Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension with the commentary ascribed to Samkara ADHYAYA 2 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The mula text has been checked against the ed. by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version available on TITUS. In cases of divergence, preference has usually been given to the printed edition. The text of the commentary is not proofread! REFERENCE SYSTEM: BrhUp_n,n.n = mula text BrhUPBh_n,n.n = Samkara's Bhasya #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ àtmetyevopàsãta tadanveùaõe ca sarvamanviùñaü syàttadeva cà'tmatattvaü sarvasmàtpreyastvàdanveùñavyam / àtmànamevàvedahaü brahmàsmãtyàtmatattvamekaü vidyàviùayaþ / yastu bhedadçùñiviùayaþ so 'nyo 'sàvanyo 'hamasmãti na sa vedetyavidyàviùayaþ / "ekadhaivànudraùñavyam" "mçtyoþ sa mçtyumàpnoti ya iha nàneva pa÷yati"ityevamàdibhiþ pravibhatkau vidyàviùayau sarvopaniùatsu / tatra càvidyàviùayaþ sarva eva sàdhyasàdhanàdibhedavi÷eùaviniyogena vyàkhyàtaþ-à tçtãyàdhyàyaparisamàpteþ / sa ca vyàkhyàto 'vidyàviùayaþ sarva eva dviprakàraþ- antaþ pràõa upaùñambhako gçhasyeva stambhàdilakùaõaþ prakà÷ako 'mçtaþ / bàhya÷ca kàryalakùaõo 'prakà÷aka upajanàpàyadharmakastçõaku÷amçttikàsamo gçhasyeva satya÷abdavàcyo martyaþ tenàmçta÷abdavàcyaþ pràõa÷channa iti copasaühratam / sa eva ca pràõo bàhyàdhàramedeùvanekadhà vistçtaþ; pràõa eko deva ityucyate / tasyaiva bàhyaþ piõóa ekaþ sàdhàraõaþ---viràó vai÷vànara àtmà puruùavidhaþ prajàpatiþ ko hiraõyagarbha ityàdibhiþ piõóapradhànaiþ ÷abdairàkhyàyate såryàdipravibhaktakaraõaþ / ekaü cànekaü ca brahma etàvadeva, nàtaþ paramasti pratyekaü ca ÷arãrabhedeùu parisamàptaü cetanàvatkartç bhoktç cetyavidyàviùayameva àtmatvenopagato gàrgyo bràhmaõo vaktà upasthàpyate ; tadviparãtàtmadçgajàta÷atruþ ÷rotà; evaü hi yataþ pårvapakùasiddhàntàkhyàyikàråpeõa samarpyamàõor'thaþ ÷rotu÷cittasya va÷ameti; viparyaye hi tarka÷àstravat kevalàrthànugamavàkyaiþ samarpyamàõo durvij¤eyaþ syàdatyantasåkùmatvàdvastunaþ / tathà ca kàñhake-"÷ravaõàyàpi bahubhiryo na labhyaþ"ityàdivàkyaiþ su saüskçtadevabuddhigamyatvaü sàmànyamàtrabuddhyàgamyatvaü ca saprapa¤caü dar÷itam / "àcàryavànpuruùo veda""àcàryàddhaiva vidyà"iti cacchàndogye / "upadekùyanti te j¤ànaü j¤àninastattvadar÷inaþ"iti ca gãtàsu / ihàpi ca ÷àkalyayàj¤avalkyasaüvàdena atigahvaratvaü mahatà saürambheõa brahmaõo vakùyati-tasmà÷cilaùña eva àkhyàyikàråpeõa pårvapakùasiddhàntaråpamàpàdya vasyusamarpaõàrtha àrambhaþ / àcàravidhyupade÷àrtha÷ca--evamàcàravatorvattkç÷rokroràkhyàyikànugater'tho 'vagamyate / kevalatarkabudviniùedhàrthà càkhyàyikà--"naiùà tarkeõa matiràpaneyà""na tarka÷àstradagdhàya"iti ÷rutismçtibhyàm / ÷radvà ca brahmavij¤àne paramaü sàdhanamityàkhyàykàrthaþ / tathà hi gàrgyàjàta÷atravoratãva ÷radvàlutàddç÷yate àkhyàyikàyàm;"÷radvàüllabhate j¤ànam"iti ca smçtiþ / _______________________________________________________________________ START BrhUp 2,1.1 ## __________ BrhUpBh_2,1.1 tatra pårvapakùavàdã avidyàviùayabrahmavid dçptabàlàkiþ dçpate garvito 'sabhyagbrahmavittavàdev balàkàyà apatyaü bàlàkirdçpta÷càsau bàlàki÷ceti dçptabàlàrkiþ, ha÷abda etihyàrtha àkhyàyikàyàm, anåcànaþ anuvacasamartho vattkàvàggamã;gàrgyo gonnataþ, àsa babhåva kvacitkàlavi÷eùe / sa hovàcàjàta÷atrumajàta÷atrunàmànaü kà÷yaü kà÷iràjamabhigamya-brahma te bravàõãti brahma te tubhyaü bravàõi kathayàni / sa evamukto 'jàta÷atruruvàca-sahasraü gavàü dadbha etasyàü vàci- yàü màü pratyavoco brahma te bravàõãti, tàvanmàtrameva gosahasrapradàne nimittamityabhipràyaþ / sàkùàdbrahmakathanameva nimittaü kasmànnàpekùyate sahasradàne? brahma te bravàõãtãyameva tu vàg nimittamapekùyate? ityucyate;yataþ ÷rutireva ràj¤o 'bhipràyamàha-janako dàtà janakaþ ÷roteti caitasminvàkyadvaye padadvayamabhyasyate janako janaka iti / vai÷abdaþ prasiddhàvadyotanàrthaþ;janako ditsurjanakaþ ÷u÷råùuriti brahma ÷u÷råùavo vivakùavaþ pa3tijighçkùava÷ca janàdhàvantyabhigacchanti / tasmàttatsarvaü mayyapi sambhàvitavànasãti //1// evaü ràjànaü ÷u÷råùumabhimukhãbhåtam- _______________________________________________________________________ START BrhUp 2,1.2 ## __________ BrhUpBh_2,1.2 sa hovàca gàrgyaþ-ya eva asau àditye cakùuùi caiko 'bhimànã cakùurdvàreõeha hçdi praviùñaþ 'ahaü bhoktà kartà ca'ityavasthitaþ, etamevàhaü brahma pa÷yàmi, asminkàryakaraõasaïghàte upàse / tasmàttamahaü puruùaü brahma tubhyaü bravãbhyupàþsveti / sa evamuktaþ pratyuvàca ajàta÷atruþ 'mà mà'iti hastena vinivàrayan-etasminbrahmaõi vij¤eye mà saüvadiùñhàþ;mà metyàbàdhanàrthaü dvirvacanam / evaü samàne vij¤ànaviùaye àvayorasmànavij¤ànavata iva dar÷ayatà bàdhitàþ syàma, ato mà saüvadiùñhàþ-mà saüvàdaü kàrùãrasminbrahmaõi / anyaccejjànàsi, tadbrahma vaktumarhasi, na tu yanmayà j¤àyata eva / atha cenmanyase-jànãùe tvaü brahmamàtraü na tu tadvi÷eùaõopàsanaphalànãti-tanna mantavyam, yataþ sarvametadahaü jàne yadbravãùi / katham? atiùñhàþ-atãtya bhåtàni tiùñhàtãtyatiùñhàþ / sarveùàü ca bhåtànàü mårdhà ÷iro ràjeti vai-ràjà dãptigumopetatvàt, etairvi÷eùaõairvi÷iùñametadbrahma asminkàryakaraõasaïghàte kartç bhoktç cetyahametamupàsa iti / phalamapyevaü vi÷iùñopàsakasya-sa ya etamevamupàste 'tiùñhàþ sarveùàü bhåtànàü mårdhà ràjà bhavati / yathàguõopàsanameva hi phalam;"taü yathà yathopàsate tadeva bhavati"iti ÷ruteþ //2// saüvàdenàdityabrahmaõi pratyàkhyàte 'jàta÷atruõà candramasi brahmàntaraü pratipede gàrgyaþ / _______________________________________________________________________ START BrhUp 2,1.3 ## __________ BrhUpBh_2,1.3 ya evàsau candre manasi caikaþ puruùo bhoktà kartà ceti pårvavadvi÷eùaõam / bçhan mahàn pàõóaraü ÷uklaü vàso yasya so 'yaü pàõóaravàsàþ, ap÷arãratvàccandràbhimàninaþ pràõasya, somo ràjà candraþ, ya÷cànnabhåto 'bhiùåyate latàtmako yaj¤e, tamekãkçtyaitamevàhaü brahmopàse / yathoktaguõaü ya upàste tasyàharahaþ sutaþ somo 'bhiùuto bhavati yaj¤e, prasutaþ prakçùñaü sutaràü suto bhavati vikàre, ubhayavidhayaj¤ànuùñhànasàmarthyaü bhavatãtyarthaþ / annaü càsya na kùãyate 'nnàtmakopàsakasya //3// _______________________________________________________________________ START BrhUp 2,1.4 ## __________ BrhUpBh_2,1.4 tathà vidyuti tvaci hçdaye caikà devatà / tejasvãti vi÷eùaõam, tasyàstatphalam-tejasvã ha bhavati tejasvinã hàsya prajà bhavati / vidyutàü bahutvasyàïgãkaraõàdàtmani prajàyàü ca phalabàhulyam //4// _______________________________________________________________________ START BrhUp 2,1.5 ## __________ BrhUpBh_2,1.5 tathà àkà÷e hçdyàkà÷e hçdaye caikà devatà / pårõamapravarti ceti vi÷eùaõadvayam / pårõatvavi÷eùaõaphalamidam-påryate prajayà pa÷ubhiþ;apravartivi÷eùaõaphalam-nàsyàsmàllokàtprajodvartata iti, prajàsantànàvicchittiþ //5// _______________________________________________________________________ START BrhUp 2,1.6 ## __________ BrhUpBh_2,1.6 tathà vàyau pràõe hçdi caikà devatà / tasyà vi÷eùaõam-indraþ parame÷varaþ, vaikuõñho 'prasahyaþ, na parairjitapårvà paràjità senà-marutàü gaõatvaprasiddheþ / upàsanaphalamapi-jiùõurha jayana÷ãlo 'paràjiùõurna ca parairjitasvabhàvo bhavati, anyatastyajàyã anyatastyànàü sapatnànàü jayana÷ãlo bhavati //6// _______________________________________________________________________ START BrhUp 2,1.7 ## __________ BrhUpBh_2,1.7 agnau vàcihçdi caikà devatà / tasyà vi÷eùaõam-viùàsahirmarùayità pareùàm / agnibàhulyàt phalabàhulyaü pårvavat //7// _______________________________________________________________________ START BrhUp 2,1.8 ## __________ BrhUpBh_2,1.8 apsu retasi hçdi caikà devatà / tasyà vi÷eùaõam-pratiråpo 'nuråpaþ ÷rutismçtyapratikåla ityarthaþ / phalam-pratiråpaü ÷rutismçti÷àsanànuråpameva enamupagacchati pràpnoti, na viparãtam, anyacca-asmàttathàvidha evopajàyate //8// _______________________________________________________________________ START BrhUp 2,1.9 ## __________ BrhUpBh_2,1.9 àdar÷e prasàdasvabhàve cànyatra khaógàdau hàrde ca sattva÷uddhisvàbhàvye caikà devatà, tasyà vi÷eùaõam-rociùõurdãptisvabhàvaþ, phalaü ca tadeva / rocanàdhàrabàhulyàtphalabàhulyam //9// _______________________________________________________________________ START BrhUp 2,1.10 ## __________ BrhUpBh_2,1.10 yantaü gacchantaü ya evàyaü ÷abdaþ pa÷càtpçùñhato 'nãdetyadhyàtmaü ca jãvanahetuþ pràõaþ, tamekãkçtyàha;asuþ pràõo jãvanaheturiti guõastasya;phalam-sarvamàyurasmiülloka etãti-yathopàttaü karmaõà àyuþ;karmaphalaparicchinnakàlàtpurà pårvaü rogàdibhiþ pãóyamànamapyenaü pràõo na jahàti //10// _______________________________________________________________________ START BrhUp 2,1.11 ## __________ BrhUpBh_2,1.11 dikùu karõayorhçdi caikà devatà a÷vinau devàvaviyuktasvabhàvau / guõastasya dvitãyavattvamanapagatvamaviyuktatà cànyonyaü di÷àma÷vino÷caivandharmitvàt / tadeva ca phalamupàsakasya-gaõàvicchedo dvitãyavattvaü ca //11// _______________________________________________________________________ START BrhUp 2,1.12 ## __________ BrhUpBh_2,1.12 chàyàyàü bàhye tamasyadhyàtmaü ca àvaraõàtmake 'j¤àne hçdi caikà devatà / tasyà vi÷eùaõaü mçtyuþ / phalaü sarvaü pårvavat, mçtyoranàgamanena rogàdipãóàbhàvo vi÷eùaþ //12// _______________________________________________________________________ START BrhUp 2,1.13 ## __________ BrhUpBh_2,1.13 àtmani prajàpatau buddhau ca hçdi caikà devatà / tasyà àtmanvã-àtmavànãti vi÷eùaõam / phalam-àtmanvã ha bhavatyàtmavànbhavati, àtmanvinã hàsya prajà bhavati / buddhibahulatvàtprajàyàü sampàdanamiti vi÷eùaþ / svayaü parij¤àtatvenaivaü krameõa pratyàkhyà teùu brahmasu sa gàrgyaþ kùãõabrahmavij¤àno 'pratibhàsamànottaraståùõãmavàkchirà àsa //13// _______________________________________________________________________ START BrhUp 2,1.14 taü tathàbhåtamàlakùya gàrgyam- ## __________ BrhUpBh_2,1.14 sa hovàcàjàta÷atruþ-etàvannå3iti / kimetàvadbrahma nirj¤àtam, àhosvidadhikamapyastãti? itara àhaitàvaddhãti / naitàvatà viditena brahma viditaü bhavatãtyàhàjàta÷atruþ, kimarthaü garvito 'si brahma te bravàõãti / kimetàvadviditaü viditameva na bhavati? ityucyate-na, phalavadvij¤a3na÷ravaõàt / na càrthavàdatvameva vàkyànàmavagantuü ÷akyam apårvavidhànaparàõi hi vàkyàni pratyupàsanopade÷aü lakùyante-"atiùñhàþ sarveùàü bhåtànàm"ityàdãni / tadanuråpàõi ca phalàni sarvatra ÷råyante vibhaktàni / arthavàdatve etadasama¤jasam / kathaü tarhi naitàvatà viditaü bhavatãti? naiùa doùaþ, adhikçtàpekùatvàt / brahmopàde÷àrthaü hi ÷u÷råùave 'jàta÷atrave 'mukhyabrahmavidgàrgyaþ pravçttaþ, sa yukta eva mukhyabrahmavidàjàta÷atruõàmukhya brahmavidgàrgyo vaktum- yanmukhyaü brahma vaktuü pravçttastvaü tanna jànãùa iti / yadyamukhyabrahmavij¤ànamapi pratyàkhyàyeta, tadaitàvateti na bråyàt, na ki¤cijj¤àtaü tvayetyevaü bråyàt, na ki¤cijj¤àtaü tvayetyevaü bråyàt / tasmàdbhavantyetàvantyavidyàviùaye brahmàõi / etàvadvij¤ànadvàratvàcca parabrahmavij¤ànasya, yuktameva vaktum-naitàvatàviditaübhavatãti / avidyàviùaye vij¤eyatvaü nàmaråpakarmàtmakatvaü caiùàü tçtãye 'dhyàye pradar÷itam / tasmàt"naitàvatà viditaü bhavati"iti bruvatà adhikaü bhrahma j¤àtavyamastãti dar÷itaü bhavati / taccànupasannàya na vaktavyam ityàcàravidhij¤o gàrgyaþ svayamevàha-upa tvà yànãti-upagacchànãti tvàm, yathànyaþ ÷iùyo gurum //14// _______________________________________________________________________ START BrhUp 2,1.15 ## __________ BrhUpBh_2,1.15 sa hovàcàjàta÷atruþ pratilomaü viparãtaü caitat / kiü tat? yadbrahmaõa uttamavarõa àcàryatve 'dhikçtaþ san kùatriyamanàcàryasvabhàvamupeyàt-upagacchecchiùyavçttyà brahma me vakùyatãti / etadàcàravidhi÷àsreùu niùiddham;tasmàttiùñhatvamàcàrya eva san / vij¤apayiùyàmyeva tvàmahaü yasminvidite brahma viditaü bhavati yattanmukhyaü brahma vedyam / taü gàrgyaü salajjamàlakùya vi÷rambhajananàya pàõau hasta àdàya gçhãtvottasthàvutthitavàn / tau ha gàrgyàjàta÷atrå puruùaü suptaü ràjagçhaprade÷e kvacidàjagmaturàgatau / taü ca puruùaü suptaü pàpya etairnàmabhiþ"bçhan pàõóaravàsaþ soma ràjan"ityetairàmantrayà¤cakre / evamàmantryamàõo 'pi sa supto nottasthau, tamapratibudhyamànaü pàõinà àpeùamàpiùyàpiùya bodhayà¤cakàra pratibodhitavàn; tena sa hottasthau / tasmàdyo gàrgyeõàbhipretaþ nàsàvasmi¤charãre kartà bhoktà brahmeti / kathaü punaridamavagamyate suptapuruùagamanatatsambodhanànutthànairgàrgyàbhimatasya brahmaõo 'brahmatvaü j¤àpitamiti? jàgaritakàle yo gàrgyàbhipretaþ puruùaþ kartà bhoktà brahma saünihitaþ karaõeùu yathà, tathàjàta÷atrvabhipreto 'pi tatsvàmã bhçtyeùviva ràjà saünihita eva / kiü tu bhçtyasvàminorgàrgyàjàta÷atrvabhipretayoryadvivekàvadhàraõa kàraõaü tatsaïkãrõatvàdanavadhàritavi÷eùam / yaddraùñutvameva bhokturna dç÷yatvam, yaccàbhokturdç÷yatvameva na tu draùñçtvam, taccobhayamiha saïkãrõatvàdvivicya dar÷ayituma÷akyamiti suptapuruùagamanam / nanu supte 'pi puruùe vi÷iùñairnàmabhiràmantrito bhoktaiva pratipatsyate nàbhokteti naiva nirõayaþ syàditi / na, nirdhàritavi÷eùatvàdgàrgyàbhipretasyaþ yo hi satyenacchannaþ pràõa àtmàmçto vàgàdiùvanastamito nimlocatsu, yasyàpaþ ÷arãraü pàõóaravàsàþ, ya÷càsapatnatvàd bçhan, ya÷ca somo ràjà ùoóa÷akàlaþ, sa svavyàpàràråóho yathànirj¤àta evànastamitasvabhàva àste / nacànyasya kasyacidvyàpàrastasminkàle gàrgyeõàbhipreyate tadvirodhinaþ / tasmàtsvanàmabhiràmantritena pratiboddhavyam, na ca pratyabudhyata / tasmàtpàri÷eùyàdgàrgyàbhipretasyàbhoktçtvaü brahmaõaþ / bhoktçsvabhàva÷ced bhu¤jãtaiva svaü viùayaü pràptam / na hi dagdhçsvabhàvaþ prakà÷ayitçsvabhàvaþ sanvahnistçõolapàdi dàhyaü svaviùayaü pràptaü na dahati, prakà÷yaü và na prakà÷ayati / na ceddahati prakà÷ayati và pràptaü svaü viùayam, nàsau vahnirdagdhà prakà÷ayità veti ni÷cãyate / tathàsau pràpta÷abdàdiviùayopalabdhçsvabhàva÷ced gàrgyàbhipretaþ pràõo bçhan pàõóaravàsa ityevamàdi÷abdaü svaü viùayamupalabheta, yathà pràptaü tçõolapàdi vahnirdahetprakà÷ayecca avyabhicàreõa tadvat / tasmàtpràptànàü ÷abdàdãnàmapratibodhàdabhoktçsvabhàva iti ni÷cãyate / na hi yasya yaþ svabhàvo ni÷citaþ, sa taü vyabhicarati kadàcidapi / ataþ siddhaü pràõasyàbhoktçtvam / sambodhanàrthanàmavi÷eùeõa sambandhàgrahaõàdapratibodha iti cet? syàdetat-yathà bahuùvàsãneùu svanàmavi÷eùeõa sambandhàghrahaõànmàmayaü sambodhayatãti, ÷çõvannapi sambodhyamàno vi÷eùato na pratipadyate, tathemàni bçhannityevamàdãni mama nàmànãtyagçhãtasambandhatvàtpràõo na gçhõàti sambodhanàrthaü ÷abdam, na tvavij¤àtçtvàdeveti cet? na;devatàbhyupagame 'ghrahaõànupapatteþ / yasya hi candràdyabhimàninã devatà adhyàtmaü pràõo bhoktà abhyupagamyate, tasya tathà saüvyavahàràya vi÷eùanàmnà sambandho 'va÷yaü grahãtavyaþ, anyathà àhvànàdiviùaye saüvyavahàro 'nupapannaü syàt / vyatiriktapakùe 'pyapratipattera yuktamiti cet? yasya ca pràõavyatirikto bhoktà, tasyàpi bçhannityàdinàmabhiþ sambodhane bçhattvàdinàmnàü tadà tadviùayatvàtpratipattiryuktà / na ca kadàcidapi bçhattvàdi÷abdaiþ sambodhitaþ pratipadyamàno dç÷yate / tasmàdakàraõamabhoktçtve sambodhanàpratipattiriti cet? na;tadvatastàvanmàtràbhimànànupapatteþ / yasya pràõavyatirikto bhoktà sa pràõadevatàmàtre 'bhimàno yathà haste / tasmàtpràõanàmasambodhane kçtsnàbhimànino yuktaivàpratipattiþ;na tu pràõasyàsàdhàraõanàmasaüyoge, devatàtmatvànabhimànàccàtmanaþ / svanàmaprayoge 'pyapratipattidar÷anàdayuktamiti cet? suùuptasya yallaukikaü devadattàdi nàma tenàpi sambodhyamànaþ kadàcinna pratipadyate suùuptaþ / tathà bhoktàpi sanpràõo na pratipadyata iti cet? na, àtmapràõayoþ suptàsuptatvavi÷eùopapatteþ / suùuptatvàtpràõagrastatayoparatakaõa àtmà svaü nàma prayujyamànamapi na pratipadyate / na tu tadasuptasya pràõasya bhoktçtva uparatakaraõatvaü sambodhanàgrahaõaü và yuktam / aprasiddhanàmabhiþ sambodhanamayuktamiti cet- santi hi pràõaviùayàõi prasiddhàni pràõàdinàmàni;tànyapohya aprasiddhairbçhattvàdinàmabhiþ sambodhanamayuktam, laukikanyàyàpohàt / tasmàdbhoktureva sataþ pràõasyàpratipattiriti cet? na, devatàpratyàkhyànàrthatvàt / kevalasambodhanamàtràpratipattyaiva asuptasyàdhyàtmikasya pràõasyàbhokatçtve siddhe yaccandradevatàviùayairnàmabhiþ sambodhanam, taccandradevatà pràõo 'smi¤charãre bhokteti gàrgyasya vi÷eùapratipattiniràkaraõàrtham / na hi tallaukikanàmnà sambodhane÷akyaü kartum / pràõagrastatvàtkaraõàntaràõàü pravçttyanupapatterbhoktçtvà÷aïkànupapattiþ / devatàntaràbhàvàcca / nanvatiùñhà ityàdyàtmanvãtyantena granthena guõavaddevatàbhedasya dar÷itatvàditi cet? na, tasya pràõa evaikatvàbhyupagamàtsarva÷rutiùvaranàbhinidar÷anena / "satyenacchannam pràõo và amçtam"iti ca pràõabàhyasyànyasyànabhyupagamàdbhoktuþ"eùa u hyeva sarve devàþ" "katama eko deva iti pràõaþ"iti ca sarvadevànàü pràõa evaikatvopapàdanàcca / tathà karaõabhedeùvanà÷aïkà, dehabhedeùviva smçtij¤ànecchadipratisandhànànupapatteþ;na hyanyadçùñamanyaþ smarati jànàtãcchati pratisandadhàti và / tasmànna karaõabhedaviùayà bhoktçtvà÷aïkà vij¤ànamàtraviùayà và kadàcidapyupapadyate / nanu saïghàta evàstu bhoktà, kiü vyatiriktakalpanayeti? na;àpeùaõe vi÷eùadar÷anàt / yadi hi pràõa÷arãrasaïghàtamàtro bhoktà syàtsaïghàtamàtràvi÷eùàtsadà àpiùñasyànàpiùñasya ca pratibodhe vi÷eùo na syàt / saïghàtavyatirikte tu punarbhoktari saïghàtasambandhavi÷eùànekatvàt peùaõàpeùaõakçtavedanàyàþ sukhaduþkhamohamadhyamàdhamottamakarmaphalabhedopapatte÷ca vi÷eùo yuktaþ / na tu saïghàtamàtre sambandhakarmaphalabhedànupapattervi÷eùo yuktaþ / tathà ÷abdàdipañumàndyàdikçta÷ca / asti càyaü vi÷eùaþ-yasmàtspar÷amàtreõàpratibudhyamànaü puruùaü suptaü pàõinà àpeùamàpiùyàpiùya bodhayà¤cakàràjàta÷atruþ / tasmàdya àpeùaõena pratibubudhe jvalanniva sphuranniva kuta÷cidàgata iva piõóaü ca pårvaviparãtaü bodhaceùñàkàravi÷eùàdimattvenàpàdayan, so 'nyo 'sti gàrgyàbhimatabrahmabhyo vyatirikta iti siddham / saühatatvàcca pàràrthyopapattiþ pràõasya / gçhasya stambhàdivaccharãrasya antarupaùñambhakaþ pràõaþ ÷arãràdibhiþ saühata ityavocàma / aranemivacca, nàbhisthànãya etasminsarvamiti ca / tasmàd gçhàdivatsvàvayavasamudàyajàtãyavyatiriktàrthaüsaühanyataityevamagacchàma / stambhakuóyatçõakàùñhàdigçhàvayavànàü svàtmajanmopacayàpacaya-vinà÷anàmà-kçtikàrya-dharma- nirapekùalabdha - sattàditadviùaya-draùñç-÷rotç-mantçvij¤àtrarthatvaü dçùñvà manyàmahe, tatsaïghàtasya ca - tathà pràõàdyava yavànàü tatsaïghàtasya ca svàtma -janmopacayà -pacaya -vinà÷anàmàkçti -kàryadharma -nirapekùalabdhasattàditadviùayadraùñç÷rotçmantçvij¤àtrarthatvaü bhavitumarhatãti / devatàcetanàvattve samatvàdguõabhàvànupagama iti cet-pràõasya vi÷iùñairnàmabhiràmantraõadar÷anàccetanàvattvamabhyupagatam / cetanàvattve ca pàràrthyopagamaþ samatvàdanupapanna iti cet? na;nirupàdhikasya kevalasya vijij¤àpayiùitatvàt / kriyàkàrakaphalàtmakatà hyàtmano nàmaråpopàdhijanità avidyàdhyàropità / tannimitto lokasya kriyàkàrakaphalàbhimànalakùaõaþ saüsàraþ / sa nirupàdhikàtmasvaråpavidyayà nivartayitavya iti tatsvaråpavijij¤àpayiùayopaniùadàrambhaþ"brahma te bravàõi" "naitàvatà viditaü bhavati"iti copakramya"etàvadarekhalvamçtatvam"iti copasaühàràt / na càto 'nyadantaràle vivakùitamuktaü vàsti / tasmàdanavasaraþ samatvàd guõabhàvànupagama iti codyasya / vi÷eùavato hi sopàdhikasya saüvyavahàràrtho guõaguõibhàvaþ, na viparãtasya / niråpàkhyo hi vijij¤àpayiùitaþ sarvasyàmupaniùadi / "sa eùa neti neti"ityupasaühàràt / tasmàdàdityàdibrahmabhya etebhyo 'vij¤ànamayebhyo vilakùaõo 'nyo 'sti vij¤ànamaya ityetatsiddham //15// _______________________________________________________________________ START BrhUp 2,1.16 ## __________ BrhUpBh_2,1.16 sa evamajàta÷atrurvyatiriktàtmastitvaü pratipàdya gàrgyamuvàcayatra yasminkàle eùa vij¤ànamayaþ puruùa etatsvapanaü supto 'bhåtprakpàõipeùapratibodhàt; vij¤ànaü vij¤àyate 'nenetyantaþ karaõaü buddhirucyate, tanmayastatpràyo vij¤ànamayaþ / kiü punastatpràyatvam? tasminnupalabhyatvaü tena copalabhyatvamupalabdhçtvaü ca; kathaü punarmayaño 'nekàrthatve pràyàrthataivàvagamyate? "sa và ayamàtmà brahma vij¤ànamayo manomayaþ"ityevamàdau pràyàrtha eva prayogadar÷anàt, paravij¤ànavikàratvasyàprasiddhatvàt,"ya eùa vij¤ànamayaþ"iti ca prasiddhavadanuvàdàd avayavopamàrthayo÷càtràsambhavàt pàri÷eùyàtpràyàrthataiva / tasmàtsaïgalpavikalpàdyàtmakamantaþkaraõaü tanmaya ityetat / puruùaþ puri ÷ayanàt / kvaiùa tadàbhåditi pra÷naþ svabhàvavij¤àpayiùayà-pràkpratibodhàtkriyàkàrakaphalaviparãtasvabhàva àtmeti kàryàbhàvena didar÷ayiùitam;na hi pràkpratibodhàtkarmàdikàryaü sukhàdi ki¤cana gçhyate;na hi pràkpratibodhàtkarmàdikàryaü sukhàdi ki¤cana gçhyate;tasmàdakarmaprayuktatvàttathàsvàbhàvyamevàtmano 'vagamyate-yasminsvàbhàvye 'bhåt, yata÷ca svàbhàvyàtpracyutaþ saüsàrã svabhàvavilakùaõa iti- etadvivakùayà pçcchati gàrgyaü pratibhànarahitaü buddhivyutpàdanàya / kvaiùa tadàbhåt? kuta etadàgàt? ityetadubhayaü gàrgyeõaiva praùñavyamàsãt, tathàpi gàrgyeõa na pçùñamiti nodàste ajàta÷atruþ, bodhayitavya eveti pravartate / j¤apayiùyàmyeveti pratij¤àtatvàt / evamasau vyutpàdyamàno 'pi gàrgyo yatraiùa àtmàbhåtpràkpratibodhàd yata÷caitadàgamanamàgàt tadubhayaü na vyutpede vaktuü và praùñuü và gàrgyo ha na mene na j¤àtavàn //16// _______________________________________________________________________ START BrhUp 2,1.17 ## __________ BrhUpBh_2,1.17 sa hovàcàjàta÷atrurvivakùitàrthasamarpaõàya-yatraiùa etatsupto 'bhådya eùa vij¤ànamayaþ puruùaþ etatsupto 'bhådya eùa vij¤ànamayaþ puruùaþ kvaiùa tadàbhåt? kuta etadàgàt? iti yadapçcchàma, tacchçõåcyamànam-yatraiùa etat supto 'bhåttattadàtasminkàle eùàü vàgàdãnàü pràõànàü vij¤ànenàntaþkaraõagatàbhivyaktivi÷eùavij¤ànena upàdhisvabhàvajanitena àdàya vij¤ànaü vàgàdãnàü svasvaviùayagatasàmarthyaü gçhãtvà, ya eùo 'ntarmadhye hçdaye hçdayasyàkà÷aþ, ya àkà÷a÷abdena para eva sva àtmocyate, tasminsve àtmanyàkà÷e ÷ete svàbhàvike 'sàüsàrike / na kevala àkà÷a eva, ÷rutyantarasàmarthyàt-"satà somya tadà sampanno bhavati"iti / liïgopàdhisambandhakçtaü vi÷eùàtmasvaråpamutsçjya avi÷eùe svàbhàvike àtmanyeva kevale vartata ityabhipràyaþ yadà ÷arãrendriyàdhyakùatàmutsçjati, tadàsau svàtmani vartata iti kathamavagamyate? nàmaprasiddhyà / kàsau nàmaprasiddhiþ? ityàha-tàni vàgàdervij¤ànàni yadà yasminkàle gçhõàtyàdatte atha tadà haitatpuruùaþ svapiti nàma-etannàmàsya puruùasya tadà prasiddhaü bhavati / gauõamevàsya nàma bhavati / svamevàtmànamapãtyapigacchatãti svapitãtyucyate / satyaü svapitãtinàmaprasiddhyà àtmanaþ saüsàradharmavilakùaõaü råpamavagamyate, na tvatra yuktirastãtyà÷aïkyàha-tatttra svàpakàle gçhãta eva pràõo bhavati / pràõa iti ghràõendriyam, vàgàdiprakaraõàt;vàgàdisambandhe hi sati sadupàdhitvàdasya saüsàradharmitvaü lakùyate / vàgàdaya÷copasaühçtà eva tadà tena / katham? gçhãtà vàggçhãtaü cakùurgçhãtaü ÷rotraü gçhãtaü manaþ / tasmàdupasaühçteùu vàgàdiùu kriyàkàrakaphalàtmatàbhàvàtsvàtmastha evàtmàbhavatãtyavagamyate //17// nanu dar÷analakùaõàyàü svapnàvasthàyàü kàryakaraõaviyoge 'pi saüsàradharmitvamasya dç÷yate / yathà ca jàgarite sukhã duþkhã bandhuviyuktaþ ÷ocati muhyate ta;tasmàcchokamohadharmavànevàyam / nàsya ÷okamohàdàyaþ sukhaduþkhàdaya÷ca kàryakaraõasaüyogajanitabhràntyàdhyàropità iti / na mçùàtvàt / _______________________________________________________________________ START BrhUp 2,1.18 ## __________ BrhUpBh_2,1.18 sa prakçta àtmà yatra yasminkàle dar÷analakùaõayà svapnyayà svapnavçttyà carati vartate tadà te hàsya lokàþ karmaphalàni / ke te? tattatrotàpi mahàràja iva bhavati / so 'yaü mahàràjatvamivàsya lokaþ, na mahàràjatvameva jàgarita iva / tathà mahàbràhmaõa iva, utàpyuccàvacamuccaü ca devatvàdyavacaü ca tiryaktvàdi, uccamivàvacamiva ca nigacchati / mçùaiva mahàràjatvàdayo 'sya lokàþ, iva÷abdaprayogàdvyabhicàradar÷anàcca / tasmànna bandhuviyogàdijanita÷okamohàdibhiþ svapne sambadhyata eva / nanu ca yathà jàgarite jàgratkàlàvyabhicàriõo lokàþ, evaü svapne 'pi te 'sya mahàràjatvàdayo lokàþ svapnakàlabhàvinaþ svapnakàlàvyabhicàriõa àtmabhåtà eva, na tvavidyàdhyàropità iti / nanu ca jàgratkàryakaraõàtmatvaü devatàtmatvaü càvidyàdhyàropitaü na paramàrthata iti vyatiriktavij¤ànamayàtmapradar÷anena pradar÷itam / tatkathaü dçùñàntatvena svapnalokasya mçta ivojjãviùyanpràdurbhaviùyati? satyam, vij¤ànamaye vyatirikte kàryakaraõadevatàtmatvapradar÷anam avidyàdhyàropitam-÷uktikàyàmiva rajatatvadar÷anam-ityetatsiddhyati vyatiriktàtmàstitvapradar÷ananyàyenaiva, na tu tadvi÷uddhiparatayaiva nyàya uktaþ;ityasannapi dçùñànto jàgratkàryakaraõadevatàtmatvadar÷analakùaõaþ punarudbhàvyate / sarvo hi nyàyaþ ki¤cidvi÷eùamapekùamàõo 'punaruktibhavati / na tàvatsvapne 'nubhåtamahàràjatvàdayo lokà àtmabhåtàþ;àtmano 'nyasya jàgratprativimbabhåtasya lokasya dar÷anàt / mahàràja eva tàvadvyastasuptàsu prakçtiùu paryaïke ÷ayànaþ svapnànpa÷yannupasaühçtakaraõaþ punarupagataprakçtiü mabàràjamivàtmànaü jàgarita iva pa÷yati yàtràgataü bhu¤jànamiva ca bhogàn / na ca tasya mabàràjasya paryaïke ÷ayanàd dvitãyo 'nyaþ prakçtyupeto viùaye paryañannahani loke prasiddho 'sti, yamasau suptaþ pa÷yati / na copasaühçtakaraõasya råpàdimato dar÷anamupapadyate / na ca dehe dehàntarasya tattulyasya sambhavo 'sti, dehasthasyaiva hi svapnadar÷anam / nanu paryaïke ÷ayànaþ pathi pravçttamàtmànaü pa÷yati-na bahiþ svapnànpa÷yatãtyetadàha-sa mahàràjo jànapadà¤janapade bhavànràjopakaraõabhåtànbhçtyànanyàü÷ca gçhãtvopàdàya sva àtmãya eva jayàdinopàrjite janapade yathàkàmaü yo yaþ kàmo 'sya yathàkàmamicchàto yathà parivartetetyarthaþ;evamevaiùa vij¤ànamayaþ, etaditi kriyàvi÷eùaõam, pràõàngçhãtvà jàgaritasthànebhya upasaühçtya sve ÷arãre sva eva dehe na bahiþ yathàkàmaü parivartate;kàmakarmabhyàmudbhàsitàþ pårvànubhåtavastusadç÷ãrvàsanà anubhavatãtyarthaþ / tasmàtsvapne mçùàdhyàropità evàtmabhåtatvena lokà avidyamànà eva santaþ, tathà jàgarite 'pi, iti pratyetavyam / tasmàdvi÷uddho 'kriyàkàrakaphalàtmako vij¤ànamaya ityetatsiddham / yasmàd dç÷yante draùñurviùayabhåtàþ kriyàkàrakaphalàtmakàþ kàryakaraõalakùaõà lokàþ, tathà svapne 'pi, tasmàdanyo 'sau dç÷yebhyaþ svapnajàgaritalokebhyo draùñà vij¤ànamayo vi÷uddhaþ //18// _______________________________________________________________________ START BrhUp 2,1.19 dar÷anavçttau svapne vàsanàrà÷erdç÷yatvàdataddharmateti vi÷uddhatàvagatà àtmanaþ / tatra yathàkàmaü parivartata iti kàmava÷àtparivartanamuktam / draùñurdç÷yasambandha÷càsya svàbhàvika itya÷uddhatà ÷aïkyate;atastadvi÷uddhyarthamàha- ## __________ BrhUpBh_2,1.19 atha yadà suùupto bhavati-yadà svapnyayà carati, tadàpyayaü vi÷uddha eva / atha punaryadà hitvà dar÷anavçttiü svapnaü yadà yasminkàle suùuptaþ suùñhu suptaþ samprasàdaü svàbhàvyena prasãdati / kadà suùupto bhavati? yadà yasminkàle na kasyana na ki¤canetyarthaþ, veda vijànàti;kasyacana và ÷abdàdeþ sambandhi vastvantaraü ki¤cana na vedetyadhyàhàryam;pårvaü tu nyàyyam, supte tu vi÷eùavij¤ànàbhàvasya vivakùitatvàt / evaü tàvadvi÷eùavij¤ànàbhàve suùupto bhavatãtyuktam / kena punaþ krameõa suùupto bhavati? ityucyate-hità nàma hità ityevaünàmnyo nàóyaþ ÷irà dehasyànnarasavipariõàmabhåtàþ, tà÷ca dvàsaptatiþ sahasràõi, dve sahasre adhike saptati÷ca sahasràõi tà dvàsaptatiþ sahasràõi, hçdayàt-hçdayaü nàma màüsapiõóaþ-tasmànmàüsapiõóàtpuõóarãkàkàràt, purãtataü hçdayapariveùñanamàcakùate, tadupalakùitaü ÷arãramiha purãtatamabhipratiùñhanta iti ÷arãraü kçtsnaü vyàpnuvatyo '÷vatthaparõaràjaya iva bahirmukhyaþ pravçttà ityarthaþ / tatra buddherantaþkaraõasya hçdayaü sthànam, tatrasthabuddhitantràõi cetaràõi bàhyàni karaõàni / tena buddhiþ karmava÷àcchrotràdãni tàbhirnàóãbhirmatsyajàlavatkarõa÷aùkulyàdisthànebhyaþ prasàrayati, prasàryacàdhitiùñhati jàgaritakàle / tàü vij¤ànamayo 'bhivyaktasvàtmacaitanyàvabhàsatayà vyàpnoti / saïkocanakàle ca tasyà anusaïkucita;so 'sya vij¤ànamayasya svàpaþ;jàgradvikàsànubhavo bhogaþ;buddhyupàdhisvabhàvànuvidhàyã hi saþ, candràdipratibimba iva jalàdyanuvidhàyã / tasmàttasyà buddherjàgradviùayàyàstàbhirnàóãbhiþ pratyavasarpaõamanu pratyavasçpya purãtati ÷arãre ÷ete tiùñhati, taptamiva lohapiõóamavi÷eùeõa saüvyàpyàgnivaccharãraü saüvyàpya vartata ityarthaþ / svàbhàvika eva svàtmani vartamàno 'pi karmànugatabuddhyanuvçttitvàtpurãtati ÷eta ityucyate / na hi suùiptikàle ÷arãrasambandho 'sti / "tãrõo hi tadà sarvà¤chokànhçdayasya"iti hi vakùyati / sarvasaüsàraduþkhaviyuktà iyamavasthetyatra dçùñàntaþ-sa yathà kumàro và atyantabàlo và, mahàràjo vàtyantava÷yaprakçtiryathoktakçt, mahàbràhmaõo và atyantaparipakvavidyàvinayasampannaþ, atighnãm-ati÷ayena duþkhaü hantãtyatighnã ànandasyàvasthà sukhàvasthà tàü pràpya gatvà, ÷ayãtàvatiùñheta / eùàü ca kumàràdãnàü svabhàvasthànàü sukaü nirati÷yaü prasiddhaü loke, vikriyamàõànàü hi teùàü duþkhaü na svabhàvataþ;tena teùàü svàbhàvikyavasthà dçùñàntatvenopàdãyate prasiddhatvàt / na teùàü svàpa evàbhipretaþ, svàpasya dàrùñàntikatvena vivakùitatvàdvi÷eùàbhàvàcca / vi÷eùe hi sati dçùñàntadàrùñàntikabhedaþ syàt;tasmànna teùàü svàpo dçùñàntaþ / evameva yathàyaü dçùñàntaþ, eùa vij¤ànamaya etacchayanaü ÷ete iti, etacchabdaþ kriyàvi÷eùaõàrthaþ / evamayaü svàbhàvike sve àtmani sarvasaüsàradharmàtãto vartate svàpakàla iti //19// _______________________________________________________________________ START BrhUp 2,1.20 kvaiùa tadàbhådityasya pra÷nasya prativacanamuktam / anena ca pra÷nanirõayena vij¤ànamayasya svabhàvato vi÷uddhirasaüsàritvaü coktam / kuta etadàgàt? ityasya pra÷nasyàpàkaraõàrtha àrambhaþ / nanu yasmingràme nagare và yo bhavati so 'nyatra gacchaüstata eva gràmànnagaràdvà gacchati nànyataþ / tathà sati kvaiùa tadàbhådityetàvànevàstu pra÷naþ / yatràbhåttata evàganamaü prasiddhaü syànnànyata iti kuta etadàgàditi pra÷no nirarthaka eva / kiü ÷rutirupàlabhyate bhavatà? na / kiü tarhi? dvitãyasya pra÷nasyàrthàntaraü ÷rotumicchàmyata ànarthakyaü codayàmi / evaü tarhi kuta ityapàdànàrthatà na gçhyate;apàdànàrthatve hi punaruktatà, nànyàrthatve / astu tarhi nimittàrthaþ pra÷naþ-kuta etadàgàt-kinnimittamihàgamanam? iti / na nimittàrthatàpi, prativacanavairåpyàt / àtmana÷ca sarvasya jagato 'gnivisphuliïgàdivadutpattiþ prativacane ÷råyate / na hi visphuliïgànàü vidravaõe 'gnirnimittamapàdànameva tu saþ / tathà paramàtmà vij¤ànamayasyàtmano 'pàdànatvena ÷råyate"asmàdàtmanaþ"ityetasminvàkye / tasmàtprativacanavailomyàtkuta iti pra÷nasya nimittàrthatà na ÷akyate varõayitum / nanvapàdànapakùe 'pi punaruktatàdoùaþ sthita eva / naiùa doùaþ, pra÷nàbhyàm àtmani kriyàkàrakaphalàtmatàpohasya vivakùitatvàt / iha hi vidyàvidyàviùayàvupanyastau / "àtmetyevopàsãta" "àtmànamevàvet" "àtmànameva lokamupàsãta"iti vidyàviùayaþ / tathà avidyàviùaya÷ca pàïktaü karma tatphalaü cànnatrayaü nàmaråpakarmàtmakamiti / tatràvidyàviùaye vaktavyaü sarvamuktam / vidyàviùayastvàtmà kevala upanyasto na nirõãtaþ / tannirõayàya ca 'brahma te bravàõi'iti prakràntaü 'j¤apayiùyàmi'iti ca / atastadbrahma vidyàviùayabhåtaü j¤àpayitavyaü yàthàtmyataþ / tasya ca yàthàtmyaü kriyàkàrakaphalabheda÷ånyamatyantavi÷uddhamadvaitamityetadvivakùitam / atastadanuråpau pra÷nàvutthàpyete ÷rutyà 'kvaiùa tadàbhåt' 'kuta etadàgàt'iti / tatra yatra bhavati tadadhikaraõaü yadbhavati tadadhikartavyam, yato÷càdhikaraõàdhikartavyayorbhedo dçùño loke / tathà yata àgacchati tadapàdànaü ya àgacchati sa kartà tasmàdanyo dçùñaþ / tathà àtmà kvàpyabhådanyasminnanyaþ kuta÷cidàgàdanyasmàdanyaþ kenacidbhinnena sàdhanàntareõetyevaü lokavatpràptà buddhiþ / sà prativacanena nivartayitavyeti / nàyamàtmà anyo 'nyatràbhådanyo và anyasmàdàgataþ sàdhanàntaraü và àtmanyasti / kiü tarhi? svàtmanyevàbhåt 'svam (àtmànam) apãto bhavati' 'satà somya tadà sampanno bhavati' 'pràj¤enàtmanà sampariùvaktaþ' / 'para àtmani sampratiùñhate'ityàdi÷rutibhyaþ / ata eva nànyo 'nyasmàdàgacchati / tacchrutyaiva pradar÷yate 'asmàdàtmanaþ'iti / àtmavyatirekeõa vastvantaràbhàvàt / nanvasti pràõàdyàtmavyatiriktaü vastvantaram / na, pràõàdestata eva niùpatteþ / tatkatham? ityucyate, tatra dçùñàntaþ- ## __________ BrhUpBh_2,1.20 sa yathà loka årõanàbhiþ / årõanàbhirlåtàkãña eka eva prasiddhaþ sansvàtmàpravibhaktena tantunoccaredudgacchet / na càsti tasyodgamane svato 'tiriktaü kàrakàntaram / yathà caikaråpàdekasmàdagneþ ÷rudrà alpà visphuliïgàsruñayo 'gnyavayavà vyuccaranti vividhaü nànà voccaranti / yathemau dçùñàntau kàrakabhedàbhàve 'pi pravçttiü dar÷ayataþ, pràkpravçtte÷ca svabhàvata ekatvam, evamevàsmàdàtmano vij¤ànamayasya pràkpratibodhàdyatsvaråpaü tasmàdityarthaþ / sarve pràõà vàgàdayaþ, sarve lokà bhåràdayaþ, sarvàõi karmaphalàni, sarve devàþ pràõalokàdhiùñhàtàro 'gnyàdayaþ, sarvàõi bhåtàni brahmàdistambaparyantàni pràõijàtàni, sarva eta àtmàna ityasminpàñha upàdhisamparkajanitaprabudhyamànavi÷eùàtmàna ityarthaþ, vyuccaranti / yasmàdàtmanaþ sthàvarajabhgamaü jagadidamagnivisphuliïgavad vyuccaratyani÷am, yasminneva ca pralãyate jalabudbudavat, yadàtmakaü ca vartate sthitikàle, tasyàsyàtmano brahmaõaþ, upaniùad;upa samãpaü nigamayatãtyabhidhàyakaþ ÷abda upaniùadityucatyate, ÷àsrapràmàõyàdetacchabdagato vi÷eùo 'vasãyata upanigamayitçtvaü nàma / kàsàvupaniùadityàha-satyasya satyamiti / sà hi sarvatra copaniùadalaukikàrthatvàd durvij¤eyàrthà, iti tadarthamàcaùñe-pràõà vai satyaü teùàmeùa satyamiti / etasyaiva vàkyasya vyàkhyànàyottaraü bràhmaõadvayaü bhaviùyati / bhavatu tàvadupaniùadvyàkhyànàyottaraü bràhmaõadvayam, tasyopaniùadityuktam, tatra na jànãmaþ kiü prakçtasyàtmano vij¤ànamayasya pàõipeùaõotthitasya saüsàriõaþ ÷abdàdibhuja iyamupaniùadàhosvidasaüsàriõaþ kasyacit? ki¤càtaþ? yadi saüsàriõastadà saüsàryeva vij¤eyaþ, tadvij¤ànàdeva sarvapràptiþ / sa eva brahma÷abdavàcyastadvidyaiva brahmavidyeti / atha asaüsàriõaþ, tadà tadviùayà vidyà brahmavidyà / tasmàcca brahmavij¤ànàtsarvabhàvàpattiþ / sarvametacchàsrapràmàõyàdbhaviùyati / kintvasminpakùe"àtmetyevopàsãta" "àtmànamevàvedahaü brahmàsmi"iti parabrahmaikatvapratipàdikàþ ÷rutayaþ kupyeran, saüsàriõa÷cànyasyàbhàve upade÷ànarthakyàt / yata evaü paõóitànàmapyetanmahàmohasthànam anuktaprativacanapra÷naviùayam; ato yathà÷akti brahmavidyàpratipàdakavàkyeùu brahma vijij¤àsånàü buddhivyutpàdanàya vicàrayiùyàmaþ / na tàvadasaüsàrã paraþ, pàõipeùaõapratibodhitàcchabdàdibhujo 'vasthàntaravi÷iùñàdutpatti÷ruteþ / na pra÷àsità÷anàyàdivarjitaþ paro vidyate, kasmàt? yasmàt 'brahma j¤apayiùyàmi' iti pratij¤àya suptaü puruùaü pàõipeùaü bodhayitvà tasyaiva svapnadvàreõa suùuptyàkhyamavasthàntaramunnãya tasmàdevàtmanaþ suùuptyavasthàvi÷iùñàd agnivisphuliïgorõanàbhidçùñàntàbhyàmutpattiü dar÷ayati ÷rutiþ"evamevàsmàt"ityàdinà / na cànyo jagadutpattikàraõamantaràle ÷ruto 'sti, vij¤ànamayasyaiva hi prakaraõam / samànaprakaraõe ca ÷rutyantare kauùãtakinàmàdityàdipuruùànprastutya"sa hovàca yo vai bàlàka eteùàü puruùàõàü kartà yasya vaitatkarma sa vai veditavyaþ"iti prabuddhasyaiva vij¤ànamayasya veditavyatàü dar÷ayati, nàrthàntarasya / tathà ca"àtmanastu kàmàya sarvaü priyaü bhavati"ityuktvà, ya evàtmà priyaþ prasiddhastasyaiva draùñavya÷rotavyamantavyanididhyàsitavyatàü dar÷ayati / tathà ca vidyopanyàsakàle"àtmetyevopàsãta" "tadetatpreyaþ putràtpreyo vittàt" "tadàtmànamevàvedahaü brahmàsmi"ityevamàdivàkyànàmànulomyaü syàtparàbhàve / vakùyati ca -"àtmànaü cedvijànãyàdayamasmãti påruùaþ"iti / sarvavedànteùu ca pratyagàtmavedyataiva pradar÷yate 'hamiti, na bahirvedyatà ÷abdàdivatpradar÷yate 'sau brahmeti / tathà kauùãtakinàmeva"na vàcaü vijij¤àsãta vaktàraü vidyàt"ityàdinà vàgàdikaraõairvyàvçttasya kartureva veditavyatàü dar÷ayati / avasthàntaravi÷iùño 'saüsàrãti cet-athàpi syàdyo jàgarite ÷abdàdibhugvij¤ànamayaþ, sa eva suùuptàkhyamavasthàntaraü gato 'saüsàrã paraþ pra÷àsità anyaþ syàditi cenna, adçùñatvàt / na hyevandharmakaþ padàrtho dçùño 'nyatra vainà÷ikasiddhàntàt / na hi loke gaustiùñhan gacchanvà gaurbhavati, ÷ayànastva÷vàdijàtyantaramiti / nyàyàcca-yaddharmako yaþ padàrdhaþ pramàõenàvagato bhavati, sa de÷akàlàvasthàntareùvapi taddharmaka eva bhavati / sa cettaddharmakatvaü vyabhicarati, sarvaþ pramàõavyavahàro lupyeta / tathà ca nyàyavidaþ sàïkhyamãmàüsakàdayo 'saüsàriõo 'bhàvaü yukti÷ataiþ pratipàdayanti / saüsàriõo 'pi jagadutpattisthitilayakriyàkartçtvavij¤ànasyàbhàvàd ayuktamiti cet-yanmahatà prapa¤cena sthàpitaü bhavatà, ÷abdàdibhuksaüsàryevàvasthàntaravi÷iùño jagata iha karteti-tadasat; yato jagadutpattisthitilayakriyàkartçtvavij¤àna÷aktisàdhanàbhàvaþ sarvalokapratyakùaþ saüsàriõaþ / sa kathamasmadàdiþ saüsàrã manasàpi cintayituma÷akyaü pçthivyàdivinyàsavi÷iùñaü jagannirminuyàt? ato 'yuktamiti cenna, ÷àsràt; ÷àsraü saüsàriõaþ"evamevàsmàdàtmanaþ"iti jagadutpattyàdi dar÷ayati / tasmàtsarvaü ÷raddheyamiti syàdayamekaþ pakùaþ / "yaþ sarvaj¤aþ sarvavit" "yo '÷anàyàpipàse atyeti" "asaïgo na hi sajjate" "etasya và akùarasya pra÷àsane" "yaþ sarveùu bhåteùu tiùñhannantaryàmyamçtaþ" "sa yastànpuruùànniruhyàtyakràmat" "sa và eùa mahànaja àtmà" "eùa seturvidharaõaþ" "sarvasya va÷ã sarvasye÷ànaþ" "ya àtmàpahatapàpmà vijaro vimçtyuþ" "tattejo 'sçjata" "àtmà và idameka evàgra àsãt" "na lipyate lokaduþkhena bàhyaþ"ityàdi÷ruti÷atebhyaþ / smçte÷ca"ahaü sarvasya prabhavo mattaþ sarvaü pravartate"iti paro 'styasaüsàrã / ÷rutismçtinyàyebhya÷ca / sa ca kàraõaü jagataþ / nan"vevamevàsmàdàtmana"iti saüsàriõa evotpattiü / dar÷ayatãtyuktam / na / "ya eùo 'ntarhçdaya àkà÷a"iti parasya prakçtatvàdasmàdàtmana iti yuktaþ parasyaiva paràmar÷aþ / "kvaiùa tadàbhådi"tyasya pra÷nasya prativacanatvenà'kà÷a÷abdavàcyaþ para àtmokto"ya eùo 'ntarhçdaya àkà÷astasmi¤cheta"iti / "satà somya tadà sampanno bhavatya" "harahargacchantya etaü brahmalokaü na vidanti" "pràj¤enà'tmanà sampariùvaktaþ" "para àtmani saüpratiùñhate"ityàdi÷rutibhya àkà÷a÷abdaþ para àtmeti ni÷cãyate / "daharo 'sminnantaràkà÷a"iti prastutya tasminnevà'tma÷abdaprayogàcca / prakuta eva para àtmà / tasmàdyuktameva asmàdàtmana iti paramàtmana eva sçùñiriti / saüsàriõaþ sçùñisthitisaühàraj¤ànasàmarthyàbhàvaü càvotàma / atra ca"àtmetyevopàsãta" "àtmànamevàvedahaü brahmàsmã"ti brahmavidyà prastutà / brahmaviùaya¤ca brahmavij¤ànamiti / "brahma te bravàõã"ti"brahma j¤apayiùyàmã"ti pràrabdham / tatredànãmasaüsàri brahma jagataþ kàraõama÷anàyàdyatãtaü nitya÷uddhabuddhamuktasvabhàvaü tadviparãta÷ca saüsàrã tasmàdahaü brahmàsmãti na gçhõãyàt / paraü hi devamã÷ànaü nikçùñaþ saüsàryàtmatvena smarankathaü na doùabhàksyàt / tasmànnàhaü brahmàsmãti yuktam / tasmàtpuùpodakà¤jalistutinamaskàrabalyupahàrasvàdhyàyadhyànayogàdibhiràr iràdhayiùeta / àràdhanena viditvà sarve÷itç brahma bhavati / na punarasaüsàri brahma saüsàryàtmatvena cintayedagnimiva ÷ãtatvenà'kà÷amiva mårtimatvena / brahmàtmatvapratipàdakamapi ÷àsramarthavàdo bhaviùyati / sarvatarka÷àsralokanyàyai÷caivamavirodhaþ syàt / na, mantrabràhmaõavàdebhyastasyaiva prave÷a ÷ravaõàt / "pura÷cakra"iti prakçtya"puraþ puruùa àvi÷adi"ti"råpaü råpaü pratiråpo babhåva tadasya råpaü praticakùaõàya" "sarvàõi råpàõi vicitya dhoro nàmàni kçtvàbhivadanyadàste"iti sarva÷àkhàsu sahasra÷o mantravàdàþ sçùñikarturevàsaüsàriõaþ ÷arãraprave÷aü dar÷ayanti / tathà bràhmaõavàdàþ / "tatsçùñvà tadevànupràvi÷at" "sa etameva sãmànaü vidàryaitayà dvàrà pràpadyata" "seyaü devatemàstisatro devatà anena jãvenà'tmanànupravi÷ya" "eùa sarveùu bhåteùu gåóhàtmà na prakà÷ate"ityàdyàþ / sarva÷rutiùu ca brahmaõyàtma÷abdaprayogàdàtma÷abdasya ca pratyagàtmàbhidhàyakatvàt"eùa sarvabhåtàntaràtmà"iti ca ÷ruteþ paramàtmavyatirekeõa saüsàriõo 'bhàvàt"ekamevàdvitãyam" "brahmaivedam" "àtmaivedam"ityàdi÷rutibhyo yuktamevàhaü brahmàsmãtyavadhàrayitum / yadaivaü sthitaþ ÷àsràrthastadà paramàtmanaþ saüsaritvam / tathà ca sati ÷àsrànarthakyamasaüsàritve copade÷ànarthakyaü spaùño doùaþ pràptaþ / yadi tàvatparamàtmà sarvabhåtàntaràtmà sarva÷arãrasamparkajanitaduþkhànyanubhavatãti spaùñaü parasya saüsàritvaü pràptam / tathà ca parasyàsaüsàritvapratipàdikàþ ÷rutayaþ kupyeransmçtaya÷ca sarve ca nyàyàþ / atha katha¤citpràõi÷arãrasambandhajairduþkhairna sambadhyata iti ÷akyaü pratipàdayituü paramàtmanaþ sàdhyaparihàryàbhàvàdupade÷ànarthakyadoùo na ÷akyate nivàrayitum / atra kecitparihàramàcakùate / paramàtmà na sàkùàdbhåteùvanupraviùñaþ svena råpeõa / kiü tarhi vikàrabhàvamàpanno vij¤ànàtmatvaü pratipede / sa ca vij¤ànàtmà parasmàdanyo 'nanya÷ca / yenànyastena saüsàritvasambandhã yenànanyastenàhaü brahmetyavadhàraõàrhaþ / evaü sarvamaviruddhaü bhaviùyatãti / tatra vij¤ànàtmano vikàrapakùe età gatayaþ-pçthivãdravyavadane-kadravyasamàhàrasya sàvayavasya paramàtmana ekade÷avipariõàmo vij¤ànàtmà ghañàdivat / pårvasaüsthànàvasthasya và parasyaikade÷o vikriyate ke÷oùaràdivat, sarva eva và paraþ pariõametkùãràdivat / tatra samànajàtãyànekadravyasamåhasya ka÷ciddravyavi÷eùo vij¤ànàtmatvaü pratipadyate yadà, tadà samànajàtãyatvàdekatvamupacaritameva na tu paramàrthataþ / tathà ca sati siddhàntavirodhaþ / atha nityàyutasiddhàvayavànugato 'vayavã para àtmà, tasya tadavasthasyaikade÷o vij¤ànàtmà saüsàrã-tadàpi sarvàvayavànugatatvàdavayavina evàvayavagato doùo guõo veti, vij¤ànàtmanaþ saüsàritvadoùeõa para evàtmà sambadhyata iti, iyamapyaniùñà kalpanà / kùãravatsarvapariõàmapakùe sarva÷rutismçtikopaþ, sa càniùñaþ / "niùkalaü niùkriyaü ÷àntam" "divyo hyamårtaþ puruùaþ sabàhyàbhyantaro hyajaþ" "àkà÷avatsarvagata÷ca nityaþ" "sa và eùa mahànaja àtmàjaro 'maro 'mçtaþ" "na jàyate mriyate và kadàcit" "avyakto 'yam"ityàdi÷rutismçtinyàyaviruddhà ete sarve pakùàþ / acalasya paramàtmana ekade÷apakùe vij¤ànàtmanaþ karmaphalavadde÷asaüsaraõànupapattiþ, parasya và saüsàritvam-ityuktam / parasyaikade÷o 'gnivisphuliïgavatsphuñito vij¤ànàtmà saüsaratãti cet-tathàpi parasyàvayavasphuñanena kùatapràptiþ, tatsaüsaraõe ca paramàtmanaþ prade÷àntaràvayavavyåhe chidratàpràptiþ, avraõatvavàkyavirodha÷ca / àtmàvayavabhåtasya vij¤ànàtmanaþ saüsaraõe paramàtma÷ånyaprade÷àbhàvàdavayavàntaranodanavyåhanàbhyàü hçdaya÷åleneva paramàtmano duþkhitvapràptiþ / agnivisphuliïgàdidçùñànta÷ruterna doùa iti cet? na, ÷ruterj¤àpakatvàt;na ÷àsraü padàrthànanyathà kartuü pravçttam / kiü tarhi? yathàbhåtànàmaj¤àtànàü j¤àpane / ki¤càtaþ? ÷çõu-ato yadbhavati, yathàbhåtà mårtàmårtàdipadàrthadharmà loke prasiddhàþ / taddçùñàntopàdànena tadavirodhyeva vastvantaraü j¤àpayituü pravçttaü ÷àsraü na laukikavastuvirodhaj¤àpanàya laukikavastuvirodhaj¤àpanàya laukikameva dçùñàntamupàdatte / upàdãyamàno 'pi dçùñànto 'narthakaþ syàddàrùñàntikàsaïgateþ / na hyàgniþ ÷ãta àdityo na tapatãti và dçùñànta÷atenàpi pratipàdayituü ÷akyam, pramàõàntareõànyathàdhigatatvàdvastunaþ / na ca pramàõaü pramàõàntareõa virudhyate, pramàõàntaràviùayameva hi pramàõàntaraü j¤àpayati / na ca laukikapadapadàrthà÷rayaõavyatirekeõàgamena ÷akyamaj¤àtaü vastvantaramavagamayitum / tasmàtprasiddhanyàyamanusaratà na ÷akyà paramàtmanaþ sàvayavàü÷àü÷itvakalpanà paramàrthataþ pratipàdayitum / "kùudrà visphuliïgàþ" "mamaivàü÷aþ"iti ca ÷råyate smaryate ceti cenna, ekatvapratyayàrthaparatvàt / agnerhi visphuliïgo 'gnireva ityekatvapratyayàrhe dçùño loke; tathà càü÷oü'÷inaikatvapratyayàrhaþ; tatraivaü sati vij¤ànàtmanaþ paramàtmavikàràü÷atvavàcakàþ ÷abdàþ paramàtmavikàràü÷atvavàcakàþ ÷abdàþ paramàtmaikatvapratyayàdhitsavaþ / upakramopasaühàràbhyàü ca-sarvàsu hyupaniùatsu pårvamekatvaü pratij¤àya, dçùñàntairhetubhi÷ca paramàtmano vikàràü÷àditvaü jagataþ pratipàdya, punarekatvamupasaüharati; tadyathehaiva tàvat"idaü sarvaü yadayamàtmà"iti pratij¤àya, utpattisthitilayahetudçùñàntairvikàravikàritvàdyekatvapratyayahetånprati pàdya"anantaramabàhyam" "ayamàtmà brahma"ityupasaühariùyati / tasmàdupakramopasaühariùyati / tasmàdupakramopasaühàràbhyàmayamartho ni÷cãyate paramàtmaikatvapratyayadraóhimna utpattisthitilayapratipàdakàni vàkyànãti / anyathà vàkyabhedaprasaïgàcca-sarvopaniùatsu hi vij¤ànàtmanaþ paramàtmanaikatvapratyayo vidhãyata ityavipratipattiþ sarveùàmupaniùadvàdinàm / tadvidhyekavàkyayoge ca sambhavatyutpattyàdivàkyànàü na pramàõamasti;phalàntaraü ca kalpayitavyaü syàt;tasmàdutpattyàdi÷rutaya àtmaikatvapratipàdanaparàþ / atra ca sampradàyavida àkhyàyikàü sampracakùate-ka÷citkila ràjapitro jàtamàtra eva màtàpitçbhyàmapaviddho vyàdhagçhe saüvardhitaþ, so 'muùya vaü÷yatàmajànanvyàdhajàtipratyayo vyàdhajàtikarmàõyevànuvartate; na ràjàsmãti ràjajàtikarmàõyanuvartate / yadà punaþ ka÷citparamakàruõiko ràjaputrasya ràja÷rãpràptiyogyatàü jànannamuùya putratàü bodhayati-"na tvaü vyàdho 'muùya ràj¤aþ putraþ, katha¤cidvyàdhagçhamanupraviùñaþ"iti-sa evaü bodhitastyaktvà vyàdhajàtipratyayakarmàõi pitçpaitàmahãmàtmanaþ padavãmanuvartate ràjàhamasmãti / tathà kilàyaü parasmàdagnivisphuliïgàdivattajjàtireva vibhakta iha dehendriyàdigahane praviùño 'saüsàrã san dehendriyàdisaüsàradharmamanuvartate-"dehendriyasaïghàto 'smi kç÷aþ sthålaþ sukhã duþkhã"iti paramàtmatàmajànannàtmanaþ / na tvametadàtmakaþ parameva brahmàsyasaüsàrãti pratibodhita àcàryeõa hitvaiùaõàtrayànuvçttiü brahmaivàsmãti pratipadyate / atra ràjaputrasya ràjapratyayavadbrahmapratyayo dçóhãbhavati-visphuliïgava deva tvaü parasmàdbrahmaõo bhraùña ityukte visphuliïgasya pràgagnerbhraü÷àdagnyekatvadar÷anàt / tasmàdekatvapratyayadàróhyàya suvarõamaõilohàgnivisphuliïgadçùñàntàþ, notpattyàdibhedapratipàdanaparàþ / saindhavadhanavatpraj¤aptyekarasanairantaryàvadhàraõàt"ekadhaivànudraùñavyam"iti ca / yadi ca brahmaõa÷citrapañavad vçkùasamudràdivaccotpattyàdyanekadharmavicitratà vijigràhayiùità, ekarasaü saindhavaghanavadanantaramabàhyamiti nopasamahariùyat,"ekadhaivànudraùñavyam"iti ca na pràyokùyata-"ya iha nàneva pa÷yati"iti nindàvacanaü ca / tasmàdekaråpaikatvapratyayadàróhyàyaiva sarvavedànteùåtpattisthitilayàdikalpanà, na tatpratyayakaraõàya / na ca niravayavasya paramàtmano 'saüsàriõaþ saüsàryekade÷akalpanànyàyyà, svato 'de÷atvàtparamàtmanaþ / ade÷asya parasya ekade÷asaüsàritvakalpanàyàü para eva saüsàrãti kalpitaü bhavet / atha paropàdhikçta ekade÷aþ parasya, ghañakarakàdyàkà÷avat;na tadà tatra vivekinàü paramàtmaikade÷aþ pçthaksaüvyavahàrabhàgiti buddhirutpadyate / avivekinàü vivekinàü copacarità buddhirdçùñeti cet? na;avivekinàü mithyàbuddhitvàt, vivekinàü ca saüvyavahàramàtràlambanàrthatvàt-yathà kçùõo rakta÷càkà÷a iti vivekinàmapi kadàcitkçùõatà raktatà ca àkà÷asya saüvyavahàramàtràlambanàrthatvaü pratipadyata iti, na paramàrthataþ kçùõo rakto và àkà÷o bhavitumarhati / ato na paõóitairbrahmasvaråpapratipattiviùaye brahmaõoü'÷àü÷yekade÷aikade÷ivikàravikàritvakalpanà kàryà, sarvakalpanàpanayanàrthasàraparatvàtsarvopaniùadàm / ato hitvà sarvakalpanàmàkà÷asyeva nirvi÷eùatà pratipattavyà-"àkà÷avatsarvagata÷ca nityaþ" "na lipyate lokaduþkhena bàhyaþ"ityàdi÷ruti÷atebhyaþ; nàtmànaü brahmavilakùaõaü kalpayet-uùõàtmaka ivàgnau ÷ãtaikade÷am, prakà÷àtmake và savitari tamekade÷am-sarvakalpanàpanayanàrthasàraparatvàtsarvopaniùadàm / tasmànnàmaråpopàdhinimittà eva àtmanyasaüsàradharmiõi sarve vyavahàràþ;"råpaü råpaü pratiråpo babhåva" "sarvàõi råpàõi vicitya dhãro nàmàni kçtvàbhivadanyadàste"ityevamàdimantravarõebhyaþ / na svata àtmanaþ saüsàritvam, alaktakàdyupàdhisaüyogajanitaraktasphañikàdibuddhivadbhràntameva, na paramàrthataþ / "dhyàyatãva lelàyatãva" "na vardhate karmaõà no kanãyàn" "na lipyate karmaõà pàpakena" "samaü sarveùu bhåteùu tiùñhantam" "÷uni caiva ÷vapàke ca"ityàdi÷rutismçtinyàyebhyaþ paramàtmano 'saüsàritaiva / ata ekade÷o vikàraþ ÷aktirvà vij¤ànàtmà anyo veti vikalpayituü niravayavatvàbhyupagame vi÷eùato na ÷akyate / aü÷àdi÷rutismçtivàdà÷caikatvàrthàþ, na tu bhedapratipàdakàþ, vivakùitàrthaikavàkyayogàt-ityavocàma / sarvopaniùadàü paramàtmaikatvaj¤àpanaparatve atha kimarthaü tatpratikålor'tho vij¤ànàtmabhedaþ parikalpyata iti? karmakàõóapràmàõyavirodhaparihàràyetyekeca karmapratipàdakàni hi vàkyàni anekakriyàkàrakaphalabhoktçkartrà÷rayàõi, vij¤ànàtmabhedàbhàve hyasaüsàriõa eva paramàtmana ekatve kathamiùñaphalàsu kriyàsu pravartayeyuþ? aniùñaphalàbhyo và kriyàbhyo nivartayeyuþ? kasya và baddhasya mokùàyopaniùadàrabhyeta? api ca paramàtmaikatvàvàdipakùe kathaü paramàtmaikatvopade÷aþ? kathaü và tadupade÷agrahaõaphalam? baddhasya hi bandhanà÷àyopade÷astadabhàva upaniùacchàsraü nirviùayameva / evaü tarhi upaniùadvàdipakùasya karmakàõóavàdipakùeõa codyaparihàrayoþ samànaþ panthàþ-yena bhedàbhàve karmakàõóaü niràlambanamàtmànaü na labhte pràmàõyaü prati tathopaniùadapi / evaü tarhi yasya pràmàõye svàrthavidhàto nàsti, tasyaiva karmakàõóasyàstu pràmàõyam;upaniùadàü tu pràmàõyakalpanàyàü svàrthavighàto bhavediti mà bhåtpràmàõyam / na hi karmakàõóaü pramàõaü sadapramàõaü bhavitumarhati;na hi pradãpaþ prakà÷yaü prakà÷ayati, na prakà÷ayati ceti / pratyakùàdipramàõavipratiùedhàcca-na kevalamupaniùado brahmaikatvaü pratipàdayantyaþ svàrthavighàtaü karmakàõóapràmàõyavighàtaü ca kurvanti;pratyakùàdini÷citabhedapratipattyarthapramàõai÷ca virudhyante / tasmàdapràmàõyamevopaniùadàm;anyàrthatà vàstu;na tveva brahmaikatvapratipattyarthatà / na;uktottaratvàt / pramàõasya hi pramàõatvamapramàõatvaü và pramotpàdanànutpàdananimitm, anyathà cetstambhàdãnàü pràmàõyaprasaïgàcchabdàdau prameye / ki¤càtaþ? yadi tàvadupaniùado brahmaikatvapratipattipramàü kurvanti, kathamapramàõaü bhaveyuþ? sa bhavànevaü vadanvaktavyaþ-upaniùatpràmàõyapratiùedhàrthaü bhavato vàkyamupaniùatpràmàõyapratiùedhaü kiü na karotyevàgnirvà råpaprakà÷am? atha karoti / yadi karoti bhavatu tadà pratiùedhàrthaü pramàõaü bhavadvàkyam, agni÷ca råpaprakà÷ako bhavet;pratiùedhavàkyapràmàõye bhavatyevopaniùadàü pràmàõyam / atra bhavanto bruvantu kaþ parihàra iti? nanvatra pratyatrà madàvàkya upaniùatpràmàõyapratiùedhàrthapratipattiragnau ca råpaprakà÷anapratipattiþ pramà / kastarhi bhavataþ pradveùo brahmaikatvapratyaye pramàü pratyakùaü kurvatãùåpaniùatsåpalabhyamànàsu pratiùedhànupapatteþ / ÷okamohàdinivçtti÷ca pratyakùaü phalaü brahmaikatvapratipattipàramparyajanitamityavocàma / tasmàduktottaratvàdupaniùadaü pratyapràmàõya÷aïkà tàvannàsti / yaccoktaü svàrthavighàtakaratvàdapràmàõyamiti, tadapi na, tadarthapratipatterbàdhakàbhàvàt / na hi upaniùadbhyaþ-brahmaikamevàdvitãyam, naiva ca-iti pratipattirasti;yathàgniruùõaþ ÷ãta÷cetyasmàdvàkyàdviruddhàrthadvayapratipattiþ / abhyupagamya caitadavocàma;na tu vàkyapràmàõyasamaya eùanyàyaþ-yadutaikasya vàkyasyànekàrthatvam / sati cànekàrthatve, svàrtha÷ca syàt, tadvighàtakçcca viruddho 'nyor'thaþ / na tvetat-vàkyapramàõakànàü viruddhamaviruddhaü ca, evaü vàkyam, anekamarthaü pratipàdayatãtyeùa samayaþ;arthaikatvàdvyekavàkyatà / na ca kànicidupaniùadvàkyàni brahmaikatvapratiùedhaü kurvanti / yattu, laukikaü vàkyam-agniruùõaþ ÷ãta÷ceti, na tatraikavàkyatà, tadekade÷asya pramàõàntaraviùayànuvàditvàt / agniþ ÷ãta ityetadekaü vàkyam;agniruùõa iti tu pramàõàntarànubhavasmàrakam, na tu svayamarthàvabodhakam / ato nàgniþ ÷ãta ityanenaikavàkyatà, pramàõàntarànubhavasmàraõenaivopakùãõatvàt / yattu viruddhàrthapratipàdakamidaü vàkyamiti manyate, tacchãtoùõapadàbhyàm agnipadasàmànàdhikaraõyaprayoganimittà bhràntiþ;na tvevaikasya vàkyasyànekàrthatvaü laukikasya vaidikasya và / yaccoktaü karmakàõóapràmàõyavighàtakçdupaniùadvàkyamiti, tanna; anyàrthatvàt / brahmaikatvapratipàdanaparà hyupaniùado neùñàrthapràptau sàdhanopade÷aü tasminvà puruùaniyogaü vàrayanti, anekàrthatvànupapattereva / na ca karmakàõóavàkyànàü svàrthe pramà notpadyate / asàdhàraõe cetsvàrthe pramàmutpàdayati vàkyam, kuto 'nyena virodhaþ syàt? brahmaikatve nirviùayatvàtpramànotpadyata eveti cet? na, pratyakùatvàtpramàyàþ / "dar÷apårõamàsàbhyàü svargakàmo yajeta" "bràhmaõo na hantavyaþ"ityevamàdivàkyebhyaþ pratyakùà pramà jàyamànà; 'sà naiva bhaviùyati, yadyupaniùado brahmaikatvaü bodhayiùyanti' ityanumànam; na cànumànaü pratyakùavirodhe pràmàõyaü labhate; tasmàdasadevaitadgãyate-pramaiva notpadyata iti / api ca yathàpràptasyaiva avidyàpratyupasthàpitasya kriyàkàrakaphalasyà÷rayaõena iùñàniùñapràptiparihàropàyasàmànye pravçttasya tadvi÷eùamajànataþ tadàcakùàõà ÷rutiþ kriyàkàrakaphalabhedasya lokaprasiddhasya satyatàmasatyatàü và nàcaùñe na ca vàrayati, iùñàniùñaphalapràptiparihàropàyavidhiparatvàt / yathà kàmyeùu pravçttà ÷rutiþ kàmànàü mithyàj¤ànaprabhavatve satyapi yathàpràptàneva kàmànupàdàya tatsàdhanànyeva vidhatte, na tu kàmànàü mithyàj¤ànaprabhavatvàdanartharåpatvaü ceti na vidadhàti / tathà nityàgnihotràdi÷àsramapi mithyàj¤ànaprabhavaü kriyàkàrakabhedaü yathàpràptamevàdàya iùñavi÷eùapràptimaniùñavi÷eùaparihàraü và kimapi prayojanaü pa÷yadagnihotràdãni karmàõi vidhatte / nàvidyàgocaràsadvastuviùayamiti na pravartate yathà kàmyeùu / na ca puruùà na pravarterannavidyàvantaþ, dçùñatvàdyathà kàminaþ / vidyàvatàmeva karmàdhikàra iti cet? na, brahmaikatvavidyàyàü karmàdhikàravirodhasyoktatvàt / etena brahmaikatve nirviùayatvàdupade÷ena tadgrahaõaphalàbhàvadoùaparihàra ukto veditavyaþ / puruùecchàràgàdivaicitryàcca-anekà hi puruùàõamicchàþ, ràgàdaya÷ca doùà vicitràþ;tata÷ca bàhyaviùayaràgàdyapahçtacetaso na ÷àsraü nivartayituü ÷aktam;nàpi svabhàvato bàhyaviùayaviraktacetaso viùayeùu pravartayituü ÷aktam;kintu ÷àsràdetàvadeva bhavati-idamiùñasàdhanamidamaniùñasàdhanamiti sàdhyasàdhanasambandhavi÷eùàbhivyaktiþ-pradãpàdivattamasi råpàdij¤ànam / na tu ÷àsraü bhçtyàniva balànnivartayati niyojayati và;dç÷yante hi puruùà ràgàdigauravàcchàsramapyatikràmantaþ / tasmàt puruùamativaicitryamapekùya sàdhyasàdhanasambandhavi÷eùànanekadhopadi÷ati / tatra puruùàþ svayameva yathàruci sàdhanavi÷eùeùu pravartante, ÷àsraü tu savitçpradãpàdivadudàsta eva / tathà kasyacitparo 'pi puruùàrtho 'puruùàrthavadavabhàsate; yasya yathàvabhàsaþ, sa tathàråpaü puruùàrthaü pa÷yati; tadanuråpàõi sàdhanànyupàditsate / tathà càrthavàdo 'pi-"trayàþ pràjàpatyàþ prajàpatau pitari brahmacaryamåùuþ"ityàdiþ / tasmànna brahmaikatvaü j¤àpayiùyanto vedàntà vidhi÷àsrasya bàdhakàþ / na ca vidhi÷àsrametàvatà nirviùayaü syàt / nàpyuktakàrakàdibhedaü vidhi÷àsramupaniùadàü brahmaikatvaü prati pràmàõyaü nivartayati / svaviùaya÷åràõi hi pramàõàni, ÷rotràdivat / tatra paõóitaümanyàþ kecitsvacittava÷àtsarvaü pramàõamitaretaraviruddhaü manyante, tachà pratyakùàdivirodhamapi codayanti brahmaikatve-÷abdàdayaþ kila ÷rotràdiviùayà bhinnàþ pratyakùata upalabhyante, brahmaikatvaü bruvatàü pratyakùavirodhaþ syàt; tathà ÷rotràdibhiþ ÷abdàdyupalabdhàraþ kartàra÷ca dharmàdharmayoþ prati÷arãraü bhinnà anumãyante saüsàriõaþ; tatra brahmaikatvaü bruvatàmanumànavirodha÷ca / tathà ca àgamavirodhaü vadanti-"gràmakàmo yajeta" "pa÷ukàmo yajeta" "svargakàmo yajeta"ityevamàdivàkyebhyo gràmapa÷usvargàdikàmàstatsàdhanàdyanuùñhàtàra÷ca bhinnà avagamyante / atrocyate-te tu kutarkadåùitàntaþkaraõà bràhmaõàdivarõàpasadà anukampanãyà àgamàrthavicchinnasampradàyabuddhaya iti / katham? ÷rotràdidvàraiþ ÷abdàdibhiþ pratyakùata upalabhyamànairbrahmaõa ekatvaü virudhyata iti vadanto vaktavyàþ-kiü ÷abdàdãnàü bhedenàkà÷aikatvaü virudhyata iti;atha na viruddhyate, na tarhi pratyakùavirodhaþ / yaccoktaü prati÷arãraü ÷abdàdyupalabdhàro dharmàdharmayo÷ca kartàro bhinnà anumãyante, tathà ca brahmaikatve 'numànavirodha iti;bhinnà kairanumãyanta iti praùñavyàþ;atha yadi bråyuþ-sarvairasmàbhiranumànaku÷alairiti-ke yåyamanumànaku÷alà ityevaü pçùñànàü kimuttaram / ÷arãrendriyamana àtmasu ca pratyekamanumànakau÷alapratyàkhyàne, ÷arãrendriyamanaþsàdhanà àtmàno vayamanumànaku÷alàþ, anekakàrakasàdhyatvàtkriyàõàmiti cet? evaü tarhyanumànakau÷alebhavatàmanekatvaprasaïgaþ; anekakàrakasàdhyà hi kriyeti bhavadbhirevàbhyupagatam / tatrànumànaü ca kriyà; sà ÷arãrendriyamana àtmasàdhanaiþ kàrakairàtmakartçkà nirvartyata ityetatpratij¤àtam / tatra vayamanumànaku÷alà ityevaü vadadbhiþ-÷arãrendriyamanaþsàdhanà àtmànaþ pratyekaü vayamaneka ityabhyupagataü syàt / aho anumànakau÷alaü dar÷itamapuccha÷çïgaistàrkikabalãvardaiþ / yo hyàtmànameva na jànàti sa kathaü måóhastadgataü và jànãyàt? tatra kimanuminoti? kena và liïgena? na hyàtmanaþ svato bhedapratipàdakaü ki¤cilliïgamasti, yena liïgenàtmabhedaü sàdhayet; yàni liïgànyàtmabhedasàdhanàya nàmaråpavantyupanyasyanti, tàni nàmaråpagatànyupàdhaya evàtmano ghañakarakàpavarakabhåcchidràõãvàkà÷asya / yadàkà÷asya bhedaliïgaü pa÷yati, tadàtmano 'pi bhedaliïgaü labheta saþ; na hyàtmanaþ parato 'pi vi÷eùamabhyupagacchadbhistàrkika÷atairapi bhedaliïgamàtmano dar÷ayituü ÷akyate; svatastu dåràdapanãtameva, aviùayatvàdàtmanaþ / yadyatpara àtmadharmatvenàbhyupagacchati, tasya tasya nàmaråpàbhyàü càtmano 'nyatvàbhyupagamàt,"àkà÷o vai nàma nàmaråpayornirvahità te yadantarà tadbrahma"iti ÷ruteþ"nàmaråpe vyàkaravàõi"iti ca / utpattipralayàtmake hi nàmaråpe, tadvilakùaõaü ca brahma-ato 'numànasyaivàviùayatvàtkuto 'numànavirodhaþ? etenàgamavirodhaþ pratyuktaþ / yaduktaü brahmaikatve yasmà upade÷aþ, yasya copade÷agrahaõaphalam, tadabhàvàdekatvopade÷ànarthakyamiti, tadapi na, anekakàrakasàdhyatvàtkriyàõàü ka÷codyo bhavati / ekasminbrahmaõi nirupàdhike nopade÷aþ, nopadeùñà, na copade÷agrahaõaphalam; tasmàdupaniùadàü cànarthakyamityetadabhyupagatameva / athànekakàrakaviùayànarthakyaü codyate-na, svato / ¤abhyupagamavirodhàdàtmavàdinàm / tasmàttàrkikacàñabhañaràjàprave÷yam abhayaü durgamidamalpabuddhyagamyaü ÷àsraguruprasàdarahitai÷ca,"kastaü madàmadaü devaü madanyo j¤àtumarhati" "devairatràpi vicikitsitaü purà" "naiùà tarkeõa matiràpaneyà"-varaprasàdalabhyatva÷rutismçtivàdebhya÷ca;"tadejati tannaijati taddåre tadvantike"ityàdiviruddhadharmasamavàyitvaprakà÷akamantravarõebhya÷ca / gãtàsu ca-"matsthàni sarvabhåtàni"ityàdi / tasmàtparabrahmavyatirekeõa saüsàrã nàma nànyadvastvantaramasti / tasmàtsuùñhåcyate"brahma và idamagra àsãt tadàtmànamevàved ahaü brahmàsmi" "nànyadato 'sti draùñç nànyadato 'sti ÷rotç"ityàdi÷ruti÷atebhyaþ / tasmàtparasyaiva brahmaõaþ"satyasya satyam"nàmopaniùatparà //20// ## _______________________________________________________________________ START BrhUp 2,2.1 'brahma j¤apayiùyàmi'iti prastutam;tatra yato jagajjàtaü yanmayaü yasmiü÷ca lãyate tadekaü brahmeti j¤àpitam / kimàtmakaü punastajjagajjàyate, lãyate ca? pa¤cabhåtàtmakam;bhåtàni ca nàmaråpàtmakàni;nàmaråpe satyamiti hyuktam;tasya satyasya pa¤cabhåtàtmakasya satyaü brahma / kathaü punarbhåtàni satyamiti mårtàmårtabràhmaõam / mårtàmårtabhåtàtmakatvàtkàryakaraõàtmakàni bhåtàni pràõà api satyam / teùàü kàryakaraõàtmakànàü bhåtànàü satyatvanirdidhàrayiùayà bràhmaõadvayamàrabhyate saivopaniùadvyàkhyà / kàryakaraõasatyatvàvadhàraõadvàreõa hi satyasya satyaü brahmàvadhàryate / atroktam 'pràõà vai satyaü teùàmeùa satyam'iti / tatra ke pràõàþ? kiyatyo và pràõaviùayà upaniùadaþ? kàþ? iti ca brahmopaniùatprasaïgena karaõànàü pràõànàü svaråpamavadhàrayati-pathigatakåpàràmàdyavadhàraõavat / ## __________ BrhUpBh_2,2.1 yo ha vai ÷i÷uü sàdhànaü sapratyàdhànaü sasthåõaü sadàmaü veda, tasyedaü phalam; kiü tat? sapta saptasaükhyàkàn ha dviùato dveùakartén bhràtçvyàn / bhràtçvyà hi dvividhà bhavanti, dviùanto 'dviùanta÷ca, tatra dviùanto ye bhràtçvyàstàn dviùato bhràtçvyànavaruõaddhi; sapta ye ÷ãrùaõyàþ pràõà viùayopalabdhidvàràõi tatprabhavà viùayaràgàþ sahajatvàd bhràtçvyàþ / te hyasya svàtmasthàü dçùñiü viùayaviùayàü kurvanti, tena te dveùñàro bhràtçvyàþ / pratyagàtmekùaõapratiùedhakaratvàt / kàñhake coktam-"parà¤ci khàni vyatçõatsvayambhåstasmàtparàïpa÷yati nàntaràtman"ityàdi / tatra yaþ ÷i÷vàdãnveda, teùàü yàthàtmyamavadhàrayati, sa etàn bhràtçvyànavaruõaddhyapàvçõoti vinà÷ayati / tasmai phala÷ravaõenàbhimukhãbhåtàyàha-ayaü vàva ÷i÷uþ / ko 'sau? yo 'yaü madhyamaþ pràõaþ, ÷arãramadhye yaþ pràõo liïgàtmà, yaþ pa¤cadhà ÷arãramàviùñaþ-bçhanpàõóaravàsaþ soma ràjannityuktaþ, yasminvàïmanaþ prabhçtãni karaõàni viùaktàni-paóvã÷a÷aïkunidar÷anàt; sa eùa ÷i÷uriva, viùayeùvitarakaraõavadapañutvàt; ÷i÷uü sàdhànamityuktam / kiü punastasya ÷i÷orvatsasthànãyasya karaõàtmana àdhànam? tasyedameva ÷arãramàdhànaü kàryàtmakam-àdhãyate 'sminnityàdhànam; tasya hi ÷i÷oþ pràõasyedaü ÷arãramadhiùñhànam, asminhi karaõànyadhiùñhitàni labdhàtmakànyupalabdhidvàràõi bhavanti, na tu pràõamàtre viùaktàni / tathà hi dar÷itamajàta÷atruõà-upasaühçteùu karaõeùu vij¤ànamayo nopalabhyate, ÷arãrade÷avyåóheùu tu karaõeùu vij¤ànamaya upalabhamàna upalabhyate-tacca dar÷itaü pàõipeùapratibodhanena / idaü pratyàdhànaü ÷iraþ; prade÷avi÷eùeùu-prati pratyàdhãyata iti pratyàdhànam / pràõaþ sthåõà annapànajanità÷aktiþ-pràõo balamiti paryàyaþ / balàvaùñambho hi pràõo 'smi¤charãre-"sa yatràyamàtmàbalyaü nyetya saümohamiva"iti dar÷anàt / yathà vatsaþ sthåõàvaùñambha evaü ÷arãrapakùapàtã vàyuþ pràõaþ sthåõeti kecit / annaü dàma-annaü hi bhuktaü tredhà pariõamate;ya;sthålaþ pariõàmaþ, sa etaddvayaü bhåtvà imàmapyeti-måtraü ca purãùaü ca / yo madhyamo rasaþ sa raso lohitàdikrameõa svakàryaü ÷arãraü sàptadhàtukamupacinoti;svayonyannàgame hi ÷arãramupacãyate 'nnamayatvàt;viparyaye 'pakùãyate patati;yastvaõiùñho rasaþ-amçtam årkprabhàvaþ-iti ca kathyate, sa nàbherårdhvaü hçdayade÷amàgatya, hçdayàdviprasçteùu dvàsaptatinàóãsahasreùvanupravi÷ya yattatkaraõasaïghàtaråpaü liïgaü ÷i÷usa¤j¤akam, tasya ÷arãre sthitikàraõaü bhavati balamupajanayatsthåõàkhyam;tenànnamubhayataþ pà÷avatsadàmavat pràõa÷arãrayornibandhanaü bhavati //1// _______________________________________________________________________ START BrhUp 2,2.2 idànãü tasyaiva ÷i÷oþ pratyàdhàna åóhasya cakùuùi kà÷canopaniùada ucyante- ## __________ BrhUpBh_2,2.2 tametàþ saptàkùitaya upatiùñhantetaü karaõàtmakaü pràmaü ÷arãre 'nnabandhanaü cakùuùyåóhametà vakùyamàõàþ sapta saptasaïkhyàkà akùitayo 'kùitihetutvàdupatiùñhante / yadyapi mantrakaraõe tiùñhatirupapårva àtmanepadã bhavati, ihàpi sapta devatàbhidhànàni mantrasthànãyàni karaõàni;tiùñhaterato 'tràpyàtmanepadaü na viruddham / kàstà akùitayaþ? ityucyante-tattatra yà imàþ prasiddhàþ, akùannakùaõi lohinyo lohità ràjayo rekhàþ, tàbhirdvàrabhåtàbhirenaü madhyamaü pràõaü rudro 'nvàyatto 'nugataþ; atha yà akùannakùaõyàpo dhåmàdisaüyogenàbhivyajyamànàþ, tàbhiradbhirdvàrabhåtàbhiþ parjanyo devatàtmànvàyatto / ¤anugata upatiùñhata ityarthaþ / sa cànnabhåto 'kùitiþ pràõasya;"parjanye varùatyànandinaþ pràõà bhavanti"iti ÷rutyantaràt / yà kanãnakà dçkchaktistayà kanãnakayà dvàreõàdityo madhyamaü pràõamupatiùñhate;yatkçùõaü cakùuùi tenainamagnirupatiùñhate;yacchuklaü cakùuùi tenendraþ;adharayà vartanyà pakùmaõainaü pçthivyanvàyattà, adharatvasàmànyàt; etàþ saptànnabhåtàþ pràõasya santatamupatiùñhante-ityevaü yo veda, tasyaitatphalam-nàsyànnaü kùãyate, ya evaü veda //2// _______________________________________________________________________ START BrhUp 2,2.3 ## __________ BrhUpBh_2,2.3 tattatraitasminnarthe eùa ÷loko mantro bhavati-arvàgbila÷camasa ityàdiþ / tatra mantràrthamàcaùñe ÷rutiþ-arvàgbila÷camasa ityàdiþ / tatra mantràrthamàcaùñe ÷rutiþ-arvàgbila÷camasa årdhvabudhna