Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension
with the commentary ascribed to Samkara


ADHYAYA 1

Input by members of the Sansknet project
(formerly: www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

The mula text has been checked against the ed. by V.P. Limaye and R.D. Vadekar
(Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version
available on TITUS. In cases of divergence, preference has usually been given
to the printed edition.

The text of the commentary is not proofread!


REFERENCE SYSTEM:
BrhUp_n,n.n = mula text
BrhUPBh_n,n.n = Samkara's Bhasya




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










oṃ
bṛhadāraṇyakopaniṣad
oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamadacyate /
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate //
oṃ śāntiḥ ! śāntiḥ !! śāntiḥ !!!

oṃ namo brahmādibhyo brahmavidyāsampradāyakartṛbhyo vaṃśaṛṣibhyo namo gurubhyaḥ /
'uṣā vā aśvasya'ityevamādyā vājasaneyibrāhmaṇopaniṣat /
tasyā iyamalpagranthā vṛttirārabhyate saṃsāravyāvivṛtsubhyaḥ saṃsārahetunivṛttisādhanabrahmātmaikatvavidyāpratipattaye /
seyaṃ brahmavidyā upaniṣacchabdhavācyātatparāṇāṃ sahetoḥ saṃsārasyātyantāvasādanāt /
upaniṣūvasyasadestadarthatvāt /
tādarthyād grantho 'pyupaniṣad ucyate /
seyaṃ ṣaḍadhyāyī araṇye 'nūcyamānatvādāraṇyakam,bṛhattvātparimāṇato bṛhadāraṇyakam /
tasyāsya karmakāṇḍena sambandho 'bhidhīyate /
sarvo 'pyayaṃ vedaḥ pratyakṣānumānābhyāmanavagateṣṭāniṣṭaprāptiparihāropāya- prakāśanaparaḥ sarvapuruṣāṃ nisargata eva tatprāptiparihārayoriṣṭatvāt /
dṛṣṭaviṣaye ceṣṭāniṣṭaṣṭaprāptiparihāropāya- jñānasya pratyakṣānumānābhyāmeva siddatvānnāgamānveṣaṇā /
na cāsati janmāntarasambandhyātmāstitvavijñāne janmāntarasambandhyātmāstitvavijñāne janmāntareṣṭāniṣṭaṣṭaprāptiparihārecchā syāt svabhāvavādidarśanāt /
tasmājjanmāntarasambandhyātmāstitve janmāntareṣṭāniṣṭaṣṭaprāptiparihāropāyaviśeṣe ca śāstraṃ pravartate /
"yeyaṃ prete vicikitsā mānuṣye 'stītyeke nāyamastīti caike" (ka.u. 1 / 1 / 20) ityupakramya"astītyevopalabdhavyaḥ" (ka.u. 2 / 3 / 13) ityevamādinirṇayadarśanāt /
"yathā ca maraṇaṃ prāpya" (ka.u.2 / 2 / 6) ityupakramya"yonimanye prapadyante śarīratvāya dehinaḥ /
sthāṇumanye 'nusaṃyanti yathākarma yathāśrutam"(ka.u.2 / 2 / 7) iti ca /
"svayañjyotiḥ" (bṛ.u. 4 / 3 / 9) ityupakramya"taṃ vidyākarmaṇi samanvāramete"( 4 / 4 / 2 ) "puṇyo vai puṇena karmaṇā bhavati pāpaḥ pāpena"( 3 / 2 / 13 ) iti ca /
"jñapayiṣyāmi"(bṛ.u.2 / 1 / 15) ityupakramya"vijñānamayaḥ"(2 / 1 / 16) iti ca vyatiriktātmāstitvam /
tatpratyakṣaviṣayameveti cenna, vādivipratipattidarśanāt /
na hi dehāntarasambandhina ātmanaḥ pratyakṣeṇāstitvavijñāne lokāyatikā bauddhāśca naḥ pratikūlāḥ syunāstyātmeti vadantaḥ /
na hi ghaṭādau pratyakṣaviṣaye kaścidvipratipadyate nāsti ghaṭa iti /
sthāṇvādau puruṣādidarśanānneti cenna nirūpite sthāṇvādau vipratipattirbhavati /
vaināśikāstvahamitipratyaye jāyamāne 'pi dehāntaravyatiriktasya nāstitvameva pratijānate /
tasmātpratyakṣaviṣayavailakṣaṇyāt pratyakṣānnātmāstitvasiddhiḥ /
tathānumānādapi /
śrutyā ātmāstitve liṅgasya darśitvālliṅgasya ca pratyakṣaviṣayatvānneti cenna, janmāntarasambandhasyāgrahaṇāt /
āgamena tvātmāstitve 'vagate vedapradarśitalaukikaliṅgaviśeṣaiśca tadanusāriṇo mīmāṃsakāstārkikāśca ahampratyayaliṅgāni ca vaidikānyeva svamatiprabhavāṇīti kalpayanto vadanti pratyakṣaścānumeyaścātmeti /
sarvathāpyastyātmā dehāntarasambandhītyevaṃ pratipatturdehāntaragateṣṭāniṣṭaprāptiparihāropāyaviśeṣārthinastadviśeṣajñāpanāya karmakāṇḍamārabdham /
na tvātmana iṣṭāniṣṭaprāptiparihārecchākāraṇamātmaviṣayamajñānaṃ kartṛbhoktṛsvarūpābhimānalakṣaṇaṃ tadviparītabrahmātmasvarūpavijñānenāpanītam /
yāvaddhi tannāpanīyate tāvadayaṃ karmaphalarāgadveṣādisvābhāvikadoṣaprayuktaḥ śāstravihitapratiṣiddhātikrameṇāpi vartamāno manovākkāyairdṛṣṭādṛṣṭāniṣṭasādhanāni adharmasaṃjñakāni karmāṇyupacinoti bāhulyena, svābhāvikadoṣabalīyastvāt /
tataḥ sthāvarantādhogatiḥ /
kadācicchāstrakṛtasaṃskārabalīyastvam, tato manaādibhiriṣṭasādhanaṃ bāhulyenopacinoti dharmākhyam /
tad dvividham-jñānapūrvakaṃ kevalañca /
tatra kevalaṃ pitṛlokādiprāptiphalam /
jñānapūrvakaṃ devalokādibrahmalokāntaprāptiphalam /
tathā ca śāstram-"ātmayāji śreyāndevayājinaḥ"(śata.brāhma.) ityādi /
smṛtiśca"dvividham karma vaidikam"(manu.12 / 88) ityādyā /
sāmye ca dharmādharmayoḥ manuṣyatvaprāptiḥ /
evaṃ brahmāndyā sthāvarāntā svābhāvikāvidyādidoṣavatī dharmādharmasādhanakṛtā saṃsāragatirnāmarūpakarmāśrayā /
tadevedaṃ vyākṛtaṃ sādhyasādhanarūpaṃ jagatprāgutpatteravyākṛtamāsīt /
sa eṣa bījāṅkurādivadavidyākṛtaḥ saṃsāra ātmani kriyākārakaphalādhyāropalakṣaṇo 'nādirananto 'narthaḥ, ityetasmādviraktasyāvidyānivṛttaye tadviparītabrahmavidyāpratipattyarthopaniṣadārabhyate /
asya tvaśvamedhakarmasambandhino vijñānasya prayojanaṃ yepāmaśvamedhe na adhikārasteṣāmasmādeva vijñānāt phalaprāptiḥ /
'vidyayā vā karmaṇā vā' "taddhaitallokajideva"(bṛ.u.1 / 3 / 28) ityevamādiśrutibhyaḥ /
karmaviṣayatvameva vijñānasyeti cenna,"yo 'śvamedhena yajate ya u cainamevaṃ veda"iti vikalpaśruteḥ /
vidyāprakaraṇe cāmnānāt karmāntare ca sampādanadarśanād vijñānāt tatphalaprāptirastītyavagamyate /
sarveṣāṃ ca karmaṇāṃ paraṃ karmāśvamedhaḥ samaṣṭivyaṣṭiprāptiphalavatvāt tasya ceha brahmavidyāprārambha āmnānaṃ sarvakarmaṇāṃ saṃsāraviṣayatvapradarśanārtham /
tathā ca darśayiṣyati phalamaśanāyāmṛtyubhāvam /
na nityānāṃ saṃsāraviṣayaphalatvamiti cenna, sarvakarmaphalopasaṃhāraśruteḥ /
sarvaṃ hi patnīsambaddhaṃ karma /
"jayā me syāt ........etāvānvai kāmaḥ"(bṛ.u.1 / 4 / 17) iti nisargata eva sarvakarmaṇāṃ kāmyatvaṃ darśayitvā, putrakarmāparavidyānāṃ ca"manuṣyalokaḥ pitṛloko devalokaḥ"(bṛ.u.1 / 5 / 16) iti phalaṃ darśayitvā, tryannātmakatāṃ cānte upasaṃhariṣyati"trayaṃ vā idaṃ nāma rūpaṃ karma"(bṛ.u.1 / 6 / 1) iti /
sarvatarmaṇāṃ phalaṃ vyākṛtaṃ saṃsāra eveti /
idameva trayaṃ prāgutpattestarhyavyākṛtamāsīt /
tadeva punaḥ sarvaprāṇikarmavaśādvyākriyate bījādiva vṛkṣaḥ /
so 'yaṃ vyākṛtāvyākṛtarūpaḥ saṃsāro 'vidyāviṣayaḥ;kriyākārakaphalātmakatayā ātmarūpatvenādhyāropitaḥ avidyayaiva mūrtāmūrtatadvāsanātmakaḥ /
ato vilakṣaṇo 'nāmarūpakarmātmako 'dvayo nityaśuddhabuddhamuktasvabhāvo 'pi kriyākārakaphalabhedādiviparyayeṇāvabhāsate /
ato 'smātkriyākārakaphalabhedasvarūpād etāvadidamiti sādhyasādhanarūpādviraktasya kāmādidoṣakarmabījabhūtāvidyānivṛttaye rajjvāmiva sarpavijñānāpanayāya brahmavidyā ārabhyate /
tatra tāvadaśvamedhavijñānāya'uṣā vā aśvasya'ityādi /
tatrāśvaviṣayameva darśanamucyate prādhānyādaśvasya /
prādhānyaṃ ca tannāmāṅkitatvātkratoḥ prājāpatyatvācca /




_______________________________________________________________________

START BrhUp 1,1.1

uṣā vā aśvasya medhyasya śiraḥ |
sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ saṃvatsara ātmāśvasya medhyasya |
dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni |
ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāni |
udyan pūrvārdho nimlocañ jaghanārdhaḥ |
yad vijṛmbhate tad vidyotate |
yad vidhūnute tat stanayati |
yan mehati tad varṣati |
vāg evāsya vāk || BrhUp_1,1.1 ||


__________


BrhUpBh_1,1.1 uṣā iti, brāhmo muhūrta uṣāḥ /
vaiśabdaḥ smaraṇārthaḥ prasiddhaṃ kālaṃ smārayati /
śiraḥ prādhānyāt /
śiraśca pradhānaṃ śarīrāvayavānām /
aśvasya medhyasya medhārhasyayajñiyasyopāḥ śiraḥ iti sambandhaḥ /
karmāṅgasya paśoḥ saṃskartavyatvāt kālādidṛṣṭayaḥ śira ādiṣu kṣipyante /
prājāpatyatvaṃ ca prajāpatidṛṣṭyadhyāropaṇāt /
kālalokadevatātvādhyāropaṇaṃ ca prajāpatitvakaraṇaṃ paśoḥ /
evaṃrūpo hi prajāpatiḥ, viṣṇatvādikaraṇamiva pratimādau /
sūryaścakṣuḥ śiraso 'nantaratvāt sūryādhidaivatatvācca /
vātaḥ prāṇo vāyusvābhāvyāt /
vyāttaṃ vivṛtaṃ mukhamagnirvaiśvānararḥ /
vaiśvānara ityagnerviśeṣaṇarm /
vaiśvānaro nāmāgnirvivṛtaṃ mukhamityartho mukhasyāgnidaivatatvāt /
saṃvatsara ātmā, saṃvatsaro dvādaśamāsastrayodaśamāso vā,ātmāśarīram /
kālāvayavānāṃ ca saṃvatsaraḥ śarīraṃ cātmā "madhyaṃ hyaṣāmaṅgānāmātmā"iti śruteḥ /
aśvasya medhyasyeti sarvatrānupaṅgārthaṃ punarvacanam /
dyauḥ pṛṣṭhamūrdhvatvasāmānyāt /
antarikṣamudaraṃ suṣiratvasāmānyāt pṛthivī pājasyaṃ pādasyaṃ pājasyamiti varṇavyatyayena, pādāsanasthānamityarthaḥ /
diśaścatasro 'pi pārśve pārśvena diśāṃ sambandhāt /
pārśvayordiśāṃ ca saṅkhyāvaiṣamyādayuktamiti cenna, sarvamukhatvopapatteraśvasya pārśvābhyāmeva sarvadiśāṃ sambandhādadoṣaḥ /
avāntaradiśa āgneyyādyāḥ parśavaḥ pārśvāsthīni /
ṛtavo 'ṅgāni saṃvatsarāvayavatvādaṅgasādharmyāt /
ahorātrāṇi pratiṣṭhāḥ /
bahuvacanāt prājāpatyadaivapitryamānuṣāṇi, pratiṣṭhāḥ pādāḥ pratitiṣṭhatyetairiti /
ahorātrairhi kālātmā pratitiṣṭhatyaśvasya pādaiḥ /
nakṣatrāṇyasthīni śuklatvasāmānyāt /
nabho nabhaḥsthā meghā antarīkṣasyodaratvokteḥ, māṃsānyudakarudhirasecanasāmānyāt /
ūvadhyaṃ udarasthamardhajīrṇamaśanaṃ sikatā viśliṣṭāvayavatvasāmānyāt /
sindhavaḥ syandanasāmānyannadyo gudā nāḍyo bahuvacanācca /
yakṛccaklomānaśca hṛdayasyādhasthāddakṣiṇottarau māṃsakhaṇḍau /
klomāna iti nityaṃ bahuvacanamekasminneva /
parvatāḥ kāṭhinyāducchritatvācca /
oṣadhayaśca kṣudrāḥ sthāvarā vanaspatayo mahānto lomāni keśāśca yathāsambhavam /
udyannudgacchanbhavati savitā āmadhyāhnādaśvasya pūrvārdho nāmerūrdhvamityarthaḥ /
nimlocannastaṃ yannāmadhyāhnājjaghanārdho 'parārdhaḥ pūrvāparatvasādharmyāt /
yadvijṛmbhate gātrāṇi vināmayati vikṣipati tadvidyotate vidyotanaṃ mukhaghanavidāraṇasāmānyāt /
yadvidhūnute gātrāṇi kampayati tatstanayati garjanaśabdhasāmānyāt /
yanmehati mūtraṃ karotyaśvastadvarṣati varṣaṇaṃ tat secanasāmānyāt /
vāgeva śabda evāsyāśvasya vāgiti, nātra kalpanetyarthaḥ //1//


aharvā iti /
sāvarṇarājatau mahimākhyau grahāvaśvasyāgrataḥ pṛṣṭhataśca sthāpyete tadviṣayamidaṃ darśanam--


_______________________________________________________________________

START BrhUp 1,1.2

ahar vā aśvaṃ purastān mahimānvajāyata |
tasya pūrve samudre yoniḥ |
rātrir enaṃ paścān mahimānvajāyata |
tasyāpare samudre yonir |
etau vā aśvaṃ mahimānāv abhitaḥ sambabhūvatuḥ |
hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān |
samudra evāsya bandhuḥ samudro yoniḥ || BrhUp_1,1.2 ||


__________

BrhUpBh_1,1.2 ahaḥ sauvarṇo graho dīptisāmānyādvai /
aharaśvaṃ purastānmahimānvajāyateti katham? aśvasya prajāpatitvāt /
prajāpatirhyādityādilakṣaṇo 'hnā lakṣyate /
aśvaṃ lakṣayitvājāyata sauvarṇo mahimā graho vṛkṣamanu vidyotate vidyuditi yadvat /
tasya grahasya pūrve pūrvaḥ samudre samudro yonirvibhaktivyatyayena /
yonirityāsādanasthānam /
tathā rātrī rājate graho varṇasāmānyājjaghanyatvasāmānyādvā /
enamaśvaṃ paścātpṛṣṭato mahimānvajāyata, tasyāpare samudre yoniḥ /
mahimā mahattvāt /
aśvasya hi vibhūtireṣā yatsauvarṇo rājataśca grahāvubhayataḥ sthāpyete /
tāvetau vai mahimānau mahimākhyau grahāvaśvamabhitaḥ sambabhūvaturuktalakṣaṇāveva sambhūtau /
itthamasāvaśvo mahatvayukta iti punarvacanaṃ stutyartham /
tathā ca hayo bhūtvetyādi stutyarthameva /
hayo hinotergatikarmaṇo viśiṣṭagatirityarthaḥ /
jātaviśeṣo vā /
devānavahad devatvamagamayatprajāpatitvāt /
devānāṃ vā voḍhābhavat /
natu nindaiva vāhanatvam /
naiṣa doṣaḥ, vāhanatvaṃ svābhāvikamaśvasya /
svābhāvikatvāducchrāyaprāptirdevādisambandho 'śvasyeti stutirevaiṣā /
tathā vājyādayo jātiviśeṣāḥ /
vājī bhūtvā gandharvānavahadityanuṣaṅgaḥ /
tathārvā bhūtvāsurān /
aśvo bhūtvā manuṣyān /
samudra eveti paramātmā bandhubandhanaṃ badhyate 'sminniti /
samudro yoniḥ kāraṇamutpattiṃ prati /
evamasau śuddhayoniḥ śuddhasthitiriti stūyate /
apsu yonirvā aśvaḥ iti śruteḥ prasiddha eva vā samudro yoniḥ //2//

iti prathamādhyāye prathamamaśvamedhabrāhmaṇam //1//



athāgneraśvamedhopayogikasyotpattirucyate /
tadviṣayadarśanavivakṣayaivotpattiḥ stutyarthā /



_______________________________________________________________________
START BrhUp 1,2.1

naiveha kiṃ canāgra āsīt |
mṛtyunaivedam āvṛtam āsīd aśanāyayā |
aśanāyā hi mṛtyuḥ |
tan mano 'kurutātmanvī syām iti |
so 'rcann acarat |
tasyārcata āpo 'jāyanta |
arcate vai me kam abhūd iti |
tad evārkyasyārkatvam |
kaṃ ha vā asmai bhavati ya evam etad arkyasyārkatvaṃ veda || BrhUp_1,2.1 ||


__________

BrhUpBh_1,2.1 naiveha kiñcanāgra āsīt /
iha saṃsāramaṇḍale kiñcana kiñcidapi nāmarūpapravibhaktaviśeṣaṃ naivāsīd na babhūva agre prāgutpattermanādeḥ /
kiṃ śūnyameva syāt"naiveha kiñcana"iti śruteḥ /
na kāryaṃ kāraṇaṃ vāsīt /
utpatteśca, utpadyate hi ghaṭaḥ, ataḥ prāgutpatterghaṭasya nāstitvam /
nanu kāraṇasya na nāstitvaṃ mṛtpiṇḍādidarśanāt /
yannopalabhyate tasyaiva nāstitā /
astu kāryasya na tu kāraṇasya, upalampamānatvāt /
naḥ prāgutpatteḥ sarvānupalambhāt /
anupalabdhiścedabhāvahetuḥ sarvasya jagataḥ prāgutpatterna kāraṇaṃ kāryaṃ vopalabhyate /
tasmātsarvasyaivābhāvo 'stu /
naḥ"mṛtyunaivedamāvṛtamāsīt"iti śruteḥ /
yadi hi kiñcidapi nāsīd yenāvriyate yaccāvriyate tadā nāvakṣyat'mṛtyunaivedamāvṛtam'iti /
na hi bhavati gaganakusumacchanno vandhyāputra iti /
bravīti ca'mṛtyunaivedamāvṛtamāsīt'iti, tasmādyenāvṛtaṃ kāraṇena, yaccāvṛtaṃ kāryaṃ prāgutpattestadubhayamāsīt, śruteḥ prāmāṇyādanumeyatvācca /
anumīyate ca prāgutpatteḥ kāryakāraṇayorastitvam;kāryasya hi sato jāyamānasya kāraṇe satyutpattidarśanāt, asati cādarśanāt /
jagato 'pi prāgutpatteḥ kāraṇāstitvamanumīyate ghaṭādikāraṇāstitvavat /
ghaṭādikāraṇasyāpyasattvameva, anupamṛdya mṛtpiṇḍādikaṃ ghaṭādyanutpatteriti cet? na;mṛdādeḥ kāraṇatvāt /
mṛtsuvarṇādi hi tatra kāraṇaṃ ghaṭarucakādeḥ, na piṇḍākāraviśeṣaḥ, tadabhāve bhāvāt /
asatyapi piṇḍākāraviśeṣe mṛtsuvarṇādikāraṇadravyamātrādeva ghaṭarucakādikāryotpattirdṛśyate /
tasmānna piṇḍākāraviśeṣe ghaṭarucakādikāraṇam /
asati tu mṛtsuvarṇādidravye ghaṭarucakādirna jāyata iti mṛtsuvarṇādidravyameva kāraṇam, na tu piṇḍākāraviśeṣaḥ /
sarvaṃ hi kāraṇaṃ kāryamutpādayatpūrvotpannasyātmakāryasya tirodhānaṃ kurvatkāryāntaramutpādayati, ekasminkāraṇe yugapadanekakāryavirodhāt /
na ca pūrvakāryopamamarde kāraṇasya svātmopamarde bhavati /
tasmātpiṇḍādyupamarde kāryotpattidarśanamahetuḥ prāgutpatteḥ kāraṇāsattveḥ /
piṇḍādivyatirekeṇa mṛdāderasattvādayuktamiti cet-piṇḍādipūrvakāryopamarde mṛdādikāraṇaṃ nopamṛdyate, ghaṭādikāryāntare 'pyanuvartate ityetadayuktam;piṇḍaghaṭādivyatirekeṇa mṛdādikāraṇasyānupalambhāditi cet? na, mṛdādikāraṇānāṃ ghaṭādyutpattau piṇḍādinivṛttāvanuvṛttidarśanāt /
sādṛśyādanvayadarśanaṃ na kāraṇānuvṛtteriti cenna, piṇḍādigatānāṃ mṛdādyavayavānāmeva ghaṭādau pratyakṣatve 'numānābhāsātsādṛśyādikalpanānupapatteḥ /
na ca pratyakṣānumānayorviruddhāvyabhicāritā,pratyakṣapūrvakatvādanumānasya sarvatraivānāśvāsaprasaṅgāt /
yadi ca kṣaṇikaṃ sarvaṃ tadevedamiti gamyamānaṃ tadbuddherapyanyatadbuddhyapekṣatve tasyā apyanyatadbuddhyapekṣatvamityanavasthāyāṃ tatsadṛśamidamityasyā api buddhermṛpātvātsarvatrānāśvāsataiva /
tadidambuddhyorapi kartrabhāve sambandhānupapattiḥ /
sādṛśyāttatsambandha iti cenna, tadidambuddhyoritaretaraviṣayatvānupapatteḥ /
asati cetaretaraviṣayatve sādṛśyagrahaṇānupapattiḥ /
asatyeva sādṛśye tadbuddhiriti cenna, tadidambuddhyorapi sādṛśyabuddhivadasadviṣayatvaprasaṅgāt /
asadviṣayatvameva sarvabuddhīnāmastviti cenna, buddhibuddherapyasadviṣayatvaprasaṅgāt /
tadapyastviti cenna, sarvabuddhīnāṃ mṛṣātve 'satyabuddhyanupapatteḥ /
tasmādasadetatsādṛśyāttadbuddhiriti /
ataḥ siddhaḥ prākkāryotpatteḥ kāraṇasadbhāvaḥ /
kāryasya cābhivyaktiliṅgatvāt /
kāryasya ca sadbhāvaḥ prāgutpatteḥ siddhaḥ /
kathamabhivyaktiliṅgatvādabhivyaktiliṅgamasyeti /
abhivyaktiḥ sākṣādvijñānālambanatvaprāptiḥ /
yadvi loke prāvṛtaṃ tama ādinā ghaṭādivastu tadālokādinā prāvaraṇatiraskāreṇa vijñānaviṣayatvaṃ prāpnuvatprāksadbhāvaṃ na vyabhicarati /
tathedamapi jagatprāgutpatterityavagacchāmaḥ /
na hyavidyamāno ghaṭa udite 'pyāditye upalabhyate /
na te 'vidyamānatvābhāvādupalabhyetaiveti cet /
na hi tava ghaṭādikāryaṃ kadācidapyavidyamānamityudite āditye upalabhyetaiva mṛtpiṇḍe 'sannihite tamādyāvaraṇe cāsati vidyamānatvāditi cet? na, dvividhatvādāvaraṇasya /
ghaṭādikāryasya dvividhaṃ hyāvaraṇaṃ mṛdādāravibhaktasya tamaḥkuḍyādi prāṅmṛdo 'bhivyaktermṛdādyavayavānāṃ piṇḍādikāryāntararūpeṇa saṃsthānam /
tasmātprāgutpattervidyamānasyaiva ghaṭādikāryasya āvṛtatvādanupalabdhiḥ /
naṣṭotpannabhāvābhāvaśabdapratyayabhedastu abhivyāktatirobhāvayordvividhatvāpekṣaḥ /
piṇḍakapālāderāvaraṇavailakṣaṇyādayuktamiti cet? tamaḥkuḍyādi hi ghaṭādyāvaraṇaṃ ghaṭādibhinnadeśaṃ dṛṣṭaṃ na tathā ghaṭādibhinnadeśe dṛṣṭe piṇḍakapāle /
tasmāt piṇḍakapālasaṃsthānayorvidyamānasyaiva ghaṭasyāvṛtatvād anupalabdhirityayuktam āvaraṇadharmavailakṣaṇyāditi cet? na kṣīrodakādeḥ kṣīrādyāvaraṇenaikadeśatvadarśanāt /
ghaṭādikārye kapālacūrṇādyavayavānāmantarbhāvādanāvaraṇatvamiti cenna, vibhaktānāṃ kāryāntaratvādāvaraṇatvopapatteḥ /
āvaraṇābhāva eva yatnaḥ kartavya iti cet? piṇḍakapālāvasthayorvidyamānameva ghaṭādikāryamāvṛtatvānnobhalabhyata iti ced ghaṭādikāryārthinā tadāvaraṇavināśa eva yatnaḥ kartavyo na ghaṭādyutpattau? na caitadasti, tasmādayuktaṃ vidyamānasyaivāvṛtatvādanupalabdhiriti cet? na aniyamāt /
na hi vināśamātraprayatnādeva ghaṭādyabhivyaktirniyatā /
tamādyāvṛte ghaṭādau pradīpādyutpattau prayatnadarśanāt /
so 'pi tamonāśāyaiveti cet? dīpādyutpattāvapi yaḥ prayatnaḥ so 'pi tamastiraskaraṇāya tasminnaṣṭe ghaṭaḥ svayamevopalabhyate /
na hi kiñcidādhīyate iti cet? na, prakāśavato ghaṭasyopalabhyamānatvāt /
yathā prakāśaviśiṣṭo ghaṭa upalabhyate na tathā prākpradīpakaraṇāt /
tasmānna tamastiraskārāyaiva pradīpakaraṇaṃ kiṃ tarhi? prakāśavattvaya /
prakāśavattvenaivopalabhyamānatvāt /
kvacidāvaraṇavināśe 'pi yatnaḥ syāt, yathā kuḍyādivināśe /
tasmānna niyamo 'styabhivyaktarthināvaraṇavināśa eva yatnaḥ kārya iti /
niyamātmarthavattvācca /
kāraṇe vartamānaṃ kāryaṃ kāryāntarāṇāmāvaraṇamityavocāma /
tatra yadi pūrvābhivyaktasya kāryasyapiṇḍasyavyavahitasya vā kapālasya vināśa eva yatnaḥ kriyeta, tadā vidalacūrṇādyapi kāryaṃ jāyeta /
tenāpyāvṛto ghaṭo nopalabhyata iti punaḥ prayatnāntarapekṣaiva /
tasmād ghaṭādyabhivyaktyarthino niyata eva kārakavyāpāror'thavān /
tasmātprāgutpatterapi tadeva kāryam /
atitānāgatapratyayabhedācca /
atīto ghaṭo 'nāgato ghaṭa ityetayośca pratyayorvartamānaghaṭapratyayavanna nirviṣayatvaṃ yuktam;anāgatārthipravṛtteśca /
na hyasatyarthitayā pravṛttirloke dṛṣṭā /
yogināṃ cātītānāgatajñānasya satyatvāt /
asaṃścedbhaviṣyadghaṭa aiśvarambhaviṣyadghaṭaviṣayaṃ pratyakṣajñānaṃ mithyā syāt na ca pratyakṣamupacaryate /
ghaṭasadbhāvehyanumānamavocāma /
vipratiṣedhācca /
yadi ghaṭo bhaviṣyatīti kulālādiṣu vyāpriyamāṇeṣu ghaṭārthaṃ pramāṇena niścitaṃ yena ca kālena ghaṭasya sambandho bhaviṣyatītyucyate, tasminneva kāle ghaṭo 'sanniti vipratiṣiddhamabhidhīyate /
bhaviṣyanaghaṭo 'sanniti, na bhaviṣyatītyarthaḥ /
ayaṃ ghaṭo na vartata iti yadvat /
atha prāgutpatterghaṭo 'sannityucyeta, ghaṭārtha pravṛtteṣu kulālādiṣu tatra yathā vyāpārarūpeṇa vartamānāstāvatkulālādayaḥ, tathā ghaṭo na vartata ityasacchabdasyārthaścenna virudhyate /
kasmāt? svena hi bhaviṣyadrūpeṇa ghaṭo vartate /
na hi piṇḍasya vartamānatā kapālasya vā ghaṭasya bhavati /
na ca tayorbhaviṣyattā ghaṭasya /
tasmātkulālādivyāpāravartamānatāyāṃ prāgutpatterghaṭo 'sanniti na virudhyate /
yadi ghaṭasya yatsvaṃ bhaviṣyattākāryarūpaṃ tatpratipidhyeta, tatpratipedhe virodhaḥ syāt /
na tu tadbhavānpratiṣedhati /
na ca sarveṣāṃ kriyāvatāṃ kārakāṇāmekaiva vartamānatā bhaviṣyattvaṃ vā /
api ca caturvidhānāmabhāvānāṃ ghaṭasyetaretarābhāvo ghaṭādanyo dṛṣṭo yathā ghaṭābhāvaḥ paṭādireva na ghaṭasvarūpameva /
na ca ghaṭābhāvaḥ sanpaṭo 'bhāvātmakaḥ, kiṃ tarhi? bhāvarūpa eva /
evaṃ ghaṭasya prākpradhvaṃsātyantābhāvanāmapi ghaṭādanyatvaṃ syāt /
ghaṭena vyapadiśyamānatvād ghaṭasyetaretarābhāvavat /
tathaiva bhāvātmakatābhāvānām /
evaṃ ca sati ghaṭasya prāgabhāva iti na ghaṭasvarūpameva prāgutpatternāsti /
atha ghaṭasya prāgabhāva iti ghaṭasya yatsvarūpaṃ tadevocyeta ghaṭasyetivyapadeśānupapattiḥ /
atha kalpayitvā vyapadiśyeta śilāputrakasya śarīramiti yadvat, tathāpi ghaṭasya prāgabhāva iti kalpitasyaivābhāvasya ghaṭena vyapadeśo na ghaṭasvarūpasyaiva /
athārthāntaraṃ ghaṭād ghaṭasyābhāva iti, uktottarametat /
kiñcānyatprāgutpatteḥ śaśaviṣāṇavadabhāvabhūtasya ghaṭasya svakāraṇasattāsambandhānupapattiḥ, dviniṣṭhatvātsambandhasya ayutasiddhānāmadoṣa iti cenna, bhāvābhāvayorayutasiddhatvānupapatteḥ /
bhāvābhūtayorhi yutasiddhatāyutasiddhatā vā syānna tu bhāvābhāvayorabhāvayorvā /
tasmātsadeva kāryaṃ prāgutpatteriti siddham /
kiṃllakṣaṇena mṛtyunāvṛtamityata āha-aśanāyayā aśitumicchā aśanāyā saiva? mṛtyorlakṣaṇaṃ tayā lakṣitena mṛtyunāśanāyayā /
kathamaśanāyā mṛtyuḥ? ityucyate-- aśanāyā hi mṛtyuḥ /
hiśabdena prasiddhaṃ hetumavadyotayati /
yo hyaśitumicchati so 'śanāyānantarameva hanti jantūn, tenāsāvaśanāyayā lakṣyate mṛtyurityaśanāyā hītyāha /
buddhyātmano 'śanāyā dharma iti sa eṣa buddhyavastho hiraṇyagarbho mṛtyurityucyate /
tena mṛtyunedaṃ kāryamāvṛtamāsīt /
yathā piṇḍāvasthayā mṛdā ghaṇṭādaya āvṛtāḥ syuriti tadvat /
tanmano 'kuruta /
taditi manaso nirdeśaḥ /
sa prakṛto mṛtyurvakṣyamāṇakāryasisṛkṣayā tatkāryālocanakṣamaṃ manaḥśabdavācyaṃ saṃkalpādilakṣaṇamantaḥkaraṇamakuruta kṛtavān /
kenābhiprāyeṇa mano 'karot? ityucyate-ātmanvī ātmavān syāṃ bhaveyam /
ahamanenātmanā manasā manasvī syāmityabhiprāyaḥ /
sa prajāpatirabhivyaktena manasā samanaskaḥ sannarcannarcayanpūjayan ātmānameva kṛtārtho 'smītyacaraccaraṇamakarot /
tasya prajāpaterarcataḥ pūjayata āpo rasātmikāḥ pūjāṅgabhūtā ajāyantotpannāḥ /
atrākāśaprabhṛtīnāṃ trayāṇāmutpattyanantaramiti vaktavyam, śrutyantarasāmarthyādvikalpāsambhavācca sṛṣṭikramasya /
arcate pūjāṃ kurvate vai me mahyaṃ kamudakamabhūdityevamamanyata yasmānmṛtyuḥ, tadeva tasmādeva hetorarkasya agneraśvamedhakratvaupayogikasyārkatvam arkatve heturityarthaḥ /
agnerarkanāmanirvacanametet /
arcanātsukhahetupūjākaraṇād apsambandhācca agneretadgauṇaṃ nāmārka iti /
ya evaṃ yathoktamarkasyārkatvaṃ veda jānāti kamudakaṃ sukhaṃ vā nāmasāmānyāt /
ha vā ityavatāraṇārthau /
bhavatyeveti /
asmai evaṃvide evaṃvidarthaṃ bhavati //1//



kaḥ punarasāvarkaḥ? ityucyate-



_______________________________________________________________________

START BrhUp 1,2.2

āpo vā arkaḥ |
tad yad apāṃ śara āsīt tat samahanyata |
sā pṛthivy abhavat |
tasyām aśrāmyat |
tasya śrāntasya taptasya tejoraso niravartatāgniḥ || BrhUp_1,2.2 ||


__________


BrhUpBh_1,2.2 āpo vai yā arcanāṅgabhūtāstā evārko 'gnerarkasya hetutvāt /
apsu cāgniḥ pratiṣiṭhita iti /
na punaḥ sākṣādevārkastāḥ, tāsāmaprakaraṇāt, agneśca prakaraṇam /
vakṣyati ca'ayamagnirarkaḥ'(bṛha.u.1 / 2 / 7) iti /
tattatra yadapāṃ śara iva śaro dadhna iva maṇḍabhūtamāsīttatsamahanyata saṅgātamāpadyata tejasā bāhyāntaḥpacyamānam /
liṅgavyatyayena vā yo 'ṣāṃ śaraḥ samahanyateti /
sā pṛthivyabhavatsa saṃghāto yeyaṃ pṛthivī sābhavat /
tābhyo 'dbhayo aṇḍamabhinirvṛttamityarthaḥ /
tasyāṃ pṛthivyāmutpāditāyāṃ sa mṛtyu prajāpatiraśrāmyacchramayukto babhūva /
sarvo hi lokaḥ kārya kṛtvā śrāmyati /
prajāpataścatanmahatkāryaṃ yatpṛthivīsargaḥ /
kiṃ tasya śrāntasya? ityucyate tasya śrāntasya taptasya khinnasya tejorasasteja eva rasastejoraso rasaḥ sāro niravartata prajāpatiśarīrānniṣkrānta ityarthaḥ /
ko 'sau niṣkrānta? agniḥ /
so 'ṇḍasyāntarvirāṭ prajāpatiḥ prathamajaḥ kāryakaraṇasaṃghātavān jātaḥ /
sa vai śarīri prathamaḥ iti smaraṇāt //2//




_______________________________________________________________________

START BrhUp 1,2.3

sa tredhātmānaṃ vyakurutādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam |
sa eṣa prāṇas tredhāvihitaḥ |
tasya prācī dik śiro 'sau cāsau cermau |
athāsya pratīcī dik puccham asau cāsau ca sakthyau |
dakṣiṇā codīcī ca pārśve |
dyauḥ pṛṣṭham antarikṣam udaram iyam uraḥ |
sa eṣo 'psu pratiṣṭhitaḥ |
yatra kva caiti tad eva pratitiṣṭhaty evaṃ vidvān || BrhUp_1,2.3 ||


__________

BrhUpBh_1,2.3 sa ca jātaḥ prajāpatistredhā triprakāramātmānaṃ svayameva kāryakaraṇasaṃghātaṃ vyakuruta vyabhajadityetat /
kathaṃ tredhā? ityāha ādityaṃ tṛtīyamagnivāyvapekṣayā trayāṇāṃ pūraṇam akurutetyanuvartate /
tathāgnyādityāpekṣayā vāyuṃ tṛtīyam /
tathā vāyvādityāpekṣayāgniṃ tṛtīyamiti draṣṭavyam /
sāmarthyasya tulyatvāttrayāṇāṃ saṃkhyāpūraṇatve /
sa eṣa prāṇaḥ sarvabhūtānāmātmāpy agnivāyvādityarūpeṇa viśeṣataḥ svenaiva mṛtyvātmanā tredhā vihito vibhakto na virāṭ svarūpopamardanena /
tasyāsya prathamajasyāgneraśvamedhopayogikasyārkasya virājaścityātmakasya aśvasyeva darśanamucyate /
sarvā hi pūrvoktotpattirasya stutyarthetyavocāmaitthamasau śuddhajanmeti /
tasya prācī dikśiro viśiṣṭatvasāmānyāt /
asau cāsau caiśānyāgneyyau īrmau bāhū /
īrayatergatikarmaṇaḥ /
athāsyāgneḥ pratīcī dikpucchaṃ jaghanyobhāgaḥ, prāṅmukhasya pratyagdiksambandhād /
asau cāsau ca vāyavyanairṛtyau sakthyausakthinī pṛṣṭhakoṇatvasāmānyāt /
dakṣiṇā codīcī ca pārśe ubhayadiksambandhasāmānyāt /
dyauḥ pṛṣṭhamantarikṣamudaramiti pūrvavat /
iyamuraḥ adhobhāgasāmānyāt /
sa eṣo 'gni prajāpatirūpo lokādyātmako 'gnirapsu pratiṣṭhitaḥ"evamime lokā apsvantaḥ"iti śruteḥ /
yatra kka ca yasminkasmiṃścideti gacchati tadeva tatraiva pratitiṣṭhati sthitiṃ labhate /
ko 'sau? evaṃ yathoktamapsu pratiṣṭhitatvamagnevidvānvijānan guṇaphalametat //3//



yo 'sau mṛtyuḥ so 'bādikrameṇātmanātmānam aṇḍasyāntaḥ kāryakaraṇasaṃghātavantaṃ virājamagnimasṛjata, tredhā cātmānamakurutetyuktam /
sa kiṃvyāpāraḥ sannasṛjata? ityucyate-




_______________________________________________________________________

START BrhUp 1,2.4

so 'kāmayata -- dvitīyo ma ātmā jāyeteti |
sa manasā vācaṃ mithunaṃ samabhavad aśanāyā mṛtyuḥ |
tad yad reta āsīt sa saṃvatsaro 'bhavat |
na ha purā tataḥ saṃvatsara āsa |
tam etāvantaṃ kālam abibhar yāvānt saṃvatsaraḥ |
tam etāvataḥ kālasya parastād asṛjata |
taṃ jātam abhivyādadāt |
sa bhāṇ akarot |
saiva vāg abhavat || BrhUp_1,2.4 ||


__________


BrhUpBh_1,2.4 sa mṛtyurakāmayata kāmitavān /
kim? dvitīyo me mamātmā śarīraṃ yenāhaṃ śarīrī syāṃ sa jāyetotpadyeta ityevametadakāmayata /
sa evaṃ kāmayitvā manasā pūrvotpannena vācaṃ lakṣaṇāṃ mithunaṃ dvandvabhāvaṃ samabhavatsambhavanaṃ kṛtavānmanasā trayīmālocitavān /
trayīvihitaṃ sṛṣṭikramaṃ manasānvālocayadityarthaḥ /
ko 'sau? aśanāyayā lakṣito mṛtyuḥ /
aśanāyā mṛtyurityuktam /
tameva parāmṛśatyanyatra prasaṅgo mā bhūditi /
tadyadreta āsīt-tattatra mithune yadreta āsīt, prathamaśarīriṇaḥ prajāpaterutpattau kāraṇaṃ reto bījaṃ jñānakarmarūpam,trayyālocanāyāṃ yaddṛṣṭavānāsījjanmāntarakṛtam;tadbhāvabhāvito 'paḥ sṛṣṭvā tena retasā bījenāpsvanupraviśya aṇḍarūpeṇa garbhībhūtaḥ sa saṃvatsaro 'bhavat, saṃvatsarakālanirmātā saṃvatsaraḥ prajāpatirabhavat /
na ha, purā pūrvam, tatastasmātsaṃvatsarakālanirmātuḥ prajāpateḥ, saṃvatsaraḥ kālo nāma nāsa na babhūva ha /
taṃ saṃvatsarakālanirmātāramantargarbhaprajāpatim, yāvāniha prasiddhaḥ kāla etāvantametāvatsaṃvatsaraparimāṇaṃ kālamabibhaḥ bhṛtavānmṛtyuḥ /
yāvānsaṃvatsara iha prasiddhaḥ, tataḥ parastātkiṃ kṛtavān? tametāvataḥ kālasya saṃvatsaramātrasya parastād ūrdhvamasṛjata sṛṣṭavān, aṇḍamabhinadityarthaḥ tamevaṃ kumāraṃ jātamagniṃ prathamaśarīriṇam, aśanāyavattvānmṛtyurabhivyādadānmukhavidāraṇaṃ kṛtavānattum;sa ca kumāro bhītaḥ svābhāvikyāvidyayā yukto bhāṇityevaṃ śabdamakarot /
saiva vāgabhavat, vāk-śabdo 'bhavat //4//




_______________________________________________________________________

START BrhUp 1,2.5

sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti |
sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca -- ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn |
sa yad-yad evāsṛjata tattad attum adhriyata |
sarvaṃ vā attīti tad aditer adititvam |
sarvasyāttā bhavati sarvam asyānnaṃ bhavati ya evam etad aditer adititvaṃ veda || BrhUp_1,2.5 ||


__________

BrhUpBh_1,2.5 sa aikṣata-sa evaṃ bhītaṃ kṛtaravaṃ kumāraṃ dṛṣṭvā mṛtyuraikṣatekṣitavān aśanāyāvānapi-yadā kadācidvā imaṃ kumāramapimaṃsye-abhipūrvomanyatirhiṃsārthaḥ-hiṃsiṣya ityarthaḥ;kanīyo 'nnaṃ kariṣye kanīyo 'lpamannaṃ kariṣya iti /
evamīkṣitvā tadbhakṣaṇādupararāma bahu hyannaṃ kartavyaṃ dīrghakālabhakṣaṇāya naḥ kanīyaḥ /
tadbhakṣaṇe hi kanīyo 'nnaṃ syādbījabhakṣaṇa iva sasyābhāvaḥ /
sa evamprayojanamannabāhulyamālocya tayyaiva trayyā vācā pūrvoktayā tenaiva cātmanā manasā mithunībhāvamālocanamupagamyopagamyedaṃ sarvaṃ sthāvaraṃ jaṅgamaṃ cāsṛjata yadidaṃ kiñcayatkiñcedam /
kiṃ tat? ṛco yajūṃṣi sāmāni chandāṃsi ca saptagāyatryādīdīni stotraśastrādikarmāṅgabhūtāṃstrividhān mantrāngāyatryādicchandoviśiṣṭān yajñāṃśca tatsādhyānprajāstatkartrīḥ paśūṃśca grāmyānāraṇyānkarmasādhanabhūtān /
nanu trayyā mithunībhūtayāsṛjatetyuktam, ṛgādīneha kathamasṛjateti? naiṣa doṣaḥ, manasastvavyakto 'yaṃ mithunībhāvastrayyā, bāhyastu ṛgādīnāṃ vidyamānānāmeva karmasu viniyogabhāvena vyaktībhāvaḥ sarga iti /
sa prajāpatirevamannavṛddhiṃ buddhvā yadyadeva kriyāsādhanaṃ phalaṃ vā kiñcidasṛjata tattadattuṃ bhakṣayitumadhriyata dhṛtavānmanaḥ /
sarvaṃ kṛtsnaṃ vai yasmādattīti tattasmādaditeraditināmno mṛtyoradititvaṃ prasiddham /
tathā ca mantraḥ-"aditirdyairaditirantarikṣamaditirmātā sa pitā"(yajuḥ.saṃ.25 / 23) ityādiḥ /
sarvasyaitasya jagato 'nnabhūtasyāttā sarvātmanaivabhavatyanyathā virodhāt /
na hi kaścitsarvasyaiko 'ttā dṛśyatetasmātsarvātmā bhavatītyarthaḥ /
sarvamasyānnaṃ bhavati;ata eva sarvātmano hyattuḥ sarvamannaṃ bhavatītyupapadyate /
ya evametadyathoktamaditermṛtyoḥ prajāpateḥ sarvasya adanādadititvaṃ veda tasyaitat phalam //5//




_______________________________________________________________________

START BrhUp 1,2.6

so 'kāmayata -- bhūyasā yajñena bhūyo yajeyeti |
so 'śrāmyat |
sa tapo 'tapyata |
tasya śrāntasya taptasya yaśo vīryam udakrāmat |
prāṇā vai yaśo vīryam |
tat prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata |
tasya śarīra eva mana āsīt || BrhUp_1,2.6 ||


__________

BrhUpBh_1,2.6 so 'kāmayatetyaśvāśvamedhayornirvacanārthamidamāha- bhūyasā mahatā yajñena bhūyaḥ punarapi yajñeyeti /
janmāntarakaraṇāpekṣayā bhūyaḥ- śabdaḥ /
sa prajāpatiḥ janmāntare 'śvamedhenāyajata /
sa tadbhāvabhāvita eva kalpādau vyāvartata /
so 'śvamedhakriyākārakaphalātmatvena nirvṛttaḥ sannakāmayata bhūyasā yajñena bhūyo yajeyeti /
evaṃ mahatkāryaṃ kāmayitvā lokavadaśrāmyat /
sa tapo 'tapyata /
tasya śrāntasya taptasyeti pūrvavat, yaśo vīryamudakrāmaditi /
svayameva padārthamāha- prāṇāścakṣurādayo vai yaśo yaśohetutvāt teṣu hi yatsukhyātirbhavati, tathā vīryaṃ balamasmiñśarīre /
tadevaṃ prāṇalakṣaṇaṃ yaśo vīryamudakrāmadutkrāntavat /
tadevaṃ yaśovīryabhūteṣu prāṇeṣūtkrānteṣu śarīrānniṣkrānteṣu taccharīraṃ prajāpateḥ śvayitumucchūnabhāvaṃ gantumadhriyatāmedhyaṃ cābhavat tasya prajāpateḥ śarīrānnirgatasyāpi tasminneva śarīre mana āsīdyathā kasyacitpriye viṣaye dūraṃ gatasyāpi mano bhavati tadvat //6//



sa tasminneva śarīre gatamanāḥ sankimakarot? ityucyate-




_______________________________________________________________________

START BrhUp 1,2.7

so 'kāmayata -- medhyaṃ ma idaṃ syād ātmanvy anena syām iti |
tato 'śvaḥ samabhavat |
yad aśvat tan medhyam abhūd iti tad evāśvamedhasyāśvamedhatvam |
eṣa ha vā aśvamedhaṃ veda ya enam evaṃ veda |
tam anavarudhyaivāmanyata |
taṃ saṃvatsarasya parastād ātmana ālabhata |
paśūn devatābhyaḥ pratyauhat |
tasmāt sarvadevatyaṃ prokṣitaṃ prājāpatyam ālabhante |
eṣa vā aśvamedho ya eṣa tapati |
tasya saṃvatsara ātmā |
ayam agnir arkaḥ |
tasyeme lokā ātmānaḥ |
tāv etāv arkāśvamedhau |
so punar ekaiva devatā bhavati mṛtyur eva |
apa punarmṛtyuṃ jayati |
nainaṃ mṛtyur āpnoti |
mṛtyur asyātmā bhavati |
sarvam āyur eti |
etāsāṃ devatānām eko bhavati || BrhUp_1,2.7 ||


__________


BrhUpBh_1,2.7 so 'kāmayata, katham? medhyaṃ medhārha yajñiyaṃ me mamedaṃ śarīraṃ syāt /
kiñca ātmanvyātmavāṃścānena śarīreṇa śarīravānsyāmiti prāviveśa /
yasmāttaccharīraṃ tadviyogādgatayaśorvīryaṃ sad aśvad aśvayat tatastasmādaśvaḥ samabhavat /
tato 'śvanāmā prajāpatireva sākṣāditi stūyate /
yasmācca punastatpraveśādgatayaśovīryatvādamedhyaṃ sanmedhyamabhūttadeva tasmādevāśvamedhasyāśvamedhanāmnaḥ kratoraśvamedhatvam aśvamedhanāmalābhaḥ /
kriyākārakaphalātmako hi kratuḥ /
sa ca prajāpatireveti stūyate /
kratunirvartakasyāśvasya pajāpatitvamuktam'uṣā vā aśvasya medhasya'ityādinā /
tasyaivāśvasya medhyasya prajāpatisvarūpasyāgneśca yathoktasya kratuphalātmarūpatayā samasyopāsanaṃ vidhātavyamityārabhyate /
pūrvatra kriyāpadasyavidhāyakasyāśrutatvāt kriyāpadāpekṣatvācca prakaraṇasya ayamartho 'vagamyate /
eṣa ha aśvamedhaṃ kratuṃ veda ya enamevaṃ veda, yaḥ kaścidenamaśvamagnirūpamarkaṃ ca yathoktamevaṃ vakṣyamāṇena samāsena padarśyamānena viśeṣaṇena viśiṣṭaṃ veda, sa eṣo 'śvamedhaṃ veda nānyaḥ /
tasmādevaṃ veditavya ityarthaḥ /
katham? tatra paśuviṣayameva tāvaddarśanamāha /
tatra prajāpatirbhūyasā yajñena bhūyo yajeyeti kāmayitvā ātmānameva paśuṃ medhyaṃ kalpayitvā taṃ paśumanavarudhyaivotsṛṣṭaṃ paśumavarodhamakṛtyaiva muktapragrahamamanyatācintayat /
taṃ saṃvatsarasya pūrṇasya parastādūrdhvamātmane ātmārthamālabhata- prajāpatidevatākatvenetyetat- ālabhatālambhaṃ kṛtavān /
paśūnanyāngrāmyānāraṇyāṃśca devatābhyo yathādaivataṃ pratyauhatpratigamitavān /
yasmāccaivaṃ prajāpatiramanyata tasmādevamanyo 'pyuktena vidhinātmānaṃ paśumaśvaṃ medhyaṃ kalpayitvā- sarvadevatyo 'haṃ prokṣyamāṇa ālabhyamānastvahaṃ maddevatya eva syām, anya itare paśavo grāmyāraṇyā yathādaivatamanyābhyo devatābhya ālabhyante madavayavabhūtābhya eva- itividyāt /
ata evedānīṃ sarvadevatyaṃ prokṣitaṃ prājāpatyamālabhante yājñikāḥ /
'evameva ha vā aśvamedho ya eṣa tapati'- yastvevaṃ paśusādhanakaḥ kratuḥ sa eṣa sākṣātphalabhūto nirdiśyata eṣa ha vā aśvamedhaḥ /
ko 'sau? ya eva savitā tapati jagadavabhāsayati tejasā /
tasyāsya kratuphalātmanaḥ saṃvatsaraḥ kālaviśeṣaḥ, ātmā śarīraṃ tannirvartyatvātsaṃvatsarasya /
tasyaiva kratvātmanaḥ, agnisādhyatvācca phalasya kratutvarūpeṇaiva nirdeśaḥ, ayaṃ pārthivo 'gnirarkaḥ sādhanabhūtaḥ /
tasya cārkasya kratau cityasyeme lokāstrayo 'yopyātmānaḥ śarīrāvayavāḥ /
tathā ca vyākhyātaṃ'tasya prācī dik'ityādinā /
tāvagnyādityāvetau yathāviśeṣitāvarkāśvamedhau kratuphale /
arko yaḥ pārthivo 'gniḥ sa sākṣātkraturūpaḥ kriyātmakaḥ /
kratoragnisādhyatvāttadrūpeṇaiva nirdeśaḥ /
kratusādhyatvācca phalasya kraturūpeṇaiva nirdeśa ādityo 'śvamedha iti /
tau sādhyaisādhanau kratuphalabhūtāvagnyādityau, sā u punarbhūya ekaiva devatā bhavati /
kā sā? mṛtyureva /
pūrvamapyekaivāsītkriyāsādhanaphalabhedāya vibhaktā /
tathā coktam"sa tredhātmānaṃ vyakuruta" (bṛ.u.1 / 2 / 3) iti /
sā punarapi kriyānirvṛttyuttarakālamekaiva devatā bhavati mṛtyureva phalarūpa /
yaḥ punarevamenamaśvamedhaṃ mṛtyumekāṃ devatāṃ veda /
ahameva mṛtyurasmyaśvamedha ekā devatā madrūpā aśvāgnisādhanasādhyeti so 'pajayati punarmṛtyuṃ punarmaraṇaṃ sakṛnmṛtvā punarmaraṇāya na jāyata ityarthaḥ /
apajito 'pi mṛtyurenaṃ punarāpnuyādityāśaṅkyāha- nainaṃ mṛtyurāpnoti /
kasmāt? mṛtyurasya evaṃvida ātmā bhavati /
kiñca mṛtyureva phalarūpaḥ sanne tāsāṃ devatānāmeko bhavati /
tasyaitat phalam //7//

iti prathamādhyāye dvitīyamagnibrāhmaṇam //2//



dvayā hetyādyasya kaḥ sambandhaḥ? karmaṇāṃ jñānasahitānāṃ parā gatiruktā mṛtyvātmabhāvo 'śvamedhagatyuktyā /
athedānīṃ mṛtyvātmabhāvasādhanabhūtayoḥ karmajñānayoryata udbhavastatprakāśanārthamudgīthabrāhmaṇamārabhyate /
nanu mṛtyvātmabhāvaḥ pūrvatra jñānakarmaṇoḥ phalamuktam /
udgīthajñānakarmaṇostumṛtyvātmabhāvātikramaṇaṃ phalaṃ vakṣyati ato bhinnaviṣayatvātphalasya na pūrvakarmajñānodbhavaprakāśanārthamiti cet /
nāyaṃ doṣaḥ;agnyādityātmabhāvatvādudgīthaphalasya /
pūrvatrāpyetadeva phalamuktam'etāsāṃ devatānāmeko bhavati'iti /
nanu'mṛtyumatikrāntaḥ'ityādi viruddham;na svābhāvikapapmāsaṅgaviṣayatvādatikramaṇasya /
ko 'sau svābhāvikaḥ papmāsaṅgo mṛtyuḥ? kuto vā tasyodbhavaḥ? kena vā tasyātikramaṇam? kathaṃ vā? ityetasyārthasya prakāśanāyākhyāyikārabhate /
katham-




_______________________________________________________________________

START BrhUp 1,3.1

dvayā ha prājāpatyā devāś cāsurāś ca tataḥ kānīyasā eva devā jyāyasā asurāḥ |
ta eṣu lokeṣv aspardhanta |
te ha devā ūcur hantāsurān yajña udgīthenātyayāmeti || BrhUp_1,3.1 ||


__________

BrhUpBh_1,3.1 dvayā dviprakārāḥ /
heti pūrvavṛttāvadyodako nipātaḥ /
vartamāna pradāpateḥ pūrvajanmani yad vṛttaṃ tadavadyodayati haśabdena /
prājāpatyāḥ prajāpatervṛttajanmāvasthasyāpatyāni prājāpatyāḥ /
ke te? devāścāsurāśca /
tasyaiva prajāpateḥ prāṇā vāgādayaḥ /
kathaṃ punasteṣāṃ devāsuratvam? ucyate - śāstrajanitajñānakarmabhāvitā dyodanāddevā bhavanti /
ta eva svābhāvikapratyakṣānumānajanitadṛṣṭaprayojanakarmajñānabhāvitā asurāḥ /
sveṣvevāsuṣu ramaṇāt surebhyo vā devobhyo 'nyatvāt /
yasmācca dṛṣṭaprayojanajñānakarmabhāvitā asurāḥ, tatastasmātkānīyasāḥ, kānīyāṃsa eva kānīyasāḥ, svārthe 'ṇi vṛddhiḥ /
kanīyāṃso 'lpā eva devāḥ /
jyāyasā asurājyāyānaso 'surāḥ /
svābhāvikī hi karmajñānapravṛttirmahattarā prāṇānāṃ śāstrajanitāyāḥ karmajñānapravṛtterdṛṣṭaprayojanatvāt /
ata eva kanīyastvaṃ devānāṃ śāstrajanitapravṛtteralpatvāt /
atyantayatnasādhyā hi sā /
te devāścāsurāśca prajāpatiśarīrasthā eṣu lokeṣu nimittabhūteṣu svābhāviketarakarmajñānasādhyeṣu aspardhanta spardhā. kṛtavantaḥ /
devānāṃ cāsurāṇāṃ ca vṛttyudbhavābhibhavau spardhā /
kadācicchāstrajanitakarmajñānabhāvanārūpā vattiḥ prāṇānāmudbhavati /
yadā codbhavati tadā dṛṣṭaprayojanā pratyakṣānumāna janitakarmajñānabhāvanārūpā teṣāmeva prāṇānāṃ vṛttirāsuryabhibhūyate /
sa devānāṃ jayo 'surāṇāṃ parājayaḥ /
kadācittadviparyayeṇa devānāṃ vṛttirabhibhūyata āsuryā udbhavaḥ /
so 'surāṇāṃ jayo devānāṃ parājayaḥ /
evaṃ devānāṃ jaye dharmabhūyastvādutkarṣa ā prajāpatitvaprāpteḥ /
asurajaye 'dharmabhūyastvādapakarṣa ā sthāvaratvaprāpteḥ /
ubhayasāmye manuṣyatvaprāptiḥ /
ta evaṃ kanīyastvādabhibhūyamānā asurairdevā bāhulyādasurāṇāṃ kiṃ kṛtavantaḥ? ityucyate- te devā asurairabhibhūyamānā ha kilocuruktavantaḥ /
katham? hantedānīm asminyajñe jyotiṣṭome, udgīthena udgīthakarmapadārthakartṛsvarūpāśrayaṇena ātyayāmātigacchāmaḥ /
asurānabhibhūya svaṃ devabhāvaṃ śāstraprakāśitaṃ pratipatyāmaha ityuktavanto 'nyonyam /
udgīthakarmapadārthakartṛsvarūpāśrayaṇaṃ ca jñānakarmabhyām /
karma vakṣyamāṇaṃ mantrajapalakṣaṇaṃ vidhitsyamānaṃ"tadetāni japet"iti /
jñānaṃ tvidameva nirūpyamāṇam /
nanvidamabhyārohajapaviśeṣor'thavādau na jñānanirūpaṇaparam /
na; 'ya evaṃ veda'iti vacanāt /
udgīthaprastāve purākalpaśravaṇādudgīthavidhiparamiti cenna, aprakaraṇāt /
udgīthasya cānyatra vihitatvāt /
vidyāprakaratvāccāsya /
abhyārohajapasya cānityatvāt, evaṃ viprayojyatvāt;vijñānasya ca nityavacchravaṇāt /
"taddhaitallokajideva"(bṛ. u.1 / 3 / 28) iti ca śruteḥ;prāṇasya vāgādīnāṃ śuddhyaśuddhivacanāt /
na hyanyupāsyate prāṇasya śuddhivacanaṃ vāgādīnāṃ ca sahopānyastānāmaśuddhivacanam /
vāgādinindayā mukhyaprāṇastutiścābhipretā upapadyate /
'mṛtyumatikrānto dīpyate'ityādi phalavacanaṃ ca /
prāṇasvarūpāpatterhi phalaṃ tadyadvāgādyagnyādibhāvaḥ /
bhavatu nāma prāṇasyopāsanam, na tu viśuddhyādiguṇavatteti /
nanu syācchrutatvāt;na syāt;upāsyatve stutyarthatvopapatteḥ /
na;aviparītārthapratipatteḥ śreyaḥprāptyupapatterlokavat /
yo hyaviparītamarthaṃ pratipadyate loke sa iṣṭaṃ prāpnotyaniṣṭādvā nivartate, na viparītārthapratipattyā /
tathehāpi śrautaśabdajanitārthapratipattau śreyaḥprāptirupapannā na viparyaye /
na copāsanārthaśrutaśabdotthavijñānaviṣayasya ayathārthatve pramāṇamasti /
na ca tadvijñānasyāpavādaḥ śrūyate /
tataḥ śreyaḥprāptidarśanādyathārthatāṃ pratipadyāmahe;viparyaye cānarthaprāptidarśanāt /
yo hi viparyayeṇārthaṃ pratipadyate loke, puruṣaṃ sthāṇurityamitraṃ mitramiti vā, so 'narthaṃ prāpnuvandṛśyate /
ātmeśvaradevatādīnāmapi ayathārthānāmeva ced grahaṇaṃ śrutitaḥ, anarthaprāptyarthaṃ śāstramiti dhruvaṃ prāpnuyāllokavadeva, na caitadiṣṭam;tasmādyathābhūtāneva ātmeśvaradevatādīn grāhayatyupāsanārthaṃ śāstram /
nāmādau brahmadṛṣṭidarśanādayuktamiti cetsphuṭaṃ nāmāderabrahmatvam, tatra brahmadṛṣṭiṃ sthāṇbādāviva puruṣadṛṣṭiṃ viparītāṃ grāhayacchāstraṃ dṛśyate /
tasmādyathārthameva śāstrataḥ pratipatteḥ śreyaḥ ityuktamiti cet? na, pratimāvadbhedapratipatteḥ /
nāmādavabrahmaṇi brahmadṛṣṭiṃ viparītāṃ grāhayati śāstraṃ sthāṇbādāviva puruṣadṛṣṭiṃ, iti naitatsādhvavocaḥ /
kasmtāt? bhedena hi brahmaṇo nāmādivastupratipannasya nāmādau vidhīyate brahmadṛṣṭiḥ pratimādāviva viṣṇudṛṣṭiḥ /
ālambanatvena hi nāmādipratipattiḥ pratimādivadeva, na tu nāmādyeva brahmeti /
yathā sthāṇāvanirjñāte na sthāṇuriti, puruṣa evāyamiti pratipadyate viparītam, na tu tathā nāmādau brahmadṛṣṭirviparītā /
brahmadṛṣṭireva kevalā nāsti brameti cet /
etena pratimābrāhmaṇādiṣu viṣṇvādidevapitrādidṛṣṭīnāṃ tulyatā /
na;ṛgādiṣu pṛthivyādidṛṣṭidarśanāt /
vidyamānapṛthivyādivastudṛṣṭīnāmeva ṛgādiviṣaye kṣepadarśanāt /
tasmāttatsāmānyānnāmādiṣu brahmādidṛṣṭīnāṃ vidyamānabrahmādiviṣayatvasiddhiḥ /
etena pratimābrāhmaṇādiṣu viṣṇvādidevapitrādibuddhīnāṃ ca satyavastuviṣayatvasiddhiḥ /
mukhyāpekṣatvācca gauṇatvasya /
pañcāgnyādiṣu cāgnitvādergauṇatvād mukhyāgnyādisadbhāvavannāmādiṣu bahmatvasya gauṇatvānmukhyabrahmasadbhāvopapattiḥ /
kriyārthaiścāviśeṣādvidyārthānām yathā ca darśapaurṇamāsādikriyedamphalā viśiṣṭaitikartavyatākā evaṅkramaprayuktāṅgā ca ityetadalaukikaṃ vastu pratyakṣādyaviṣayaṃ tathābhūtaṃ ca vedavākyaireva jñāpyate /
tathā, paramātmeśvaradevatādivastu asthūlādidharmakamaśanāyādyatītaṃ cetyevamādiviśiṣṭamiti vedavākyaireva jñāpyate, ityalaukikatvāttathābhūtameva bhavitumarhatīti /
na ca kriyārthairvākyairjñānavākyānāṃ buddhyutpātakatve viśeṣo 'sti /
na cāniścitā viparyastā vā paramātmādivastuviṣayā buddhirutpadyate /
anuṣṭheyābhāvādayuktamiti cet kriyārthairvākyaistryaṃśābhāvanānuṣṭheyā jñāpyate 'laukikyapi /
na tathā paramātmeśvarādivijñāne 'nuṣṭheyaṃ kiñcitasti /
ataḥ kriyārthaiḥ sādharmyamityayuktamiti cet? na, jñānasya tathābhūtārthaviṣayatvāt na hyanuṣṭheyatvāttathātvam, kiṃ tarhi? pramāṇasamadhigatatvāt /
na ca tadviṣayāyā buddheranuṣṭheyaviṣayatvāttathārthatvam, kiṃ tarhi? vedavākyajanitatvādeva /
vedavākyādhigatasya vastunastathātve satyanuṣṭheyatvaviśiṣṭhaṃ cedanutiṣṭhati /
no cedanuṣṭheyatvaviśiṣṭhaṃ nānu tiṣṭhati /
ananuṣṭheyatve vākyapramāṇatvānupapattiriti cet /
na hyanuṣṭheye 'sati padānāṃ sahatirupapadyate /
anuṣṭheyatve tu sati tādarthyena padāni saṃhanyante /
tatrānuṣṭheyaniṣṭhaṃ vākyaṃ pramāṇaṃ bhavati idamanenaivaṃ kartavyamiti /
na tvidamanenaivamityevaṃ prakārāṇāṃ padaśatānāmapi vākyatvamasti'kuryātkriyeta kartavyaṃ bhavetsyāditi pañcamam'ityevamādīnāmanyatame 'sati /
ataḥ paramātmeśvarādīnāmavākyapramāṇatvam, padārthatve ca pramāṇāntaraviṣayatvam /
ato 'sadetaditi cet? na,'asti merurvarṇacatuṣṭayopetaḥ'ityevamādyananuṣṭheye 'pi vākyadarśanāt /
na ca'merurvarṇacatuṣṭayopetaḥ'ityevamādivākyaśravaṇe mervādāvanuṣṭheyatvabuddhirutpadyate /
tathā astipadasahitānāṃ paramātmeśvarādipratipādakavākyapadānāṃ viśeṣaṇa viśeṣyabhāvena saṃhatiḥ kena vāryate /
mervādijñānavatparamātmajñāne prayojanābhāvādayuktamiti cet? na,"brahmavidāpnoti param"(tai.u.2 / 1 / 1) "brahmavidāpnoti param bhidyate hṛdayagranthiḥ"(mu.u.2 / 2 / 8) iti phalaśravaṇāt, saṃsārabījāvidyādidoṣanivṛttidarśanācca /
ananyaśeṣatvācca tajjñānasya, juhvāmiva phalaśruterarthavādatvānupapatti /
pratiṣiddhāniṣṭaphalasambandhaśca vedādeva vijñāyate /
na cānuṣṭheyaḥ saḥ /
na ca pratiṣiddhaviṣaye pravṛttakriyasya akaraṇādanyadanuṣṭheyamasti /
akartavyatājñānaniṣṭhataiva hi paramārthataḥ pratiṣedhavidhīnāṃ syāt /
kṣudhārtasya pratiṣedhajñānasaṃskṛtasya abhakṣye 'bhojye vā pratyupasthite kalajjābhiśastānnādau'idaṃ bhakṣyamado bhojyam'iti vā jñānamutpannam, tadviṣayayā pratiṣedhajñānasmṛtyā bādhyate /
mṛgatṛṣṇikāyāmiva peyajñānaṃ tadviṣayayāthātmyavijñānena /
tasminbādhite snābhāvikanarthakarītadbhakṣaṇabhojanapravṛttirna bhavati /
viparītajñānanimittāyāḥ pravṛtternivṛttireva, na punaryatnaḥ kāryastadabhāve /
tasmāt pratiṣedhavidhīnāṃ vastuyāthātmyajñānaniṣṭhataiva, na puruṣavyāpāraniṣṭhatāgandho 'pyasti /
tathehāpi paramātmādiyāthātmyajñānavidhīnāṃ tāvanmātraparyavāsanataiva syāt /
tathā tadvijñānasaṃskṛtasya tadviparītārthajñānanimittānāṃ pravṛttīnāmanarthārthatvena jñāyamānatvāt paramātmādiyāthātmyajñānasmṛtyā svābhāvike tannimittavijñāne bādhite 'bhāvaḥ syāt /
nanu kalañjādibhakṣaṇāderanarthārthatvavastuyāthātmyajñānasmṛtyā svābhāvike tadbhakṣyatvādiviṣayaviparītajñāne nivartite tadbhakṣaṇādyanarthapravṛttyabhāvavadapratiṣedhaviṣayatvācchāstravihitapravṛttyabhāvo na yukta iti cet /
na, viparītajñānanimittatvānarthārthatvābhyāṃ tulyatvāt /
kalañjabhakṣaṇādipravṛtteḥ mithyājñānanimittatvam /
anarthārthatvaṃ ca yathā, tathā śāstravihitapravṛttīnāmapi /
tasmāt paramātmayāthātmyavijñānavataḥ śāstravihitapravṛttīnāmapi mithyājñānanimittatvena anarthārthatvena ca tulyatvāt paramātmajñānena viparītajñāne nivartite yukta evābhāvaḥ /
nanu tatra yuktaḥ, nityānāṃ tu kevalaśāstranimittatvāt, anarthārthatvābhāvaccābhāvo na yukta iti cet? na avidyārāgadveṣādidoṣavato vihitatvāt /
yathā svargakāmādidoṣavato darśapūrṇamāsādīni kāmyāni karmāṇi vihitāni tathā sarvānarthabījāvidyādidoṣavatastajjaniteṣṭāniṣṭaprāptiparihārarāgadveṣādidoṣavataśca tatpreritāviśeṣapravṛtteriṣṭāniṣṭaprāptiparihārārthino nityāni karmāṇi vidhīyante, na kevalaṃ śāstranimittānyeva /
na cāgnihotradarśapūrṇamāsacāturmāsyapaśubandhasomānāṃ karmaṇāṃ svataḥ kāmyanityatvavivekosti /
kartṛgatena hi svargādikāmadoṣeṇa kāmārthatā /
tathā avidyādidoṣavataḥ svabhāvaprāpteṣṭāniṣṭaprāptiparihārārthinaḥ tadarthānyeva nityāni iti yuktam, taṃ prati vihitatvāt /
na paramātmayāthātmyavijñānavataḥ śamopāyavyatirekeṇa kiñcitkarma vihitamubhalabhyate /
karmanimittadevatādisarvasādhanavijñānopamardena hyātmajñānaṃ vidhīyate, na copamarditakriyākārakādivijñānasya karmapravṛttirupapadyate /
viśiṣṭakriyāsādhanādijñānapūrvakatvātkriyāpravṛtteḥ /
na hi deśakālādyanavacchinnāsthūladvayādibrahmapatyayadhāriṇaḥ karmāvasaro 'sti /
bhojanādipravṛttyavasaravatsyāditi cet? na, avidyādikevaladoṣanimittatvādbhojanādi pravṛtterāvaśyakatvānupapatteḥ /
na tu tathāniyataṃ kadācitkriyate kadācinna kriyate ceti nityaṃ karmopapadyate /
kevaladoṣanimittatvāttu bhojanādikarmaṇo 'niyatatvaṃ syāt /
doṣodbhavābhibhavayoraniyatatvāt kāmānāmiva kāmyeṣu /
śāstranimittakālādyapekṣatvācca nityānāmaniyatatvānupapattiḥ /
doṣanimittatve satyapi yathā kāmyāgnihotrasya śāstravihitatvāt sāyaṃprātaḥ kālādyapekṣatvamevam /
tadbhojanādipavṛttau niyamavatsyāditi cet? na, niyamasākriyatvāt kriyāyāścaprayojakatvānnāsau jñānasyāpavādakaraḥ /
tasmāt paramātmāyāthātmyajñānavidherapi tadviparītasthūladvaitādijñānanivartakatvāt sāmarthyātsarvakarmapratiṣedhavidhyarthatvaṃ sampadyate;karmapravṛttyabhāvasya tulyatvād yathā pratiṣedhaviṣaye /
tasmāt pratiṣedhavidhivacca vastupratipādanaṃ tatparatvaṃ ca siddhaṃ śāstrasya //1//




_______________________________________________________________________

START BrhUp 1,3.2

te ha vācam ūcus tvaṃ na udgāyeti |
tatheti tebhyo vāg udagāyat |
yo vāci bhogas taṃ devebhya āgāyat |
yat kalyāṇaṃ vadati tad ātmane |
te 'vidur anena vai na udgātrātyeṣyantīti |
tam abhidrutya pāpmanāvidhyan |
sa yaḥ sa pāpmā yad evedam apratirūpaṃ vadati |
sa eva sa pāpmā || BrhUp_1,3.2 ||


__________


BrhUpBh_1,3.2 te devā haivaṃ viniścitya, vācaṃ vāgabhimāninīṃ devatāmucuruktavantaḥ /
tvaṃ no 'smabhyamudgāyaudgātraṃ karma kuruṣva /
vāgdevatānirvarttyamaugātraṃ kama dṛṣṭavantaḥ, tāmeva ca devatāṃ japamantrābhidhāyām"asato mā sadgamaya"(bṛ.u.1 / 3 / 28) iti /
atra copāsanāyāḥ karmaṇaśca kartṛtvena vāgādaya eva vivakṣyante /
kasmāt? yasmātparamārthatastat kartṛkastadviṣaya eva ca sarvo jñānakarmasaṃvyavahāraḥ /
vakṣyati hi"dhyāyatīva lelāyatīva"ityātmakartṛkatvābhāvaṃ vistarataḥ ṣaṣṭe /
ihāpi cādyāyānte upasaṃhariṣyati avyākṛtādikriyākārakaphalajātam,"trayaṃ vā idaṃ nāma rūpaṃ karma"(1 / 6 / 1) iti avidyāviṣayam /
avyākṛtāttu yatparaṃ paramātmākhyaṃ vidyāviṣayam anāmarūpakarmātmakam"neti neti"(2 / 3 / 6) iti itarapratyākhyānenopasaṃhariṣyati pṛthak /
yastu vāgādisamāhāropādhiparikalpitaḥ saṃsāryātmā taṃ ca vāgādisamāhārapakṣapātinameva darśayiṣyati"etebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati"(2 / 4 / 12) iti /
tasmādyuktā vāgādīnāmeva jñānakarmakartṛtvaphalaprāptivivakṣā /
tatheti tathāstviti devairuktā vāktebhyo 'rthibhyor'thāya udakāyadudgānaṃ kṛtavatī /
kaḥ punarasau devebhyor'thāya udgānakarmaṇā vācā nirvartitaḥ kāryaviśeṣaḥ? ityucyate- yo vācī nimittabhūtāyāṃ vāgādisamudāyasya ya upakāro niṣpadyate vadanādivyāpāreṇa, sa eva /
sarveṣāṃ hyasau vāgvadanābhinirvṛtto bhogaḥ phalam /
taṃ bhogaṃ sā tṛṣu pavamāneṣu kṛtvā avaśiṣṭeṣu navasu stotreṣu vācanikamārtvijyaṃ phalaṃ yatkalyāṇaṃ śobhanaṃ vadati varṇānabhinirvartayati tad ātmane mahyameva /
taddhyasādhāraṇaṃ vāgdevatāyāḥ karma yatsamyagvarṇānāmuccāraṇam /
atastadeva viśeṣyate yatkalyāṇaṃ vadatīti /
yattu vadanakāryaṃ sarvasaṃghātopakārātmakaṃ tadyājamānameva /
tatra kalyāṇavadanātmasambandhāsaṅgāvasaraṃ devatāyā randhraṃ pratilamya te vidurasurāḥ, katham? anenodgātrāno 'smānsvābhāvikaṃ jñānaṃ cābhibhūyātītya śāstrajanitakarmajñānarūpeṇa jyotiṣodgātrātmanā atyeṣvantyatigamiṣyanti /
ityevaṃ vijñāya samudgātāramabhidrutyābhigamya svena āsaṅgalakṣaṇena pāpmanāvidhyaṃstāḍitavantaḥ saṃyojitavanta ityarthaḥ /
sa yaḥ sa pāpmā prajāpateḥ pūrvajanmāvasthasya vāci kṣiptaḥ sa eṣa pratyakṣīkriyate /
ko 'sau? yadevamapratirūpamananurūpaṃ śāstrapratiṣiddhaṃ vadati yena prayukto 'sabhyabībhatsānṛtādyanicchannapi vadati /
anena kāryeṇāpratirūpavadanena anugamyamānaḥ prajāpateḥ kāryabhūtāsu prajāsu vāci vartate /
sa evāpratirūpavadanenānumitaḥ sa prajāpatervāci gataḥ pāpmā, kāraṇānuvidhāyi hi kāryamiti //2//




_______________________________________________________________________

START BrhUp 1,3.3-6

atha ha prāṇam ūcus tvaṃ na udgāyeti |
tatheti tebhyaḥ prāṇa udagāyat |
yaḥ prāṇe bhogas taṃ devebhya āgāyat |
yat kalyāṇaṃ jighrati tad ātmane |
te 'vidur anena vai na udgātrātyeṣyantīti |
tam abhidrutya pāpmanāvidhyan |
sa yaḥ sa pāpmā yad evedam apratirūpaṃ jighrati |
sa eva sa pāpmā || BrhUp_1,3.3 ||



atha ha cakṣur ūcus tvaṃ na udgāyeti |
tatheti tebhyaś cakṣur udagāyat |
yaś cakṣuṣi bhogas taṃ devebhya āgāyat |
yat kalyāṇaṃ paśyati tad ātmane |
te 'vidur anena vai na udgātrātyeṣyantīti |
tam abhidrutya pāpmanāvidhyan |
sa yaḥ sa pāpmā yad evedam apratirūpaṃ paśyati |
sa eva sa pāpmā || BrhUp_1,3.4 ||



atha ha śrotram ūcus tvaṃ na udgāyeti |
tatheti tebhyaḥ śrotram udagāyat |
yaḥ śrotre bhogas taṃ devebhya āgāyat |
yat kalyāṇaṃ śṛṇoti tad ātmane |
te 'vidur anena vai na udgātrātyeṣyantīti |
tam abhidrutya pāpmanāvidhyan |
sa yaḥ sa pāpmā |
yad evedam apratirūpaṃ śṛṇoti |
sa eva sa pāpmā || BrhUp_1,3.5 ||



atha ha mana ūcus tvaṃ na udgāyeti |
tatheti tebhyo mana udagāyat |
yo manasi bhogas taṃ devebhya āgāyat |
yat kalyāṇaṃ saṃkalpayati tad ātmane |
te 'vidur anena vai na udgātrātyeṣyantīti |
tam abhidrutya pāpmanāvidhyan |
sa yaḥ sa pāpmā |
yad evedam apratirūpaṃ saṃkalpayati |
sa eva sa pāpmā |
evam u khalv etā devatāḥ pāpmabhir upāsṛjan |
evam enāḥ pāpmanāvidhyan || BrhUp_1,3.6 ||


__________

BrhUpBh_1,3.3-6 tathaiva ghrāṇādidevatā udgīthanirvartatvājjapamantraprakāśyā upāsyāśceti kameṇa parīkṣitavantaḥ /
devānāṃ caitanniścitamāsīt- vāgādidevatāḥ kameṇa parīkṣyamāṇāḥ kalyāṇaviṣayaviśeṣātmasambandhāsaṅgahetorāsurapāpmasaṃsargād udgīthanirvartanāsamarthāḥ /
ato 'nabhidheyāḥ"asato mā sadgamaya"ityanupāsyāśca, aśuddhatvāditarāvyāpakatvācceti /
evamu khalvanuktā apyetāstvagādidevatāḥ kalyāṇākalyāṇākāryadarśanādevaṃ vāgādideva, enāḥ pāpmanāvidhyanpāpmanā viddhavanta iti yaduktaṃ tatpāpmabhirupāsṛjanpāpmabhiḥ saṃsargaṃ kṛtavanta ityetat //3-6 //


vāgādidevatā upāsīnā api mṛtyatigamanāyāśaraṇāḥ santo devāḥ krameṇa-




_______________________________________________________________________

START BrhUp 1,3.7

atha hemam āsanyaṃ prāṇam ūcus tvaṃ na udgāyeti |
tatheti tebhya eṣa prāṇa udagāyat |
te 'vidur anena vai na udgātrātyeṣyantīti |
tam abhidrutya pāpmanāvivyatsan |
sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivaṃ haiva vidhvaṃsamānā viṣvañco vineśuḥ |
tato devā abhavan, parāsurā |
bhavaty ātmanā, parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda || BrhUp_1,3.7 ||


__________

BrhUpBh_1,3.7 athānantaraṃ ha imamityabhinayapradarśanārtham /
āsanyamāsye bhavamāsanyaṃ mukhāntarbilasthaṃ prāṇamūcustvaṃ na udgāyeti /
tathetyevaṃ śaraṇamupagatebhyaḥ sa eṣa prāṇo mukhya udagāyadityādi pūrvavat /
pāpmanāvivyatsanvedhanaṃ kartumiṣṭavantaste ca doṣāsaṃsargiṇaṃ santaṃ mukhyaṃ prāṇam /
svena āsaṅgadoṣeṇa vāgādiṣu labdhaprasarāstadabhyāsānuvṛttyā saṃsrakṣyamāṇā vineśurvinaṣṭā vidhvastāḥ /
kathamiva? iti dṛṣṭānta ucyate- sa yathā sa dṛṣṭānto yathā loke 'śmānaṃ pāṣāṇamṛtvā gatvā prāpya, loṣṭaḥ pāṃsupiṇḍaḥ pāṣāṇacūrṇanāyāśmani nikṣiptaḥ svayaṃ vidhvaṃseta vistraṃseta vicūrṇībhavet, evaṃ haiva yathāyaṃ dṛṣṭānta evameva, vidhvaṃsamānā viśeṣeṇa dhvaṃsamānā viṣvañco nānāgatayo vineśurvinaṣṭā yataḥ, tatastasmādāsuravināśāddevatvapratibandhabhūtebhyaḥ svābhāvikāsaṅgajanitapāpmabhyo viyogād asaṃsargadharmimukhyaprāṇāśrayabalād devā vāgādayaḥ prakṛtā abhavat /
kimabhavan? svaṃ devatārūpamagnyādyātmakaṃ vakṣyamāṇam /
pūrvamaṣyagnyādyātmana eva santaḥ svābhāvikena pāpmanā tiraskṛtavijñānāḥ piṇḍamātrābhimānā āsan /
te tatpāpmaviyogādujjhitvā piṇḍamātrābhimānaṃ śāstrasamarpitavāgādyagnyādyātmābhimānā babhūvurityarthaḥ /
kiñca te pratipakṣabhūtā asurāḥ parābhavannityanuvartate /
parābhūtā vinaṣṭā ityarthaḥ /
yathā purākalpena varṇitaḥ pūrvayajamāno 'tikrāntakālikaḥ etāmevākhyāyikārūpāṃ śrutiṃ dṛṣṭvā tenaiva krameṇa vāgādidevatāḥ parīkṣya, tāścāpohyāsaṅgapāpmāspadadoṣavattvenādoṣāspadaṃ mukhyaṃ prāṇamātmatvenopagamya vāgādyādhyātmikapiṇḍamātraparicchinnātmābhimānaṃ hitvā vairājapiṇḍābhimānaṃ vāgādyagnyādyātmaviṣayaṃ vartamānaprajāpatitvaṃ śāstraprakāśitaṃ pratipannaḥ, tathaivāyaṃ yajamānastenaiva vidhinā bhavati prajāpatisvarūpeṇātmanā /
parā cāsyā prajāpatitvapratipakṣabhūtaḥ pāpmā dviṣanbhrātṛvyo bhavati /
yato 'dveṣṭāpi bhavati kaścid bhrātṛvyo bharatāditulyaḥ, yastvindriyaviṣayāsaṅgajanitaḥ pāpmā bhrātṛvyo dveṣṭā ca, pāramārthikātmasvarūpatiratiraskaraṇahetutvāt sa ca parābhavati viśīryate loṣṭavātprāṇapariṣvaṅgāt /
kasyaitatphalam? ityāha- ya evaṃ veda /
yathoktaṃ prāṇamātmatvena pratipadyate pūrvayajamānavadityarthaḥ //7//



phalamupasaṃhṛtyādhunākhyāyikārūpamevāśrityāha- kasmāccahetorvāgādīnmuktā mukhya eva prāṇa ātmatvenāśrayitavyaḥ? iti tadupapattinirūpaṇāya yasmādayaṃ vāgādīnāṃ piṇḍādīnāṃ ca sādhāraṇa ātmā, ityetamarthamākhyāyikayā darśayantyāha śrutiḥ-




_______________________________________________________________________

START BrhUp 1,3.8

te hocuḥ -- kva nu so 'bhūd yo na ittham asakteti |
ayam āsye 'ntar iti |
so 'yāsya āṅgiraso 'ṅgānāṃ hi rasaḥ || BrhUp_1,3.8 ||


__________


BrhUpBh_1,3.8 te prajāpatiprāṇā mukhyena prāṇena pariprāpitadevasvarūpā hocuruktavantaḥ phalāvasthāḥ /
kim? ityāha- kva nviti vitarke /
kva nu kasminnu so 'bhūt /
kaḥ? yo no 'smānitthamevamasakta sañjitavāndevabhāvamātmatvenopagamitavān /
smaranti hi loke kenacidupakṛtā upakāriṇam /
lokavadeva smaranto vicārayamāṇāḥ kāryakaraṇasaṃghāte ātmanyevopalabdhavantaḥ /
katham? ayamāsye 'ntariti, āsye mukhe ya ākāśastasminnantarayaṃ pratyakṣo vartata iti /
sarvo hi loko vicāryādhyavasyati, tathā devāḥ /
yasmādayamantarākāśe vāgādyātmatvena viśeṣamanāśritya vartamāna upalabdho devaiḥ, tasmātsaprāṇo 'yāsyo viśeṣānāśrayācca asakta sañjitavānvāgādīn /
ata evāṅgirasa ātmā kāryakaraṇānām /
kathamāṅgirasaḥ? prasiddhaṃ hyetadaṅgānāṃ kāryakaraṇalakṣaṇānāṃ rasaḥ sāra ātmetyarthaḥ /
kathaṃ punaraṅgarasatvam? tadapāye śoṣaprāpteriti vakṣyāmaḥ /
yasmāccāyamaṅgarasatvādviśeṣāmāśritatvācca kāryakaraṇānāṃ sādhāraṇa ātmā viśuddhaśca, tasmādvāgādīnapāsya prāṇa evātmatvenāśrayitavya iti vākyārthaḥ /
ātmā hyātmatvenopagantavyo 'viparītabodhācchreyaḥprāpteḥ, viparyaye svāniṣṭaprāptidarśanāt //8//



syānmataṃ prāṇasya viśuddhirasiddheti /
nanu parihṛtametadvāgādīnāṃ kalyāṇavadanādyāsaṅgavatprāṇasya āsaṅgāspadatvābhāvena /
vāḍham, kiṃ tvāṅgirasatvena vāgādīnāmātmatvoktyā vāgādidvāreṇa śavasṛṣṭitatspṛṣṭerivāśuddhatā śaṅkyate- ityāha- śuddha eva praṇaḥ /
kutaḥ?




