavastuvirodhaj¤ÃpanÃya laukikavastuvirodhaj¤ÃpanÃya laukikameva d­«ÂÃntamupÃdatte / upÃdÅyamÃno 'pi d­«ÂÃnto 'narthaka÷ syÃddÃr«ÂÃntikÃsaÇgate÷ / na hyÃgni÷ ÓÅta Ãdityo na tapatÅti và d­«ÂÃntaÓatenÃpi pratipÃdayituæ Óakyam, pramÃïÃntareïÃnyathÃdhigatatvÃdvastuna÷ / na ca pramÃïaæ pramÃïÃntareïa virudhyate, pramÃïÃntarÃvi«ayameva hi pramÃïÃntaraæ j¤Ãpayati / na ca laukikapadapadÃrthÃÓrayaïavyatirekeïÃgamena Óakyamaj¤Ãtaæ vastvantaramavagamayitum / tasmÃtprasiddhanyÃyamanusaratà na Óakyà paramÃtmana÷ sÃvayavÃæÓÃæÓitvakalpanà paramÃrthata÷ pratipÃdayitum / "k«udrà visphuliÇgÃ÷" "mamaivÃæÓa÷"iti ca ÓrÆyate smaryate ceti cenna, ekatvapratyayÃrthaparatvÃt / agnerhi visphuliÇgo 'gnireva ityekatvapratyayÃrhe d­«Âo loke; tathà cÃæÓoæ'ÓinaikatvapratyayÃrha÷; tatraivaæ sati vij¤ÃnÃtmana÷ paramÃtmavikÃrÃæÓatvavÃcakÃ÷ ÓabdÃ÷ paramÃtmavikÃrÃæÓatvavÃcakÃ÷ ÓabdÃ÷ paramÃtmaikatvapratyayÃdhitsava÷ / upakramopasaæhÃrÃbhyÃæ ca-sarvÃsu hyupani«atsu pÆrvamekatvaæ pratij¤Ãya, d­«ÂÃntairhetubhiÓca paramÃtmano vikÃrÃæÓÃditvaæ jagata÷ pratipÃdya, punarekatvamupasaæharati; tadyathehaiva tÃvat"idaæ sarvaæ yadayamÃtmÃ"iti pratij¤Ãya, utpattisthitilayahetud­«ÂÃntairvikÃravikÃritvÃdyekatvapratyayahetÆnprati pÃdya"anantaramabÃhyam" "ayamÃtmà brahma"ityupasaæhari«yati / tasmÃdupakramopasaæhari«yati / tasmÃdupakramopasaæhÃrÃbhyÃmayamartho niÓcÅyate paramÃtmaikatvapratyayadra¬himna utpattisthitilayapratipÃdakÃni vÃkyÃnÅti / anyathà vÃkyabhedaprasaÇgÃcca-sarvopani«atsu hi vij¤ÃnÃtmana÷ paramÃtmanaikatvapratyayo vidhÅyata ityavipratipatti÷ sarve«Ãmupani«advÃdinÃm / tadvidhyekavÃkyayoge ca sambhavatyutpattyÃdivÃkyÃnÃæ na pramÃïamasti;phalÃntaraæ ca kalpayitavyaæ syÃt;tasmÃdutpattyÃdiÓrutaya ÃtmaikatvapratipÃdanaparÃ÷ / atra ca sampradÃyavida ÃkhyÃyikÃæ sampracak«ate-kaÓcitkila rÃjapitro jÃtamÃtra eva mÃtÃpit­bhyÃmapaviddho vyÃdhag­he saævardhita÷, so 'mu«ya vaæÓyatÃmajÃnanvyÃdhajÃtipratyayo vyÃdhajÃtikarmÃïyevÃnuvartate; na rÃjÃsmÅti rÃjajÃtikarmÃïyanuvartate / yadà puna÷ kaÓcitparamakÃruïiko rÃjaputrasya rÃjaÓrÅprÃptiyogyatÃæ jÃnannamu«ya putratÃæ bodhayati-"na tvaæ vyÃdho 'mu«ya rÃj¤a÷ putra÷, katha¤cidvyÃdhag­hamanupravi«Âa÷"iti-sa evaæ bodhitastyaktvà vyÃdhajÃtipratyayakarmÃïi pit­paitÃmahÅmÃtmana÷ padavÅmanuvartate rÃjÃhamasmÅti / tathà kilÃyaæ parasmÃdagnivisphuliÇgÃdivattajjÃtireva vibhakta iha dehendriyÃdigahane pravi«Âo 'saæsÃrÅ san dehendriyÃdisaæsÃradharmamanuvartate-"dehendriyasaÇghÃto 'smi k­Óa÷ sthÆla÷ sukhÅ du÷khÅ"iti paramÃtmatÃmajÃnannÃtmana÷ / na tvametadÃtmaka÷ parameva brahmÃsyasaæsÃrÅti pratibodhita ÃcÃryeïa hitvai«aïÃtrayÃnuv­ttiæ brahmaivÃsmÅti pratipadyate / atra rÃjaputrasya rÃjapratyayavadbrahmapratyayo d­¬hÅbhavati-visphuliÇgava deva tvaæ parasmÃdbrahmaïo bhra«Âa ityukte visphuliÇgasya prÃgagnerbhraæÓÃdagnyekatvadarÓanÃt / tasmÃdekatvapratyayadÃr¬hyÃya suvarïamaïilohÃgnivisphuliÇgad­«ÂÃntÃ÷, notpattyÃdibhedapratipÃdanaparÃ÷ / saindhavadhanavatpraj¤aptyekarasanairantaryÃvadhÃraïÃt"ekadhaivÃnudra«Âavyam"iti ca / yadi ca brahmaïaÓcitrapaÂavad v­k«asamudrÃdivaccotpattyÃdyanekadharmavicitratà vijigrÃhayi«itÃ, ekarasaæ saindhavaghanavadanantaramabÃhyamiti nopasamahari«yat,"ekadhaivÃnudra«Âavyam"iti ca na prÃyok«yata-"ya iha nÃneva paÓyati"iti nindÃvacanaæ ca / tasmÃdekarÆpaikatvapratyayadÃr¬hyÃyaiva sarvavedÃnte«ÆtpattisthitilayÃdikalpanÃ, na tatpratyayakaraïÃya / na ca niravayavasya paramÃtmano 'saæsÃriïa÷ saæsÃryekadeÓakalpanÃnyÃyyÃ, svato 'deÓatvÃtparamÃtmana÷ / adeÓasya parasya ekadeÓasaæsÃritvakalpanÃyÃæ para eva saæsÃrÅti kalpitaæ bhavet / atha paropÃdhik­ta ekadeÓa÷ parasya, ghaÂakarakÃdyÃkÃÓavat;na tadà tatra vivekinÃæ paramÃtmaikadeÓa÷ p­thaksaævyavahÃrabhÃgiti buddhirutpadyate / avivekinÃæ vivekinÃæ copacarità buddhird­«Âeti cet? na;avivekinÃæ mithyÃbuddhitvÃt, vivekinÃæ ca saævyavahÃramÃtrÃlambanÃrthatvÃt-yathà k­«ïo raktaÓcÃkÃÓa iti vivekinÃmapi kadÃcitk­«ïatà raktatà ca ÃkÃÓasya saævyavahÃramÃtrÃlambanÃrthatvaæ pratipadyata iti, na paramÃrthata÷ k­«ïo rakto và ÃkÃÓo bhavitumarhati / ato na paï¬itairbrahmasvarÆpapratipattivi«aye brahmaïoæ'ÓÃæÓyekadeÓaikadeÓivikÃravikÃritvakalpanà kÃryÃ, sarvakalpanÃpanayanÃrthasÃraparatvÃtsarvopani«adÃm / ato hitvà sarvakalpanÃmÃkÃÓasyeva nirviÓe«atà pratipattavyÃ-"ÃkÃÓavatsarvagataÓca nitya÷" "na lipyate lokadu÷khena bÃhya÷"ityÃdiÓrutiÓatebhya÷; nÃtmÃnaæ brahmavilak«aïaæ kalpayet-u«ïÃtmaka ivÃgnau ÓÅtaikadeÓam, prakÃÓÃtmake và savitari tamekadeÓam-sarvakalpanÃpanayanÃrthasÃraparatvÃtsarvopani«adÃm / tasmÃnnÃmarÆpopÃdhinimittà eva ÃtmanyasaæsÃradharmiïi sarve vyavahÃrÃ÷;"rÆpaæ rÆpaæ pratirÆpo babhÆva" "sarvÃïi rÆpÃïi vicitya dhÅro nÃmÃni k­tvÃbhivadanyadÃste"ityevamÃdimantravarïebhya÷ / na svata Ãtmana÷ saæsÃritvam, alaktakÃdyupÃdhisaæyogajanitaraktasphaÂikÃdibuddhivadbhrÃntameva, na paramÃrthata÷ / "dhyÃyatÅva lelÃyatÅva" "na vardhate karmaïà no kanÅyÃn" "na lipyate karmaïà pÃpakena" "samaæ sarve«u bhÆte«u ti«Âhantam" "Óuni caiva ÓvapÃke ca"ityÃdiÓrutism­tinyÃyebhya÷ paramÃtmano 'saæsÃritaiva / ata ekadeÓo vikÃra÷ Óaktirvà vij¤ÃnÃtmà anyo veti vikalpayituæ niravayavatvÃbhyupagame viÓe«ato na Óakyate / aæÓÃdiÓrutism­tivÃdÃÓcaikatvÃrthÃ÷, na tu bhedapratipÃdakÃ÷, vivak«itÃrthaikavÃkyayogÃt-ityavocÃma / sarvopani«adÃæ paramÃtmaikatvaj¤Ãpanaparatve atha kimarthaæ tatpratikÆlor'tho vij¤ÃnÃtmabheda÷ parikalpyata iti? karmakÃï¬aprÃmÃïyavirodhaparihÃrÃyetyekeca karmapratipÃdakÃni hi vÃkyÃni anekakriyÃkÃrakaphalabhokt­kartrÃÓrayÃïi, vij¤ÃnÃtmabhedÃbhÃve hyasaæsÃriïa eva paramÃtmana ekatve kathami«ÂaphalÃsu kriyÃsu pravartayeyu÷? ani«ÂaphalÃbhyo và kriyÃbhyo nivartayeyu÷? kasya và baddhasya mok«Ãyopani«adÃrabhyeta? api ca paramÃtmaikatvÃvÃdipak«e kathaæ paramÃtmaikatvopadeÓa÷? kathaæ và tadupadeÓagrahaïaphalam? baddhasya hi bandhanÃÓÃyopadeÓastadabhÃva upani«acchÃsraæ nirvi«ayameva / evaæ tarhi upani«advÃdipak«asya karmakÃï¬avÃdipak«eïa codyaparihÃrayo÷ samÃna÷ panthÃ÷-yena bhedÃbhÃve karmakÃï¬aæ nirÃlambanamÃtmÃnaæ na labhte prÃmÃïyaæ prati tathopani«adapi / evaæ tarhi yasya prÃmÃïye svÃrthavidhÃto nÃsti, tasyaiva karmakÃï¬asyÃstu prÃmÃïyam;upani«adÃæ tu prÃmÃïyakalpanÃyÃæ svÃrthavighÃto bhavediti mà bhÆtprÃmÃïyam / na hi karmakÃï¬aæ pramÃïaæ sadapramÃïaæ bhavitumarhati;na hi pradÅpa÷ prakÃÓyaæ prakÃÓayati, na prakÃÓayati ceti / pratyak«ÃdipramÃïaviprati«edhÃcca-na kevalamupani«ado brahmaikatvaæ pratipÃdayantya÷ svÃrthavighÃtaæ karmakÃï¬aprÃmÃïyavighÃtaæ ca kurvanti;pratyak«ÃdiniÓcitabhedapratipattyarthapramÃïaiÓca virudhyante / tasmÃdaprÃmÃïyamevopani«adÃm;anyÃrthatà vÃstu;na tveva brahmaikatvapratipattyarthatà / na;uktottaratvÃt / pramÃïasya hi pramÃïatvamapramÃïatvaæ và pramotpÃdanÃnutpÃdananimitm, anyathà cetstambhÃdÅnÃæ prÃmÃïyaprasaÇgÃcchabdÃdau prameye / ki¤cÃta÷? yadi tÃvadupani«ado brahmaikatvapratipattipramÃæ kurvanti, kathamapramÃïaæ bhaveyu÷? sa bhavÃnevaæ vadanvaktavya÷-upani«atprÃmÃïyaprati«edhÃrthaæ bhavato vÃkyamupani«atprÃmÃïyaprati«edhaæ kiæ na karotyevÃgnirvà rÆpaprakÃÓam? atha karoti / yadi karoti bhavatu tadà prati«edhÃrthaæ pramÃïaæ bhavadvÃkyam, agniÓca rÆpaprakÃÓako bhavet;prati«edhavÃkyaprÃmÃïye bhavatyevopani«adÃæ prÃmÃïyam / atra bhavanto bruvantu ka÷ parihÃra iti? nanvatra pratyatrà madÃvÃkya upani«atprÃmÃïyaprati«edhÃrthapratipattiragnau ca rÆpaprakÃÓanapratipatti÷ pramà / kastarhi bhavata÷ pradve«o brahmaikatvapratyaye pramÃæ pratyak«aæ kurvatÅ«Æpani«atsÆpalabhyamÃnÃsu prati«edhÃnupapatte÷ / ÓokamohÃdiniv­ttiÓca pratyak«aæ phalaæ brahmaikatvapratipattipÃramparyajanitamityavocÃma / tasmÃduktottaratvÃdupani«adaæ pratyaprÃmÃïyaÓaÇkà tÃvannÃsti / yaccoktaæ svÃrthavighÃtakaratvÃdaprÃmÃïyamiti, tadapi na, tadarthapratipatterbÃdhakÃbhÃvÃt / na hi upani«adbhya÷-brahmaikamevÃdvitÅyam, naiva ca-iti pratipattirasti;yathÃgniru«ïa÷ ÓÅtaÓcetyasmÃdvÃkyÃdviruddhÃrthadvayapratipatti÷ / abhyupagamya caitadavocÃma;na tu vÃkyaprÃmÃïyasamaya e«anyÃya÷-yadutaikasya vÃkyasyÃnekÃrthatvam / sati cÃnekÃrthatve, svÃrthaÓca syÃt, tadvighÃtak­cca viruddho 'nyor'tha÷ / na tvetat-vÃkyapramÃïakÃnÃæ viruddhamaviruddhaæ ca, evaæ vÃkyam, anekamarthaæ pratipÃdayatÅtye«a samaya÷;arthaikatvÃdvyekavÃkyatà / na ca kÃnicidupani«advÃkyÃni brahmaikatvaprati«edhaæ kurvanti / yattu, laukikaæ vÃkyam-agniru«ïa÷ ÓÅtaÓceti, na tatraikavÃkyatÃ, tadekadeÓasya pramÃïÃntaravi«ayÃnuvÃditvÃt / agni÷ ÓÅta ityetadekaæ vÃkyam;agniru«ïa iti tu pramÃïÃntarÃnubhavasmÃrakam, na tu svayamarthÃvabodhakam / ato nÃgni÷ ÓÅta ityanenaikavÃkyatÃ, pramÃïÃntarÃnubhavasmÃraïenaivopak«ÅïatvÃt / yattu viruddhÃrthapratipÃdakamidaæ vÃkyamiti manyate, tacchÅto«ïapadÃbhyÃm agnipadasÃmÃnÃdhikaraïyaprayoganimittà bhrÃnti÷;na tvevaikasya vÃkyasyÃnekÃrthatvaæ laukikasya vaidikasya và / yaccoktaæ karmakÃï¬aprÃmÃïyavighÃtak­dupani«advÃkyamiti, tanna; anyÃrthatvÃt / brahmaikatvapratipÃdanaparà hyupani«ado ne«ÂÃrthaprÃptau sÃdhanopadeÓaæ tasminvà puru«aniyogaæ vÃrayanti, anekÃrthatvÃnupapattereva / na ca karmakÃï¬avÃkyÃnÃæ svÃrthe pramà notpadyate / asÃdhÃraïe cetsvÃrthe pramÃmutpÃdayati vÃkyam, kuto 'nyena virodha÷ syÃt? brahmaikatve nirvi«ayatvÃtpramÃnotpadyata eveti cet? na, pratyak«atvÃtpramÃyÃ÷ / "darÓapÆrïamÃsÃbhyÃæ svargakÃmo yajeta" "brÃhmaïo na hantavya÷"ityevamÃdivÃkyebhya÷ pratyak«Ã pramà jÃyamÃnÃ; 'sà naiva bhavi«yati, yadyupani«ado brahmaikatvaæ bodhayi«yanti' ityanumÃnam; na cÃnumÃnaæ pratyak«avirodhe prÃmÃïyaæ labhate; tasmÃdasadevaitadgÅyate-pramaiva notpadyata iti / api ca yathÃprÃptasyaiva avidyÃpratyupasthÃpitasya kriyÃkÃrakaphalasyÃÓrayaïena i«ÂÃni«ÂaprÃptiparihÃropÃyasÃmÃnye prav­ttasya tadviÓe«amajÃnata÷ tadÃcak«Ãïà Óruti÷ kriyÃkÃrakaphalabhedasya lokaprasiddhasya satyatÃmasatyatÃæ và nÃca«Âe na ca vÃrayati, i«ÂÃni«ÂaphalaprÃptiparihÃropÃyavidhiparatvÃt / yathà kÃmye«u prav­ttà Óruti÷ kÃmÃnÃæ mithyÃj¤Ãnaprabhavatve satyapi yathÃprÃptÃneva kÃmÃnupÃdÃya tatsÃdhanÃnyeva vidhatte, na tu kÃmÃnÃæ mithyÃj¤ÃnaprabhavatvÃdanartharÆpatvaæ ceti na vidadhÃti / tathà nityÃgnihotrÃdiÓÃsramapi mithyÃj¤Ãnaprabhavaæ kriyÃkÃrakabhedaæ yathÃprÃptamevÃdÃya i«ÂaviÓe«aprÃptimani«ÂaviÓe«aparihÃraæ và kimapi prayojanaæ paÓyadagnihotrÃdÅni karmÃïi vidhatte / nÃvidyÃgocarÃsadvastuvi«ayamiti na pravartate yathà kÃmye«u / na ca puru«Ã na pravarterannavidyÃvanta÷, d­«ÂatvÃdyathà kÃmina÷ / vidyÃvatÃmeva karmÃdhikÃra iti