Brhadaranyaka-Upanisad (Brhadaranyakopanisad), Kanva recension
with the commentary ascribed to Samkara

Mula text extracted from the commented version



Input by members of the Sansknet project
(formerly: www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

The mula text has been checked against the ed. by V.P. Limaye and R.D. Vadekar
(Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version
available on TITUS. In cases of divergence, preference has usually been given
to the printed edition.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







uṣā vā aśvasya medhyasya śiraḥ |
sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ saṃvatsara ātmāśvasya medhyasya |
dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni |
ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāni |
udyan pūrvārdho nimlocañ jaghanārdhaḥ |
yad vijṛmbhate tad vidyotate |
yad vidhūnute tat stanayati |
yan mehati tad varṣati |
vāg evāsya vāk || BrhUp_1,1.1 ||


ahar vā aśvaṃ purastān mahimānvajāyata |
tasya pūrve samudre yoniḥ |
rātrir enaṃ paścān mahimānvajāyata |
tasyāpare samudre yonir |
etau vā aśvaṃ mahimānāv abhitaḥ sambabhūvatuḥ |
hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān |
samudra evāsya bandhuḥ samudro yoniḥ || BrhUp_1,1.2 ||


naiveha kiṃ canāgra āsīt |
mṛtyunaivedam āvṛtam āsīd aśanāyayā |
aśanāyā hi mṛtyuḥ |
tan mano 'kurutātmanvī syām iti |
so 'rcann acarat |
tasyārcata āpo 'jāyanta |
arcate vai me kam abhūd iti |
tad evārkyasyārkatvam |
kaṃ ha vā asmai bhavati ya evam etad arkyasyārkatvaṃ veda || BrhUp_1,2.1 ||


āpo vā arkaḥ |
tad yad apāṃ śara āsīt tat samahanyata |
sā pṛthivy abhavat |
tasyām aśrāmyat |
tasya śrāntasya taptasya tejoraso niravartatāgniḥ || BrhUp_1,2.2 ||


sa tredhātmānaṃ vyakurutādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam |
sa eṣa prāṇas tredhāvihitaḥ |
tasya prācī dik śiro 'sau cāsau cermau |
athāsya pratīcī dik puccham asau cāsau ca sakthyau |
dakṣiṇā codīcī ca pārśve |
dyauḥ pṛṣṭham antarikṣam udaram iyam uraḥ |
sa eṣo 'psu pratiṣṭhitaḥ |
yatra kva caiti tad eva pratitiṣṭhaty evaṃ vidvān || BrhUp_1,2.3 ||


so 'kāmayata -- dvitīyo ma ātmā jāyeteti |
sa manasā vācaṃ mithunaṃ samabhavad aśanāyā mṛtyuḥ |
tad yad reta āsīt sa saṃvatsaro 'bhavat |
na ha purā tataḥ saṃvatsara āsa |
tam etāvantaṃ kālam abibhar yāvānt saṃvatsaraḥ |
tam etāvataḥ kālasya parastād asṛjata |
taṃ jātam abhivyādadāt |
sa bhāṇ akarot |
saiva vāg abhavat || BrhUp_1,2.4 ||


sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti |
sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca -- ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn |
sa yad-yad evāsṛjata tattad attum adhriyata |
sarvaṃ vā attīti tad aditer adititvam |
sarvasyāttā bhavati sarvam asyānnaṃ bhavati ya evam etad aditer adititvaṃ veda || BrhUp_1,2.5 ||


so 'kāmayata -- bhūyasā yajñena bhūyo yajeyeti |
so 'śrāmyat |
sa tapo 'tapyata |
tasya śrāntasya taptasya yaśo vīryam udakrāmat |
prāṇā vai yaśo vīryam |
tat prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata |
tasya śarīra eva mana āsīt || BrhUp_1,2.6 ||


so 'kāmayata -- medhyaṃ ma idaṃ syād ātmanvy anena syām iti |
tato 'śvaḥ samabhavat |
yad aśvat tan medhyam abhūd iti tad evāśvamedhasyāśvamedhatvam |
eṣa ha vā aśvamedhaṃ veda ya enam evaṃ veda |
tam anavarudhyaivāmanyata |
taṃ saṃvatsarasya parastād ātmana ālabhata |
paśūn devatābhyaḥ pratyauhat |
tasmāt sarvadevatyaṃ prokṣitaṃ prājāpatyam ālabhante |
eṣa vā aśvamedho ya eṣa tapati |
tasya saṃvatsara ātmā |
ayam agnir arkaḥ |
tasyeme lokā ātmānaḥ |
tāv etāv arkāśvamedhau |
so punar ekaiva devatā bhavati mṛtyur eva |
apa punarmṛtyuṃ jayati |
nainaṃ mṛtyur āpnoti |
mṛtyur asyātmā bhavati |
sarvam āyur eti |
etāsāṃ devatānām eko bhavati || BrhUp_1,2.7 ||


dvayā ha prājāpatyā devāś cāsurāś ca tataḥ kānīyasā eva devā jyāyasā asurāḥ |
ta eṣu lokeṣv aspardhanta |
te ha devā ūcur hantāsurān yajña udgīthenātyayāmeti || BrhUp_1,3.1 ||


te ha vācam ūcus tvaṃ na udgāyeti |
tatheti tebhyo vāg udagāyat |
yo vāci bhogas taṃ devebhya āgāyat |
yat kalyāṇaṃ vadati tad ātmane |
te 'vidur anena vai na udgātrātyeṣyantīti |
tam abhidrutya pāpmanāvidhyan |
sa yaḥ sa pāpmā yad evedam apratirūpaṃ vadati |
sa eva sa pāpmā || BrhUp_1,3.2 ||


atha ha prāṇam ūcus tvaṃ na udgāyeti |
tatheti tebhyaḥ prāṇa udagāyat |
yaḥ prāṇe bhogas taṃ devebhya āgāyat |
yat kalyāṇaṃ jighrati tad ātmane |
te 'vidur anena vai na udgātrātyeṣyantīti |
tam abhidrutya pāpmanāvidhyan |
sa yaḥ sa pāpmā yad evedam apratirūpaṃ jighrati |
sa eva sa pāpmā || BrhUp_1,3.3 ||


atha ha cakṣur ūcus tvaṃ na udgāyeti |
tatheti tebhyaś cakṣur udagāyat |
yaś cakṣuṣi bhogas taṃ devebhya āgāyat |
yat kalyāṇaṃ paśyati tad ātmane |
te 'vidur anena vai na udgātrātyeṣyantīti |
tam abhidrutya pāpmanāvidhyan |
sa yaḥ sa pāpmā yad evedam apratirūpaṃ paśyati |
sa eva sa pāpmā || BrhUp_1,3.4 ||


atha ha śrotram ūcus tvaṃ na udgāyeti |
tatheti tebhyaḥ śrotram udagāyat |
yaḥ śrotre bhogas taṃ devebhya āgāyat |
yat kalyāṇaṃ śṛṇoti tad ātmane |
te 'vidur anena vai na udgātrātyeṣyantīti |
tam abhidrutya pāpmanāvidhyan |
sa yaḥ sa pāpmā |
yad evedam apratirūpaṃ śṛṇoti |
sa eva sa pāpmā || BrhUp_1,3.5 ||