iti / kaþ punarasàvarvàgbila÷camasa årdhvabudhnaþ? idaü tat ÷iraþ, camasàkàraü hi tat / katham? eùa hyarvàgbilo mukhasya bilaråpatvàt, ÷iraso budhnàkàratvàdårdhvabudhnaþ / tasminya÷o nihitaü vi÷varåpamiti-yathà soma÷camase, evaü tasmi¤chirasi vi÷varåpaü nànàråpaü nihitaü sthitaü bhavati / kiü punastad ya÷aþ? pràõà vai ya÷o vi÷varåpam-pràõàþ ÷rotràdayo vàyava÷ca marutaþ saptadhà teùu prasçtà ya÷aþ-ityetadàha mantraþ, ÷abdàdij¤ànahetutvàt / tasyàsata çùayaþ sapta tãra iti-pràõàþ parispandàtmakàþ, ta eva ca çùayaþ, pràõàvetadàha mantraþ / vàgaùñamã brahmaõà saüvidàneti-brahmaõà saüvàdaü kurvatã aùñamã bhavati;taddhetumàha-vàgghyaùñamã brahmaõà saüvitta iti //3// _______________________________________________________________________ START BrhUp 2,2.4 ke punastasya camasasya tãra àsata çùaya iti / ## __________ BrhUpBh_2,2.4 imàveva gotamabharadvàjau karõau-ayameva gotamo 'yaü bharadvàjo dakùiõa÷cottara÷ca, viparyayeõa và / tathà cakùuùã upadi÷annuvàca-imàveva vi÷vàmitrajamadagnã dakùiõaü vi÷vàmitra uttaraü jamadagnirviparyayeõa và / imàveva vasiùñhaka÷yapau-nàsike upadi÷annuvàca;dakùiõaþ puño bhavati vasiùñhaþ, uttaraþ ka÷yapaþ pårvavat / vàgevàtriþ, adanakriyàyogàtsaptamaþ;vàcà hyannamadyate tasmàdattirha vai prasiddhaü nàmaitat-attçtvàdattiriti, attireva san yadatrirityucyate parokùeõa / sarvasyaitasyànnajàtasya pràõasyàtrinirvacanavij¤ànàdattà bhavati / attaiva bhavati nàmuùminnannena punaþ pratipadyata ityetaduktaü bhavati-sarvamasyànnaü bhavatãti / ya evametadyathoktaü pràõayàthàtmyaü veda, sa evaü madhyamaþ pràõo bhåtvà àdhànapratyàdhànagato bhoktaiva bhavati, na bhojyam, bhojyàd vyàvartata ityarthaþ //4// ## _______________________________________________________________________ START BrhUp 2,3.1 tatra pràõà vai satyamityuktam / yàþ pràõànàmupaniùadaþ, tà brahmopaniùatprasaïgena vyàkhyàtàþ-ete te pràõà iti cacha te kimàtmakàþ? kathaü và teùàü satyatvam? iti ca vaktavyamiti pa¤cabhåtànàü satyànàü kàryakaraõàtmakànàü svaråpàvadhàraõàrthamidaü bràhmaõamàrabhyate-yadupàdhivi÷eùàpanayadvàreõa 'neti neti'iti brahmaõaþ satattvaü nirdidhàrayiùitam / ## __________ BrhUpBh_2,3.1 tatra dviråpaü brahma pa¤cabhåtajanitakàryakaraõasambaddhaü mårtàmårtàkhyaü martyàmçtasvabhàvaü tajjanitavàsanàråpaü ca sarva¤j¤aü sarva÷akti sopàkhyaü bhavati / kriyàkàrakaphalàtmakaü ca sarvavyavahàràspadam / tadeva brahma vigatasarvopàdhivi÷eùaü samyagdar÷anaviùayam ajamajaramamçtamabhayam, vàïmanasayorapyaviùayamadvaitatvàt 'neti neti'iti nirdi÷yate / tatra yadapohadvàreõa 'neti neti'iti nirdi÷yate brahma, te ete dve vàva-vàva÷abdo 'vadhàraõàrthaþ-dve evetyarthaþ-brahmaõaþ paramàtmano råpe-råpyate yàbhyàmaråpaü paraü brahma avidyàdhyàropyamàõàbhyàm / ke te dve? mårtaü caiva mårtameva ca / tathàmårtaü càmårtameva cetyarthaþ / antarõãtasvàtmavi÷eùaõe mårtàmårte dve evetyavadhàryete / kàni punastàni vi÷eùaõàni mårtàmårtayoþ? ityucyante-martyaü ca martyaü maraõadharmi, amçtaü ca tadviparãtam, sthitaü ca-paricchinnaü gatipårvakaü yatsthàsnu, yacca-yàtãti yat-vyàpi-aparicchinnaü sthitaviparãtam, sacca-sadityanyebhyo vi÷eùyamàõàsàdhàraõadharmavi÷eùavat, tyacca-tadviparãtam 'tyat'ityeva sarvadà parokùàbhidhànàrham //1// _______________________________________________________________________ START BrhUp 2,3.2 tatra catuùñayavi÷eùaõavi÷iùñaü mårtaü tathà amårtaü ca / tatra kàni mårtavi÷eùaõàni? kàni cetaràõi? iti vibhajyate / ## __________ BrhUpBh_2,3.2 tadetanmårtaü mårcchitàvayavam itaretarànupraviùñàvayavaü ghanaü saühatamityarthaþ / kiü tat? yadanyat;kasmàdanyat? vàyo÷càntarikùàcca bhåtadvayàt-pari÷eùàt pçthivyàdibhåtatrayam / etanmartyam-yadetanmårtàkhyaü bhåtatrayamidaü martyaü maraõadharmi;kasmàt? yasmàtsthitametat;paricchinnaü hyarthàntareõa samprayujyamànaü virudhyate-yathà ghañaþ stambhakuõóyàdinà;tathà mårtaü sthitaü paricchinnam arthàntarasambandhi tator'thàntaravirodhànmartyam;etatsadvi÷eùya màõàsàdhàraõadharmavat, tasmàddhi paricchinnam, paricchinnatvànmartyam ato mårtam;mårtatvàdvà martyam, martyatvàtsthitam, sthitatvàtsat / ato 'nyonyàvyabhicàràccaturõàü dharmàõàü yatheùñaü vi÷eùaõavi÷eùyabhàvo hetuhetumadbhàva÷ca dar÷ayitavyaþ / sarvathàpi tu bhåtatrayaü catuùñayavi÷eùaõavi÷iùñaü mårtaü råpaü brahmaõaþ / tatra caturõàmekasmingçhãte vi÷eùaõe itaradgçhãtameva vi÷eùaõamityàha-tasyaitasya mårtasya, etasya martyasya, etasya sthitasya, etasya sataþ-catuùñayavi÷eùaõasya bhåtatrayasyetyarthaþ, eùa rasaþ sàra ityarthaþ / trayàõàü hi bhåtànàü sàriùñhaþ savità;etatsàràõi trãõi bhåtàni, yata etatkçtavibhajyamànaråpavi÷eùaõàni bhavanti;àdhidaivikasya kàryasyaitadråpam-yatsavità yadetanmaõóalaü tapati;sato bhåtatrayasya hi yasmàdeùa rasa ityetad gçhyate / mårto hyeùa savità tapati, sàriùñha÷ca / yattvàdhidaivikaü karaõaü maõóalasyàbhyantaram, tadvakùyàmaþ //2// _______________________________________________________________________ START BrhUp 2,3.3 ## __________ BrhUpBh_2,3.3 athàmårtam-athàdhunàmårtamucyate / vàyu÷càntarikùaü ca yatpari÷eùitaü bhåtadvayam-etadamçtam, amårtatvàt;asthitam, ato 'virudhyamànaü kenacit, amçtamamaraõadharmi / etadyatsthitaviparãtam, vyàpi, aparicchinnam, yasmàt 'yat'etad anyebhyo 'pravibhajyamànavi÷eùam, atastyat, 'tyat'iti parokùàbhidhànàrhameva-pårvavat / tasyaitasyàmårtasya tasyàmçtasyaitasya yata etasya tyasya catuùñayavi÷eùaõasyàmårtasyaiùa rasaþ;ko 'sau? ya eùa etasminmaõóale puruùaþ-karaõàtmako hiraõyagarbhaþ pràõa ityabhidhãyate yaþ, sa eùo 'mårtasya bhåtadvayasya rasaþ pårvavatsàriùñhaþ / etatpuruùasàraü càmårtaü bhåtadvayamhairaõyagarbhaliïgàrambhàya hi bhåtadvayàbhivyaktiravyàkçtàt / tasmàttadarthyàttatsàraü bhåtadvayam / tyasya hyeùa rasaþ-yasmàdyo maõóalasthaþ puruùo maõóalavanna gçhyate sàra÷ca bhåtadvayasya, tasmàdasti maõóalasthasya puruùasya bhåtadvayasya ca sàdharmyam, tasmàdyuktaü prasiddhavadvetåpàdànam-tyasya hyeùa rasa iti / rasaþ kàraõaü hiraõyagarbhavij¤ànàtmà cetana iti kecit / tatra ca kila hiraõyagarbhavij¤ànàtmanaþ karma vàyvantarikùayoþ prayoktç, tatkarma vàyvantarikùàdhàraü sadanyeùàü bhåtànàü prayoktç bhavati;tena svakarmaõà vàyvantarikùayoþ prayokteti tayo rasaþ kàraõamucyata iti / tanna, mårtarasenàtulyatvàt / mårtasya tu bhåtatrayasya raso mårtameva maõóalaü dçùñaü bhåtatrayasya raso mårtameva maõóalaü dçùñaü bhåtatrayasamànajàtãyam, na cetanaþ;tathàmårtayorapi bhåtayostatsamànajàtãyenaivàmårtasena yuktaü bhavitum;vàkyapravçttestulyatvàt;yathà hi mårtàmårte catuùñayadharmavatã vibhajyete, tathà rasarasavatorapi mårtàmårtayostulyenaiva nyàyena yukto vibhàgaþ, na tvardhavai÷asam / mårtarase 'pi maõóalopàdhi÷cetano vivakùyata iti cet? atyalpamidamucyate, sarvatraiva tu mårtàmårtayorbrahmaråpeõa vivakùitatvàt / puruùa÷abdo 'cetane 'nupapanna iti cet! na, pakùapucchàdivi÷iùñasyaiva liïgasya puruùa÷abdadar÷anàt / "na và itthaü santaþ ÷akùyàmaþ prajàþ prajanayitumimànsapta puruùànekaü puruùaü karavàmeti ta etànsapta puruùànekaü puruùamakurvan"ityàdau annarasamayàdiùu ca ÷rutyantare puruùa÷abdaprayogàt / ityadhidaivatamityuktopasaühàro 'dhyàtmavibhàgoktyarthaþ //3// _______________________________________________________________________ START BrhUp 2,3.4 ## __________ BrhUpBh_2,3.4 athàdhunàdhyàtmaü mårtàmårtayorvibhàga ucyate-kiü tanmårtam? idameva, kiü cedam? yadanyatpràõàccavàyorya÷càyamantarabhyantare àtmannàtmanyàkà÷aþ khaü ÷arãrastha÷ca yaþ pràõa etad dvayaü varjayitvà yadanyaccharãràrambhakaü bhåtatrayam, etanmartyamityàdi samànamanyatpårveõa / etasya sato hyeùa rasaþ-yaccakùuriti; àdhyàtmikasya ÷arãràrambhakasya kàryasyaiùa rasaþ sàraþ; tena hi sàreõa sàravadidaü ÷arãraü samastaü yathàdhidaivatamàdityamaõóalena / pràthamyàcca-cakùuùã eva prathame sambhavataþ sambhavata iti / "tejo raso niranartatàgniþ"iti liïgàt; taijasaü hi cakùuþ; etatsàram; taijasaü hi cakùuþ; etatsàram àdhyàtmikaü bhåtatrayam; sato hyeùa rasa iti mårtatvasàratve hetvarthaþ //4// _______________________________________________________________________ START BrhUp 2,3.5 ## __________ BrhUpBh_2,3.5 athàdhunàmårtamucyate / yatpari÷eùitaü bhåtadvayaü pràõa÷ca ya÷càyamantaràtmannàkà÷aþ, etadamårtam / anyatpårvavat / etasya tyasyaiùa rasaþ sàraþ, yo 'yaü dakùiõe 'kùanpuruùaþ-dakùiõe 'kùanniti vi÷eùagrahaõam, ÷àstrapratyakùatvàt;liïgasya hi dakùiõe 'kùõi vi÷eùato 'dhiùñhàtçtvaü ÷àsatrasya pratyakùaü sarva÷rutiùu tathà prayogadar÷anàt / tyasya hyeùa rasa iti pårvavadvi÷eùato 'grahaõàdamårtatvasàratve eva hetvarthaþ //5// _______________________________________________________________________ START BrhUp 2,3.6 brahmaõaõa upàdhibhåtayormårtàmårtayoþ kàryakaraõavibhàgena adhyàtmàdhidaivatayorvibhàgo vyàkhyàtaþ satya÷abdavàcyayoþ / athedànãm- ## __________ BrhUpBh_2,3.6 tasya haitasya puruùasya karaõàtmano liïgasya råpaü vakùyàmo vàsanàmayaü mårtàmårtavàsanàvij¤ànamayasaüyogajanitaü vicitraü pañabhitticitravanmàyendrajàlamçgatçùõikopamaü sarvavyàmohàspadametàvanmàtrameva àtmeti vij¤ànavàdino vainà÷ikà yatra bhràntàþ, etadeva vàsanàråpaü pañaråpavadàtmano dravyasya guõa iti naiyàyikà vai÷eùikà÷ca sampratipannàþ, idamàtmàrthaü triguõaü svatantraü pradhànà÷rayaü puruùàrthena hetunà pravartata iti sàïkhyàþ / aupaniùadaümanyà api kecitprakriyàü racayanti-mårtàmårtarà÷irekaþ, paramàtmarà÷iruttamaþ, tàbhyàmanyo 'yaü madhyamaþ kila tçtãyaþ kartrà bhoktràvij¤ànamayena ajàta÷atrupratibodhitena saha vidyàkarmapårvapraj¤àsamudàyaþ;prayoktà karmarà÷iþ, prayojyaþ pårvokto mårtàmårtabhåtarà÷iþ sàdhanaü ceti / tatra ca tàrkikaiþ saha sandhiü kurvanti / liïgà÷raya÷caiùa karmarà÷irityuktvà punastatasrasyantaþ sàïkhyatvabhayàt, sarvaþ karmarà÷iþ-puùpà÷raya iva gandhaþ puùpaviyoge 'pi puñatailà÷rayo bhavati, tadvat-liïgaviyoge 'pi paramàtmaikade÷amà÷rayati, sa paramàtmaikade÷aþ kilànyata àgatena guõena karmaõà saguõo bhavati nirguõo 'pi san, sa kartà bhoktà badhyate mucyate ca vij¤ànàtmà - iti vai÷eùikacittamapyanusaranti;sa ca karmarà÷irbhåtarà÷eràgantukaþ, svato nirguõa eva paramàtmaikade÷atvàt;svata utthità avidyà anàgantukàpyåùaravadanàtmadharmaþ-ityanayà kalpanayà sàïkhyacittamanuvartante / sarvametattàrkikaiþ saha sàma¤jasyakalpanayà ramaõãyaü pa÷yanti, lopaniùatsiddhàntaü sarvanyàyavirodhaü ca pa÷yanti;katham? uktà eva tàvatsàva yavatve paramàtmanaþ saüsàritvasavraõatvakarmaphalade÷asaüsàritvasavraõatvakarmaphalade÷asaüsaraõànupapattyàdayo doùàþ;nityabhede ca vij¤ànàtmanaþ pareõaikatvànupapattiþ / liïgameveti cetparamàtmana upacaritade÷atvena kalpitaü ghañakarakabhåchidràkà÷àdivat, tathà liïgaviyoge 'pi paramàtmade÷à÷rayaõaü vàsanàyàþ / avidyàyàùca svata utthànam åùaravat-ityàdikalpanànupapannaiva / na ca vàsya de÷avyatirekeõa vàsanàyà vastvantarasa¤caraõaü manasàpi kalpayituü ÷akyam / na ca ÷rutayo gacchanti"kàmaþ saïkalpo vicikitsà" "hçdaye hyeva råpàõi" "dhyàyatãva lelàyatãva" "kàmà ye 'sya hçdi ÷ritàþ""tãrõo hi tadà sarvà¤chokànhçdayasya"ityàdyàþ / na càsàü ÷rutãnàü ÷rutàdarthàntarakalpanà nyàyyà, àtmanaþ parabrahmatvopapàdanàrthaparatvàdàsàm, etàvanmàtràrthopakùayatvàcca sarvopaniùadàm / tasmàcchrutyarthakalpanàku÷alàþ sarva evopaniùadarthamanyathà kurvanti / tathàpi vedàrtha÷cetsyàtkàmaü bhavatu, na me dveùaþ / na ca 'dva vàva brahmaõo råpe'iti rà÷itrayapakùe sama¤jasam;yadà tu mårtàmårte tajjanitavàsanà÷ca mårtàmårte dve råpe, brahma ca råpi tçtãyam, na cànyaccaturthamantaràletadà etadanukålamavadhàraõam, dve eva brahmaõo råpe iti;anyathà brahmaikade÷asya vij¤ànàtmano råpe iti kalpyam, paramàtmano và vij¤ànàtmadvàreõeti / tadà ca råpe eveti dvivacanamasama¤jasam, råpàõãti vàsanàbhiþ saha bahuvacanaü yuktataraü syàt- dve ca mårtàmårte vàsanà÷ca tçtãyamiti / atha mårtàmårte eva paramàtmano råpe, vàsanàstu vij¤ànàtmana iti cet-tadà vij¤ànàtmadvàreõa vikriyamàõasya paramàtmanaþ-itãyaü vàcoyuktiranarthikà syàt, vàsanàyà api vij¤ànàtmadvàratvasya avi÷iùñatvàt;na ca vastu vastvantaradvàreõa vikriyata iti mukhyayà vçttyà ÷akyaü kalpayitum;na ca vij¤ànàtmà paramàtmano vastvantaram, tathà kalpanàyàü siddhàntahànàt / tasmàd vedàrthamåóhànàü svacittaprabhavà evamàdikalpanà akùarabàhyàþ;na hyakùarabàhyo vedàrtho vedàrthopakàrã và, nirapekùatvàdvedasya pràmàõyaü prati;tasmàdrà÷itrayakalpanà asama¤jasà / 'yo 'yaü dakùiõe 'kùanpuruùaþ'iti liïgàtmà prastuto 'dhyàtme, adhidaive ca 'ya eùa etasminmaõóale puruùaþ' iti, 'tasya'iti prakçtopàdànàtsa evopàdãyate yo 'sau tyasyàmårtasya raso na tu vij¤ànamayaþ / nanu vij¤ànamayasyaivaitàni rupàõi kasmànna bhavanti? vij¤ànamayasyàpi prakçtatvàt, 'tasya'iti ca prakçtopàdànàt / naivam, vij¤ànamayasyàråpitvena vijij¤àpayiùitatvàt;yadi hi tasyaiva vij¤ànamayasyaitàni màhàrajanàdãni råpàõi syustasyàva 'neti neti'ityanàkhyeyaråpatayàde÷o na syàt / nanvanyasyaivàsàde÷o na tu vij¤ànamayasyeti! na, ùaùñhànte upasaühàràt-"vij¤àtàramare kena vijànãyàt"iti vij¤ànamayaü prastutya"sa eùa neti neti"iti"vij¤àpayiùyàmi"iti ca pratij¤àyà arthavattvàt / yadi ca vij¤ànamayasyaiva asaüvyavahàryamàtmasvaråpaü j¤àpayitumiùñaü syàtpradhvastasarvopàdhivi÷eùam, tata iyaü pratij¤àrthavatã syàt- yenàsau j¤àpito jànàtyàtmànamevàhaü brahmàsmãti, ÷àsraniùñhàü pràpnoti na bibheti kuta÷ca / atha punaranyo vij¤ànamayaþ, anyaþ 'neti neti' iti vyapadi÷yate-tadànyadado brahmànyo 'hamasmãti viparyayo gçhãtaþ syàt, na 'àtmànamevàvedahaü brahmàsmi' iti / tasmàt 'tasya haitasya' iti liïgapuru÷asyai vaitàni råpàõi / satyasya ca satye paramàtmasvaråpe vaktavye nirava÷eùaü satyaü vaktavyam;satyasya ca vi÷eùaråpàõi vàsanàþ, tàsàmimàni råpàõyucyante, etasya puruùasya prakçtasya liïgàtmana etàni råpàõi;kàni tàni? ityucyante- yathà loke, mahàrajanaü haridrà tayà raktaü màhàrajanaü yathà vàso loke, evaü stryàdiviùayasaüyoge tàdç÷aü vàsanàråpaü ra¤janàkàra mutpadyate cittasya, yenàsau puruùo rakta ityucyate vasràdivat / yathà ca loke pàõóvàvikam, averidam àvikam årõàdi, yathà ca tatpàõóuraü bhavati, tathànyadvàsanàråpam / yathà ca loke indragopo 'tyantarakto bhavati, evamasya vàsanàråpam / kvacidviùayavi÷eùàpekùayà ràgasya tàratamyam, kvacitpuruùacittavçttyapekùayà / yathà ca loke 'gnyarcirbhàsvaraü bhavati, tathà kvacitkasyacidvàsanàråpaü bhavati / yathà pumóarãkaü ÷uklam, tadvadapi ca vàsanàråpaü kasyacidbhavati / yathà sakçdvidyuktam, yathà loke sakçdvidyotanaü sarvataþ prakà÷akaü bhavati, tathà j¤ànaprakà÷avivçddhyapekùayà kasyacidvàsanàråpamupajàyate / naiùàü vàsanàråpàõàmàdiranto madhyaü saïkhyà và, de÷aþ kàlo nimittaü vàvadhàryate-asaïkhyeyatvàdvàsanàyàþ, vàsanàhetånàü cànantyàt / tathà ca vakùyati ùaùñhe-"idaümayo 'domayaþ"ityàdi / tasmànna svaråpasaïkhyàvadhàraõàrthà dçùñàntàþ- 'yathà màhàrajanaü vàsaþ'ityàdayaþ, kiü tarhi? prakàrapradar÷anàrthàþ-evamprakàràõi hi vàsanàråpàõãti / yattu vàsanàråpamabhihitamante-sakçdvidyotanamiveti, tatkila hiraõyagarbhasya avyàkçtàtpràdurbhavataþ taóidvatsakçdeva vyaktirbhavatãti;tattadãyaü vàsanàråpaü hiraõyagarbhasya yo veda tasya sakçdvidyutteva, ha vai ityavadhàraõàrthau, evamevàsya ÷rãþ khyàtirbhavatãtyarthaþ, yathà hiraõyagarbhasya-evametadyathoktaü vàsanàråpamantyaü yo veda / evaü nirava÷eùaü satyasya svaråpamabhidhàya, yattatsatyasya satyamavocàma tasyaiva svaråpàvadhàraõàrthaü brahmaõa idamàrabhyate-athànantaraü satyasvaråpanirde÷ànantaram, yatsatyasya satyaü tadevàva÷iùyate yasmàdatastasmàtsatyasya satyaü svaråpaü nirdekùyàmaþ / àde÷o nirde÷o brahmaõaþ / kaþ punarasau nirde÷aþ? ityucyate-neti netãtyevaü nirde÷aþ / nanu kathamàbhyàü 'neti neti'iti ÷abdàbhyàü satyasya satyaü nirdidikùitam? ityucyate-sarvopàdhivi÷eùàpohena / yasminna ka÷cidvi÷eùo 'sti-nàma và råpaü và karma và bhedo và