cet? na, brahmaikatvavidyÃyÃæ karmÃdhikÃravirodhasyoktatvÃt / etena brahmaikatve nirvi«ayatvÃdupadeÓena tadgrahaïaphalÃbhÃvado«aparihÃra ukto veditavya÷ / puru«ecchÃrÃgÃdivaicitryÃcca-anekà hi puru«ÃïamicchÃ÷, rÃgÃdayaÓca do«Ã vicitrÃ÷;tataÓca bÃhyavi«ayarÃgÃdyapah­tacetaso na ÓÃsraæ nivartayituæ Óaktam;nÃpi svabhÃvato bÃhyavi«ayaviraktacetaso vi«aye«u pravartayituæ Óaktam;kintu ÓÃsrÃdetÃvadeva bhavati-idami«ÂasÃdhanamidamani«ÂasÃdhanamiti sÃdhyasÃdhanasambandhaviÓe«Ãbhivyakti÷-pradÅpÃdivattamasi rÆpÃdij¤Ãnam / na tu ÓÃsraæ bh­tyÃniva balÃnnivartayati niyojayati vÃ;d­Óyante hi puru«Ã rÃgÃdigauravÃcchÃsramapyatikrÃmanta÷ / tasmÃt puru«amativaicitryamapek«ya sÃdhyasÃdhanasambandhaviÓe«ÃnanekadhopadiÓati / tatra puru«Ã÷ svayameva yathÃruci sÃdhanaviÓe«e«u pravartante, ÓÃsraæ tu savit­pradÅpÃdivadudÃsta eva / tathà kasyacitparo 'pi puru«Ãrtho 'puru«ÃrthavadavabhÃsate; yasya yathÃvabhÃsa÷, sa tathÃrÆpaæ puru«Ãrthaæ paÓyati; tadanurÆpÃïi sÃdhanÃnyupÃditsate / tathà cÃrthavÃdo 'pi-"trayÃ÷ prÃjÃpatyÃ÷ prajÃpatau pitari brahmacaryamÆ«u÷"ityÃdi÷ / tasmÃnna brahmaikatvaæ j¤Ãpayi«yanto vedÃntà vidhiÓÃsrasya bÃdhakÃ÷ / na ca vidhiÓÃsrametÃvatà nirvi«ayaæ syÃt / nÃpyuktakÃrakÃdibhedaæ vidhiÓÃsramupani«adÃæ brahmaikatvaæ prati prÃmÃïyaæ nivartayati / svavi«ayaÓÆrÃïi hi pramÃïÃni, ÓrotrÃdivat / tatra paï¬itaæmanyÃ÷ kecitsvacittavaÓÃtsarvaæ pramÃïamitaretaraviruddhaæ manyante, tachà pratyak«Ãdivirodhamapi codayanti brahmaikatve-ÓabdÃdaya÷ kila ÓrotrÃdivi«ayà bhinnÃ÷ pratyak«ata upalabhyante, brahmaikatvaæ bruvatÃæ pratyak«avirodha÷ syÃt; tathà ÓrotrÃdibhi÷ ÓabdÃdyupalabdhÃra÷ kartÃraÓca dharmÃdharmayo÷ pratiÓarÅraæ bhinnà anumÅyante saæsÃriïa÷; tatra brahmaikatvaæ bruvatÃmanumÃnavirodhaÓca / tathà ca Ãgamavirodhaæ vadanti-"grÃmakÃmo yajeta" "paÓukÃmo yajeta" "svargakÃmo yajeta"ityevamÃdivÃkyebhyo grÃmapaÓusvargÃdikÃmÃstatsÃdhanÃdyanu«ÂhÃtÃraÓca bhinnà avagamyante / atrocyate-te tu kutarkadÆ«itÃnta÷karaïà brÃhmaïÃdivarïÃpasadà anukampanÅyà ÃgamÃrthavicchinnasampradÃyabuddhaya iti / katham? ÓrotrÃdidvÃrai÷ ÓabdÃdibhi÷ pratyak«ata upalabhyamÃnairbrahmaïa ekatvaæ virudhyata iti vadanto vaktavyÃ÷-kiæ ÓabdÃdÅnÃæ bhedenÃkÃÓaikatvaæ virudhyata iti;atha na viruddhyate, na tarhi pratyak«avirodha÷ / yaccoktaæ pratiÓarÅraæ ÓabdÃdyupalabdhÃro dharmÃdharmayoÓca kartÃro bhinnà anumÅyante, tathà ca brahmaikatve 'numÃnavirodha iti;bhinnà kairanumÅyanta iti pra«ÂavyÃ÷;atha yadi brÆyu÷-sarvairasmÃbhiranumÃnakuÓalairiti-ke yÆyamanumÃnakuÓalà ityevaæ p­«ÂÃnÃæ kimuttaram / ÓarÅrendriyamana Ãtmasu ca pratyekamanumÃnakauÓalapratyÃkhyÃne, ÓarÅrendriyamana÷sÃdhanà ÃtmÃno vayamanumÃnakuÓalÃ÷, anekakÃrakasÃdhyatvÃtkriyÃïÃmiti cet? evaæ tarhyanumÃnakauÓalebhavatÃmanekatvaprasaÇga÷; anekakÃrakasÃdhyà hi kriyeti bhavadbhirevÃbhyupagatam / tatrÃnumÃnaæ ca kriyÃ; sà ÓarÅrendriyamana ÃtmasÃdhanai÷ kÃrakairÃtmakart­kà nirvartyata ityetatpratij¤Ãtam / tatra vayamanumÃnakuÓalà ityevaæ vadadbhi÷-ÓarÅrendriyamana÷sÃdhanà ÃtmÃna÷ pratyekaæ vayamaneka ityabhyupagataæ syÃt / aho anumÃnakauÓalaæ darÓitamapucchaÓ­ÇgaistÃrkikabalÅvardai÷ / yo hyÃtmÃnameva na jÃnÃti sa kathaæ mƬhastadgataæ và jÃnÅyÃt? tatra kimanuminoti? kena và liÇgena? na hyÃtmana÷ svato bhedapratipÃdakaæ ki¤cilliÇgamasti, yena liÇgenÃtmabhedaæ sÃdhayet; yÃni liÇgÃnyÃtmabhedasÃdhanÃya nÃmarÆpavantyupanyasyanti, tÃni nÃmarÆpagatÃnyupÃdhaya evÃtmano ghaÂakarakÃpavarakabhÆcchidrÃïÅvÃkÃÓasya / yadÃkÃÓasya bhedaliÇgaæ paÓyati, tadÃtmano 'pi bhedaliÇgaæ labheta sa÷; na hyÃtmana÷ parato 'pi viÓe«amabhyupagacchadbhistÃrkikaÓatairapi bhedaliÇgamÃtmano darÓayituæ Óakyate; svatastu dÆrÃdapanÅtameva, avi«ayatvÃdÃtmana÷ / yadyatpara ÃtmadharmatvenÃbhyupagacchati, tasya tasya nÃmarÆpÃbhyÃæ cÃtmano 'nyatvÃbhyupagamÃt,"ÃkÃÓo vai nÃma nÃmarÆpayornirvahità te yadantarà tadbrahma"iti Órute÷"nÃmarÆpe vyÃkaravÃïi"iti ca / utpattipralayÃtmake hi nÃmarÆpe, tadvilak«aïaæ ca brahma-ato 'numÃnasyaivÃvi«ayatvÃtkuto 'numÃnavirodha÷? etenÃgamavirodha÷ pratyukta÷ / yaduktaæ brahmaikatve yasmà upadeÓa÷, yasya copadeÓagrahaïaphalam, tadabhÃvÃdekatvopadeÓÃnarthakyamiti, tadapi na, anekakÃrakasÃdhyatvÃtkriyÃïÃæ kaÓcodyo bhavati / ekasminbrahmaïi nirupÃdhike nopadeÓa÷, nopade«ÂÃ, na copadeÓagrahaïaphalam; tasmÃdupani«adÃæ cÃnarthakyamityetadabhyupagatameva / athÃnekakÃrakavi«ayÃnarthakyaæ codyate-na, svato / ¤abhyupagamavirodhÃdÃtmavÃdinÃm / tasmÃttÃrkikacÃÂabhaÂarÃjÃpraveÓyam abhayaæ durgamidamalpabuddhyagamyaæ ÓÃsraguruprasÃdarahitaiÓca,"kastaæ madÃmadaæ devaæ madanyo j¤Ãtumarhati" "devairatrÃpi vicikitsitaæ purÃ" "nai«Ã tarkeïa matirÃpaneyÃ"-varaprasÃdalabhyatvaÓrutism­tivÃdebhyaÓca;"tadejati tannaijati taddÆre tadvantike"ityÃdiviruddhadharmasamavÃyitvaprakÃÓakamantravarïebhyaÓca / gÅtÃsu ca-"matsthÃni sarvabhÆtÃni"ityÃdi / tasmÃtparabrahmavyatirekeïa saæsÃrÅ nÃma nÃnyadvastvantaramasti / tasmÃtsu«ÂhÆcyate"brahma và idamagra ÃsÅt tadÃtmÃnamevÃved ahaæ brahmÃsmi" "nÃnyadato 'sti dra«Â­ nÃnyadato 'sti Órot­"ityÃdiÓrutiÓatebhya÷ / tasmÃtparasyaiva brahmaïa÷"satyasya satyam"nÃmopani«atparà //20// ## _______________________________________________________________________ START BrhUp 2,2.1 'brahma j¤apayi«yÃmi'iti prastutam;tatra yato jagajjÃtaæ yanmayaæ yasmiæÓca lÅyate tadekaæ brahmeti j¤Ãpitam / kimÃtmakaæ punastajjagajjÃyate, lÅyate ca? pa¤cabhÆtÃtmakam;bhÆtÃni ca nÃmarÆpÃtmakÃni;nÃmarÆpe satyamiti hyuktam;tasya satyasya pa¤cabhÆtÃtmakasya satyaæ brahma / kathaæ punarbhÆtÃni satyamiti mÆrtÃmÆrtabrÃhmaïam / mÆrtÃmÆrtabhÆtÃtmakatvÃtkÃryakaraïÃtmakÃni bhÆtÃni prÃïà api satyam / te«Ãæ kÃryakaraïÃtmakÃnÃæ bhÆtÃnÃæ satyatvanirdidhÃrayi«ayà brÃhmaïadvayamÃrabhyate saivopani«advyÃkhyà / kÃryakaraïasatyatvÃvadhÃraïadvÃreïa hi satyasya satyaæ brahmÃvadhÃryate / atroktam 'prÃïà vai satyaæ te«Ãme«a satyam'iti / tatra ke prÃïÃ÷? kiyatyo và prÃïavi«ayà upani«ada÷? kÃ÷? iti ca brahmopani«atprasaÇgena karaïÃnÃæ prÃïÃnÃæ svarÆpamavadhÃrayati-pathigatakÆpÃrÃmÃdyavadhÃraïavat / ## __________ BrhUpBh_2,2.1 yo ha vai ÓiÓuæ sÃdhÃnaæ sapratyÃdhÃnaæ sasthÆïaæ sadÃmaæ veda, tasyedaæ phalam; kiæ tat? sapta saptasaækhyÃkÃn ha dvi«ato dve«akartÌn bhrÃt­vyÃn / bhrÃt­vyà hi dvividhà bhavanti, dvi«anto 'dvi«antaÓca, tatra dvi«anto ye bhrÃt­vyÃstÃn dvi«ato bhrÃt­vyÃnavaruïaddhi; sapta ye ÓÅr«aïyÃ÷ prÃïà vi«ayopalabdhidvÃrÃïi tatprabhavà vi«ayarÃgÃ÷ sahajatvÃd bhrÃt­vyÃ÷ / te hyasya svÃtmasthÃæ d­«Âiæ vi«ayavi«ayÃæ kurvanti, tena te dve«ÂÃro bhrÃt­vyÃ÷ / pratyagÃtmek«aïaprati«edhakaratvÃt / kÃÂhake coktam-"paräci khÃni vyat­ïatsvayambhÆstasmÃtparÃÇpaÓyati nÃntarÃtman"ityÃdi / tatra ya÷ ÓiÓvÃdÅnveda, te«Ãæ yÃthÃtmyamavadhÃrayati, sa etÃn bhrÃt­vyÃnavaruïaddhyapÃv­ïoti vinÃÓayati / tasmai phalaÓravaïenÃbhimukhÅbhÆtÃyÃha-ayaæ vÃva ÓiÓu÷ / ko 'sau? yo 'yaæ madhyama÷ prÃïa÷, ÓarÅramadhye ya÷ prÃïo liÇgÃtmÃ, ya÷ pa¤cadhà ÓarÅramÃvi«Âa÷-b­hanpÃï¬aravÃsa÷ soma rÃjannityukta÷, yasminvÃÇmana÷ prabh­tÅni karaïÃni vi«aktÃni-pa¬vÅÓaÓaÇkunidarÓanÃt; sa e«a ÓiÓuriva, vi«aye«vitarakaraïavadapaÂutvÃt; ÓiÓuæ sÃdhÃnamityuktam / kiæ punastasya ÓiÓorvatsasthÃnÅyasya karaïÃtmana ÃdhÃnam? tasyedameva ÓarÅramÃdhÃnaæ kÃryÃtmakam-ÃdhÅyate 'sminnityÃdhÃnam; tasya hi ÓiÓo÷ prÃïasyedaæ ÓarÅramadhi«ÂhÃnam, asminhi karaïÃnyadhi«ÂhitÃni labdhÃtmakÃnyupalabdhidvÃrÃïi bhavanti, na tu prÃïamÃtre vi«aktÃni / tathà hi darÓitamajÃtaÓatruïÃ-upasaæh­te«u karaïe«u vij¤Ãnamayo nopalabhyate, ÓarÅradeÓavyƬhe«u tu karaïe«u vij¤Ãnamaya upalabhamÃna upalabhyate-tacca darÓitaæ pÃïipe«apratibodhanena / idaæ pratyÃdhÃnaæ Óira÷; pradeÓaviÓe«e«u-prati pratyÃdhÅyata iti pratyÃdhÃnam / prÃïa÷ sthÆïà annapÃnajanitÃÓakti÷-prÃïo balamiti paryÃya÷ / balÃva«Âambho hi prÃïo 'smi¤charÅre-"sa yatrÃyamÃtmÃbalyaæ nyetya saæmohamiva"iti darÓanÃt / yathà vatsa÷ sthÆïÃva«Âambha evaæ ÓarÅrapak«apÃtÅ vÃyu÷ prÃïa÷ sthÆïeti kecit / annaæ dÃma-annaæ hi bhuktaæ tredhà pariïamate;ya;sthÆla÷ pariïÃma÷, sa etaddvayaæ bhÆtvà imÃmapyeti-mÆtraæ ca purÅ«aæ ca / yo madhyamo rasa÷ sa raso lohitÃdikrameïa svakÃryaæ ÓarÅraæ sÃptadhÃtukamupacinoti;svayonyannÃgame hi ÓarÅramupacÅyate 'nnamayatvÃt;viparyaye 'pak«Åyate patati;yastvaïi«Âho rasa÷-am­tam ÆrkprabhÃva÷-iti ca kathyate, sa nÃbherÆrdhvaæ h­dayadeÓamÃgatya, h­dayÃdvipras­te«u dvÃsaptatinìÅsahasre«vanupraviÓya yattatkaraïasaÇghÃtarÆpaæ liÇgaæ ÓiÓusa¤j¤akam, tasya ÓarÅre sthitikÃraïaæ bhavati balamupajanayatsthÆïÃkhyam;tenÃnnamubhayata÷ pÃÓavatsadÃmavat prÃïaÓarÅrayornibandhanaæ bhavati //1// _______________________________________________________________________ START BrhUp 2,2.2 idÃnÅæ tasyaiva ÓiÓo÷ pratyÃdhÃna Ƭhasya cak«u«i kÃÓcanopani«ada ucyante- ## __________ BrhUpBh_2,2.2 tametÃ÷ saptÃk«itaya upati«Âhantetaæ karaïÃtmakaæ prÃmaæ ÓarÅre 'nnabandhanaæ cak«u«yƬhametà vak«yamÃïÃ÷ sapta saptasaÇkhyÃkà ak«itayo 'k«itihetutvÃdupati«Âhante / yadyapi mantrakaraïe ti«ÂhatirupapÆrva ÃtmanepadÅ bhavati, ihÃpi sapta devatÃbhidhÃnÃni mantrasthÃnÅyÃni karaïÃni;ti«Âhaterato 'trÃpyÃtmanepadaæ na viruddham / kÃstà ak«itaya÷? ityucyante-tattatra yà imÃ÷ prasiddhÃ÷, ak«annak«aïi lohinyo lohità rÃjayo rekhÃ÷, tÃbhirdvÃrabhÆtÃbhirenaæ madhyamaæ prÃïaæ rudro 'nvÃyatto 'nugata÷; atha yà ak«annak«aïyÃpo dhÆmÃdisaæyogenÃbhivyajyamÃnÃ÷, tÃbhiradbhirdvÃrabhÆtÃbhi÷ parjanyo devatÃtmÃnvÃyatto / ¤anugata upati«Âhata ityartha÷ / sa cÃnnabhÆto 'k«iti÷ prÃïasya;"parjanye var«atyÃnandina÷ prÃïà bhavanti"iti ÓrutyantarÃt / yà kanÅnakà d­kchaktistayà kanÅnakayà dvÃreïÃdityo madhyamaæ prÃïamupati«Âhate;yatk­«ïaæ cak«u«i tenainamagnirupati«Âhate;yacchuklaæ cak«u«i tenendra÷;adharayà vartanyà pak«maïainaæ p­thivyanvÃyattÃ, adharatvasÃmÃnyÃt; etÃ÷ saptÃnnabhÆtÃ÷ prÃïasya santatamupati«Âhante-ityevaæ yo veda, tasyaitatphalam-nÃsyÃnnaæ k«Åyate, ya evaæ veda //2// _______________________________________________________________________ START BrhUp 2,2.3 ## __________ BrhUpBh_2,2.3 tattatraitasminnarthe e«a Óloko mantro bhavati-arvÃgbilaÓcamasa ityÃdi÷ / tatra mantrÃrthamÃca«Âe Óruti÷-arvÃgbilaÓcamasa ityÃdi÷ / tatra mantrÃrthamÃca«Âe Óruti÷-arvÃgbilaÓcamasa Ærdhvabudhna iti / ka÷ punarasÃvarvÃgbilaÓcamasa Ærdhvabudhna÷? idaæ tat Óira÷, camasÃkÃraæ hi tat / katham? e«a hyarvÃgbilo mukhasya bilarÆpatvÃt, Óiraso budhnÃkÃratvÃdÆrdhvabudhna÷ / tasminyaÓo nihitaæ viÓvarÆpamiti-yathà somaÓcamase, evaæ tasmi¤chirasi viÓvarÆpaæ nÃnÃrÆpaæ nihitaæ sthitaæ bhavati / kiæ punastad yaÓa÷? prÃïà vai yaÓo viÓvarÆpam-prÃïÃ÷ ÓrotrÃdayo vÃyavaÓca maruta÷ saptadhà te«u pras­tà yaÓa÷-ityetadÃha mantra÷, ÓabdÃdij¤ÃnahetutvÃt / tasyÃsata ­«aya÷ sapta tÅra iti-prÃïÃ÷ parispandÃtmakÃ÷, ta eva ca ­«aya÷, prÃïÃvetadÃha mantra÷ / vÃga«ÂamÅ brahmaïà saævidÃneti-brahmaïà saævÃdaæ kurvatÅ a«ÂamÅ bhavati;taddhetumÃha-vÃgghya«ÂamÅ brahmaïà saævitta iti //3// _______________________________________________________________________ START BrhUp 2,2.4 ke punastasya camasasya tÅra Ãsata ­«aya iti / ## __________ BrhUpBh_2,2.4 imÃveva gotamabharadvÃjau karïau-ayameva gotamo 'yaæ bharadvÃjo dak«iïaÓcottaraÓca, viparyayeïa và / tathà cak«u«Å upadiÓannuvÃca-imÃveva viÓvÃmitrajamadagnÅ dak«iïaæ viÓvÃmitra uttaraæ jamadagnirviparyayeïa và / imÃveva vasi«ÂhakaÓyapau-nÃsike upadiÓannuvÃca;dak«iïa÷ puÂo bhavati vasi«Âha÷, uttara÷ kaÓyapa÷ pÆrvavat / vÃgevÃtri÷, adanakriyÃyogÃtsaptama÷;vÃcà hyannamadyate tasmÃdattirha vai prasiddhaæ nÃmaitat-att­tvÃdattiriti, attireva san yadatrirityucyate parok«eïa / sarvasyaitasyÃnnajÃtasya prÃïasyÃtrinirvacanavij¤ÃnÃdattà bhavati / attaiva bhavati nÃmu«minnannena puna÷ pratipadyata ityetaduktaæ bhavati-sarvamasyÃnnaæ bhavatÅti / ya evametadyathoktaæ prÃïayÃthÃtmyaæ veda, sa evaæ madhyama÷ prÃïo bhÆtvà ÃdhÃnapratyÃdhÃnagato bhoktaiva bhavati, na bhojyam, bhojyÃd vyÃvartata ityartha÷ //4// ## _______________________________________________________________________ START BrhUp 2,3.1 tatra prÃïà vai satyamityuktam / yÃ÷ prÃïÃnÃmupani«ada÷, tà brahmopani«atprasaÇgena vyÃkhyÃtÃ÷-ete te prÃïà iti cacha te kimÃtmakÃ÷? kathaæ và te«Ãæ satyatvam? iti ca vaktavyamiti pa¤cabhÆtÃnÃæ satyÃnÃæ kÃryakaraïÃtmakÃnÃæ svarÆpÃvadhÃraïÃrthamidaæ brÃhmaïamÃrabhyate-yadupÃdhiviÓe«ÃpanayadvÃreïa 'neti neti'iti brahmaïa÷ satattvaæ nirdidhÃrayi«itam / ## __________ BrhUpBh_2,3.1 tatra dvirÆpaæ brahma pa¤cabhÆtajanitakÃryakaraïasambaddhaæ mÆrtÃmÆrtÃkhyaæ martyÃm­tasvabhÃvaæ tajjanitavÃsanÃrÆpaæ ca sarva¤j¤aæ sarvaÓakti sopÃkhyaæ bhavati / kriyÃkÃrakaphalÃtmakaæ ca sarvavyavahÃrÃspadam / tadeva brahma vigatasarvopÃdhiviÓe«aæ samyagdarÓanavi«ayam ajamajaramam­tamabhayam, vÃÇmanasayorapyavi«ayamadvaitatvÃt 'neti neti'iti nirdiÓyate / tatra yadapohadvÃreïa 'neti neti'iti nirdiÓyate brahma, te ete dve vÃva-vÃvaÓabdo 'vadhÃraïÃrtha÷-dve evetyartha÷-brahmaïa÷ paramÃtmano rÆpe-rÆpyate yÃbhyÃmarÆpaæ paraæ brahma avidyÃdhyÃropyamÃïÃbhyÃm / ke te dve? mÆrtaæ caiva mÆrtameva ca / tathÃmÆrtaæ cÃmÆrtameva cetyartha÷ / antarïÅtasvÃtmaviÓe«aïe mÆrtÃmÆrte dve evetyavadhÃryete / kÃni punastÃni viÓe«aïÃni mÆrtÃmÆrtayo÷? ityucyante-martyaæ ca martyaæ maraïadharmi, am­taæ ca tadviparÅtam, sthitaæ ca-paricchinnaæ gatipÆrvakaæ yatsthÃsnu, yacca-yÃtÅti yat-vyÃpi-aparicchinnaæ sthitaviparÅtam, sacca-sadityanyebhyo viÓe«yamÃïÃsÃdhÃraïadharmaviÓe«avat, tyacca-tadviparÅtam 'tyat'ityeva sarvadà parok«ÃbhidhÃnÃrham //1// _______________________________________________________________________ START BrhUp 2,3.2 tatra catu«ÂayaviÓe«aïaviÓi«Âaæ mÆrtaæ tathà amÆrtaæ ca / tatra kÃni mÆrtaviÓe«aïÃni? kÃni cetarÃïi? iti vibhajyate / ## __________ BrhUpBh_2,3.2 tadetanmÆrtaæ mÆrcchitÃvayavam itaretarÃnupravi«ÂÃvayavaæ ghanaæ saæhatamityartha÷ / kiæ tat? yadanyat;kasmÃdanyat? vÃyoÓcÃntarik«Ãcca bhÆtadvayÃt-pariÓe«Ãt p­thivyÃdibhÆtatrayam / etanmartyam-yadetanmÆrtÃkhyaæ bhÆtatrayamidaæ martyaæ maraïadharmi;kasmÃt? yasmÃtsthitametat;paricchinnaæ hyarthÃntareïa samprayujyamÃnaæ virudhyate-yathà ghaÂa÷ stambhakuï¬yÃdinÃ;tathà mÆrtaæ sthitaæ paricchinnam arthÃntarasambandhi tator'thÃntaravirodhÃnmartyam;etatsadviÓe«ya mÃïÃsÃdhÃraïadharmavat, tasmÃddhi paricchinnam, paricchinnatvÃnmartyam ato mÆrtam;mÆrtatvÃdvà martyam, martyatvÃtsthitam, sthitatvÃtsat / ato 'nyonyÃvyabhicÃrÃccaturïÃæ dharmÃïÃæ yathe«Âaæ viÓe«aïaviÓe«yabhÃvo hetuhetumadbhÃvaÓca darÓayitavya÷ / sarvathÃpi tu bhÆtatrayaæ catu«ÂayaviÓe«aïaviÓi«Âaæ mÆrtaæ rÆpaæ brahmaïa÷ / tatra caturïÃmekasming­hÅte viÓe«aïe itaradg­hÅtameva viÓe«aïamityÃha-tasyaitasya mÆrtasya, etasya martyasya, etasya sthitasya, etasya sata÷-catu«ÂayaviÓe«aïasya bhÆtatrayasyetyartha÷, e«a rasa÷ sÃra ityartha÷ / trayÃïÃæ hi bhÆtÃnÃæ sÃri«Âha÷ savitÃ;etatsÃrÃïi trÅïi bhÆtÃni, yata etatk­tavibhajyamÃnarÆpaviÓe«aïÃni bhavanti;Ãdhidaivikasya kÃryasyaitadrÆpam-yatsavità yadetanmaï¬alaæ tapati;sato bhÆtatrayasya hi yasmÃde«a rasa ityetad g­hyate / mÆrto hye«a savità tapati, sÃri«ÂhaÓca / yattvÃdhidaivikaæ karaïaæ maï¬alasyÃbhyantaram, tadvak«yÃma÷ //2// _______________________________________________________________________ START BrhUp 2,3.3 ## __________ BrhUpBh_2,3.3 athÃmÆrtam-athÃdhunÃmÆrtamucyate / vÃyuÓcÃntarik«aæ ca yatpariÓe«itaæ bhÆtadvayam-etadam­tam, amÆrtatvÃt;asthitam, ato 'virudhyamÃnaæ kenacit, am­tamamaraïadharmi / etadyatsthitaviparÅtam, vyÃpi, aparicchinnam, yasmÃt 'yat'etad anyebhyo 'pravibhajyamÃnaviÓe«am, atastyat, 'tyat'iti parok«ÃbhidhÃnÃrhameva-pÆrvavat / tasyaitasyÃmÆrtasya tasyÃm­tasyaitasya yata etasya tyasya catu«ÂayaviÓe«aïasyÃmÆrtasyai«a rasa÷;ko 'sau? ya e«a etasminmaï¬ale puru«a÷-karaïÃtmako hiraïyagarbha÷ prÃïa ityabhidhÅyate ya÷, sa e«o 'mÆrtasya bhÆtadvayasya rasa÷ pÆrvavatsÃri«Âha÷ / etatpuru«asÃraæ cÃmÆrtaæ bhÆtadvayamhairaïyagarbhaliÇgÃrambhÃya hi bhÆtadvayÃbhivyaktiravyÃk­tÃt / tasmÃttadarthyÃttatsÃraæ bhÆtadvayam / tyasya hye«a rasa÷-yasmÃdyo maï¬alastha÷ puru«o maï¬alavanna g­hyate sÃraÓca bhÆtadvayasya, tasmÃdasti maï¬alasthasya puru«asya bhÆtadvayasya ca sÃdharmyam, tasmÃdyuktaæ prasiddhavadvetÆpÃdÃnam-tyasya hye«a rasa iti / rasa÷ kÃraïaæ hiraïyagarbhavij¤ÃnÃtmà cetana iti kecit / tatra ca kila hiraïyagarbhavij¤ÃnÃtmana÷ karma vÃyvantarik«ayo÷ prayokt­, tatkarma vÃyvantarik«ÃdhÃraæ sadanye«Ãæ bhÆtÃnÃæ prayokt­ bhavati;tena svakarmaïà vÃyvantarik«ayo÷ prayokteti tayo rasa÷ kÃraïamucyata iti / tanna, mÆrtarasenÃtulyatvÃt / mÆrtasya tu bhÆtatrayasya raso mÆrtameva maï¬alaæ d­«Âaæ bhÆtatrayasya raso mÆrtameva maï¬alaæ d­«Âaæ bhÆtatrayasamÃnajÃtÅyam, na cetana÷;tathÃmÆrtayorapi bhÆtayostatsamÃnajÃtÅyenaivÃmÆrtasena yuktaæ bhavitum;vÃkyaprav­ttestulyatvÃt;yathà hi mÆrtÃmÆrte catu«ÂayadharmavatÅ vibhajyete, tathà rasarasavatorapi mÆrtÃmÆrtayostulyenaiva nyÃyena yukto vibhÃga÷, na tvardhavaiÓasam / mÆrtarase 'pi maï¬alopÃdhiÓcetano vivak«yata iti cet? atyalpamidamucyate, sarvatraiva tu mÆrtÃmÆrtayorbrahmarÆpeïa vivak«itatvÃt / puru«aÓabdo 'cetane 'nupapanna iti cet! na, pak«apucchÃdiviÓi«Âasyaiva liÇgasya puru«aÓabdadarÓanÃt / "na và itthaæ santa÷ Óak«yÃma÷ prajÃ÷ prajanayitumimÃnsapta puru«Ãnekaæ puru«aæ karavÃmeti ta etÃnsapta puru«Ãnekaæ puru«amakurvan"ityÃdau annarasamayÃdi«u ca Órutyantare puru«aÓabdaprayogÃt / ityadhidaivatamityuktopasaæhÃro 'dhyÃtmavibhÃgoktyartha÷ //3// _______________________________________________________________________ START BrhUp 2,3.4 ## __________ BrhUpBh_2,3.4 athÃdhunÃdhyÃtmaæ mÆrtÃmÆrtayorvibhÃga ucyate-kiæ tanmÆrtam? idameva, kiæ cedam? yadanyatprÃïÃccavÃyoryaÓcÃyamantarabhyantare ÃtmannÃtmanyÃkÃÓa÷ khaæ ÓarÅrasthaÓca ya÷ prÃïa etad dvayaæ varjayitvà yadanyaccharÅrÃrambhakaæ bhÆtatrayam, etanmartyamityÃdi samÃnamanyatpÆrveïa / etasya sato hye«a rasa÷-yaccak«uriti; ÃdhyÃtmikasya ÓarÅrÃrambhakasya kÃryasyai«a rasa÷ sÃra÷; tena hi sÃreïa sÃravadidaæ ÓarÅraæ samastaæ yathÃdhidaivatamÃdityamaï¬alena / prÃthamyÃcca-cak«u«Å eva prathame sambhavata÷ sambhavata iti / "tejo raso niranartatÃgni÷"iti liÇgÃt; taijasaæ hi cak«u÷; etatsÃram; taijasaæ hi cak«u÷; etatsÃram ÃdhyÃtmikaæ bhÆtatrayam; sato hye«a rasa iti mÆrtatvasÃratve hetvartha÷ //4// _______________________________________________________________________ START BrhUp 2,3.5 ## __________ BrhUpBh_2,3.5 athÃdhunÃmÆrtamucyate / yatpariÓe«itaæ bhÆtadvayaæ prÃïaÓca yaÓcÃyamantarÃtmannÃkÃÓa÷, etadamÆrtam / anyatpÆrvavat / etasya tyasyai«a rasa÷ sÃra÷, yo 'yaæ dak«iïe 'k«anpuru«a÷-dak«iïe 'k«anniti viÓe«agrahaïam, ÓÃstrapratyak«atvÃt;liÇgasya hi dak«iïe 'k«ïi viÓe«ato 'dhi«ÂhÃt­tvaæ ÓÃsatrasya pratyak«aæ sarvaÓruti«u tathà prayogadarÓanÃt / tyasya hye«a rasa iti pÆrvavadviÓe«ato 'grahaïÃdamÆrtatvasÃratve eva hetvartha÷ //5// _______________________________________________________________________ START BrhUp 2,3.6 brahmaïaïa upÃdhibhÆtayormÆrtÃmÆrtayo÷ kÃryakaraïavibhÃgena adhyÃtmÃdhidaivatayorvibhÃgo vyÃkhyÃta÷ satyaÓabdavÃcyayo÷ / athedÃnÅm- ## __________ BrhUpBh_2,3.6 tasya haitasya puru«asya karaïÃtmano liÇgasya rÆpaæ vak«yÃmo vÃsanÃmayaæ mÆrtÃmÆrtavÃsanÃvij¤Ãnamayasaæyogajanitaæ vicitraæ paÂabhitticitravanmÃyendrajÃlam­gat­«ïikopamaæ sarvavyÃmohÃspadametÃvanmÃtrameva Ãtmeti vij¤ÃnavÃdino vainÃÓikà yatra bhrÃntÃ÷, etadeva vÃsanÃrÆpaæ paÂarÆpavadÃtmano dravyasya guïa iti naiyÃyikà vaiÓe«ikÃÓca sampratipannÃ÷, idamÃtmÃrthaæ triguïaæ svatantraæ pradhÃnÃÓrayaæ puru«Ãrthena hetunà pravartata iti sÃÇkhyÃ÷ / aupani«adaæmanyà api kecitprakriyÃæ racayanti-mÆrtÃmÆrtarÃÓireka÷, paramÃtmarÃÓiruttama÷, tÃbhyÃmanyo 'yaæ madhyama÷ kila t­tÅya÷ kartrà bhoktrÃvij¤Ãnamayena ajÃtaÓatrupratibodhitena saha vidyÃkarmapÆrvapraj¤ÃsamudÃya÷;prayoktà karmarÃÓi÷, prayojya÷ pÆrvokto mÆrtÃmÆrtabhÆtarÃÓi÷ sÃdhanaæ ceti / tatra ca tÃrkikai÷ saha sandhiæ kurvanti / liÇgÃÓrayaÓcai«a karmarÃÓirityuktvà punastatasrasyanta÷ sÃÇkhyatvabhayÃt, sarva÷ karmarÃÓi÷-pu«pÃÓraya iva gandha÷ pu«paviyoge 'pi puÂatailÃÓrayo bhavati, tadvat-liÇgaviyoge 'pi paramÃtmaikadeÓamÃÓrayati, sa paramÃtmaikadeÓa÷ kilÃnyata Ãgatena guïena karmaïà saguïo bhavati nirguïo 'pi san, sa kartà bhoktà badhyate mucyate ca vij¤ÃnÃtmà - iti vaiÓe«ikacittamapyanusaranti;sa ca karmarÃÓirbhÆtarÃÓerÃgantuka÷, svato nirguïa eva paramÃtmaikadeÓatvÃt;svata utthità avidyà anÃgantukÃpyÆ«aravadanÃtmadharma÷-ityanayà kalpanayà sÃÇkhyacittamanuvartante / sarvametattÃrkikai÷ saha sÃma¤jasyakalpanayà ramaïÅyaæ paÓyanti, lopani«atsiddhÃntaæ sarvanyÃyavirodhaæ ca paÓyanti;katham? uktà eva tÃvatsÃva yavatve paramÃtmana÷ saæsÃritvasavraïatvakarmaphaladeÓasaæsÃritvasavraïatvakarmaphaladeÓasaæsaraïÃnupapattyÃdayo do«Ã÷;nityabhede ca vij¤ÃnÃtmana÷ pareïaikatvÃnupapatti÷ / liÇgameveti cetparamÃtmana upacaritadeÓatvena kalpitaæ ghaÂakarakabhÆchidrÃkÃÓÃdivat, tathà liÇgaviyoge 'pi paramÃtmadeÓÃÓrayaïaæ vÃsanÃyÃ÷ / avidyÃyëca svata utthÃnam Æ«aravat-ityÃdikalpanÃnupapannaiva / na ca vÃsya deÓavyatirekeïa vÃsanÃyà vastvantarasa¤caraïaæ manasÃpi kalpayituæ Óakyam / na ca Órutayo gacchanti"kÃma÷ saÇkalpo vicikitsÃ" "h­daye hyeva rÆpÃïi" "dhyÃyatÅva lelÃyatÅva" "kÃmà ye 'sya h­di ÓritÃ÷""tÅrïo hi tadà sarvächokÃnh­dayasya"ityÃdyÃ÷ / na cÃsÃæ ÓrutÅnÃæ ÓrutÃdarthÃntarakalpanà nyÃyyÃ, Ãtmana÷ parabrahmatvopapÃdanÃrthaparatvÃdÃsÃm, etÃvanmÃtrÃrthopak«ayatvÃcca sarvopani«adÃm / tasmÃcchrutyarthakalpanÃkuÓalÃ÷ sarva evopani«adarthamanyathà kurvanti / tathÃpi vedÃrthaÓcetsyÃtkÃmaæ bhavatu, na me dve«a÷ / na ca 'dva vÃva brahmaïo rÆpe'iti rÃÓitrayapak«e sama¤jasam;yadà tu mÆrtÃmÆrte tajjanitavÃsanÃÓca mÆrtÃmÆrte dve rÆpe, brahma ca rÆpi t­tÅyam, na cÃnyaccaturthamantarÃletadà etadanukÆlamavadhÃraïam, dve eva brahmaïo rÆpe iti;anyathà brahmaikadeÓasya vij¤ÃnÃtmano rÆpe iti kalpyam, paramÃtmano và vij¤ÃnÃtmadvÃreïeti / tadà ca rÆpe eveti dvivacanamasama¤jasam, rÆpÃïÅti vÃsanÃbhi÷ saha bahuvacanaæ yuktataraæ syÃt- dve ca mÆrtÃmÆrte vÃsanÃÓca t­tÅyamiti / atha mÆrtÃmÆrte eva paramÃtmano rÆpe, vÃsanÃstu vij¤ÃnÃtmana iti cet-tadà vij¤ÃnÃtmadvÃreïa vikriyamÃïasya paramÃtmana÷-itÅyaæ vÃcoyuktiranarthikà syÃt, vÃsanÃyà api vij¤ÃnÃtmadvÃratvasya aviÓi«ÂatvÃt;na ca vastu vastvantaradvÃreïa vikriyata iti mukhyayà v­ttyà Óakyaæ kalpayitum;na ca vij¤ÃnÃtmà paramÃtmano vastvantaram, tathà kalpanÃyÃæ siddhÃntahÃnÃt / tasmÃd vedÃrthamƬhÃnÃæ svacittaprabhavà evamÃdikalpanà ak«arabÃhyÃ÷;na hyak«arabÃhyo vedÃrtho vedÃrthopakÃrÅ vÃ, nirapek«atvÃdvedasya prÃmÃïyaæ prati;tasmÃdrÃÓitrayakalpanà asama¤jasà / 'yo 'yaæ dak«iïe 'k«anpuru«a÷'iti liÇgÃtmà prastuto 'dhyÃtme, adhidaive ca 'ya e«a etasminmaï¬ale puru«a÷' iti, 'tasya'iti prak­topÃdÃnÃtsa evopÃdÅyate yo 'sau tyasyÃmÆrtasya raso na tu vij¤Ãnamaya÷ / nanu vij¤ÃnamayasyaivaitÃni rupÃïi kasmÃnna bhavanti? vij¤ÃnamayasyÃpi prak­tatvÃt, 'tasya'iti ca prak­topÃdÃnÃt / naivam, vij¤ÃnamayasyÃrÆpitvena vijij¤Ãpayi«itatvÃt;yadi hi tasyaiva vij¤ÃnamayasyaitÃni mÃhÃrajanÃdÅni rÆpÃïi syustasyÃva 'neti neti'ityanÃkhyeyarÆpatayÃdeÓo na syÃt / nanvanyasyaivÃsÃdeÓo na tu vij¤Ãnamayasyeti! na, «a«ÂhÃnte upasaæhÃrÃt-"vij¤ÃtÃramare kena vijÃnÅyÃt"iti vij¤Ãnamayaæ prastutya"sa e«a neti neti"iti"vij¤Ãpayi«yÃmi"iti ca pratij¤Ãyà arthavattvÃt / yadi ca vij¤Ãnamayasyaiva asaævyavahÃryamÃtmasvarÆpaæ j¤Ãpayitumi«Âaæ syÃtpradhvastasarvopÃdhiviÓe«am, tata iyaæ pratij¤ÃrthavatÅ syÃt- yenÃsau j¤Ãpito jÃnÃtyÃtmÃnamevÃhaæ brahmÃsmÅti, ÓÃsrani«ÂhÃæ prÃpnoti na bibheti kutaÓca / atha punaranyo vij¤Ãnamaya÷, anya÷ 'neti neti' iti vyapadiÓyate-tadÃnyadado brahmÃnyo 'hamasmÅti viparyayo g­hÅta÷ syÃt, na 'ÃtmÃnamevÃvedahaæ brahmÃsmi' iti / tasmÃt 'tasya haitasya' iti liÇgapuruÓasyai vaitÃni rÆpÃïi / satyasya ca satye paramÃtmasvarÆpe vaktavye niravaÓe«aæ satyaæ vaktavyam;satyasya ca viÓe«arÆpÃïi vÃsanÃ÷, tÃsÃmimÃni rÆpÃïyucyante, etasya puru«asya prak­tasya liÇgÃtmana etÃni rÆpÃïi;kÃni tÃni? ityucyante- yathà loke, mahÃrajanaæ haridrà tayà raktaæ mÃhÃrajanaæ yathà vÃso loke, evaæ stryÃdivi«ayasaæyoge tÃd­Óaæ vÃsanÃrÆpaæ ra¤janÃkÃra mutpadyate cittasya, yenÃsau puru«o rakta ityucyate vasrÃdivat / yathà ca loke pÃï¬vÃvikam, averidam Ãvikam ÆrïÃdi, yathà ca tatpÃï¬uraæ bhavati, tathÃnyadvÃsanÃrÆpam / yathà ca loke indragopo 'tyantarakto bhavati, evamasya vÃsanÃrÆpam / kvacidvi«ayaviÓe«Ãpek«ayà rÃgasya tÃratamyam, kvacitpuru«acittav­ttyapek«ayà / yathà ca loke 'gnyarcirbhÃsvaraæ bhavati, tathà kvacitkasyacidvÃsanÃrÆpaæ bhavati / yathà pum¬arÅkaæ Óuklam, tadvadapi ca vÃsanÃrÆpaæ kasyacidbhavati / yathà sak­dvidyuktam, yathà loke sak­dvidyotanaæ sarvata÷ prakÃÓakaæ bhavati, tathà j¤ÃnaprakÃÓaviv­ddhyapek«ayà kasyacidvÃsanÃrÆpamupajÃyate / nai«Ãæ vÃsanÃrÆpÃïÃmÃdiranto madhyaæ saÇkhyà vÃ, deÓa÷ kÃlo nimittaæ vÃvadhÃryate-asaÇkhyeyatvÃdvÃsanÃyÃ÷, vÃsanÃhetÆnÃæ cÃnantyÃt / tathà ca vak«yati «a«Âhe-"idaæmayo 'domaya÷"ityÃdi / tasmÃnna svarÆpasaÇkhyÃvadhÃraïÃrthà d­«ÂÃntÃ÷- 'yathà mÃhÃrajanaæ vÃsa÷'ityÃdaya÷, kiæ tarhi? prakÃrapradarÓanÃrthÃ÷-evamprakÃrÃïi hi vÃsanÃrÆpÃïÅti / yattu vÃsanÃrÆpamabhihitamante-sak­dvidyotanamiveti, tatkila hiraïyagarbhasya avyÃk­tÃtprÃdurbhavata÷ ta¬idvatsak­deva vyaktirbhavatÅti;tattadÅyaæ vÃsanÃrÆpaæ hiraïyagarbhasya yo veda tasya sak­dvidyutteva, ha vai ityavadhÃraïÃrthau, evamevÃsya ÓrÅ÷ khyÃtirbhavatÅtyartha÷, yathà hiraïyagarbhasya-evametadyathoktaæ vÃsanÃrÆpamantyaæ yo veda / evaæ niravaÓe«aæ satyasya svarÆpamabhidhÃya, yattatsatyasya satyamavocÃma tasyaiva svarÆpÃvadhÃraïÃrthaæ brahmaïa idamÃrabhyate-athÃnantaraæ satyasvarÆpanirdeÓÃnantaram, yatsatyasya satyaæ tadevÃvaÓi«yate yasmÃdatastasmÃtsatyasya satyaæ svarÆpaæ nirdek«yÃma÷ / ÃdeÓo nirdeÓo brahmaïa÷ / ka÷ punarasau nirdeÓa÷? ityucyate-neti netÅtyevaæ nirdeÓa÷ / nanu kathamÃbhyÃæ 'neti neti'iti ÓabdÃbhyÃæ satyasya satyaæ nirdidik«itam? ityucyate-sarvopÃdhiviÓe«Ãpohena / yasminna kaÓcidviÓe«o 'sti-nÃma và rÆpaæ và karma và bhedo và jÃtirvà guïo vÃ;taddvÃreïa hi Óabdaprav­ttirbhavati / na cai«Ãæ kaÓcid viÓe«o brahmaïyasti;ato na nirde«Âuæ Óakyate-idaæ taditi / gaurasau spandate Óuklo vi«ÃïÅti yathà loke nirdiÓyate, tathÃ;adhyÃropitanÃmarÆpakarmadvÃreïa brahma nirdiÓyate 'vij¤ÃnamÃnandaæ brahma' 'vij¤Ãnaghana eva brahmÃtmÃ'ityevamÃdiÓabdai÷ / yadà puna÷ svarÆpameva nirdidik«itaæ bhavati;nirastasarvopÃdhiviÓe«am, tadà na Óakyate kenacidapi prakÃreïa nirde«Âum;tadà ayamevÃbhyupÃya÷-yaduta prÃptanirdeÓaprati«edhadvÃreïa 'neti neti'iti nirdeÓa÷ / idaæ ca nakÃradvayaæ vÅpsÃvyÃptyartham;yadyatprÃptaæ tattanni«idhyate / tathà ca sati anirdi«ÂÃÓaÇkà brahmaïa÷ parih­tà bhavati;anyathà hi nakÃradvayena prak­tadvayaprati«edhe, yadanyatprak­tÃtprati«iddhadvayÃdbrahma tanna nirdi«Âam, kÅd­Óaæ nu khalu-ityÃÓaÇkà na nivarti«yate;tathà cÃnarthakaÓca sa nirdeÓa÷, puru«asya vividi«Ãyà anivartakatvÃt; 'brahma j¤apayi«yÃmi'iti ca vÃkyam aparisamÃptÃrthaæ syÃt / yadà tu sarvadikkÃlÃdivividi«Ã nivartità syÃt sarvopÃdhinirÃkaraïadvÃreïa tadà saindhavaghanavadekarasaæ praj¤ÃnaghanamanantaramabÃhyaæ satyasya satyamahaæbrahmÃsmÅti sarvato nivartate vividi«Ã, ÃtmanyevÃvasthità praj¤Ã bhavati / tasmÃdvÅpsÃrthaæ neti netÅti nakÃradvayam / nanu mahatà yatnena parikarabandhaæ k­tvà kiæ yuktamevaæ nirdeÓÂuæ brahma? bìham;kasmÃt? na hi-yasmÃt, 'iti na, iti na'ityetasmÃt-itÅti vyÃptavyaprakÃrà nakÃradvayavi«ayà nirdiÓyante, yathà grÃmo grÃmo ramaïÅya iti, anyatparaæ nirdeÓanaæ nÃsti;tasmÃdayameva nirdeÓo brahmaïa÷ / yaduktam- 'tasyopani«atsatyasya satyam'iti, evaæprakÃreïa satyasya satyaæ tatparaæ brahma;ato yuktamuktaæ nÃmadheyaæ brahmaïa÷, nÃmaiva nÃmadheyam;kiæ tat? satyasya satyaæ prÃïà vai satyaæ te«Ãme«a satyamiti //6// ## _______________________________________________________________________ START BrhUp 2,4.1 ÃtmetyevopÃsÅta;tadeva tasminsarvasminpadanÅyamÃtmatattvam, yasmÃtpreya÷ putrÃde÷-ityupanyastasya vÃkyasya vyÃkhyÃnavi«aye sambandhaprayojane abhihite- 'tadÃtmÃnamevÃvedahaæ brahmÃsmÅti tasmÃttatsarvamabhavat'iti;evaæ pratyagÃtmà brahmavidyÃyà vi«aya ityetadupanyastam / avidyÃyÃÓca vi«aya÷- 'anyo 'sÃvanyo 'hamasmÅti na sa veda'ityÃrabhya cÃturvarïyapravibhÃgÃdinimittapÃÇktakarmasÃdhyasÃdhanalak«aïo bÅjÃÇkuravadvyÃk­tÃvyÃk­tasvabhÃvo nÃmarÆpakarmÃtmaka÷ saæsÃra÷ 'trayaæ và idaæ nÃma rÆpaæ karma'ityupasaæh­ta÷ / ÓÃsrÅya utkar«alak«aïo brahmalokÃnto 'dhobhÃvaÓca sthÃvarÃnto 'ÓÃsrÅya÷ pÆrvameva pradarÓita÷- 'dvayà ha'ityÃdinà / etasmÃdavidyÃvi«ayÃdviraktasya pratyagÃtmavi«ayabrahmavidyÃyÃmadhikÃra÷ kathaæ nÃma syÃditi-t­tÅye 'dhyÃye upasaæh­ta÷ samasto 'vidyÃvi«aya÷ / caturthe tu brahmavidyÃvi«ayaæ pratyagÃtmÃnam 'brahma te bravÃïi'iti 'brahma j¤apayi«yÃmi'iti ca prastutya, tadbrahmaikamadvayaæ sarvaviÓe«aÓÆnyaæ kriyÃkÃrakaphalasvabhÃvasatyaÓabdavÃcyÃÓe«abhÆtadharmaprati«edhadvÃreïa 'neti neti'iti j¤Ãpitam / asyà brahmavidyÃyà aÇgatvena saænyÃso vidhitsita÷, jÃyÃputravittÃdilak«aïaæ pÃÇktaæ karmÃvidyÃvi«ayaæ yasmÃnnÃtmaprÃptisÃdhanam; anyasÃdhanaæ hyanyasmai phalasÃdhanÃya prayujyamÃnaæ pratikÆlaæ bhavati / na hi bubhuk«ÃpipÃsÃniv­ttyarthaæ dhÃvanaæ gamanaæ và sÃdhanam; manu«yalokapit­lokadevalokasÃdhanatvena hi putrÃdisÃdhanÃni ÓrutÃni, nÃtmaprÃptisÃdhanatvena / viÓe«itatvÃcca; na ca brahmavido vihitÃni, kÃmyatvaÓravaïÃt- 'etÃvÃnvai kÃma÷' iti / brahmavidaÓcÃptakÃmatvÃdÃptakÃmasya kÃmÃnupapatte÷ / "ye«Ãæ no 'yamÃtmÃyaæ loka÷"iti ca Órute÷ / kecittu brahmavido 'pye«aïÃsambandhaæ varïayanti, tairb­hadÃraïyakaæ na Órutam; putrÃdye«aïÃnÃmavidvadvi«ayatvam; vidyÃvi«aye ca-"ye«Ãæ no 'yamÃtmÃyaæ loka÷"ityata÷"kiæ prajayà kari«yÃma÷"itye«a vibhÃgastairna Óruta÷ Órutyà k­ta÷; sarvakriyÃkÃrakaphalopamardasvarÆpÃyÃæ ca vidyÃyÃæ satyÃm, saha kÃryeïÃvidyÃyà anupapattilak«aïaÓca virodhastairna vij¤Ãta÷ / vyÃsavÃkyaæ ca tairna Órutam; karmavidyÃsvarÆpayorvidyÃvidyÃtmakayo÷ pratikÆlavartanaæ virodha÷; "yadidaæ vedavacanaæ kuru karma tyajeti ca / kÃæ gatiæ vidyayà yÃnti kÃæ ca gacchanti karmaïà // etadvai ÓrotumicchÃmi tadbhavÃnprabravÅtu me / etÃvanyonyavairÆpye vartete pratikÆlata÷ / "ityevaæ p­«Âasya prativacanena - "karmaïà badhyate janturvidyayà ca vimucyate / tasmÃtkarma na kurvanti yataya÷ pÃradarÓina÷þ // ityevamÃdivirodha÷ pradarÓita÷ / tasmÃnna sÃdhanÃntarasahità brahmavidyà puru«ÃrthasÃdhanam, sarvavirodhÃt, sÃdhananirapek«aiva puru«ÃrthasÃdhanamiti pÃrivrÃjyaæ sarvasÃdhanasaænyÃsalak«aïamaÇgatvena vidhitsyate / etÃvadeva am­tatvasÃdhanam ityavadhÃraïÃt, «a«ÂhasamÃptau, liÇgÃcca-karmÅ sanyÃj¤avalkya÷ pravavrÃjeti / maitreyyai ca karmasÃdhanarahitÃyai sÃdhanatvenÃm­tatvasya brahmavidyopadeÓÃd vittanindÃvacanÃcca / yadi hyam­tatvasÃdhanaæ karma syÃd vittasÃdhyaæ pÃÇktaæ karma, iti tannindÃvacanamani«Âaæ syÃt / yadi tu paritityÃjayi«itaæ karma, tato yuktà tatsÃdhananindà / karmÃdhikÃranimittavarïÃÓramÃdipratyayopamardÃcca-"brahma taæ parà dÃt" "k«atraæ taæ parÃdÃt"ityÃde÷ / na hi brahmak«atrÃdyÃtmapratyayopamarde, brÃhmaïenedaæ kartavyaæ k«atriyeïedaæ kartavyamiti vi«ayÃbhÃvÃdÃtmÃnaæ labhate vidhi÷ / yasyaiva puru«asyopamardita÷ pratyayo brahmak«atrÃdyÃtmavi«aya÷, tasya tatpratyayasaænyÃsÃt tatkÃryÃïÃæ karmaïÃæ karmasÃdhanÃnÃæ ca arthaprÃptaÓca sanyÃsa÷ / tasmÃdÃtmaj¤ÃnÃÇgatvena saænyÃsavidhitsayaiva ÃkhyÃyikeyamÃrabhyate- ## __________ BrhUpBh_2,4.1 maitreyÅti hovÃca yÃj¤avalkya÷-maitreyÅæ svabhÃryÃmÃmantritavÃnyÃj¤avalkyo nÃma ­«i÷;udyÃsyannÆrdhvaæ yÃsyanpÃrivrÃjyÃkhyamÃÓramÃntaraæ vai / are iti sambodhanam / aham, asmÃdgÃrhasthyÃt, sthÃnÃdÃÓramÃt, Ærdhvaæ gantumicchannasmi bhavÃmi;ato hantÃnumatiæ prÃrthayÃmi te tava;ki¤cÃnyatte tavÃnayà dvitÅyayà bhÃryayà kÃtyÃyanyÃntaæ vicchedaæ karavÃïi;patidvÃreïa yuvayormayà sambandhasya vicchedaæ karavÃïi dravyavibhÃgaæ k­tvÃ;vittena saævibhajya yuvÃæ gami«yÃmi //1// _______________________________________________________________________ START BrhUp 2,4.2 ## __________ BrhUpBh_2,4.2 sà evamuktà hovÃca-yadyadi 'nu'iti vitarke, me mama iyaæ p­thivÅ, bhago÷-bhagavan, sarvà sÃgaraparik«iptà vittena dhanena pÆrïà syÃt;katham? na katha¤canetyÃk«epÃrtha÷, praÓnÃrtho vÃ, tena p­thivÅpÆrïavittasÃdhyena karmaïÃgnihotrÃdinà am­tà kiæ syÃmiti vyavahitena sambandha÷ / pratyuvÃca yÃj¤avalkya÷-kathamiti yadyÃk«epÃrtham, anumodanaæ neti hovÃca yÃj¤avalkya÷-kathamiti yadyÃk«epÃrtham, anumodanaæ neti hovÃca yÃj¤avalkya iti;praÓnaÓcetprativacanÃrtham;naiva syà am­tÃ, kiæ tarhi? yathaiva loke upakaraïavatÃæ sÃdhanavatÃæ jÅvitaæ sukhopÃyabhogasampannam;tathaiva tadvadeva tava jÅvitaæ syÃt;am­tatvasya tu nÃÓà manasÃpyasti vittena vittasÃdhyena karmaïeti //2// _______________________________________________________________________ START BrhUp 2,4.3 ## __________ BrhUpBh_2,4.3 sà hovÃca maitreyÅ;evamuktà pratyuvÃca maitreyÅ-yadyevaæ yenÃhaæ nÃm­tà syÃm, kimahaæ tena vittena kuryÃm? yadeva bhagavÃnkevalamam­tatvasÃdhanaæ veda, tadevÃm­tatvasÃdhanaæ me mahyaæ brÆhi //3// _______________________________________________________________________ START BrhUp 2,4.4 ## __________ BrhUpBh_2,4.4 sa hovÃca yÃj¤avalkya÷ / evaæ vittasÃdhye 'm­tatvasÃdhane pratyÃkhyÃte, yÃj¤avalkya÷ svÃbhiprÃyasampattau tu«Âa Ãha;sa hovÃca-priye«ÃÂÃ, batetyanukampyÃha, are maitreyi no 'smÃkaæ pÆrvamapi priyà satÅ bhavantÅ idÃnÅæ priyameva cittÃnukÆlaæ bhëase;ata ehyÃ÷svopaviÓa vyÃkhyÃsyÃmi-yatte tava i«Âam am­tatvasÃdhanam Ãtmaj¤Ãnaæ kathayi«yÃmi / vyÃcak«Ãïasya tu me mama vyÃkhyÃnaæ kurvato nididhyÃsasva vÃkyÃnyarthato niÓcayena dhyÃtumiccheti //4// _______________________________________________________________________ START BrhUp 2,4.5 ## __________ BrhUpBh_2,4.5 sa hovÃca-am­tatvasÃdhanaæ vairÃgyamupadidik«urjÃyÃpatiputrÃdibhyo virÃgamutpÃdayati tatsaænyÃsÃya / na vai-vaiÓabda÷ prasiddhasmaraïÃrtha÷;prasiddhamevaitalloke;patyurbhartu÷ kÃmÃya prayojanÃya jÃyÃyÃ÷ pati÷ priyo na bhavati, kiæ tarhyÃtmanastu kÃmÃya prayojanÃyaiva bhÃryÃyÃ÷ pati÷ priyo bhavati / tathà na và are jÃyÃyà ityÃdi samÃnamanyat, na và are putrÃïÃm, na và are vittasya, na và are brahmaïa÷, na và are k«atrasya, na và are devÃnÃm, na và are bhÆtÃnÃm, na và are sarvasya, pÆrvaæ pÆrvaæ yathÃsanne prÅtisÃdhane vacanam;tatra tatre«ÂataratvÃdvairÃgyasya;sarvagrahaïamuktÃnuktÃrtham / tasmÃllokaprasiddhametat-Ãtmaiva priya÷, nÃnyat / 'tadetatpreya÷ putrÃt'ityupanyastam, tasyaitad v­ttisthÃnÅyaæ prapa¤citam / tasmÃdÃtmaprÅtisÃdhanatvÃdgauïÅ anyatra prÅti÷, Ãtmanyeva mukhyà / tasmÃdÃtmà vai are dra«Âavyo darÓanÃrha÷, darÓanavi«ayamÃpÃdayitavya÷;Órotavya÷ pÆrvamÃcÃryata ÃgamataÓca;paÓcÃnmantavyastarkata÷;tato nididhyÃsitavyo niÓcayena dhyÃtavya÷;evaæ hyasau d­«Âo bhavati ÓravaïamanananididhyÃsanasÃdhanairnirvartitai÷ / yadaikatvamatÃnyupagatÃni, tadà samyagdarÓanaæ brahmaikatvavi«ayaæ prasidati, nÃnyathà ÓravaïamÃtreïa / yadbrahmak«atrÃdi karmanimittaæ varïÃÓramÃdilak«aïam ÃtmavidyÃdhyÃropitapratyayavi«ayaæ kriyÃkÃrakaphalÃtmakamavidyÃpratyayavi«ayam-rajjavÃmva sarpapratyaya÷, tadupamardanÃrtham Ãha-Ãtmani khalvare maitreyi d­«Âe Órute mate vij¤Ãte idaæ sarvaæ viditaæ vij¤Ãtaæ bhavati //5// nanu kathamanyasminvidite 'nyadviditaæ bhavati? nai«a do«a÷;na hi ÃtmavyatirekeïÃnyatki¤cidasti ;yadyasti na tadviditaæ syÃt;na tvanyadasti;Ãtmaiva tu sarvam;tasmÃtsarvamÃtmani vidite viditaæ syÃt / kathaæ punarÃtmaiva sarvamityetacchrÃvayati- _______________________________________________________________________ START BrhUp 2,4.6 ## __________ BrhUpBh_2,4.6 brahma brÃhmaïajÃtistaæ puru«aæ parÃdÃtparÃdadhyÃtparÃkuryÃt;kam? yo 'nyatrÃtmana ÃtmasvarÆpavyatirekeïa-Ãtmaiva na bhavatÅyaæ brÃhmaïajÃtiriti-tÃæ yo veda, taæ parÃdadhyÃtsà brÃhmaïajÃtiranÃtmasvarÆpeïa mÃæ paÓyatÅti;paramÃtmÃhi sarve«ÃmÃtmà / tathà k«atraæ k«atriyajÃti÷, tathà lokÃ÷, devÃ÷, bhÆtÃni, sarvam / idaæ brahmeti-yÃnyanukrÃntÃni tÃni sarvÃïi, Ãtmaiva, yadayamÃtmÃ-yo 'yamÃtmà dra«Âavya÷ Órotavya iti prak­ta÷;yasmÃdÃtmano jÃyata Ãtmanyeva lÅyata Ãtmamayaæ ca sthitikÃle, ÃtmavyatirekeïÃgrahaïÃt, Ãtmaiva sarvam //6// kathaæ punaridÃnÅmidaæ sarvamÃtmaiveti grahÅtuæ Óakyate? cinmÃtrÃnugamÃtsarvatra citsvarÆpataiveti gamyate / tatra d­«ÂÃnta ucyate / tatra d­«ÂÃnta ucyate-yatsvarÆpavyatirekeïÃgrahaïaæ yasya, tasya tadÃtmatvameva loke d­«Âam / _______________________________________________________________________ START BrhUp 2,4.7 ## __________ BrhUpBh_2,4.7 sa yathÃ-sa iti d­«ÂÃnta÷, loke yathà dundubherbheryÃde÷, hanyamÃnasya tìyamÃnasya daï¬ÃdinÃ, na, bÃhyächabdÃn bahirbhÆtächabdaviÓe«Ãn dundubhiÓabdasÃmÃnyÃnni«k­«ÂÃn dundubhiÓabdaviÓe«Ãn na ÓaknuyÃd grahaïÃya grahÅtum;dundubhestu grahaïena, dundubhiÓabdà eta iti, ÓabdaviÓe«Ã g­hÅtà bhavanti, dundubhiÓabdasÃmÃnyavyatirekeïÃbhÃvÃtte«Ãm / dundubhyÃghÃtasya vÃ, dunduberÃhananam ÃghÃta÷, dundubhyÃghÃtaviÓi«Âasya ÓabdasÃmÃnyasya grahaïena tadgatà viÓe«Ã g­hÅtà bhavanti, na tu ta eva nirbhidya grahÅtuæ Óakyante, viÓe«arÆpeïÃbhÃvÃtte«Ãm / tathà praj¤Ãnavyatirekeïa svapnajÃgaritayorna kaÓcidvastuviÓe«o g­hyate;tasmÃtpraj¤Ãnavyatirekeïa abhÃvo yuktaste«Ãm //7// _______________________________________________________________________ START BrhUp 2,4.8 ## __________ BrhUpBh_2,4.8 tathà sa yathà ÓaÇkhasya dhmÃyamÃnasya Óabdena saæyojyamÃnasya ÃpÆryamÃïasya na bÃhyächabdächaknuyÃdityevamÃdi pÆrvavat //8// _______________________________________________________________________ START BrhUp 2,4.9 ## __________ BrhUpBh_2,4.9 tathà vÅïÃyai vÃdyamÃnÃyai-vÅmÃyà vÃdyamÃnÃyÃ÷ / anekad­«ÂÃntopÃdÃnamiha sÃmÃnyabahutvakhyÃpanÃrtham-aneke hi vilak«aïÃÓcetanÃcetanarÆpÃ÷ sÃmÃnyaviÓe«Ã÷-te«Ãæ pÃramparyagatyà yathaikasminmahÃsÃmÃnye 'ntarbhÃva÷ praj¤Ãnaghane, kathaæ nÃma pradarÓayitavya iti;dundubhiÓaÇkhavÅïÃÓabdasÃmÃnyaviÓe«ÃïÃæ yathà Óabdatve 'ntarbhÃva÷, evaæ sthitikÃle tÃvatsÃmÃnyaviÓe«ÃvyatirekÃd brahmaikatvaæ Óakyamavagantum //9// _______________________________________________________________________ START BrhUp 2,4.10 evamutpattikÃle prÃgutpatterbrahmaiveti Óakyamavagantum / yathÃgnervisphuliÇgadhÆmÃÇgÃrÃrci«Ãæ prÃgvibhÃgÃdagnireveti bhavatyagnyekatvam, evaæ jagannÃmarÆpavik­taæ pragutpatte÷ praj¤Ãnaghana eveti yuktaæ grahÅtumityetaducyate- ## __________ BrhUpBh_2,4.10 sa yathÃ-ÃrdraidhÃgne÷, Ãrdrairedhobhiriddho 'gnirÃrdraidhÃgni÷, tasmÃt, abhyÃhitÃtp­thagdhÆmÃ÷, p­thagnÃnÃprakÃram, dhÆmagrahaïaæ visphulihgÃdipradarÓanÃrtham, dhÆmavisphuliÇgÃdayo viniÓcaranti vinirgacchanti / evam-yathÃyaæ d­«ÂÃnta÷, are maitreyyasya paramÃtmana÷ prak­tasya mahato bhÆtasya niÓvasitametat, niÓvasitamiva niÓvasitam;yathà aprayatnenaiva puru«aniÓvÃso bhavatyevaæ và are / kiæ tanniÓvasitamiva tato jÃtamityucyate-yad­gvedo yajurveda÷ sÃmavedo 'tharvÃÇgirasa÷-caturvidhaæ mantrajÃtam, itihÃsa ityurvaÓÅpurÆravaso÷ saævÃdÃdi÷-"urvaÓÅhÃpsarÃ÷"ityÃdibrÃhmaïameva, purÃïam"asadvà idamagra ÃsÅt"ityÃdi, vidyà devajanavidyà veda÷ so 'yamityÃdyÃ, upani«ada÷"priyamityetadupÃsÅta"ityÃdyÃ÷, Ólokà brÃhmaïaprabhavà mantrÃ÷"tadete ÓlokÃ÷"ityÃdaya÷; sÆtrÃïi vastusaÇgraha vÃkyÃni vede yathÃ-"ÃtmetyevopÃsÅta"ityÃdÅni, anuvyÃkhyÃnÃni mantravivaraïÃni, vyÃkhyÃnÃnyarthavÃdÃ÷, athavà vastusaÇgrahavÃkyavivaraïÃnyanuvyÃkhyÃnÃni, yathà caturthÃdhyÃye 'ÃtmetyevopÃsÅta' ityasya, yathà và 'anyo 'sÃvanyo 'hamasmÅti na sa veda yathà paÓurevam' ityasyÃyamevÃdhyÃyaÓe«a÷, mantravivaraïÃni vyÃkhyÃnÃni, evama«Âavidhaæ brÃhmaïam / evaæ mantrabrÃhmaïayoreva grahaïam, niyataracanÃvato vidyamÃnasyaiva vedasyÃbhivyakti÷ puru«aniÓvÃsavat, na ca puru«abuddhiprayatnapÆrvaka÷; ata÷ pramÃïaæ nirapek«a eva svÃrthe; tasmÃdyattenoktaæ tattathaiva pratipattavyam, Ãtmana÷ Óreya icchadbhi÷ j¤Ãnaæ và karma veti / nÃmaprakÃÓavaÓà hi rÆpasya vikriyÃvyavasthà / nÃmarÆpayoreva hi paramÃtmopÃdhibhÆtayorvyÃkriyamÃïayo÷ salilaphenavattattvÃnyatvenÃnirvaktavyayo÷ sarvÃvasthayo÷ saæsÃratvam-ityato nÃmna eva niÓvasitatvamuktam, tadvacanenaivetarasya niÓvasitatvasiddhe÷ / athavà sarvasya dvaitajÃtasya avidyÃvi«ayatvamuktam-"brahma taæ parÃdÃt.....idaæ sarvaæ yadayamÃtmÃ"iti / tena vedasyÃprÃmÃïyamÃÓaÇkyate / tadÃÓaÇkÃniv­ttyarthamidamuktam? puru«aniÓvÃsavadaprayatnotthitatvÃtpramÃïaæ veda÷, na yathà anyo grantha iti //10// ki¤cÃnyat, na kevalaæ sthityutpattikÃlayoreva praj¤ÃnavyatirekeïÃbhÃvÃjjagato brahmatvam, pralayakÃle ca / jalabudbudaphenÃdÅnÃmiva salilavyatirekeïÃbhÃva÷, evaæ praj¤Ãnavyatirekeïa tatkÃryÃïÃæ nÃmarÆpakarmaïÃæ tasminneva lÅyamÃnÃnÃmabhÃva÷ / tasmÃdekameva brahma praj¤Ãnaghanamekarasaæ pratipattavyamityata Ãha / pralayapradarÓanÃya d­«ÂÃnta÷- _______________________________________________________________________ START BrhUp 2,4.11 ## __________ BrhUpBh_2,4.11 sa iti d­«ÂÃnta÷;yathà yena prakÃreïa, sarvÃsÃæ nadÅvÃpÅta¬ÃgÃdigatÃnÃmapÃm, samudro 'bdhirekÃyanam, ekagamanamekapralayo 'vibhÃgaprÃptirityartha÷;yathÃyÃæ d­«ÂÃnta÷, evaæ sarve«Ãæ sparÓÃnÃæ m­dukarkaÓakaÂhinapicchilÃdÅnÃæ vÃyorÃtmabhÆtÃnÃæ tvagekÃyanam, tvagiti tvagvi«ayaæ sparÓasÃmÃnyamÃtram, tasminpravi«ÂÃ÷ sparÓaviÓe«Ã÷-Ãpa iva samudram-tadvyatirekeïÃbhÃvabhÆtà bhavanti;tasyaiva hi te saæsthÃnamÃtrà Ãsan / tathà tadapi sparÓasÃmÃnyamÃtraæ tvakchabdavÃcyaæ mana÷saÇkalpe manovi«ayasÃmÃnyamÃtre, tvagvi«aya ivasparÓaviÓe«Ã÷, pravi«Âaæ tadvyatirekeïÃbhÃvabhÆtaæ bhavati;evaæ manovi«ayo 'pi buddhivi«ayasÃmÃnyamÃtre pravi«ÂastadvyatirekeïÃbhÃvabhÆto bhavati;vij¤ÃnamÃtrameva bhÆtvà praj¤Ãnaghane pare brahmaïyÃpa iva samudre pralÅyate / evaæ paramparÃkrameïa ÓabdÃdau saha grÃhakeïa karaïena pralÅne praj¤Ãnaghane upÃdhyabhÃvÃtsaindhavaghanavat praj¤ÃnaghanamekarasamanantamapÃraæ nirantaraæ brahma vyavati«Âhate / tasmÃdÃtmaiva ekamadvayamiti pratipattavyam / tathà sarve«Ãæ gandhÃnÃæ p­thivÅviÓe«ÃïÃæ nÃsike ghrÃïavi«ayasÃmÃnyam, tathà sarve«Ãæ rasÃnÃmabviÓe«ÃïÃæ cak«uÓcak«urvi«ayasÃmÃnyam, tathà ÓabdÃnÃæ Órotravi«ayasÃmÃnyaæ pÆrvavat / tathà ÓrotrÃdivi«ayasÃmÃnyÃnÃæ manovi«ayasÃmÃnye saÇkalpe;manovi«ayasÃmÃnyasyÃpi buddhivi«ayasÃmÃnye vij¤ÃnamÃtre;vij¤ÃnamÃtraæ bhÆtvà parasminpraj¤Ãnaghane pralÅyate / tathà karmendriyÃïÃæ vi«ayà vadanÃdÃnagamanavisargÃnandaviÓe«Ã÷ tattatkriyÃsÃmÃnye«veva pravi«Âà na vibhÃgayogyà bhavanti, samudra ivÃbviÓe«Ã÷; tÃni ca sÃmÃnyÃni prÃïamÃtram, prÃïaÓca praj¤ÃnamÃtrameva / "yo vai prÃïa÷ sà praj¤Ã yà vai praj¤Ã sa prÃïa÷"iti kau«Åtakino 'dhÅyate / nanu sarvatra vi«ayasyaiva pralayo 'bhihita÷, na tu karaïasya;tatra ko 'bhiprÃya iti? bìham;kintu vi«ayasamÃnajÃtÅyaæ karaïaæ manyate Óruti÷, na tu jÃtyantaram;vi«ayasyaiva svÃtmagrÃhakatvena saæsthÃnÃntaraæ karaïaæ nÃma-yathà rÆpaviÓe«asyaiva saæsthÃnaæ pradÅpa÷ karaïaæ sarvarÆpaprakÃÓane, evaæ sarvavi«ayaviÓe«ÃïÃmeva svÃtmaviÓe«aprakÃÓakatvena saæsthÃnÃntarÃïi karaïÃni pradÅpavat / tasmÃnna karaïÃnÃæ p­thakpralaye yatna÷ kÃrya÷, vi«ayasÃmÃnyÃtmakatvÃdvi«ayapralayenaiva pralaya÷ siddho bhavati karaïÃnÃmiti //11// tatra 'idaæ sarvaæ yadayamÃtmÃ' iti pratij¤Ãtam, tatra heturabhihita÷-ÃtmasÃmÃnyatvam, Ãtmajatvam, Ãtmapralayatvaæ ca / tasmÃdutpattisthitipralayakÃle«u praj¤ÃnavyatirekeïÃbhÃvÃt"praj¤Ãnaæ brahma" "Ãtmaivedaæ sarvam"iti pratij¤Ãtaæ yat, tattarkata÷ sÃdhitam / svÃbhÃviko 'yaæ pralaya iti paurÃïikà vadanti / yastu buddhipÆrvaka÷ pralayo brahmavidÃæ brahmavidyÃnimitta÷, ayamÃtyantika ityÃcak«ate-avidyÃnirodhadvÃreïa yo bhavati; tadartho 'yaæ viÓe«Ãrambha÷- _______________________________________________________________________ START BrhUp 2,4.12 ## __________ BrhUpBh_2,4.12 tatra d­«ÂÃnta upÃdÅyate-sa yatheti / saindhavakhilya÷- sindhorvikÃra÷ saindhava÷, sindhuÓabdenodakamabhidhÅyate, syandanÃtsindhurudakam, tadvikÃrastatra bhavo và saindhava÷ saindhavaÓcÃsau khilyaÓceti saindhavakhilya÷, khila eva khilya÷ svÃrthe yatpratyaya÷, udeka sindhau svayonauprasta÷ prak«ipta÷, udakameva vilÅyamÃnamanuvilÅyeta;yattadbhaumataijasasamparkÃtkÃÂhinyaprÃpti÷ / khilyasya svayonisamparkÃdapagacchati tadudakasya vilayanam, tadanu saindhavakhilyo vilÅyata ityucyate / tadetadÃha udakamevÃnuvilÅyeteti / na ha naiva asya khilyasyodgrahaïÃyoddh­tya pÆrvavadgrahaïÃya grahÅtuæ naiva samartha÷ kaÓcitsyÃtsunipuïo 'pi / ivaÓabdo 'narthaka÷ / grahaïÃya naiva samartha÷;kasmÃt? yato yato yasmÃdyasmÃddeÓÃtadudakamÃdadÅta g­hÅtvà svÃdayet, lavaïÃsvÃdameva tadudakaæ na tu khilyamÃva÷ / yathÃyaæ d­«ÂÃnta÷, evameva và are maitreyidaæ paramÃtmÃkhyaæ mahadbhÆtam-yasmÃnmahato bhÆtÃdavidyayà paricchinnà satÅ kÃryakaraïopÃdhisambandhÃtkhilyamÃvamÃpannÃsi, martyà janmamaraïÃÓanÃyÃpipÃsÃdisaæsÃradharmavatyasi, nÃmarÆpakÃryÃtmikÃ-amu«yÃnva yÃhamiti, sa khilyabhÃvastava kÃryakaraïabhÆnopÃdhisamparkabhrÃntijanito mahati bhÆte svayonau mahÃsamudrasyÃnÅye paramÃtmani ajare 'mare 'bhaye Óudve saindhavavanavadekarase praj¤Ãnaghane 'nante 'pÃre nirantare 'vidyÃjanitabhrÃntimedavarjite praveÓita÷ / tasminpravi«Âe svayonigraste khilyabhÃve 'vidyÃk­te bhedabhÃve praïÃÓite-idamekamadvaitaæ mahadbhÆtam mahacca tad bhÆtaæ ca mahadbhÆtaæ sarvamahattaratvÃdÃkÃÓÃdikÃraïatvÃcca / bhÆtaæ vi«vapi kÃlepu svarÆpÃdhyabhicÃrÃtsarvadaiva parini«pannamiti vaikÃliko ni«ÂhÃpratyaya÷ / athavà bhÆtaÓabda÷ paramÃrthavÃcÅ, mahacca pÃramÃrthikaæ cetyartha÷;laukikaæ tu yadyapi mahadbhavati, svapnamÃyÃk­taæ himavadÃdiparvatopamaæ na paramÃrthavastu;ato viÓina«Âi--idaæ tu mahacca tadabhÆtaæ ceti / anantaæ nÃsyÃnto vidyata ityanantam;kadÃcidÃpek«ikaæ syÃdityato viÓina«ÂayapÃramitivij¤aptirvij¤Ãnam, vij¤Ãnama ca tadghanaÓceti vij¤Ãnaghana÷, ghanaÓabdojÃtyantaraprati«edhÃrtha÷-yathà suvarïaghano 'yoghana iti; evaÓabdo 'vadhÃraïÃrtha÷-nÃnya¤jÃtyantaramantarÃle vidyata ityartha÷ / yadÅdamekamadvaitaæ paramÃrthata÷ svacchaæ saæsÃradu÷khÃsamp­ttkam, kinnimito 'yaæ khilyabhÃva Ãtmano jÃto m­ta÷ sukhÅ du÷khyahaæ mametyevamÃdilak«aïo 'nekasaæsÃradharmopadruta÷? ityucyate-- etebhyo bhÆtebhyo yÃnyetÃni kÃryakaraïavipayÃkÃrapariïatÃni nÃmarÆpÃtmakÃni salliphenavudvudopamÃnisvacchasya paramÃtmana÷ salilopamasya, yepÃæ vi«ayaparyantÃnÃæ praj¤Ãnaghane brahmaïi paramÃrthavivekaj¤Ãnena pravilÃpanamuttakaæ nadÅsamudravata--etabhyo hetubhÆtebhyo bhÆtebhya÷ satyaÓabdavÃcyebhya÷ samutthÃya saindhavakhilyavat-yathà adbhaya÷ sÆryacandrÃdipratibimba÷, yathà và svacchasya sphaÂikasya alattakÃdyupÃdhibhyo rattkÃdibhÃva÷, evaæ kÃryakaraïabhÆtabhÆtopÃdhibhyo viÓepÃtmakhilyabhÃvena samutthÃya samyagutthÃya--yebhyo bhÆtebhya utthita÷ tÃni yadÃkÃryakaraïavi«ayÃkÃrapariïatÃni bhÆtÃnyÃtmano viÓepÃtmakhilyahetubhÆtÃni ÓÃstrÃcÃryopadeÓena brahmavidyÃyà nadÅsamudravatpravilÃpitÃni vinaÓyanti, salilaphenabudbudÃdivatte«u vinaÓyatsu anvevai«a viÓe«ÃtmakhilyabhÃvo vinaÓyati;yathà udakÃlattphakÃdihetvapanaye sÃryacandrasphaÂikÃdipratibimbo vinaÓyati, candrÃdi svarÆpameva paramÃrthato vyavati«Âhate, tadvatpraj¤ÃnaghanamanantamapÃraæ svacchaæ vyavati«Âhate / na tatra pretya viÓepasaæj¤Ãsti kÃryakaraïasaÇghÃtebhyovimuttkasya-ityevamare maitreyi bravÅmi nÃsti viÓe«asaæj¤eti--ahamasÃvamu«ya putro mamedaæ k«etraæ dhanaæ sukhÅ du÷khÅtyevamÃdilak«aïÃ, avidyÃk­tatvÃttasyÃ÷;avidyÃyÃÓcabrahmavidyayà niranvayato nÃÓitatvÃtkuto viÓe«asaæj¤Ãsambhavo brahmavidaÓcaitanyasvabhÃvÃvasthitasya? ÓarÅrÃvasthitasyÃpi viÓe«asaæj¤Ã nopapadyate kimuta kÃryakaraïavimuttkasya sarvata÷? iti hovÃcottkavÃnkila paramÃrthadarÓanaæ maitreyyai bhÃryÃyai yÃj¤avalkya÷ //12 // evaæ pratibodhitÃ-- _______________________________________________________________________ START BrhUp 2,4.13 ## __________ BrhUpBh_2,4.13 sà ha kilovÃcottkavatÅ maitreyÅ--atraiva etasmitreva ekasminvastuni brahmaïi virudvadharmavattavamÃcak«aïena bhagavatà mama moha k­ta÷;tadÃha--atraiva mà bhagavÃnpÆjÃvÃnamÆmuhanmohaæ k­tacÃn / kathaæ tena virudvadharmavattvam utkamityucyate--pÆrva vij¤Ãnaghana eveti pratiÓÃya punarna pretya saæÓÃstÅti;kathaæ vij¤Ãnaghana eva? kathaæ và na pretya saæj¤ÃstÅti? na hyu«ïa÷ ÓÅtaÓcÃgnirevaiko bhavati / ato mƬhÃsmyatra / sa hovÃca yÃj¤avalkya÷-na và are maitreyyahaæ mohaæ bravÅmi mohanaæ vÃkyaæ na bravÅmityartha÷ / nanu kathaæ virudvadharmatvamavoca÷-vij¤Ãna ghanaæ saæj¤ÃbhÃvaæ ca ? na mayedamekasminvamiæïyamihitam, tvayaivedaæ virudvadharmatvenaikaæ vastu parig­hÅtaæ bhrÃntyÃ, na tu mayottkam / mayà tvidamuttkam--yastvavidyÃpratyupasyÃpita÷kÃryakaraïasambandhÅ Ãtmana÷ khilyabhÃva÷, yasminvidyayà nÃÓite, tannimittà yà viÓe«asaæj¤Ã ÓarÅrÃdisambandhinÅ anyatvadarÓanalak«aïÃ, sà kÃryakaraïasaÇghÃtopÃdhau pravilÃpite naÓyati hetvabhÃvÃd udakÃdyÃdhÃranÃÓÃdiva candrÃdipratibimba stannimittaÓca prakÃÓÃdi÷; na puna÷ paramÃrthacandrÃdityasvarÆpÃnÃÓavadasaæsÃribrahmasvarÆpasya vij¤Ãnaghanasya nÃÓa÷; tadvij¤Ãghana ityuttkam; sa Ãtmà sarvasya jagata÷, paramÃrthato bhÆtanÃÓÃnna vinÃÓÅ / vinÃÓÅ tvavidyak­ta÷ khilyabhÃva÷,"vÃcÃrambhaïaæ vikÃro nÃmadheyam"(chÃ0 u0 6 /1 /4) iti ÓrutyantarÃt / ayaæ tu pÃramÃrthika÷-avinÃÓÅ và are 'yamÃtmÃ, ato 'laæ paryÃptaæ vai are idaæ mahadbhÆtamanantamapÃraæ ya yÃvyÃkhyÃtaæ vij¤ÃnÃya vij¤Ãtum / _______________________________________________________________________ START BrhUp 2,4.14 ## __________ BrhUpBh_2,4.14 kathaæ tarhi pretya saæj¤Ã nÃstÅtyucyate / Ó­ïu / yatra yasminnavidyÃkalpite kÃryakaraïasaæghÃtopÃdhijanite viÓe«Ãtmani khilyabhÃve hi yasmÃdaddvaitamiva pÃramÃrthato 'dvaite brahmaïi dvaitamiva bhinnamiva vastvantaramÃtmana upalak«yate / nanu dvaitenopamÅyamÃnatvÃddvaitasya pÃramÃrthikatvamiti / na / 'vÃcÃ'rambhaïaæ vikÃro nÃmadheyami'ti Órutyantarà 'dekamevÃ'dvitÅyamÃtmaivedaæ sarvÃmiti ca / tattatra yasmÃddvaitamiva tasmÃdevetaro 'sau paramÃtmana÷ khilyabhÆta ÃtmÃparamÃrthaÓcandroderivodakacandrÃdipratibimba itaro ghrÃtetareïa dhrÃïenetaraæ ghrÃtavyaæ jighrati / itara itaramiti kÃrakapradarÓanÃrthaæ jighratÅti kriyÃphalayorabhidhÃnam / yathà chinttÅti yathodyamyodyamya nipÃtanaæ chedasya ca dvaidhÅbhÃva ubhayaæ chinattÅtyekenaiva ÓabdenÃbhidhÅyate kriyÃvasÃnatvÃtkriyÃvyatirekeïa ca tatphalasyÃnupalambhÃt / itaro ghrÃïetareïa ghrÃïenetaraæ ghratavyaæ jighrati tathà sarvaæ pÆrvavadvijÃnÃti / iyamavidyÃvadavasthà / yatra tu brahmavidyayÃvidyà nÃÓamupagamità tatrÃ'tmavyatirekeïÃnyasyÃbhÃva÷ / yatra và asya brahmavida÷ sarvaæ nÃmarÆpÃdyÃtmanyeva pravilÃpitamÃtmaiva saæv­ttaæ yatraivamÃtmaivÃbhÆttatra kena karaïena kaæ dhrÃtavyaæ ko jighrettathà paÓyodvijÃnÅyÃt / sarvatra hi kÃrakasÃdhyà kriyà / ata÷ kÃrakÃbhÃve 'nupapatti÷ kriyÃyÃ÷ kriyÃbhÃve ca phalÃbhÃva÷ / tasmÃdavidyÃyÃmeva satyÃæ kriyÃkÃrakaphalavyavahÃro na brahmavida÷ / ÃtmatvÃdeva sarvasya nÃ'tmavyatirekeïa kÃrakaæ kriyÃphalaæ vÃsti / nacÃnÃtmà sansarvamÃtmaiva bhavati kasyacit / tasmÃdavidyayaivÃnÃttmatvaæ parikalpitaæ na tu paramÃrthata ÃtmavyatirekeïÃsti ki¤cit / tasmÃtparamÃrthÃtmaikatvapratyaye kriyÃkÃrakaphalapratyayÃnupapatti÷ / ato virodhÃdbrahmavida÷ kriyÃïÃæ tatsÃdhanÃnÃæ cÃntyantameva niv­tti÷ / kena kimiti k«epÃrthaæ vacanaæ prakÃrÃntarÃnupapattidarÓanÃrtham / kenacidapi prakÃreïa kriyÃkaraïÃdikÃrakÃnupapatte÷ / kenatcitka¤citkÃÓcitkathaæ cinna jivredevetyartha÷ / yatrÃpyavidyÃvasthÃyÃmanyo 'nyaæ paÓyati tatrÃpi yenedaæ sarvaæ vijÃnÃti taæ kena vijÃnÅyÃdyena vijÃnÃti tasya karaïasya vij¤eye viniyuktatvÃt / j¤ÃtuÓva j¤eya eva hi jij¤Ãsà nÃ'tmani / na cÃgnerivÃ'tmÃ'tmano vi«ayo na cÃvi«aye j¤Ãturj¤Ãnamupapadyate / tasmÃdyenedaæ vijÃnÃti taæ vij¤ÃtÃraæ kena karaïena ko vÃnyo vijÃnÅyÃt / yadà tu puna÷ paramÃrthavivekino brahmavido vij¤Ãtaiva kevalo 'dvayo vartate taæ vij¤ÃtÃramare kena vijÃnÅyÃditi //4// ## _______________________________________________________________________ START BrhUp 2,5.1 yatkevalaæ karmanirapek«amam­tavasÃdhanaæ tadvaktavyamiti maitreyÅbrÃhmaïamÃrabdham / taccÃ'tmaj¤Ãnaæ savaæsanyÃsÃÇgaviÓi«Âam / Ãtmani ca vij¤Ãte sarvamidaæ vij¤Ãtaæ bhavati / Ãtmà ca priya÷ sarvasmÃt / tasmÃdÃtmà dra«Âavya÷ sa ca Órotavyo mantavyo nididhyÃstavya iti ca darÓanaprakÃrà uktÃ÷ / tatra Órotavya ÃcÃryÃgamÃbhyÃm / mantavyastarkata÷ / tatra ca tarka ukta Ãtmaivedaæ sarvamiti pratij¤Ãtasya hetuvacanamÃtmaikasÃmÃnyatvamÃtmaikodbhavatvamÃtmaikapralayatvaæ ca / tatrÃyaæ heturasiddha ityÃÓaÇkyata ÃtmaikasÃmÃnyodbhavapralayÃkhyastadÃÓaÇkÃniv­tyarthametadbrÃhmaïamÃrabhyate / yasmÃtparasparopakÃryopakÃrakabhÆtaæ jagatsarvaæ p­thivyÃdi / yacca loke