atha ha mana ūcus tvaṃ na udgāyeti |
tatheti tebhyo mana udagāyat |
yo manasi bhogas taṃ devebhya āgāyat |
yat kalyāṇaṃ saṃkalpayati tad ātmane |
te 'vidur anena vai na udgātrātyeṣyantīti |
tam abhidrutya pāpmanāvidhyan |
sa yaḥ sa pāpmā |
yad evedam apratirūpaṃ saṃkalpayati |
sa eva sa pāpmā |
evam u khalv etā devatāḥ pāpmabhir upāsṛjan |
evam enāḥ pāpmanāvidhyan || BrhUp_1,3.6 ||


atha hemam āsanyaṃ prāṇam ūcus tvaṃ na udgāyeti |
tatheti tebhya eṣa prāṇa udagāyat |
te 'vidur anena vai na udgātrātyeṣyantīti |
tam abhidrutya pāpmanāvivyatsan |
sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivaṃ haiva vidhvaṃsamānā viṣvañco vineśuḥ |
tato devā abhavan, parāsurā |
bhavaty ātmanā, parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda || BrhUp_1,3.7 ||


te hocuḥ -- kva nu so 'bhūd yo na ittham asakteti |
ayam āsye 'ntar iti |
so 'yāsya āṅgiraso 'ṅgānāṃ hi rasaḥ || BrhUp_1,3.8 ||


sā vā eṣā devatā dūr nāma |
dūraṃ hy asyā mṛtyur |
dūraṃ ha vā asmān mṛtyur bhavati ya evaṃ veda || BrhUp_1,3.9 ||


sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatya yatrāsāṃ diśām antas tad gamayāṃ cakāra |
tad āsāṃ pāpmano vinyadadhāt |
tasmān na janam iyān nāntam iyān net pāpmānaṃ mṛtyum anvavāyānīti || BrhUp_1,3.10 ||


sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatyāthainā mṛtyum atyavahat || BrhUp_1,3.11 ||


sā vai vācam eva prathamām atyavahat |
sā yadā mṛtyum atyamucyata so 'gnir abhavat |
so 'yam agniḥ pareṇa mṛtyum atikrānto dīpyate || BrhUp_1,3.12 ||


atha prāṇam atyavahat |
sa yadā mṛtyum atyamucyata sa vāyur abhavat |
so 'yaṃ vāyuḥ pareṇa mṛtyum atikrāntaḥ pavate || BrhUp_1,3.13 ||


atha cakṣur atyavahat |
tad yadā mṛtyum atyamucyata sa ādityo 'bhavat |
so 'sāv ādityaḥ pareṇa mṛtyum atikrāntas tapati || BrhUp_1,3.14 ||


atha śrotram atyavahat |
tad yadā mṛtyum atyamucyata tā diśo 'bhavan |
tā imā diśaḥ pareṇa mṛtyum atikrāntāḥ || BrhUp_1,3.15 ||


atha mano 'tyavahat |
tad yadā mṛtyum atyamucyata sa candramā abhavat |
so 'sau candraḥ pareṇa mṛtyum atikrānto bhāti |
evaṃ ha vā enam eṣā devatā mṛtyum ativahati ya evaṃ veda || BrhUp_1,3.16 ||


athātmane 'nnādyam āgāyat |
yad dhi kiñcānnam adyate 'nenaiva tad adyate |
iha pratitiṣṭhati || BrhUp_1,3.17 ||


te devā abruvan |
etāvad vā idaṃ sarvaṃ yad annam |
tad ātmana āgāsīḥ |
anu no 'sminn anna ābhajasveti |
te vai mābhisaṃviśateti |
tatheti taṃ samantaṃ pariṇyaviśanta |
tasmād yad anenānnam atti tenaitās tṛpyanti |
evaṃ ha vā enaṃ svā abhisaṃviśanti bhartā svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda |
ya u haivaṃvidaṃ sveṣu pratir bubhūṣati na haivālaṃ bhāryebhyo bhavati |
atha ya evaitam anubhavati yo vaitam anu bhāryān bubhūrṣati sa haivālaṃ bhāryebhyo bhavati || BrhUp_1,3.18 ||


so 'yāsya āṅgiraso 'ṅgānāṃ hi rasaḥ |
prāṇo vā aṅgānāṃ rasaḥ |
prāṇo hi vā aṅgānāṃ rasaḥ |
tasmād yasmāt kasmāccāṅgāt prāṇa utkrāmati tad eva tac chuṣyati |
eṣa hi vā aṅgānāṃ rasaḥ || BrhUp_1,3.19 ||


eṣa u eva bṛhaspatiḥ |
vāg vai bṛhatī |
tasyā eṣa patis tasmād u bṛhaspatiḥ || BrhUp_1,3.20 ||


eṣa u eva brahmaṇaspatiḥ |
vāg vai brahma |
tasyā eṣa patis tasmād u brahmaṇaspatiḥ || BrhUp_1,3.21 ||


eṣa u eva sāma |
vāg vai sāmaiṣa sā cāmaś ceti tat sāmnaḥ sāmatvam |
yad v eva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmād v eva sāma |
aśnute sāmnaḥ sāyujyaṃ salokatām |
ya evam etat sāma veda || BrhUp_1,3.22 ||


eṣa u vā udgīthaḥ |
prāṇo vā ut prāṇena hīdaṃ sarvam uttabdham |
vāg eva gīthā |
uc ca gīthā ceti |
sa udgīthaḥ || BrhUp_1,3.23 ||


tad dhāpi brahmadattaś caikitāneyo rājānaṃ bhakṣayann uvāca |
ayaṃ tyasya rājā mūrdhānaṃ vipātayatād yad ito 'yāsya āṅgiraso 'nyenodagāyad iti |
vācā ca hy eva sa prāṇena codagāyad iti || BrhUp_1,3.24 ||


tasya haitasya sāmno yaḥ svaṃ veda bhavati hāsya svam |
tasya vai svara eva svam |
tasmād ārtvijyaṃ kariṣyan vāci svaram iccheta |
tayā vācā svarasampannayārtvijyaṃ kuryāt |
tasmād yajñe svaravantaṃ didṛkṣanta eva |
atho yasya svaṃ bhavati |
bhavati hāsya svaṃ ya evam etat sāmnaḥ svaṃ veda || BrhUp_1,3.25 ||


tasya haitasya sāmno yaḥ suvarṇaṃ veda bhavati hāsya suvarṇam |
tasya vai svara eva suvarṇam |
bhavati hāsya suvarṇaṃ ya evam etat sāmnaḥ suvarṇaṃ veda || BrhUp_1,3.26 ||


tasya haitasya sāmno yaḥ pratiṣṭhāṃ veda prati ha tiṣṭhati |
tasya vai vāg eva pratiṣṭhā |
vāci hi khalv eṣa etat prāṇaḥ pratiṣṭhito gīyate |
anna ity u haika āhuḥ || BrhUp_1,3.27 ||

athātaḥ pavamānānām evābhyārohaḥ |
sa vai khalu prastotā sāma prastauti |
sa yatra prastuyāt tad etāni japet |
asato mā sad gamaya, tamaso mā jyotir gamaya, mṛtyor māmṛtaṃ gamayeti |
sa yad āhāsato mā sad gamayeti |
mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha |
tamaso mā jyotir gamayeti |
mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha |
mṛtyor māmṛtaṃ gamayeti |
nātra tirohitam ivāsti |
atha yānītarāṇi stotrāṇi teṣv ātmane 'nnādyam āgāyet |
tasmād u teṣu varaṃ vṛṇīta |
yaṃ kāmaṃ kāmayet tam |
sa eṣa evaṃvid udgātātmane vā yajamānāya vā yaṃ kāmaṃ kāmayate tam āgāyati |
tad dhaital lokajid eva |
na haivālokyatāyā āśāsti ya evam etat sāma veda || BrhUp_1,3.28 ||