jàtirvà guõo và;taddvàreõa hi ÷abdapravçttirbhavati / na caiùàü ka÷cid vi÷eùo brahmaõyasti;ato na nirdeùñuü ÷akyate-idaü taditi / gaurasau spandate ÷uklo viùàõãti yathà loke nirdi÷yate, tathà;adhyàropitanàmaråpakarmadvàreõa brahma nirdi÷yate 'vij¤ànamànandaü brahma' 'vij¤ànaghana eva brahmàtmà'ityevamàdi÷abdaiþ / yadà punaþ svaråpameva nirdidikùitaü bhavati;nirastasarvopàdhivi÷eùam, tadà na ÷akyate kenacidapi prakàreõa nirdeùñum;tadà ayamevàbhyupàyaþ-yaduta pràptanirde÷apratiùedhadvàreõa 'neti neti'iti nirde÷aþ / idaü ca nakàradvayaü vãpsàvyàptyartham;yadyatpràptaü tattanniùidhyate / tathà ca sati anirdiùñà÷aïkà brahmaõaþ parihçtà bhavati;anyathà hi nakàradvayena prakçtadvayapratiùedhe, yadanyatprakçtàtpratiùiddhadvayàdbrahma tanna nirdiùñam, kãdç÷aü nu khalu-ityà÷aïkà na nivartiùyate;tathà cànarthaka÷ca sa nirde÷aþ, puruùasya vividiùàyà anivartakatvàt; 'brahma j¤apayiùyàmi'iti ca vàkyam aparisamàptàrthaü syàt / yadà tu sarvadikkàlàdivividiùà nivartità syàt sarvopàdhiniràkaraõadvàreõa tadà saindhavaghanavadekarasaü praj¤ànaghanamanantaramabàhyaü satyasya satyamahaübrahmàsmãti sarvato nivartate vividiùà, àtmanyevàvasthità praj¤à bhavati / tasmàdvãpsàrthaü neti netãti nakàradvayam / nanu mahatà yatnena parikarabandhaü kçtvà kiü yuktamevaü nirde÷ñuü brahma? bàóham;kasmàt? na hi-yasmàt, 'iti na, iti na'ityetasmàt-itãti vyàptavyaprakàrà nakàradvayaviùayà nirdi÷yante, yathà gràmo gràmo ramaõãya iti, anyatparaü nirde÷anaü nàsti;tasmàdayameva nirde÷o brahmaõaþ / yaduktam- 'tasyopaniùatsatyasya satyam'iti, evaüprakàreõa satyasya satyaü tatparaü brahma;ato yuktamuktaü nàmadheyaü brahmaõaþ, nàmaiva nàmadheyam;kiü tat? satyasya satyaü pràõà vai satyaü teùàmeùa satyamiti //6// ## _______________________________________________________________________ START BrhUp 2,4.1 àtmetyevopàsãta;tadeva tasminsarvasminpadanãyamàtmatattvam, yasmàtpreyaþ putràdeþ-ityupanyastasya vàkyasya vyàkhyànaviùaye sambandhaprayojane abhihite- 'tadàtmànamevàvedahaü brahmàsmãti tasmàttatsarvamabhavat'iti;evaü pratyagàtmà brahmavidyàyà viùaya ityetadupanyastam / avidyàyà÷ca viùayaþ- 'anyo 'sàvanyo 'hamasmãti na sa veda'ityàrabhya càturvarõyapravibhàgàdinimittapàïktakarmasàdhyasàdhanalakùaõo bãjàïkuravadvyàkçtàvyàkçtasvabhàvo nàmaråpakarmàtmakaþ saüsàraþ 'trayaü và idaü nàma råpaü karma'ityupasaühçtaþ / ÷àsrãya utkarùalakùaõo brahmalokànto 'dhobhàva÷ca sthàvarànto '÷àsrãyaþ pårvameva pradar÷itaþ- 'dvayà ha'ityàdinà / etasmàdavidyàviùayàdviraktasya pratyagàtmaviùayabrahmavidyàyàmadhikàraþ kathaü nàma syàditi-tçtãye 'dhyàye upasaühçtaþ samasto 'vidyàviùayaþ / caturthe tu brahmavidyàviùayaü pratyagàtmànam 'brahma te bravàõi'iti 'brahma j¤apayiùyàmi'iti ca prastutya, tadbrahmaikamadvayaü sarvavi÷eùa÷ånyaü kriyàkàrakaphalasvabhàvasatya÷abdavàcyà÷eùabhåtadharmapratiùedhadvàreõa 'neti neti'iti j¤àpitam / asyà brahmavidyàyà aïgatvena saünyàso vidhitsitaþ, jàyàputravittàdilakùaõaü pàïktaü karmàvidyàviùayaü yasmànnàtmapràptisàdhanam; anyasàdhanaü hyanyasmai phalasàdhanàya prayujyamànaü pratikålaü bhavati / na hi bubhukùàpipàsànivçttyarthaü dhàvanaü gamanaü và sàdhanam; manuùyalokapitçlokadevalokasàdhanatvena hi putràdisàdhanàni ÷rutàni, nàtmapràptisàdhanatvena / vi÷eùitatvàcca; na ca brahmavido vihitàni, kàmyatva÷ravaõàt- 'etàvànvai kàmaþ' iti / brahmavida÷càptakàmatvàdàptakàmasya kàmànupapatteþ / "yeùàü no 'yamàtmàyaü lokaþ"iti ca ÷ruteþ / kecittu brahmavido 'pyeùaõàsambandhaü varõayanti, tairbçhadàraõyakaü na ÷rutam; putràdyeùaõànàmavidvadviùayatvam; vidyàviùaye ca-"yeùàü no 'yamàtmàyaü lokaþ"ityataþ"kiü prajayà kariùyàmaþ"ityeùa vibhàgastairna ÷rutaþ ÷rutyà kçtaþ; sarvakriyàkàrakaphalopamardasvaråpàyàü ca vidyàyàü satyàm, saha kàryeõàvidyàyà anupapattilakùaõa÷ca virodhastairna vij¤àtaþ / vyàsavàkyaü ca tairna ÷rutam; karmavidyàsvaråpayorvidyàvidyàtmakayoþ pratikålavartanaü virodhaþ; "yadidaü vedavacanaü kuru karma tyajeti ca / kàü gatiü vidyayà yànti kàü ca gacchanti karmaõà // etadvai ÷rotumicchàmi tadbhavànprabravãtu me / etàvanyonyavairåpye vartete pratikålataþ / "ityevaü pçùñasya prativacanena - "karmaõà badhyate janturvidyayà ca vimucyate / tasmàtkarma na kurvanti yatayaþ pàradar÷inaþþ // ityevamàdivirodhaþ pradar÷itaþ / tasmànna sàdhanàntarasahità brahmavidyà puruùàrthasàdhanam, sarvavirodhàt, sàdhananirapekùaiva puruùàrthasàdhanamiti pàrivràjyaü sarvasàdhanasaünyàsalakùaõamaïgatvena vidhitsyate / etàvadeva amçtatvasàdhanam ityavadhàraõàt, ùaùñhasamàptau, liïgàcca-karmã sanyàj¤avalkyaþ pravavràjeti / maitreyyai ca karmasàdhanarahitàyai sàdhanatvenàmçtatvasya brahmavidyopade÷àd vittanindàvacanàcca / yadi hyamçtatvasàdhanaü karma syàd vittasàdhyaü pàïktaü karma, iti tannindàvacanamaniùñaü syàt / yadi tu paritityàjayiùitaü karma, tato yuktà tatsàdhananindà / karmàdhikàranimittavarõà÷ramàdipratyayopamardàcca-"brahma taü parà dàt" "kùatraü taü paràdàt"ityàdeþ / na hi brahmakùatràdyàtmapratyayopamarde, bràhmaõenedaü kartavyaü kùatriyeõedaü kartavyamiti viùayàbhàvàdàtmànaü labhate vidhiþ / yasyaiva puruùasyopamarditaþ pratyayo brahmakùatràdyàtmaviùayaþ, tasya tatpratyayasaünyàsàt tatkàryàõàü karmaõàü karmasàdhanànàü ca arthapràpta÷ca sanyàsaþ / tasmàdàtmaj¤ànàïgatvena saünyàsavidhitsayaiva àkhyàyikeyamàrabhyate- ## __________ BrhUpBh_2,4.1 maitreyãti hovàca yàj¤avalkyaþ-maitreyãü svabhàryàmàmantritavànyàj¤avalkyo nàma çùiþ;udyàsyannårdhvaü yàsyanpàrivràjyàkhyamà÷ramàntaraü vai / are iti sambodhanam / aham, asmàdgàrhasthyàt, sthànàdà÷ramàt, årdhvaü gantumicchannasmi bhavàmi;ato hantànumatiü pràrthayàmi te tava;ki¤cànyatte tavànayà dvitãyayà bhàryayà kàtyàyanyàntaü vicchedaü karavàõi;patidvàreõa yuvayormayà sambandhasya vicchedaü karavàõi dravyavibhàgaü kçtvà;vittena saüvibhajya yuvàü gamiùyàmi //1// _______________________________________________________________________ START BrhUp 2,4.2 ## __________ BrhUpBh_2,4.2 sà evamuktà hovàca-yadyadi 'nu'iti vitarke, me mama iyaü pçthivã, bhagoþ-bhagavan, sarvà sàgaraparikùiptà vittena dhanena pårõà syàt;katham? na katha¤canetyàkùepàrthaþ, pra÷nàrtho và, tena pçthivãpårõavittasàdhyena karmaõàgnihotràdinà amçtà kiü syàmiti vyavahitena sambandhaþ / pratyuvàca yàj¤avalkyaþ-kathamiti yadyàkùepàrtham, anumodanaü neti hovàca yàj¤avalkyaþ-kathamiti yadyàkùepàrtham, anumodanaü neti hovàca yàj¤avalkya iti;pra÷na÷cetprativacanàrtham;naiva syà amçtà, kiü tarhi? yathaiva loke upakaraõavatàü sàdhanavatàü jãvitaü sukhopàyabhogasampannam;tathaiva tadvadeva tava jãvitaü syàt;amçtatvasya tu nà÷à manasàpyasti vittena vittasàdhyena karmaõeti //2// _______________________________________________________________________ START BrhUp 2,4.3 ## __________ BrhUpBh_2,4.3 sà hovàca maitreyã;evamuktà pratyuvàca maitreyã-yadyevaü yenàhaü nàmçtà syàm, kimahaü tena vittena kuryàm? yadeva bhagavànkevalamamçtatvasàdhanaü veda, tadevàmçtatvasàdhanaü me mahyaü bråhi //3// _______________________________________________________________________ START BrhUp 2,4.4 ## __________ BrhUpBh_2,4.4 sa hovàca yàj¤avalkyaþ / evaü vittasàdhye 'mçtatvasàdhane pratyàkhyàte, yàj¤avalkyaþ svàbhipràyasampattau tuùña àha;sa hovàca-priyeùàñà, batetyanukampyàha, are maitreyi no 'smàkaü pårvamapi priyà satã bhavantã idànãü priyameva cittànukålaü bhàùase;ata ehyàþsvopavi÷a vyàkhyàsyàmi-yatte tava iùñam amçtatvasàdhanam àtmaj¤ànaü kathayiùyàmi / vyàcakùàõasya tu me mama vyàkhyànaü kurvato nididhyàsasva vàkyànyarthato ni÷cayena dhyàtumiccheti //4// _______________________________________________________________________ START BrhUp 2,4.5 ## __________ BrhUpBh_2,4.5 sa hovàca-amçtatvasàdhanaü vairàgyamupadidikùurjàyàpatiputràdibhyo viràgamutpàdayati tatsaünyàsàya / na vai-vai÷abdaþ prasiddhasmaraõàrthaþ;prasiddhamevaitalloke;patyurbhartuþ kàmàya prayojanàya jàyàyàþ patiþ priyo na bhavati, kiü tarhyàtmanastu kàmàya prayojanàyaiva bhàryàyàþ patiþ priyo bhavati / tathà na và are jàyàyà ityàdi samànamanyat, na và are putràõàm, na và are vittasya, na và are brahmaõaþ, na và are kùatrasya, na và are devànàm, na và are bhåtànàm, na và are sarvasya, pårvaü pårvaü yathàsanne prãtisàdhane vacanam;tatra tatreùñataratvàdvairàgyasya;sarvagrahaõamuktànuktàrtham / tasmàllokaprasiddhametat-àtmaiva priyaþ, nànyat / 'tadetatpreyaþ putràt'ityupanyastam, tasyaitad vçttisthànãyaü prapa¤citam / tasmàdàtmaprãtisàdhanatvàdgauõã anyatra prãtiþ, àtmanyeva mukhyà / tasmàdàtmà vai are draùñavyo dar÷anàrhaþ, dar÷anaviùayamàpàdayitavyaþ;÷rotavyaþ pårvamàcàryata àgamata÷ca;pa÷cànmantavyastarkataþ;tato nididhyàsitavyo ni÷cayena dhyàtavyaþ;evaü hyasau dçùño bhavati ÷ravaõamanananididhyàsanasàdhanairnirvartitaiþ / yadaikatvamatànyupagatàni, tadà samyagdar÷anaü brahmaikatvaviùayaü prasidati, nànyathà ÷ravaõamàtreõa / yadbrahmakùatràdi karmanimittaü varõà÷ramàdilakùaõam àtmavidyàdhyàropitapratyayaviùayaü kriyàkàrakaphalàtmakamavidyàpratyayaviùayam-rajjavàmva sarpapratyayaþ, tadupamardanàrtham àha-àtmani khalvare maitreyi dçùñe ÷rute mate vij¤àte idaü sarvaü viditaü vij¤àtaü bhavati //5// nanu kathamanyasminvidite 'nyadviditaü bhavati? naiùa doùaþ;na hi àtmavyatirekeõànyatki¤cidasti ;yadyasti na tadviditaü syàt;na tvanyadasti;àtmaiva tu sarvam;tasmàtsarvamàtmani vidite viditaü syàt / kathaü punaràtmaiva sarvamityetacchràvayati- _______________________________________________________________________ START BrhUp 2,4.6 ## __________ BrhUpBh_2,4.6 brahma bràhmaõajàtistaü puruùaü paràdàtparàdadhyàtparàkuryàt;kam? yo 'nyatràtmana àtmasvaråpavyatirekeõa-àtmaiva na bhavatãyaü bràhmaõajàtiriti-tàü yo veda, taü paràdadhyàtsà bràhmaõajàtiranàtmasvaråpeõa màü pa÷yatãti;paramàtmàhi sarveùàmàtmà / tathà kùatraü kùatriyajàtiþ, tathà lokàþ, devàþ, bhåtàni, sarvam / idaü brahmeti-yànyanukràntàni tàni sarvàõi, àtmaiva, yadayamàtmà-yo 'yamàtmà draùñavyaþ ÷rotavya iti prakçtaþ;yasmàdàtmano jàyata àtmanyeva lãyata àtmamayaü ca sthitikàle, àtmavyatirekeõàgrahaõàt, àtmaiva sarvam //6// kathaü punaridànãmidaü sarvamàtmaiveti grahãtuü ÷akyate? cinmàtrànugamàtsarvatra citsvaråpataiveti gamyate / tatra dçùñànta ucyate / tatra dçùñànta ucyate-yatsvaråpavyatirekeõàgrahaõaü yasya, tasya tadàtmatvameva loke dçùñam / _______________________________________________________________________ START BrhUp 2,4.7 ## __________ BrhUpBh_2,4.7 sa yathà-sa iti dçùñàntaþ, loke yathà dundubherbheryàdeþ, hanyamànasya tàóyamànasya daõóàdinà, na, bàhyà¤chabdàn bahirbhåtà¤chabdavi÷eùàn dundubhi÷abdasàmànyànniùkçùñàn dundubhi÷abdavi÷eùàn na ÷aknuyàd grahaõàya grahãtum;dundubhestu grahaõena, dundubhi÷abdà eta iti, ÷abdavi÷eùà gçhãtà bhavanti, dundubhi÷abdasàmànyavyatirekeõàbhàvàtteùàm / dundubhyàghàtasya và, dunduberàhananam àghàtaþ, dundubhyàghàtavi÷iùñasya ÷abdasàmànyasya grahaõena tadgatà vi÷eùà gçhãtà bhavanti, na tu ta eva nirbhidya grahãtuü ÷akyante, vi÷eùaråpeõàbhàvàtteùàm / tathà praj¤ànavyatirekeõa svapnajàgaritayorna ka÷cidvastuvi÷eùo gçhyate;tasmàtpraj¤ànavyatirekeõa abhàvo yuktasteùàm //7// _______________________________________________________________________ START BrhUp 2,4.8 ## __________ BrhUpBh_2,4.8 tathà sa yathà ÷aïkhasya dhmàyamànasya ÷abdena saüyojyamànasya àpåryamàõasya na bàhyà¤chabdà¤chaknuyàdityevamàdi pårvavat //8// _______________________________________________________________________ START BrhUp 2,4.9 ## __________ BrhUpBh_2,4.9 tathà vãõàyai vàdyamànàyai-vãmàyà vàdyamànàyàþ / anekadçùñàntopàdànamiha sàmànyabahutvakhyàpanàrtham-aneke hi vilakùaõà÷cetanàcetanaråpàþ sàmànyavi÷eùàþ-teùàü pàramparyagatyà yathaikasminmahàsàmànye 'ntarbhàvaþ praj¤ànaghane, kathaü nàma pradar÷ayitavya iti;dundubhi÷aïkhavãõà÷abdasàmànyavi÷eùàõàü yathà ÷abdatve 'ntarbhàvaþ, evaü sthitikàle tàvatsàmànyavi÷eùàvyatirekàd brahmaikatvaü ÷akyamavagantum //9// _______________________________________________________________________ START BrhUp 2,4.10 evamutpattikàle pràgutpatterbrahmaiveti ÷akyamavagantum / yathàgnervisphuliïgadhåmàïgàràrciùàü pràgvibhàgàdagnireveti bhavatyagnyekatvam, evaü jagannàmaråpavikçtaü pragutpatteþ praj¤ànaghana eveti yuktaü grahãtumityetaducyate- ## __________ BrhUpBh_2,4.10 sa yathà-àrdraidhàgneþ, àrdrairedhobhiriddho 'gniràrdraidhàgniþ, tasmàt, abhyàhitàtpçthagdhåmàþ, pçthagnànàprakàram, dhåmagrahaõaü visphulihgàdipradar÷anàrtham, dhåmavisphuliïgàdayo vini÷caranti vinirgacchanti / evam-yathàyaü dçùñàntaþ, are maitreyyasya paramàtmanaþ prakçtasya mahato bhåtasya ni÷vasitametat, ni÷vasitamiva ni÷vasitam;yathà aprayatnenaiva puruùani÷vàso bhavatyevaü và are / kiü tanni÷vasitamiva tato jàtamityucyate-yadçgvedo yajurvedaþ sàmavedo 'tharvàïgirasaþ-caturvidhaü mantrajàtam, itihàsa ityurva÷ãpuråravasoþ saüvàdàdiþ-"urva÷ãhàpsaràþ"ityàdibràhmaõameva, puràõam"asadvà idamagra àsãt"ityàdi, vidyà devajanavidyà vedaþ so 'yamityàdyà, upaniùadaþ"priyamityetadupàsãta"ityàdyàþ, ÷lokà bràhmaõaprabhavà mantràþ"tadete ÷lokàþ"ityàdayaþ; såtràõi vastusaïgraha vàkyàni vede yathà-"àtmetyevopàsãta"ityàdãni, anuvyàkhyànàni mantravivaraõàni, vyàkhyànànyarthavàdàþ, athavà vastusaïgrahavàkyavivaraõànyanuvyàkhyànàni, yathà caturthàdhyàye 'àtmetyevopàsãta' ityasya, yathà và 'anyo 'sàvanyo 'hamasmãti na sa veda yathà pa÷urevam' ityasyàyamevàdhyàya÷eùaþ, mantravivaraõàni vyàkhyànàni, evamaùñavidhaü bràhmaõam / evaü mantrabràhmaõayoreva grahaõam, niyataracanàvato vidyamànasyaiva vedasyàbhivyaktiþ puruùani÷vàsavat, na ca puruùabuddhiprayatnapårvakaþ; ataþ pramàõaü nirapekùa eva svàrthe; tasmàdyattenoktaü tattathaiva pratipattavyam, àtmanaþ ÷reya icchadbhiþ j¤ànaü và karma veti / nàmaprakà÷ava÷à hi råpasya vikriyàvyavasthà / nàmaråpayoreva hi paramàtmopàdhibhåtayorvyàkriyamàõayoþ salilaphenavattattvànyatvenànirvaktavyayoþ sarvàvasthayoþ saüsàratvam-ityato nàmna eva ni÷vasitatvamuktam, tadvacanenaivetarasya ni÷vasitatvasiddheþ / athavà sarvasya dvaitajàtasya avidyàviùayatvamuktam-"brahma taü paràdàt.....idaü sarvaü yadayamàtmà"iti / tena vedasyàpràmàõyamà÷aïkyate / tadà÷aïkànivçttyarthamidamuktam? puruùani÷vàsavadaprayatnotthitatvàtpramàõaü vedaþ, na yathà anyo grantha iti //10// ki¤cànyat, na kevalaü sthityutpattikàlayoreva praj¤ànavyatirekeõàbhàvàjjagato brahmatvam, pralayakàle ca / jalabudbudaphenàdãnàmiva salilavyatirekeõàbhàvaþ, evaü praj¤ànavyatirekeõa tatkàryàõàü nàmaråpakarmaõàü tasminneva lãyamànànàmabhàvaþ / tasmàdekameva brahma praj¤ànaghanamekarasaü pratipattavyamityata àha / pralayapradar÷anàya dçùñàntaþ- _______________________________________________________________________ START BrhUp 2,4.11 ## __________ BrhUpBh_2,4.11 sa iti dçùñàntaþ;yathà yena prakàreõa, sarvàsàü nadãvàpãtaóàgàdigatànàmapàm, samudro 'bdhirekàyanam, ekagamanamekapralayo 'vibhàgapràptirityarthaþ;yathàyàü dçùñàntaþ, evaü sarveùàü spar÷ànàü mçdukarka÷akañhinapicchilàdãnàü vàyoràtmabhåtànàü tvagekàyanam, tvagiti tvagviùayaü spar÷asàmànyamàtram, tasminpraviùñàþ spar÷avi÷eùàþ-àpa iva samudram-tadvyatirekeõàbhàvabhåtà bhavanti;tasyaiva hi te saüsthànamàtrà àsan / tathà tadapi spar÷asàmànyamàtraü tvakchabdavàcyaü manaþsaïkalpe manoviùayasàmànyamàtre, tvagviùaya ivaspar÷avi÷eùàþ, praviùñaü tadvyatirekeõàbhàvabhåtaü bhavati;evaü manoviùayo 'pi buddhiviùayasàmànyamàtre praviùñastadvyatirekeõàbhàvabhåto bhavati;vij¤ànamàtrameva bhåtvà praj¤ànaghane pare brahmaõyàpa iva samudre pralãyate / evaü paramparàkrameõa ÷abdàdau saha gràhakeõa karaõena pralãne praj¤ànaghane upàdhyabhàvàtsaindhavaghanavat praj¤ànaghanamekarasamanantamapàraü nirantaraü brahma vyavatiùñhate / tasmàdàtmaiva ekamadvayamiti