parasparakÃryopakÃrakabhÆtaæ tadekakÃraïapÆrvakamekasÃmÃnyÃtmakamekapralayaæ ca d­«Âam / tasmÃdidamapi p­thivyÃdilak«aïaæ jagatparasparopakÃryopakÃrakatvÃttathÃbhÆtaæ bhavitumarhati / e«a hyartho 'sminbrÃhmaïeprakÃÓyate / athavÃ'tmaivedaæ sarvamiti pratij¤ÃtasyÃ'tmotpattisthitilayatvaæ kriyate / tathà hi naiyÃyikairuktaæ hetvapadeÓÃtpratij¤ÃyÃ÷ punarvacanaæ nigamanamiti / anyairvyÃkhyÃtamà dundubhid­«ÂÃntÃcchrotavyÃrthamÃgamavacanaæ prÃÇbhadhuvrahmaïÃnmantavyÃrthamupapattipradarÓanena madhubrÃhmaïena tu nididhyÃsanavidhirucyata iti / sarvathÃpi tu yathÃ'gamenÃvadhÃritaæ tarkatastathaiva mantavyam / yathà tarkato matasya tarkÃgamÃbhyÃæ niÓcitasya tathaiva nididhyÃsanaæ kriyata iti p­thaÇnididhyÃsanavidhiranarthaka eva / tasmÃtp­thakprakaraïavibhÃgo 'narthaka ityasmadabhiprÃya÷ ÓravaïamanananididhyÃsanÃnÃmiti / sarvathÃpi tvadhyÃyadvayasyÃrtho 'sminbrÃhmaïa upasaæhriyate / ## __________ BrhUpBh_2,5.1 iyaæ p­thivÅ prasiddhà sarve«Ãæ bhÆtÃnÃæ madhu sarve«Ãæ brahmÃdistambaparyantÃnÃæ bhÆtÃnÃæ prÃïinÃæ madhu kÃryaæ madhviva madhu yathaiko madhvapÆpo 'nekairmadhukarairnirvartita evamiyaæ p­thivÅ sarvabhÆtanirvartità / tathà sarvÃïi bhÆtÃni p­thivyai p­thivyà asyà madhu kÃryam / ki¤ca yaÓvÃyaæ puru«o 'syÃæ p­thivyÃæ tejomayaÓvinmÃtraprakÃÓamayo 'm­tamayo 'maraïadharmà puru«o yaÓcÃyamadhyÃtmaæ ÓÃrÅra÷ ÓarÅre bhava÷ pÆrvavattejomayo 'm­tamaya÷ puru«a÷ / sa ca liÇgÃbhimÃnÅ / sa ca sarve«Ãæ bhÆtÃnÃmupakÃrakaraïatvena madhu / sarvÃïi ca bhÆtÃnyasya madhu / caÓabdasÃmarthyÃt / evametaccatu«Âayaæ tÃvadekaæ sarvabhÆtakÃryaæ sarvÃïi ca bhÆtÃnyasya kÃryam ato 'syaikakÃraïapÆrvakatà / yasmÃdekasmÃtkÃraïÃdetajjÃtaæ tadevaikaæ paramÃrthato brahmetaratkÃryaæ vÃcÃ'rambhaïaæ vikÃro nÃmadheyamÃtramitye«amadhuparyÃyÃïÃæ sarve«Ãmartha÷ saæk«epata÷ / ayameva sa yo 'yaæ pratij¤Ãta idaæ sarvaæ yadayamÃtmeti / idamam­taæ yanmaitreyyà am­tatvasÃdhanamuktamÃtmavij¤Ãnamidaæ tadam­tam / idaæ brahma yadbrahmà te bravÃïi j¤apayi«yÃmÅtyadhyÃyÃdau prak­taæ yadvi«ayà ca vidyà brahmavidyetyucyata idaæ sarvaæ yasmÃdbrahmaïo vij¤ÃnÃtsarvaæ bhavati //1// _______________________________________________________________________ START BrhUp 2,5.2 ## __________ BrhUpBh_2,5.2 tathÃ'pa÷ / adhyÃtmaæ retasyapÃæ viÓe«ato 'vasthÃnam //2// _______________________________________________________________________ START BrhUp 2,5.3 ## __________ BrhUpBh_2,5.3 tathÃgni÷ vÃcyagnerviÓe«ato 'vasthÃnam //3// _______________________________________________________________________ START BrhUp 2,5.4 ## __________ BrhUpBh_2,5.4 tathà vÃyu÷ / adhyÃtmaæ prÃïo bhÆtÃnÃæ ÓarÅrÃrambhakatvenopakÃrÃnmadhutvaæ tadantargatÃnÃæ tejomayÃdÅnÃæ karaïatvenopakÃrÃnmadhutvam / tathà coktaæ"tasyaiva vÃca÷ p­thivÅ ÓarÅraæ jyotÅrÆpamayamagni÷"iti //4// _______________________________________________________________________ START BrhUp 2,5.5 ## __________ BrhUpBh_2,5.5 tathÃ'dityo madhu / cÃk«u«o 'dhyÃtmam //5// _______________________________________________________________________ START BrhUp 2,5.6 ## __________ BrhUpBh_2,5.6 tathà diÓo madhu / diÓÃæ yadyapi ÓrotramadhyÃtmaæ ÓabdapratiÓravaïavelÃyÃæ tu viÓe«ata÷ saænihito bhavatÅtyadhyÃtmaæ prÃtiÓrutka÷ pratiÓrutkÃyÃæ pratiÓravaïavelÃyÃæ bhava÷ prÃtiÓrutka÷ //6// _______________________________________________________________________ START BrhUp 2,5.7 ## __________ BrhUpBh_2,5.7 tathà candra÷ / adhyÃtmaæ mÃnasa÷ //7// _______________________________________________________________________ START BrhUp 2,5.8 ## __________ BrhUpBh_2,5.8 tathà vidyut / tvaktejasi bhavastaijaso 'dhyÃtmam //8// _______________________________________________________________________ START BrhUp 2,5.9 ## __________ BrhUpBh_2,5.9 tathà stanayitna÷ / Óabde bhava÷ ÓÃbdo 'dhyÃtmaæ yadyapi tathÃpi svare viÓe«ato bhavatÅti sauvaro 'dhyÃtmam //9// _______________________________________________________________________ START BrhUp 2,5.10 ## __________ BrhUpBh_2,5.10 tathÃ'kÃÓa÷ / adhyÃtmaæ hyadyÃkÃÓa÷ //10// _______________________________________________________________________ START BrhUp 2,5.11 ## __________ BrhUpBh_2,5.11 ayaæ dharmo 'yamityapratyak«o 'pi dharma÷ kÃryeïa tatprayuktena pratyak«eïa vyapadiÓyate 'yaæ dharma iti pratyak«avat / dharmaÓca vyÃkhyÃta÷ Órutism­tilak«aïa÷ k«atrÃdÅnÃmapi niyantà jagato vaicitryak­tp­thivyÃdÅnÃæ pariïÃmahetutvÃtprÃïibhiranu«ÂhÅyamÃnarÆpaÓca / tena cÃyaæ dharma iti pratyak«eïa vyapadeÓa÷ / satyadharmayoÓcÃbhedena nirdeÓa÷ k­ta÷ ÓÃsrÃcÃralak«aïayoridda(? ) tu bhedena vyapadeÓa ekatve satyapi / d­«ÂÃd­«ÂabhedarÆpeïa kÃryÃrambhakatvÃt / yastvad­«Âo 'pÆrvÃkhyo dharma÷ sa sÃmÃnyaviÓe«ÃtmanÃd­«Âena rÆpeïa kÃryamÃrabhate sÃmÃnyarÆpeïa p­thivyÃdÅnÃæ prayoktà bhavati viÓe«arÆpeïa cÃdhyÃtmaæ kÃryakaraïasaæghÃtasya / tatra p­thivyÃdÅnÃæ prayoktari yaÓcÃyamasmindharme tejomayastathÃdhyÃtmaæ kÃryakaraïasaæghÃtakartari dharme bhavo dhÃrma÷ //11// _______________________________________________________________________ START BrhUp 2,5.12 ## __________ BrhUpBh_2,5.12 tathà d­«ÂenÃnu«ÂhÅyamÃnenÃ'cÃrarÆpeïa satyÃkhyo bhavati sa eva dharma÷ so 'pi dviprakÃra eva sÃmÃnyaviÓe«ÃtmarÆpeïa / sÃmÃnyarÆpa÷ p­thivyÃdisamaveto viÓe«arÆpa÷ kÃryakaraïasaæghÃtasamaveta / tatra p­thivyÃdisamavete vartamÃnakriyÃrÆpe satye tathÃdhyÃtmaæ kÃryakaraïasaæghÃtasa mavete satye bhava÷ satya÷ / satyena vÃyurÃvÃtÅti ÓrutyantarÃt //12// _______________________________________________________________________ START BrhUp 2,5.13 ## __________ BrhUpBh_2,5.13 dharmasatyÃbhyÃæ prayukto 'yaæ kÃryakaraïasaæghÃtaviÓe«a÷ sa yena jÃtiviÓe«e«a saæyukto bhavati / sa jÃtiviÓe«o mÃnu«Ãdi÷ / tatra mÃnu«ÃdijÃtiviÓi«Âà eva sarve prÃïinikÃyÃ÷ parasparopakÃryopakÃrakabhÃvena vartamÃnà d­Óyante / ato mÃnu«ÃdijÃtirapi sarve«Ãæ bhÆtÃnÃæ madhu / tatra mÃnu«ÃdijÃtirapi bÃhyÃ'dhyÃtmikÅ cetyubhayathà nirdeÓabhÃgbhavati //13// _______________________________________________________________________ START BrhUp 2,5.14 ##// __________ BrhUpBh_2,5.14 yastu kÃryakaraïasaæghÃto mÃnu«ÃdijÃtiviÓi«Âa÷ so 'yamÃtmà sarve«Ãæ bhÆtÃnÃæ madhu / nanvayaæ ÓÃrÅraÓabdena nirdi«Âa÷ p­thivÅparyÃya eva / na / pÃrthivÃæÓasyaiva tatra grahaïÃt / idaæ tu sarvÃtmà pratyastamitÃdhyÃtmÃdhibhÆtÃdisarvaviÓe«a÷ sarvabhÆtadevatÃgaïaviÓi«Âa÷ kÃryakaraïasaæghÃta÷ so 'yamÃtmetyucyate / tasminnasminnÃtmani tejomayo 'm­tamaya÷ puru«o 'yamÆrtarasa÷ sarvÃtmako nirdiÓyate / ekadeÓena tu p­thivyÃdi«u nirdi«Âo 'trÃdhyÃtmaviÓe«ÃbhÃvÃtsa na nirdiÓyate / yastu pariÓi«Âo vij¤Ãnamayo yadartho 'yaæ dehaliÇgasaæghÃta Ãtmà sa yaÓcÃyamÃtmetyucyate //14// _______________________________________________________________________ START BrhUp 2,5.15 ## __________ BrhUpBh_2,5.15 yasminnÃtmani pariÓi«Âo vij¤Ãnamayo 'mÃtmà / tasminnavidyÃk­takÃryakaraïasaÇghÃtopadhiviÓi«Âe brahmavidyÃyà paramÃrthÃtmani praveÓite, sa evamuttko 'nantaro 'bÃhya÷ k­tastra÷ praj¤ÃnaghanabhÆta÷ sarve«Ãæ bhÆtÃnÃmayamÃtmà sarvairÆpÃsya÷ sarve«Ãæ bhÆtÃnÃmadhipati÷ sarvabhÆtÃnÃæ svatantro na kumÃramÃtyavat, kiæ tarhi? sarve«Ãæ bhÆtÃnÃæ rÃjà / rÃjatvaviÓe«aïamadhipatiriti;bhavati kaÓcidrÃjocita«ÂattimÃÓritya rÃjÃ, na tvadhipati÷, ato viÓina«Âyadhipatiriti / evaæ sarvabhÆtÃtmà vidvÃn brahmavinmuttko bhavati / yaduttkam 'brahmavidyayà sarvaæ bhavi«yanto manu«yà manyante kimu tadbrahmÃvedyasmÃttatsarvamabhavat'itÅdaæ tad vyÃkhyÃtam / evamÃtmÃnabheva sarvÃtmatvena ÃcÃryagamÃbhyÃæ ÓrutvÃ, matvà tarkato vij¤Ãya sÃk«Ãdevaæ yathà madhubrÃhmaïe darÓitaæ tathÃ, tasmÃdbrahmavij¤ÃnÃdevaælak«aïÃt pÆrvamapibrahemaiva sadavidyayà abrahmÃsÅt, sarvabheva ca sadasarvamÃsÅt tÃntvavidyÃmasmÃdvij¤anÃttirask­tya brahmavidbrahmaiva san brahmÃbhavat sarva÷ sa sarvamabhavat / parisamÃpta÷ ÓÃstrÃrtho yadartha÷ prastuta÷ / tasminnetasmin sarvÃtmabhÆte brahmavidi sarvÃtmani sarvaæ jagat samarpitamityetasminnarthe d­«ÂÃnta upÃdÅyate-tadyathà rathanÃbhau ca rathenemau cÃrÃ÷ sarve samarpità iti prasidvor'tha÷, evamevÃsminnÃtmani paramÃtmabhÆte brahmavidi sarvÃïi bhÆtÃni brahmÃdistambaryantÃni, sarve devà agnyÃdaya÷, sarve lokà bhÆrÃdaya÷, sarve praïà vÃgÃdaya÷, sarva eta ÃtmÃno jalacandravat pratiÓarÅrÃnupraveÓino 'vidyÃkalpitÃ÷, sarvaæ jagadasmin samarpitam / yaduttkaæ brahmavidvÃmadeva÷ pratipede-'ahaæ manurabhavaæ sÆryaÓca'iti, sa e«a sarvÃtmabhÃvo vyÃkhyÃta÷ / sa e«a vidvÃn brahmavit sarvopÃdhi÷ sarvÃtmà sarvo bhavati / nirupÃdhirnirupÃkhya÷ anantaro 'bÃhya÷ k­tsna÷ praj¤Ãnaghano 'jÃjaro 'm­tobhayo 'calo neti netyasthÆlo 'naïurityevaæviÓe«aïo bhavati / tametamarthamajÃnantastÃrkikÃ÷ kecit paï¬itaæmanyÃÓcÃgamavida÷ ÓÃstrÃrtha virudvaæ manyamÃnà vikalpayanto mohamagÃdhamupayÃnti / tametamarthametau manetrÃvanuvadata÷--"anejadekaæ manaso javÅya÷" "tadejati tannaijati"iti / tathà ca taittirÅyake--"yasmÃtparaæ nÃpÃramasti ki¤cat""etatsÃma gÃyannÃste" "ahamannamahamannamahamannam"ityÃdi / tathà ca cchÃndogye"jak«at krŬanramamÃïa÷" "sayadi pit­lokakÃma÷" "sarvagandha÷ sarvarasa÷"ityÃdi / Ãyarvaïe ca"sarvaj¤a÷ sarvavit""dÆrÃta sudÆre tadihÃntike ca / "kaÂhavallÅ«vapi"aïoraïÅyÃn mahato mahÅyÃn" "kastaæ madÃmadaæ devam" "tadvÃvato 'nyÃnatyeti ti«Âhat"iti ca / tathà gÅtÃsu"ahaæ kraturahaæ yaj¤a÷" "pitÃhamasya jagata÷" "nÃdatte kasyacit pÃpam" "samaæ sarve«u bhÆte«u" "avimattkaæ vibhattkepu" "grasi«ïu prabhavi«ïu ca"ityevamÃdyÃgamÃrtha virudvamiva pratibhÃntaæ manyamÃnÃ÷ svacittasÃmarthyÃdarthanirïayÃya vikalpayanta÷, astyÃtmà nÃstyÃtmà kartÃkartà muttko badva÷ k«aïiko vij¤ÃnamÃtraæ ÓÆnyaæ cetyevaæ vikalpayanto na pÃramadhigacchantyavidyÃyÃ÷, virudvarrmadarÓitvÃt sarvatra / tasmÃttatra ya eva ÓrutyÃcÃryadarÓitamÃrgÃnusÃriïa÷, ta evÃvidyÃyÃ÷ pÃramadhigacchanti / ta eva vÃsmÃnmohasamudrÃdagÃdhÃduttari«yanti, netare svavudvikauÓalÃnusÃriïa÷ //15 // _______________________________________________________________________ START BrhUp 2,5.16 parisamÃptà brahmavidyÃm­tatvasÃdhanÃbhÆtÃ, yÃæ maitreyÅ p­«ÂavatÅ bhartÃram 'yadeva bhagavÃnam­tatvasÃdhanaæ veda tadeva me brÆhi'iti / etasyà brahmavidyÃyÃ÷ stutyartheyamÃkhyÃyikÃyÃ÷ saÇk«epator'thaprakÃÓanÃrthÃvetau mantrau bhavata÷ / evaæ hi mantrabrÃhmaïÃbhyÃæ stutatvÃt am­tatvasarvaprÃptisÃdhanatvaæ brahmavidyÃyÃ÷ prakaÂÅk­taæ rÃjamÃrga mupanÅtaæ bhavati--yathÃditya udya¤chalÃrvaraæ tamo 'panayatÅti tadvat / api caivaæ stutà brahmavidyÃyà indrarak«ità sà du«prÃpyà