ātmaivedam agra āsīt puruṣavidhaḥ |
so 'nuvīkṣya nānyad ātmano 'paśyat |
so 'ham asmīty agre vyāharat |
tato 'haṃnāmābhavat |
tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati |
sa yat pūrvo 'smāt sarvasmāt sarvān pāpmana auṣat tasmāt puruṣaḥ |
oṣati ha vai sa taṃ yo 'smāt pūrvo bubhūṣati ya evaṃ veda || BrhUp_1,4.1 ||


so 'bibhet tasmād ekākī bibheti |
sa hāyam īkṣāṃ cakre, yan mad anyan nāsti kasmān nu bibhemīti |
tata evāsya bhayaṃ vīyāya |
kasmād dhy abheṣyat |
dvitīyād vai bhayaṃ bhavati || BrhUp_1,4.2 ||


sa vai naiva reme |
tasmād ekākī na ramate |
sa dvitīyam aicchat |
sa haitāvān āsa yathā strīpumāṃsau sampariṣvaktau |
sa imam evātmānaṃ dvedhāpātayat |
tataḥ patiś ca patnī cābhavatām |
tasmād idam ardhabṛgalam iva sva iti ha smāha yājñavalkyaḥ |
tasmād ayam ākāśaḥ striyā pūryata eva |
tāṃ samabhavat |
tato manuṣyā ajāyanta || BrhUp_1,4.3 ||


so heyam īkṣāṃ cakre -- kathaṃ nu mātmana eva janayitvā sambhavati |
hanta tiro 'sānīti |
sā gaur abhavad vṛṣabha itaraḥ |
tāṃ sam evābhavat |
tato gāvo 'jāyanta |
vaḍavetarābhavad aśvavṛṣa itaraḥ |
gardabhītarā gardabha itaraḥ |
tāṃ sam evābhavat |
tata ekaśapham ajāyata |
ajetarābhavad basta itaraḥ |
avir itarā meṣa itaraḥ |
tāṃ sam evābhavat |
tato 'jāvayo 'jāyanta |
evam eva yad idaṃ kiñca mithunam ā pipīlikābhyas tat sarvam asṛjata || BrhUp_1,4.4 ||


so 'ved ahaṃ vāva sṛṣṭir asmy ahaṃ hīdaṃ sarvam asṛkṣīti |
tataḥ sṛṣṭir abhavat |
sṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda || BrhUp_1,4.5 ||


athety abhyamanthat |
sa mukhāc ca yoner hastābhyāṃ cāgnim asṛjata |
tasmād etad ubhayam alomakam antarataḥ |
alomakā hi yonir antarataḥ |
tad yad idam āhur amuṃ yajāmuṃ yajety ekaikaṃ devam etasyaiva sā visṛṣṭiḥ |
eṣa u hy eva sarve devāḥ |
atha yat kiñcedam ārdraṃ tad retaso 'sṛjata |
tad u soma |
etāvad vā idaṃ sarvam annaṃ caivānnādaś ca |
soma evānnam agnir annādaḥ |
saiṣā brahmaṇo 'tisṛṣṭiḥ |
yac chreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭir |
atisṛṣṭyāṃ hāsyaitasyāṃ bhavati ya evaṃ veda || BrhUp_1,4.6 ||


tad dhedaṃ tarhy avyākṛtam āsīt |
tan nāmarūpābhyām eva vyākriyatāsau nāmāyam idaṃrūpa iti |
tad idam apy etarhi nāmarūpābhyām eva vyākriyata asau nāmāyam idaṃrūpa iti |
sa eṣa iha praviṣṭa ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne 'vahitaḥ syād viśvambharo vā viśvambharakulāye |
taṃ na paśyanti |
akṛtsno hi saḥ prāṇann eva prāṇo nāma bhavati |
vadan vāk paśyaṃś cakṣuḥ śṛṇvañ chrotraṃ manvāno manaḥ |
tāny asyaitāni karmanāmāny eva |
sa yo 'ta ekaikam upāste na sa veda |
akṛtsno hy eṣo 'ta ekaikena bhavati |
ātmety evopāsīta |
atra hy ete sarva ekaṃ bhavanti |
tad etat padanīyam asya sarvasya yad ayam ātmā |
anena hy etat sarvaṃ veda |
yathā ha vai padenānuvinded evaṃ kīrtiṃ ślokaṃ vindate ya evaṃ veda || BrhUp_1,4.7 ||


tad etat preyaḥ putrāt preyo vittāt preyo 'nyasmāt sarvasmād antarataraṃ yad ayam ātmā |
sa yo 'nyam ātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyaṃ rotsyatītīśvaro ha tathaiva syāt |
ātmānam eva priyam upāsīta |
sa ya ātmānam eva priyam upāste na hāsya priyaṃ pramāyukaṃ bhavati || BrhUp_1,4.8 ||


tad āhur yad brahmavidyayā sarvaṃ bhaviṣyanto manuṣyā manyante |
kim u tad brahmāved yasmāt tat sarvam abhavad iti || BrhUp_1,4.9 ||


brahma vā idam agra āsīt |
tad ātmānam evāvet |
ahaṃ brahmāsmīti |
tasmāt tat sarvam abhavat |
tad yo yo devānāṃ pratyabudhyata sa eva tad abhavat |
tatharṣīnām |
tathā manuṣyāṇām |
tad dhaitat paśyann ṛṣir vāmadevaḥ pratipede 'haṃ manur abhavaṃ sūryaś ceti |
tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati |
tasya ha na devāś canābhūtyā īśate |
ātmā hy eṣāṃ sa bhavati |
atha yo 'nyāṃ devatām upāste 'nyo 'sāv anyo 'ham asmīti na sa veda |
yathā paśur evaṃ sa devānām |
yathā ha vai bahavaḥ paśavo manuṣyaṃ bhuñjyur evam ekaikaḥ puruṣo devān bhunakti |
ekasminn eva paśāv ādīyamāne 'priyaṃ bhavati kim u bahuṣu |
tasmād eṣāṃ tan na priyaṃ yad etan manuṣyā vidyuḥ || BrhUp_1,4.10 ||