pratipattavyam / tathà sarveùàü gandhànàü pçthivãvi÷eùàõàü nàsike ghràõaviùayasàmànyam, tathà sarveùàü rasànàmabvi÷eùàõàü cakùu÷cakùurviùayasàmànyam, tathà ÷abdànàü ÷rotraviùayasàmànyaü pårvavat / tathà ÷rotràdiviùayasàmànyànàü manoviùayasàmànye saïkalpe;manoviùayasàmànyasyàpi buddhiviùayasàmànye vij¤ànamàtre;vij¤ànamàtraü bhåtvà parasminpraj¤ànaghane pralãyate / tathà karmendriyàõàü viùayà vadanàdànagamanavisargànandavi÷eùàþ tattatkriyàsàmànyeùveva praviùñà na vibhàgayogyà bhavanti, samudra ivàbvi÷eùàþ; tàni ca sàmànyàni pràõamàtram, pràõa÷ca praj¤ànamàtrameva / "yo vai pràõaþ sà praj¤à yà vai praj¤à sa pràõaþ"iti kauùãtakino 'dhãyate / nanu sarvatra viùayasyaiva pralayo 'bhihitaþ, na tu karaõasya;tatra ko 'bhipràya iti? bàóham;kintu viùayasamànajàtãyaü karaõaü manyate ÷rutiþ, na tu jàtyantaram;viùayasyaiva svàtmagràhakatvena saüsthànàntaraü karaõaü nàma-yathà råpavi÷eùasyaiva saüsthànaü pradãpaþ karaõaü sarvaråpaprakà÷ane, evaü sarvaviùayavi÷eùàõàmeva svàtmavi÷eùaprakà÷akatvena saüsthànàntaràõi karaõàni pradãpavat / tasmànna karaõànàü pçthakpralaye yatnaþ kàryaþ, viùayasàmànyàtmakatvàdviùayapralayenaiva pralayaþ siddho bhavati karaõànàmiti //11// tatra 'idaü sarvaü yadayamàtmà' iti pratij¤àtam, tatra heturabhihitaþ-àtmasàmànyatvam, àtmajatvam, àtmapralayatvaü ca / tasmàdutpattisthitipralayakàleùu praj¤ànavyatirekeõàbhàvàt"praj¤ànaü brahma" "àtmaivedaü sarvam"iti pratij¤àtaü yat, tattarkataþ sàdhitam / svàbhàviko 'yaü pralaya iti pauràõikà vadanti / yastu buddhipårvakaþ pralayo brahmavidàü brahmavidyànimittaþ, ayamàtyantika ityàcakùate-avidyànirodhadvàreõa yo bhavati; tadartho 'yaü vi÷eùàrambhaþ- _______________________________________________________________________ START BrhUp 2,4.12 ## __________ BrhUpBh_2,4.12 tatra dçùñànta upàdãyate-sa yatheti / saindhavakhilyaþ- sindhorvikàraþ saindhavaþ, sindhu÷abdenodakamabhidhãyate, syandanàtsindhurudakam, tadvikàrastatra bhavo và saindhavaþ saindhava÷càsau khilya÷ceti saindhavakhilyaþ, khila eva khilyaþ svàrthe yatpratyayaþ, udeka sindhau svayonauprastaþ prakùiptaþ, udakameva vilãyamànamanuvilãyeta;yattadbhaumataijasasamparkàtkàñhinyapràptiþ / khilyasya svayonisamparkàdapagacchati tadudakasya vilayanam, tadanu saindhavakhilyo vilãyata ityucyate / tadetadàha udakamevànuvilãyeteti / na ha naiva asya khilyasyodgrahaõàyoddhçtya pårvavadgrahaõàya grahãtuü naiva samarthaþ ka÷citsyàtsunipuõo 'pi / iva÷abdo 'narthakaþ / grahaõàya naiva samarthaþ;kasmàt? yato yato yasmàdyasmàdde÷àtadudakamàdadãta gçhãtvà svàdayet, lavaõàsvàdameva tadudakaü na tu khilyamàvaþ / yathàyaü dçùñàntaþ, evameva và are maitreyidaü paramàtmàkhyaü mahadbhåtam-yasmànmahato bhåtàdavidyayà paricchinnà satã kàryakaraõopàdhisambandhàtkhilyamàvamàpannàsi, martyà janmamaraõà÷anàyàpipàsàdisaüsàradharmavatyasi, nàmaråpakàryàtmikà-amuùyànva yàhamiti, sa khilyabhàvastava kàryakaraõabhånopàdhisamparkabhràntijanito mahati bhåte svayonau mahàsamudrasyànãye paramàtmani ajare 'mare 'bhaye ÷udve saindhavavanavadekarase praj¤ànaghane 'nante 'pàre nirantare 'vidyàjanitabhràntimedavarjite prave÷itaþ / tasminpraviùñe svayonigraste khilyabhàve 'vidyàkçte bhedabhàve praõà÷ite-idamekamadvaitaü mahadbhåtam mahacca tad bhåtaü ca mahadbhåtaü sarvamahattaratvàdàkà÷àdikàraõatvàcca / bhåtaü viùvapi kàlepu svaråpàdhyabhicàràtsarvadaiva pariniùpannamiti vaikàliko niùñhàpratyayaþ / athavà bhåta÷abdaþ paramàrthavàcã, mahacca pàramàrthikaü cetyarthaþ;laukikaü tu yadyapi mahadbhavati, svapnamàyàkçtaü himavadàdiparvatopamaü na paramàrthavastu;ato vi÷inaùñi--idaü tu mahacca tadabhåtaü ceti / anantaü nàsyànto vidyata ityanantam;kadàcidàpekùikaü syàdityato vi÷inaùñayapàramitivij¤aptirvij¤ànam, vij¤ànama ca tadghana÷ceti vij¤ànaghanaþ, ghana÷abdojàtyantarapratiùedhàrthaþ-yathà suvarõaghano 'yoghana iti; eva÷abdo 'vadhàraõàrthaþ-nànya¤jàtyantaramantaràle vidyata ityarthaþ / yadãdamekamadvaitaü paramàrthataþ svacchaü saüsàraduþkhàsampçttkam, kinnimito 'yaü khilyabhàva àtmano jàto mçtaþ sukhã duþkhyahaü mametyevamàdilakùaõo 'nekasaüsàradharmopadrutaþ? ityucyate-- etebhyo bhåtebhyo yànyetàni kàryakaraõavipayàkàrapariõatàni nàmaråpàtmakàni salliphenavudvudopamànisvacchasya paramàtmanaþ salilopamasya, yepàü viùayaparyantànàü praj¤ànaghane brahmaõi paramàrthavivekaj¤ànena pravilàpanamuttakaü nadãsamudravata--etabhyo hetubhåtebhyo bhåtebhyaþ satya÷abdavàcyebhyaþ samutthàya saindhavakhilyavat-yathà adbhayaþ såryacandràdipratibimbaþ, yathà và svacchasya sphañikasya alattakàdyupàdhibhyo rattkàdibhàvaþ, evaü kàryakaraõabhåtabhåtopàdhibhyo vi÷epàtmakhilyabhàvena samutthàya samyagutthàya--yebhyo bhåtebhya utthitaþ tàni yadàkàryakaraõaviùayàkàrapariõatàni bhåtànyàtmano vi÷epàtmakhilyahetubhåtàni ÷àstràcàryopade÷ena brahmavidyàyà nadãsamudravatpravilàpitàni vina÷yanti, salilaphenabudbudàdivatteùu vina÷yatsu anvevaiùa vi÷eùàtmakhilyabhàvo vina÷yati;yathà udakàlattphakàdihetvapanaye sàryacandrasphañikàdipratibimbo vina÷yati, candràdi svaråpameva paramàrthato vyavatiùñhate, tadvatpraj¤ànaghanamanantamapàraü svacchaü vyavatiùñhate / na tatra pretya vi÷epasaüj¤àsti kàryakaraõasaïghàtebhyovimuttkasya-ityevamare maitreyi bravãmi nàsti vi÷eùasaüj¤eti--ahamasàvamuùya putro mamedaü kùetraü dhanaü sukhã duþkhãtyevamàdilakùaõà, avidyàkçtatvàttasyàþ;avidyàyà÷cabrahmavidyayà niranvayato nà÷itatvàtkuto vi÷eùasaüj¤àsambhavo brahmavida÷caitanyasvabhàvàvasthitasya? ÷arãràvasthitasyàpi vi÷eùasaüj¤à nopapadyate kimuta kàryakaraõavimuttkasya sarvataþ? iti hovàcottkavànkila paramàrthadar÷anaü maitreyyai bhàryàyai yàj¤avalkyaþ //12 // evaü pratibodhità-- _______________________________________________________________________ START BrhUp 2,4.13 ## __________ BrhUpBh_2,4.13 sà ha kilovàcottkavatã maitreyã--atraiva etasmitreva ekasminvastuni brahmaõi virudvadharmavattavamàcakùaõena bhagavatà mama moha kçtaþ;tadàha--atraiva mà bhagavànpåjàvànamåmuhanmohaü kçtacàn / kathaü tena virudvadharmavattvam utkamityucyate--pårva vij¤ànaghana eveti prati÷àya punarna pretya saü÷àstãti;kathaü vij¤ànaghana eva? kathaü và na pretya saüj¤àstãti? na hyuùõaþ ÷ãta÷càgnirevaiko bhavati / ato måóhàsmyatra / sa hovàca yàj¤avalkyaþ-na và are maitreyyahaü mohaü bravãmi mohanaü vàkyaü na bravãmityarthaþ / nanu kathaü virudvadharmatvamavocaþ-vij¤àna ghanaü saüj¤àbhàvaü ca ? na mayedamekasminvamiüõyamihitam, tvayaivedaü virudvadharmatvenaikaü vastu parigçhãtaü bhràntyà, na tu mayottkam / mayà tvidamuttkam--yastvavidyàpratyupasyàpitaþkàryakaraõasambandhã àtmanaþ khilyabhàvaþ, yasminvidyayà nà÷ite, tannimittà yà vi÷eùasaüj¤à ÷arãràdisambandhinã anyatvadar÷analakùaõà, sà kàryakaraõasaïghàtopàdhau pravilàpite na÷yati hetvabhàvàd udakàdyàdhàranà÷àdiva candràdipratibimba stannimitta÷ca prakà÷àdiþ; na punaþ paramàrthacandràdityasvaråpànà÷avadasaüsàribrahmasvaråpasya vij¤ànaghanasya nà÷aþ; tadvij¤àghana ityuttkam; sa àtmà sarvasya jagataþ, paramàrthato bhåtanà÷ànna vinà÷ã / vinà÷ã tvavidyakçtaþ khilyabhàvaþ,"vàcàrambhaõaü vikàro nàmadheyam"(chà0 u0 6 /1 /4) iti ÷rutyantaràt / ayaü tu pàramàrthikaþ-avinà÷ã và are 'yamàtmà, ato 'laü paryàptaü vai are idaü mahadbhåtamanantamapàraü ya yàvyàkhyàtaü vij¤ànàya vij¤àtum / _______________________________________________________________________ START BrhUp 2,4.14 ## __________ BrhUpBh_2,4.14 kathaü tarhi pretya saüj¤à nàstãtyucyate / ÷çõu / yatra yasminnavidyàkalpite kàryakaraõasaüghàtopàdhijanite vi÷eùàtmani khilyabhàve hi yasmàdaddvaitamiva pàramàrthato 'dvaite brahmaõi dvaitamiva bhinnamiva vastvantaramàtmana upalakùyate / nanu dvaitenopamãyamànatvàddvaitasya pàramàrthikatvamiti / na / 'vàcà'rambhaõaü vikàro nàmadheyami'ti ÷rutyantarà 'dekamevà'dvitãyamàtmaivedaü sarvàmiti ca / tattatra yasmàddvaitamiva tasmàdevetaro 'sau paramàtmanaþ khilyabhåta àtmàparamàrtha÷candroderivodakacandràdipratibimba itaro ghràtetareõa dhràõenetaraü ghràtavyaü jighrati / itara itaramiti kàrakapradar÷anàrthaü jighratãti kriyàphalayorabhidhànam / yathà chinttãti yathodyamyodyamya nipàtanaü chedasya ca dvaidhãbhàva ubhayaü chinattãtyekenaiva ÷abdenàbhidhãyate kriyàvasànatvàtkriyàvyatirekeõa ca tatphalasyànupalambhàt / itaro ghràõetareõa ghràõenetaraü ghratavyaü jighrati tathà sarvaü pårvavadvijànàti / iyamavidyàvadavasthà / yatra tu brahmavidyayàvidyà nà÷amupagamità tatrà'tmavyatirekeõànyasyàbhàvaþ / yatra và asya brahmavidaþ sarvaü nàmaråpàdyàtmanyeva pravilàpitamàtmaiva saüvçttaü yatraivamàtmaivàbhåttatra kena karaõena kaü dhràtavyaü ko jighrettathà pa÷yodvijànãyàt / sarvatra hi kàrakasàdhyà kriyà / ataþ kàrakàbhàve 'nupapattiþ kriyàyàþ kriyàbhàve ca phalàbhàvaþ / tasmàdavidyàyàmeva satyàü kriyàkàrakaphalavyavahàro na brahmavidaþ / àtmatvàdeva sarvasya nà'tmavyatirekeõa kàrakaü kriyàphalaü vàsti / nacànàtmà sansarvamàtmaiva bhavati kasyacit / tasmàdavidyayaivànàttmatvaü parikalpitaü na tu paramàrthata àtmavyatirekeõàsti ki¤cit / tasmàtparamàrthàtmaikatvapratyaye kriyàkàrakaphalapratyayànupapattiþ / ato virodhàdbrahmavidaþ kriyàõàü tatsàdhanànàü càntyantameva nivçttiþ / kena kimiti kùepàrthaü vacanaü prakàràntarànupapattidar÷anàrtham / kenacidapi prakàreõa kriyàkaraõàdikàrakànupapatteþ / kenatcitka¤citkà÷citkathaü cinna jivredevetyarthaþ / yatràpyavidyàvasthàyàmanyo 'nyaü pa÷yati tatràpi yenedaü sarvaü vijànàti taü kena vijànãyàdyena vijànàti tasya karaõasya vij¤eye viniyuktatvàt / j¤àtu÷va j¤eya eva hi jij¤àsà nà'tmani / na càgnerivà'tmà'tmano viùayo na càviùaye j¤àturj¤ànamupapadyate / tasmàdyenedaü vijànàti taü vij¤àtàraü kena karaõena ko vànyo vijànãyàt / yadà tu punaþ paramàrthavivekino brahmavido vij¤àtaiva kevalo 'dvayo vartate taü vij¤àtàramare kena vijànãyàditi //4// ## _______________________________________________________________________ START BrhUp 2,5.1 yatkevalaü karmanirapekùamamçtavasàdhanaü tadvaktavyamiti maitreyãbràhmaõamàrabdham / taccà'tmaj¤ànaü savaüsanyàsàïgavi÷iùñam / àtmani ca vij¤àte sarvamidaü vij¤àtaü bhavati / àtmà ca priyaþ sarvasmàt / tasmàdàtmà draùñavyaþ sa ca ÷rotavyo mantavyo nididhyàstavya iti ca dar÷anaprakàrà uktàþ / tatra ÷rotavya àcàryàgamàbhyàm / mantavyastarkataþ / tatra ca tarka ukta àtmaivedaü sarvamiti pratij¤àtasya hetuvacanamàtmaikasàmànyatvamàtmaikodbhavatvamàtmaikapralayatvaü ca / tatràyaü heturasiddha ityà÷aïkyata àtmaikasàmànyodbhavapralayàkhyastadà÷aïkànivçtyarthametadbràhmaõamàrabhyate / yasmàtparasparopakàryopakàrakabhåtaü jagatsarvaü pçthivyàdi / yacca loke parasparakàryopakàrakabhåtaü tadekakàraõapårvakamekasàmànyàtmakamekapralayaü ca dçùñam / tasmàdidamapi pçthivyàdilakùaõaü jagatparasparopakàryopakàrakatvàttathàbhåtaü bhavitumarhati / eùa hyartho 'sminbràhmaõeprakà÷yate / athavà'tmaivedaü sarvamiti pratij¤àtasyà'tmotpattisthitilayatvaü kriyate / tathà hi naiyàyikairuktaü hetvapade÷àtpratij¤àyàþ punarvacanaü nigamanamiti / anyairvyàkhyàtamà dundubhidçùñàntàcchrotavyàrthamàgamavacanaü pràïbhadhuvrahmaõànmantavyàrthamupapattipradar÷anena madhubràhmaõena tu nididhyàsanavidhirucyata iti / sarvathàpi tu yathà'gamenàvadhàritaü tarkatastathaiva mantavyam / yathà tarkato matasya tarkàgamàbhyàü ni÷citasya tathaiva nididhyàsanaü kriyata iti pçthaïnididhyàsanavidhiranarthaka eva / tasmàtpçthakprakaraõavibhàgo 'narthaka ityasmadabhipràyaþ ÷ravaõamanananididhyàsanànàmiti / sarvathàpi tvadhyàyadvayasyàrtho 'sminbràhmaõa upasaühriyate / ## __________ BrhUpBh_2,5.1 iyaü pçthivã prasiddhà sarveùàü bhåtànàü madhu sarveùàü brahmàdistambaparyantànàü bhåtànàü pràõinàü madhu kàryaü madhviva madhu yathaiko madhvapåpo 'nekairmadhukarairnirvartita evamiyaü pçthivã sarvabhåtanirvartità / tathà sarvàõi bhåtàni pçthivyai pçthivyà asyà madhu kàryam / ki¤ca ya÷vàyaü puruùo 'syàü pçthivyàü tejomaya÷vinmàtraprakà÷amayo 'mçtamayo 'maraõadharmà puruùo ya÷càyamadhyàtmaü ÷àrãraþ ÷arãre bhavaþ pårvavattejomayo 'mçtamayaþ puruùaþ / sa ca liïgàbhimànã / sa ca sarveùàü bhåtànàmupakàrakaraõatvena madhu / sarvàõi ca bhåtànyasya madhu / ca÷abdasàmarthyàt / evametaccatuùñayaü tàvadekaü sarvabhåtakàryaü sarvàõi ca bhåtànyasya kàryam ato 'syaikakàraõapårvakatà / yasmàdekasmàtkàraõàdetajjàtaü tadevaikaü paramàrthato brahmetaratkàryaü vàcà'rambhaõaü vikàro nàmadheyamàtramityeùamadhuparyàyàõàü sarveùàmarthaþ saükùepataþ / ayameva sa yo 'yaü pratij¤àta idaü sarvaü yadayamàtmeti / idamamçtaü yanmaitreyyà amçtatvasàdhanamuktamàtmavij¤ànamidaü tadamçtam / idaü brahma yadbrahmà te bravàõi j¤apayiùyàmãtyadhyàyàdau prakçtaü yadviùayà ca vidyà brahmavidyetyucyata idaü sarvaü yasmàdbrahmaõo vij¤ànàtsarvaü bhavati //1// _______________________________________________________________________ START BrhUp 2,5.2 ## __________ BrhUpBh_2,5.2 tathà'paþ / adhyàtmaü retasyapàü vi÷eùato 'vasthànam //2// _______________________________________________________________________ START BrhUp 2,5.3 ## __________ BrhUpBh_2,5.3 tathàgniþ vàcyagnervi÷eùato 'vasthànam //3// _______________________________________________________________________ START BrhUp 2,5.4 ## __________ BrhUpBh_2,5.4 tathà vàyuþ / adhyàtmaü pràõo bhåtànàü ÷arãràrambhakatvenopakàrànmadhutvaü tadantargatànàü tejomayàdãnàü karaõatvenopakàrànmadhutvam / tathà coktaü"tasyaiva vàcaþ pçthivã ÷arãraü jyotãråpamayamagniþ"iti //4// _______________________________________________________________________ START BrhUp 2,5.5 ## __________ BrhUpBh_2,5.5 tathà'dityo madhu / càkùuùo 'dhyàtmam //5// _______________________________________________________________________ START BrhUp 2,5.6 ## __________ BrhUpBh_2,5.6 tathà di÷o madhu / di÷àü yadyapi ÷rotramadhyàtmaü ÷abdaprati÷ravaõavelàyàü tu vi÷eùataþ saünihito bhavatãtyadhyàtmaü pràti÷rutkaþ prati÷rutkàyàü prati÷ravaõavelàyàü bhavaþ pràti÷rutkaþ //6// _______________________________________________________________________ START BrhUp 2,5.7 ## __________ BrhUpBh_2,5.7 tathà candraþ / adhyàtmaü mànasaþ //7// _______________________________________________________________________ START BrhUp 2,5.8 ## __________ BrhUpBh_2,5.8 tathà vidyut / tvaktejasi bhavastaijaso 'dhyàtmam //8// _______________________________________________________________________ START BrhUp 2,5.9 ## __________ BrhUpBh_2,5.9 tathà stanayitnaþ / ÷abde bhavaþ ÷àbdo 'dhyàtmaü yadyapi tathàpi svare vi÷eùato bhavatãti sauvaro 'dhyàtmam //9// _______________________________________________________________________ START BrhUp 2,5.10 ## __________ BrhUpBh_2,5.10 tathà'kà÷aþ / adhyàtmaü hyadyàkà÷aþ //10// _______________________________________________________________________ START BrhUp 2,5.11 ## __________ BrhUpBh_2,5.11 ayaü dharmo 'yamityapratyakùo 'pi dharmaþ kàryeõa tatprayuktena pratyakùeõa vyapadi÷yate 'yaü dharma iti pratyakùavat / dharma÷ca vyàkhyàtaþ ÷rutismçtilakùaõaþ kùatràdãnàmapi niyantà jagato vaicitryakçtpçthivyàdãnàü pariõàmahetutvàtpràõibhiranuùñhãyamànaråpa÷ca / tena càyaü dharma iti pratyakùeõa vyapade÷aþ / satyadharmayo÷càbhedena nirde÷aþ kçtaþ ÷àsràcàralakùaõayoridda(? ) tu bhedena vyapade÷a ekatve satyapi / dçùñàdçùñabhedaråpeõa kàryàrambhakatvàt / yastvadçùño 'pårvàkhyo dharmaþ sa sàmànyavi÷eùàtmanàdçùñena råpeõa kàryamàrabhate sàmànyaråpeõa pçthivyàdãnàü prayoktà bhavati vi÷eùaråpeõa càdhyàtmaü kàryakaraõasaüghàtasya / tatra pçthivyàdãnàü prayoktari ya÷càyamasmindharme tejomayastathàdhyàtmaü kàryakaraõasaüghàtakartari dharme bhavo dhàrmaþ //11// _______________________________________________________________________ START BrhUp 2,5.12 ## __________ BrhUpBh_2,5.12 tathà dçùñenànuùñhãyamànenà'càraråpeõa satyàkhyo bhavati sa