devairapi;.smÃdaÓcibhyÃmapidevabhipagbhyÃmindrarak«ità vidyà mahatÃyÃsena prÃptà / brÃhmaïasya ÓiraÓchittvÃÓvayaæ Óira÷ pratisandhÃya tasminnindreïacchinne puna÷ svaÓira eva pratisandhÃya tena brÃhmaïasya svaÓirasaivottkÃÓe«Ã brahmavidyà Órutà / tasmÃttata÷ parataraæ ki¤cit puru«ÃrthasÃdhanaæ na bhÆtaæ na bhÃvi vÃ, kuta eva vartamÃnam, iti nÃta÷ parÃstutirasti / api caivaæ stÆyate brahmavidyÃsarvapuru«ÃrthÃnÃæ karma hi sÃdhanamiti loke prasidvam / tacca karma vittasÃdhyam, tenÃÓÃpinÃstyam­tatvasya / tadidamam­tatvaæ kevalayÃtmavidyayà karmanirapek«ayà prÃpyate;yasmÃt karmaprakaraïe vaktuæ prÃptapi kevalaprakaraïe, karmaprakaraïÃduttÅrta karmaïà virudvatvÃt kevalasaænyÃsasahità abhihità am­tatvasÃdhanÃya / tasmÃnnÃta÷ paraæ puru«ÃrthasÃdhanamasti / api caivaæ stutà brahmavidyà sarvo hi loko dvandvÃrÃma÷"sa vai naiva reme tasmÃdekÃkÅ na ramate"iti Órute÷ / yÃj¤avalkyo lokasÃdhÃraïo 'pi sannÃtmaj¤ÃnabaladbhÃryÃputravittÃdisaæsÃraratiæ parityajya praj¤Ãnat­pta ÃtmaratirbabhÆva / api caivaæ stutà brahmavidyà yasmÃdyÃj¤avalkyenasaæsÃramÃrgad vyutti«ÂhatÃpi priyÃyai bhÃryÃyai protyarthameævÃmihitÃ,"priyaæ bhÃpasa ehyÃ÷sva"iti liÇgÃt / tatreyaæ stutyarthÃkhyÃyiketyavocÃma / kà puna÷ sà ÃkhyÃyikÃ? ityucyate--- ## __________ BrhUpBh_2,5.16 idamityanantaranirdi«Âaæ vyapadiÓati, budvau sannihitatvÃt / vaiÓabda÷ smaraïÃrtha÷ / tadityÃkhyÃyikÃnirv­ttaæprakaraïÃntarÃbhihitaæ parok«aæ vaiÓabdena smÃrayanniha vyapadiÓati / yattat pravargyaprakaraïe mÆcitam, nÃvi«k­taæ madhu, tadidaæ madhvihÃnantaraæ nirdi«Âam-'iyaæ p­thivÅ'ityÃdinà / kathaæ tatra prakaraïÃnte sÆcitam-dadhyaÇ ha và ÃbhyÃmÃtharvaïo madhu nÃma brÃhmaïamuvÃca / tadenayo÷ priyaæ dhÃma tadevainayoretenopagacchati / sa hovÃcendreïa và uttko 'smayetaccedanyasmà anuvrÆyÃstata eva te ÓiraÓchindyÃmiti / tasmÃdvai bibhemi, yadvai me sa Óiro na chindyÃt tadvÃmupane«ya iti / tau hocaturÃvÃæ tvà tasmÃt trÃsyÃvahe iti kathaæ mà trÃsyethe? iti / yadà nÃvupane«yase;atha te ÓiraÓchittvà anyatrÃhratyopanidhÃsyÃva÷;athÃÓvasya Óira Ãhratya tatte pratidhÃsyÃva÷;tena nÃvanuvak«yasi / yadà nÃvanuvak«yasi, atha te tadindra÷ ÓiraÓchetsyati;atha te svaæ Óira Ãhratya tatte pratidhÃsyÃva iti / tatheti tau hopaninye / tau yadopaninye, athÃsya ÓiracchittvÃnyatropanidadhutu÷;athÃÓvasya Óira Ãhratya tadvÃsya pratidadhatu÷ / tena hÃbhyÃmanuvÃca / sa yadà ÃbhyÃmanuvÃcÃthÃsya tadindra÷ ÓiraÓciccheda / athÃsya svaæ Óira Ãhratya tadvÃsya pratidadhaturiti / yÃvattu pravargyakarmÃÇgabhÆtaæ madhu tÃvadeva tatrÃbhihitam, na tu kak«yamÃtmÃj¤ÃnÃkhyam / tatra yà ÃkhyÃyikÃbhihità seha stutyarthà pradarÓyate / idaæ vai tanmadhu dadhyaÇÇÃtharvaïo 'nena prapa¤cenÃÓvibhyÃmuvÃca / tadetad­pi÷-tadetat karma, Ó­pirmantra÷, paÓyannupalabhamÃna÷, avocat-uttkavÃn / katham? taddaæsa iti vyavahitena sambandha÷ / daæsa iti karmaïo nÃmadheyam / tacca daæsa÷ kiviÓi«Âam? ugraæ krÆram / vÃæ yuvayo÷ / he narà narÃkÃrÃvaÓvinau / tacca karma kinnimitam? sanaye lÃbhÃya !lÃmalubdho hi loke 'pi krÆraæ karmÃcarati, tathaivaitÃvupalabhyete yathà soke / tadÃvi÷ prakÃÓaæ k­ïomi karomi yadrahasi bhavadbhayÃæ k­tam, kimiva? ityucyate--tanyatu÷ parjanya÷, na iva / nakÃrastÆpari«ÂÃdupacÃra upamÃrthÅyo vede, na pratipedhÃrtha÷;yathÃÓvaæ na / aÓvamiveti yadvat / tanyaturiva v­r«Âi yathà parjanyo v­r«Âi prakÃÓayati stanayitnvÃdiÓabdai÷, tadvadahaæ yuvayo÷ krÆraæ karma Ãvi«k­ïomÅti sambandha÷ / nanvaÓvino÷ stutyarthau kathamimau mantrau syÃtÃæ nindÃvacanau hÅmau / naipa do«a÷;stutirevai«Ã, na nindÃvacanau / yasmÃdÅd­ÓamapyatikrÆraæ karma kurvatoryuvayorna loma ca mÅyata iti / na cÃnyatki¤cidvÅyata eveti / stutÃvetau bhavata÷ / nindÃæ praÓaæsÃæ hi laukikÃ÷ smaranti / tathà praÓaæsÃrÆpà ca nindà loke prasidvà / dadhyaÇnÃma Ãtharvaïa÷ / hetyanarthako nipÃta÷ / yanmadhukak«yamÃtmaj¤Ãnalak«aïamÃthavaïo vÃæ yukÃbhyÃmaÓvasya ÓÅr«ïà Óirasà prayat Åm uvÃca yat provÃca madhu / Åmityanarthako nipÃta÷ //16// _______________________________________________________________________ START BrhUp 2,5.17 ## __________ BrhUpBh_2,5.17 idaæ vai tanmadhvityÃdi pÆrvavanmantrÃntaradarÓanÃrtham / tathÃnyo mantrastÃmeva ÃkhyÃyikÃmanusaratisma / Ãtharvaïo dadhyaÇnÃma, Ãtharvaïo 'nyo vidyata ityato viÓina«Âi dadhyaÇnÃmÃtharvaïa÷ / tasmai dadhÅca ÃtharvaïÃya he 'ÓvinÃviti mantrad­Óo vacanam, aÓvyama Óvasya svabhÆtaæ Óira÷, brÃhmaïasya Óirasicchinne 'Óvasya ÓiraÓchittved­ÓamatikrÆraæ karma k­tvà aÓvayaæ Óiro brÃhmaïaæ prati erayataæ gamitavantau yuvÃm / sa cÃtharvaïo vÃæ yuvÃbhyÃæ tanmadhu pravocad yat pÆrvaæ pratij¤Ãtaæ vak«yÃmÅti / sa kimarthamevaæ jÅvitasandehamÃruhya pravocat? ityucyate / Ó­tÃyan yata pÆrvaæ pratij¤Ãtaæ satyaæ tat paripÃlayitumicchan / jÅvitÃdapi hi satyadharmaparipÃlanà gurutaretyesya liÇgametat / ki tanmadhu pravocat? ityucyate-tvëÂram, tva«Âà Ãdityastasya sambandhi, yaj¤asya ÓiraÓchinnaæ tva«ÂÃbhavat, tatpratisandhÃnÃrtha pravargya karma / tatra pravargyakarmÃÇgabhÆtaæ yad vij¤Ãnaæ tattvëÂraæ madhu-yaj¤asya ÓiraÓchedanapratisandhÃnÃdivi«ayaæ darÓanaæ tattvëÂraæ yanmadhu he dastro, dastrÃviti parabalÃnÃmupak«apayitÃrau ÓatrÆïÃæ và hiæsitÃrau, api ca na kevalaæ tvëÂrameva madhu karmasambandhiyuvÃbhyÃmavocat, api ca kak«yaæ gopyaæ rahasyaæ paramÃtmasambandhi yad vij¤Ãnaæ madhu madhubrÃhmaïenottkamadhyÃyadvayaprakÃÓitam, tacca vÃæ yuvÃbhyÃæ pravocadityanuvartate //17// _______________________________________________________________________ START BrhUp 2,5.18 ## __________ BrhUpBh_2,5.18 idaæ vai tanmadhviti pÆrvavat / uttkau dvau mantrau pravargyasambandhyÃkhyÃyikopasaæhartÃrau / dvayo÷ pravargyakarmÃrthayoradhyÃyayorartha ÃkhyÃyikÃbhÆtÃbhyÃæ mantrÃbhyÃæ prakÃÓita÷ / brahmavidyÃrthayostvadhyÃyayorarthauttarÃbhyÃm­gbhyÃæ prakÃÓayitavya÷, ityata÷ pravartate / yat kak«yaæ ca madhuttkavÃnÃtharvaïo yuvÃbhyÃmityuttkam / kiæ punasdanmadhu? ityucyate- puraÓcakre pura÷ purÃïi ÓarÅrÃïi yata iyamacyÃk­tavyÃkaraïaprakriyà sa parameÓvaro nÃmarÆpe avyÃkrate vyÃkurvÃïa÷ prathamaæ bhÆrÃdÅæ llokÃn s­«Âvà cakre k­tavÃna dvipado dvipÃdapalak«itÃni manu«yaÓarÅrÃïi pak«iÓarÅrÃïi / tavà pura÷ ÓarÅrÃïi cakre catu«padaÓcatu«pÃdupalak«itÃni paÓuÓarÅrÃïi / pura÷ purastÃn sa ÅÓvara÷ pak«Å liÇgaÓarÅraæ bhÆtvà pura÷ ÓarÅrÃïipuru«a ÃviÓadityasyÃrthamÃca«Âe Óruti÷-sa và ayaæ puru«a÷ sarvÃsuyÆr«u sarvaÓarÅre«u puriÓaya÷, puriÓeta iti puriÓaya÷ san puru«a ityucyate / nainenÃnena ki¤acana ki¤cidapyanÃv­tamanÃcchaditam / tathà nainena ki¤canÃsaæv­tamantarananupraveÓitaæ bÃhyabhÆtenÃntarbhÆtena ca na anÃv­tam / evaæ sa eva nÃmakhyÃtmanà antarvahirbhÃvena kÃryakaraïarÆpeïa vyavasthita÷ / puraÓcakre ityÃdimantra÷ saÇk«epata ÃtmaikatvamÃca«Âaityartha÷ //18// _______________________________________________________________________ START BrhUp 2,5.19 ## __________ BrhUpBh_2,5.19 idaæ vai tanmadhvityÃdi pÆrvavat / rÆpaæ rÆpaæ pratirÆpo rÆpÃntaraæ babhÆvetyartha÷ / pratirÆpo 'nurÆpo và yÃd­ksaæmathÃnau mÃtÃpitarau tatsaæsthÃnastadanurÆpa eva putro jÃyate / na hi catu«pado dvipÃjjÃyate dvipado và catu«pÃt / sa eva hi parameÓvaro nÃmarÆpe vyÃkurvÃïo rÆpaæ rÆpaæ pratirÆpo babhÆva / kimartha puna÷ pratirÆpamÃgamanaæ tasya? ityucyate--tadasyÃtmano rÆpaæ praticak«aïÃya pratikhyÃpanÃya / yadi hi nÃmarÆpe na vyÃkriyete, tadà asyÃtmano nirÆpÃdhikaæ rÆpaæ praj¤ÃnaghanÃkhyaæ na pratikhyÃyeta / yadà puna÷ kÃryakaraïÃtmanà nÃmarÆpe vyÃka-te bhavata÷, tadÃsya rÆpaæ pratikhyÃyeta / indra÷ parameÓvaro mÃyÃbhi÷ praj¤Ãbhi÷ nÃmarÆpabhÆtak­tamithyÃbhimÃnairvÃ, na tu paramÃrthata÷; pururÆpo bahurÆpa Åyate gabhyate, ekarÆpa eva praj¤Ãnaghana÷ sannavidyÃpraj¤Ãbhi÷ / kasmÃt puna÷ kÃraïÃt? yuttkà ratha iva vÃjina÷ svavipayaprakÃÓanÃya, hi yasmÃndasya harayo haraïÃdindriyÃïi, Óatà ÓatÃni, daÓa ca prÃïibhedabÃhulyÃcchatÃna daÓa ca bhavanti / tasmÃdindriyavipayabÃhulyÃttatprakÃÓanÃyeva ca yuttkÃna tÃni na ÃtmaprakÃÓanÃya / "paräci khÃni vyat­ïat svayambhÆ÷"iti hi kÃÂhake / tasmÃtaireva vipayasvarÆpairÅyate na praj¤Ãnaghanaikarasena svarÆpeïa / evaæ tahi ayamanya÷ parameÓvaro 'nye haraya ityevaæ prÃpte ucyate-ayaæ vai harayo 'yaæ vai daÓa ca sahasrÃïi bahÆni cÃnantÃni ca prÃïibhedasyÃnantyÃt / kiæ bahunÃ, tadetadbrahma ya Ãtmà / apÆrvaæ nÃsya kÃraïaæ pÆrva vidyata ityapÆrvam / nÃsyÃparaæ kÃryaæ vidyata ityanaparam / nÃsya jÃtyantaramantarÃle vidyata ityanaltaram / tathà bahirasya na vidyata ityavÃhyam / kiæ punastannirantaraæ brahma? ayamÃtmanà / ko 'sau? ya÷ pratyagÃtmà dra«Âà Órotà mantà bodvà vij¤Ãtà sarvÃnubhÆ÷, sarvÃtmanà sarvamanubhavatÅti sarvamanubhÆ÷ / ityetadanuÓÃsanaæ sarvavedÃntopadeÓa÷ / e«a sarvavedÃntÃnÃmupasaæhrator'tha÷ / etadam­tamabhayam / parisamÃptaÓca ÓÃstrÃrtha÷ //19 // ## _______________________________________________________________________ START BrhUp 2,6.1 ## __________ BrhUpBh_2,6.1 ayedÃnÅæ brahmavidyÃrthasya madhukÃï¬asya vaæÓa÷ stutyartho brahmavidyÃyÃ÷ / mantraÓcÃyaæ svÃdhyÃyÃrtho japÃrthaÓca / tatra vaæÓa iva vaæÓa÷ yathà veïurvaæÓa÷ parvaïa÷ parvaïo hi bhidyate tadvadagratprabh­ti ÃmÆlaprÃpterayaæ vaæÓa÷ / adhyÃyacatu«Âayasya ÃcÃryaparamparÃkramo vaæÓa ityucyate / tatra prathamÃnta÷ Ói«ya÷ pa¤camayanta÷ ÃcÃrya÷ / parame«ÂhÅ virÃÂ, brÃhmaïo hiraïyagarbhÃt / tata÷ paramÃcÃryaparamparÃnÃsti / yatpunarbrahma tannityaæ svayambhÆ, tasmai brahmaïai svayambhuve nama÷ //1-3 // _______________________________________________________________________ START BrhUp 2,6.2-3 #<ÃgniveÓyÃt | ÃgniveÓya÷ ÓÃï¬ilyÃc cÃnabhimlÃtÃc ca | ÃnabhimlÃta ÃnabhimlÃtÃt | ÃnabhimlÃta ÃnabhimlÃtÃt | ÃnabhimlÃto gautamÃt | gautama÷ saitavaprÃcÅnayogyÃbhyÃm | saitavaprÃcÅnayogyau pÃrÃÓaryÃt | pÃrÃÓaryo bhÃradvÃjÃt | bhÃradvÃjo bhÃradvÃjÃc ca gautamÃc ca | gautamo bhÃradvÃjÃt | bhÃradvÃja÷ pÃrÃÓaryÃt | pÃrÃÓaryo vaijavÃpÃyanÃt | vaijavÃpÃyana÷ kauÓikÃyane÷ | kauÓikÃyani÷ || BrhUp_2,6.2 ||># ## __________ BrhUpBh_2,6.3 ayedÃnÅæ brahmavidyÃrthasya madhukÃï¬asya vaæÓa÷ stutyartho brahmavidyÃyÃ÷ / mantraÓcÃyaæ svÃdhyÃyÃrtho japÃrthaÓca / tatra vaæÓa iva vaæÓa÷ yathà veïurvaæÓa÷ parvaïa÷ parvaïo hi bhidyate tadvadagratprabh­ti ÃmÆlaprÃpterayaæ vaæÓa÷ / adhyÃyacatu«Âayasya ÃcÃryaparamparÃkramo vaæÓa ityucyate / tatra prathamÃnta÷ Ói«ya÷ pa¤camayanta÷ ÃcÃrya÷ / parame«ÂhÅ virÃÂ, brÃhmaïo hiraïyagarbhÃt / tata÷ paramÃcÃryaparamparÃnÃsti / yatpunarbrahma tannityaæ svayambhÆ, tasmai brahmaïai svayambhuve nama÷ //1-3// ##//