brahma vā idam agra āsīd ekam eva |
tad ekaṃ san na vyabhavat |
tac chreyo rūpam atyasṛjata kṣatraṃ, yāny etāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyur īśāna iti |
tasmāt kṣatrāt paraṃ nāsti |
tasmād brāhmaṇaḥ kṣatriyaṃ adhastād upāste rājasūye |
kṣatra eva tad yaśo dadhāti |
saiṣā kṣatrasya yonir yad brahma |
tasmād yady api rājā paramatāṃ gacchati brahmaivāntata upaniśrayati svāṃ yonim |
ya u enaṃ hinasti svāṃ sa yonim ṛcchati |
sa pāpīyān bhavati yathā śreyāṃsaṃ hiṃsitvā || BrhUp_1,4.11 ||


sa naiva vyabhavat |
sa viśam asṛjata |
yāny etāni devajātāni gaṇaśa ākhyāyante vasavo rudrā ādityā viśve devā maruta iti || BrhUp_1,4.12 ||


sa naiva vyabhavat |
sa śaudraṃ varṇam asṛjata pūṣaṇam |
iyaṃ vai pūṣā |
iyaṃ hīdaṃ sarvaṃ puṣyati yad idaṃ kiñca || BrhUp_1,4.13 ||


sa naiva vyabhavat |
tac chreyo rūpam atyasṛjata dharmam |
tad etat kṣatrasya kṣatraṃ yad dharmaḥ |
tasmād dharmāt paraṃ nāsti |
atho abalīyān balīyāṃsam āśaṃsate dharmeṇa |
yathā rājñaivam |
yo vai sa dharmaḥ satyaṃ vai tat |
tasmāt satyaṃ vadantam āhur dharmaṃ vadatīti |
dharmaṃ vā vadantaṃ satyaṃ vadatīti |
etad dhy evaitad ubhayaṃ bhavati || BrhUp_1,4.14 ||


tad etad brahma kṣatraṃ viṭ śūdraḥ |
tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu, kṣatriyeṇa kṣatriyaḥ, vaiśyena vaiśyaḥ, śūdreṇa śūdraḥ |
tasmād agnāv eva deveṣu lokam icchante brāhmaṇe manuṣyeṣu |
etābhyāṃ hi rūpābhyāṃ brahmābhavat |
atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam |
yadi ha vā apy anevaṃvin mahatpuṇyaṃ karma karoti tad dhāsyāntataḥ kṣīyata eva |
ātmānam eva lokam upāsīta |
sa ya ātmānam eva lokam upāste na hāsya karma kṣīyate |
asmād dhy evātmano yadyat kāmayate tattat sṛjate || BrhUp_1,4.15 ||


atho ayaṃ vā ātmā sarveṣāṃ bhūtānāṃ lokaḥ |
sa yaj juhoti yad yajate tena devānāṃ lokaḥ |
atha yad anubrūte tena ṛṣīṇām |
atha yat pitṛbhyo nipṛṇāti yat prajām icchate tena pitṝṇām |
atha yan manuṣyān vāsayate yad ebhyo 'śanaṃ dadāti tena manuṣyāṇām |
atha yat paśubhyas tṛṇodakaṃ vindati tena paśūnām |
yad asya gṛheṣu śvāpadā vayāṃsy ā pipīlikābhya upajīvanti tena teṣāṃ lokaḥ |
yathā ha vai svāya lokāyāriṣṭim icchet |
evaṃ haivaṃvide sarvadā sarvāṇi bhūtāny ariṣṭim icchanti |
tad vā etad viditaṃ mīmāṃsitam || BrhUp_1,4.16 ||


ātmaivedam agra āsīd eka eva |
so 'kāmayata jāyā me syād atha prajāyeya |
atha vittaṃ me syād atha karma kurvīyeti |
etāvān vai kāmaḥ |
necchaṃś canāto bhūyo vindet |
tasmād apy etarhy ekākī kāmayate -- jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti |
sa yāvad apy eteṣām ekaikaṃ na prāpnoty akṛtsna eva tāvan manyate |
tasyo kṛtsnatā |
mana evāsyātmā |
vāg jāyā |
prāṇaḥ prajā |
cakṣur mānuṣaṃ vittam |
cakṣuṣā hi tad vindate |
śrotraṃ daivam |
śrotreṇa hi tac chṛṇoti |
ātmaivāsya karma |
ātmanā hi karma karoti |
sa eṣa pāṅkto yajñaḥ |
pāṅktaḥ paśuḥ |
pāṅktaḥ puruṣaḥ |
pāṅktam idaṃ sarvaṃ yad idaṃ kiñca |
tad idaṃ sarvam āpnoti ya evaṃ veda || BrhUp_1,4.17 ||


yat saptānnāni medhayā tapasājanayat pitā |
ekam asya sādhāraṇaṃ dve devān abhājayat |
trīṇy ātmane 'kuruta paśubhya ekaṃ prāyacchat |
tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na |
kasmāt tāni na kṣīyante adyamānāni sarvadā |
yo vai tām akṣitiṃ veda so 'nnam atti pratīkena |
sa devān apigacchati sa ūṛjam upajīvati |
iti ślokāḥ || BrhUp_1,5.1 ||


yat saptānnāni medhayā tapasājanayat piteti |
medhayā hi tapasājanayat pitaikam asya sādhāraṇam iti |
idam evāsya tat sādhāraṇam annaṃ yad idam adyate |
sa ya etad upāste na sa pāpmano vyāvartate |
miśraṃ hy etat |
dve devān abhājayad iti |
hutaṃ ca prahutaṃ ca |
tasmād devebhyo juhvati ca pra ca juhvati |
atho āhur darśapūrṇamāsāv iti |
tasmān neṣṭiyājukaḥ syāt |
paśubhya ekaṃ prāyacchad iti |
tat payaḥ |
payo hy evāgre manuṣyāś ca paśavaś copajīvanti |
tasmāt kumāraṃ jātaṃ ghṛtaṃ vaivāgre pratilehayanti stanaṃ vānudhāpayanti |
atha vatsaṃ jātam āhus tṛṇād iti |
tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca neti |
payasi hīdaṃ sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na |
tad yad idam āhuḥ saṃvatsaraṃ payasā juhvad apa punarmṛtyuṃ jayatīti |
na tathā vidyāt |
yad ahar eva juhoti tad ahaḥ punarmṛtyum apajayaty evaṃ vidvān |
sarvaṃ hi devebhyo 'nnādyaṃ prayacchati |
kasmāt tāni na kṣīyante adyamānāni sarvadeti |
puruṣo vā akṣitiḥ |
sa hīdam annaṃ punaḥ punar janayate |
yo vaitām akṣitiṃ vedeti |
puruṣo vā akṣitiḥ |
sa hīdam annaṃ dhiyādhiyā janayate karmabhiḥ |
yad dhaitan na kuryāt kṣīyeta ha |
so 'nnam atti pratīkeneti |
mukhaṃ pratīkaṃ mukhenety etat |
sa devān apigacchati sa ūrjam upajīvatīti praśaṃsā || BrhUp_1,5.2 ||