_______________________________________________________________________

START BrhUp 1,3.9

sā vā eṣā devatā dūr nāma |
dūraṃ hy asyā mṛtyur |
dūraṃ ha vā asmān mṛtyur bhavati ya evaṃ veda || BrhUp_1,3.9 ||


__________


BrhUpBh_1,3.9 sā vā eṣā devatā dūrnāma /
yaṃ prāṇaṃ prāpyāśmānamiva loṣṭavadvidhvastā asurāstaṃ parāmṛśati seti /
saivaiṣā yeyaṃ vartamānayajamānaśarīrasthā devairnirdhāritā"ayamāsye 'ntaḥ"iti /
devatā ca sā syāt, upāsanakriyāyāḥ karmabhāvena guṇabhūtatvāt /
yasyātmā dūrnāma dūrityevaṃ khyātā /
nāmaśabdaḥ khyāpanaparyāyaḥ /
tasmātprasiddhāsyā viśuddhidūrnāmatvāt /
kutaḥ punardūrnāmatvam? ityāha- dūraṃ dūreḥ hi yasmādasyāḥ prāṇadevatāyāḥ mṛtyurāsaṅgalakṣaṇaḥ pāpmā /
asaṃśleṣadharmitvātprāṇasya samīpasthāsyāpi dūratā mṛtyostasmād dūrityevaṃ khyātiḥ, evaṃ prāṇasya viśuddhirjñāpitā /
viduṣaḥ phalamucyate- dūraṃ ha vā asmānmṛtyurbhavati /
asmādevaṃvidaḥ, ya evaṃ veda tasmādevamiti prakṛtaṃ viśuddhiguṇopetaṃ prāṇamupāsta ityarthaḥ /
upāsanaṃ nāma upāsyārthavāde yathā devatādisvarūpaṃ śrutyā jñāpyate tathā manasopagamya āsanaṃ cintanaṃ laukikapratyayāvyavadhānena yāvattaddevatādisvarūpātmābhimānābhivyaktiriti laukikātmābhimānavat /
"devo bhūtvā devānapyeti" (bṛ.u.4 / 1 / 2) "kindevato 'syāṃ prācyāṃ diśyasi" (bṛ.u.3 / 9 / 20) ityevamādiśrutibhyaḥ //9//



sā vā eṣā devatā dūraṃ ha vā asmānmṛtyurbhavatītyuktam /
kathaṃ punarevaṃvido dūraṃ mṛtyurbhavati? ityucyate- evaṃvittvavirodhāt /
indriyaviṣayasaṃsargāsaṅgajo hi pāpmā prāṇātmābhimānino hi virudhyate, vāgādiviśeṣātmābhimānahetutvāt svābhāvikājñānahetutvācca /
śāstrajanito hi prāṇātmābhimānaḥ /
tasmādevaṃvidaḥ pāpmā dūraṃ bhavatīti yuktaṃ virodhāt /
tadetatpradarśayati-



_______________________________________________________________________

START BrhUp 1,3.10

sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatya yatrāsāṃ diśām antas tad gamayāṃ cakāra |
tad āsāṃ pāpmano vinyadadhāt |
tasmān na janam iyān nāntam iyān net pāpmānaṃ mṛtyum anvavāyānīti || BrhUp_1,3.10 ||


__________


BrhUpBh_1,3.10 sā vā eṣā devatetyuktārtham /
etāsāṃ vāgādīnāṃ devatānāṃ pāpmānaṃ mṛtyuṃ svābhāvikājñānaprayuktendriyaviṣayasaṃsargāsaṅgajanitena hi pāpmanā sarvo mriyate, sa hyato mṛtyuḥ, taṃ prāṇātmābhimānamātratayaiva prāṇo 'pahantetyucyate /
virodhādeva tu pāpmaivaṃvido dūraṃ gato bhavati /
kiṃ punaścakāra devatānāṃ pāpmānaṃ mṛtyumapahatya? ityucyate- yatra yasminnāsāṃ prācyādīnāṃ diśāmanto 'vasānaṃ tattatra gamayāñcakāra gamanaṃ kṛtavānityetat /
nanu nāsti diśāmantaḥ kathamantaṃ gamitavān? ityucyate- śrautavijñānavajjanāvadhinimittakalpitatvāddiśāṃ tadvirodhijanāvyuṣita eva deśo diśāmantaḥ, deśānto 'raṇyamiti yadvadityadoṣaḥ /
tattatra gamayitvā āsāṃ devatānām, pāpmana iti dvitīyābahuvacanam, vinyadadhādvividhaṃ nyagbhāvenadadhātsthāpitavatī prāṇadevatā /
prāṇātmābhimānaśūnyeṣu antyajaneṣviti sāmarthyāt /
indriyasaṃsargajo hi sa iti prāṇyāśrayatāvagamyate /
tasmāttamantyaṃ janaṃ neyānna gacchetsambhāṣaṇadarśanādibhirna saṃsṛjet /
tatsaṃsarge pāpmanā saṃsargaḥ kṛtaḥ syātpāpmāśrayo hi saḥ /
tajjananivāsaṃ cāntaṃ digantaśabdavācyaṃ neyājjanaśūnyamapi, janamapi taddeśaviyuktamityabhiprāyaḥ /
nediti paribhayārthe nipātaḥ /
itthaṃ janasaṃsarge pāpmānaṃ mṛtyumanvavāyānīti /
anu ava ayānītyanugaccheyamiti, evaṃ bhīto na janamantaṃ ceyāditi pūrveṇa sambandhaḥ //10//




_______________________________________________________________________

START BrhUp 1,3.11

sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatyāthainā mṛtyum atyavahat || BrhUp_1,3.11 ||

__________


BrhUpBh_1,3.11 sā vā eṣā devatā, tadetatprāṇātmajñānakarmaphalaṃ vāgādīnāmagnyādyātmatvamucyate /
athainā mṛtyumatyavahat tasmādādhyātmikaparicchedakaraḥ pāpmā mṛtyuḥ prāṇātmavijñānenapahatastasmātsaprāṇo 'pahantā pāpmano mṛtyoḥ /
tasmātsa eva prāṇa enā vāgādidevatāḥ prakṛtaṃ pāpmānaṃ mṛtyumatītya avahatprāpayatsvaṃ svamaparicchinnamagnyādidevātātmarūpam //11//




_______________________________________________________________________

START BrhUp 1,3.12

sā vai vācam eva prathamām atyavahat |
sā yadā mṛtyum atyamucyata so 'gnir abhavat |
so 'yam agniḥ pareṇa mṛtyum atikrānto dīpyate || BrhUp_1,3.12 ||


__________


BrhUpBh_1,3.12. sa vai vācameva prathamāmatyavahat /
sa prāṇo vācameva prathamāṃ pradhānāmityetat /
udgīthakarmaṇītarakaraṇāpekṣayā sādhakatamatvaṃ prādhānyaṃ tasyāḥ /
tāṃ prathamāmatyavahadvahanaṃ kṛtavān /
tasyāḥ punarmṛtyumatītyoḍhāyāḥ kiṃ rūpam? ityucyate- sā vāgyadā yasminkāle pāpmānaṃ mṛtyum atyamucyatātītyāmucyata mocitā svayameva, tadāsognirabhavat /
sā vākpūrvamapyagnireva satī mṛtyuviyoge 'pyagnirevābhavat /
etāvāṃstu viśeṣo mṛtyuviyoge /
soyamatikrānto 'gniḥ pareṇamṛtyuṃ parastānmṛtyordīpyate /
prāṅmokṣānmṛtyupratibaddho adhyātmavāgātmanā nedānīmiva dīptimānāsīt, idānīṃ tu mṛtyuṃ pareṇa dīpyate mṛtyuviyogāt //12//




_______________________________________________________________________

START BrhUp 1,3.13

atha prāṇam atyavahat |
sa yadā mṛtyum atyamucyata sa vāyur abhavat |
so 'yaṃ vāyuḥ pareṇa mṛtyum atikrāntaḥ pavate || BrhUp_1,3.13 ||

__________


BrhUpBh_1,3.13 tathā prāṇo ghrāṇam- vāyurabhavat /
sa tu pavate mṛtyuṃ pareṇātikrāntaḥ /
sarvamanyaduktārtham //13//




_______________________________________________________________________

START BrhUp 1,3.14

atha cakṣur atyavahat |
tad yadā mṛtyum atyamucyata sa ādityo 'bhavat |
so 'sāv ādityaḥ pareṇa mṛtyum atikrāntas tapati || BrhUp_1,3.14 ||


__________


BrhUpBh_1,3.14 tathā cakṣurādityo 'bhavatsa tu tapati //14//




_______________________________________________________________________

START BrhUp 1,3.15

atha śrotram atyavahat |
tad yadā mṛtyum atyamucyata tā diśo 'bhavan |
tā imā diśaḥ pareṇa mṛtyum atikrāntāḥ || BrhUp_1,3.15 ||


__________

BrhUpBh_1,3.15 tathā śrotraṃ diśo 'bhavat /
diśaḥ prācyādivibhāgenāvasthitāḥ //15//



_______________________________________________________________________

START BrhUp 1,3.16

atha mano 'tyavahat |
tad yadā mṛtyum atyamucyata sa candramā abhavat |
so 'sau candraḥ pareṇa mṛtyum atikrānto bhāti |
evaṃ ha vā enam eṣā devatā mṛtyum ativahati ya evaṃ veda || BrhUp_1,3.16 ||


__________


BrhUpBh_1,3.16 manaścandramā bhāti /
yathā pūrvayajamānaṃ vāgādyagnyādibhāvena mṛtyumatyavahat, evamenaṃ vartamānayajamānamapi ha vā eṣā prāṇadevatā mṛtyumativahati vāgādyagnyādibhāvena /
evaṃ yo vāgādipañcakaviśiṣṭaṃ prāṇaṃ veda /
"taṃ yathā yathopāsate tadeva bhavati"iti śruteḥ //16//




_______________________________________________________________________

START BrhUp 1,3.17

athātmane 'nnādyam āgāyat |
yad dhi kiñcānnam adyate 'nenaiva tad adyate |
iha pratitiṣṭhati || BrhUp_1,3.17 ||


__________

BrhUpBh_1,3.17 yathā vāgādibhirātmārthamāgānaṃ kṛtaṃ tathā mukhyo 'pi prāṇaḥ sarvaprāṇasādhāraṇaṃ prājāpatyaphalamāgānaṃ kṛtvā triṣu pamāneṣu, athānantaraṃ śiṣṭeṣu navasu, stotreṣu, ātmane ātmārthamannādyamannaṃ ca tadādyaṃ cānnādyamāgāyat /
kartuḥ kāmasaṃyogo vācanika ityuktam /
kathaṃ punastadannādyaṃ prāṇenātmārthamāgītamiti gamyate? ityatra hetumāha- yatkiñceti sāmānyānnamātraparāmarśārthaḥ /
hīti hetau /
yasmālloke prāṇibhiryadkiñcidannamadyatebhakṣyate tadanenaiva /
ana iti prāṇasyākhyā prasiddhā anaḥ śabdaḥ sāntaḥ śakaṭavācī, yastvanyaḥ svarāntaḥ sa prāṇaparyāyaḥ /
prāṇenaiva tadadyata ityarthaḥ /
kiñca na kevalaṃ prāṇenādyata evānnādyam, tasmiñcharīrākārapariṇate 'nnādya iha pratitiṣṭhati prāṇaḥ /
tasmātprāṇenātmanaḥ pratiṣṭhārthamāgītamannādyam /
yadapi prāṇenānnādanaṃ tadapi pratiṣṭhārthameveti na vāgādiṣviva kalyāṇasaṅgajapātmasambhavaḥ prāṇe 'sti //17//



nanvavadhāraṇamayuktaṃ prāṇenaiva tadadyata iti, vāgādīnāmapi annanimittopakāradarśanāt /
naiṣa doṣaḥ, prāṇadvāratvāttadupakārasya /
kathaṃ prāṇadvārako 'nnakṛtau vāgādīnāmupakāra ityetamarthaṃ pradarśayannāha-



_______________________________________________________________________

START BrhUp 1,3.18

te devā abruvan |
etāvad vā idaṃ sarvaṃ yad annam |
tad ātmana āgāsīḥ |
anu no 'sminn anna ābhajasveti |
te vai mābhisaṃviśateti |
tatheti taṃ samantaṃ pariṇyaviśanta |
tasmād yad anenānnam atti tenaitās tṛpyanti |
evaṃ ha vā enaṃ svā abhisaṃviśanti bhartā svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda |
ya u haivaṃvidaṃ sveṣu pratir bubhūṣati na haivālaṃ bhāryebhyo bhavati |
atha ya evaitam anubhavati yo vaitam anu bhāryān bubhūrṣati sa haivālaṃ bhāryebhyo bhavati || BrhUp_1,3.18 ||


__________


BrhUpBh_1,3.18 te vāgādayo devāḥ, svaviṣayadyotanāddevāḥ, abruvannuktavanto mukhyaṃ prāṇam idametāvannāto 'dhikamasti /
vā iti smaraṇārthaḥ /
idaṃ tatsarvametāvadeva, kim? yadannaṃ prāṇasthitikaramadyate loke tatsarvamātmana ātmārthamāgāsīḥ āgītavānasi āgānenātmasātkṛtamityarthaḥ /
vayaṃ cānnamantareṇa sthātuṃ notsāmahe /
ato 'nu paścānnosmānasminnanne ātmārthe tavānne ābhajasva ābhājayasva /
ṇico 'śravaṇaṃ chāndasam /
asmāṃścānnabhāginaḥ kuru /
itara āha- te yūyaṃ yadyannārthino vai, mā māmabhisaṃviśata samantato māmābhimukhyena niviśata /
ityevamuktavati prāṇe tathetyevamiti, taṃ prāṇaṃ pariveṣṭya niviṣṭavanta ityarthaḥ /
tathā niviṣṭānāṃ prāṇānujñayā teṣāṃ prāṇe naivādyamānaṃ prāṇasthitikaraṃ sadannaṃ tṛptikaraṃ bhavati na svātantryeṇa /
tasmādyuktamevāvadhāraṇam anenaiva tadadyata iti /
tadeva cāha- tasmādyasmātprāṇāśrayatayaiva prāṇānujñayābhisanniviṣṭā vāgādidevatāḥ tasmādyadannamanena prāṇenātti lokastenānnenaitā vāgādyāstṛpyanti /
vāgādyāśrayaṃ prāṇaṃ yo veda vāgādayaśca pañca prāṇāśrayā iti tamapyevamevaṃ ha vai svā jñātasya abhisaṃviśanti vāgādaya iva prāṇam /
jñātīnāmāśrayaṇīyo bhavatītyabhiprāyaḥ /
abhisanniviṣṭānāṃ ca svānāṃ prāṇavadeva vāgādīnāṃ svānnena bhartā bhavati /
tathā śreṣṭhaḥ puro 'grata etā gantā bhavati vāgādīnāmiva prāṇaḥ /
tathānnādo 'nāmayāvītyarthaḥ /
adhipatiradhiṣṭhāya ca pālayitā svatantraḥ patiḥ prāṇavadeva vāgādīnām /
ya evaṃ prāṇaṃ veda tasyaitadyathoktaṃ phalaṃ bhavati /
kiñca ya u haivaṃvidhaṃ prāṇavidaṃ prati sveṣu jñātīnāṃ madhye pratiḥ pratikūlo bubhūrṣati pratispardhī bhavitumicchati, sosurā iva, prāṇapratispardhino na haivālaṃ na paryāpto bhāryebhyo bharaṇīyebhyo bhavati bhartumityarthaḥ /
atha punarya evaṃ jñātīnāṃ madhye evaṃvidaṃ vāgādaya iva prāṇam anu anugato bhavati, yo vaitamevaṃvidamanvevānuvartayanneva ātmīyānbhāryān bubhūrṣati bhartumicchati, yathaiva vāgādayaḥ prāṇānuvṛttyātmabubhūrṣava āsan /
sa haivālaṃ paryāpto bhāryebhyo bharaṇīyebhyo bhavati bhartuṃ netaraḥ svatantraḥ /
sarvametatprāṇaguṇavijñānaphalamuktam //18//



kāryakaraṇānāmātmatvapratipādanāya prāṇasyāṅgirasatvamupanyastaṃ so 'yāsya āṅgirasa iti /
asmāddhetorayamāṅgirasa ityāṅgirasatve heturnoktaḥ /
taddhetusiddhyarthamārabhyate, taddhetusiddhyāyattaṃ hi kāryāṇātmatva prāṇasya /
anantaraṃ ca vāgādīnāṃ prāṇādhīnatoktā sā ca kathamupapādanīyā? ityāha-




_______________________________________________________________________

START BrhUp 1,3.19

so 'yāsya āṅgiraso 'ṅgānāṃ hi rasaḥ |
prāṇo vā aṅgānāṃ rasaḥ |
prāṇo hi vā aṅgānāṃ rasaḥ |
tasmād yasmāt kasmāccāṅgāt prāṇa utkrāmati tad eva tac chuṣyati |
eṣa hi vā aṅgānāṃ rasaḥ || BrhUp_1,3.19 ||


__________


BrhUpBh_1,3.19 so 'yāsya āṅgirasa ityādi yathopanyastamevopādīyate uttarārtham'prāṇo vā aṅgānāṃ rasaḥ'ityevamantaṃ vākyaṃ yathāvyākhyārthameva punaḥ smārayati /
katham? 'prāṇo vā aṅgānāṃ rasaḥ'iti /
'prāṇo hi'-hiśabdaḥ prasiddhau- aṅgānāṃ rasaḥ /
prasiddhametatprāṇasyāṅgarasatvaṃ na vāgādīnām /
tasmādyuktaṃ prāṇo vā iti smāraṇam /
kathaṃ punaḥ prasiddhatvam? ityata āha /
tasmācchabda upasaṃhārārtha uparitvena sambadhyate /
yasmādyato 'vayavātkasmādanuktaviśeṣāt, yasmātkasmādyataḥ kutaścicca aṅgāccharīrāvayavādaviśeṣitātprāṇa utkrāmatyapasarpati tadeva tatraiva tadaṅgaṃ śuṣyati nīrasaṃ bhavati śoṣamupaiti /
tasmādeṣa hi vā aṅgānāṃ rasaḥ ityupasaṃhāraḥ /
ataḥ kāryakaraṇānāmātmā prāṇa ityetatsiddham /
ātmāpāye hi śeṣo maraṇaṃ syāttasmāttena jīvanti prāṇinaḥ sarve /
tasmādapāsya vāgādīnprāṇa evopāsya iti samudāyārthaḥ //19//



na kevalaṃ kāryakaraṇayorevātmā prāṇo rūpakarmabhūtayoḥ /
kiṃ tarhi? ṛgyajuḥsāmnāṃ nāmabhūtānāmātmeti sarvātmakatayā prāṇaṃ stuvanmahīkarotyupāsyatvāya-




_______________________________________________________________________

START BrhUp 1,3.20

eṣa u eva bṛhaspatiḥ |
vāg vai bṛhatī |
tasyā eṣa patis tasmād u bṛhaspatiḥ || BrhUp_1,3.20 ||

__________


BrhUpBh_1,3.20 eṣa u eva prakṛta āṅgiraso bṛhaspatiḥ /
kathaṃ bṛhaspatiḥ? ityucyate- vāgvai bṛhatī bṛhatīcchandaḥ ṣaṭtriṃśadakṣarā /
anuṣṭupca vāk /
katham? "vāgvā anuṣṭup"(nṛsi.pū.1 / 1) iti śruteḥ /
sā ca vāganuṣṭubbṛhatyāṃ chandasyantarbhavati /
ato yuktaṃ vāgvai bṛhatīti prasiddhavadvaktum /
bṛhatyāṃ ca sarvā ṛco 'ntarbhavanti prāṇasaṃstutatvāt /
"prāṇo bṛhatī prāṇa ṛca ityeva vidyāt"iti śrutyantarāt /
vāgātmatvāccarcā prāṇe 'ntarbhāvaḥ /
tatkatham? ityāha- tasyā vāco bṛhatyā ṛca eṣa prāṇaḥ patiḥ /
tasyā nirvartakatvāt /
kauṣṭhyāgnipreritamārutanirvartyā hi ṛk /
pālanādvā vācaḥ patiḥ /
prāṇena hi pālyate vāk /
aprāṇasya śabdoccāraṇasāmarthyābhāvāt /
tasmā bṛhaspatirṛcāṃ prāṇa ātmetyarthaḥ //20//



tathā yajuṣām /
katham?


_______________________________________________________________________

START BrhUp 1,3.21

eṣa u eva brahmaṇaspatiḥ |
vāg vai brahma |
tasyā eṣa patis tasmād u brahmaṇaspatiḥ || BrhUp_1,3.21 ||


__________

BrhUpBh_1,3.21 eṣa u eva brahmaṇaspatiḥ /
vāgvai brahma, brahma yajuḥ, tacca vāgviśeṣa eva /
tasyā vāco yajuṣo brahmaṇa eṣa patistasmādu brahmaṇaspatiḥ pūrvavat /
kathaṃ punaretadavagamyate bṛhatībrahmaṇorṛgyajuṣṭvaṃ na punaranyārthatvam? ityucyate- vāco 'nte sāmasāmānādhikaraṇyanirdeśāt"vāgvai sāma"(1 / 3 / 22) iti /
tathā ca'vāgvai bṛhatī' 'vāgvai brahma'iti ca vāksamānādhikaraṇayorṛgyajuṣṭvaṃ yuktam /
pariśeṣācca- sāmni abhihite ṛgyajuṣī eva pariśiṣṭe /
vāgviśeṣatvācca- vāgviśeṣo hi ṛgyajuṣī /
tasmāt tayorvācā samānādhikaraṇatā yuktā /
aviśeṣaprasaṅgācca- sāmodgītha iti ca spaṣṭaṃ viśeṣābhidhānatvam, tathā bṛhatībrahmaśabdayorapi viśeṣābhidhānatvaṃ yuktam /
anyathā anirdhārita viśeṣayorānarthakyāpatteśca viśeṣābhidhānasya vāṅmātratve cobhayatra paunaruktyāt /
ṛgyajuḥsāmodgīthaśabdānāṃ ca śrutiṣvevaṅkramadarśanāt //21//




_______________________________________________________________________

START BrhUp 1,3.22

eṣa u eva sāma |
vāg vai sāmaiṣa sā cāmaś ceti tat sāmnaḥ sāmatvam |
yad v eva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmād v eva sāma |
aśnute sāmnaḥ sāyujyaṃ salokatām |
ya evam etat sāma veda || BrhUp_1,3.22 ||


__________


BrhUpBh_1,3.22 eṣa u eva sāma /
katham? ityāha vāgvai sā yatkiñcitstrīśabdābhidheyaṃ sā vāk /
sarvastrīśabdābhidheyavastuviṣayo 'maḥ śabdaḥ /
"kena me paiṃsnāni nāmānyāpnoṣīti, prāṇeneti brūyātkena me strīnāmānīti vācā"(kauṣī.u 1 / 7) iti śrutyantarāt vākprāṇābhidhānabhūto 'yaṃ sāmaśabdaḥ, tathā prāṇanirvartyasvarādisamudāyamātraṃ gitiḥ sāmaśabdenābhidhīyate;ato na prāṇavāgvyatirekeṇa sāmanāmāsti kiñcit, svaravarṇādeśca prāṇanirvartyatvātprāṇatantratvācca /
eṣa u eva prāṇaḥ sāma /
yasmātsāma sāmeti vākprāṇātmakam- sā cāmaśceti, tattasmātsāmno gītirūpabhya svarādisamudāyasya sāmatvaṃ tatpragītaṃ bhuvi /
yad u eva samastulyaḥ sarveṇa vakṣyamāṇena prakāreṇa, tasmādvā sāmetyanena sambandhaḥ /
vāśabdaḥ sāmaśabdalābhanimittaprakārāntaranirdeśasāmarthyalabhyaḥ /
kena punaḥ prakāreṇa prāṇasya tulyatvam? ityucyate- samaḥ pluṣiṇā puttikāśarīreṇa samo maśakena maśakaśarīreṇa, samo nāgena hastiśarīreṇa, sama ebhistribhirlokaistrailokyaśarīreṇa prājāpatyena, samo 'nena jagadrūpeṇa hairaṇyagarbheṇa /
puttikādiśarīreṣu gotvādivatkārtsnyena parisamāpta iti samatvaṃ prāṇasya;na punaḥ śarīramātraparimāṇenaiva, amūrtatvātsarvagatatvācca /
na ca ghaṭaprāsādādipradīpavatsaṃkocavikāsitayā śarīre tāvanmātraṃ samatvam /
"ta ete sarva eva samāḥ sarve 'nantāḥ"(bṛha.u.1 / 5 / 13) iti śruteḥ /
sarvagatasya tu śarīraparimāṇavṛttilābho na virudhyate /
evaṃ samatvātsāmākhyaṃ prāṇaṃ veda yaḥśratiprakāśitamahacvaṃ taspaitatphalam-aśnute vyāpnoti sāmnaḥ prāṇasya sāyujyaṃ sayugbhāvaṃ samānadehendriyābhimānatvam, sālokyaṃ samānalophatāṃ vā bhāvanāviśeṣataḥ, ya evametadyathoktaṃ sāma prāṇaṃ veda-ā prāṇātmābhimānābhivyakterupāste ityarthaḥ //22//




_______________________________________________________________________

START BrhUp 1,3.23

eṣa u vā udgīthaḥ |
prāṇo vā ut prāṇena hīdaṃ sarvam uttabdham |
vāg eva gīthā |
uc ca gīthā ceti |
sa udgīthaḥ || BrhUp_1,3.23 ||


__________


BrhUpBh_1,3.23 eṣa u vā udgīthaḥ /
udgītho nāma sāmāvayavo bhaktiviśeṣo nodgānam, sāmādhikārāt /
kathamudgīthaḥ prāṇaḥ? prāṇo vā utprāṇena hi yasmādidaṃ sarvaṃ jagaduttabdhamūrdhvaṃ stabdhamuttambhitaṃ vidhṛtamityarthaḥ /
uttabdhārthāvadyotako 'yamucchabdaḥ prāṇaguṇābhidhāyakaḥ, tasmādutprāṇaḥ /
vāgeva gīthāśabdaviśeṣatvādudgīthabhakteḥ /
gāyateḥ śabdārthatvātsā vāgeva /
na hyudgīthabhakteḥśabdavyatirekeṇa kiñcidrūpamutprekṣyate /
tasmādyuktamavadhāraṇaṃ vāgeva gītheti /
ucca prāṇo gīthā ca prāṇatantrā vāgityubhayamekena śabdenābhidhīyate sa udgīthaḥ //23//




_______________________________________________________________________

START BrhUp 1,3.24

tad dhāpi brahmadattaś caikitāneyo rājānaṃ bhakṣayann uvāca |
ayaṃ tyasya rājā mūrdhānaṃ vipātayatād yad ito 'yāsya āṅgiraso 'nyenodagāyad iti |
vācā ca hy eva sa prāṇena codagāyad iti || BrhUp_1,3.24 ||


__________


BrhUpBh_1,3.24 taddhāpi tattatraitasminnukter'the hāpyākhyāyikāpi śrūtaye hasma /
brahmadatto nāmataḥ cikitānasyāpatyaṃ caikitānastadapatyaṃ yuvā caikitāneyaḥ, rājānaṃ yajñe somaṃ bhakṣayannuvāca /
kim? ayaṃ camasastho mayābhakṣyamāṇo rājā tyasya tasya mamānṛtavādino mūrdhānaṃ śiro vipātayatādvispaṣṭaṃ pātayatu /
torayaṃ tātaṅṅādeśaḥ āśipi loṭ, vipātayatāditi /
yadyahamanṛtavādī syāmityarthaḥ /
kathaṃ punaranṛtavāditvaprāptiḥ? ityucyate-yadyadīto 'smātprakṛtāt prāṇādvāksaṃyuktāt, ayāsyaḥ-mukhyaprāṇābhidhāyakena ayāsyāṅgirasaśabdenābhidhīyate viśvasṛjāṃ pūrvarṣīṇāṃ satre udrātāso 'nyena devatāntareṇa vākprāṇavyatiriktenodagāyadudgānaṃ kṛtavān, tato 'hamanṛtavādī syām, tasya mama devatā viparītapratipatturmūrdhānaṃ vipātayatu, ityevaṃ śapathaṃ cakāreti vijñāne pratyayadārḍhyakartavyatāṃ darśayati /
tamimamākhyāyikānirdhāritamarthaṃ svena vacasopasaṃharati śrutiḥ-vācā ca prāṇapradhānayā prāṇena ca svasyātmabhūtena so 'yāsya āṅgirasa udgātodagāyadityeṣor'tho nirdhāritaḥ śapathena //24//




_______________________________________________________________________

START BrhUp 1,3.25

tasya haitasya sāmno yaḥ svaṃ veda bhavati hāsya svam |
tasya vai svara eva svam |
tasmād ārtvijyaṃ kariṣyan vāci svaram iccheta |
tayā vācā svarasampannayārtvijyaṃ kuryāt |
tasmād yajñe svaravantaṃ didṛkṣanta eva |
atho yasya svaṃ bhavati |
bhavati hāsya svaṃ ya evam etat sāmnaḥ svaṃ veda || BrhUp_1,3.25 ||


__________


BrhUpBh_1,3.25 tasyeti prakṛtaṃ prāṇamabhisamvadhnāti /
haitasyeti mukhyaṃ vyapadiśatyabhinayena /
sāmnaḥ sāmaśabdavācyasyaprāṇasyayaḥsvaṃ dhanaṃ veda, tasya ha kiṃ syāt? bhavati hāsyasvam /
phalena pralobhyābhimukhīkṛtya śuśrūṣave āha-tasya vai sāmnaḥ svara eva svam /
svara iti kaṇṭhagataṃ mādhuryaṃ tadevāsya svaṃ vibhūṣaṇam /
tena hi bhūṣitamṛddhimallakṣyataudgānam /
yasmādevaṃ tasmādārtvijyaṃ ṛtvikkarmodgānaṃ kariṣyanvāci viṣaye vāci vāgāśritaṃ svaramiccheta icchet sāmno dhanavattāṃ svareṇa cikīrṣurudgātā /
idaṃ tu prāsaṅgikaṃvidhīyate;sāmnaḥ sausvaryeṇa svaravacvapratyayekartavye icchāmātreṇa sausvaryaṃ na bhavatīti dantadhāvanatailapānādi sāmarthyātkartavyamityarthaḥ /
tathaivaṃ saṃskṛtayā vācā svarasampannayārtvijyaṃ kuryāt /
tasmādyasmātsāmnaḥ svabhūtaḥ svarastena svena bhūṣitaṃ sāma ato yajñe svaravantamudgātāraṃ didṛkṣanta eva draṣṭumicchanta eva dhanināmava laukikāḥ /
prasiddhaṃ hi loke 'tho api yasya svaṃ dhanaṃ bhavati taṃ dhaninaṃ didṛkṣante iti siddhasya guṇavijñānaphalasambandhasya upasaṃhāraḥ kriyate- bhavati hāsya svaṃ ya evametatsāmnaḥ svaṃ vedeti //25//



athānyo guṇaḥ suvarṇavattālakṣaṇo vidhīyate /
asāvapi sausvaryameva /
etāvānviśeṣaḥ- pūrvaṃ kaṇṭhagatamādhuryamidaṃ tu lākṣaṇikaṃ suvarṇaśabdavācyam /




_______________________________________________________________________

START BrhUp 1,3.26

tasya haitasya sāmno yaḥ suvarṇaṃ veda bhavati hāsya suvarṇam |
tasya vai svara eva suvarṇam |
bhavati hāsya suvarṇaṃ ya evam etat sāmnaḥ suvarṇaṃ veda || BrhUp_1,3.26 ||


__________

BrhUpBh_1,3.26 tasya haitasya sāmno yaḥ suvarṇaṃ veda bhavati hāsya suvarṇam /
suvarṇa śabdasāmānyātsvarasuvarṇayoḥ lokikameva suvarṇaṃ guṇavijñānaphalaṃ bhavatītyarthaḥ /
tasya vai svara eva suvarṇam /
bhavati hāsya suvarṇaṃ ya evametatsāmnaḥ suvarṇaṃ vedeti pūrvavatsarvam //26//



tathā pratiṣṭhāguṇaṃ vidhitsannāha-




_______________________________________________________________________

START BrhUp 1,3.27

tasya haitasya sāmno yaḥ pratiṣṭhāṃ veda prati ha tiṣṭhati |
tasya vai vāg eva pratiṣṭhā |
vāci hi khalv eṣa etat prāṇaḥ pratiṣṭhito gīyate |
anna ity u haika āhuḥ || BrhUp_1,3.27 ||


__________

BrhUpBh_1,3.27 tasya haitasya sāmno yaḥ pratiṣṭhāṃ veda /
pratitiṣṭhatyasyāmiti pratiṣṭhā vāktāṃ pratiṣṭhāṃ sāmno guṇaṃ yo veda sa pratitiṣṭhati ha /
"taṃ yathā yathopāsate"iti śrutestadguṇatvaṃ yuktam /
pūrvavatphalena pratilobhitāya kā pratilobhitāya kā pratiṣṭheti śuśrūpave āha- tasya vai sāmno vāgeva, vāgiti jihvāmūlīyādīnāṃ sthānānāmākhyā, saiva pratiṣṭhā, tadāha- vāci hi jihvāmūlīyādiṣuhi yasmātpratiṣṭhitaḥ sanneṣa prāṇa etadgānaṃ gīyate gītibhāvamāpadyate tasmātsāmnaḥ pratiṣṭhā vāk /
anne pratiṣṭhito gīyata ityu haike 'nye āhuḥ /
iha pratitiṣṭhatīti yuktam /
aninditatvādekīyapakṣasya vikalpena pratiṣṭhāguṇavijñānaṃ kuryād vāgvā patiṣṭhānnaṃ veti //27//



evaṃ prāṇavijñānavato japakarma vidhitsyate /
yadvijñānavato japakarmaṇyadhikārastadvijñānamuktam /



_______________________________________________________________________

START BrhUp 1,3.28

athātaḥ pavamānānām evābhyārohaḥ |
sa vai khalu prastotā sāma prastauti |
sa yatra prastuyāt tad etāni japet |
asato mā sad gamaya, tamaso mā jyotir gamaya, mṛtyor māmṛtaṃ gamayeti |
sa yad āhāsato mā sad gamayeti |
mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha |
tamaso mā jyotir gamayeti |
mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha |
mṛtyor māmṛtaṃ gamayeti |
nātra tirohitam ivāsti |
atha yānītarāṇi stotrāṇi teṣv ātmane 'nnādyam āgāyet |
tasmād u teṣu varaṃ vṛṇīta |
yaṃ kāmaṃ kāmayet tam |
sa eṣa evaṃvid udgātātmane vā yajamānāya vā yaṃ kāmaṃ kāmayate tam āgāyati |
tad dhaital lokajid eva |
na haivālokyatāyā āśāsti ya evam etat sāma veda || BrhUp_1,3.28 ||


__________

BrhUpBh_1,3.28 athānantaraṃ yasmāccaivaṃ viduṣā prayujyamānaṃ devabhāvāyābhyārohaphalaṃ japakarma, atastasmāttadvidhīyata iha /
tasya codgīthasambandhātsarvatra prāptau pavamānānāmiti vacanāt pavamāneṣu triṣvapi kartavyatāyāṃ prāptāyāṃ punaḥ kāla saṃkocaṃ karoti- sa vai khalu prastotā sāma prastauti /
sa prastotā yatra yasminkāle sāma prastuyātprārabheta tasminkāla etāni japet /
asya ca japakarmaṇa ākhyā abhyāroha iti /
ābhimukhyenārohatyanena japakarmaṇaivaṃvid devabhāvātmānamityabhyārohaḥ /
etānīti bahuvacanāttrīṇi yajūṃṣi /
dvitīyānirdeśād brāhmaṇotpannatvācca yathāpaṭhita eva svaraḥ prayoktavyo na māntraḥ /
yājamānaṃ japakarma /
etāni tāni yajūṃṣi-'asato mā sadgamaya''tamaso mā jyotirgamaya' 'mṛtyormāmṛtaṃ gamaya'iti /
mantrāmarthastirohito bhavatīti svayameva vyācaṣṭe brāhmaṇaṃ mantrārtham- sa mantro yadāha yaduktavānko 'sāvarthaḥ? ityucyate-'asato mā sadgamaya'iti mṛtyurvā asat- svābhāvikakarmavijñāne mṛtyurityucyete, asad atyantādhobhāvahetutvāt /
sadamṛtam- sacchāstrīyakarmavijñāne agaraṇahetutvādamṛtam /
tasmādasato asatkarmaṇo 'jñānācca mā māṃ sacchāstrīyakarmavijñāne gamaya devabhāvasādhanātmabhāvamāpādayetyarthaḥ /
tatra vākyārthamāha- amṛtaṃ mā kurvityevaitadāheti /
tathā tamaso mā jyotirgamayeti mṛtyurgamayeti /
mṛtyurvai tamaḥ sarvaṃ hyajñānamāvaraṇātmakatvāttamaḥ tadeva ca maraṇahetutvānmṛtyuḥ /
jyotiramṛtaṃ pūrvoktaviparītaṃ daivaṃ svarūpam /
prakāśātmakatvājjñānaṃ jyotiḥ, tadevāmṛtamavināśātmakatvāt /
tasmāt tamaso mā jyotirgamayeti pūrvavanmṛtyormāmṛtaṃ gamayetyādi /
amṛtaṃ mā kurvityevaitadāha- daivaṃ prājāpatyaṃ phalabhāvamāpādayetyarthaḥ /
pūrvo mantro 'sādhanasvabhāvāt sādhanabhāvamāpādayeti /
dvitīyastu sādhanabhāvādapi ajñānarūpāt sādhyabhāvamāpādayeti /
mṛtyormāmṛtaṃ gamayeti pūrvayoreva mantrayoḥ samucitor'thastṛtīyena mantreṇocyata iti prasiddhārthataiva /
nātra tṛtīye mantre tirohitamantarhitamivārtharūpaṃ pūrvayoriva mantrayorasti, yathāśruta evārthaḥ /
yājamānamudgānaṃ kṛtvā pavamāneṣu triṣu, athānantaraṃ yānītarāṇi śiṣṭāni stotrāṇi teṣvātmane 'nnādyamāgāyet prāṇavidudgātāprāṇabhūtaḥ prāṇavadeva /
yasmātsa eva udgātaivaṃ prāṇaṃ yathoktaṃ vetti, ataḥ prāṇavadeva taṃ kāmaṃ sādhayituṃ samarthaḥ /
tasmādyajamānasteṣu stotreṣu prayujyamāneṣu varaṃ vṛṇīta, yaṃ kāmaṃ kāmayeta taṃ kāmaṃ varaṃ vṛṇīta prārthayeta /
yasmātsa eṣa evaṃvidudgāteti tasmācchabdātprāgeva sambadhyate /
ātmane vā yajamānāya vā yaṃ kāmaṃ kāmayate icchatyudgātā tamāgāyatyāgānena sādhayati /
evaṃ tāvajjñānakarmabhyāṃ prāṇātmāpattirityuktam /
tatra nāstyāśaṅkāsambhavaḥ /
ataḥ karmāpāye prāṇāpattirbhavati vā na vā? ityāśaṅkate /
tadāśaṅkānivṛttyarthamāha- taddhaitalokajideveti /
taddhatadetatprāṇadarśanaṃ karmaviyuktaṃ kevalamapi, lokajideveti lokasādhanameva /
na ha evālokyatāyai alokārhatvāya āśā āśaṃsanaṃ prārthanaṃ naivāsti ha /
na hi prāṇātmani utpannātmābhimānasya tatprāptyāśaṃsanaṃ sambhavati /
na hi grāmasthaḥ kadā grāmaṃ prāpnutāmityaraṇyastha ivāśāste /
asannikṛṣṭaviṣaye hyanātmanyāśaṃsanam, na tatsvātmani sambhavati /
tasmānnāśāsti kadācitprāṇātmabhāvaṃ na prapadyeyamiti /
kasyaitat? ya evametatsāma prāṇaṃ yathoktaṃ nirdhāritamahimānaṃ veda- ahamasmi prāṇa indriyaviṣayāsaṅgairāsuraiḥ pāpmabhiradharṣaṇīyo viśuddhaḥ, vāgādipañcakaṃ ca madāśrayatvādagnyādyātmarūpaṃ svābhāvikavijñānotthendriyaviṣayāsaṅgajanitāsurapāpmadoṣaviyuktaṃ sarvabhūteṣu ca madāśrayānnādyopayogabandhanam, ātmā cāhaṃ sarvabhūtānāmāṅgirasatvāt, ṛgyajuḥ sāmodgīthabhūtāyāśca vāca ātmā tadvayāptestannirvartakatvācca, mama sāmno gītibhāvamāpadyamānasya bāhyaṃ dhanaṃ bhūṣaṇaṃ sausvaryaṃ tato 'pyāntaraṃ sauvarṇyalākṣaṇikaṃ sausvaryam, gītibhāvamāpadyamānasya mama kaṇṭhādisthānāni pratiṣṭhā /
evaṃ guṇo 'haṃ puttikādiśarīreṣu kārtsnyena parisamāpto 'mūrtatvātsarvagatatvācca- iti ā evamabhimānābhivyaktervedopāsta ityarthaḥ //28//

iti prathamādhyāye tṛtīyamudgīthabrāhmaṇam //3//



jñānakarmabhyāṃ samucitābhyāṃ prajāpatitvaprāptirvyākhyātā kevalaprāṇadarśanena ca'taddhaitallokajideva'ityādinā /
prajāpateḥ phalabhūtasya sṛṣṭisthitisaṃhāreṣu jagataḥ svātantryādivibhūtyupavarṇanena jñānakarmaṇorvaidikayoḥ phalotkarṣo varṇayitavya ityevamarthamārabhyate /
tena ca karmakāṇḍavihitajñānakarmastutiḥ kṛtvā bhavetsāmarthyāt /
vivakṣitaṃ tvetat- sarvamapyetajjñānakarmaphalaṃ saṃsāra eva, bhayāratyādiyuktatvaśravaṇāt, kāryakaraṇalakṣaṇatvācca sthūlavyaktānityaviṣayatvācceti /
brahmavidyāyāḥ kevalāyā vakṣyamāṇāyā mokṣahetutvamityuttarārthaṃ ceti /
na hi saṃsāraviṣayātsādhyasādhanādibhedalakṣaṇād aviraktasya ātmaikatva jñānaviṣaye 'dhikāraḥ, atṛṣitasyeva pāne /
tasmājjñānakarmaphalotkarṣopavarṇanamuttarārtham /
tathā ca vakṣyati-"tadetatpadanīyamasya"(bṛ.u.1 / 4 / 7) "tadetatpreyaḥ putrāt" (bṛ.u.1 / 4 / 8) ityādi /




_______________________________________________________________________
START BrhUp 1,4.1

ātmaivedam agra āsīt puruṣavidhaḥ |
so 'nuvīkṣya nānyad ātmano 'paśyat |
so 'ham asmīty agre vyāharat |
tato 'haṃnāmābhavat |
tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati |
sa yat pūrvo 'smāt sarvasmāt sarvān pāpmana auṣat tasmāt puruṣaḥ |
oṣati ha vai sa taṃ yo 'smāt pūrvo bubhūṣati ya evaṃ veda || BrhUp_1,4.1 ||


__________


BrhUpBh_1,4.1 ātmaivātmeti prajāpatiḥ prathamo 'ṇḍajaḥ śarīryabhidhīyate /
vaidikajñānakarmaphalabhūtaḥ sa eva kim? idaṃ śarīrabhedajātaṃ tena prajāpatiśarīreṇāvibhaktam /
ātmaivāsīdagre prākśarīrāntarotpatteḥ /
sa ca puruṣavidhaḥ puruṣaprakāraḥ śiraḥprāṇyādilakṣaṇo virāṭ /
sa eva prathamaḥ sambhūto 'nuvīkṣyānvālocanaṃ kṛtvā, ko 'haṃ kiṃlakṣaṇo vāsmīti, nānyadvastvantaram, ātmanaḥ prāṇapiṇḍātmakāryakaraṇarūpānna apaśyanna dadarśa /
kevalaṃ tvātmānameva sarvātmānamapaśyat /
tathā pūrvajanmaśrautavijñānasaṃskṛtaḥ, so 'haṃ prajāpatiḥ sarvātmāhamasmītyagre vyāharadvyāhṛtavān /
tatastasmādyataḥ pūrvajñānasaṃskārād ātmānamevāhamityabhyadhādagre tasmādahaṃnāmābhavat /
tasyopaniṣadamiti śrutipradarśitameva nāma vakṣyati /
tasmādyasmātkāraṇe prajāpatāvevaṃ vṛttaṃ tasmāt, tatkāryabhūteṣu prāṇiṣu etarhyetasminnapi kāla āmantritaḥ kastvamityuktaḥ sannahamayamityevāgra uktvā kāraṇātmābhidhānena ātmānamabhidhāyāgre punarviśeṣanāmajijñāsave 'thānantaraṃ viśeṣapiṇḍābhidhānaṃ devadatto yajñadatto veti prabūte kathayati yannāmāsya viśeṣapiṇḍasya mātāpitṛkṛtaṃ bhavati tatkathayati /
sa ca prajāpatiratikrāntajanmani samyakkarmajñānabhāvanānuṣṭhānaiḥ sādhakāvasthāyāṃ yadyasmātkarmajñānabhāvanānuṣṭhānaiḥ prajāpatitvaṃ pratipitsūnāṃ pūrvaḥ prathamaḥ san asmātprajāpatitvapratipitsusamudāyātsarvasmād ādau auṣadadahat /
kim? āsaṅgājñānalakṣaṇānsarvānpāpmanaḥ prajāpatitva pratibandhakāraṇabhūtān /
yasmādevaṃ tasmātpuruṣaḥ, pūrvamauṣaditi puruṣaḥ /
yathāyaṃ prajāpatiroṣitvā prativandhakānpāpmanaḥ sarvānpuruṣaḥ prajāpatirabhavat, evamanyo 'pi jñānakarmabhāvanānuṣṭhānavahninā kevalaṃ jñānabalādvauṣati bhasmīkaroti ha vai sa tam;kam? yo 'smādviduṣaḥ pūrvaḥ prathamaḥ prajāpatirbubhūṣati bhavitumicchati tamityarthaḥ /
taṃ darśayati ya evaṃ vedeti /
sāmarthyājjñānabhāvanāprakarṣavān /
nanvanarthāya prājāpatyapratipipsā, evaṃvidā ceddahyate /
naiṣa doṣaḥ, jñānabhāvanotkarṣābhāvātprathamaṃ prajāpatitvapratipattya bhāvamātratvāddāhasya /
utkṛṣṭasādhanaḥ prathamaṃ prajāpatitvaṃ prāpnuvan nyūnasādhano na prāpnotīti, sa taṃ dahatītyucyate /
na punaḥ pratyakṣamutkṛṣṭasādhanena itaro dahyate /
yathā loke ājisṛtāṃ yaḥ prathamamājimupasarpati tenetare dagdhā ivāpahṛtasāmarthyā bhavanti tadvat //1//



yadidaṃ tuṣṭūṣitaṃ karmakāṇḍavihitajñānakarmaphalaṃ prājāpatyalakṣaṇaṃ naiva tatsaṃsāraviṣayamatyakrāmaditīmamartha pradarśayiṣyannāha-




_______________________________________________________________________

START BrhUp 1,4.2

so 'bibhet tasmād ekākī bibheti |
sa hāyam īkṣāṃ cakre, yan mad anyan nāsti kasmān nu bibhemīti |
tata evāsya bhayaṃ vīyāya |
kasmād dhy abheṣyat |
dvitīyād vai bhayaṃ bhavati || BrhUp_1,4.2 ||


__________


BrhUpBh_1,4.2 so 'bibhetsa prajāpatiryoyaṃ prathamaḥ śarīri puruṣavidho vyākhyātaḥ /
so 'bibhedbhītavānasmadādivadevetyāha /
yasmādayaṃ puruṣavidhaḥ śarīrakaraṇavān ātmanāśaviparītadarśanavatvād abibhet, tasmāttatsāmānyādadyatve 'pyekākī bibheti /
kiñcāsmadādivadeva bhayahetuviparītadarśanāpanodakāraṇaṃ yathābhūtātmadarśanam /
so 'yaṃ prajāpatirīkṣāmīkṣaṇaṃ cakre kṛtavān ha /
katham? ityāha- yadyasmānmattonyadātmavyatirekeṇa vastvantaraṃ pratidvandībhūtaṃ nāsti, tasminnātmavināśahetvabhāve kasmānnu bibhemīti /
tata eva yathābhūtātmadarśanādasya prajāpaterbhayaṃ vīyāya vispaṣṭamapagatavat /
tasya prajāpateryadbhayaṃ tatkevalāvidyānimittameva paramārthadarśane 'nupapannamityāha- kasmāddhyabheṣyat kimityasau bhītavānparamārthanirūpaṇāyāṃ bhayamanupapannamevetyabhiprāyaḥ /
yasmād dvitīyadvastvantaraddhi bhayaṃ bhavati /
dvitīyaṃ ca vastvantaramavidyāpratyupasthāpitameva;na hyadṛśyamānaṃ dvitīyaṃ bhayajanmano hetuḥ"tatra ko mohaḥ kaḥ śokaḥ ekatvamanupaśyataḥ"(īśā.7) iti mantravarṇāt /
yaccaikatvadarśanena bhayamapanunoda tadyuktam /
kasmāt? dvitīyādvastvantarādvai bhayaṃ bhavati, tadekatvadarśanena dvitīyadarśanamapanītamiti nāsti yataḥ /
atra codayanti- kutaḥ prajāpaterekatvadarśanaṃ jātam? ko vāsmai upadideśa? athānupadiṣṭameva prādurabhūt, asmadāderapi tathā prasaṅgaḥ /
atha janmāntarakṛtasaṃskārahetukam, ekatvadarśanānarthakyaprasaṅgaḥ /
yathāprajāpateratikrāntajanmāvasthasya ekatvadarśanaṃ vidyamānamapyavidyābandhakāraṇaṃ nāpaninye, yataḥ avidyāsaṃyukta evāyaṃ jāto 'bibhet, evaṃ sarveṣāmekatvadarśanānarthakyaṃ prāpnoti /
antyameva nivartakamiti cenna, pūrvavatpunaḥ prasaṅgenānaikāntyāt /
tasmādanarthakamevaikatvadarśanamiti /
naiṣa doṣaḥ, utkṛṣṭahetūdbhavatvāllokavat /
yathā puṇyakarmodbhavairviviktaiḥ kāryakaraṇaiḥ saṃyukte janmani sati prajñāmedhāsmṛtivaiśāradyaṃ dṛṣṭam, tathā prajāpateḥ dharmajñānavairāgyaiśvaryaviparītahetusarvapāpmadāhāt viśuddhaiḥ kāryakaraṇai saṃyuktamutkṛṣṭaṃ janma tadudbhavaṃ cānupadiṣṭameva yuktamekatvadarśanaṃ prajāpateḥ /
tathā ca smṛtiḥ-"jñānamagratidhaṃ yasya vairāgyaṃ ca jagatpateḥ /
aiśvaryaṃ caiva dharmasya sahasiddhaṃ catuṣṭayam //
"iti /
sahasiddhatve bhayānupapattiriti cet /
na hyādityena saha tama udeti /
na, anyānupadiṣṭārthatvātsaha siddhavākyasya /
śraddhātātparyapraṇipātādīnām ahetutvamiti cet syānmatam"śraddhāvāṃllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ"(gītā 4 / 39) "tadviddhi praṇipātena"(gītā 4 / 34) ityevamādīnāṃ śrutismṛtivihitānāṃ jñānahetūnāmahetutvam, prajāpatiriva janmāntarakṛtadharmahetutve jñānasyeti cet? na;nimittavikalpasamuccayaguṇavadaguṇavattvabhedopapatteḥ /
loke hi naimittikānāṃ kāryāṇāṃ nimittabhedo 'nekadhā vikalpate /
tathā nimittasamuccayaḥ /
teṣāṃ ca vikalpitānāṃ samuccitānāṃ ca punarguṇavadaguṇavattvakṛto bhedo bhavati /
tadyathā- rūpajñāna eva tāvannaimittike kārye- tamasi vinālokena cakṣūrūpasannikarṣo naktañcarāṇāṃ rūpajñāne nimittaṃ bhavati /
mana eva kevalaṃ rūpajñānanimittaṃ yogīnām /
asmākaṃ tu sannikarṣālokābhyāṃ saha tathādityacandrādyālokabhedaiḥ samuccitā nimittabhedā bhavanti /
tathā ālokaviśeṣaguṇavadaguṇavattvena bhedāḥ syuḥ /
evameva ātmaikatvajñāne 'pi kvacijjanmāntarakṛtaṃ kārma nimittaṃ bhavati, yathā prajāpateḥ /
kvacittapo nimittam,"tapasā vijijñāsasva"(chā.u.3 / 2 / 1) iti śruteḥ /
kvacit"ācāryavānpuruṣo veda"(chā.u.6 / 14 / 2) "śraddhāvāṃllabhate jñānam"(gītā.4 / 39) "tadviddhi praṇipātena"(gītā.4 / 34) "ācāryāddhaiva"(chā.u.4 / 1 / 3) "draṣṭavyaḥ śrotavyaḥ"(bṛ.u.2 / 4 / 5) ityādi śrutismṛtibhya ekāntajñānalābhanimittatvaṃ śraddhāprabhṛtīnām adharmādinimittaviyogahetutvāt /
vedāntaśravaṇamanananididhyāsanānāṃ ca sākṣājjñeyaviṣayatvāt /
pāpādipratibandhakṣaye cātmamanasorbhūtārthajñānanimittasvābhāvyāt /
tasmādahetutvaṃ na jātu jñānasya śraddhāpraṇipātādīnāmiti //2//



itaśca saṃsāraviṣaya eva prājāpatitvam, yataḥ /



_______________________________________________________________________

START BrhUp 1,4.3

sa vai naiva reme |
tasmād ekākī na ramate |
sa dvitīyam aicchat |
sa haitāvān āsa yathā strīpumāṃsau sampariṣvaktau |
sa imam evātmānaṃ dvedhāpātayat |
tataḥ patiś ca patnī cābhavatām |
tasmād idam ardhabṛgalam iva sva iti ha smāha yājñavalkyaḥ |
tasmād ayam ākāśaḥ striyā pūryata eva |
tāṃ samabhavat |
tato manuṣyā ajāyanta || BrhUp_1,4.3 ||


__________


BrhUpBh_1,4.3 sa prāpatirvai naiva reme ratiṃ nānvabhavat, aratyāviṣṭo 'bhūdityarthaḥ, asmādādideva yataḥ, idānīmapi tasmādekākitvādidharmavattvādekākī na ramate ratiṃ nānubhavati /
ratirnāmeṣṭārthasaṃyogajā krīḍā, tatprasaṃgina iṣṭaviyogānmanasyākulībhāvo 'ratirityucyate /
sa tasyā araterapanodāya dvitīyam aratyapaghātasamarthaṃ strīvastvaicchadgṛddhimakarot /
tasya caivaṃ strīviṣayaṃ gṛdhyataḥ striyā pariṣvaktasyevātmano bhāvo babhūva /
sa tena satyepsutvād etāvānetatparimāṇa āsa babhūva ha /
kiṃparimāṇaḥ? ityāha- yathā loke strīpumāṃsau aratyapanodāya sampariṣvaktau yatparimāṇau syātāṃ tathā tatparimāṇau babhūvetyarthaḥ /
sa tathā tatparimāṇameva iyamātmānaṃ dvedhā dviprakāramapātayatpātitavān iyamevetyavadhāraṇaṃ mūlakāraṇādvirājo viśeṣaṇārtham /
na kṣīrasya sarvopamardena dadhibhāvāpattivadvirāṭ sarvopamardenaitāvānāsa;kiṃ tarhi? ātmanā vyavasthitasyaiva virājaḥ satyasaṃkalpatvādātmavyatiriktaṃ strīpuṃsapariṣvaktaparisāṇaṃ śarīrāntaraṃ babhūva /
sa eva ca virāṭ tathābhūtaḥ sa haitāvānāseti sāmānādhikaraṇyāt /
tatastasmātpātanātpatitaśca patnī cābhavatāmiti dampatyornirvacanaṃ laukikayoḥ /
ata eva tasmāt, yasmādātmana evārdhaḥ pṛthagbhūtoyeyaṃ strī, tasmādidaṃ śarīramānor'dhabṛgalamardhaṃ ca tad bṛgalaṃ vidalaṃ ca tadardhabṛgalam ardhavidalamevetyarthaḥ /
prākstryudvahanātkasyārdhabṛgalam? ityucyate- sva ātmana iti /
evamāha smoktavānkila yājñavalkyaḥ, yajñasya valko vaktā yajñavalkastasyāpatyaṃ yājñavalkyo daivarātirityarthaḥ /
brahmaṇo vāpatyam /
yasmādayaṃ puruṣārdha ākāśaḥ stryardhaśūnyaḥ punarudvahanāttasmātpūryate stryardhena, punaḥ sampuṭīkaraṇeneva vidalārdhaḥ /
tāṃ sa prajāpatirmanvākhyaḥ śatarūpākhyāmātmano duhitaraṃ patnītvena kalpitāṃ samabhavanmaithunamupagatavān /
tatastasmāttadupagamanād manuṣyā ajāyantotpannāḥ //3//




_______________________________________________________________________

START BrhUp 1,4.4

so heyam īkṣāṃ cakre -- kathaṃ nu mātmana eva janayitvā sambhavati |
hanta tiro 'sānīti |
sā gaur abhavad vṛṣabha itaraḥ |
tāṃ sam evābhavat |
tato gāvo 'jāyanta |
vaḍavetarābhavad aśvavṛṣa itaraḥ |
gardabhītarā gardabha itaraḥ |
tāṃ sam evābhavat |
tata ekaśapham ajāyata |
ajetarābhavad basta itaraḥ |
avir itarā meṣa itaraḥ |
tāṃ sam evābhavat |
tato 'jāvayo 'jāyanta |
evam eva yad idaṃ kiñca mithunam ā pipīlikābhyas tat sarvam asṛjata || BrhUp_1,4.4 ||


__________


BrhUpBh_1,4.4 sā śatarūpā u ha iyaṃ seyaṃ duhitṛgamane smārtaṃ pratiṣedhamanusmarantīkṣāñcake /
kathaṃ nvidamakṛtyaṃ yanmā māmātmana eva janayitvotpādya sambhavatyupagacchati /
yadyapyayaṃ nirghṛṇo 'haṃ hantedānīṃ tiro 'sāni jātyantareṇa tiraskṛtā bhavāni /
ityevamīkṣitvāsau gaurabhavat /
utpādyaprāṇikarmabhiścodyamānāyāḥ punaḥ punaḥ saivamatiḥ śatarūpāyā manoścābhavat /
tataśca ṛṣabha itaraḥ /
tāṃ samevābhadityādi pūrvavat /
tato gāvo 'jāyanta /
tathā baḍavetarābhavadaśvavṛṣa itaraḥ /
tathā gardabhītarā gardabha itaraḥ /
tatra baḍavāśvavṛṣādīnāṃ saṅgamāttata ekaśaphamekagvuram aśvāśvataragardabhākhyaṃ trayamajāyata /
tathā ajetarābhavadvastaśchāga itaraḥ, tathā aviritarā meṣa itaraḥ, tāṃ samevābhavat /
tāṃ tāmiti vīpsā /
tāmajāṃ tāmaviñcetisamabhavadevetyarthaḥ /
tato 'jāśvāvayaścājāvayo 'jāyanta /
evameva yadidaṃ kiñca yatkiṃñcedaṃ mithunaṃ srīpuṃsalakṣaṇaṃ dvandam, ā pipīlikābhyaḥ pipīlikābhiḥ sahānenaivanyāyena tatsarvamasṛjata jagatsṛṣṭavān //4//




_______________________________________________________________________

START BrhUp 1,4.5

so 'ved ahaṃ vāva sṛṣṭir asmy ahaṃ hīdaṃ sarvam asṛkṣīti |
tataḥ sṛṣṭir abhavat |
sṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda || BrhUp_1,4.5 ||


__________


BrhUpBh_1,4.5 sa prajāpatiḥ sarvamidaṃ jagatsṛṣṭvā avet /
katham? ahaṃ vāvāhameva sṛṣṭiḥ, sṛjyate iti sṛṣṭaṃ jagaducyate sṛṣṭiriti /
yanmayāsṛṣṭaṃ jaganmadabhedatvādahamevāsmi na matto vyatiricyate /
kuta etat? ahaṃ hi yasmādidaṃ sarvaṃ jagadasṛkṣi sṛṣṭavānasmi tasmādityarthaḥ /
yasmātsṛṣṭiśabdena ātmānamevābhyadhātprajāpatiḥ, tatastasmātsṛṣṭirabhavat sṛṣṭināmābhavat /
sṛṣṭyāṃ jagati, hāsya prajāpategetasyāmetasmiñjagati, sa prajāpativatsraṣṭā bhavati svātmano 'nanyabhūtasya jagataḥ, kaḥ? ya evaṃ prajāpativadyathoktaṃ svātmano 'nanyabhūtaṃ jagatsādhyātmādibhūtādhidaivaṃ jagadahamasmīti veda //5//




_______________________________________________________________________

START BrhUp 1,4.6

athety abhyamanthat |
sa mukhāc ca yoner hastābhyāṃ cāgnim asṛjata |
tasmād etad ubhayam alomakam antarataḥ |
alomakā hi yonir antarataḥ |
tad yad idam āhur amuṃ yajāmuṃ yajety ekaikaṃ devam etasyaiva sā visṛṣṭiḥ |
eṣa u hy eva sarve devāḥ |
atha yat kiñcedam ārdraṃ tad retaso 'sṛjata |
tad u soma |
etāvad vā idaṃ sarvam annaṃ caivānnādaś ca |
soma evānnam agnir annādaḥ |
saiṣā brahmaṇo 'tisṛṣṭiḥ |
yac chreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭir |
atisṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda || BrhUp_1,4.6 ||


__________

BrhUpBh_1,4.6 evaṃ sa prajāpatirjagadidaṃ mithunātmakaṃ sṛṣṭā brahmaṇādivarṇaniyanvardevatāḥ sisṛkṣurādau, ayeti śabdadvayamabhinayapradarśanārtham, anena prakāreṇa mukhe hastau prakṣityābhyamanyadābhimukhyena manyanapakarot /
sa mukhahastābhyāṃ mathitvā mukhācca yonerhastābhyāṃ ca yonibhyāmagniṃ brāhmaṇajāteranugrahakartāramasṛjata sṛṣṭavān /
yasmāddāhakasyāgneryoniretadubhayaṃ hastau mukhaṃ ca, tasmādbhaya mapyetadalomakaṃ lomavivarjitam /
kiṃ sarvameva? na, antarato 'bhyantarataḥ;asti hi yonyā sāmānyamubhayasyāsya /
kim? alomakā hi yonirantarataḥ strīṇām /
tathā brāhmaṇo 'pi mukhādeva jajhe prajāpateḥ /
tasmādekayonitvājjayeṣṭhenevānujo 'nugṛhyate agninā brāhmaṇaḥ /
tasmādbrāhmaṇo 'gnidevatyo mukhavīryaśceti śrutismṛtisiddham /
tathā balāśrayābhyāṃ bāhubhyāṃ balabhidādikaṃ kṣanniyajātiniyantarāṃ kṣanniyaṃ ca /
tasmādaindraṃ kṣatraṃ bāhuvīryaṃ ceti śrutau smṛtau cāvagatam /
tathoruta īhā ceṣṭā tadāśrayādvasvādilakṣaṇaṃ viśo niyantāraṃ viśaṃ ca /
tasmātkṛṣyādiparo vasvādidevatyaśca vaiśyaḥ /
tathā pūṣaṇaṃ pṛthvīdaivataṃ śūdraṃ ca padbhyāṃ paricaraṇakṣamamasṛjateti śrutismṛtiprasiddheḥ /
tatra kṣatrādidevatāsargamihānuktaṃ vakṣyamāṇamamapyuktavadupasaṃharati sṛṣṭisākalyānukīrtyai /
yatheyaṃ śrutirvyavasthitā tathā prajāpatireva sarve devā iti niścitor'thaḥ /
sraṣṭurananyatvātsṛṣṭānām /
prajāpatinaiva tu sṛṣṭatvād devānām /
athaivaṃ prakaraṇārthe vyavasthite tatstutyabhiprāyeṇāvidvanmatāntaranindopanyāsaḥ, anyanindānyastutaye /
tattatra karmaprakaraṇe kevalayājñikā yāgakāle yadidaṃ vaca āhuḥ -'amumagniṃ yajāsumindraṃ yaja'ityādi - nāmaśastrastotrakarmādibhinnatvādbhinnamevāgnyādidevamevaikaṃ manyamānā āhurityabhiprāyaḥ /
tanna tathā vidyāt, yasmādetasyaiva prajāpateḥ sā visṛṣṭirdevabhedaḥ sarva eṣa u hyeva prajāpatireva prāṇaḥ sarve devāḥ /
atra vipratipadyante - para eva hiraṇyagarbhe ityeke /
saṃsārītyapare /
paraṃ eva tu mantravarṇāt /
"indraṃ mitraṃ varuṇamagnimāhuḥ"iti śruteḥ /
"eṣa brahmaiṣa indra eṣa prajāpatirete sarve devāḥ"(ai.u.5 / 3) iti ca śruteḥ /
smṛteśca -"etameke vadantyagniṃ manumanye prajāpatim"(manu.12 / 123) iti"yo 'sāvatīndriyo 'grāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ /
sarvabhūtamayo 'cintyaḥ sa eva svayamudbabhau" /
(manu.1 / 7) iti /
saṃsāryeva vā syāt /
"sarvainpāpmana aupat"(bṛ.u.1 / 4 / 1) iti śruteḥ /
na hyasaṃsāriṇaḥ pāpmadāhaprasaṅgo 'sti /
bhayāratisaṃyogaśravaṇāt /
"atha yanmartyaḥ sannamṛtānasṛjata"(bṛ.u.1 / 4 / 6) iti ca /
"hiraṇyagarbhaṃ paśyati jāyamānam"(śve.u.4 / 12) iti ca mantravarṇāt /
smṛteśca karmavipākaprakriyāyām -"brahmā viśvasṛjo dharmo mahānavyaktameva ca /
uttamāṃ sātvikīmetāṃ gatimāhurmanīṣiṇaḥ"(manu.12 / 50) iti /
athaivaṃ viruddhārthānupapatteḥ prāmāṇyavyāghāta iti cet? na, kalpanāntaropapatteravirodhāt /
upādhiviśeṣasambandhādviśeṣakalpanāntaramupapadyate /
"āsīno dūraṃ vrajati śayāno yāti sarvataḥ /
kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati"(ka.u.1 / 2 / 21) ityevamādiśrutibhya upādhivaśātsaṃsāritvaṃ na paramārthataḥ /
svato 'saṃsāryeva /
evamekatvaṃ nānātvaṃ ca hiraṇyagarbhasya /
tathā sarvajīvānām, tattvamasi (chā.u.6 / 8 -16) iti śruteḥ /
hiraṇyagarbhastu upādhiśuddhyatiśayāpekṣayā prāyaśaḥ para eveti śrutismṛtivādāḥ pravṛttāḥ /
saṃsāritvaṃ tu kvacideva darśayanti /
jīvānāṃ upādhigatāśuddhibāhulyātsaṃsāritvameva prāyaśo 'bhilapyate /
vyāvṛttakṛtsnopādhibhedāpekṣayā tu sarvaḥ paratvenābhidhīyate śrutismṛtivādaiḥ /
tārkikaistu parityaktāgamabalairasti nāsti kartākartetyādi viruddhaṃ bahu tarkapadbhirākulīkṛtaḥ śāstrārthaḥ, tenārthaniścayo durlabhaḥ /
ye tu kevalaśāstrānusāriṇaḥ śāntadarpāsteṣāṃ pratyakṣaviṣaya iva niścitaḥ śāstrārthe devatādiviṣayaḥ /
tatra prajāpaterekasya devasyātrādyalakṣaṇo bhedo vivakṣita iti tatrāgnirukto 'ttā, ādyaḥ soma idānīmucyate - atha yatkiñcedaṃ loka ārdraṃ dravātmakaṃ tadretasa ātmāno bījādasṛjata;retasa āpaḥ (ai.u.1 / 4) iti śruteḥ /
dravātmakaśca somaḥ /
tasmādyadārdraṃ prajāpatinā retasaḥ sṛṣṭaṃ tadu soma eva /
etāvadvai etāvadeva nāto 'dhikamidaṃ sarvam /
kiṃ tat? annaṃ caiva somo dravātmakatvādāpyāyakam /
annādaścāgnirauṣṇyād rūkṣatvācca /
tatraivadhriyate, soma evānnaṃ yadadyate tadeva soma ityarthaḥ /
ya evāttā sa evāgniḥ arthabalāddhyavadhāraṇam /
agnirapi kvacid hūyamānaḥ somapakṣasyaiva /
somo 'pījyamāno 'gnirevāttṛtvāt /
evamagnīṣomātmakaṃ jagadātmatvena paśyanta kenaciddoṣeṇa lipyate, prajāpatiśca bhavati /
saiṣā brahmaṇaḥ prajāpateratisṛṣṭirātmano 'pyatiśayā /
kā sā ityāha - yacchreyasaḥ praśasyatarānātmanaḥ sakāśādyasmādasṛjata devāṃstasmāddevasṛṣṭiratisṛṣṭiḥ /
kathaṃ punarātmano 'tiśayā sṛṣṭiḥ ityata āha - atha yadyasmānmartyaḥ sanmaraṇadharmā sannamṛtānamaraṇadharmiṇo devān karmajñānavahninā sarvānātmanaḥ pāpmana oṣitvāsṛjata, tasmādetāmatisṛṣṭiṃ prajāpaterātmabhūtāṃ yo veda sa etasyāmatisṛṣṭyāṃ prajāpatiriva bhavati prajāpativadeva sraṣṭā bhavati //6//


sarvaṃ vaidikaṃ sādhanaṃ jñānakarmalakṣaṇaṃ kartrādyanekakārakāpekṣaṃ prajāpatitvaphalāvasānaṃ sādhyametāvadeva yadetadvyākṛtaṃ jagatsaṃsāraḥ /
athaitasyaiva sādhyasādhanalakṣaṇasya vyākṛtasya jagato vyākaraṇātprāgbījāvasthā yā tāṃ nirdidijñatyaṅkurādikāryānumitāmiva vṛkṣasya, karmabījo 'vidyākṣetro hyasau saṃsāravṛkṣaḥ samūla uddhartavya iti /
taduddharaṇe hi puruṣārthaparisamāptiḥ /
tathā coktam -"ūrdhvamūlo 'vākśākhaḥ"iti kāṭhake /
gītāsu ca"ūrdhvamūlamadhaḥ śākham"iti /
purāṇe ca"brahmavṛkṣaḥ sanātanaḥ"iti /




_______________________________________________________________________

START BrhUp 1,4.7

tad dhedaṃ tarhy avyākṛtam āsīt |
tan nāmarūpābhyām eva vyākriyatāsau nāmāyam idaṃrūpa iti |
tad idam apy etarhi nāmarūpābhyām eva vyākriyata asau nāmāyam idaṃrūpa iti |
sa eṣa iha praviṣṭa ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne 'vahitaḥ syād viśvambharo vā viśvambharakulāye |
taṃ na paśyanti |
akṛtsno hi saḥ prāṇann eva prāṇo nāma bhavati |
vadan vāk paśyaṃś cakṣuḥ śṛṇvañ chrotraṃ manvāno manaḥ |
tāny asyaitāni karmanāmāny eva |
sa yo 'ta ekaikam upāste na sa veda |
akṛtsno hy eṣo 'ta ekaikena bhavati |
ātmety evopāsīta |
atra hy ete sarva ekaṃ bhavanti |
tad etat padanīyam asya sarvasya yad ayam ātmā |
anena hy etat sarvaṃ veda |
yathā ha vai padenānuvinded evaṃ kīrtiṃ ślokaṃ vindate ya evaṃ veda || BrhUp_1,4.7 ||


__________


BrhUpBh_1,4.7 tadvedaṃ taditi bījāvasthaṃ jagatprāgutpattestarhi tasminkāle;parokṣatvāsarvanāmnāpratyakṣābhidhānenābhidhīyate, bhūtakālasambandhitvādavyākṛtabhāvino jagataḥ;sukhagrahaṇārthamaitihyaprayogo ha śabdaḥ /
evaṃ ha tadā āsīdityucyamāne sukhaṃ tāṃ parokṣāmapi jagato bījāvasthāṃ pratipadyate, yudhiṣṭhiro ha kila rājāsīdityukte yadvat /
idamiti vyākṛtanāmarūpātmakaṃ sādhyasādhanalakṣaṇaṃ yathāvarṇitamabhidhīyate /
tadidaṃśabdayoḥ parokṣapratyakṣāvasthajagadvācakayoḥ sāmānādhikaraṇyādekatvameva parokṣapratayakṣāvasthasya jagato 'vagamyate /
tadevedamidameva ca tadavyākṛtamāsīditi /
athaivaṃ sati nāsata utpattirna sato vināśaḥ kāryasyetyavadhṛtaṃ bhavati /
tadevambhūtaṃ jagadavyākṛtaṃ sannāmarūpābhyāmeva nāmnā rūpeṇaiva ca vyākriyata /
vyākriyateti karmakartṛprayogāttatsvayamevātmaiva vyākriyata, vi ā akriyata, vispaṣṭaṃ nāmarūpaviśeṣāvadhāraṇamaryādaṃ vyaktībhāvamāpadyata sāmarthyādākṣiptaniyantṛkartṛsādhanakriyānimittam /
asaunāmeti sarvanāmnāviśeṣābhidhānena nāmamātraṃ vyapadiśati /
devadatto yajñadatta iti vā nāmāsya ityasaunāmāyam /
tathedamiti śuklakṛṣṇādīnāmaviśeṣaḥ /
idaṃ śuklamidaṃ kṛṣṇaṃ vā rūpamasyetīdaṃ rūpaḥ /
tadidamavyākṛtaṃ vastu etarhyetasminnapi kāle nāmarūpābhyāmeva vyākriyate asaunāmāyamidaṃ rūpa iti /
yadarthaḥ sarvaśāstrārambhaḥ. yasminnavidyayā svābhāvikyā kartṛkriyāphalādhyāropaṇā kṛtā;yaḥ kāraṇaṃ sarvasya jagataḥ yadātmake nāmarūpe salilādiva svacchānmalamiva phenamavyākṛte vyākriyete, yaśca tābhyāṃ nāmarūpābhyāṃ vilakṣaṇaḥ svato nityaśuddhabuddhamuktasvabhāvaḥ sa eṣo 'vyākṛte ātmabhūte nāmarūpe vyākurvanbrahmādistambaparyanteṣu deheṣviha karmaphalāśrayeṣvaśanāyādimatsu praviṣṭaḥ /
nanu avyākṛtaṃ svayameva vyākriyatetyuktam, kathamidamidānīm ucyate, para eva tu ātmāvyākṛtaṃ vyākurvanniha praviṣṭa iti /
naiṣa doṣaḥ, parasyāpyātmano 'vyākṛtajagadātmatvena vivakṣitatvāt /
ākṣiptaniyantṛkartṛkriyā nimittaṃ hi jagadavyākṛtaṃ vyākriyatetyavocāma /
idaṃśabdasāmānādhikaraṇyāccāvyākṛtaśabdasya /
yathedaṃ jaganniyantrādyanekakārakanimittādiviśeṣavadvyākṛtam, tathā aparityaktānyatamaviśeṣavadeva tadavyākṛtam /
vyākṛtāvyākṛtamātraṃ tu viśeṣaḥ /
dṛṣṭaśca loke vivakṣātaḥ śabdaprayogo grāma āgato grāmaḥ śūnya iti /
kadācid grāmaśabdena nivāsamātravivakṣāyāṃ grāmaḥ śūnya iti śabdaprayogo bhavati, kadācinnivāsijanavivakṣāyāṃ grāma āgata iti, kadācidubhayavivakṣāyāmapi grāmaśabdaprayogo bhavati, grāmaṃ ca na praviśediti yathā /
tadvadihāpi jagadidaṃ vyākṛtamavyākṛtaṃ cetyabhedavivakṣāyām ātmānātmanorbhavati vyapadeśaḥ /
tathedaṃ jagadutpattivināśātmakamiti kevalajagadvayapadeśaḥ /
tathā mahānaja ātmā (bṛ.u.4 / 4 / 22) asthūlo 'naṇuḥ sa eṣa neti neti (bṛ.u.3 / 9 / 26) ityādi kevalātmavyapadeśaḥ /
nanu pareṇa vyākartrā vyākṛtaṃ sarvato vyāptaṃ sarvadā jagat, sa kathamiha praviṣṭaḥ parikalpyate? apraviṣṭo hi deśaḥ paricchinnena praveṣṭuṃ śakyate, yathā puruṣeṇa grāmādiḥ /
nākāśena kiñcinnityapraviṣṭatvāt /
pāṣāṇasarpādivaddharmāntareṇeti cet /
athāpi syāt, na para ātmā svenaiva rūpeṇa praviveśa, kiṃ tarhi? tatstha eva dharmāntareṇopajāyate, tena praviṣṭa ityupacaryate /
yathā pāṣāṇe sahajo 'ntaḥsthaḥ sarpo nālikere vā toyam /
na,"tatsṛṣṭvā tadevānuprāviśat"iti śruteḥ /
yaḥ sraṣṭā sa bhāvāntaramanāpanna eva kāryaṃ sṛṣṭvā paścātprāviśaditi hi śrūyate /
yathā bhuktvā gacchatīti bhujigamikriyayoḥ pūrvāparakālayoritaretaravicchedo 'viśiṣṭaśca kartā tadvadihāpi syāt /
na tu tatsthasyaiva bhāvāntaropajanana etatsambhavati /
na ca sthānāntareṇa viyujya sthānāntara saṃyogalakṣaṇaḥpraveśo niravayavasyāparicchinnasya dṛṣṭaḥ /
sāvayava eva praveśaśravaṇāditi cet na;ṭhadivyo hyamūrtaḥ puruṣaḥ" (mu.u.2 / 1 / 2) niṣkalaṃ niṣkriyam (śve.u.6 / 19) ityādiśrutibhyaḥ sarvavyapadeśyadharma viśeṣapratiṣedhaśrutibhyaśca /
pratibimbapraveśavaditi cet? na, vastvantareṇa viprakarṣānupapatteḥ /
dravye guṇapraveśavaditi cet? na, anāśritatvāt /
nityaparatantrasyaivāśritasya guṇasya dravye praveśa upacaryate /
na tu brahmaṇaḥ svātantryaśravaṇāttathā praveśa upapadyate /
phale bījavaditi cet? na;sāvayavatvavṛddhikṣayotpattivināśādidharmavattvaprasaṅgāt /
na caivaṃ dharmavattvaṃ brahmaṇaḥ ajo 'jaraḥ ityādi śrutinyāyavirodhāt /
tasmādanya eva saṃsārī paricchinna iha praviṣṭa iti cet? na;"seyaṃ daivataikṣata"(chā.u.6 / 3 / 2) ityārabhya ṭanāmarūpe vyākaravāṇi"(6 / 2 / 3) iti tasyā eva praveśavyākaraṇakartṛtvaśruteḥ /
tathā'tatsṛṣṭvā tadevānuprāviśat'(tai.u.2 / 6 / 1) 'sa etameva sīmānaṃ vidāryaitayā dvārā prāpadyata"(ai.u.3 / 12) 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste""tvaṃ kumāra uta vā kumārī tvaṃ jīrṇo daṇḍena vañcasi"(śve.u.4 / 3) "puraścakre dvipadaḥ"(bṛ.u.2 / 5 / 18) "rūpaṃ rūpam"(ka.u.2 / 2 / 9) iti ta mantravarṇānna parādanyasya praveśaḥ /
praviṣṭānāmitaretarabhedātparānekatvamiti cet na,"eko devo bahudhā sanniviṣṭaḥ" "ekaḥsanbahudhā vicacāra" "tvameko 'si bahūnanupraviṣṭaḥ" "eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā"(śve.u.6 / 11) ityādi śrutibhyaḥ /
praveśa upapadyate nopapadyata iti tiṣṭhatu tāvat /
praviṣṭānāṃ saṃsāritvāttadananyatvānna parasya saṃsāritvamiti cet? na, aśanāyādyatyayaśruteḥ /
sukhitvaduḥkhitvādidarśanānneti cenna,"na lipyate lokaduḥkhena bāhyaḥ"(ka.u.2 / 2 / 11) iti śruteḥ /
pratyakṣādivirodhādayuktamiti cet?
na, upādhyāśrayajanitaviśeṣaviṣayatvātprakṣādeḥ /
"na dṛṣṭerdraṣṭāraṃ paśyeḥ"(bṛ.u.3 / 4 / 2) "vijñātāramare kena vijānīyāt"(bṛ.u.4 / 5 / 19) "avijñātaṃ vijñātṛ"(bṛ.u.3 / 8 / 11) ityādi śrutibhyo nātmaviṣayaṃ vijñānam /
kiṃ tarhi? buddhyādyupādhyātmapraticchāyāviṣayameva sukhito 'haṃ duḥkhito 'hamityevamādi pratyakṣavijñānam /
ayamahamiti viṣayeṇa viṣayiṇaḥ sāmānādhikaraṇyopacārāt,"nānyadato 'sti draṣṭrṛ"(bṛ.u.3 / 8 / 11) ityanyātmapratiṣedhācca, dehāvayavaviśeṣyatvācca sukhaduḥkhayorviṣayadharmatvam /
"ātmānastu kāmāya"(bṛ.u.2 / 4 / 5) ityātmārthaḥ tvaśruterayukta iti cenna,"yatra vā anyadiva syāt"ityavidyāviṣayātmārthatvābhyupagamāt tatkena kaṃ paśyet (bṛ.u.4 / 5 / 15) neha nānāsti kiñcana (bṛ.u.4 / 4 / 19) tatra ko mohaḥ kaḥ śokaḥ ekatvamanupaśyataḥ (īśā.7) ityādinā vidyāviṣaye tatpratiṣedhācca nātmadharmatvam /
tārkikasamayavirodhādayuktamiti cet na;yuktyāpyātmano duḥkhitvānupapatteḥ /
na hi duḥkhena pratyakṣaviṣayeṇa ātmano viśeṣyatvam pratyakṣāviṣayatvāt /
ākāśasya śabdaguṇavattvavadātmano duḥkhitvamiti cenna, ekapratyayaviṣayatvānupapatteḥ /
na hi sukhagrāhakeṇa pratyakṣaviṣayeṇa pratyayena nityānumeyasyātmano viṣayīkaraṇāmupapadyate tasya ca viṣayīkaraṇe ātmana ekatvādviṣayyabhāvaprasaṅgaḥ /
ekasyaiva viṣayaviṣayitvaṃ dīpavaditi cet? na;yugapadasambhavāt,ātmanyaṃśānupapatteśca /
etena vijñānasya grāhyagrāhakatvaṃ pratyuktam /
pratyakṣānumānaviṣayayośca duḥkhātmanorguṇaguṇitve nānumānam /
duḥkhasya nityameva pratyakṣaviṣayatvāt, rūpādisāmānādhikaraṇyācca /
manaḥsaṃyogajatve 'pyātmani duḥkhasya sāvayavatvavikriyāvattvānityatvaprasaṅgāt /
na hyavikṛtya saṃyogi dravyaṃ guṇaḥ kaścidupayannapayanvā dṛṣṭaḥ kvacit /
na ca niravayavaṃ vikriyamāṇaṃ dṛṣṭaṃ kvacidanityaguṇāśrayaṃ vā nityam /
na cākāśa āgamavādibhirnityatayābhyupagamyate, na cānyo dṛṣṭānto 'sti /
vikriyamāṇamapi tatpratyayānivṛtternityameveti cet? na, dravyasya avayavānyathātvavyatirekeṇa vikriyānupapatteḥ /
sāvayavatve 'pi nityatvamiti cenna;sāvayavasyāvayavasaṃyogapūrvakatve sati vibhāgopapatteḥ /
vajrādiṣvadarśanānneti cenna, anumeyatvātsaṃyogapūrvatvasya /
tasmānnātmāno duḥkhādyanityaguṇāśrayatvopapattiḥ /
parasyāduḥkhitve 'nyasya ca duḥkhino 'bhāve duḥkhopaśamanāya śāstrārambhānarthakyamiti cet? na, avidyādhyāropitaduḥkhitvabhramāpohārthatvāt, ātmani prakṛtasaṅkhyāpūraṇabhramāpohavat /
kalpitaduḥkhyātmābhyupagamācca /
jalasūryādipratibimbavadātmagraveśaśca pratibimbavadvyākṛte kārya upalabhyatvāt /
prāgutpatteranupalabdha ātmā paścātkārye ca sṛṣṭa vyākṛte buddherantarupalabhyamānaḥ sūryādipratibimbavajjalādau kāryaṃ sṛṣṭvā praviṣṭa iva lakṣyamāṇo nirdiśyate sa eṣa iha praviṣṭaḥ (bṛ.u.1 / 4 / 7) tāḥ sṛṣṭvā tadevānuprāviśata sa etameva sīmānaṃ vidāryaitayā dvārā prāpadyata (ai.u.3 / 12) seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya (chā.u.6 / 2 / 3) ityevamādibhiḥ /
na tu sarvagatasya niravayavasya digdeśakālāntarāpakramaṇaprāptilakṣaṇaḥ praveśaḥ kadācidapyupapadyate /
na ca parādātmano 'nyo 'sti draṣṭā nānyadato 'sti draṣṭṛ nānyadato 'stiśrotṛ (bṛ.u.3 / 8 / 11) ityādi śruterityavocāma /
upalabdhyarthatvācca sṛṣṭipraveśasthityapyayavākyānām, upalabdheḥ puruṣārthatvaśravaṇāt /
ātmānamevāvet (bṛ.u.1 / 4 / 10) tasmāttatsarvamabhavat (bṛ.u.1 / 4 / 10) bahmavidāpnoti param (tai.u.2 / 1 / 1) sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati (mu.u.3 / 2 / 9) ācāryavānpuruṣo veda (chā.u.6 / 14 / 2) tasya tāvadeva ciram (chā.u.6 / 14 / 2) ityādi śrutibhyaḥ /
tato māṃ tattvato jñātvā viśate tadanantaram (gītā 18 / 55) taddhyagryaṃ sarvavidyānāṃ prāpyate hyamṛtaṃ tataḥ ityādi smṛtibhyaśca /
bhedadarśanāpavādācca sṛṣṭyādi vākyānām ātmaikatvadarśanārthaparatvopapattiḥ /
tasmātkāryasthasya upalabhyatvameva praveśa ityupacaryate /
ānakhāgrebhyo nakhāgramaryādam ātmanaścaitanyamupalabhyate /
tatra kathamiva praviṣṭaḥ? ityāha - yathā loke kṣurādhāne kṣuro dhīyate 'sminniti kṣuradhānaṃ tasminnāpitopaskarādhāne, kṣuro 'ntaḥstha upalabhyate, avahitaḥ praveśitaḥ syād yathā vā viśvambharo 'gniḥ, viśvasya bharaṇādviśvambharaḥ kulāye nīḍe 'gniḥ, kāṣṭhādāvahitaḥ syādityanuvartate /
tatra hi sa mathyamāna upalabhyate /
yathā ca kṣuraḥ kṣuradhāna ekadeśe 'vasthito yathā cāgniḥ kāṣṭhādau sarvato vyāpyāvasthitaḥ, evaṃ sāmānyato viśeṣataśca dehaṃ saṃvyāpyāvasthita ātmā /
tatra hi sa prāṇanādikriyāvān darśanādikriyāvāṃścopalabhyate /
tasmāttatraivaṃ praviṣṭhaṃ tamātmānaṃ prāṇanādikriyāviśiṣṭaṃ na paśyanti nopalabhante /
nanvaprāptapratiṣedho 'yaṃ taṃ na paśyantīti, darśanasyāprakṛtatvāt /
naiṣa doṣaḥ, sṛṣṭyādivākyānām ātmaikatvapratipattyarthaparatvātprakṛtameva tasya darśanam /
rūpaṃ rūpaṃ pratirūpo babhūva tadasya rūpaṃ prati cakṣaṇāya (bṛ.u.2 / 5 / 19) iti mantravarṇāt /
tatra prāṇanādikriyāviśiṣṭasyādarśane hetumāha - akṛtsno 'samasto hi yasmātsa prāṇanādikriyāviśiṣṭaḥ /
kutaḥ punarakṛtsnatvam ityucyate - prāṇānneva prāṇanakriyāmeva kurvanprāṇo nāma prāṇasamākhyaḥ prāṇābhidhāno bhavati /
prāṇanakriyākartṛtvāddhi prāṇaḥ prāṇatītyucyate nānyāṃ kriyāṃ kurvan /
yathā lāvakaḥ pācaka iti /
tasmātkriyāntaraviśiṣṭasya anupasaṃhārādakṛtsno hi saḥ /
tathā vadanvadanakriyāṃ kurvanvaktīti vāk, paśyaṃścakṣuścaṣṭa iti cakṣurdraṣṭā, śṛṇvañśṛṇotīti śrotram /
prāṇānneva prāṇaḥ vadanvāk ityābhyāṃ kriyāśaktyudbhavaḥ pradarśito bhavati /
paśyaṃścakṣuḥ śṛṇvañśrotram ityābhyāṃ vijñānaśaktyudbhavaḥ pradarśyate, nāmarūpaviṣayatvādvijñānaśakteḥ /
śrotracakṣuṣī vijñānasya sādhane, vijñānaṃ tu nāmarūpasādhanam /
na hi nāmarūpavyatiriktaṃ vijñeyamasti /
tayoścopalambhe karaṇaṃ cakṣuḥśrotre /
kriyā ca nāmarūpasādhyā prāṇasamavāyinī, tasyāḥ prāṇāśrayāyā abhivyakto vākkaraṇam /
tathā pāṇipādapāyūpaśthākhyāni /
sarveṣāmupalakṣaṇārthā vāk /
etadeva hi sarvaṃ vyākṛtam /
trayaṃ vā idaṃ nāma rūpaṃ karma (bṛ.u.1 / 6 / 1) iti hi vakṣyati /
manvāno mano manuta iti /
jñānaśaktivikāsānāṃ sādhāraṇaṃ karaṇaṃ mano manute 'neneti /
puruṣastu kartā sanmanvāno mana ityucyate /
tānyetāni prāṇādīnyasyātmanaḥ karmanāmāni, karmajāni nāmāni karmanāmānyeva, na tu vastumātraviṣayāṇi /
ato na kṛtsnātmavastvavadyotakāni /
evaṃ hyasāvātmā prāṇanādikriyayā tattatkriyājanitaprāṇādināmarūpābhyāṃ vyākriyamāṇo 'vadyotyamāno 'pi /
sa yo 'to 'smātprāṇanādikriyāsamudāyād ekaikaṃ prāṇaṃ cakṣuriti vā viśiṣṭam anupasaṃhṛtetaraviśiṣṭakriyātmakaṃ manasā ayamātmetyupāste cintayati, na sa veda nasa jānāti brahma /
kasmāt akṛtsno 'samāpto hi yasmādeṣa ātmā asmātprāṇanādisamudāyāt /
ataḥ pravibhakta ekaikena viśeṣaṇena viśiṣṭa itaradharmāntarānupasaṃhārādbhavati /
yāvadayamevaṃ veda paśyati śṛṇomi spṛśāmīti vā svabhāvapravṛttiviśiṣṭaṃ veda tāvadañjasā kṛtsnamātmānaṃ na veda /
kathaṃ punaḥ paśyanveda? ityāha - ātmetyeva, ātmeti prāṇādīni viśeṣaṇāni yānyuktāni tāni yasya sa āpnuvaṃstānyātmā ityucyate /
na tathā kṛtsnaviśeṣolasaṃhārī sankṛtsno bhavati /
vastumātrarūpeṇa hi prāṇādyupādhiviśeṣakriyājanitāni viśeṣaṇāni vyāpnoti /
tathā ca vakṣyati - dhyāyatīva lelāyatīva (bṛ.u.4 / 3 / 7) iti /
tasmādātmetyevopāsīta /
evaṃ kṛtsno hyasau svena vasturūpeṇa gṛhyamāṇo bhavati /
kasmātkṛtsnaḥ? ityāśaṅkyāha - atrāsminnātmani hi yasmānnirupādhikajalasūryapratibimbabhedā ivāditve prāṇādyupādhikṛtā viśeṣāḥ prāṇādikarmajanāmābhidheyā yadyoktā hyete ekamabhinnatāṃ bhavanti pratipadyante /
ātmetyevopāsīta iti nāpūrvavidhiḥ /
pakṣe prāptatvāt yatsākṣādaparokṣādbrahma (bṛ.u.3 / 4 / 1) katama ātmeti - yo 'yaṃ vijñānamayaḥ (bṛ.u.4 / 3 / 7) ityevamādyātmapratipādanaparābhiḥ śrutibhirātmaviṣayaṃ vijñānamutpāditam /
tatrātmasvarūpavijñānenaiva tadviṣayānātmābhimānabuddhiḥ kārakādikriyāphalādhyāropaṇātmikā avidyā nivartitā /
tasyāṃ nivartitāyāṃ kāmādidoṣānupapatteḥ ānātmacintānupapattiḥ /
tasmāttadupāsanamasminpakṣe na vidhātavyam, prāptatvāt /
tiṣṭhasu tāvatpākṣikyātmopāsanaprāptirnityā veti, apūrvavidhiḥ syāt;jñānopāsanayorekatve satyaprāptatvāt /
na sa veda iti vijñānaṃ prastutya ātmetyevopāsīta ityabhidhānādvedopāsanaśabdayorekārthatāvagamyate /
anena hyetattsarvaṃ veda ātmānamevāvet (bṛ.u.1 / 4 / 10) ityādiśrutibhyaśca vijñānamupāsanam /
tasya cāprāptatvādvidhyarhatvam /
na ca svarūpānvākhyāne puruṣapravṛttirupapadyate, tasmādapūrvavidhirevāyam /
karmavidhisāmānyācca /
yathā yajeta juhuyāt ityādayaḥ karmavidhayaḥ, na tairasya ātmetyevopāsīta (1 / 4 / 7) ātmā vā are draṣṭavyaḥ (2 / 4 / 5) ityādyātmopāsanavidherviśeṣo 'vagamyate /
mānasakriyātvācca vijñānasya tathā yasyai devatāyai havirgṛhītaṃ syāttāṃ manasā dhyāyedvaṣaṭkariṣyan ityādyā mānasī kriyā vidhīyate, tathā ātmetyevopāsīta (1 / 4 / 7) mantavyo nididhyāsitavyaḥ (2 / 4 / 5) ityādyā kriyaiva vidhīyate jñānātmikā /
tathāvocāma vedopāsanaśabdayorekārthatvamiti /
bhāvānāṃśatrayopapatteśca - yathā hi yajeta ityasyāṃ bhāvanāyām kena katham iti bhāvyādyākāṅkṣāpanayakāraṇamaṃśatrayamavagamyate, tathā upāsīta ityasyāmapi bhāvanāyāṃ vidhīyamānāyām kimupāsīta? kenopāsīta? ityasyāmākāṅkṣāyām ātmānamupāsīta manasā tyāgabrahmacaryaśamadamoparamatitikṣādītikartavyatāsaṃyuktaḥ ityādīśāstreṇaiva samarthyate 'śatrayam /
yathā ca kṛtsnasya darśapūrṇamāsādiprakaraṇasya darśapūrṇamāsādividhyuddeśatvenopayogaḥ evamaupaniṣadām ātmopāsanaprakaraṇasya ātmopāsanaprakaraṇasya ātmopāsanavidhyuddeśatvenaivopayogaḥ /
neti neti (2 / 3 / 6) asthūlam (3 / 8 / 8) ekamevādvitīyam (chā.u.6 / 2 / 1) aśanāyādyatītaḥ ityevamādivākyānām upāsyātmasvarūpaviśeṣasamarpaṇenopayogaḥṣa phalaṃ ca mokṣo 'vidyānivṛttirvā /
apare varṇayanti upāsanenātmaviṣayaṃ viśiṣṭaṃ vijñānāntaraṃ bhāvayet, tenātmā jñāyate, avidyānivartakaṃ ca tadeva, nātmaviṣayaṃ vedavākyajanitaṃ vijñānamiti /
etasminnarthe vacanānyapi - vijñāya prajñāṃ kurvīta (bṛ.u.4 / 4 / 21) draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ (2 / 4 / 5) so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ (chā.u.4) ityādīni /
na, arthāntarābhāvāt /
na ca ātmetyevopāsīta ityapūrvavidhiḥ;kasmāt? ātmasvarūpakathanānātmapratiṣedhavākyajanitavijñānavyatirekeṇa mānasasya bāhyasya vābhāvāt /
tatra hi vidheḥ sāphalyaṃ yatra vidhivākyaśravaṇamātrajanitavijñānavyatirekeṇa puruṣapravṛttirgamyate /
yathā darśapūrṇamāsābhyāṃ svargakāmo yajeta ityevamādau /
na hi darśapūrṇamāsavidhivākyajanitavijñānameva darśapūrṇamāsāmuṣṭhānam, taccādhikārādyapekṣānubhāvi /
na tu neti neti (2 / 3 / 6) ityādyātmapratipādakavākyajanitavijñānavyatirekeṇa darśapūrṇamāsādivatpuruṣavyāpāraḥ sambhavati /
sarvavyāpāropaśamahetutvāt tadvākyajanitavijñānasya /
na hyudāsīnavijñānaṃ pravṛttijanakam, abrahmānātmavijñānanivartakatvācca ekamevādvitīyam (chā.u.6 / 2 / 1) tattvamasi (chā.u.6 / 8 -16) ityevamādivākyānām /
na ca tannivṛttau pravṛttirupapadyate;virodhāt /
vākyajanitavijñānamātrānnābrahmānātmavijñānanivṛttiriti cet na;tattvamasi (chā.u.6 / 8 -16) neti neti (bṛ.u.2 / 3 / 6) ātmaivedam (chā.u.7 / 25 / 2) ekamevādvitīyam (chā.u.6 / 2 / 1) brahmaivedamamṛtam (mu.u.2 / 2 / 11) nānyadato 'sti draṣṭaḥ (bṛ.u.3 / 8 / 11) tadeva brahma tvaṃ viddhi (ke.u.1 / 4) ityādivākyānāṃ tadvāditvāt /
draṣṭavyavidherviṣayasamarpakāṇyetānīti cet? na, arthāntarābhāvādityuktottaratvāt /
ātmavastusvarūpasamarpakaireva vākyaiḥ tattvamasi ityādibhiḥ śravaṇakāla eva taddarśanasya kṛtatvād draṣṭavyavidhernānuṣṭhānāntaraṃ kartavyamityuktottarametat /
ātmasvarūpānvākhyānamātreṇa ātmavijñāne vidhimantareṇa na pravartata iti cet? na, ātmavādivākyaśravaṇena ātmavijñānasya janitatvāt - kiṃ bho kṛtasya karaṇam? tacchravaṇe 'pi na pravartata iti cenna, anavasthāprasaṅgāt /
yathā ātmavādivākyārthaśravaṇe vidhimantareṇa na pravartate tathā vidhivākyārthaśravaṇe 'pi vidhimantareṇa na pravartiṣyata iti vidhyantarāpekṣā /
tathā tadarthaśravaṇe 'pītyanavasthā prasajyeta /
vākyajanitātmajñānasmṛtisaṃtateḥ śravaṇavijñānamātrādarthāntaratvamiti cet? na, arthaprāptatvāt /
yadaivātmapratipādakavākyaśravaṇād ātmaviṣayaṃ vijñānamutpadyate, tadaiva tadunpadyagānaṃ tadviṣayaṃ vijñānamutpadyate, tadaiva tadunpadyagānaṃ tadviṣayaṃ mithyājñānaṃ nivartayadevotpadyate /
ātmaviṣayamithyājñānanivṛttau ca tatprabhavāḥ smṛtayo na bhavanti svābhāvikyo 'nātmavastubhedaviṣayāḥ /
anarthatvāvagateśca, ātmāvagatau hi satyāmanyadvastvanarthatvenāmagamyate, anityaduḥkhāśuddhyādibahudoṣavattvād ātmavastunaśca tadvilakṣaṇatvāt /
tasmādanātmavijñānasmṛtīnām ātmāvagaterabhāvaprāptiḥ /
pāriśeṣyādātmaikatvavijñānasmṛtisantaterarthata eva bhāvānna vidheyatvam, śokamohabhayāyāsādiduḥkhadoṣanivartakatvācca tatsmṛteḥ /
viparītajñānaprabhavo hi śokamohādidoṣaḥ /
tathā ca tatra ko mohaḥ (īśa.7) vidvāṃma bibheti kutaścana (tai.u.2 / 9 / 1) abhayaṃ vai janaka prapto 'si (bṛ.u.4 / 2 / 4) bhidyate hṛdayagranthiḥ (mu.u.2 / 2 / 8) ityādiśrutayaḥ /
nirodhastarhyarthāntaramiti cet /
athāpi syāccittavṛttinirodhasya vedavākyajanitātmavijñānādarthāntaratvāt, tantrāntareṣu ca kartavyatayāvagatatvādvidheyatvamiti cet? na;mokṣasādhanatvenānavagamāt /
na hi vedānteṣu brahmātmavijñānād anyatparamapuruṣārthasādhanatvenāmagamyate /
"ātmānamevāvet"(bṛ.u.1 / 4 / 10) "tasmāttatsarvamabhavat"(1 / 4 / 10) "brahmavidāpnoti param"(tai.u.2 / 1 / 1 / ) "sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati"(mu.u.3 / 2 / 9) "ācāryavānpuruṣo veda"(chā.u.6 / 14 / 2) "tasya tāvadeva ciram"(6 / 14 / 2) "abhayaṃ hi vai brahma bhavati evaṃ veda"(bṛ.u.4 / 4 / 25) ityevamādiśrutiśatebhyaḥ /
ananyasādhanatvācca nirodhasya /
na hyātmavijñānatatsmṛtisantānavyatirekeṇa cittavṛttinirodhasya sādhanamasti /
abhyupagamyedamuktam, na tu brahmavijñānavyatirekeṇa anyanmokṣasādhanamavagamyate /
ākāṅkṣābhāvācca bhāvanābhāvaḥ;yaduktaṃ yajetetyādau kiṃ kena katham iti bhāvanākāṅkṣāyāṃ phalasādhanetikartavyatābhirākāṅkṣāpanayanaṃ yathā, tadvadihāpyātmavijñānavidhāvapyupapadyata iti;tadasat,"ekamevādvitīyam"(chā.u.6 / 2 / 1) "tattvamasi"(chā.u.6 / 8 -16)"neti neti"(bṛ.u.2 / 3 / 6) "anantaramabāhyam"(bṛ.u.2 / 5 / 19) "ayamātmā brahma"(2 / 5 / 19) ityādivākyārthavijñānasamakālameva sarvākāṅkṣāvinivṛtteḥ /
na ca vākyārthavijñāne vidhiprayuktaḥ pravartate vidhyantaraprayuktau cānavasthādoṣamavocāma /
na ca ekamevādvitīyaṃ brahma ityādivākyeṣu vidhiravagamyate /
ātmasvarūpānvākhyānenaivāvasitatvāt /
vastusvarūpānvākhyānamātratvādaprāmāṇyamiti cet /
athāpi syādyathā so 'rodīdyadarodīttadrudrasya rudratvam ityevamādau vastusvarūpānvākhyānamātratvādaprāmāṇyam, evamātmārthavākyānāmapīti cet? na;viśeṣāt /
na vākyasya vastvanvākhyānaṃ kriyānvākhyānaṃ vā prāmāṇyāprāmāṇyakāraṇam, kiṃ tarhi? niścitaphalavadvijñānotpādakatvam /
tadyatrāsti tatpramāṇaṃ vākyam, yatra nāsti tadapramāṇam /
kiṃñca bho pṛcchāmastvām ātmasvarūpānvākhyānapareṣu vākyeṣu phalavanniścitaṃ ca vijñānamutpadyate, na vā? utpadyate cetkathamaprāmāṇyamiti? kiṃ vā na paśyasi avidyāśokamohabhayādisaṃsārabījadoṣanivṛttiṃ vijñānaphalam /
na śṛṇopi vā kim tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ (īśā.7) mantravidevāsmi nātmavitso 'haṃ bhagayaḥ śocāmi taṃ mā bhagavāñchokasya pāraṃ śocāmi tārayatu (chā.u.7 / 1 / 3) ityevamādyupaniṣadvākyaśatāni? evaṃ vidyate kiṃ so 'rodīdityādiṣu niścitaṃ phalavacca vijñānam /
na cedvidyate 'stvaprāmāṇyam /
tadaprāmāṇye phalavanniścitavijñānotpādakasya kimityaprāmāṇyaṃ syāt? tadaprāmāṇye ta darśapūrṇamāsādivākyeṣu ko viśrambhaḥ /
nanu darśapūrṇamāsādivākyānāṃ puruṣapravṛttivijñānotpādakatvāt prāmāṇyam /
ātmavijñānavākyeṣu tannāstīti /
satyamevam, naiṣa doṣaḥ /
prāmāṇayakāraṇopapatteḥ /
prāmāṇyakāraṇaṃ ca yathoktameva, nānyat /
alaṅkāraścāyam, yatsarvapravṛttibījavirodhaphalavadavijñānotpādakatvam ātmapratipādakavākyānāṃ nāprāmāṇyakāraṇam /
yattūktam vijñāya prajñāṃ kurvīta (bṛ.u.4 / 4 / 21) ityādivacanānāṃ vākyārthavijñānavyatirekeṇa upāsanārthatvamiti, satyametat, kintu nāpūrvavidhyarthatā, pakṣe prāptasya niyamārthataiva /
kathaṃ punarupāsanasya pakṣaprāptiḥ? yāvatā pāriśeṣyādātmavijñānasmṛtisantatiḥ nityaivetyabhihitam bāḍham, yadyapyevam;śarīrārambhā kasya karmaṇo niyataphalatvāt, samyagjñānaprāptāvapyavaśyambhāvinī pravṛttirvāṅmanaḥkāyānām, labdhavṛtteḥ karmaṇo balīyastvāt mukteṣvādipravṛttivat /
tena pakṣe prāptaṃ jñānapravṛttidaurbalyam /
tasmāttyāgavairāgyādisādhanabalāvalambena ātmavijñānasmṛtisantatirniyantavyā bhavati, na tvapūrvā kartavyā;prāptatvād ityavecāma /
tasmāt prāptavijñānasmṛtisantānaniyamavidhyarthāni vijñāya prajñāṃ kurvīta ityādi vākyāni, anyārthāsambhavāt /
nanvanātmopāsanamidam, itiśabdaprayogāt;yathā priyamityetadupāsīta ityādau na priyādiguṇā evopāsyāḥ, kiṃ tarhi? priyādiguṇavatprāṇādyevopāsyam;tathehāpi iti parātmaśabdaprayogād ātmaguṇavadanātmavastūpāsyamiti gamyate /
ātmopāsyatvavākyavailakṣaṇyācca pareṇa ca vakṣyati - ātmānameva lokamupāsīta (1 / 4 / 15) iti /
tatra ca vākye ātmaivopāsyatvenābhipreto dvitīyāśravaṇādātmānameveti /
iha tu na dvitīyā śrūyate /
itiparaścātmaśabdaḥ ātmenyevopāsīta iti /
ato nātmopāsya ātmaguṇaścānya iti tvavagamyate /
na;vākyaśeṣa ātmana upāsyatvenāvagamāt /
asyaiva vākyasya śeṣe ātmaivopāsyatvenāvagamyate - tadetatpadanīyamasya sarvasya yadayamātmā (bṛ.u.1 / 4 / 7) antarataraṃ yadayamātmā (bṛ.u.1 / 4 / 8) ātmānamevāvet (1 / 4 / 10) iti /
praviṣṭasya darśanapratiṣedhādanupāsyatvamiti cet /
yasyātmanaḥ praveśa uktaḥ tasyaiva darśanaṃ vāryate taṃ na paśyanti (4 / 3 / 23) iti prakṛtopādānāt /
tasmādātmano 'nupāsyatvamevet cet? na, akṛtsnatvadoṣāt /
darśanapratiṣedho 'kṛtsnatvadoṣābhiprāyeṇa nātmopāsyatvaṃpratiṣedhāya /
prāṇanādikriyāviśiṣṭatvena viśeṣaṇāt /
ātmanaścedupāsyatvamanabhipetaṃ prāṇanādyekaikakriyāviśiṣṭasyātmano 'kṛtsnatvavacanamanarthakaṃ syāt akṛtsno hyeṣo 'ta ekaikena bhavati (1 / 4 / 7) iti ato 'nekaikaviśiṣṭastvātmā kṛtsnatvādupāsya eveti siddham /
yastvātmaśabdasya itiparaḥ prayogaḥ, ātmaśabdapratyayoḥ ātmatattvasya paramārthato 'viṣayatvajñānārtham, anyathā ātmānamupāsītetyevamavakṣyat /
tathā cārthādātmani śabdapratyayāvanujñātau syātām;taccāniṣṭam, neti neti (2 / 3 / 6) vijñātāramarekena vijānīyāt (2 / 4 / 14) avijñātaṃ vijñātṛ (3 / 8 / 12) yato vāco nivartante aprāpya manasā saha (tai.u.2 / 4 / 1) ityādiśrutibhyaḥ /
yattu ātmānameva lokamupāsīta (1 / 4 / 15) iti tadanātmopāsanaprasaṅganivṛttiparatvānna vākyāntaram /
anirjñātatvasāmānyādātmā jñātavyo 'nātmā ca /
tatra kasmādātmopāsane eva yatna āsthīyate ātmetyevopāsīta iti netaravijñāna iti? atrocyate - tadetadeva prakṛtaṃ padanīyaṃ gamanīyaṃ nānyat /
asya sarvasyeti nirdhāraṇārthā ṣaṣṭhī /
asminsarvasminnityarthaḥ /
yadayamātmā yadetadātmatattvam /
kiṃ na vijñātavyamevānyat? na;kiṃ tarhi? jñātavyatve 'pi na pṛthagjñānāntaramapekṣata ātmajñānāt /
kasmāt? anenātmanā jñātena hi yasmādetatsarvamanātmajātam anyadyattatsarvaṃ samastaṃ veda jānāti /
nanvanyajñānenānyanna jñāyata iti /
asya parihāraṃ dundubhyādigranthena vakṣyāmaḥ /
kathaṃ punaretat padanīyamityucyate - yathā ha vai loke padena, gavādikhurāṅkito deśaḥ padamityucyate tena padena, naṣṭaṃ vivitsitaṃ paśuṃ padenānveṣamāṇo 'nuvindellabheta /
evamātmani labdhe sarvamanulabhata ityarthaḥ /
nanvātmani jñāte sarvamanyajjñāyata iti jñāne prakṛte, kathaṃ lābho 'prakṛta ucyata iti? na;jñānalābhayorekārthatvasya vivakṣitatvāt /
ātmano hyalābho 'jñānameva, tasmājjñānamevātmano lābhaḥ, nānātmalābhavadaprāptaprāptilakṣaṇa ātmalābhaḥ, labdhṛlabdhavyayarbhedābhāvāt /
yatra hyātmano 'nātmā labdhā, labdhavyo 'nātmā /
sa cāprāpta utpādyādikriyāvyavahitaḥ kārakaviśeṣopādānena kriyāviśeṣamutpādya labdhavyaḥ /
sa tvaprāptaprāptilakṣaṇo 'nityaḥ, mithyājñānajanitakāmakriyāprabhavatvāt, svapne putrādilābhavat /
ayaṃ tu tadviparīta ātmā /
ātmatvādeva notpādyādikriyāvyavahitaḥ /
nityalabdhasvarūpatve 'pi satyavidyāmātraṃ vyavadhānam /
yathā gṛhyamāṇāyā api śuktikāyā viparyayeṇa rajatābhāsāyā agrahaṇaṃ viparītajñānavyavadhānamātram, tathā grahaṇaṃ jñānamātrameva, viparītajñānavyavadhānāpohārthatvājjñānasya /
evamihāpyātmano 'lābho 'vidyāmātravyavadhānam /
tasmādvidyayā tadapohanamātrameva lābho nānyaḥ kadācidapyupapadyate /
tasmādātmalābhe jñānādarthāntarasādhanasya ānarthakyaṃ vakṣyāmaḥ /
tasmānnirāśaṅkameva jñānalābhayorekārthatvaṃ vivakṣannāha - jñānaṃ prakṛtya, anuvindediti /
vindaterlābhārthatvāt /
guṇavijñānaphalamidamucyate - yathāyamātmātmā nāmarūpānupraveśena khyātiṃ gata ātmetyādināmarūpābhyāṃ prāṇādisaṃhatiṃ ca ślokaṃ prāptavānityevaṃ yo veda,sa kīrtiṃ khyātiṃ ślokaṃ ca saṅghātamiṣṭaiḥ saha vindate labhate /
yadvā yathoktaṃ vastu yo veda mumukṣūṇāmapekṣitaṃ kīrtiśabditamaikyajñānaṃ tatphalaṃ ślokaśabditāṃ muktimāpnotīti mukhyameva phalam //7//



kutaścātmatattvameva jñeyamanāhatyānyadityāha -




_______________________________________________________________________

START BrhUp 1,4.8

tad etat preyaḥ putrāt preyo vittāt preyo 'nyasmāt sarvasmād antarataraṃ yad ayam ātmā |
sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt |
ātmānam eva priyam upāsīta |
sa ya ātmānam eva priyam upāste na hāsya priyaṃ pramāyukaṃ bhavati || BrhUp_1,4.8 ||


__________

BrhUpBh_1,4.8 tadetadātmatattvaṃ preyaḥ priyataraṃ putrāt /
putro hi loke priyaḥ prasiddhastasmādapi priyataramiti niratiśayapriyatvaṃ darśayati /
tathā vittāddhiraṇyaratnādeḥ, tathā anyasyādyalloke priyatvena prasiddhaṃ tasmātsarvasmādityarthaḥ /
tatkasmādātmatattvameva priyataraṃ na prāṇādi? ityucyate - antarataraṃ bāhyātputravittādeḥ prāṇapiṇḍasamudāyo hyantaro 'bhyantaraḥ sannikṛṣṭa ātmanaḥ /
tasmādapyantarādantarataraṃ yadayamātmā yadetadātmatattvam /
yo hi loke niratiśayapriyaḥ sa sarvaprayatnena labdhavyo bhavati /
tathāyamātmā sarvalaukikapriyebhyaḥ priyatamaḥ /
tasmāttallābhe mahānyatna āsthena ityarthaḥ, karttavyatāprāptamapyanyapriyalābhe yatnamujjhitvā /
kasmātpunaḥ ātmānātmapriyayoranyatarapriyahānena itarapriyopādānaprāptau ātmapriyopādānenaivetarahānaṃ kriyate na viparyayaḥ? ityucyate - sa yaḥ kaścidanyamanātmamamamamaviśeṣaṃ putrādikaṃ priyataramātmānaḥ sākāśād brūvāṇaṃ brūyādātmapriyavādī /
kim? priyaṃ tavābhimataṃ putrādilakṣaṇaṃ rotsyatyāvaraṇaṃ prāṇasaṃrodhaṃ prāpsyati /
vinaṅkṣyatīti /
sa kasmādevaṃ bravīti? yasmādīśvaraḥ samarthaḥ paryāpto 'sāvevaṃ vaktuṃ ha yasmāttasmāttathaiva syādyattenoktaṃ prāṇasaṃrodhaṃ prāpsyati /
yathābhūtavādī hi saḥ, tasmātsa īśvaro vaktum /
īśvaraśabdaḥ kṣipravācīti kecit /
bhavedyadi prasiddhiḥ syāt /
tasmādujjhitvānyatpriyamātmānameva priyamupāsīta /
sa ya ātmānameva priyamupāste, ātmaiva priyo nānyo 'stīti pratipadyate 'nyallaukikaṃ priyamapyapriyameveti niścitya upāste cintayati, na hāsyaivaṃvidaḥ priyaṃ pramāyukaṃ pramaraṇaśīlaṃ bhavati /
nityānuvādamātrametat, ātmavido 'nyasya priyasyāpriyasya cābhāvāt /
ātmapriyagrahaṇastutyarthaṃ vā priyaguṇaphalavidhānārthaṃ mandātmadarśinaḥ /
tācchīlyapratyayopādānāt //8//


sūtritā brahmavidyā ātmetyevopāsīta iti yadarthopaniṣatkṛtasnāpi /
tasyaitasya sūtrasya vyācikhyāsuḥ prayojanābhidhitsayopojjighāṃsati /




_______________________________________________________________________

START BrhUp 1,4.9

tad āhur yad brahmavidyayā sarvaṃ bhaviṣyanto manuṣyā manyante |
kim u tad brahmāved yasmāt tat sarvam abhavad iti || BrhUp_1,4.9 ||


__________


BrhUpBh_1,4.9 taditi vakṣyamāṇamanantaravākye 'vadyotyaṃ vastvāhuḥ /
brāhmaṇā brahma vividiṣavo janmajarāmaraṇaprabandhacakrabhramaṇakṛtāyāsaduḥkhodakāpāramahodadhiplavabhūtaṃ gurumāsādya tattīramuttitīrṣavo dharmādharmasādhanatatphalalakṣaṇāt sādhyasādhanarūpānnirviṇṇāḥ tadvilakṣaṇanityaniratiśayaśreyaḥ pratipitsavaḥ /
kimāhurityāha - yadbrahmavidyayā brahma paramātmā tayā brahmavidyayā, sarvaṃ niravaśeṣaṃ bhaviṣyanto bhaviṣyāma ityevaṃ manuṣyā yanmanyante /
manuṣyagrahaṇaṃ viśeṣato 'dhikārajñāpanārtham /
manuṣyā eva hi viśeṣato 'bhyudayaniḥśreyasasādhane 'dhikṛtā ityabhiprāyaḥ /
yathā karmaviṣaye phalaprāptiṃ dhruvāṃ karmabhyo manyante, tathā brahmavidyāyā sarvātmabhāvaphalaprāptiṃ dhruvāmeva manyante /
vedaprāmāṇyasyobhayatrāviśeṣāt /
tatra vipratiṣiddhaṃ vastu lakṣyate 'taḥ pṛcchāmaḥ - kimu tadbrahma yasya vijñānātsarvaṃ bhaviṣyanto manuṣyā manyante? tatkimavedyasmādvijñānāttadbrahma sarvamabhavat? brahma ca sarvamiti śrūyate /
tadyadyavijñāya kiñcitsarvamabhavattathānyeṣāmapyastu, kiṃ brahmavidyayā? atha vijñāya sarvamabhavat, vijñānasādhyatvātkarmaphalena tulyamevetyanityatvaprasaṅgaḥ sarvabhāvasya brahmavidyāphalasya /
anavasthādoṣaścatadapyanyadvijñāya sarevamabhavattataḥ pūrvamapyanyadvijñāyeti /
na tāvadavijñāya sarvamabhavat, śāstrārthavairūpyadoṣāt /
phalānityatvadoṣastarhi? naiko 'pi doṣor'thaviśeṣopapatteḥ //9//



yadi kimapi vijñāyaiva tadbrahma sarvamabhavatpṛcchāmaḥ - kimu tadbrahmāvet? yasmāttatsarvamabhavaditi /
evaṃ codite sarvadoṣānāgandhitaṃ prativacanamāha-



_______________________________________________________________________

START BrhUp 1,4.10

brahma vā idam agra āsīt |
tad ātmānam evāvet |
ahaṃ brahmāsmīti |
tasmāt tat sarvam abhavat |
tad yo yo devānāṃ pratyabudhyata sa eva tad abhavat |
tatharṣīnām |
tathā manuṣyāṇām |
tad dhaitat paśyann ṛṣir vāmadevaḥ pratipede 'haṃ manur abhavaṃ sūryaś ceti |
tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati |
tasya ha na devāś canābhūtyā īśate |
ātmā hy eṣāṃ sa bhavati |
atha yo 'nyāṃ devatām upāste 'nyo 'sāv anyo 'ham asmīti na sa veda |
yathā paśur evaṃ sa devānām |
yathā ha vai bahavaḥ paśavo manuṣyaṃ bhuñjyur evam ekaikaḥ puruṣo devān bhunakti |
ekasminn eva paśāv ādīyamāne 'priyaṃ bhavati kim u bahuṣu |
tasmād eṣāṃ tan na priyaṃ yad etan manuṣyā vidyuḥ || BrhUp_1,4.10 ||