eva dharmaþ so 'pi dviprakàra eva sàmànyavi÷eùàtmaråpeõa / sàmànyaråpaþ pçthivyàdisamaveto vi÷eùaråpaþ kàryakaraõasaüghàtasamaveta / tatra pçthivyàdisamavete vartamànakriyàråpe satye tathàdhyàtmaü kàryakaraõasaüghàtasa mavete satye bhavaþ satyaþ / satyena vàyuràvàtãti ÷rutyantaràt //12// _______________________________________________________________________ START BrhUp 2,5.13 ## __________ BrhUpBh_2,5.13 dharmasatyàbhyàü prayukto 'yaü kàryakaraõasaüghàtavi÷eùaþ sa yena jàtivi÷eùeùa saüyukto bhavati / sa jàtivi÷eùo mànuùàdiþ / tatra mànuùàdijàtivi÷iùñà eva sarve pràõinikàyàþ parasparopakàryopakàrakabhàvena vartamànà dç÷yante / ato mànuùàdijàtirapi sarveùàü bhåtànàü madhu / tatra mànuùàdijàtirapi bàhyà'dhyàtmikã cetyubhayathà nirde÷abhàgbhavati //13// _______________________________________________________________________ START BrhUp 2,5.14 ##// __________ BrhUpBh_2,5.14 yastu kàryakaraõasaüghàto mànuùàdijàtivi÷iùñaþ so 'yamàtmà sarveùàü bhåtànàü madhu / nanvayaü ÷àrãra÷abdena nirdiùñaþ pçthivãparyàya eva / na / pàrthivàü÷asyaiva tatra grahaõàt / idaü tu sarvàtmà pratyastamitàdhyàtmàdhibhåtàdisarvavi÷eùaþ sarvabhåtadevatàgaõavi÷iùñaþ kàryakaraõasaüghàtaþ so 'yamàtmetyucyate / tasminnasminnàtmani tejomayo 'mçtamayaþ puruùo 'yamårtarasaþ sarvàtmako nirdi÷yate / ekade÷ena tu pçthivyàdiùu nirdiùño 'tràdhyàtmavi÷eùàbhàvàtsa na nirdi÷yate / yastu pari÷iùño vij¤ànamayo yadartho 'yaü dehaliïgasaüghàta àtmà sa ya÷càyamàtmetyucyate //14// _______________________________________________________________________ START BrhUp 2,5.15 ## __________ BrhUpBh_2,5.15 yasminnàtmani pari÷iùño vij¤ànamayo 'màtmà / tasminnavidyàkçtakàryakaraõasaïghàtopadhivi÷iùñe brahmavidyàyà paramàrthàtmani prave÷ite, sa evamuttko 'nantaro 'bàhyaþ kçtastraþ praj¤ànaghanabhåtaþ sarveùàü bhåtànàmayamàtmà sarvairåpàsyaþ sarveùàü bhåtànàmadhipatiþ sarvabhåtànàü svatantro na kumàramàtyavat, kiü tarhi? sarveùàü bhåtànàü ràjà / ràjatvavi÷eùaõamadhipatiriti;bhavati ka÷cidràjocitaùñattimà÷ritya ràjà, na tvadhipatiþ, ato vi÷inaùñyadhipatiriti / evaü sarvabhåtàtmà vidvàn brahmavinmuttko bhavati / yaduttkam 'brahmavidyayà sarvaü bhaviùyanto manuùyà manyante kimu tadbrahmàvedyasmàttatsarvamabhavat'itãdaü tad vyàkhyàtam / evamàtmànabheva sarvàtmatvena àcàryagamàbhyàü ÷rutvà, matvà tarkato vij¤àya sàkùàdevaü yathà madhubràhmaõe dar÷itaü tathà, tasmàdbrahmavij¤ànàdevaülakùaõàt pårvamapibrahemaiva sadavidyayà abrahmàsãt, sarvabheva ca sadasarvamàsãt tàntvavidyàmasmàdvij¤anàttiraskçtya brahmavidbrahmaiva san brahmàbhavat sarvaþ sa sarvamabhavat / parisamàptaþ ÷àstràrtho yadarthaþ prastutaþ / tasminnetasmin sarvàtmabhåte brahmavidi sarvàtmani sarvaü jagat samarpitamityetasminnarthe dçùñànta upàdãyate-tadyathà rathanàbhau ca rathenemau càràþ sarve samarpità iti prasidvor'thaþ, evamevàsminnàtmani paramàtmabhåte brahmavidi sarvàõi bhåtàni brahmàdistambaryantàni, sarve devà agnyàdayaþ, sarve lokà bhåràdayaþ, sarve praõà vàgàdayaþ, sarva eta àtmàno jalacandravat prati÷arãrànuprave÷ino 'vidyàkalpitàþ, sarvaü jagadasmin samarpitam / yaduttkaü brahmavidvàmadevaþ pratipede-'ahaü manurabhavaü sårya÷ca'iti, sa eùa sarvàtmabhàvo vyàkhyàtaþ / sa eùa vidvàn brahmavit sarvopàdhiþ sarvàtmà sarvo bhavati / nirupàdhirnirupàkhyaþ anantaro 'bàhyaþ kçtsnaþ praj¤ànaghano 'jàjaro 'mçtobhayo 'calo neti netyasthålo 'naõurityevaüvi÷eùaõo bhavati / tametamarthamajànantastàrkikàþ kecit paõóitaümanyà÷càgamavidaþ ÷àstràrtha virudvaü manyamànà vikalpayanto mohamagàdhamupayànti / tametamarthametau manetràvanuvadataþ--"anejadekaü manaso javãyaþ" "tadejati tannaijati"iti / tathà ca taittirãyake--"yasmàtparaü nàpàramasti ki¤cat""etatsàma gàyannàste" "ahamannamahamannamahamannam"ityàdi / tathà ca cchàndogye"jakùat krãóanramamàõaþ" "sayadi pitçlokakàmaþ" "sarvagandhaþ sarvarasaþ"ityàdi / àyarvaõe ca"sarvaj¤aþ sarvavit""dåràta sudåre tadihàntike ca / "kañhavallãùvapi"aõoraõãyàn mahato mahãyàn" "kastaü madàmadaü devam" "tadvàvato 'nyànatyeti tiùñhat"iti ca / tathà gãtàsu"ahaü kraturahaü yaj¤aþ" "pitàhamasya jagataþ" "nàdatte kasyacit pàpam" "samaü sarveùu bhåteùu" "avimattkaü vibhattkepu" "grasiùõu prabhaviùõu ca"ityevamàdyàgamàrtha virudvamiva pratibhàntaü manyamànàþ svacittasàmarthyàdarthanirõayàya vikalpayantaþ, astyàtmà nàstyàtmà kartàkartà muttko badvaþ kùaõiko vij¤ànamàtraü ÷ånyaü cetyevaü vikalpayanto na pàramadhigacchantyavidyàyàþ, virudvarrmadar÷itvàt sarvatra / tasmàttatra ya eva ÷rutyàcàryadar÷itamàrgànusàriõaþ, ta evàvidyàyàþ pàramadhigacchanti / ta eva vàsmànmohasamudràdagàdhàduttariùyanti, netare svavudvikau÷alànusàriõaþ //15 // _______________________________________________________________________ START BrhUp 2,5.16 parisamàptà brahmavidyàmçtatvasàdhanàbhåtà, yàü maitreyã pçùñavatã bhartàram 'yadeva bhagavànamçtatvasàdhanaü veda tadeva me bråhi'iti / etasyà brahmavidyàyàþ stutyartheyamàkhyàyikàyàþ saïkùepator'thaprakà÷anàrthàvetau mantrau bhavataþ / evaü hi mantrabràhmaõàbhyàü stutatvàt amçtatvasarvapràptisàdhanatvaü brahmavidyàyàþ prakañãkçtaü ràjamàrga mupanãtaü bhavati--yathàditya udya¤chalàrvaraü tamo 'panayatãti tadvat / api caivaü stutà brahmavidyàyà indrarakùità sà duùpràpyà devairapi;.smàda÷cibhyàmapidevabhipagbhyàmindrarakùità vidyà mahatàyàsena pràptà / bràhmaõasya ÷ira÷chittvà÷vayaü ÷iraþ pratisandhàya tasminnindreõacchinne punaþ sva÷ira eva pratisandhàya tena bràhmaõasya sva÷irasaivottkà÷eùà brahmavidyà ÷rutà / tasmàttataþ parataraü ki¤cit puruùàrthasàdhanaü na bhåtaü na bhàvi và, kuta eva vartamànam, iti nàtaþ paràstutirasti / api caivaü ståyate brahmavidyàsarvapuruùàrthànàü karma hi sàdhanamiti loke prasidvam / tacca karma vittasàdhyam, tenà÷àpinàstyamçtatvasya / tadidamamçtatvaü kevalayàtmavidyayà karmanirapekùayà pràpyate;yasmàt karmaprakaraõe vaktuü pràptapi kevalaprakaraõe, karmaprakaraõàduttãrta karmaõà virudvatvàt kevalasaünyàsasahità abhihità amçtatvasàdhanàya / tasmànnàtaþ paraü puruùàrthasàdhanamasti / api caivaü stutà brahmavidyà sarvo hi loko dvandvàràmaþ"sa vai naiva reme tasmàdekàkã na ramate"iti ÷ruteþ / yàj¤avalkyo lokasàdhàraõo 'pi sannàtmaj¤ànabaladbhàryàputravittàdisaüsàraratiü parityajya praj¤ànatçpta àtmaratirbabhåva / api caivaü stutà brahmavidyà yasmàdyàj¤avalkyenasaüsàramàrgad vyuttiùñhatàpi priyàyai bhàryàyai protyarthameüvàmihità,"priyaü bhàpasa ehyàþsva"iti liïgàt / tatreyaü stutyarthàkhyàyiketyavocàma / kà punaþ sà àkhyàyikà? ityucyate--- ## __________ BrhUpBh_2,5.16 idamityanantaranirdiùñaü vyapadi÷ati, budvau sannihitatvàt / vai÷abdaþ smaraõàrthaþ / tadityàkhyàyikànirvçttaüprakaraõàntaràbhihitaü parokùaü vai÷abdena smàrayanniha vyapadi÷ati / yattat pravargyaprakaraõe måcitam, nàviùkçtaü madhu, tadidaü madhvihànantaraü nirdiùñam-'iyaü pçthivã'ityàdinà / kathaü tatra prakaraõànte såcitam-dadhyaï ha và àbhyàmàtharvaõo madhu nàma bràhmaõamuvàca / tadenayoþ priyaü dhàma tadevainayoretenopagacchati / sa hovàcendreõa và uttko 'smayetaccedanyasmà anuvråyàstata eva te ÷ira÷chindyàmiti / tasmàdvai bibhemi, yadvai me sa ÷iro na chindyàt tadvàmupaneùya iti / tau hocaturàvàü tvà tasmàt tràsyàvahe iti kathaü mà tràsyethe? iti / yadà nàvupaneùyase;atha te ÷ira÷chittvà anyatràhratyopanidhàsyàvaþ;athà÷vasya ÷ira àhratya tatte pratidhàsyàvaþ;tena nàvanuvakùyasi / yadà nàvanuvakùyasi, atha te tadindraþ ÷ira÷chetsyati;atha te svaü ÷ira àhratya tatte pratidhàsyàva iti / tatheti tau hopaninye / tau yadopaninye, athàsya ÷iracchittvànyatropanidadhutuþ;athà÷vasya ÷ira àhratya tadvàsya pratidadhatuþ / tena hàbhyàmanuvàca / sa yadà àbhyàmanuvàcàthàsya tadindraþ ÷ira÷ciccheda / athàsya svaü ÷ira àhratya tadvàsya pratidadhaturiti / yàvattu pravargyakarmàïgabhåtaü madhu tàvadeva tatràbhihitam, na tu kakùyamàtmàj¤ànàkhyam / tatra yà àkhyàyikàbhihità seha stutyarthà pradar÷yate / idaü vai tanmadhu dadhyaïïàtharvaõo 'nena prapa¤cenà÷vibhyàmuvàca / tadetadçpiþ-tadetat karma, ÷çpirmantraþ, pa÷yannupalabhamànaþ, avocat-uttkavàn / katham? taddaüsa iti vyavahitena sambandhaþ / daüsa iti karmaõo nàmadheyam / tacca daüsaþ kivi÷iùñam? ugraü kråram / vàü yuvayoþ / he narà naràkàràva÷vinau / tacca karma kinnimitam? sanaye làbhàya !làmalubdho hi loke 'pi kråraü karmàcarati, tathaivaitàvupalabhyete yathà soke / tadàviþ prakà÷aü kçõomi karomi yadrahasi bhavadbhayàü kçtam, kimiva? ityucyate--tanyatuþ parjanyaþ, na iva / nakàraståpariùñàdupacàra upamàrthãyo vede, na pratipedhàrthaþ;yathà÷vaü na / a÷vamiveti yadvat / tanyaturiva vçrùñi yathà parjanyo vçrùñi prakà÷ayati stanayitnvàdi÷abdaiþ, tadvadahaü yuvayoþ kråraü karma àviùkçõomãti sambandhaþ / nanva÷vinoþ stutyarthau kathamimau mantrau syàtàü nindàvacanau hãmau / naipa doùaþ;stutirevaiùà, na nindàvacanau / yasmàdãdç÷amapyatikråraü karma kurvatoryuvayorna loma ca mãyata iti / na cànyatki¤cidvãyata eveti / stutàvetau bhavataþ / nindàü pra÷aüsàü hi laukikàþ smaranti / tathà pra÷aüsàråpà ca nindà loke prasidvà / dadhyaïnàma àtharvaõaþ / hetyanarthako nipàtaþ / yanmadhukakùyamàtmaj¤ànalakùaõamàthavaõo vàü yukàbhyàma÷vasya ÷ãrùõà ÷irasà prayat ãm uvàca yat provàca madhu / ãmityanarthako nipàtaþ //16// _______________________________________________________________________ START BrhUp 2,5.17 ## __________ BrhUpBh_2,5.17 idaü vai tanmadhvityàdi pårvavanmantràntaradar÷anàrtham / tathànyo mantrastàmeva àkhyàyikàmanusaratisma / àtharvaõo dadhyaïnàma, àtharvaõo 'nyo vidyata ityato vi÷inaùñi dadhyaïnàmàtharvaõaþ / tasmai dadhãca àtharvaõàya he '÷vinàviti mantradç÷o vacanam, a÷vyama ÷vasya svabhåtaü ÷iraþ, bràhmaõasya ÷irasicchinne '÷vasya ÷ira÷chittvedç÷amatikråraü karma kçtvà a÷vayaü ÷iro bràhmaõaü prati erayataü gamitavantau yuvàm / sa càtharvaõo vàü yuvàbhyàü tanmadhu pravocad yat pårvaü pratij¤àtaü vakùyàmãti / sa kimarthamevaü jãvitasandehamàruhya pravocat? ityucyate / ÷çtàyan yata pårvaü pratij¤àtaü satyaü tat paripàlayitumicchan / jãvitàdapi hi satyadharmaparipàlanà gurutaretyesya liïgametat / ki tanmadhu pravocat? ityucyate-tvàùñram, tvaùñà àdityastasya sambandhi, yaj¤asya ÷ira÷chinnaü tvaùñàbhavat, tatpratisandhànàrtha pravargya karma / tatra pravargyakarmàïgabhåtaü yad vij¤ànaü tattvàùñraü madhu-yaj¤asya ÷ira÷chedanapratisandhànàdiviùayaü dar÷anaü tattvàùñraü yanmadhu he dastro, dastràviti parabalànàmupakùapayitàrau ÷atråõàü và hiüsitàrau, api ca na kevalaü tvàùñrameva madhu karmasambandhiyuvàbhyàmavocat, api ca kakùyaü gopyaü rahasyaü paramàtmasambandhi yad vij¤ànaü madhu madhubràhmaõenottkamadhyàyadvayaprakà÷itam, tacca vàü yuvàbhyàü pravocadityanuvartate //17// _______________________________________________________________________ START BrhUp 2,5.18 ## __________ BrhUpBh_2,5.18 idaü vai tanmadhviti pårvavat / uttkau dvau mantrau pravargyasambandhyàkhyàyikopasaühartàrau / dvayoþ pravargyakarmàrthayoradhyàyayorartha àkhyàyikàbhåtàbhyàü mantràbhyàü prakà÷itaþ / brahmavidyàrthayostvadhyàyayorarthauttaràbhyàmçgbhyàü prakà÷ayitavyaþ, ityataþ pravartate / yat kakùyaü ca madhuttkavànàtharvaõo yuvàbhyàmityuttkam / kiü punasdanmadhu? ityucyate- pura÷cakre puraþ puràõi ÷arãràõi yata iyamacyàkçtavyàkaraõaprakriyà sa parame÷varo nàmaråpe avyàkrate vyàkurvàõaþ prathamaü bhåràdãü llokàn sçùñvà cakre kçtavàna dvipado dvipàdapalakùitàni manuùya÷arãràõi pakùi÷arãràõi / tavà puraþ ÷arãràõi cakre catuùpada÷catuùpàdupalakùitàni pa÷u÷arãràõi / puraþ purastàn sa ã÷varaþ pakùã liïga÷arãraü bhåtvà puraþ ÷arãràõipuruùa àvi÷adityasyàrthamàcaùñe ÷rutiþ-sa và ayaü puruùaþ sarvàsuyårùu sarva÷arãreùu puri÷ayaþ, puri÷eta iti puri÷ayaþ san puruùa ityucyate / nainenànena ki¤acana ki¤cidapyanàvçtamanàcchaditam / tathà nainena ki¤canàsaüvçtamantarananuprave÷itaü bàhyabhåtenàntarbhåtena ca na anàvçtam / evaü sa eva nàmakhyàtmanà antarvahirbhàvena kàryakaraõaråpeõa vyavasthitaþ / pura÷cakre ityàdimantraþ saïkùepata àtmaikatvamàcaùñaityarthaþ //18// _______________________________________________________________________ START BrhUp 2,5.19 ## __________ BrhUpBh_2,5.19 idaü vai tanmadhvityàdi pårvavat / råpaü råpaü pratiråpo råpàntaraü babhåvetyarthaþ / pratiråpo 'nuråpo và yàdçksaümathànau màtàpitarau tatsaüsthànastadanuråpa eva putro jàyate / na hi catuùpado dvipàjjàyate dvipado và catuùpàt / sa eva hi parame÷varo nàmaråpe vyàkurvàõo råpaü råpaü pratiråpo babhåva / kimartha punaþ pratiråpamàgamanaü tasya? ityucyate--tadasyàtmano råpaü praticakùaõàya pratikhyàpanàya / yadi hi nàmaråpe na vyàkriyete, tadà asyàtmano niråpàdhikaü råpaü praj¤ànaghanàkhyaü na pratikhyàyeta / yadà punaþ kàryakaraõàtmanà nàmaråpe vyàka-te bhavataþ, tadàsya råpaü pratikhyàyeta / indraþ parame÷varo màyàbhiþ praj¤àbhiþ nàmaråpabhåtakçtamithyàbhimànairvà, na tu paramàrthataþ; pururåpo bahuråpa ãyate gabhyate, ekaråpa eva praj¤ànaghanaþ sannavidyàpraj¤àbhiþ / kasmàt punaþ kàraõàt? yuttkà ratha iva vàjinaþ svavipayaprakà÷anàya, hi yasmàndasya harayo haraõàdindriyàõi, ÷atà ÷atàni, da÷a ca pràõibhedabàhulyàcchatàna da÷a ca bhavanti / tasmàdindriyavipayabàhulyàttatprakà÷anàyeva ca yuttkàna tàni na àtmaprakà÷anàya / "parà¤ci khàni vyatçõat svayambhåþ"iti hi kàñhake / tasmàtaireva vipayasvaråpairãyate na praj¤ànaghanaikarasena svaråpeõa / evaü tahi ayamanyaþ parame÷varo 'nye haraya ityevaü pràpte ucyate-ayaü vai harayo 'yaü vai da÷a ca sahasràõi bahåni cànantàni ca pràõibhedasyànantyàt / kiü bahunà, tadetadbrahma ya àtmà / apårvaü nàsya kàraõaü pårva vidyata ityapårvam / nàsyàparaü kàryaü vidyata ityanaparam / nàsya jàtyantaramantaràle vidyata ityanaltaram / tathà bahirasya na vidyata ityavàhyam / kiü punastannirantaraü brahma? ayamàtmanà / ko 'sau? yaþ pratyagàtmà draùñà ÷rotà mantà bodvà vij¤àtà sarvànubhåþ, sarvàtmanà sarvamanubhavatãti sarvamanubhåþ / ityetadanu÷àsanaü sarvavedàntopade÷aþ / eùa sarvavedàntànàmupasaührator'thaþ / etadamçtamabhayam / parisamàpta÷ca ÷àstràrthaþ //19 // ## _______________________________________________________________________ START BrhUp 2,6.1 ## __________ BrhUpBh_2,6.1 ayedànãü brahmavidyàrthasya madhukàõóasya vaü÷aþ stutyartho brahmavidyàyàþ / mantra÷càyaü svàdhyàyàrtho japàrtha÷ca / tatra vaü÷a iva vaü÷aþ yathà veõurvaü÷aþ parvaõaþ parvaõo hi bhidyate tadvadagratprabhçti àmålapràpterayaü vaü÷aþ / adhyàyacatuùñayasya àcàryaparamparàkramo vaü÷a ityucyate / tatra prathamàntaþ ÷iùyaþ pa¤camayantaþ àcàryaþ / parameùñhã viràñ, bràhmaõo hiraõyagarbhàt / tataþ paramàcàryaparamparànàsti / yatpunarbrahma tannityaü svayambhå, tasmai brahmaõai svayambhuve namaþ //1-3 // _______________________________________________________________________ START BrhUp 2,6.2-3 #<àgnive÷yàt | àgnive÷yaþ ÷àõóilyàc cànabhimlàtàc ca | ànabhimlàta ànabhimlàtàt | ànabhimlàta ànabhimlàtàt | ànabhimlàto gautamàt | gautamaþ saitavapràcãnayogyàbhyàm | saitavapràcãnayogyau pàrà÷aryàt | pàrà÷aryo bhàradvàjàt | bhàradvàjo bhàradvàjàc ca gautamàc ca | gautamo bhàradvàjàt | bhàradvàjaþ pàrà÷aryàt | pàrà÷aryo vaijavàpàyanàt | vaijavàpàyanaþ kau÷ikàyaneþ | kau÷ikàyaniþ || BrhUp_2,6.2 ||># ## __________ BrhUpBh_2,6.3 ayedànãü brahmavidyàrthasya madhukàõóasya vaü÷aþ stutyartho brahmavidyàyàþ / mantra÷càyaü svàdhyàyàrtho japàrtha÷ca / tatra vaü÷a iva vaü÷aþ yathà veõurvaü÷aþ parvaõaþ parvaõo hi bhidyate tadvadagratprabhçti àmålapràpterayaü vaü÷aþ / adhyàyacatuùñayasya àcàryaparamparàkramo vaü÷a ityucyate / tatra prathamàntaþ ÷iùyaþ pa¤camayantaþ àcàryaþ / parameùñhã viràñ, bràhmaõo hiraõyagarbhàt / tataþ paramàcàryaparamparànàsti / yatpunarbrahma tannityaü svayambhå, tasmai brahmaõai svayambhuve namaþ //1-3// ##//