trīṇy ātmane 'kuruteti:
mano vācaṃ prāṇaṃ tāny ātmane 'kuruta |
anyatramanā abhūvaṃ nādarśam anyatramanā abhūvaṃ nāśrauṣam iti manasā hy eva paśyati manasā śṛṇoti |
kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva |
tasmād api pṛṣṭhata upaspṛṣṭo manasā vijānāti |
yaḥ kaśca śabdo vāg eva sā |
eṣā hy antaṃ āyattaiṣā hi na |
prāṇo 'pāno vyāna udānaḥ samāno 'na ity etat sarvaṃ prāṇa eva |
etanmayo vā ayam ātmā |
vāṅmayo manomayaḥ prāṇamayaḥ || BrhUp_1,5.3 ||


trayo lokā eta eva |
vāg evāyaṃ loko mano 'ntarikṣalokaḥ prāṇo 'sau lokaḥ || BrhUp_1,5.4 ||

trayo vedā eta eva |
vāg evargvedo mano yajurvedaḥ prāṇaḥ sāmavedaḥ || BrhUp_1,5.5 ||


devā pitaro manuṣyā eta eva |
vāg eva devā manaḥ pitaraḥ, prāṇo mānuṣyāḥ || BrhUp_1,5.6 ||


pitā mātā prajaita eva |
mana eva pitā vāṅ mātā prāṇaḥ prajā || BrhUp_1,5.7 ||


vijñātaṃ vijijñāsyam avijñātam eta eva |
yat kiñca vijñātaṃ vācas tad rūpam |
vāg ghi vijñātā |
vāg enaṃ tad bhūtvāvati || BrhUp_1,5.8 ||


yat kiñca vijijñāsyaṃ manasas tad rūpam |
mano hi vijijñāsyam |
mana enaṃ tad bhūtvāvati || BrhUp_1,5.9 ||


yat kiñcāvijñātaṃ prāṇasya tad rūpam |
prāṇo hy avijñātaḥ |
prāṇa enaṃ tad bhūtvāvati || BrhUp_1,5.10 ||


tasyai vācaḥ pṛthivī śarīram |
jyotīrūpam ayam agniḥ |
tad yāvaty eva vāk tāvatī pṛthivī tāvān ayam agniḥ || BrhUp_1,5.11 ||


athaitasya manaso dyauḥ śarīram |
jyotīrūpam asāv ādityaḥ |
tad yāvad eva manas tāvatī dyaus tāvān asāv ādityaḥ |
tau mithunaṃ samaitām |
tataḥ prāṇo 'jāyata |
sa indraḥ |
sa eṣo 'sapatnaḥ |
dvitīyo vai sapatnaḥ |
nāsya sapatno bhavati ya evaṃ veda || BrhUp_1,5.12 ||


athaitasya prāṇasyāpaḥ śarīram |
jyotīrūpam asau candraḥ |
tad yāvān eva prāṇas tāvatya āpas tāvān asau candraḥ |
ta ete sarva eva samāḥ sarve 'nantāḥ |
sa yo haitān antavata upāste 'ntavantaṃ sa lokaṃ jayati |
atha yo haitān anantān upāste 'nantaṃ sa lokaṃ jayati || BrhUp_1,5.13 ||


sa eṣa saṃvatsaraḥ prajāpatiṣ ṣoḍaśakalaḥ |
tasya rātraya eva pañcadaśa kalā |
dhruvaivāsya ṣoḍaśī kalā |
sa rātribhir evā ca pūryate 'pa ca kṣīyate |
so 'māvāsyāṃ rātrim etayā ṣoḍaśyā kalayā sarvam idaṃ prāṇabhṛd anupraviśya tataḥ prātar jāyate |
tasmād etāṃ rātriṃ prāṇabhṛtaḥ prāṇaṃ na vicchindyād api kṛkalāsasyaitasyā eva devatāyā apacityai || BrhUp_1,5.14 ||


yo vai sa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakālo 'yam eva sa yo 'yam evaṃvit puruṣaḥ |
tasya vittam eva pañcadaśa kalāḥ |
ātmaivāsya ṣoḍaśī kalā |
sa vittenaivā ca pūryate 'pa ca kṣīyate |
tad etan nabhyaṃ yad ayam ātmā |
pradhir vittam |
tasmād yady api sarvajyāniṃ jīyata ātmanā cej jīvati pradhināgād ity evāhuḥ || BrhUp_1,5.15 ||


atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti |
so 'yaṃ manuṣyalokaḥ putreṇaiva jayyo nānyena karmaṇā |
karmaṇā pitṛlokaḥ |
vidyayā devalokaḥ |
devaloko vai lokānāṃ śreṣṭhaḥ |
tasmād vidyāṃ praśaṃsanti || BrhUp_1,5.16 ||

athātaḥ samprattiḥ |
yadā praiṣyan manyate 'tha putram āha -- tvaṃ brahma tvaṃ yajñas tvaṃ loka iti |
sa putraḥ pratyāhāhaṃ brahmāhaṃ yajño 'ham loka iti |
yad vai kiñcānūktaṃ tasya sarvasya brahmety ekatā |
ye vai ke ca yajñās teṣāṃ sarveṣāṃ yajña ity ekatā |
ye vai ke ca lokās teṣāṃ sarveṣāṃ loka ity ekatā |
etāvad vā idaṃ sarvam |
etan mā sarvaṃ sann ayam ito bhunajad iti |
tasmāt putram anuśiṣṭaṃ lokyam āhuḥ |
tasmād enam anuśāsati |
sa yadaivaṃvid asmāl lokāt praity athaibhir eva prāṇaiḥ saha putram āviśati |
sa yady anena kiñcid akṣṇayā kṛtaṃ bhavati tasmād enaṃ sarvasmāt putro muñcati tasmāt putro nāma |
sa putreṇaivāsmil loke pratitiṣṭhati |
athainam ete devāḥ prāṇā amṛtā āviśanti || BrhUp_1,5.17 ||


pṛthivyai cainam agneś ca daivī vāg āviśati |
sā vai daivī vāg yayā yad yad eva vadati tat tad bhavati || BrhUp_1,5.18 ||


divaś cainam ādityāc ca daivaṃ mana āviśati |
tad vai daivaṃ mano yenānandy eva bhavaty atho na śocati || BrhUp_1,5.19 ||


adbhyaś cainaṃ candramasaś ca daivaḥ prāṇa āviśati |
sa vai daivaḥ prāṇo yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati |
sa eṣa evaṃvit sarveṣāṃ bhūtānām ātmā bhavati |
yathaiṣā devataivaṃ saḥ |
yathaitāṃ devatāṃ sarvāṇi bhūtāny avanty evaṃ haivaṃvidaṃ sarvāṇi bhūtāny avanti |
yad u kiñcemāḥ prajāḥ śocanty amaivāsāṃ tad bhavati |
puṇyam evāmuṃ gacchati |
na ha vai devān pāpaṃ gacchati || BrhUp_1,5.20 ||