__________


BrhUpBh_1,4.10 brahmāparam, sarvabhāvasya sādhyatvopapatteḥ /
na hi parasya brahmaṇaḥ sarvabhāvāpattirvijñānasādhyā /
vijñānasādhyāṃ ca sarvabhāvāpattirvijñānasādhyā /
vijñānasādhyāṃ ca sarvabhāvāpattimāha -'tasmāttatsarvamabhavat'iti /
tadasmādbrahma vā idamagra āsīdityaparaṃ brahmeha bhavitumarhati /
manuṣyādhikārādvā tadbhāvī brāhmaṇaḥ syāt /
'sarvaṃ bhaviṣyanto manuṣyā manyante'iti hi manuṣyāḥ prakṛtāḥ, teṣāṃ cābhyudayaniḥśreyasasādhane viśeṣato 'dhikāra ityuktam, na parasya brahmaṇo nāpyaparasya prajāpateḥ /
ato dvaitaikatvāparabrahmavidyayā karmasahitayā aparabrahmabhāvamupasampanno bhojyādapāvṛttaḥ sarvaprāptyocchinnakāmakarmabandhanaḥ parabrahmabhāvī brahmavidyāhetorbrahmetyabhidhīyate /
dṛṣṭaśca loke bhāvinīṃ vṛttimāśritya śabdaprayogaḥ - yathā'odanaṃ pacati'iti, śāstre ca -'parivrājakaḥ sarvabhūtābhayadakṣiṇām'ityādi, tatheheti kecit - brahma brahmabhāvī puruṣo brāhmaṇaḥ - iti vyācakṣate /
tanna, sarvabhāvāpatteranityatvadoṣāt /
na hi so 'sti loke paramārthato yo nimittavaśādbhāvāntaramāpadyate nityaśceti /
tathā brahmavijñānanimittakṛtā cetsarvabhāvāpattiḥ, nityā ceti viruddham /
anityatve ca karmaphalatulyatetyukto doṣaḥ /
avidyākṛtāsarvatvanivṛttiṃ cetsarvabhāvāpattiṃ brahmavidyāphalaṃ manyase, brahmabhāvipuruṣakalpanā vyarthā syāt;prāgbrahmavijñānādapi sarvo jantubrahmatvānnityameva sarvabhāvāpannaḥ paramārthataḥ, avidyayā tvabrahmatvamasarvatvaṃ cādhyāropitam yathā śuktikāyāṃ rajatam, vyomni vā talamalavattvādi, tatheha brahmaṇyadhyoropitamavidyayā abrahmatvamasarvatvaṃ ca brahmavidyayā nivartyata iti manyase yadi, tadā yuktam yatparamārthata āsītparaṃ brahma, brahmaśabdasya mukhyārthabhūtam'brahma vā idamagra āsīt'ityasminvākye ucyate iti vaktum;yathābhūtārthavāditvādvedasya /
na tviyaṃ kalpanā yuktā, brahmaśabdārthaviparīto brahmabhāvī puruṣo brahmetyucyata iti śrutahānyaśrutakalpanāyā anyāyyatvānmahattare prayojanāntare 'sati /
avidyākṛtavyatirekeṇābrahmatvamasarvatvaṃ ca vidyata eveti cenna, tasya brahmavidyayāpohānupapatteḥ /
na hi kvacitsākṣādvastudharmasyāpoḍhrī dṛṣṭā kartrī vā brahmavidyā /
avidyāyāstu sarvatraiva nivartikā dṛśyate /
tathehāpyabrahmatvamasarvatvaṃ cāvidyākṛtameva nivartyatāṃ brahmavidyayā /
na tu pāramārthikaṃ vastu kartuṃ nivartayituṃ vārhati brahmavidyā /
tasmādvyarthaiva śrutahānyaśrutakalpanā /
brahmaṇyavidyānupapattiriti cet? na, brahmaṇi vidyāvidhānāt /
na hi śuktikāyāṃ rajatādhyāropaṇe 'sati śuktikātvaṃ jñāpyate cakṣurgocarāpannāyām - iyaṃ śuktikā na rajatam, iti /
tathā"sadevedaṃ sarvam" "brahmaivedaṃ sarvam" "ātmaivedaṃ sarvam" "nedaṃ dvaitamastyabrahma"iti brahmaṇyekatvavijñānaṃ na vidhātavyaṃ brahmaṇyavidyādhyāropaṇāyāmasatyām /
na brūmaḥ - śuktikāyāmiva brahmaṇyataddharmādhyāropaṇā nāstīti, kiṃ tarhi? na brahma svātmanyataddharmādhyāropanimittam, avidyākartṛ ceti /
bhavatvevaṃ nāvidyākartṛ bhrāntaṃ ca brahma /
kiṃntu naivābrahmāvidyākartā cetano bhrānto 'nya iṣyate /
"nānyo 'to 'sti vijñātā" (bṛ.u.3 / 7 / 23) "nānyadato 'sti vijñātṛ"(3 / 8 / 11) "tattvamasi"(chā.u.6 / 8 -13)"ātmānamevāvet /
ahaṃ brahmāsmi"(bṛ.u.1 / 4 / 10) "anyo 'sāvanyo 'hamasmīti na sa veda"(1 / 4 / 10) ityādiśrutibhyaḥ /
smṛtibhyaśca -"samaṃ sarveṣu bhūteṣu"(gītā 13 / 27) "ahamātmāguḍākeśa"(gītā 10 / 20) "śuni caiva śvapāke ca"(gītā 5 / 18) "yastu sarvāṇi bhūtāni"ityādibhyaḥ /
"yasminsarvāṇi bhūtāni" (īśā.u.7) iti ca mantravarṇāt /
nanvevaṃ śāstropadeśānarthakyamiti /
bāḍhamevam avagate 'stvevānarthakyam /
avagamanarthakyamiti cet? na, anavagamanivṛtterdṛṣṭatvāt /
tannivṛtterapyanupapattirekatva iti cet? na dṛṣṭavirodhāt /
dṛśyate hyekatvavijñānādevānavagamanivṛttiḥ, dṛśyamānamapyanupapannamiti bruvato dṛṣṭavirodhaḥ syāt;na ca dṛṣṭavirodhaḥ kenacidapyabhyupagamyate /
na ca dṛṣṭe 'nupapannaṃ nāma, dṛṣṭatvādeva /
darśanānupapattiriti cettatrāpyeṣaiva yuktiḥ /
"puṇyaṃ vai puṇyena karmaṇā bhavati"(bṛ.u.3 / 2 / 13) "taṃ vidyākarmaṇī samanvārabhete" (4 / 4 / 2) ityevamādiśrutismṛtinyāyebhyaḥ parasmādvilakṣaṇo 'nyaḥ saṃsāryavagamyate /
tadvilakṣaṇaśca paraḥ"sa eṣa neti neti"(bṛ.u.3 / 9 / 23) "aśanāyādyatyeti" "ya ātmāpahatapāpmā vijaro vimṛtyuḥ"(chā.u.8 / 7 / 1) "etasya vā akṣarasya praśāsane"(bṛ.u.3 / 8 / 9) ityādiśrutibhyaḥ /
kaṇādākṣapādāditarkaśāstreṣu ca saṃsāravilakṣaṇa īśvara upapattitaḥ sādhyate /
saṃsāraduḥkhāpanayārthitvapravṛttidarśanātsphuṭamanyatvamīśvarātsaṃsāriṇo 'vagamyate /
"avākyanādaraḥ"(chā.u.3 / 14 / 2) "na me pārthāsti" (gītā3 / 22) iti śrutibhyaḥ /
"so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ"(chā.u.8 / 7 / 1) "taṃ viditvā na lipyate"(bṛ.u.4 / 4 / 23) "brahmavidāpnoti param"(tai.u.2 / 1 / 1) "ekadhaivānudraṣṭavyametat"(bṛ.u.4 / 4 / 20) "yo vā etadakṣaraṃ gārgyaviditvā"(3 / 8 / 10) "tameva dhīro vijñāya"(4 / 4 / 21) "praṇavo dhanuḥ śaro hyātmā brahma tallakṣyamucyate" (mu.u.2 / 2 / 4) ityādikarmakartṛnirdeśācca /
mumukṣośca gatimārgaviśeṣadeśopadeśāt /
asati bhede kasya kuto gatiḥ syāt? tadabhāve ca dakṣiṇottaramārgaviśeṣānupapattiḥ, gantavyadeśānupapattiśceti /
bhinnasya tu parasmādātmanaḥ sarvametadupapannam /
karmajñānasādhanopadeśācca - bhinnaścedbrahmaṇaḥ saṃsārī syāt, yuktastaṃ pratyabhyudayaniḥśreyasādhanayoḥ karmajñānayorupadeśo neśvarasyāptakāmatvāt /
tasmādyuktaṃ brahmeti brahmabhāvī puruṣa ucyata iti cet? na, brahmopadeśānarthakyaprasaṅgāt /
saṃsārī ced - brahmabhāvyabrahma san viditvātmānamevāhaṃ brahmāsmīti sarvamabhavattasya saṃsāryātmavijñānādeva sarvātmabhāvasya phalasya siddhatvātparabrahmopadeśasya dhruvamānarthakyaṃ prāptam /
tadvijñānasya kvacitpuruṣārthasādhane 'viniyāgātsaṃsāriṇa evāhaṃ brahmāsmīti brahmatvasampādanārtha upadeśa iti cet /
anirjñāte hi brahmasvarūpe kiṃ sampādayedahaṃ brahmāsmīti /
nirjñātalakṣaṇe hi brahmaṇi śakyā sampatkartum /
na; "ayamātmā brahma"(bṛ.u.2 / 5 / 19) catsākṣādaparokṣādbrahma (3 / 4 / 1) ya ātmā (chā.u.8 / 7 / 1) tatsatyaṃ sa ātmā (chā.u.6 / 8 / 7) brahmavidāpnoti param (tai.u.2 / 1 / 1 / ) iti prakṛtya tasmādvā etasmādātmanaḥ (2 / 1 / 1) iti sahasraśo brahmātmaśabdayoḥ sāmānādhikaraṇyādekārthatvamevetyavagamyate /
anyasya hyanyatve sampatkriyate naikatve /
idaṃ sarvaṃ yadayamātmā (bṛ.u.2 / 4 / 6) iti ca prakṛtasyaiva draṣṭavyasyātmana ekatvaṃ darśayati /
tasmānnātmano brahmatvasampadupapattiḥ /
na cāpyanyatprayojanaṃ brahmopadeśasya gamyate, brahma veda brahmaiva bhavati (mu.u.3 / 2 / 9) abhayaṃ vai janaka prāpto 'si (bṛ.u.4 / 2 / 4) abhayaṃ hi vai brahma bhavati (4 / 4 / 25) iti ca tadāpattiśravaṇāt /
sampattiścettadāpattirna syāt /
na hyanyasyāmyabhāva upapadyate /
vacanāt sampatterapi tadbhāvāpattiḥ syāditi cet? na, sampatteḥ pratyayamātratvāt /
vijñānasya ca mithyājñānanivartakatvavyatirekeṇākārakatvamityavocāma /
na ca vacanaṃ vastunaḥ sāmarthyajanakam /
jñāpakaṃ hi śāstraṃ na kārakamiti sthitiḥ /
sa eṣa iha praviṣṭaḥ (bṛ.u.1 / 4 / 7) ityādivākyeṣu ca parasyaiva praveśa iti sthitam /
tasmādbrahmeti na brahmabhāvipuruṣakalpanā sādhvī /
iṣṭārthabādhanācca /
saindhavadhanavadanantaramabāhyamekarasaṃ brahmeti vijñānaṃ sarvasyāmupaniṣadi pratipipādayiṣitor'thaḥ /
kāṇḍadvaye 'pyante 'vadhāraṇādavagamyate ityanuśāsanam etāvadare khalvamṛtatvam iti. tathā sarvaśākhopaniṣatsu ca brahmaikatvavijñānaṃ niścitor'thaḥ /
tatra yadi saṃsārī brahmaṇo 'nya ātmānamevāvediti kalpyeta, iṣṭasyārthasya nādhanaṃ syāt /
tathā ca śāstramupakramopasaṃhārayorvirodhādasamañjasaṃ kalpitaṃ syāt /
vyapadeśānupapatteśca /
yadi ca ātmānamevāvet iti saṃsārī kalpyeta, brahmavidyā iti vyapadeśo na syāt /
ātmānamevāvediti saṃsāriṇa eva vedyatvopapatteḥ /
ātmeti vedituranyaducyata iti cenna, ahaṃ brahmāsmīti viśeṣaṇāt /
anyaścedvedyaḥ syādayamasāviti vā viśeṣyeta na tvahamasmīti /
ahamasmīti viśeṣaṇādātmānamevāvediti cāvadhāraṇānniścitamātmaiva brahmetyavagamyate /
tathā ca satyupapanno brahmavidyāvyapadeśo nānyathā /
saṃsārividyā hyanyathā syāt /
na ca brahmatvābrahmatve hyekasyopapanne paramārthataḥ, tamaḥprakāśāviva bhānorviruddhatvāt /
na cobhayanimittatve brahmavidyeti niścito vyapadeśo yuktaṃ tattvajñānavivakṣāyām, śrotuḥ saṃśayo hi tathā syāt /
niścitaṃ ca jñānaṃ puruṣārthasādhanamiṣyate"yasya syādddhā na vicikitsāsti" (chā.u.3 / 14 / 4) "saṃśayātmā vinaśyati"(gītā 4 / 40) iti śrutismṛtibhyām /
ato na saṃśayito vākyārtho vācyaḥ parahitārthinā /
brahmaṇi sādhakatvakalpanā asmadādiṣviva apeśalā'tadātmānamevāvettasmāttatsarvamabhavat'iti - iti cet? na, śāstropālambhāt /
na hyasmātkalpaneyam, śāstrakṛtā tu;tasmācchāstrasyāyamupālambhaḥ /
na ca brahmaṇa iṣṭaṃ cikīrṣuṇā śāstrāthaviparītakalpanā svārthaparityāgaḥ kāryaḥ /
na caitāvatyevākṣamā yuktā bhavataḥ /
sarvaṃ hi nānātvaṃ brahmaṇi kalpitameva"ekadhaivānudraṣṭavyam"(bṛ.u.4 / 4 / 20) "neha nānāsti kiñcana" (4 / 4 / 19) "yatra hi dvaitamiva bhavati" (2 / 4 / 14) "ekamevādvitīyam"(chā.u.6 / 2 / 1) ityādivākyaśatebhyaḥ /
sarvo hi lokavyavahāro brahmaṇyeva kalpito na paramārthaḥ san, ityatyalpamidamucyate'iyameva kalpanā apeśalā'iti /
tasmād yatpraviṣṭaṃ sraṣṭrṛ brahma tadbrahma /
vaiśabdo 'vadhāraṇārthaḥ /
idaṃ śarīrasthaṃ yad gṛhyate, agre prākpratibodhādapi brahmaivāsīt, sarvaṃ cedam /
kintvapratibodhāt abrahmāsmyasarvaṃ ca ityātmanyadhyāropāt'kartāhe kriyāvānphalānāṃ ca bhoktā sukhī duḥkho saṃsārī'iti cādhyāropayati /
paramārthatastu brahmaiva tadvilakṣaṇaṃ sarvaṃ ca /
tatkathañcidācāryeṇa dayālunā pratibodhitam'nāsi saṃsārī'ityātmānamevāvetsvābhāvikam /
avidyādhyāropitaviśeṣavarjitamiti eva śabdasyārthaḥ /
brūhi ko 'sāvātmā svābhāvikaḥ, yamātmānaṃ viditavadbrahma /
nanu na smarasyātmānam, darśito hyasau, ya iha praviśya prāṇityapāniti vyānityudāniti samānitīti /
nanu'asau gauḥ, asāvaśvaḥ'ityevamasau vyapadiśyate bhavatā nātmānaṃ pratyakṣaṃ darśayasi /
evaṃ tarhi draṣṭā śrotā mantā vijñātā, sa ātmeti /
nanvatrāpi darśanādikriyākartuḥ svarūpaṃ na pratyakṣaṃ darśayasi /
na hi gamireva gantuḥ svarūpaṃ chidirvā chettuḥ /
evaṃ tarhi dṛṣṭerdraṣṭā śruteḥ śrotā matermantā vijñātervijñātā, sa ātmeti /
nanvatra ko viśeṣo draṣṭari? yadi dṛṣṭardraṣṭā. yadi vā ghaṭasya draṣṭā, sarvathāpi draṣṭaiva /
draṣṭavya eva tu bhavānviśeṣamāha dṛṣṭerdraṣṭeti draṣṭā tu yadi dṛṣṭeḥ, yadi vā ghaṭasya, draṣṭā draṣṭaiva /
na, viśeṣopapatteḥ /
astyatra viśeṣaḥ dṛṣṭerdraṣṭā sa dṛṣṭim, na kadācidapi dṛṣṭirna dṛśyate draṣṭā;tatra draṣṭurdṛṣṭyā nityayā bhavitavyam, anityā ced draṣṭurdṛṣṭiḥ, tatra dṛśyā yā dṛṣṭiḥ sā kadācinna dṛśyetāpi, yathānityayā dṛṣṭyā ghaṭādi vastu /
na ca tadvad dṛṣṭerdraṣṭā kadācidapi na paśyati dṛṣṭim /
kiṃ dve dṛṣṭī draṣṭuḥ - nityā adṛśyā, anyā anityā dṛśyeti? bāḍham;prasiddhā tāvadanityā dṛṣṭiḥ, andhānandhatvadarśanāt /
nityaiva cetsarvo 'nandha eva syāt /
draṣṭastu nityā dṛṣṭiḥ"na hi draṣṭurdṛṣṭerviparilopo vidyate" -iti śruteḥ /
anumānācca - andhasyāpi ghaṭādyābhāsaviṣayā svapne dṛṣṭirupalabhyate, sā tarhītaradṛṣṭināśe na paśyati, sā draṣṭurdṛṣṭiḥ /
tayāvipariluptayā nityayā dṛṣṭyā svarūpabhūtayā svayañjyotiḥsamākhyathetāmanityāṃ dṛṣṭiṃ svapnavuddhāntayorvāsanāpratyayarūpāṃ nityameva paśyandṛṣṭerdraṣṭā bhavati /
evaśca sati dṛṣṭireva svarūpamasyāgnyauṣṇyavat, na kāṇādānāmiva dṛṣṭivyatirikto 'nyaścetano draṣṭā /
tadbrahma ātmānameva nityadṛgrūpamadhyāropitānityadṛṣṭyādivarjitamevāvedviditavat /
nanu vipratiṣiddhaṃ"na vijñātevijñātāraṃ vijānīyāḥ"(bṛ.u.3 / 4 / 2) iti śruteḥ, vijñāturvijñānam /
na, evaṃ vijñānānna vipratiṣedhaḥ /
evaṃ dṛṣṭerdraṣṭeti vijñāyata eva /
anyajñānānapekṣatvācca - na ca draṣṭurnityaiva dṛṣṭirityevaṃ vijñāte draṣṭriviṣayāṃ dṛṣṭimanyāmākāṅkṣate /
nivartate hi draṣṭuviṣayadṛṣṭyākāṅkṣā tadasambhavādeva /
na hyavidyamāne viṣaya ākāṅkṣā kasyacidupajāyate /
na ca dṛśyā dṛṣṭirdraṣṭāraṃ viṣayīkartumutsahate, yatastāmākāṅkṣeta /
na ca svarūpaviṣayākhāṅkṣāsvasyaiva /
tasmādajñānādhyāropaṇanivṛttireva'atmānamevāvet ityuktam,nātmano viṣayīkaraṇam' /
tatkathamavet? ityāha - ahaṃ dṛṣṭerdraṣṭā ātmā brahmāsmi bhavāmīti brahmeti - yatsākṣādaparokṣātsarvāntara ātmā aśanāyādyatīto neti netyasthūlamanaṇvityevamādi lakṣaṇam, tadevāhamasmi, nānyaḥ saṃsārī, yathā bhavānāheti /
tasmādevaṃ vijñānāttadbrahma sarvamabhavat /
tasmādyuktameva manuṣyā manyante yadbrahmavidyayā sarvaṃ bhaviṣyāma iti /
yatpṛṣṭam,'kimu tadbrahmāved yasmāttatsarvamabhavat'iti, tannirṇītam -'brahma vā idamagra āsīt tadātmānamevāvedahaṃ brahmāsmīti tasmāttatsarvamabhavat'iti /
tattatra yo yo devānāṃ madhye pratyabudhyata pratibuddhvānātmānaṃ yathoktena ātmā tadbrahmābhavat /
tatharpīṇāṃ tathā manuṣyāṇāṃ ca madhye /
devānāmityādi lokadṛṣṭyapekṣayā na brahmatvabuddhyocyate /
'puraḥ puruṣa āviśat'iti sarvatra brahmaivānupraviṣṭamityādyucyate /
paramārthatastu tatra tatra brahmaivāgra āsītprākpratibodhād devādiśarīreśvanyathaiva vibhāvyamānam /
tadātmānamevāvettathaiva ca sarvamabhavat /
asyā brahmavidyāyāḥ sarvabhāvāpattiḥ phalamityetasyārthasya draḍhimne mantrānudāharati śrutiḥ /
katham? tad brahma etadātmānameva'ahamasmi'iti paśyannetasmādeva brahmaṇo darśanādṛṣṭirvāmadevākhyaḥ pratipede ha pratipannavānkila /
sa etasminmantrāndadarśa -'ahaṃ manurabhavaṃ sūryaśca'ityādīn /
tadetadbrahma paśyan iti brahmavidyā parāmṛśyate /
'ahaṃ manurabhavaṃ suryaśca'ityādinā sarvabhāvāpattiṃ brahmavidyāphalaṃ parāmṛśati /
paśyansarvātmabhāvaṃ phalaṃ pratipeda ityasmātprayogād brahmavidyāsahāyasādhanasādhyaṃ mokṣaṃ darśayati;bhuñjānastṛpyatīti yadvat /
seyaṃ brahmavidyayā sarvabhāvāpattirāsīnmahatāṃ devādīnāṃ vīryātiśayāt /
nedānīmaidaṃyugīnānāṃ viśeṣato manuṣyāṇām, alpavīryatvāditi syātkasyacidbuddhiḥ, tadutthāpanāyāha- tadidaṃ prakṛtaṃ brahma yatsarvabhūtānupraviṣṭaṃ dṛṣṭikriyādiliṅgam, etarhyetasminnapi vartamānakāle yaḥ kaścidvyāvṛttabāhyautsukya ātmānamevaivaṃ veda'ahaṃ brahmāsmi'iti apohyopādhijanitabhrāntivijñānādhyāropitānviśeṣān saṃsāradharmānāgandhitamanantaramabāhyaṃ brahyevāhamasmi kevalamiti-so 'vidyākṛtāsarvatvanivṛtterbrahāvijhānādidaṃ sarva bhavati /
na hi mahāvīryeṣu vāmaḍhevādiṣu hīnavīryeṣu vā vārtamānikeṣu manuṣyeṣubrahyaṇo viśeṣastadvijhānasya vāsti /
vārtamānikeṣu puruṣeṣu tu bahyavidyāphale anaikāntikatā śaḍkyata ityata āha-tasya ha brahyavijhāturyathotkena vidhinā devā mahāvīryāśca nāpi abhūtatya.abhavanāya brahyāsarvamāvasya, neśate na paryāptāḥ, kimutānye /
brahyāvidyāphalaprāpyau vidhnakaraṇe devādaya īśata iti kā śaḍkā? ityucyate-devādīnprati ṛṇavattvānmartyānām /
"brahyacaryeṇa ṛpibhyo yajhena devabhyaḥ prajayā pitṛbhyaḥ"iti hi jāyamānamevarṇavantaṃ puruṣaṃ darśayati śrutiḥ /
paśunidarśanācca"atho 'yaṃ vā"(bṛ.u. 1 / 4 / 16) ityādlokaśruteścātmano vṛttiparipipālayiṣayādhamarṇānivaṃ devāḥ paratantrānmanuṣyānpratyamṛtatvaprāptiṃ prati vidhnaṃ kuryuriti nyāyyaivaiṣā śaḍkā /
svapaśūnsvaśarīrāṇīva ca rakṣanti devāḥ /
mahattarāṃ hi vṛttiṃ karmādhīnāṃ darśayṣyati devādīnāṃ bahupaśusamatayaikaikasya puruṣasya /
"tasmāndepāṃ tanna priyaṃ yadetanmanudhyā vidyāḥ"(1 / 4 / 10) iti hahi vakṣyati /
"yathā ha vai svāya lokāyāriṣṭimicchedevaṃ haivaṃvide sarvāṇi bhūtānyariṣṭimicchanti"(1 / 4 / 16) iti ca /
brahyāviśve pārārthyanivṛtterna svalokatvaṃ paśutvañcetyamiprāyo 'priyāriṣṭivacanābhyāmavagamyate /
tasmādbrahyāvido brahyavidyāphalarprāpta prati kuryureva vidhnaṃ devāḥ, prabhāvavantaśca hi te /
nanvevaṃ satyanyāsvapi karmaphalaprāptipudevānāṃ vidhnakaraṇaṃpeyapānasamam /
hanta tarhyāvisrambho 'bhyudayaniḥśreyasasādhanā. nuṣṭhāneṣu /
tatheśvarasyācintaya. śaktitvādvidhnakaraṇe prabhutvam /
tathā kālakarmamantrauṣadhitapasām /
eṣāṃ hi phalasampattivipattihetutvaṃ śāstre loke ca prasidvam /
ato 'pyanāśvāsaḥ śāstrārthānuṣṭhāne /
na;sarvapadārthānāṃ niyatanimittopādānāt, jagadvaicitryadarśanācca /
svabhāvapakṣe ca tadubhayānupapatteḥ /
'sukhaduḥkhādi phalanimittaṃ karma'ityetasminpakṣe sthite vedasmṛtinyāyalokaparigṛhīte, deveśvarakālāstāvanna karmaphalaviparyāsakartāraḥ, karmaṇāṃ kāṅkṣitakārakatvāt /
karma hi śubhāśubhaṃ puruṣāṇāṃ devakāleśvarādikārakamanapekṣya nātmānaṃ prati labhate, labdhātmakamapi phaladāne 'samartham, kriyāyā hi kārakādyanekanimittopādānasvābhāvyāt /
tasmātkriyānuguṇā hi deveśvarādaya iti karmasu tāvanna phalaprāptiṃ pratyavisrambhaḥ /
karmaṇāmapyeṣāṃ vaśānigatvaṃ kvacit, svasāmarthyasyāpraṇodyatvāt /
karmakāladaivadravyādisvabhāvānāṃ guṇapradhānabhāvastvaniyato durvijñeyaśceti tatkṛto moho lokasya - karmaiva kārakaṃ nānyatphalaprāptāviti kecitaṃ;daivamevetyapare;kāla ityeke;dravyādisvabhāva iti kecit;sarva ete saṃhatā evetyapare /
tatra karmaṇaḥ prādhānyamaṅgīkṛtya vedasmṛtivādāḥ -"puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpena"(bṛ.u.3 / 2 / 13) ityādayaḥ /
yadyapyeṣāṃ svaviṣaye kasyacitprādhānyodbhava itareṣāṃ tatkālīnaprādhānyaśaktistambhaḥ, tathāpi na karmaṇaḥ phalaprāptiṃ pratyanaikāntikatvam, śāstranyāyanirdhāritatvātkarmaprādhānyasya /
na;avidyāpagamamātratvād brahmaprāptiphalasya - yaduktaṃ brahmaprāptiphalaṃ prati devā vighnaṃ kuryuriti, tatra na devānāṃ vighnakaraṇe sāmarthyam;kasmāt? vidyākālānantaritatvād brahmaprāptiphalasya /
katham? yathā loke draṣṭuścakṣuṣa ālokena saṃyogo yatkālaḥ, tatkāla eva rūpābhivyaktiḥ /
evamātmaviṣayaṃ vijñānaṃ yatkālam, tatkāla eva tadviṣayajñānatirobhāvaḥ syāt /
ato brahmavidyāyāṃ satyāmavidyākāryānupapatteḥ pradīpa iva tamaḥkāryasya, kena kasya vighnaṃ kuryurdevāḥ - yatrātmatvameva devānāṃ brahmavidaḥ /
tadetadāha - ātmā svarūpaṃ dhyeyaṃ yattatsarvaśāstrairvijñeyaṃ brahma, hi yasmāt, eṣāṃ devānām, sabrahmavidbhavati /
brahmavidyāsamakālamevāvidyāmātravyavadhānāpagamācchuktikāyā iva rajatābhāsāyāḥ śuktikātvamityavocāma /
ato nātmanaḥ pratikūlatve devānāṃ prayatnaḥ sambhavati /
yasya hyanātmabhūtaṃ phalaṃ deśakālanimittāntaritam, tatrānātmaviṣaye saphalaḥ prayatno vighnācaraṇāya devānām /
na tviha vidyāsamakāla ātmabhūte deśakālanimittānantarite, avasarānupapatteḥ /
evaṃ tarhi vidyāpratyayasantatyabhāvād viparītapratyayatatkāryayośca darśanād antya evātmapratyayo 'vidyānivartako na tu pūrva iti /
na;prathamenānaikāntikatvāt /
yadi hi prathama ātmaviṣayaḥ pratyayo 'vidyāṃ na nivartayati, tathāntyo 'pi, tulyaviṣayatvāt /
evaṃ tarhi santato 'vidyānivartako na vicchinna iti /
na, jīvanādau sati santatyanupapatteḥ /
na hi jīvanādihetuke pratyaye sati vidyāpratyayasantatirupapadyate, virodhāt /
atha jīvanādipratyayatiraskaraṇenaiva āmaraṇāntādvidyāsantatiriti cenna, pratyayeyattāsamantānānavadhāraṇācchāstrārthānavadhāraṇadoṣāt /
iyatāṃ pratyayānāṃ santatiravidyāyā nivartiketyanavadhāraṇācchāstrārtho nāvadhriyeta, taccāniṣṭam /
santatimātratve 'vadhārita eveti cet? na, ādyantayoraviśeṣāt /
prathamā vidyāpratyayasantatirmaraṇakālāntā veti viśeṣābhāvāt, ādyantayoḥ pratyayoḥ pūrvoktau doṣau prasajyeyātām /
evaṃ tarhyanivartaka eveti cet? na,"tasmāttatsarvamabhavat"(bṛ.u.1 / 4 / 10) iti śruteḥ /
"bhidyate hṛdayagranthiḥ"(mu.u.2 / 2 / 8) "tatra ko mohaḥ" (īśā.7) ityādi śrutibhyaśca /
arthavāda iti cet? na, sarvaśākhopaniṣadaḥ /
pratyakṣapramitātmaviṣayatvādastyeveti cet? na, uktaparihāratvāt /
avidyāśokamohabhayādidoṣanivṛtteḥ pratyakṣatvāditi coktaḥ parihāraḥ /
tasmādādyo 'ntyaḥ santato 'santataścetyacodyametat /
avidyādidoṣanivṛttiphalāvasānatvādvidhāyāḥ /
ya evāvidyādidoṣanivṛttiphalakṛtpratyaya ādyo 'ntyaḥ santato 'santato vā sa eva vidyetyabhyupagamānna codyasyāvatāragandho 'pyasti /
yattūktaṃ viparītapratyayatatkāryayośca darśanāditi, na;taccheṣasthitihetutvāt /
yena karmaṇā śarīramārabdhaṃ tadviparītapratyayadoṣanimittatvāttasya tathābhūtasyaiva viparītapratyayadoṣasaṃyuktasya phaladāne sāvarthyamiti, yāvaccharīrapātaḥ tāvatphalopabhogāṅgatayā viparītapratyayaṃ rāgādidoṣaṃ ca tāvanmātramākṣipatyeva, mukteṣuvatpravṛttaphalatvāttaddhetukasya karmaṇaḥ /
tena na tasya nivartukā vidyā, avirodhāt /
kiṃ tarhi svāśrayādeva svātmavirodhyavidyākāryaṃ yadutpitsu tanniruṇāddhi, anāgatatvāt /
atītaṃ hītarat /
kiñca, na ca viparītapratyayo vidyāvata utpadyate, nirviṣayatvāt /
anavadhṛtaviṣayaviśeṣasvarūpaṃ hi sāmānyamātramāśritya viparītapratyaya utpadyamāna utpadyate, yathā śuktikāyāṃ rajatamiti /
sa ca viṣayaviśeṣāvadhāraṇavato 'śeṣaviparītapratyayāśrayasyopamarditatvānna pūrvavatsambhavati, śuktikādau samyakpratyayātpattau punagdarśanāt /
kvacittu vidyāyāḥ pūrvotpannaviparītapratyayajanitasaṃskārebhyo viparītapratyayāvabhāsāḥ smṛtayo jāyamānāviparītapratyayabhrāntimakasmātkurvanti;yathā vijñātadigvibhāgasyāpyakasmāddigviparyayavibhramaḥ /
samyagjñānavato 'pi cetpūrvavadviparītapratyaya utpadyate, samyagjñāne 'pyavisrambhācchāstrārthavijñānādau pravṛttirasamañjasā syātsarvaṃ ca pramāṇamapramāṇaṃ sampadyeta pramāṇāpramāṇayorviśeṣānupapatteḥ /
etena'samyagjñānānantarameva śarīrapātābhāvaḥ kasmāt? 'ityetat parihṛtam /
jñānotpatteḥ prāgūrdhvaṃ tatkālajanmāntarasañcitānāṃ vināśaḥ siddho bhavati phalaprāptivighnaniṣedhaśrutereva /
"kṣīyante cāsya karmāṇi"(mu.u.2 / 2 / 8) "tasya tāvadeva ciram"(chā.u.6 / 14 / 2) "sarve pāpmānaḥ pradrūyante"(chā.u.5 / 24 / 3) "taṃ viditvā na lipyate karmaṇā pāpakena"(bṛ.u.4 / 4 / 23) "etamu haivaite na tarataḥ"(4 / 4 / 22) "nainaṃ kṛtākṛte tapataḥ"(4 / 4 / 22) "etaṃ ha vāva na tapati"(tai.u.2 / 9 / 1) "na bibheti kutaścana"(tai.u.2 / 9 / 1) ityādi śrutibhyaśca /
"jñānāgniḥ sarvakarmāṇi bhasmasātkurute"(gītā 4 / 37) ityādismṛtibhyaśca /
yattu ṛṇaiḥ pratibadhyata iti, tanna, avidyāvadvipayatvāt /
avidyāvānhi ṛṇī, tasya kartṛtvādyupapatteḥ /
'yatra vā anyadiva syāttatrānyo 'nyatpaśyet'(4 / 3 / 31) iti hi vakṣyati /
ananyatsadvastvātmākhyaṃ yatrāvidyāyāṃ satyāmanyadivasyāttimirakṛtadvitīyacandravat, tatrāvidyākṛtānekakārakāpekṣaṃ darśanādikarma tatkṛtaṃ phalaṃ ca darśayati,"tatrānyo 'nyatpaśyet"ityādinā /
yatra punarvidyāyāṃ satyāmavidyākṛtānekatvabhramaprahāṇam,"tatkena kaṃ paśyet"(4 / 5 / 15) iti karmāsambhavaṃ darśayati /
tasmādavidyāvadviṣaya eva ṛṇitvam, karmasambhavāt;netaratra /
etaccottaratra vyācikhyāsiṣyamāṇairevavākyairvistareṇa pradarśayiṣyāmaḥ /
tadyathehaiva tāvat - atha yaḥ kaścidabrahmavid anyāmātmāno vyatiriktāṃ yāṃ kāñciddevatām, upāste stutinamaskārayāgabalyupahārapraṇidhānādinā upa āste - anyo 'sāvanātmā mattaḥ pṛthak, anyo 'hamasmyadhikṛtaḥ, mayāsmai ṛṇivatpratikartavyam - ityevampratyayo veda vijānāti tattvam /
na sa kevalamevaṃbhūto 'vidvānavidyādoṣavāneva, kiṃ tarhi? yathā paśurgavādirvāhanadohanādyupakārairupabhujyate, evaṃ sa ijyādyanekopakārairupabhoktavyatvādekaikena devādīnām, ataḥ paśuriva sarvārtheṣu karmasvadhikṛta ityarthaḥ /
etasya hyaviduṣo varṇāśramādipravibhāgavato 'dhikṛtasya karmaṇo vidyāsahitasya kevalasya ca śāstroktasya kāryaṃ manuṣyatvādiko brahmānta utkarṣaḥ /
śāstroktaviparītasya ca svābhāvikasya kāryaṃ manuṣyatvādika eva sthāvarānto 'pakarṣaḥ /
yathā caitattathā"atha trayo vāva lokāḥ" (1 / 5 / 16) ityādinā vakṣyāmaḥ kṛtsnenaivādhyāyaśeṣeṇa /
vidyayāśca kāryaṃ sarvātmabhāvāpattirityetatsaṅkṣepato darśitam /
sarvāhīyamupaniṣad vidyāvidyāvibhāgapradarśanenaivopakṣīṇā /
yathā caiṣor'thaḥ kṛtsnasya śāstrasya tathā pradarśayiṣyāmaḥ /
yasmādevam, tasmādavidyāvantaṃ puruṣaṃ prati devā īśata eva vighnaṃ kartumanugrahaṃ cetyetaddarśayati - yathā ha vai loke bahavo go-aśvādayaḥ paśavo manuṣyaṃ svāminamātmano 'dhiṣṭhātāraṃ bhuñjyuḥ pālayeyurevaṃ bahupaśusthānīya ekaiko 'vidvānpuruṣo devān - devāniti pitrādyupalakṣaṇārtham - bhunakti pālayatīti /
ima indrādayo 'nye matto mameśitāro bhṛtya ivāhameṣāṃ stutinamaskārejyādinārādhanaṃ kṛtvābhyudayaṃ niḥśreyasaṃ ca tatprattaṃphalaṃ prāpsyāmītyevamabhisandhiḥ /
tatra loke bahupaśumato yathaikasminneva paśāvādīyamāne vyāghrādināpahiyamāṇe mahadapriyaṃ bhavati, tathā bahupaśusthānīya ekasminpuruṣe paśubhāvād vyuttiṣṭhatyapriyaṃ bhavatīti, kiṃ citraṃ devānāṃ bahupaśvapaharaṇa iva kuṭuṃbinaḥ /
tasmādeṣāṃ devānāṃ tanna priyam, kiṃ tat? yadetadbrahmātmatattvaṃ kathañcana manuṣyā vidyurvijānīyuḥ tathā ca smaraṇamanugītāsu bhagavato vyāsasya - "kriyāvadbhirhi kaunteya devalokaḥ samāvṛtaḥ /
na caitadiṣṭaṃ devānāṃ maryairupari vartanam //
" ato devāḥ paśūniva vyāghrādibhyo brahmavijñānādvighnamācikīrṣanti;asmadupabhogyatvānmāvyuttiṣṭheyuriti /
yaṃ tu mumocayiṣanti taṃ śraddhādibhiryokṣyanti viparītamaśraddhādibhiḥ /
tasmānmumukṣurdevārādhanaparaḥ śraddhābhaktiparaḥ praṇayo 'pramādī syādvidyāprāptiṃ ati vidyāṃ pratīti vā kākvaitatpradarśitaṃ bhavati devāpriyavākyena //10//




_______________________________________________________________________
START BrhUp 1,4.11

brahma vā idam agra āsīd ekam eva |
tad ekaṃ san na vyabhavat |
tac chreyo rūpam atyasṛjata kṣatraṃ, yāny etāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyur īśāna iti |
tasmāt kṣatrāt paraṃ nāsti |
tasmād brāhmaṇaḥ kṣatriyaṃ adhastād upāste rājasūye |
kṣatra eva tad yaśo dadhāti |
saiṣā kṣatrasya yonir yad brahma |
tasmād yady api rājā paramatāṃ gacchati brahmaivāntata upaniśrayati svāṃ yonim |
ya u enaṃ hinasti svāṃ sa yonim ṛcchati |
sa pāpīyān bhavati yathā śreyāṃsaṃ hiṃsitvā || BrhUp_1,4.11 ||


__________


BrhUpBh_1,4.11 sūtritaḥ śāsrārthaḥ"ātmetyevopāsīta"iti /
tasya ca vyācikhyāsitasyasārthavādena"tadāhuryadbrahmavidyayā" ityādinā sambandhaprayojane abhihite /
avidyāyāścasaṃsārādhikārakāraṇatvamuktam"atha yo 'nyāṃ devatāmupāste"ityādinā /
tatrāvidvānṛṇī paśavaddevādikarmakartavyatayā paratantra ityuktam /
kiṃ punardevādikarmavyatvenimittam? varṇā āśramāśca /
tatra ke varṇāḥ? ityataidamārabhyate /
yannimittasambaddheṣu karmasvayaṃ paratantra evādhikṛtaḥ saṃsārīti /
etasyaivārthasya pradarśanāyāgnisargānantaramindrādisargo noktaḥ /
agnestu sargaḥ prajāpateḥ sṛṣṭiparipūraṇāya pradarśitaḥ /
ayaṃ ca indrādisargastatraiva draṣṭavyastaccheṣatvāt /
iha tu sa evāmidhīyate 'viduṣaḥ karmādhikārahetupradarśanāya- brahma vā idamagra āsīdyadagniṃ sṛṣṭvā agnirūpāpannaṃ brahma /
brāhmaṇajātyamimānād brahmetyabhidhīyate /
vai idaṃ kṣatrādijjātaṃ brahmaivābhinnamāsīdekameva /
nāsītkṣatrādibhedaḥ /
tadbrahmaikaṃ kṣatrādiparipālayitrādiśūnyaṃ sadaṃ na vyabhavat- na vibhūtavat, karmaṇe nālamāsīdityarthaḥ /
tatastadbrahma'brāhmaṇo 'smi mametthaṃ kartavyam'iti brāhmaṇajātinimittaṃ karma cikīrṣu-ātmanaḥ karmakartṛtvavibhūtyai śreyorūpaṃ praśastarūpam atyasṛjatātiśayenāsṛjata-sṛṣṭavat /
kiṃ punastadyatsṛṣṭam? kṣatraṃ kṣatriyajātiḥ, tadvyaktibhedena pradarśayati-yānyetāni prasiddhāni loke devatrā deveṣu kṣatrāṇīti /
jātyākhyāyāṃ pakṣe bahuvacanasmaraṇād vyaktibahutvādvā bhedopacāreṇa bahuvacanam /
kāni punastāni? ityāhatatrābhipiktā eva viśeṣato nirdiśyante-indro devānāṃ rājā, varuṇo yādasām, somo brāhmaṇānām, rudraḥ paśūnām, parjanyo vidyudādīnām, yamaḥ pitṝṇām, mṛtyurogādīnām, īśānobhāsām-ityevamādīni deveṣukṣatrāṇi /
tadanu, indrādikṣatradevatādhiṣṭhitāni purūravaḥprabhṛtīni sṛṣṭānyeva draṣṭavyāni /
tadartha eva hi devakṣatrasargaḥ prastutaḥ /
yasmādbrahmaṇātiśayena sṛṣṭaṃ kṣatraṃ tasmātkṣatrātparaṃ nāsti brāhmaṇajāterapi niyansṛ /
tasmādbrāhmaṇaḥ kāraṇabhāto 'pi kṣatriyasya kṣatriyamadhastādvyavasthitaḥ sannuparisthitamupāste /
kka? rājasūye /
kṣatra eva tadātmīyaṃ yaśaḥ khyātirūpaṃ brahmeti dadhāti sthāpayati /
rājasūyābhiṣiktenāsandyāṃ sthitena rājñā āmantrito brahmanniti ṛtvikpunastaṃ pratyāha"tvaṃ rājanbrahmāsi"iti /
tadetadabhidhīyate -"kṣatra eva tadyaśo dadhāti"iti /
saiṣā prakṛtā kṣatrasya yonireva yadbrahma /
tasmādyadyati rājā paramatāṃ rājasūyābhiṣekaguṇaṃ gacchatyāpnoti brahmaiva brāhmaṇajātimedha, antato 'nte karmaparisamāptāvupanikṣayatyāśrayati svāṃ yonim, purohitaṃ puro nidhatta ityarthaḥ /
yastu punarbalābhimānātsvāṃ yoniṃ brāhmaṇajātiṃ brāhmaṇaṃ ya u enaṃ hinasti hiṃsati nyagbhāvena paśyati, svāmātmāyāmeva sa yonimṛcchati-svaṃ prasavaṃ vicchinatti vināśayati-svaṃ prasavaṃ vicchinatti vināśayati /
sa etatkṛtvā pāpīyānpāpataro bhavati /
pūrvamapi kṣatriyaḥ pāpa eva krūratvādātmaprasavahiṃsayā sutarām /
yathā loke śreyāṃsaṃ praśastataraṃ hiṃsitvā paribhūya pāpataro bhavati tadvat //11//



kṣatre sṛṣṭe 'pi-




_______________________________________________________________________

START BrhUp 1,4.12

sa naiva vyabhavat |
sa viśam asṛjata |
yāny etāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśve devā maruta iti || BrhUp_1,4.12 ||


__________


BrhUpBh_1,4.12 sa naiva vyabhavat, karmaṇe brahma tathā navyabhavat, vittopārjayiturabhāvāt /
sa viśamasṛjata karmasādhanavittopārjanāya /
kaḥ punarasau viṭ? yānyetāni devajātāni-svārthe niṣṭhā, ya ete devajātibhedā ityarthaḥ;gaṇaśo gaṇaṃ gaṇam, ākhyāyante kathyante /
gaṇaprāyā hi viśaḥ, prāyeṇa saṃhatā hi vittopārjane samarthāḥ na ekaikaśaḥ /
vasavaḥ aṣṭasaṅkhyo gaṇaḥ, tathaikādaśa rudrāḥ, dvādaśādityāḥ, viśvedevāsrayodaśa viśvāyā apatyāni, sarve vā devāḥ, marutaḥ sapta sapta gaṇāḥ //12//





_______________________________________________________________________

START BrhUp 1,4.13

sa naiva vyabhavat |
sa śaudraṃ varṇam asṛjata pūṣaṇam |
iyaṃ vai pūṣā |
iyaṃ hīdaṃ sarvaṃ puṣyati yad idaṃ kiñca || BrhUp_1,4.13 ||


__________


BrhUpBh_1,4.13 sa paricārakabhāvātpunarapi naiva vyabhavat, sa śaudraṃ varṇamasṛjata- śūdra eva śaudraḥ, svārthe 'ṇi vṛddhiḥ /
kaḥ punarasau śaudro varṇo yaḥ sṛṣṭaḥ? pūṣaṇam- puṇyatīti pūṣā kaḥ punarasau pūṣā? iti viśeṣatastannirdiśati- iyaṃ pṛthivī pūpā /
svayameva nirvacanamāha- iyaṃ hīdaṃ sarvaṃ puṣyati yadidaṃ kiñca //13//




_______________________________________________________________________

START BrhUp 1,4.14

sa naiva vyabhavat |
tac chreyo rūpam atyasṛjata dharmam |
tad etat kṣatrasya kṣatraṃ yad dharmaḥ |
tasmād dharmāt paraṃ nāsti |
atho abalīyān balīyāṃsam āśaṃsate dharmeṇa |
yathā rājñaivam |
yo vai sa dharmaḥ satyaṃ vai tat |
tasmāt satyaṃ vadantam āhur dharmaṃ vadatīti |
dharmaṃ vā vadantaṃ satyaṃ vadatīti |
etad dhy evaitad ubhayaṃ bhavati || BrhUp_1,4.14 ||


__________

BrhUpBh_1,4.14 sa caturaḥ sṛṣṭvāpi varṇānnaiva vyabhavat, ugratvātkṣatrasyāniyatāśaṅkayā /
tacchreyorūpamatyasṛjata, kiṃ tat? dharmam;tadetacchreyorūpaṃ sṛṣṭaṃ kṣatrasya kṣatraṃ kṣatrasyāpi niyantṛ, ugrādapyugram, yaddharmo yo dharmaḥ;tasmātkṣatrasyāpi niyantṛtvāddharmātparaṃ nāsti;tena hi niyamyante sarve /
tatkatham? ityucyate- atho apyabalīyāndurbalataro balīyāṃsamātmano balavattaramapyāśaṃsate kāmayate jetuṃ dharmeṇa balena;yathā loke rājñā sarvabalavattamenāpi kuṭumbikaḥ; evam;tasmātsiddhaṃ dharmasya sarvabalavattaratvātsarvaniyantṛtvam /
yo vai sa dharmo vyavahāralakṣaṇo laukikairvyavahriyamāṇaḥ satyaṃ vai tat;satyamiti yathāstrārthatā;sa evānuṣṭhīyamāno dharmanāmā bhavati, śāstrārthatvena jñāyamānastu satyaṃ bhavati /
yasmādevaṃ tasmātsatyaṃ yathāśāstraṃ vadantaṃ vyavahārakāla āhuḥ samīpasthā ubhayavivekajñāḥ- dharma vadatīti, prasiddhaṃ laukikaṃ nyāyaṃ vadatīti /
tathā viparyayeṇa dharma vā laukikaṃ vyavahāraṃ vadantamāhuḥ- satyaṃ vadati, śāstrādanapetaṃ vadatīti /
etadyaduktamubhayaṃ jñāyamānamanuṣṭhīyamānaṃ caitaddharma eva bhavati /
tasmātsa dharmo jñānānuṣṭānalakṣaṇaḥ śāstrajñānanitarāṃśca sarvāneva niyamayati /
tasmātsa kṣatrasyāpi kṣatram /
atastadabhimāno 'vidvāṃstadviśeṣānuṣṭhānāya brahmakṣatraviṭśūdranimittaviśeṣamabhimanyate /
tāni ca nisargata eva karmādhikāranimittāni //14//




_______________________________________________________________________

START BrhUp 1,4.15

tad etad brahma kṣatraṃ viṭ śūdraḥ |
tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu, kṣatriyeṇa kṣatriyaḥ, vaiśyena vaiśyaḥ, śūdreṇa śūdraḥ |
tasmād agnāv eva deveṣu lokam icchante brāhmaṇe manuṣyeṣu |
etābhyāṃ hi rūpābhyāṃ brahmābhavat |
atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam |
yadi ha vā apy anevaṃvin mahatpuṇyaṃ karma karoti tad dhāsyāntataḥ kṣīyata eva |
ātmānam eva lokam upāsīta |
sa ya ātmānam eva lokam upāste na hāsya karma kṣīyate |
asmād dhy evātmano yadyat kāmayate tattat sṛjate || BrhUp_1,4.15 ||


__________


BrhUpBh_1,4.15 tadetaccāturvarṇyaṃ sṛṣṭam - brahma kṣatraṃ viṭśūdra iti;uttarārthaṃ upasaṃhāraḥ yattatsraṣṭṛ brahma, tadagninaivanānyena rūpeṇa deveṣu brahma, brāhmaṇajātirabhavat /
brāhmaṇā brāhmaṇasvarūpeṇa manuṣyeṣu brahmābhavat, itareṣu varṇeṣu vikārāntaraṃ prāpya, kṣatriyeṇa kṣatriyo 'bhavadindrādidevatādhiṣṭhitaḥ, vaiśyena vaiśyaḥ, śūdreṇa śūdraḥ /
yasmātkṣatrādiṣu vikārāpannam, agnau brāhmaṇa e cāvikṛtaṃ sraṣṭṛ brahma, tasmādagnāveva deveṣu devānāṃ madhye lokaṃ karmaphalam, icchantyagnisambaddhaṃ karma kṛtvetyarthaḥ /
tadarthameva hi tadbrahma karmādhikaraṇatvenāgnirūpeṇa vyavasthitam /
tasmāt tasminnagnau karma kṛtvā tatphalaṃ prārthayanta ityetadupapannam /
brahmaṇe manuṣyeṣu - manuṣyāṇāṃ punarmadhye karmaphalecchāyāṃ nāgnyādinimittakriyāpekṣā, kiṃ tarhi? jātimātrasvarūpapratilambhenaiva puruṣārthasiddhiḥ /
yatra nu devādhīnā puruṣārthasiddhiḥ, tatraivāgnyādisambaddhakriyāpekṣā /
smṛteśca - "japyenaiva tu saṃsidhyedbrāhmaṇo nātra saṃśayaḥ /
kuryādanyanna vā kuryānmaitro brāhmaṇa ucyate //
" (manu.2 / 87) iti /
pārivrājyadarśanācca /
tasmādbrahmaṇatva eva manuṣyeṣu lokaṃ karmaphalamicchanti /
yasmādetābhyāṃ hi brāhmaṇāgnirūpābhyāṃ karmakartradhikaraṇarūpābhyāṃ yatsraṣṭṛ brahma sākṣādabhavat /
atra tu paramātmalokamagnau brāhmaṇe cecchantīti kecit /
tadasat, avidyādhikāre karmādhikārārthaṃ varṇavibhāgasya prastutatvāt, pareṇa ca viśeṣaṇāt;yadi hyatra lokaśabdena para evātmocyeta, pareṇa viśeṣaṇamanarthakaṃ syāt'svaṃ lokamadṛṣṭvā'iti /
svalokavyatiriktaścedagnyadhīnatayā prārthyamānaḥ prakṛto lokaḥ, tataḥ svam, iti yuktaṃ viśeṣaṇam, prakṛtaparalokanivṛttyarthatvāt;svatvena cāvyabhicārātparamātmalokasya, avidyākṛtānāṃ ca svatvavyabhicārāt /
bravīti ca karmakṛtānāṃ vyabhicāram-'kṣīyata eva'iti /
brahmaṇā sṛṣṭā varṇāḥ karmārtham;tacca karma dharmākhyaṃ sarvāneva kartavyatayā niyantṛ puruṣārthasādhanaṃ va /
tasmāttenaiva cetkarmaṇā svo lokaḥ paramātmākhyo 'vidito 'pi prāpyate, kiṃ tasyaiva padanīyatvena kriyata ityata āha-atheti pūrvapakṣavinivṛttyarthaḥ;yaḥ kaścit, ha vai asmātsaṃsārikāmakarmahetukādagnyadhīnakarmābhimānatayā vā brāhmaṇajātimātrakarmābhimānatayā vā āgantukādasvabhūtāllokāt, svaṃ lokamātmākhyam ātmatvenāvyabhicāritvāt, adṛṣṭā -'ahaṃ brahmāsmi'iti, praiti mriyate;sa yadyapi svo lokaḥ, avidito 'vidyayā vyavahito 'sva ivājñātaḥ enam - saṅkhyāpūraṇa iva laukika ātmānam na bhunakti na pālayati śokamohabhayādidoṣāpanayena /
yathā ca loke vedo 'nanukto 'nadhītaḥ karmādyavabodhakatvena na bhunakti, anyadvā laukikaṃ kṛṣyādi karmākṛtaṃ svātmanānabhivyañjitam ātmīyaphalapradānena na bhunakti, evamātmā svo lokaḥ svenaiva nityātmasvarūpeṇānabhivyañjito 'vidyādi prahāṇena na bhunaktyeva /
nanu kiṃ svalokadarśananimittaparipālanena? karmaṇaḥ phalaprāptidhrauvyāt, iṣṭaphalanimittasya ca karmaṇo bāhulyāt, tannimittaṃ pālanamakṣayaṃ bhaviṣyati /
tanna, kṛtasya kṣayavattvāt;ityetadāha - yadiha vai saṃsāre 'dbhutavatkaścinmahātmāpi, anevaṃvit-svaṃ lokaṃ yathoktena vidhinā avidvān, mahadbahu aśvamedhādi puṇyaṃ karma iṣṭaphalameva nairantaryeṇa karoti,'anenaivānantyaṃ mama bhaviṣyati'iti, tatkarma hāsyāvidyāvato 'vidyājanitakāmahetutvāt svapnadarśanavibhramodbhūtavibhūtivadantato 'nte phalopabhogasya kṣīyata eva /
tatkāraṇayoravidyākāmayoścalatvāt, kṛtakṣayaghnauvyopapattiḥ /
tasmānna puṇyakarmaphalapālanānantyāśā astyeva /
ata ātmānameva svaṃ lokam -'ātmānam'iti'svaṃ lokam'ityasminnarthe, svaṃ lokamiti prakṛtatvāt, iha ca svaśabdasyāprayogāt - upāsīta /
sa ya ātmānameva lokamupāste, tasya kim? ityucyate - na hāsya karma kṣīyate;karmābhāvādeva, iti nityānuvādaḥ /
yathāviduṣaḥ karmakṣayalakṣaṇaṃ saṃsāraduḥkhaṃ santatameva,na tathā tadasya vidyata ityarthaḥ /
"mithilāyāṃ pradīptāyāṃ na me dahyati kiñcana"iti yadvat /
svātmalokopāsakasya viduṣo vidyāsaṃyogātkarmaiva na kṣīyata ityapare varṣayanti /
lokaśabdārthaṃ ca karmasamavāyinaṃ dvidhā parikalpayanti kila eko vyākṛtāvasthā karmāśrayo loko hairaṇyagarbhākhyaḥ, taṃ karmasamavāyinaṃ lokaṃ vyākṛtaṃ paricchinnaṃ ya upāste, tasya kila paricchinnaṃ ya upāste, tasya kila paricchinnakarmātmadarśinaḥ karma kṣīyate /
tameva karmasamavāyinaṃ lokamavyākṛtāvasthaṃ kāraṇarūpamāpādya yastūpāste, tasyāparicchinnakarmātmadarśitvāttasya yastūpāste, tasyāparicchinnakarmātmadarśitvāttasya karma na kṣīyata iti /
bhavatīyaṃ śobhanā kalpanā na tu śrautī /
svalokaśabdena prakṛtasya paramātmano 'bhihitatvāt /
svaṃ lokamiti prastutya svaśabdaṃ vihāyātmaśabdaprakṣepeṇa punastasyaiva pratinirdeśādātmānameva lokamupāsīteti /
tatra karmasamavāyilokakalpanāyā anavasara eva /
pareṇa ca kevalavidyāviṣayeṇa viśeṣaṇāt -"kiṃ prajayā kariṣyāmo yeṣāṃ no 'yamātmāyaṃ lokaḥ"(bṛ.u.4 / 4 / 22) ithi /
putrakarmāparavidyākṛtebhyo hi lokebhyo viśinaṣṭi'ayamātmā no lokaḥ'iti /
"na hāsya kenacana karmaṇā loko mīyata eṣo 'sya paramo lokaḥ"iti ca /
taiḥ saviśeṣaṇairasyaikavākyatā yuktā, ihāpi svaṃ lokamiti viśeṣaṇadarśanāt /
asmātkāmayata ityayuktamiti cet - iha svo lokaḥ paramātmā, tadupāsanātsa eva bhavatīti sthite, yadyatkāmayate tattadasmādātmanaḥ sṛjata ithi tadātmaprāptivyatirekeṇa phalavacanamayuktamiti cet, na;svalokopāsanastutiparatvat svasmādeva lokātsarvamiṣṭaṃ sampadyata ityarthaḥ;nānyadataḥ prārthanīyamāptakāmatvāt,"ātmataḥ prāṇa ātmata āśā" (chā.u.7 / 23 / 1) ityādi śrutyantare yathā /
sarvātmabhāvapradarśanārtho vā pūrvavat /
yadi hi para evātmā sampadyate tadā yuktaḥ asmāddhyevātmanaḥ ityātmaśabdaprayogaḥ, svasmādeva prakṛtādātmano lokādityevamarthaḥ /
anyathā'avyākṛtāvasthātkarmaṇo lokāt'iti saviśeṣaṇamavakṣyāt prakṛtaparamātmalokavyāvṛttaye vyākṛtāvasthāvyāvṛttaye ca /
na hyasminprakṛte viśeṣite 'śrutāntarālāvasthāpratipattuṃ śakyate //15//



atho ayaṃ vā ātmā /
atrāvidvān varṇāśramādyabhimāno dharmeṇa niyamyamāno devādikarmakartavyatayā paśuvatparatantra ityuktam /
kāni punastāni karmāṇi yatkartavyatayā paśuvatparatantro bhavati? ke vā te devādayo yeṣāṃ karmabhiḥ paśuvadupakaroti? iti tadubhayaṃ prapañcayati-



_______________________________________________________________________

START BrhUp 1,4.16

atho ayaṃ vā ātmā sarveṣāṃ bhūtānāṃ lokaḥ |
sa yaj juhoti yad yajate tena devānāṃ lokaḥ |
atha yad anubrūte tena ṛṣīṇām |
atha yat pitṛbhyo nipṛṇāti yat prajām icchate tena pitṝṇām |
atha yan manuṣyān vāsayate yad ebhyo 'śanaṃ dadāti tena manuṣyāṇām |
atha yat paśubhyas tṛṇodakaṃ vindati tena paśūnām |
yad asya gṛheṣu śvāpadā vayāṃsy ā pipīlikābhya upajīvanti tena teṣāṃ lokaḥ |
yathā ha vai svāya lokāyāriṣṭim icchet |
evaṃ haivaṃvide sarvadā sarvāṇi bhūtāny ariṣṭim icchanti |
tad vā etad viditaṃ mīmāṃsitam || BrhUp_1,4.16 ||


__________


BrhUpBh_1,4.16 atho ityayaṃ vākyopanyāsārthaḥ /
ayaṃ yaḥ prakṛto gṛhī karmādhikṛto 'vidvāñcharīrendriyasaṅghātādiviśiṣṭaḥ piṇḍa ātmetyucyate;sarveṣāṃ varṇāśramādivihitaiḥ karmabhirupakāritvāt /
kaiḥ punaḥ karmaviśeṣairupakurvan keṣāṃ bhūtaviśeṣāṇāṃ lokaḥ? ityucyate - sa gṛhī yajjuhoti yadyajate, yāgo devatāmuddiśya svatvaparityāgaḥ, sa eva parityāgaḥ, sa eva āsecanādhiko homaḥ tena homayāgalakṣaṇena karmaṇāvaśyakartavyatvena devānāṃ paśuvatparatantratvena pratibaddha iti lokaḥ /
atha yadanubrūte svādhyāyamadhīte 'harahastena ṛṣīṇāṃ lokaḥ /
atha yatpitṛbhyo nipṛṇāti prayacchati piṇḍodakādi, yacca prajāmicchati prajārthamudyamaṃ karoti - icchā cotpattyupalakṣaṇārthā - prajāṃ cotpādayatītyarthaḥ, tena karmaṇāvaśyakartavyatvena pitṛṇāṃ bhogyatvena paratantro lokaḥ /
atha yanmanuṣyānvāsayate gṛhe, yacca tebhyo vasadbhyo 'vasadbhyo vā arthibhyo 'śanaṃ dadāti, tena manuṣyāṇām;atha yatpaśubhyastṛṇodakaṃ vindati lambhayati, tena paśūnām;yadasya gṛheṣu śvāpadā vayāṃsi ca pipīlikābhiḥ saha kaṇabalibhāṇḍakṣālanādyupajīvanti, tena teṣāṃ lokaḥ /
yasmādayametāni karmāṇi kurvannupakaroti devādibhyaḥ, tasmādyathā ha vai loke svāpya lokāya svasmai dehāyāriṣṭamavināśaṃ svatvabhāvāpracyutimicchet svatvabhāvapracyutibhayātpoṣaṇarakṣaṇādibhiḥ sarvataḥ paripālayet, evaṃ haivaṃvide'sarvabhūtabhogyo 'hamanena prakāreṇa mayā avaśyamṛṇivatpratikartavyam'ityevamātmānaṃ parikalpitavate sarvāṇi bhūtāni devādīni yathoktāni ariṣṭimavināśamicchanti svatvāpracyutyai sarvataḥ saṃrakṣanti kuṭumbina iva paśūn -"tasmādeṣāṃ tanna priyam"ityuktam /
tadvā etattadetadyathoktānāṃ karmaṇām ṛṇavadavaśyakartavyatvaṃ pañcamahāyajñaprakaraṇe viditaṃ kartavyatayā mīmāṃsitaṃ vicāritaṃ cāvadānaprakaraṇe //16//


brahma vidvāṃścettasmātpaśubhāvātkartavyatābandhanarūpātpratimucyate, kenāyaṃ kāritaḥ karmavandhanādhikāre 'vaśa iva pravartate, na punastadvimokṣṇopāye vidyādhikāra iti nanūktaṃ devā rakṣantīti /
bāḍham, karmādhikārasvagocarārūḍhāneva te 'pi rakṣanti, anyathākṛtābhyāgamakṛtanāśaprasaṅgāt /
na tu sāmānyaṃ puruṣamātraṃ viśiṣṭādhikārānārūḍham;tasmādbhavitavyaṃ tena, yena prerito 'vaśa eva bahirmukho bhavati svasmāllokāt /
nanvavidyāsā, avidyāvānihi bahirmukhībhūtaḥ pravartate /
sāpi naiva pravartikā;vastusvarūpāvarṇātmikā hi sā;pravartakabījatvaṃ tu pratipadyate 'ndhatvamiva gartādipatanapravṛttihetuḥ /
evaṃ tarhyucyatāṃ kiṃ tad yatpravṛttiheturiti? tadihābhidhīyate - eṣaṇā kāmaḥ saḥ ,'svābhāvikyāmavidyāyāṃ vartamānā bālāḥ parācaḥ kāmānanuyanti'iti kāṭhakaśrutau, smṛtau ca -"kāma eṣa krodha eṣaḥ"(gītā 3 / 37) ityādi, mānave ca sarvā pravṛttiḥ kāmahetukyeveti /
sa eṣor'thaḥ savistaraḥ pradarśyata iha ā adhyāyaparisamāpteḥ -




_______________________________________________________________________

START BrhUp 1,4.17

ātmaivedam agra āsīd eka eva |
so 'kāmayata jāyā me syād atha prajāyeya |
atha vittaṃ me syād atha karma kurvīyeti |
etāvān vai kāmaḥ |
necchaṃś canāto bhūyo vindet |
tasmād apy etarhy ekākī kāmayate -- jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti |
sa yāvad apy eteṣām ekaikaṃ na prāpnoty akṛtsna eva tāvan manyate |
tasyo kṛtsnatā |
mana evāsyātmā |
vāg jāyā |
prāṇaḥ prajā |
cakṣur mānuṣaṃ vittam |
cakṣuṣā hi tad vindate |
śrotraṃ daivam |
śrotreṇa hi tac chṛṇoti |
ātmaivāsya karma |
ātmanā hi karma karoti |
sa eṣa pāṅkto yajñaḥ |
pāṅktaḥ paśuḥ |
pāṅktaḥ puruṣaḥ |
pāṅktam idaṃ sarvaṃ yad idaṃ kiñca |
tad idaṃ sarvam āpnoti ya evaṃ veda || BrhUp_1,4.17 ||


__________


BrhUpBh_1,4.17 ātmaivedamagra āsīt /
ātmaiva svābhāviko 'vidvānkāryakaraṇasaṅghātalakṣaṇo varṇī, agre prāgdārasambandhāt,ātmetyabhidhīyate;tasmādātmanaḥ pṛthagbhūtaṃ kāmyamānaṃ jāyādibhedarūpaṃ nāsīt;sa evaika āsīt - jāyādyeṣaṇābījabhūtā vidyāvāneka evāsīt /
svābhāvikyā svātmani kartrādikārakakriyāphalātmakatādhyāropalakṣaṇayā avidyāvāsanayā vāsitaḥ so 'kāmayata kāmitavān /
katham? jāyā karmādhikārahetubhūtā me mama kartuḥ syāt;tayā vināhamanadhikṛta eva karmaṇi;ataḥ karmādhikārasampattaye bhavejjāyā;athāhaṃ prajāyeya prajārūpeṇāhamevotpadyeya /
atha vittaṃ me syātkarmasādhanaṃ gavādilakṣaṇam athāhamabhyudayaniḥśreyasasādhanaṃ karma kurvīya;yenāhamanṛṇī bhūtvā devādīnāṃ lokān prāpnuyām, tatkarma kurvīya;kāmyāni ca putravittasvargādisādhanāni /
etāvānvai kāma etāvadviṣayaparicchinna ityarthaḥ /
etāvāneva hi kāmayitavyo viṣayo yaduta jāyāputravittakarmāṇi sādhanalakṣaṇaiṣaṇā;lokāśca trayo manuṣyalokaḥ pitṛloko devaloka iti phalabhūtāḥ sādhanaiṣaṇā, tasmātsā ekaivaiṣaṇā yā lokaiṣaṇā /
saikaiva satyeṣaṇā sādhanāpekṣeti dvidhā;ato 'vadhārayiṣyati"ubhe hyete eṣaṇe eva"3 / 5 / 1) iti /
phalārthatvātsarvārambhasya lokaiṣaṇārthaprāptā uktaiveti /
etāvānvā etāvāneva kāma ityavadhriyate /
bhojane 'bhihite tṛptirna hi pṛthagabhidheyā, tadarthatvādbhojanasya /
te ete eṣaṇe sādhyasādhanalakṣaṇe kāmaḥ, yena prayukto 'vidvānavaśa eva kośakāravadātmānaṃ veṣṭayati - karmamārga evātmānaṃ praṇidadhadbahirmukhībhūto na svaṃ lokaṃ pratijānāti /
tathā ca taittirīyake -"agnimugdho haiva dhūmatāntaḥ svaṃ lokaṃ na pratijānāti"iti /
kathaṃ punaretāvattvamavadhāryate kāmānām? anantatvāt /
anantā hi kāmāḥ, ityetadāśaṅkya hetumāha - yasmād na icchan ca na icchannapi, ato 'smātphalasādhanalakṣaṇād bhūyo 'dhikāraṃ na vindenna labheta /
na hi loke phalasādhanavyatiriktaṃ dṛṣṭamadṛṣṭaṃ vā labdhavyamasti /
labdhavyaviṣayo hi kāmaḥ, tasya caitadvyatirekeṇābhāvāt yuktaṃ vaktum'etāvānvai kāmaḥ'iti /
etaduktaṃ bhavati - dṛṣṭārthamadṛṣṭārtha vā sādhyasādhanalakṣaṇam avidyāvatpuruṣādhikāraviṣayameṣaṇādvayaṃ kāmaḥ, ato 'smādviduṣā vyutthātavyamiti /
yasmādevamavidvānātmā kāmo pūrvaṃ kāmayāmāsa, tathā pūrvataro 'pi, eṣā lokasthitiḥ prajāpateścaivameṣa sargaṃ āsīt /
so 'bibhedavidyayā, tataḥ kāmaprayukta ekākyaramamāṇo 'styupaghātāya striyamaicchat, tāṃ samabhavat tataḥ sargo 'yamāsīditi hyuktam /
tasmāttatsṛṣṭau etarhyetasminnapi kāla ekākī sanprāgdārakriyātaḥ kāmayate - jāyā me syāt, atha prajāyeya atha vittaṃ me syāt, atha karma kurvīya - ityuktārthaṃ vākyam /
sa evaṃ kāmayamānaḥ sampādayaṃśca jāyādīnyāvatsa eteṣāṃ yathoktānāṃ jāyādīnāmekaikamapi na prāpnoti, akṛtsno 'sampūrṇo 'hamityevaṃ tāvadātmānaṃ manyate /
pāriśeṣyātsamastānevaitānsampādayati yadā, tadā tasya kṛtsnatā /
yadā tu na śaknoti kṛtsnatāṃ sampādayituṃ tadā asya kṛtsnatvasampādanāyāha - tasyo tasyākṛtsnatvabhimāninaḥ kṛtsnatā iyam evaṃ bhavati katham? ayaṃ kāryakaraṇasaṅghātaḥ pravibhajyate;tatra mano 'nuvṛtti hi itaratsarvaṃ kāryakaraṇajñātamiti manaḥ pradhānatvājātmevātmā /
yathā jāyādīnāṃ kuṭumbapatirātmeva tadanukāritvāñjāyādi catuṣṭyasya;evamihāpi mana ātmā parikalpate kṛtsnatāyai /
tathā vāgjāyā, mano 'nuvṛttitvasāmānyādvācaḥ /
vāgiti śabdaścodanādilakṣaṇaḥ, manasā śrotradvāreṇa gṛhyate 'vadhāryate prasṛjyate ca, iti manaso jāyeva vāk /
tābhyāṃ ca vāṅmanasābhyāṃ jāyāpatisthānīyābhyāṃ prasūyate prāṇaḥ karmārtham, iti prāṇaḥ prajeva /
tatra prāṇaceṣṭādilakṣaṇaṃ karma cakṣurmānuṣaṃ vittam /
tad dvividhaṃ vittaṃ mānuṣamitaracca;ato viśinaṣṭītaravittanivṛttyartha mānuṣamiti /
gavādi hi manuṣyasambandhi vittaṃ cakṣurgrāhyaṃ karmasādhanam;tasmāttatsthānīyam, tena sambandhāccakṣurgrāhyaṃ vittam;cakṣuṣā hi yasmāttanmānuṣaṃ vittaṃ vindate gavādyupalabhata ityarthaḥ /
kiṃ punaritaradvittam? śrotraṃ daivaṃ devaviṣayatvādvijñānasya /
vijñānaṃ daivaṃ vittam;tadiha śrotrameva sampattiviṣayam /
kasmāt? śrotreṇa hi yasmāttaddaivaṃ vittaṃ vijñānaṃ śṛṇoti;ataḥ śrotrameva taditi /
kiṃ punaretairātmādivittāntairiha nirvartya karma? ityucyate - ātmaiva - ātmeti śarīramucyate /
kathaṃ punarātmā karmasthānīyaḥ? asya karmahetutvāt /
kathaṃ karmahetutvam? ātmanā hi śarīreṇa yataḥ karma karoti /
tasyākṛtsnatvābhimānina evaṃ kṛtsnatā sampannā - yathā bāhyā jāyādilakṣaṇā evam /
tasmātsa eṣa pāṅktaḥ pañcabhirnirvṛttaḥ pāṅkto yajño darśanamātranirvṛtto 'karmiṇo 'pi /
kathaṃ punarasya pañcatvasampattimātreṇa yajñatvam? ucyate - yasmādbāhyo 'pi yajñaḥ paśupuruṣasādhyaḥ, sa ca paśuḥ puruṣaśca pāṅkta eva yathoktamanaādipañcatvayogāt /
tadāha - pāṅktaḥ paśugarvādiḥ, pāṅktaḥ puruṣaḥ paśutve 'pyadhikṛtatvenāsya viśeṣaḥ puruṣasyeti pṛthakpuruṣagrahaṇam /
kiṃ bahunā? pāṅktamidaṃ sarvaṃ karmasādhanaṃ phalaṃ ca, yadidaṃ kiñca yatkiñcididaṃ sarvam /
evaṃ pāṅktaṃ yajñamātmānaṃ yaḥ sampādayat sa tadidaṃ sarvaṃ jagadātmatvenāpnoti ya evaṃ veda //17//

iti prathamādhyāye caturthaṃ sṛṣṭyādisarvātmatābrāhmaṇam //4//



yatsaptānnāni medhayā /
avidyā prastutā, tatrāvidvānanyāṃ devatāmupāste'anyo 'sāvanyo 'hamasmi'iti /
sa varṇāśramābhimānaḥ karmakartavyatayā niyato juhotyādikarmabhiḥ kāmaprayukto devādīnāmupakurvansarveṣāṃ bhūtānāṃ loka ityuktam /
yathā ca svakarmabhirekaikena sarvairbhūtairasau loko bhojyatvena sṛṣṭaḥ, evamasāvapi juhotyādipāṅktakarmabhiḥ sarvāṇi bhūtāni sarvaṃ ca jagadātmabhojyatvenāsṛjat /
evamekaikaḥ svakarmavidyānurūpyeṇa sarvasya jagato bhoktā bhojyaṃ ca, sarvasya sarvaḥ kartā kāryaṃ cetyarthaḥ /
etadeva ca vidyāprakaraṇe madhuvidyāyāṃ vakṣyāmaḥ -'sarvaṃ sarvasya kāryaṃ madhu'ityātmaikatvavijñānārtham /
yadasau juhotītyādinā pāṅktena kāmyena karmaṇā ātmabhojyatvena jagadasṛjata vijñānena ca, tajjagatsarvaṃ saptadhā pravibhajyamānaṃ kāryakāraṇatvena saptānnānyucyante, bhojyatvāt;tenāsau pitā teṣāmannānām /
eteṣāmannānāṃ saviniyogānāṃ sūtrabhūtāḥ saṅkṣepataḥ prakāśakatvādime mantrāḥ /




_______________________________________________________________________

START BrhUp 1,5.1

yat saptānnāni medhayā tapasājanayat pitā |
ekam asya sādhāraṇaṃ dve devān abhājayat |
trīṇy ātmane 'kuruta paśubhya ekaṃ prāyacchat |
tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na |
kasmāt tāni na kṣīyante adyamānāni sarvadā |
yo vai tām akṣitiṃ veda so 'nnam atti pratīkena |
sa devān apigacchati sa ūṛjam upajīvati |
iti ślokāḥ || BrhUp_1,5.1 ||


__________


BrhUpBh_1,5.1 yatsaptānnāni, yad ajanayaditi kriyāviśeṣaṇam;medhayā prajñayā vijñānena tapasā ca karmaṇā;jñānakarmaṇī eva hi medhātapaḥ śabdavācye, tayoḥ prakṛtatvāt;netare medhātapasī, aprakaraṇāt;pāṅktaṃ hi karma jāyādisādhanam; 'ya evaṃ veda'iti cānantarameva jñānaṃ prakṛtam;tasmānna prasiddhayormedhātapasorāśaṅkā kāryā;ato yāni saptānnāni jñānakarmabhyāṃ janitavānpitā tāni prakāśayiṣyāma iti vākyaśeṣaḥ //1//

tatra mantrāṇāmarthastirohitatvāttprāyeṇa durvijñeyo bhavatīti tadarthavyākhyānāya brāhmaṇaṃ pravartate -




_______________________________________________________________________

START BrhUp 1,5.2

yat saptānnāni medhayā tapasājanayat piteti |
medhayā hi tapasājanayat pitaikam asya sādhāraṇam iti |
idam evāsya tat sādhāraṇam annaṃ yad idam adyate |
sa ya etad upāste na sa pāpmano vyāvartate |
miśraṃ hy etat |
dve devān abhājayad iti |
hutaṃ ca prahutaṃ ca |
tasmād devebhyo juhvati ca pra ca juhvati |
atho āhur darśapūrṇamāsāv iti |
tasmān neṣṭiyājukaḥ syāt |
paśubhya ekaṃ prāyacchad iti |
tat payaḥ |
payo hy evāgre manuṣyāś ca paśavaś copajīvanti |
tasmāt kumāraṃ jātaṃ ghṛtaṃ vaivāgre pratilehayanti stanaṃ vānudhāpayanti |
atha vatsaṃ jātam āhus tṛṇād iti |
tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca neti |
payasi hīdaṃ sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na |
tad yad idam āhuḥ saṃvatsaraṃ payasā juhvad apa punarmṛtyuṃ jayatīti |
na tathā vidyāt |
yad ahar eva juhoti tad ahaḥ punarmṛtyum apajayaty evaṃ vidvān |
sarvaṃ hi devebhyo 'nnādyaṃ prayacchati |
kasmāt tāni na kṣīyante adyamānāni sarvadeti |
puruṣo vā akṣitiḥ |
sa hīdam annaṃ punaḥ punar janayate |
yo vaitām akṣitiṃ vedeti |
puruṣo vā akṣitiḥ |
sa hīdam annaṃ dhiyādhiyā janayate karmabhiḥ |
yad dhaitan na kuryāt kṣīyeta ha |
so 'nnam atti pratīkeneti |
mukhaṃ pratīkaṃ mukhenety etat |
sa devān apigacchati sa ūrjam upajīvatīti praśaṃsā || BrhUp_1,5.2 ||


__________


BrhUpBh_1,5.2 tatra'yatsaptānnāni medhayā tapasājanayatpitā'ityasya kor'tha ucyate? ithi hi śabdenaiva vyācaṣṭe prasiddhārthāvadyotakena /
prasiddho hyasya mantrasyārtha ityarthaḥ /
yadajanayaditi cānuvādasvarūpeṇa mantreṇa prasiddhārthataiva prakāśitā /
ato brāhmaṇamaviśaṅkyaivāha -'medhayā hi tapasājanayatpitā'iti? nanu kathaṃ prasiddhātāsyārthasya? ityucyate - jāyādikarmāntānāṃ lokaphalasādhanānāṃ pitṛtvaṃ tāvat pratyakṣameva, abhihitaṃ ca'jāyā me syāt'ityādinā /
tatra ca daivaṃ vittaṃ vidyā karma putraśca phalabhūtānāṃ lokānāṃ sādhanaṃ sraṣṭṛtvaṃ pratītyabhihitam, vakṣyamāṇaṃ ca prasiddhameva;tasmādyuktaṃ vaktuṃ medhayetyādi /
eṣaṇā hi phalaviṣayā prasiddhaiva ca loke /
eṣaṇā ca jāyādītyuktam'etāvānvai kāmaḥ'ityanena /
brahmavidyāviṣaye ca sarvaikatvātkāmānupapatteḥ /
etenāśāstrīyaprajñātapobhyāṃ svābhāvikābhyāṃ jagatsraṣṭṛtvamuktameva bhavati;sthāvarāntasya cāniṣṭaphalasya karmavijñānanimittatvāt /
vivakṣitastu śāstrīya eva sādhyasādhanabhāvo brahmavidyāvidhitsayā tadvairāgyasya vivakṣitatvāt /
sarvo hyaṃ vyaktāvyaktalakṣaṇaḥ saṃsāro 'suddho 'nityaḥ sādhyasādhanarūpo duḥkho 'vidyāviṣaya ityetasmādviraktasya brahmavidyā ārabdhavyeti /
tatrānnānāṃ vibhāgena viniyoga ucyate-'ekamasya sādhāraṇma'iti mantrapadam, tasya vyākhyānam'idamevāsya tasmādhāraṇamannam'ityuttkam /
asya bhottkṛsamudāyasya, kiṃ tat? yadidamadyate bhujyate sarvaiḥ prāṇibhirahanyahani, tasmādhāraṇaṃ sarvabhoktrarthamakalpayatpitā sṛṣṭvānnam /
sa ya etatsādhāraṇaṃ sarvaprāṇabhṛtsthitikaraṃ bhujyamānamannamupāste tatparo bhavatītyarthaḥ-- upāsanaṃ hi nāma tātparya dṛṣṭaṃ loke'gurumupāste' 'rājānamupāste'ityādau--tasmāccharīrasthityarthannopabhogapradhānonādṛṣṭārthakarmapradhāna ityarthaḥ;sa evaṃ bhūto na pāpmano 'dharmadvayāvartate--na vimucyata ityetat /
tathā ca mantravarṇaḥ---"moghamannaṃvindate"ityādiḥ /
smṛtirapi-"nātmārtha pācayedannam" "apradāyaibhyo yo bhūṅkte stena eva saḥ" "annāde bhrūṇahā mārṣṭi" ityādiḥ /
kasmātpunaḥ pāpmano na vyāvartate? miśraṃ hyetasmarseṣāṃ hi svaṃ tadapravibhaktaṃ yatprāṇibhirbhujyate /
sarvabhojyatpādeva yo mukhe prakṣipyamāṇo 'pi grāsaḥ parasya pīḍākaro dṛśyate,'mamedaṃ syāt'iti hi sarveṣāṃ tatrāśā prativadvā /
tasmānna paramapīḍaytvā grasitumapi śakyate /
"duṣkṛtaṃ hi manuṣyāṇām"ityādismaraṇācca /
gṛhiṇā vaiśvadevākhyamannaṃ yadahanyahani nirūpyata iti kecit, tatra, sarvabhottakṛsādhāraṇatvaṃ vaiśvadevākhyasyānnasya na sarvaprāṇabhṛdbhujyamānānnavatpratyakṣam, nāpi'yadidamadyate'iti tadviṣayaṃ vacanamanukūlam /
sarvaprāṇabhṛdbhapajyamānāṃnānnāntaḥpātitvācca vaiśvadevākhyasya yuttakaṃ śvacāṇḍālādyādhasyānnasya grahaṇam, vaiśvadevavyatirekeṇāpi śvacāṇḍālādyādhāśvadarśanāt, tatra yutkam,'yadidamadyate'iti vacanam /
yadi hi tanna gṛhyeta, sādhāraṇaśabdena pitrāsṛṣṭatvāviniyuttkatve tasya prasajyeyātām /
iṣyate hi tatsṛṣṭavaṃ tadviniyuttkatvaṃ ya sarvasyānnajātasya /
na ca vaiśvadevākhyaṃ śāstroktaṃ karma kurvataḥ pāpmano 'vinivṛttiryuktā, na ca tasya pratiṣedho 'sti, na ca matsyabandhanādikarmavatsvabhāvajugupsitametat, śiṣṭanirvartyatvāt, akaraṇe ca pratyavāyaśravaṇāt /
itaratra ca pratyavāyopapatteḥ"ahamannamannamadantamā3ṅmi"(tai.u.3 / 10 / 6) iti mantravarṇāt /
dve devānabhājayat iti mantrapadam, ye dve anne sṛṣṭvā devānabhājayat /
ke te dve? ityucyate - hutaṃ ca prahutaṃ ca /
hutamityagnau havanam, prahutaṃ hutvā baliharaṇam /
yasmād dve ete anne hutaprahute devānabhājayatpitā /
tasmādetarhyapi gṛhiṇaḥ kāle dvebhyo(? ) juhvati devebhya idamannamasmābhirdīyamānamiti manvānā juhvati, prajuhvati ca hutvā baliharaṇaṃ ca kurvata ityarthaḥ /
atho apyanya āhurdve anne pitrā devebhyaḥ pratte na hutaprahute, kiṃ tarhi? darśapūrṇamāsāviti /
dvitvaśravaṇāviśeṣādatyantaprasiddhatvācca hutaprahute iti prathamaḥ pakṣaḥ /
yadyapi dvitvaṃ hutaprahutayoḥ sambhavati, tathāpi śrautayoreva tu darśapūrṇamāsayordevānnatvaṃ prasiddhataram, mantra prakāśitatvāt /
guṇapradhānaprāptau ca pradhāne prathamatarā avagatiḥ, darśapūrṇamāsayośca prādhānyaṃ hutaprahutāpekṣayā /
tasmāttayoreva grahaṇaṃ yuktam'dve devānabhājayat'iti /
yasmāddevātamete pitrā prakḷpte darśapūrṇamāsākhye anne, tasmāttayordevārthatvāvighātāya neṣṭiyājuka iṣṭiyajanaśīlaḥ, iṣṭiśabdena kila kāmyā iṣṭayaḥ, śātapathīyaṃ prasiddhiḥ, tācchīlyapratyayaprayogātkāmyeṣṭiyajanapradhāne na syādityarthaḥ /
paśubhya ekaṃ prāyacchaditi - yatpaśubhya ekaṃ punastadannam? tatpayaḥ /
kathaṃ punaravagamyate paśavo 'syānnasya svāminaḥ? ityata āha - payo hyagre prathamaṃ yasmānmanuṣyāśca paśavaśca payaḥ evopajīvantīti /
ucitaṃ hi'tapo tadannam'anyathā kathaṃ tadevāgre niyamenopajīveyuḥ? kathamagre tadevopajīvanti? ityucyate - manuṣyāśca paśavaśca yasmāttenaivānnena vartante 'dyatve 'pi, yathā pitrā ādau viniyogaḥ kṛtastathā /
tasmātkumāraṃ bālaṃ jātaṃ ghṛtaṃ vā traivarṇikā jātakarmaṇi jātarūpasaṃyuktaṃ pratilehayanti paścāt pāyayanti /
yathāsambhavamanyeṣāṃ stanamevāgre dhāpayanti manuṣyebhyo 'nyeṣāṃ paśūnām /
atha vatsaṃ jātamāhuḥ'kiyatpramāṇo vatsaḥ'? ityevaṃ pṛṣṭā- santo 'tṛṇāda iti /
nādyāpi tṛṇamatti, atīva bālaḥ, payasaivādyāpi vartata ityarthaḥ /
yaccāgre jātakarmādau ghṛtamupajīvanti, yaccetare paya eva, tatsarvathāpi paya evopajīvanti;ghṛtasyāpi payovikāratvātpayastvameva kasmātpunaḥ saptamaṃ satpaśvannaṃ caturthatvena vyākhyāyate? karmasādhanatvāt /
karma hi payaḥsādhanāśrayaṃ agnihotrādi /
tacca karma sādhanaṃ vittasādhyaṃ vakṣyamāṇasyānnatrayasya sādhyasya, yathā darśapūrṇamāsau pūrvoktāvanne /
ataḥ karmapakṣatvāt karmaṇā saha piṇḍīkṛtyopadeśaḥ /
sādhanatvāviśeṣādarthasambandhādānantaryamakāraṇamiti cāvyākhyāne pratipattisaukaryācca /
sukhaṃ hi nairantaryeṇa vyākhyātu śakyante 'nnāni vyākhyātāni ca sukhaṃ pratīyante /
tasminsarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca netyasya kor'thaḥ? ityucyate - tasminpaśvanne payasi sarvamadhyātmādhibhūtādhidaivalakṣaṇaṃ kṛtsnaṃ jagatpratiṣṭhitaṃ yacca prāṇiti prāṇaveṣṭāvadyacca na sthānaraṃ śailādi /
tatra hi śabdenaiva prasiddhāvadyotakena vyākhyātam /
kāraṇatvāpapatteḥ /
kāraṇatvaṃ cāgnihotrādikarmasamavāyitvam /
agnihotrādyāhutivipariṇāmātmakaṃ ca jagatkṛtsnamiti śrutismṛtivādāḥ śataśo vyavasthitāḥ /
ato yuktameva hi śabdena vyākhyānam /
yattadbrāhmaṇāntareṣvidamāhuḥ - saṃvatsaraṃ payasā juhvadapa punarmṛtyuṃ jayatīti, saṃvatsareṇa kila trīṇi ṣaṣṭiśatānyāhutīnāṃ sapta ca śatāni viṃśatiśceti yājuṣmatīriṣṭakā abhisampadyamānāḥ saṃvatsarasya cāhorātrāṇi, saṃvatsaramagniṃ prajāpatimāpnuvanti;evaṃ kṛtvā saṃvatsaraṃ juhvadapajayati punaḥ mṛtyum, itaḥ pretya deveṣu sambhūtaḥ punarna mriyata ityarthaḥ /
ityevaṃ brāhmaṇavādā āhuḥ, na tathā vidyānna tathā draṣṭavyam;yadahareva juhoti tadahaḥ punarmṛtyumapajayati, na saṃvatsarābhyāsamapekṣate /
evaṃ vidvānsan, yaduktam - payasi hīdaṃ sarvaṃ pratiṣṭhitaṃ paya āhutivipariṇāmātmakatvātsarvasyeti, tadekenaivāhvā jagadātmatvaṃ pratipadyate;taducyate - apajayati punarmṛtyuṃ punarmaraṇam, sakṛnmṛtvāviddhāñcharīreṇa viyujya sarvātmā bhavati na punarmaraṇāya paricchinnaṃ śarīraṃ gṛhṇātītyarthaḥ /
kaḥ punarhetuḥ sarvātmāptyā mṛtyumapajayati? ityucyate - sarvaṃ samastaṃ hi yasmāddevebhyaḥ sarvebhyo 'nnādyamannameva tadādyaṃ ca sāyaṃprātarāhutiprakṣepeṇa prayacchati /
tadyuktaṃ sarvamāhutimayamātmānaṃ kṛtvā sarvadevānnarūpeṇa sarvairdevairekātmabhāvaṃ gatvā sarvadevamayo bhūtvā punarna mriyata iti /
athaitadapyuktaṃ brāhmaṇena -"brahma vai svayambhū tapo 'tapyata tadaikṣata na vai tapasyānantyamasti, hantāhaṃ bhūteṣvātmānaṃ juhavāni bhūtāni cātmanīti, tatsarveṣu bhūteṣvātmānaṃ hutvā bhūtāni cātmani sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyagādhipatyaṃ paryet"iti /
kasmāttāni na kṣīyante 'dyamānāni sarvadeti /
yadā pitrā annāni sṛṣṭvā sapta pṛthakpṛthagbhoktṛbhiradyagānāni - tannimittatvātteṣāṃ sthiteḥ - sarvadā nairantaryeṇa;kṛtakṣayopapatteśca yuktasteṣāṃ kṣayaḥ /
na ca tāni kṣīyamāṇāni, jagato 'vibhraṣṭarūpeṇaivāvasthānadarśanāt /
bhavitavyaṃ cākṣayakāraṇena;tasmātkasmātpunastāni na kṣīyanta iti praśnaḥ /
tasyedaṃ prativacanam -'puriṣo vā akṣitiḥ' /
yathāsau pūrvamannānāṃ sraṣṭāsītpitā medhayā jāyādisambandhena ca pāṅktakarmaṇā bhoktā ca, tathā yebhyo dattānyannāni te 'pi teṣāmannānāṃ bhoktāro 'pi santaḥ pitara eva, medhayā tapasā ca yato janayanti tānyannāni /
tadetadabhidhīyate puruṣo vai yo 'nnānāṃ bhoktā so 'kṣitirakṣayahetuḥ /
kathamasyākṣititvam? ityucyate - sa hi yasmādidaṃ bhujyamānaṃ saptavidhaṃ kāryakaraṇalakṣaṇaṃ kriyāphalātmakaṃ punaḥ punarbhūyo bhūyo janayata utpādayati dhiyā dhiyā tattatkālabhāvinyā tayā tayā prajñayā, karmabhiśca vāṅmanaḥkāyaveṣṭitaiḥ yadyadi ha yadyetatsaptavidhamannamuktaṃ kṣaṇamātramapi na kuryātprajñayā karmabhiśca, tato vicchidyeta bhujyamānatvātsātatyena kṣīyeta ha /
tasmādyathaivāyaṃ puruṣo bhoktā annānāṃ nairantaryeṇa, yathāprajñe yathākarma ca karotyapi /
tasmātpuruṣo 'kṣitiḥ sātatyena kartṛtvāt /
tasmād bhujyamānānyapyannāni na kṣīyanta ityarthaḥ /
ataḥ prajñākriyālakṣaṇaprabandhārūḍhaḥ sarvo lokaḥ sādhyasādhanalakṣaṇaḥ kriyāphalātmakaḥ saṃhatānekaprāṇikarmavāsanāsantānāvaṣṭabdhatvātkṣaṇiko 'śuddho 'sāro nadīsrotaḥ pradīpasantānakalpaḥ kadalīstambhavadasāraḥ phenamāyāmarīcyambhaḥsvapnādisamastadātmagatadṛṣṭīnāmavikīryamāṇo nityaḥ sāravāniva lakṣyate /
tadetadvairāgyārthamucyate - dhiyā dhiyā janayate karmabhiryaddhaitanna kuryātkṣīyeta heti - viraktānāṃ hyasmādbrahmavidyā ārabdhavyā caturthapramukheṇeti /
yo vaitāmakṣitiṃ vedeti;vakṣyamāṇānyapi trīṇyannānyasminnavasare vyakhyātānyeveti kṛtvā teṣāṃ yāthātmyavijñānaphalamupasaṃhriyate - yo vā etām akṣitim akṣayahetuṃ yathoktaṃ veda, puruṣo vā akṣitiḥ sa hīdamannaṃ dhiyā dhiyā janayate karmabhiryaddhaitanna kuryātkṣīyate heti /
so 'nnamatti pratīkenetyasyārtha ucyate - mukhaṃ mukhyatvaṃ prādhānyamityetat /
prādhānyevānnānāṃ pituḥ puruṣasyākṣititvaṃ yo veda so 'nnamatti nānnaṃ prati guṇabhūtaḥ san /
yathājño na tathā vidvānannānāyātmabhūtaḥ, bhoktaiva bhavati, na bhojyatāmāpādyate /
sa devānapi gacchati sa ūrjamupajīvati, devānapi gacchati devātmabhāvaṃ pratipadyate, ūrjamamṛtaṃ copajīvatīti yaduktaṃ sā praśaṃsā, nāpūrvārtho 'nyo 'sti //2//

pāṅktasya karmaṇaḥ phalabhūtāni yāni trīṇyannāpyupakṣiptāni tāni kāryatvādvistīrṇaviṣayatvācca pūrvabhyo 'nnebhyaḥ pṛthagutkṛṣṭāni, teṣāṃ vyākhyānārtha uttaro grantha ā brāhmaṇaparisamāpteḥ /




_______________________________________________________________________

START BrhUp 1,5.3

trīṇy ātmane 'kuruteti:
mano vācaṃ prāṇaṃ tāny ātmane 'kuruta |
anyatramanā abhūvaṃ nādarśam anyatramanā abhūvaṃ nāśrauṣam iti manasā hy eva paśyati manasā śṛṇoti |
kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva |
tasmād api pṛṣṭhata upaspṛṣṭo manasā vijānāti |
yaḥ kaśca śabdo vāg eva sā |
eṣā hy antaṃ āyattaiṣā hi na |
prāṇo 'pāno vyāna udānaḥ samāno 'na ity etat sarvaṃ prāṇa eva |
etanmayo vā ayam ātmā |
vāṅmayo manomayaḥ prāṇamayaḥ || BrhUp_1,5.3 ||


__________


BrhUpBh_1,5.3 trīṇyātmane 'kuruteti ko 'syārtha ityucyate - manovākprāṇā etāni trīṇyannāni, tāni mano vācaṃ prāṇaṃ cātmane ātmārthamakuruta - kṛtavān sṛṣṭvā ādau pitā /
teṣāṃ saṃśaya ityata āha - asti tāvanmanaḥ śrotrādibāhyakaraṇavyatiriktam, yata evaṃ prasiddham - bāhyakaraṇaviṣayātmasambandhe satyapyabhimukhībhūtaṃ viṣayaṃ na gṛhṇāti,'kiṃ dṛṣṭavānasīdaṃ rūpam'? ityukto vadati -'anyatra me gataṃ mana āsītso 'hamanyatramanā āsaṃ nādarśam' /
tathā'idaṃ śrutavānasi madīyaṃ vacaḥ'ityuktaḥ'anyatramanā abhūvaṃ nāśrauṣaṃ na śrutavānasmi'iti /
tasmād yasyāsannidhau rūpādigrahaṇasamarthasyāpi sataścakṣurādeḥ svasvaviṣayasambandhe rūpāśabdādijñānaṃ na bhavati, yasya ca bhāve bhavati, tadanyadasti mano nāmāntaḥkaraṇaṃ sarvakāraṇaviṣayayogi ityavagabhyate /
tasmātsarvo hi lokāṃ manasā hyeva paśyati manasā śṛṇoti, tadvayagratve darśanādyabhāvāt /
astitve sidve manasaḥ svarūpārthamidamucyatekāmaḥ strīcyatikarābhīlāṣādiḥ, saṃkalpaḥ pratyupasthitavipayavikalpanaṃ śuklanīlādibhedena, vicikitsā saṃśayajñānam, śradvā adṛṣṭārtheṣu karmasvāstikyavudvidaivayādipu ca, aśradvā tadviparītā vudviḥ, dhṛtirdhāraṇaṃ dehādyavasāde uttambhan, adhṛtistadviparyayaḥ, hrīrlajjā, dhīḥ prajñā, bhīrbhayma, ityetadevamādikaṃ sarvaṃ mana eva;manaso 'ntaḥkaraṇasya rūpāṇyetāni /
mano 'stitvaṃ pratyanyacca kāraṇamucyate-tasmānmano nāmāstayantaḥ karaṇam, yasmāccakṣuṣo hyagocare pṛṣṭhapto 'pyupaspṛṣṭhaḥ kenicid hastasyāyaṃ sparśo jānerayamiti vivekena pratipadyate /
yadi vivekakṛnmano nāma nāsti tarhi tvaṅmātreṇa kuto vivekapratipattiḥ syāt? tanmanaḥ /
asti tāvanmanaḥ, svarūpaṃ ca tasyāpādhigatam /
trīṇyannānīha phalabhūtāni karmaṇāṃ manovākprāṇākhyāni adhpātmamadhibhūtamadhidaivaṃ ca vyācikhyāsitāni /
tatra ādhyātmikānāṃ vāṅmanaḥ prāṇānāṃ mano vyākhyātam /
athedārnīvāgvattkavyetyāraṃmaḥ- yaḥ kaśca loke śabdo dhavanistālvādivyaṅgyaḥ prāṇibhirvarṇādilakṣaṇa itaro vā vāditramedhādinimittaḥ sarvo dhvanirvāgeva sā /
idaṃ tāvadvācaḥ svarūpamuttkam? atha tasyāḥ kāryamucyate-eṣā vāgghi yasmādantamabhidheyāvasānamabhidheyanirṇayamāyattānugatā /
eṣā punaḥ svayaṃ nābhidheyavatprakāśyā abhidheyaprakāśikaiv prakāśātmakatvāt pradīpādivat /
na hi pradīpādiprakāśaḥ prakāśāntareṇa prakāśyate, tadvadvākprakāśikaiva svayaṃ na prakāśyetyanavasthāṃ śrutiḥ pariharati - eṣā hi na prakāśyā /
prakāśakatvameva vācaḥ kāryamityarthaḥ /
atha prāṇa ucyate - prāṇo mukhanāsikāsañcāryā hṛdayavṛttiḥpraṇayanātprāṇaḥ apanayanānmūtrapurīṣāderapānano 'dhovṛttirānābhisthānaḥ;vyānano vyāyamanakarmā vyānaḥ prāṇāpānayoḥ sandhirvīryavatkarmahetuśca;udāna utkarṣordhvagamanādiheturāpādatalamastakasthāna ūrdhvavṛttiḥ, samānaḥ samaṃ nayanād bhuktasya pītasya ca koṣṭhasthāno 'nnapaktā, ana ityeṣāṃ vṛttiviśeṣāṇāṃ sāmānyabhūtā sāmānyadehaceṣṭābhisambandhinī vṛttiḥ, evaṃ yathoktaṃ prāṇādivṛttijātametatsarvaṃ prāṇa eva /
prāṇa ithi vṛttimānādhyātmiko 'na uktaḥ /
karma cāsya vṛttibhedapradarśanenaiva vyākhyātam /
vyākhyātānyādhyātmikāni manovākprāṇākhyānyannāni /
etanmaya etadvikāraḥ prājāpatyairetairvāṅmanaḥ prāṇairārabdhaḥ /
ko 'sau? athaṃ kāryakaraṇasaṅghāta ātmā piṇḍa ātmasvarūpatvenābhimato 'vivekibhiḥ /
aviśeṣeṇaitanmaya ityuktasya viśeṣeṇa vāṅmayo manomayaḥ prāṇamaya iti sphuṭīkaraṇam //3//

teṣāmeva prājāpatyānāmannānāmādhibhautiko vistāro 'bhidhīyate




_______________________________________________________________________

START BrhUp 1,5.4

trayo lokā eta eva |
vāg evāyaṃ loko mano 'ntarikṣalokaḥ prāṇo 'sau lokaḥ || BrhUp_1,5.4 ||


__________


BrhUpBh_1,5.4 traya lokā eta eva vāgevāyaṃ loko mano 'ntarikṣalokaḥ, prāṇo 'sau lokaḥ //4//



tathā -




_______________________________________________________________________

START BrhUp 1,5.5-7

trayo vedā eta eva |
vāg evargvedo mano yajurvedaḥ prāṇaḥ sāmavedaḥ || BrhUp_1,5.5 ||



devā pitaro manuṣyā eta eva |
vāg eva devā manaḥ pitaraḥ, prāṇo mānuṣyāḥ || BrhUp_1,5.6 ||


pitā mātā prajaita eva |
mana eva pitā vāṅ mātā prāṇaḥ prajā || BrhUp_1,5.7 ||


__________


BrhUpBh_1,5.5-7 trayo vedā ityādīni vākyāni ṛjvarthāni //5-7//



_______________________________________________________________________

START BrhUp 1,5.8

vijñātaṃ vijijñāsyam avijñātam eta eva |
yat kiñca vijñātaṃ vācas tad rūpam |
vāg ghi vijñātā |
vāg enaṃ tad bhūtvāvati || BrhUp_1,5.8 ||


__________


BrhUpBh_1,5.8 vijñātaṃ vijijñāsyamavijñātameta eva /
tatra viśeṣaḥ - yatkiñca vijñātaṃ vispaṣṭaṃ jñātaṃ vācastadrūpam /
tatra svayameva hetunāha - vāgdhi vijñātā prakāśātmakatvāt /
kathamavijñātā bhaved yānyānapi vijñāpayadi"vācaiva samrāḍbandhuḥ prajñāyate"(4 / 1 / 2) iti hi vakṣyati /
vāgviśeṣavida idaṃ phalamucyate - vāgevainaṃ yathoktavāgvibhūtividaṃ tadvijñātaṃ bhūtvā avati pālayati, vijñātarūpeṇevāsyānnaṃ bhojyatāṃ pratipadyata ityarthaḥ //8//



tathā -




_______________________________________________________________________

START BrhUp 1,5.9

yat kiñca vijijñāsyaṃ manasas tad rūpam |
mano hi vijijñāsyam |
mana enaṃ tad bhūtvāvati || BrhUp_1,5.9 ||


__________

BrhUpBh_1,5.9 yatkiñca vijijñāsyam, vispaṣṭaṃ jñātumiṣṭaṃ vijijñāsyam, tatsarvaṃ manaso rūpam;mano hi yasmāsyam /
pūrvamanmanovibhūtividaḥ phalam - mana enaṃ tadvijijñāsyaṃ bhūtvā avati vijijñāsyasvarūpeṇaivānnatvamāpadyate //9//



tathā -



_______________________________________________________________________

START BrhUp 1,5.10

yat kiñcāvijñātaṃ prāṇasya tad rūpam |
prāṇo hy avijñātaḥ |
prāṇa enaṃ tad bhūtvāvati || BrhUp_1,5.10 ||


__________


BrhUpBh_1,5.10 yatkiñcāvijñātaṃ vijñānāgocaraṃ na ca sandihyamānam, prāṇasya tadrūpam prāṇo hyavijñāto 'niruktaśruteḥ /
vijñātavijijñāsyāvijñātabhedena vāṅmanaḥprāṇavibhāge sthite trayo lokā ityādayo vācanikā eva /
sarvatra vijñātādirūpadarśanādvacanādeva niyamaḥ smartavyaḥ /
prāṇa enaṃ tadbhūtvā avati - avijñātarūpeṇaivāsya prāṇo 'nnaṃ bhavatītyarthaḥ /
śiṣyaputrādibhiḥ sandihyamānāvijñātopakārā apyācāryapitrādayā dṛśyante;tathā manaḥprāṇayorapi sandihyamānāvijñātayorannatvopapattiḥ //10//



vyākhyāto vāṅmanaḥprāṇānāmādhibhautiko vistāraḥ /
athāyamādhidaivikārya ārambhaḥ -




_______________________________________________________________________

START BrhUp 1,5.11

tasyai vācaḥ pṛthivī śarīram |
jyotīrūpam ayam agniḥ |
tad yāvaty eva vāk tāvatī pṛthivī tāvān ayam agniḥ || BrhUp_1,5.11 ||


__________


BrhUpBh_1,5.11 tasyai tasyāḥ vācaḥ prajāpaterannatvena prastutāyāḥ pṛthivī śarīraṃ brahma ādhāraḥ, jyotīrūpaṃ prakāśātmakaṃ karaṇaṃ cādheyaṃ prakāśaḥ, tadubhayaṃ pṛthivyagni vāgeva prajāpateḥ /
tattatra yāvatyeva yāvatparimāṇaiva adhyātmādhibhūtabhedabhinnā satī vāgbhavati, tatra sarvatra ādhāratvena pṛthivī vyavasthitā, tāvatyeva bhavati kāryabhūtā;tāvānayamagniḥ, ādheyaḥ karaṇarūpo jyotirūpeṇa pṛthivīmanupraviṣṭastāvāneva bhavati /
samānamuttaram //11//




_______________________________________________________________________

START BrhUp 1,5.12

athaitasya manaso dyauḥ śarīram |
jyotīrūpam asāv ādityaḥ |
tad yāvad eva manas tāvatī dyaus tāvān asāv ādityaḥ |
tau mithunaṃ samaitām |
tataḥ prāṇo 'jāyata |
sa indraḥ |
sa eṣo 'sapatnaḥ |
dvitīyo vai sapatnaḥ |
nāsya sapatno bhavati ya evaṃ veda || BrhUp_1,5.12 ||


__________


BrhUpBh_1,5.12 athaitasya prājāpatyānnoktasyaiva manaso dyaurdyulokaḥ śarīraṃ kāryamādhāraḥ, jyotīrūpaṃ karaṇamādheyo 'sāvādityaḥ /
tattatra yāvatparimāṇameva adhyātmamadhibhūtaṃ vā manastāvatī tāvadvistārā tāvatparimāṇā manaso jyotīrūpasya karaṇasya ādhāratvena vyavasthitā dyauḥ, tāvānasāvādityo jyotīrūpaṃ karaṇamādheyam /
tāvavagnyādityau vāṅmanase ādhidaivike bhātāpitarau, mithunaṃ maithunyamitaretarasaṃsarga samaitāṃ samagacchetām /
'manasā ādityena prabhūtaṃ pitrā, vācāgninā mātrā prakāśitaṃ karma kariṣyāmi'iti, antarā rodasyoḥ /
tatastayoreva saṅgamanātprāṇo vāyurajñāyata parispandāya karmaṇe /
yo jātaḥ sa indraḥ parameśvaraḥ, na kevalamindra evāsapatno 'vidyamānaḥ sapatno yasya;kaḥ punaḥ sapatnano nāma? dvitīyo vai pratipakṣatvenopagataḥ sa dvitīyaḥ sapatna ityucyate /
tena dvitīyatve 'pi sati vāṅmanase na sapatnatvaṃ bhajete, prāṇaṃ prati guṇabhāvopagate eva hi te adhyātmamiva /
tatra prāsaṅgikāsapatnavijñānaphalamidam - nāsyaviduṣaḥsapatnaḥ pratipakṣo bhavati, ya evaṃ yathoktaṃ prāṇamasapatnaṃ veda //12//




_______________________________________________________________________

START BrhUp 1,5.13

athaitasya prāṇasyāpaḥ śarīram |
jyotīrūpam asau candraḥ |
tad yāvān eva prāṇas tāvatya āpas tāvān asau candraḥ |
ta ete sarva eva samāḥ sarve 'nantāḥ |
sa yo haitān antavata upāste 'ntavantaṃ sa lokaṃ jayati |
atha yo haitān anantān upāste 'nantaṃ sa lokaṃ jayati || BrhUp_1,5.13 ||