athāto vratamīmāṃsā |
prajāpatir ha karmāṇi sasṛje |
tāni sṛṣṭāny anyo 'nyenāspardhanta |
vadiṣyāmy evāham iti vāg dadhre |
drakṣyāmy aham iti cakṣuḥ |
śroṣyāmy aham iti śrotram |
evam anyāni karmāṇi yathākarmam |
tāni mṛtyuḥ śramo bhūtvopayeme |
tāny āpnot |
tāny āptvā mṛtyur avārundha |
tasmāc chrāmyaty eva vāk |
śrāmyati cakṣuḥ |
śrāmyati śrotram |
athemam eva nāpnot yo 'yaṃ madhyamaḥ prāṇaḥ |
tāni jñātuṃ dadhrire |
ayaṃ vai naḥ śreṣṭho yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati |
hantāsyaiva sarve rūpaṃ bhavāmeti |
ta etasyaiva sarve rūpam abhavan |
tasmād eta etenākhyāyante prāṇā iti |
tena ha vāva tat kulam ācakṣate yasmin kule bhavati ya evaṃ veda |
ya u haivaṃvidā spardhate 'nuśuṣyati |
anuśuṣya haivāntato mriyata ity adhyātmam || BrhUp_1,5.21 ||


athādhidevataṃ:
jvaliṣyāmy evāham ity agnir dadhre |
tapsyāmy aham ity ādityaḥ |
bhāsyāmy aham iti candramāḥ |
evam anyā devatā yathādevatam |
sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇa evam etāsāṃ devatānāṃ vāyuḥ |
mlocanti hy anyā devatā na vāyuḥ |
saiṣānastamitā devatā yad vāyuḥ || BrhUp_1,5.22 ||


athaiṣa śloko bhavati --
yataś codeti sūryo 'staṃ yatra ca gacchatīti |
prāṇād vā eṣa udeti prāṇe 'stam eti |
taṃ devāś cakrire dharmaṃ sa evādya sa u śva iti |
yad vā ete 'murhy adhriyanta tad evāpy adya kurvanti |
tasmād ekam eva vrataṃ caret prāṇyāc caivāpānyāc ca |
nen mā pāpmā mṛtyur āpnavad iti |
yady u caret samāpipayiṣet teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati || BrhUp_1,5.23 ||


trayaṃ vā idaṃ nāma rūpaṃ karma |
teṣāṃ nāmnāṃ vāg ity etad eṣām uktham |
ato hi sarvāṇi nāmāny uttiṣṭhanti |
etad eṣāṃ sāma |
etad dhi sarvair nāmabhiḥ samam |
etad eṣāṃ brahma |
etad dhi sarvāṇi nāmāni bibharti || BrhUp_1,6.1 ||


atha rūpāṇāṃ cakṣur ity etad eṣām uktham |
ato hi sarvāṇi rūpāṇy uttiṣṭhanti |
etad eṣāṃ sāma |
etad dhi sarvai rūpaiḥ samam |
etad eṣāṃ brahma |
etad dhi sarvāṇi rūpāṇi bibharti || BrhUp_1,6.2 ||


atha karmaṇām ātmety etad eṣām uktham |
ato hi sarvāṇi karmāṇy uttiṣṭhanti |
etad eṣāṃ sāma |
etad dhi sarvaiḥ karmabhiḥ samam |
etad eṣāṃ brahma |
etad dhi sarvāṇi karmāṇi bibharti |
tad etat trayaṃ sad ekam ayam ātmā |
ātmo ekaḥ sann etat trayam |
tad etad amṛtaṃ satyena channam |
prāṇo vā amṛtam |
nāmarūpe satyam |
tābhyām ayaṃ prāṇaś channaḥ || BrhUp_1,6.3 ||


dṛptabālākir hānūcāno gārgya āsa |
sa hovācājātaśatruṃ kāśyaṃ -- brahma te bravāṇīti |
sa hovācājātaśatruḥ -- sahasram etasyāṃ vāci dadmaḥ, janako janaka iti vai janā dhāvantīti || BrhUp_2,1.1 ||

sa hovāca gārgyaḥ -- ya evāsāv āditye puruṣa etam evāhaṃ brahmopāsa iti |
sa hovācājātaśatrur -- mā maitasminsaṃvadiṣṭhāḥ |
atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti vā aham etam upāsa iti |
sa ya etam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati || BrhUp_2,1.2 ||


sa hovāca gārgyaḥ -- ya evāsau candre puruṣa etam evāhaṃ brahmopāsa iti |
sa hovācājātaśatruḥ -- mā maitasminsaṃvadiṣṭhāḥ |
bṛhan pāṇdaravāsāḥ somo rājeti vā aham etam upāsa iti |
sa ya etam evam upāste 'har-ahar sutaḥ prasuto bhavati |
nāsyānnaṃ kṣīyate || BrhUp_2,1.3 ||


sa hovāca gārgyaḥ -- ya evāsau vidyuti puruṣa etam evāhaṃ brahmopāsa iti |
sa hovācājātaśatruḥ -- mā maitasmin saṃvadiṣṭhāḥ |
tejasvīti vā aham etam upāsa iti |
sa ya etam evam upāste tejasvī ha bhavati |
tejasvinī hāsya prajā bhavati || BrhUp_2,1.4 ||


sa hovāca gārgyaḥ -- ya evāyam ākāśe puruṣa etam evāhaṃ brahmopāsa iti |
sa hovācājātaśatruḥ -- mā maitasmin saṃvadiṣṭhāḥ |
pūrṇam apravartīti vā aham etam upāsa iti |
sa ya etam evam upāste pūryate prajayā paśubhir nāsyāsmāl lokāt prajodvartate || BrhUp_2,1.5 ||


sa hovāca gārgyaḥ -- ya evāyaṃ vāyau puruṣa etam evāhaṃ brahmopāsa iti |
sa hovācājātaśatruḥ -- mā maitasminsaṃvadiṣṭhāḥ |
indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti |
sa ya etam evam upāste jiṣṇur hāparājiṣṇur bhavaty anyatastyajāyī || BrhUp_2,1.6 ||


sa hovāca gārgyaḥ -- ya evāyam agnau puruṣa etam evāhaṃ brahmopāsa iti |
sa hovācājātaśatruḥ -- mā maitasminsaṃvadiṣṭhāḥ |
viṣāsahir iti vā aham etam upāsa iti |
sa ya etam evam upāste viṣāsahir ha bhavati |
viṣāsahir hāsya prajā bhavati || BrhUp_2,1.7 ||

sa hovāca gārgyaḥ -- ya evāyam apsu puruṣa etam evāhaṃ brahmopāsa iti |
sa hovācājātaśatruḥ -- mā maitasminsaṃvadiṣṭhāḥ |
pratirūpa iti vā aham etam upāsa iti |
sa ya etam evam upāste pratirūpaṃ haivainam upagacchati nāpratirūpam |
atho pratirupo 'smāj jāyate || BrhUp_2,1.8 ||


sa hovāca gārgyaḥ -- ya evāyam ādarśe puruṣa etam evāhaṃ brahmopāsa iti |
sa hovācājātaśatruḥ -- mā maitasmin saṃvadiṣṭhāḥ |
rociṣṇur iti vā aham etam upāsa iti |
sa ya etam evam upāste rociṣṇur ha bhavati |
rociṣṇur hāsya prajā bhavati |
atho yaiḥ saṃnigacchati |
sarvāṃs tān atirocate || BrhUp_2,1.9 ||