__________


BrhUpBh_1,5.13 athaitasya prakṛtasya prajāpatyānnasya prāṇamasya, na prajoktasyāntaranirdiṣṭasya, āpaḥ śarīraṃ kāryaṃ karaṇādhāraḥ, pūrvavajjayotīrūpamasau candraḥ /
tatrayāvaneva prāṇo yāvatparimāṇo 'dhyātmādibhedeṣu, tāvadvyāptimatya āpaḥ tāvatparimāṇāḥ, tāvānasau candro 'bādheyastāsvapsvanupraviṣṭaḥ karaṇabhūto 'dhyātmamadhibhūtaṃ ca tāvadvyāptimāneva /
tānyetāni pitrā pāṅktena karmaṇā sṛṣṭāni trīṇyannāni vāṅmanaḥprāṇākhyāni /
adhyātmamadhibhūtaṃ ca jagatsamastametairvyāptam, naitebhyo 'nyadatiriktaṃ kiñcidasti kāryātmakaṃ karaṇātmakaṃ vā /
samastāni tvetāni prajāpatiḥ /
ta ete vāṅmanaḥprāṇāḥ sarve eva samāstulyā vyāptimanto yāvatprāṇigocaraṃ sādhyātmādhibhūtaṃ vyāpya vyavasthitāḥ /
ata evānantā yāvatsaṃsārabhāvinano hi te /
na hi kāryakaraṇapratyākhyānena saṃsāro 'vagamyate /
kāryakaraṇātmakā hi ta ityuktam /
sa yaḥ kaścid haitānprajāpaterātmabhūtānantavataḥparicchinnānadhyātmarūpeṇa vā adhibhūtarūpeṇa vā adhibhūtarūpeṇa vopāste, sa ca tadupāsanānurūpameva phalamantavantaṃ lokaṃ jayati, paricchinna eva jāyate naiteṣāmātmabhūto bhavatītyarthaḥ /
atha punaryo haitānanantānsarvātmakānsarvaprāṇyātmabhūtān aparicchinnānupāste so 'ntameva lokaṃ jayati //13//



pitā pāṅktena karmaṇā saptānnāni sṛṣṭvā trīṇyannānyātmārthaṅkarodityuktam /
tānyetāni /
pāṅktakarmaphalabhūtāni vyākhyātāni /
tatra kathaṃ punaḥ pāṅktatāvagamyate, vittakarmaṇamorapi tatra sambhavāt /
tatra pṛthivyagnī mātā, divādityau pitā /
yo 'pyamanayorantarā prāṇaḥ, sa prajeti vyākhyātam /
tatra vittakarmaṇī sambhāvayitavye ityārambhaḥ -




_______________________________________________________________________

START BrhUp 1,5.14

sa eṣa saṃvatsaraḥ prajāpatiṣ ṣoḍaśakalaḥ |
tasya rātraya eva pañcadaśa kalā |
dhruvaivāsya ṣoḍaśī kalā |
sa rātribhir evā ca pūryate 'pa ca kṣīyate |
so 'māvāsyāṃ rātrim etayā ṣoḍaśyā kalayā sarvam idaṃ prāṇabhṛd anupraviśya tataḥ prātar jāyate |
tasmād etāṃ rātriṃ prāṇabhṛtaḥ prāṇaṃ na vicchindyād api kṛkalāsasyaitasyā eva devatāyā apacityai || BrhUp_1,5.14 ||


__________


BrhUpBh_1,5.14 'sa eṣaḥ saṃvatsaraḥ' -yo 'yaṃ tryannātmā prajāpatiḥ prakṛtaḥ, sa eṣa saṃvatsarātmanā viśeṣato nirdiśyate /
ṣoḍaśakalaḥ ṣoḍaśa kalā avayavā asya so 'yaṃ ṣoḍaśakalaḥ saṃvatsaraḥ saṃvatsarātmākālarūpaḥ /
tasya ca kālātmanaḥ prajāpateḥ rātraya evāhorātrāṇi, tithaya ityarthaḥ, pañcadaśa kalāḥ /
dhruvaiva nityaiva vyavasthitā asya prajāpateḥ ṣoḍaśī ṣoḍaśānāṃ pūraṇī kalā /
sa rātribhireva tithibhiḥ kaloktābhirāpūryate cāpakṣīyate ca /
pratipadādyābhirhi candramāḥ prajāpatiḥ śuklapakṣa āpūryate kalābhirupacīyamānābhirvardhate yāvatsampūrṇamaṇḍalaḥ paurṇamāsyām /
tābhirevāpacīyamānābhiḥ kalābhirapakṣīyate kṛṣṇapakṣe yāvad dhruvaikā kalā vyavasthitā amāvāsyām /
sa prajāpatiḥ kalātmā amāvāsyāmamāvāsyāyāṃ rātriṃrātrau yā vyavasthitā dhruvā kaloktā etayā ṣoḍaśyā kalayā sarvamidaṃ prāṇabhṛtprāṇijātamanupraviśya yadapaḥ pibati yaccaupadhīraśnāti tatsarvameva oṣadhyātmanā sarvaṃ vyāpyāmāvāsyāṃ rātrimavasthāya tato 'paredyuḥ prātarjñāyate dvitīyayā kalayā saṃyuktaḥ /
evaṃ pāṅktātmako 'sau prajāpatiḥ /
divādityau manaḥ pitā;pṛthivyagno vāgjñāyā mātā;tayośca prāṇaḥ prajā /
cāndramasyastithayaḥ kalā vittam, upacayāpacayadharmitvādvittavat /
tāsāṃ ca kalānāṃ kālāvayavānāṃ jagatpariṇāmahetutvaṃ karma /
evameṣa kṛtsnaḥ prajāpatiḥ"jāyā me syādatha prajāyeyātha vittaṃ me syādatha karma kurvīya" (bṛ.u.1 / 4 / 17) ityeṣaṇānurūpa eva pāṅktasya karmaṇaḥ phalabhūtaḥ saṃvṛttaḥ /
kāraṇānuvidhāyi hi kāryamiti loke 'pi sthitiḥ /
yasmādeṣa candra etāṃ rātriṃ sarvaprāṇijātamanupraviṣṭo dhruvayā kalayā vartate, tasmāddhetoretāmamāvāsyāṃ rātriṃ prāṇabhṛtaḥ prāṇinaḥ prāṇaṃ na vicchindyātprāṇinaṃ na pramāpayedityetat, api kṛkalāsasya /
kṛkalāso hi pāpātmā svabhāvenaiva hiṃsyate prāṇibhirdṛṣṭo 'pyamaṅgala iti kṛtvā /
bāḍhaṃ pratiṣiddhā, tathāpi nāmāvāsyāyā anyatra pratiprasavārthaṃ vacanaṃ hiṃsāyāḥ kṛkalāsaviṣaye vā, kiṃ tarhi? etasyāḥ somadevatāyā apacityai pūjārtham //14//




_______________________________________________________________________

START BrhUp 1,5.15

yo vai sa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakālo 'yam eva sa yo 'yam evaṃvit puruṣaḥ |
tasya vittam eva pañcadaśa kalāḥ |
ātmaivāsya ṣoḍaśī kalā |
sa vittenaivā ca pūryate 'pa ca kṣīyate |
tad etan nabhyaṃ yad ayam ātmā |
pradhir vittam |
tasmād yady api sarvajyāniṃ jīyata ātmanā cej jīvati pradhināgād ity evāhuḥ || BrhUp_1,5.15 ||


__________


BrhUpBh_1,5.15 yo vai parokṣābhihitaḥ saṃvatsaraḥ prajāpatiḥ ṣoḍaśakalaḥ sa naivātyantaṃ parokṣo mantavyaḥ, yasmādayameva sa pratyakṣa upalabhyate /
ko 'sāvayam? yo yathektaṃ tryannātmakaṃ prajāpatimātmabhūtaṃ vetti sa evaṃvitpuruṣaḥ /
kena sāmānyena prajāpatiriti taducyate - tasyaivaṃvidaḥ puruṣasya gavādi vittameva pañcadaśa kalā upacayāpacayadharmitvāt;tadvittasādhyaṃ ca karma /
tasya kṛtsnatāyai ātmaiva piṇḍa evāsya viduṣaḥ ṣoḍaśī kalā dhruvasthānīyā /
sa candravadvittenaivāpūryate cāpakṣīyate ca - tadetalloke prasiddham /
tadetannabhyam, nābhyai hitaṃ nabhyaṃ nābhiṃ vā arhatīti /
kiṃ tat? yadayaṃ yo 'yamātmā piṇḍaḥ /
pradhirvittaṃ parivārasthānīyaṃ bāhyaṃ cakrasyevāranemyādi /
tasmādyadyapi sarvajyāniṃ sarvasvāpaharaṇaṃ jīyate hīyate glāniṃ prāpnoti, ātmanā cakranābhisthānīyena cedyadi jīvati pradhinā bāhyena parivāreṇāyamagātkṣīṇo 'yaṃ yathā cakramaranemivimuktamevamāhuḥ /
jīvaṃśced aranemisthānīyena vittena punarupacīyata ityabhiprāyaḥ //15//



evaṃ pāṅktena daivavittavidyāsaṃyuktena karmaṇā tryannātmakaḥ prajāpatirbhavatīti vyākhyātam /
anantaraṃ ca jāyādivittaṃ parivārasthānīyamityuktam /
tatra putrakarmāparavidyānāṃ lokaprāptisādhanatvamātraṃ sāmānyenāvagatam, na putrādīnā lokaprāptiphalaṃ prati viśeṣasambandhaniyamaḥ /
so 'yaṃ putrādīnāṃ sādhanānāṃ sādhyaviśeṣasambandho vaktavya ityuttarakaṇḍikā praṇīyate -




_______________________________________________________________________

START BrhUp 1,5.16

atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti |
so 'yaṃ manuṣyalokaḥ putreṇaiva jayyo nānyena karmaṇā |
karmaṇā pitṛlokaḥ |
vidyayā devalokaḥ |
devaloko vai lokānāṃ śreṣṭhaḥ |
tasmād vidyāṃ praśaṃsanti || BrhUp_1,5.16 ||


__________


BrhUpBh_1,5.16 atheti vākyopanyāsārthaḥ /
trayaḥ, vāvetyavadhāraṇārthaḥ /
traya eva śāstroktasādhanārhā lokāḥ, na nyūnā nādhikā vā /
ke te? ityucyate - manuṣyalokaḥ pitṛloko deloka iti /
teṣāṃ so 'yaṃ manuṣyalokaḥ putreṇaiva sādhanena jayyo jetavyaḥ sādhyaḥ - yathā ca putreṇa jetavyastathottaratra vakṣyāmaḥ, - nānyena karmaṇā, vidyayā veti vākyaśeṣaḥ /
karmaṇā agnihotrādilakṣaṇena kevalena pitṛloko jetavyo na putreṇa nāpi vidyayā /
vidyayā devaloko na putreṇa nāpi karmaṇā /
devaloko vai lokānāṃ trayāṇāṃ śreṣṭhaḥ praśasyatamaḥ /
tasmāttatsādhanatvādvidyāṃ praśaṃsanti //16//



evaṃ sādhyalokatrayaphalabhedena viniyuktāni putrakarmavidyākhyāni trīṇi sādhanāni /
jāyā tu putrakarmārthatvānna pṛthaksādhanamiti pṛthaṅnābhihitā /
vittaṃ ca karmasādhanatvānna pṛthaksādhanam /
vidyākarmaṇorlokajayahetutvaṃ svātmapratilābhenaiva bhavatīti prasiddham /
putrasya tvakriyātmakatvātkena prakāreṇa lokajayahetutvamiti na jñāyate /
atastadvaktavyamityathānantaramārabhyate -




_______________________________________________________________________

START BrhUp 1,5.17

athātaḥ samprattiḥ |
yadā praiṣyan manyate 'tha putram āha -- tvaṃ brahma tvaṃ yajñas tvaṃ loka iti |
sa putraḥ pratyāhāhaṃ brahmāhaṃ yajño 'ham loka iti |
yad vai kiñcānūktaṃ tasya sarvasya brahmety ekatā |
ye vai ke ca yajñās teṣāṃ sarveṣāṃ yajña ity ekatā |
ye vai ke ca lokās teṣāṃ sarveṣāṃ loka ity ekatā |
etāvad vā idaṃ sarvam |
etan mā sarvaṃ sann ayam ito bhunajad iti |
tasmāt putram anuśiṣṭaṃ lokyam āhuḥ |
tasmād enam anuśāsati |
sa yadaivaṃvid asmāl lokāt praity athaibhir eva prāṇaiḥ saha putram āviśati |
sa yady anena kiñcid akṣṇayā kṛtaṃ bhavati tasmād enaṃ sarvasmāt putro muñcati tasmāt putro nāma |
sa putreṇaivāsmil loke pratitiṣṭhati |
athainam ete devāḥ prāṇā amṛtā āviśanti || BrhUp_1,5.17 ||


__________


BrhUpBh_1,5.17 sampratiḥ sampradānam;samprattiriti vakṣyamāṇasya karmaṇo nāmadheyam /
putro hi svātmavyāpārasampradānaṃ karotyanena prakāreṇa pitā, tena samprattisaṃjñakamidaṃ karma /
tatkasminkāle kartavyam? ityāha - sa pitā yadā yasmin kāle praiṣyan mariṣyan mariṣyāmītyapariṣṭādidarśanena manyate, atha tadā putramāhūyāha - tvaṃ brahma tvaṃ yajñastvaṃ loka iti /
sa evamuktaḥ putraḥ pratyāha;sa tu pūrvamevānuśiṣṭo jānāti mayaitatkartavyamiti, tenāha - ahaṃ brahmāhaṃ yajño 'haṃ loka ithi /
etadvākyatrayam /
etasyārthastirohita iti manvānā śrutirvyākhyānāya pravartate /
yadvai kiñca yatkiñcāvaśiṣṭamanūktamadhītamanadhītaṃ ca, tasya sarvasyaiva brahmetyetasminpade ekatā ekatvam yo 'dhyayanavyāpāro mama kartavya āsīdetāvantaṃ kālaṃ vedaviṣayaḥ, sa ita ūrdhvaṃ tvaṃ brahma tvatkartṛko 'stvityarthaḥ /
tathā ye vai ke ca yajñā anuṣṭheyāḥ santo mayā anuṣṭhitāścānanuṣṭhitāśca, teṣāṃ sarveṣāṃ yajña ityetasminpade ekataikatvam, matkartṛkā yajñā ya āsan, te ita ūrdhvaṃ tvaṃ yajñaḥ - tvatkartṛkā bhavantvityarthaḥ /
ye vai ke ca lokā mayā jetavyāḥ santo jitā ajitāśca, teṣāṃ sarveṣāṃ loka ityetasminpade ekatā /
ita ūrdhvaṃ mayādhyayanayajñalokajayakartavyakratustvayi samarpitaḥ, ahaṃ tu mukto 'smi kartavyatābandhanaviṣayātkratoḥ /
sa ca sarvaṃ tathaiva pratipannavānputro 'nuśiṣṭatvāt /
tatremaṃ piturabhiprāyaṃ manvānā ācaṣṭa śrutiḥ - etāvadetatparimāṇaṃ vai idaṃ sarvaṃ yadgṛhiṇā kartavyam, yaduta vedā adhyetavyāḥ, yajñā yaṣṭavyāḥ, lokāśca jetavyāḥ /
etanmā sarvaṃ sannayam - sarvaṃ hīmaṃ bhāraṃ madadhīnaṃ matto 'pacchidya ātamani nidhāya, ito 'smāllokānmā mām abhunajatpālayiṣyatīti /
ḷḍarthe laṅ, chandasi kālaniyamābhāvāt /
yasmādevaṃ sampannaḥ putraḥ pitaram asmāllokātkartavyatābandhanato mocayiṣyati, tasmātputramanuśiṣṭaṃ lokyaṃ lokahitaṃ piturāhurbrāhmaṇāḥ /
ata eva hyenaṃ putramanuśāsati, lokyo 'yaṃ naḥ syāditi, pitaraḥ /
sa pitā yadā yasminkāle evaṃvitputrasamarpitakartavyatākratuḥ, asmāllokātpaiti mriyate, atha tadaibhireva prakṛtairvāṅmanaḥprāṇaiḥ putramāviśati putraṃ vyāpnoti /
adhyātmaparicchedahetvapagamāt piturvāṅmanaḥprāṇāḥsvena ādhidaivikena rūpeṇa pṛthivyagnyādyātmanā bhinnaghaṭapradīpaprakāśavatsarvamāviśanti /
taiḥ prāṇaiḥ saha pitātyāviśati, vāṅmanaḥprāṇātmabhāvitvātpituḥ /
ahamasmyanantā vāṅmanaḥprāṇā adhyātmādibhedavistārā ityevaṃ bhāvito hi pitā /
tasmāttatprāṇānuvṛttitvaṃ piturbhavatīti yuktamuktam - ebhireva prāṇaiḥ saha putramāviśatīt;sarveṣāṃ hyasāvātmā bhavati putrasya ca /
etaduktaṃ bhavati - yasya piturevamanuśiṣṭaḥ putro bhavati so 'sminneva loke vartate putrarūpeṇa, naiva mṛto mantavya ityarthaḥ /
tathā ca śrutyantare -"so 'syāyamitara ātmā puṇyebhyaḥ karmabhyaḥ pratidhīyate"(ai.u.4 / 4) iti /
athedānīṃ putranirvacanamāha - sa putro yadi kadācidanena pitrā akṣṇyā koṇacchidrato 'ntarā akṛtaṃ bhavati kartavyam, tasmāt, kartavyatārūpātpitrā akṛtāt sarvasmāllokaprāptipratibandharūpātputro muñcati mocayati tatsarvaṃ svayamanutiṣṭhanpūrayitvā /
tasmātpūraṇena trāyate sa pitaraṃ yasmāttasmātputro nāma /
idaṃ tatputrasya putratvaṃ yatpituśchidraṃ pūrayitvā trāyate /
sa pitaivaṃvidhena putreṇa mṛto 'pi sannamṛto 'sminneva loke pratitiṣṭhati, evamasau pitā putreṇemaṃ manuṣyalokaṃ jayati /
na tathā vidyākarmabhyāṃ devalokapitṛlokau svarūpalābhasattāmātreṇa;na hi vidyākarmaṇī svarūpalābhavyatirekeṇa putravadvyāpārāntarāpekṣayā lokajayahetutvaṃ pratipadyete /
atha kṛtasamprattikaṃ pitaramenamete vāgādayaḥ prāṇā daivā hairaṇyagarbhā amṛtā amaraṇadharmāṇa āviśanti kathamiti vakṣyati pṛthivyai cainamityādi /
evaṃ putrakarmāparavidyānāṃ manuṣyalokapitṛlokadeva lokasādhyārthatā pradarśitā śrutyā svayameva /
atra kecidvāvadūktāḥ śrutyuktaviśeṣaviniyogopasahāreṇa ca /
tasmādṛṇaśrutiravidvadviṣayā na paramātmavidviṣayeti siddham /
vakṣyati ca -"kariṣyāmo yeṣāṃ no 'yamātmāyaṃ lokaḥ" (4 / 4 / 22) iti /
kecittu pitṛlokadevalokajayo 'pi pitṛlokadevalokābhyāṃ vyāvṛttireva;tasmātputrakarmāparavidyābhiḥ samucityānuṣṭhitābhistribhya etebhyo lokebhyo vyāvṛttaḥ paramātmavijñānena mokṣamadhigacchatīti paramparayā mokṣārthānyeva putrādisādhanānīcchanti /
teṣāmapi mukhāpidhānāyeyameva śrutiruttarā kṛtasamprattikasya putriṇaḥ karmiṇaḥ tryannātmavidyāvidaḥ, phalapradarśanāya pravṛttā /
na cedameva phalaṃ mokṣaphalamiti śakyaṃ, vaktum, tryannasambandhāt, medhātapaḥkāryatvāccānnānām,'punaḥ punarjanayate'iti darśanāt; 'yaddhaitanna kuryātkṣīyeta ha'iti ca kṣayaśravaṇāt /
śarīraṃ jyotīrūpamiti ca kāryakaraṇatvopapatteḥ /
'trayaṃ vā idam'iti ca nāmarūpakarmātmakatvenopasaṃhārāt /
na cedameva sādhanatrayaṃ saṃhataṃ satkasyacinmokṣārthaṃ kasyacit tryannātmaphalamityasmādeva vākyādavagantu śakyam, putrādisādhanānāṃ tryannātmaphaladarśanenaivopakṣīṇatvād vākyasya /




_______________________________________________________________________

START BrhUp 1,5.18

pṛthivyai cainam agneś ca daivī vāg āviśati |
sā vai daivī vāg yayā yad yad eva vadati tat tad bhavati || BrhUp_1,5.18 ||


__________


BrhUpBh_1,5.18 pṛthivyai pṛthivyāḥ ca enam agneśca daivī adhidaivātmikā vāgenaṃ kṛtasamprattikamāviśati /
sarveṣāṃ hi vāca upādānabhūtā daivī vākpṛthivyagnilakṣaṇā, sā hyādhyātmikāsaṅgādidoṣairniruddhā /
viduṣastaddoṣāpagame āvaraṇabhaṅga ivodakapradīpaprakāśavacca vyāpnoti /
tadetaducyat - pṛthivyā agneścainaṃ daivī vāgāviśatīti /
sā ca daivī vāganṛtādidoṣarahitā śuddhā, yayā vācā daivyā yadyadeva ātmane parasmai vā vadati tattadā bhavati, amoghā apratibaddhā asya vāgbhavatītyarthaḥ //18//



tathā -



_______________________________________________________________________

START BrhUp 1,5.19

divaś cainam ādityāc ca daivaṃ mana āviśati |
tad vai daivaṃ mano yenānandy eva bhavaty atho na śocati || BrhUp_1,5.19 ||


__________


BrhUpBh_1,5.19 divaścainamādityācca daivaṃ mana āviśati - tacca daivaṃ manaḥ;svabhāvanirmalatvāt;yena manasā asau ānandyeva bhavati sukhyeva bhavati;atho api na śocati, śokādinimittāsaṃyogāti //19//



tathā -



_______________________________________________________________________

START BrhUp 1,5.20

adbhyaś cainaṃ candramasaś ca daivaḥ prāṇa āviśati |
sa vai daivaḥ prāṇo yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati |
sa eṣa evaṃvit sarveṣāṃ bhūtānām ātmā bhavati |
yathaiṣā devataivaṃ saḥ |
yathaitāṃ devatāṃ sarvāṇi bhūtāny avanty evaṃ haivaṃvidaṃ sarvāṇi bhūtāny avanti |
yad u kiñcemāḥ prajāḥ śocanty amaivāsāṃ tad bhavati |
puṇyam evāmuṃ gacchati |
na ha vai devān pāpaṃ gacchati || BrhUp_1,5.20 ||


__________


BrhUpBh_1,5.20 adbhayaścainaṃ candramasaśca daivaḥ prāṇa āviśati /
sa vai daivaḥ prāṇaḥ kiṃllakṣaṇaḥ? ityucyate-yaḥ sañcaran prāṇibhedeṣva sañcaransamaṣṭivya ṣṭirūpeṇa--athavā sañcarana jaṅgameṣu asañcaransthāvareṣu, na vyathate na duḥkhanimittena bhayena yuḍyate /
athāṃ api na riṣyati na vinaśyati na hiṃsāmāpadyate /
saḥ--yo yathoktamevaṃ vetti vyannātmadarśanaṃ saḥ-sarveṣāṃ bhūtānāṃ prāṇo bhavati, sarveṣāṃ bhūtānāṃ mano bhavati, sarveṣāṃ bhūtānāṃ vāgbhavati-ityevaṃ sarvābhūtātmatayā sarvajño bhavatītyarthaḥ;sarvakṛcca /
tathaipā pūrvasidvā hiraṇyagarbhadevatā evameva nāsya sarvajñatve sarvakṛttave vā kkacitpratighātaḥ /
sa iti dārṣṭāntikanirdeśaḥ /
kiñca yathaitāṃd diraṇyagarbhadevatāmijyādibhiḥ sarvāṇi bhūtānyavanti pālayanti pūjyanti, evaṃ ha evaṃvidaṃ sarvāṇi bhūtānyavanti-ijyādilakṣaṇāṃ pūjāṃ satataṃ prayapañjata ityarthaḥ /
athedamāśaṅkayate-sarvaprāṇināmātmā bhavatītyuttkam, tasya ca sarvaprāṇikāryakaraṇātmatve sarvaprāṇisukhaduḥkhaiḥ sambadhyeteti /
tanna, aparicchinnabudvitvāt paricchinnātmabudvīnāṃ hyākrośādau duḥkhasambandho dṛṣṭaḥ- anenāhamākruṣṭa iti /
asya tu sarvātmano ya ākruśyate yaścākrośati yatorātmatvabudviviśeṣābhāvānna tannimittaṃ duḥkhamupapadyate /
maraṇaduḥkhavacca nimittābhāvāt yathā hi kasmiṃścinmṛte kasyacid duḥkhamutpadyate-mamāsauputrobhrātāceti, putrādinimittam;tannimittābhāve tanmaraṇadarśino 'pi naiva duḥkhamupajāyate, tatheśvarasyāpyaparicchinnātmano mamatavatādiduḥkhanimittamidhyājñānādidopābhāvānnaiva duḥkhamupajāyate /
tadetaducyate-yadu kiñcayat kiñca imāḥ prajāḥ śocantyamaiva sahaiva prajābhistacchokādinimittaṃ duḥkhaṃ saṃyuktaṃ bhavatyāsāṃ prajānāṃ paricchinnabudvijanitatvāt /
sarvātmanastu kena saha kiṃ saṃyukta bhavedviyukta vā? amuṃ tu prājāpatye pade vartamānaṃ puṇyameva śubhamevaphalamabhipretaṃ puṇyamiti-niratiśayaṃ hi tena puṇyaṃ kṛtam;tena tatphalameva gacchati /
na ha vai devānpāpaṃ gacchati, pāpaphalasyāvasarābhāvāt pāpaphalaṃ duḥkha na gacchatītyathaḥ //20//



'ta ete sarva eva samāḥ sarve 'nantāḥ'ityaviśeṣeṇa vāṅmanaḥprāṇānāmupāsanamuktam, nānyatamagato veśeṣa uktaḥ /
kimevameva pratipattavyam? kiṃ vā vicāryamāṇe kaścidviśeṣo vratamupāsanaṃ prati pratitapattuṃ śakyate? ityucyate-



_______________________________________________________________________

START BrhUp 1,5.21

athāto vratamīmāṃsā |
prajāpatir ha karmāṇi sasṛje |
tāni sṛṣṭāny anyo 'nyenāspardhanta |
vadiṣyāmy evāham iti vāg dadhre |
drakṣyāmy aham iti cakṣuḥ |
śroṣyāmy aham iti śrotram |
evam anyāni karmāṇi yathākarmam |
tāni mṛtyuḥ śramo bhūtvopayeme |
tāny āpnot |
tāny āptvā mṛtyur avārundha |
tasmāc chrāmyaty eva vāk |
śrāmyati cakṣuḥ |
śrāmyati śrotram |
athemam eva nāpnot yo 'yaṃ madhyamaḥ prāṇaḥ |
tāni jñātuṃ dadhrire |
ayaṃ vai naḥ śreṣṭho yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati |
hantāsyaiva sarve rūpaṃ bhavāmeti |
ta etasyaiva sarve rūpam abhavan |
tasmād eta etenākhyāyante prāṇā iti |
tena ha vāva tat kulam ācakṣate yasmin kule bhavati ya evaṃ veda |
ya u haivaṃvidā spardhate 'nuśuṣyati |
anuśuṣya haivāntato mriyata ity adhyātmam || BrhUp_1,5.21 ||


__________


BrhUpBh_1,5.21 athāto 'nantaraṃ vratamīmāṃsā upāsanakarmavicāraṇetyarthaḥ /
eṣāṃ prāṇānāṃ kasya karma vratatvena dhārayitavyamiti mīmāṃsā pravartate /
tatra prajāpatirha - haśabdaḥ kilārthe - prajāpatiḥ kila prajāḥ sṛṣṭvā karmāṇi karaṇāni vāgādīni - karmāthāni hi tānīti karmāṇītyucyante - sasṛje sṛṣṭavānvāgādīni karaṇānītyarthaḥ /
tāni punaḥ sṛṣṭānyanyonyena itaretaramaspardhanta spardhāṃ saṃgharṣaṃ cakruḥ /
katham? vadiṣyāmyeva svavyāpārādvadanādanuparataivāhaṃ syāmiti vāgvrataṃ dadhre dhṛtavatī - yadyanyo 'pi matsamo 'sti svavyāpārādanuparantuṃ śaktaḥ, so 'pi darśayatvātmano vīryamiti /
tathā drakṣyāmyahamiti cakṣuḥ, śroṣyāmyahamiti śrotram;evamanyāni karmāṇi karaṇāni yathākarma - yadyadyasya karma yathākarma /
tāni karaṇāni mṛtyurmārakaḥ śramaḥ śramarūpī bhūtvā upayeme sañjagrāha /
katham? tāni karaṇāni svavyāpāre pravṛttānyāpnot, śramarūpeṇātmānaṃ darśitavān /
āptvā ca tānyavārundha avarodhaṃ kṛtavānmṛtyuḥ - svakarmabhyaḥ pracyāvitavānityarthaḥ /
tasmādadyatve 'pi vadane svakarmaṇi pravṛttā vāk śrāmyatvena śramarūpiṇā mṛtyunā saṃyuktā svakarmataḥ pracyavate /
tathā śrāmyati cakṣuḥ, śrāmyati śrotram /
athemameva mukhyaṃ prāṇaṃ nāpnonna prāptavānmṛtyuḥ śramarūpī, yo 'yaṃ madhyamaḥ prāṇastam /
tenādyatve 'pyaśrānta eva svakarmaṇi pravartate /
tānītarāṇi karaṇāni taṃ jñātuṃ dadhrire dhṛtavanti manaḥ /
ayaṃ vai no 'smākaṃ madhye śreṣṭhaḥ praśasyatamo 'bhyadhikaḥ, yasmādyaḥ sañcaraṃścāsañcaraṃśca na vyathate 'tho na riṣyati - hantedānīmasyaiva prāṇasya sarve vayaṃ rūpamasāma prāṇamātmatvena pratipadyemahi - evaṃ viniścitya te etasyaiva sarve rūpamabhavan;prāṇarūpamevātmatvena pratipannāḥ, prāṇavratameva dadhrire - asmadvratāni na mṛtyorvāraṇāya paryāptānīti /
yasmātprāṇena rūpeṇa rūpavantītarāṇi karaṇāni calanātmanā svena ca prakāśātmanaḥ, na hi prāṇādanyatra calanātmakatvopapattiḥ;calanavyāpārapūrvakāṇyeva hi sarvadā svavyāpāreṣu lakṣyante;tasmādete vāgādaya etena prāṇābhidhānena ākhyāyante 'bhidhīyante prāṇā ityevam /
ya evaṃ prāṇātmatāṃ sarvakaraṇānāṃ vetti prāṇaśabdābhidheyatvaṃ ca, tena ha vāva tenaiva viduṣā tatkulamācakṣate laukikāḥ /
yasminkule sa vidvāñjāto bhavati tatkulaṃ vidvāñjāto bhavati tatkulaṃ vidvannāmnaiva prathitaṃ bhavatyamuṣyadaṃ kulamiti, yathā tāpatya iti /
ya evaṃ yathoktaṃ veda vāgādīnāṃ prāṇarūpatāṃ prāṇākhyatvaṃ ca tasyaitatphalam /
kiñca yaḥ kaścidu haivaṃvidā prāṇātmadarśinā spardhate tatpratipakṣī san, so 'sminneva śarīre 'nuśuṣyati śoṣamupagacchati /
anuśuṣya haiva śoṣaṃ gatvaiva antato 'nte mriyate na sahasānupadruto mriyate ityaivamuktamadhyātmaṃ prāṇātmadarśanamityuktopasaṃhāro 'dhidaivatapradarśanārthaḥ //21//




_______________________________________________________________________

START BrhUp 1,5.22

athādhidevataṃ:
jvaliṣyāmy evāham ity agnir dadhre |
tapsyāmy aham ity ādityaḥ |
bhāsyāmy aham iti candramāḥ |
evam anyā devatā yathādevatam |
sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇa evam etāsāṃ devatānāṃ vāyuḥ |
mlocanti hy anyā devatā na vāyuḥ |
saiṣānastamitā devatā yad vāyuḥ || BrhUp_1,5.22 ||


__________


BrhUpBh_1,5.22 athānantaram adhidaivataṃ devatāviṣayaṃ darśanamucyate /
kasya devatāviśeṣasya vratadhāraṇaṃ śreyaḥ? iti mīmāsyate /
adhyātmavatsarvam /
jvaliṣyāmyevāhamityagnirdadhre /
tapsyāmyahamityādityaḥ;bhāsyāmyahamiti candramāḥ;evamanyā devatā yathādaivatam /
so 'dhyātmaṃ vāgādīnāmeṣāṃ prāṇo mṛtyunā anāptaḥ svakarmaṇo na pracyāvitaḥ svena prāṇavratenābhagnavrato yathā;evametāsāmagnyādīnāṃ devatānāṃ vāyurapi /
mlocantyastaṃ yanti svakarmebhya uparamante - yathādhyātmaṃ vāgādayo 'nyā devatā agnyādyāḥ, na vāyurastaṃ yāti - yathā madhyamaḥ prāṇaḥ, ataḥ saiṣā anastamitā devatā yadvāyuryo 'yaṃ vāyuḥ /
evamadhyātmamadhidaivaṃ ca mīmāṃsitvā nirdhāritam - prāṇavāyyvātmano vratamabhagnamiti //22//




_______________________________________________________________________

START BrhUp 1,5.23

athaiṣa śloko bhavati --
yataś codeti sūryo 'staṃ yatra ca gacchatīti |
prāṇād vā eṣa udeti prāṇe 'stam eti |
taṃ devāś cakrire dharmaṃ sa evādya sa u śva iti |
yad vā ete 'murhy adhriyanta tad evāpy adya kurvanti |
tasmād ekam eva vrataṃ caret prāṇyāc caivāpānyāc ca |
nen mā pāpmā mṛtyur āpnavad iti |
yady u caret samāpipayiṣet teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati || BrhUp_1,5.23 ||


__________


BrhUpBh_1,5.23 athaitasyaivārthasya prakāśaka eṣa śloko mantro bhavati /
yataśca yasmādvāyorudetyudgacchati sūryaḥ, adhyātmaṃ ca cakṣurātmanā prāṇād astaṃ ca yatra vāyau prāṇe ca gacchatyaparasaṃdhyāsamaye svāpasamaye ca puruṣasya, taṃ devāstaṃ dharmaṃ devāścakrire dhṛtavanto vāgādayo 'gnyādayaśca prāṇavrataṃ ca purā vicārya /
sa evādyedānīṃ śvo 'pi bhaviṣyatyapi kāle 'nuvartyate 'nuvartiṣyate ca devairityabhiprāyaḥ /
tatremaṃ mantraṃ saṃkṣepato vyācaṣṭa brāhmaṇam - prāṇādvā eṣa sūrya udeti prāṇe 'stameti /
taṃ devāścakrire dharmaṃ sa evādya sa u śva ityasya kor'thaḥ? ityucyate - yadvai ete vratamamurhi amuṣminkāle vāgādayo 'gnyādayaśca prāṇavrataṃ vāyuvrataṃ cādhriyanta, tadevādyāpi kurvantyanuvartate 'nuvartiṣyante ca /
vrataṃ tairabhagnameva /
yattu vāgādivratamagnyādivrataṃ ca tadbhagnameva, teṣāmastamanakāle svāpakāle ca vāyau prāṇe ca nimsuktidarśanāt /
athaitadanyatroktam"yadā vai puraṣaḥ svapiti prāṇaṃ tarhi vāgapyeti prāṇaṃ manaḥ prāṇaṃ cakṣuḥprāṇaṃ śrotraṃ yadā prabudhyate prāṇādevādhi punarjāyanta ityadhyātmamathādhidaivataṃ yadā vā agniranugacchati vāyuṃ tarhyanūdvāti yadādityo 'stameti vāyuṃ tarhi praviśati vāyuṃ candramā vāyau diśaḥ pratiṣṭhitā vāyorevādhi punarjāyante"iti /
yasmāde etadeva vrataṃ vāgādiṣvagnyādiṣu cānugataṃ yadetadvāyośca prāṇasya ca parispandātmakatvaṃ sarvedevairuvartyamānaṃ vratam tasmādanyo 'pyokameva vrataṃ caret /
kiṃ tata? prāṇyātprāṇanavyāpāraṃ kuryādapānyādapānanadhyāpāraṃ ca;na hi prāṇāpānavyāpārasya prāṇanāpānanalakṣaṇasyoparamo 'sti /
tasmāttadevaikaṃ vrataṃ careddhitvendriyāntaravyāpāraṃ nenmā māṃ pāpmā mṛtyuḥ śramarūpyāpnuvadāpnuyāt /
necchabdaḥ paribhaye -'yadyahamasmād vratātpracyutaḥ syām, grasta evāhaṃ mṛtyunā'ityevaṃ trasto dhārayetprāṇavratamityabhiprāyaḥ /
yadi kadācid u caretprārabheta prāṇavratam, samāpipayiṣetsamāpayitumicchet;yadi hyasmād vratāduparametprāṇaḥ paribhūtaḥ syāddevāśca;tasmātsamāpayedeva /
tena u tenānena vratena prāṇātmapratipattyā sarvabhūteṣu - vāgādayo 'gnyādayaśca madātmakā eva, ahaṃ prāṇa ātmā sarvaparispandakṛt - evaṃ tenānena vratadhāraṇena etasyā eva prāṇadevatāyāḥ sāyujyaṃ sayugbhāvamekātmatvaṃ salokatāṃ samānalokatāṃ vā ekasthānatvam - vijñānamāndyopekṣametat - jayati prāpnotīt //23//

iti bṛhadāraṇyakopaniṣadbhāṣye prathamādhyāye pañcamaṃ saptānnabrahmaṇam //5//



yadetadavidyāviṣayatvena prastutaṃ sādhyasādhanalakṣaṇaṃ vyākṛtaṃ jagat prāṇātmaprāptyantotkarṣavadapi phalam, yā caitasya vyākaraṇātprāgavasthā avyākṛtaśabdavācyā vṛkṣabījavatsarvametat /




_______________________________________________________________________

START BrhUp 1,6.1

trayaṃ vā idaṃ nāma rūpaṃ karma |
teṣāṃ nāmnāṃ vāg ity etad eṣām uktham |
ato hi sarvāṇi nāmāny uttiṣṭhanti |
etad eṣāṃ sāma |
etad dhi sarvair nāmabhiḥ samam |
etad eṣāṃ brahma |
etad dhi sarvāṇi nāmāni bibharti || BrhUp_1,6.1 ||


__________


BrhUpBh_1,6.1 trayam;kiṃ tattrayam? ityucyate /
nāma rūpaṃ karma cetyanātmaiva /
nātmā yatsākṣādaparokṣādbrahma /
tasmādasmādvirajyetetyevamarthastrayaṃ vā ityādyārambhaḥ na hyasmādanātmano 'vyāvṛtticittasya ātmānameva lokamahaṃ brahmāsmītyupāsituṃ buddhiḥ pravartate /
bāhyapratyagātmapravṛttyorvirodhāt /
tathā ca kāṭhake -"parāñci khāni vyatṛṇatsvayambhūstasmātparāṅpaśyati nāntarātman /
kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan" (ka.u.2 / 1 / 1) ityādi /
kathaṃ punarasya vyākṛtāvyākṛtasya kriyākārakaphalātmanaḥ saṃsārasya nāmarūpakarmātmakataiva? na punarātmatvam? ityetatsambhāvayituṃ śakyata iti;atrocyate - teṣāṃ nāmnāṃ yathopanyastānāṃ vāgiti śabdasāmānyamucyate /
"yaḥ kaśca śabdo vāgeva sā"(1 / 5 / 3) ityuktatvādvādityetasya śabdasya yor'thaḥ śabdasya śabdasāmānyamātram etadeteṣāṃ nāmaviśeṣāṇāmukthaṃ kāraṇamupādānam, saindhavalavaṇakaṇānāmiva saindhavācalaḥ /
tadāha - ato hyasmānnāmasāmānyātsarvāṇi nāmāni yajñadatto devadatta ityevamādipravibhāgānyuttiṣṭhantyutpadyante pravibhajyante, lavaṇācalādiva lavaṇakaṇāḥ;kāryaṃ ca kāraṇenāvyatiriktam /
tathā viśeṣāṇāṃ ca sāmānye 'ntarbhāvāt /
kathaṃ sāmānyaviśeṣabhāva iti etacchabda sāmānyameṣāṃ nāmaviśeṣāṇāṃ sāma /
samatvātsāma, sāmānyamityarthaḥ, etaddhi yasmātsarvairnāmabhirātmaviśeṣaiḥ samam /
kiñca ātmalābhāviśeṣācca nāmaviśeṣāṇām /
yasya ca yasmādātmalābho bhavati sa tenāpravibhakto dṛṣṭaḥ, yathā ghaṭādīnāṃ mṛdā /
kathaṃ nāmaviśeṣāṇāmātmalābho vāca ityucyate yata etadeṣāṃ vākchabdavācyaṃ vastu brahma ātmā, tato hyātmalābho nāmnām, śabdavyatiriktasvarūpānupapatteḥ /
tatpratipādayati - yataśchabdasāmānyaṃ hi yasmācchabdaviśeṣānsarvāṇi nāmāni bibharti dhārayati svarūpapradānena /
evaṃ kāryakāraṇatvopapatteḥ sāmānyaviśeṣopapatterātmapradānopapattaśca nāmaviśeṣāṇāṃ śabdamātratā siddhā /
evamuttarayorapi sarvaṃ yojyaṃ yathoktam //1//




_______________________________________________________________________

START BrhUp 1,6.2

atha rūpāṇāṃ cakṣur ity etad eṣām uktham |
ato hi sarvāṇi rūpāṇy uttiṣṭhanti |
etad eṣāṃ sāma |
etad dhi sarvai rūpaiḥ samam |
etad eṣāṃ brahma |
etad dhi sarvāṇi rūpāṇi bibharti || BrhUp_1,6.2 ||


__________


BrhUpBh_1,6.2 athedānīṃ rūpāṇāṃ sitāsitaprabhṛtīnāṃ cakṣuriti cakṣurviṣayasāmānyaṃ cakṣuḥśabdābhidheyaṃ rūpasāmānyaṃ prakāśyamātramabhidhīyate /
ato hi sarvāṇi rūpāṇyittiṣṭhanti, etadeṣāṃ sāma, etaddhi sarvai rūpeḥ samam, etadeṣāṃ brahma, etaddhi sarvāṇi rūpāṇi bibharti //2//




_______________________________________________________________________

START BrhUp 1,6.3

atha karmaṇām ātmety etad eṣām uktham |
ato hi sarvāṇi karmāṇy uttiṣṭhanti |
etad eṣāṃ sāma |
etad dhi sarvaiḥ karmabhiḥ samam |
etad eṣāṃ brahma |
etad dhi sarvāṇi karmāṇi bibharti |
tad etat trayaṃ sad ekam ayam ātmā |
ātmo ekaḥ sann etat trayam |
tad etad amṛtaṃ satyena channam |
prāṇo vā amṛtam |
nāmarūpe satyam |
tābhyām ayaṃ prāṇaś channaḥ || BrhUp_1,6.3 ||


__________


BrhUpBh_1,6.3 athedānīṃ sarvakarmaviśeṣāṇāṃ mananadarśanātmakānāṃ calanātmakānāṃ ca kriyāsāmānyamātre 'ntarbhāva ucyate /
katham? sarveṣaṃ karmaviśeṣāṇāmātmā śarīraṃ sāmānyamātmā, ātmanaḥ karma ātmetyucyate /
'ātmanā hi śarīreṇa karma karoti'ityuktam /
śarīre ca sarvaṃ karmābhivyajyat /
ataḥ tātsthyāttacchabdaṃ karmakarmasāmānyamātraṃ sarveṣāmukthamityādi pūrvavat /
tadetadyathoktaṃ nāma rūpaṃ karma trayamitaretarāśrayam, itaretarābhivyaktikāraṇam, itaretarapralayaṃ saṃhataṃ tridaṇḍaviṣṭambhavat sadekam /
kenātmanaikatvam? ityucyate - ayamātmāyaṃ piṇḍaḥ kāryakaraṇātmasaṅghātaḥ tathānnatraye vyākhyātaḥ'etanmayo vā ayamātmā'ityādinā;etāvaddhīdaṃ sarvaṃ vyākṛtamavyākṛtaṃ ca yaduta nāma rūpaṃ karmeti, ātmā u eko 'yaṃ kāryakaraṇasaṅghātaḥ sannadhyātmādhibhūtādhidaivabhāvena vyavasthitametadeva trayaṃ nāma rūpaṃ karmeti /
tadetadvakṣyamāṇam /
amṛtaṃ satyenacchannamityetasya vākyasyārthamāha - prāṇo vā amṛtaṃ karaṇātmako 'ntarupaṣṭambhaka ātmabhūto 'bhūto 'vināśī;nāmarūpe satyaṃ kāryātmake śarīrāvasthe;kriyātmakastu prāṇastayorupaṣṭambhako bāhy bāhy ābhyāṃ śarīrātmakābhyāmupajanāpāyadharmibhyāṃ martyābhyāṃ channo 'prakāśīkṛtaḥ /
etadevasaṃsārasatatvamavidyāviṣayaṃ pradarśitam /
ata
ūrdhvaṃ vidyāviṣaya ātmādhigantavya ithi caturthaṃ ārabhyate //3 // //

iti prathamādhyāye ṣaṣṭhamukthabrāhmaṇam //6//