sa hovāca gārgyaḥ -- ya evāyaṃ yantaṃ paścāc chabbo 'nūdety etam evāhaṃ brahmopāsa iti |
sa hovācājātaśatruḥ -- mā maitasmin saṃvadiṣṭhāḥ |
asur iti vā aham etam upāsa iti |
sa ya etam evam upāste sarvaṃ haivāsmiṃl loka āyur eti |
nainaṃ purā kālāt prāṇo jahāti || BrhUp_2,1.10 ||


sa hovāca gārgyaḥ -- ya evāyaṃ dikṣu puruṣa etam evāhaṃ brahmopāsa iti |
sa hovācājātaśatruḥ -- mā maitasmin saṃvadiṣṭhāḥ |
dvitīyo 'napaga iti vā aham etam upāsa iti |
sa ya etam evam upāste dvitīyavān ha bhavati |
nāsmād gaṇaś chidyate || BrhUp_2,1.11 ||


sa hovāca gārgyaḥ -- ya evāyaṃ chāyāmayaḥ puruṣa etam evāhaṃ brahmopāsa iti |
sa hovācājātaśatruḥ -- mā maitasminsaṃvadiṣṭhāḥ |
mṛtyur iti vā aham etam upāsa iti |
sa ya etam evam upāste sarvaṃ haivāsmiṃl loka āyur eti |
nainaṃ purā kālān mṛtyur āgacchati || BrhUp_2,1.12 ||


sa hovāca gārgyaḥ -- ya evāyam ātmani puruṣa etam evāhaṃ brahmopāsa iti |
sa hovācājātaśatruḥ -- mā maitasmin saṃvadiṣṭhāḥ |
ātmanvīti vā aham etam upāsa iti |
sa ya etam evam upāsta ātmanvī ha bhavati |
ātmanvinī hāsya prajā bhavati |
sa ha tūṣṇīm āsa gārgyaḥ || BrhUp_2,1.13 ||


sa hovācājātaśatruḥ -- etāvan nū3 iti |
etāvad dhīti |
naitāvatā viditaṃ bhavatīti |
sa hovāca gārgyaḥ -- upa tvāyānīti || BrhUp_2,1.14 ||


sa hovācājātaśatruḥ -- pratilomaṃ caitad yad brāhmaṇaḥ kṣatriyam upeyād brahma me vakṣyatīti |
vy eva tvā jñapayiṣyāmīti |
taṃ pāṇāv ādāyottasthau |
tau ha puruṣaṃ suptam ājagmatuḥ |
tam etair nāmabhir āmantrayāṃ cakre bṛhan pāṇdaravāsaḥ soma rājann iti |
sa nottasthau |
taṃ pāṇināpeṣaṃ bodhayāṃ cakāra |
sa hottasthau || BrhUp_2,1.15 ||


sa hovācājātaśatruḥ -- yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa tadābhūt kuta etad āgād iti |
tad u ha na mene gārgyaḥ || BrhUp_2,1.16 ||


sa hovācājātaśatruḥ -- yatraiṣa etat supto 'bhūd ya eṣa vijñānamayaḥ puruṣas tad eṣāṃ prāṇānāṃ vijñānena vijnānam ādāya ya eṣo 'ntar hṛdaya ākāśas tasmiñ chete |
tāni yadā gṛhṇāti |
atha haitat puruṣaḥ svapiti nāma |
tad gṛhīta eva prāṇo bhavati |
gṛhītā vāg |
gṛhītaṃ cakṣur |
gṛhītaṃ śrotram |
gṛhītaṃ manaḥ || BrhUp_2,1.17 ||


sa yatraitat svapnyayā carati te hāsya lokāḥ |
tad uteva mahārājo bhavaty uteva mahābrāhmaṇaḥ |
utevoccāvacaṃ nigacchati |
sa yathā mahārājo jānapadān gṛhītvā sve janapade yathākāmaṃ parivartetaivam evaiṣa etat prāṇān gṛhītvā sve śarīre yathākāmaṃ parivartate || BrhUp_2,1.18 ||


atha yadā suṣupto bhavati |
yadā na kasya cana veda |
hitā nāma nādyo dvāsaptatiḥ sahasrāṇi hṛdayāt purītatam abhipratiṣṭhante |
tābhiḥ pratyavasṛpya purītati śete |
sa yathā kumāro add. vā mahārājo vā mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta |
evam evaiṣa etac chete || BrhUp_2,1.19 ||


sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti |
tasyopaniṣat satyasya satyam iti |
prāṇā vai satyaṃ teṣām eṣa satyam || BrhUp_2,1.20 ||


yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyān avaruṇaddhi |
ayaṃ vāva śiśur yo 'yaṃ madhyamaḥ prāṇaḥ |
tasyedam evādhānam idaṃ pratyādhānaṃ prāṇaḥ sthūṇānnaṃ dāma || BrhUp_2,2.1 ||


tam etāḥ saptākṣitaya upatiṣṭhante |
tad yā imā akṣaṃl lohinyo rājayas tābhir enaṃ rudro 'nvāyattaḥ |
atha yā akṣann āpas tābhiḥ parjanyaḥ |
yā kanīnakā tayādityaḥ |
yat kṛṣṇaṃ tenāgnir |
yac chuklaṃ tenendraḥ |
adharayainaṃ vartanyā pṛthivy anvāyattā |
dyaur uttarayā |
nāsyānnaṃ kṣīyate ya evaṃ veda || BrhUp_2,2.2 ||


tad eṣa śloko bhavati --
arvāgbilaś camasa ūrdhvabudhnas tasmin yaśo nihitaṃ viśvarūpam |
tasyāsata ṛṣayaḥ sapta tīre vāg aṣṭamī brahmaṇā saṃvidāneti |
arvāgbilaś camasa ūrdhvabudhna iti |
idaṃ tac charīra eṣa hy arvāgbilaś camasa ūrdhvabudhnaḥ |
tasmin yaśo nihitaṃ viśvarūpam iti |
prāṇā vai yaśo viśvarūpam |
prāṇān etad āha |
tasyāsata ṛṣayaḥ sapta tīra iti |
prāṇā vā ṛṣayaḥ |
prāṇāṇ etad āha |
vāg aṣṭamī brahmaṇā saṃvidāneti |
vāg ghy aṣṭamī brahmaṇā saṃvitte || BrhUp_2,2.3 ||


imāv eva gotamabharadvājau |
ayam eva gotamo 'yaṃ bharadvājaḥ |
imāv eva viśvāmitrajamadagnī |
ayam eva viśvāmitro 'yaṃ jamadagniḥ |
imāv eva vasiṣṭhakaśyapau |
ayam eva vasiṣṭho 'yaṃ kaśyapaḥ |
vāg evātriḥ |
vācā hy annam adyate |
attir ha vai nāmaitad yad autrir iti |
sarvasyāttā bhavati |
sarvam asyānnaṃ bhavati ya evaṃ veda || BrhUp_2,2.4 ||


dve vāva brahmaṇo rūpe |
mūrtaṃ caivāmūrtaṃ ca |
martyaṃ cāmṛtaṃ ca |
sthitaṃ ca yac ca |
sac ca tyaṃ ca || BrhUp_2,3.1 ||


tad etan mūrtaṃ yad anyad vāyoś cāntarikṣāc ca |
etan martyam |
etat sthitam |
etat sat |
tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati |
sato hy eṣa rasaḥ || BrhUp_2,3.2 ||

athāmūrtam |
vāyuś cāntarikṣaś ca |
etad amṛtam |
etad yat |
etat tyam |
tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasmin maṇḍale puruṣaḥ |
tyasya hy eṣa rasa |
ity adhidaivatam || BrhUp_2,3.3 ||


athādhyātmam |
idam eva mūrtaṃ yad anyat prāṇāc ca yaś cāyam antar ātmann ākāśaḥ |
etan martyam |
etat sthitam |
etat sat |
tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso yac cakṣuḥ |
sato hy eṣa rasaḥ || BrhUp_2,3.4 ||

athāmūrtaṃ prāṇaś ca yaś cāyam antar ātmann ākāśaḥ |
etad amṛtam |
etad yat |
etat tyat |
tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ |
tyasya hy eṣa rasaḥ || BrhUp_2,3.5 ||


tasya haitasya puruṣasya rūpam |
yathā māhārajanaṃ vāso yathā pāṇḍvāvikaṃ yathendragopo yathāgnyarcir yathā puṇḍarīkaṃ yathā sakṛdvidyuttam |
sakṛdvidyutteva ha vā asya śrīr bhavati ya evaṃ veda |
athāta ādeśo neti neti |
na hy etasmād iti nety anyat param asti |
atha nāmadheyaṃ satyasya satyam iti |
prāṇā vai satyam |
teṣām eṣa satyam || BrhUp_2,3.6 ||


maitreyīti hovāca yājñavalkyaḥ -- udyāsyan vā are 'ham asmāt sthānād asmi |
hanta te 'nayā kātyāyanyāntaṃ karavāṇīti || BrhUp_2,4.1 ||


sā hovāca maitreyī -- yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syām iti |
neti hovāca yājñavalkyaḥ |
yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitaṃ syāt |
amṛtatvasya tu nāśāsti vitteneti || BrhUp_2,4.2 ||


sā hovāca maitreyī -- yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryām |
yad eva bhagavān veda tad eva me brūhīti || BrhUp_2,4.3 ||


sa hovāca yājñavalkyaḥ -- priyā batāre naḥ satī priyaṃ bhāṣase |
ehy āssva |
vyākhyāsyāmi te |
vyācakṣāṇasya tu me nididhyāsasveti || BrhUp_2,4.4 ||


sa hovāca -- na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati |
na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati |
na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti |
na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati |
na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati |
na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati |
na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti |
na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti |
na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti |
na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati |
ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyi |
ātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam || BrhUp_2,4.5 ||


brahma taṃ parādād yo 'nyatrātmano brahma veda |
kṣatraṃ taṃ parādād yo 'nyatrātmanaḥ kṣatraṃ veda |
lokās taṃ parādur yo 'nyatrātmano lokān veda |
devās taṃ parādur yo 'nyatrātmano devān veda |
bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda |
sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda |
idaṃ brahmedaṃ kṣatram ime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā || BrhUp_2,4.6 ||


sa yathā dundubher hanyamānasya na bāhyāñ chabdāñ chaknuyād grahaṇāya |
dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ || BrhUp_2,4.7 ||


sa yathā śaṅkhasya dhmāyamānasya na bāhyāñ chabdāñ chaknuyād grahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ || BrhUp_2,4.8 ||


sa yathā vīṇāyai vādyamānāyai na bāhyāñ chabdāñ chaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ || BrhUp_2,4.9 ||


sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānani |
asyaivaitāni niśvasitāni || BrhUp_2,4.10 ||


sa yathā sarvāsām apāṃ samudra ekāyanam |
evaṃ sarveṣāṃ sparśānāṃ tvag ekāyanam |
evaṃ sarveṣāṃ gandhānāṃ nāsike ekāyanam |
evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam |
evaṃ sarveṣāṃ rūpāṇāṃ cakṣur ekāyanam |
evaṃ sarveṣaṃ śabdānāṃ śrotram ekāyanam |
evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam |
evaṃ sarvāsāṃ vidyānāṃ hṛdayam ekāyanam |
evaṃ sarveṣāṃ karmaṇāṃ hastāv ekāyanam |
evaṃ sarveṣām ānandānām upastha ekāyanam |
evaṃ sarveṣāṃ visargāṇāṃ pāyur ekāyanam |
evaṃ sarveṣām adhvanāṃ pādāv ekāyanam |
evaṃ sarveṣāṃ vedānāṃ vāg ekāyanam || BrhUp_2,4.11 ||


sa yathā saindhavakhilya udake prāsta udakam evānuvilīyeta na hāsyodgrahaṇāyeva syāt |
yato-yatas tv ādadīta lavaṇam |
evaṃ vā ara idaṃ mahad bhūtam anantam apāraṃ vijñānaghana eva |
etebhyo bhūtebhyaḥ samutthāya tāny evānuvinaśyati |
na pretya saṃjñāstīty are bravīmi |
iti hovāca yājñavalkyaḥ || BrhUp_2,4.12 ||


sā hovāca maitreyī -- atraiva mā bhagavān amūmuhan na pretya saṃjñāstīti |
sa hovāca -- na vā are 'haṃ mohaṃ bravīmi |
alaṃ vā ara idaṃ vijñānāya || BrhUp_2,4.13 ||


yatra hi dvaitam iva bhavati tad itara itaraṃ jighrati tad itara itaraṃ paśyati tad itara itaraṃ śṛṇoti tad itara itaraṃ jighrati tad itara itaram abhivadati tad itara itaraṃ manute tad itara itaraṃ vijānāti |
yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt |
yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt |
vijñātāram are kena vijānīyād iti || BrhUp_2,4.14 ||


iyaṃ pṛthivī sarveṣāṃ bhūtānāṃ madhu |
asyai pṛthivyai sarvāṇi bhūtāni madhu |
yaś cāyam asyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yas cāyam adhyātmaṃ śārīras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā |
idam amṛtam idaṃ brahmedaṃ sarvam || BrhUp_2,5.1 ||


imā āpaḥ sarveṣāṃ bhūtānāṃ madhu |
āsām apāṃ sarvāṇi bhūtāni madhu |
yaś cāyam āsv apsu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ raitasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā |
idam amṛtam idaṃ brahmedaṃ sarvam || BrhUp_2,5.2 ||


ayam agniḥ sarveṣāṃ bhūtānāṃ madhu |
asyāgneḥ sarvāṇi bhūtāni madhu |
yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā |
idam amṛtam idaṃ brahmedaṃ sarvam || BrhUp_2,5.3 ||


ayaṃ vāyuḥ sarveṣāṃ bhūtānāṃ madhu |
asya vāyoḥ sarvāṇi bhūtāni madhu |
yaś cāyam asmin vāyau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ prāṇas tejomayo 'mṛtamayaḥ puruṣo yam eva sa yo 'yam ātmā |
idaṃ amṛtam idaṃ brahmedaṃ sarvam || BrhUp_2,5.4 ||


ayam ādityaḥ sarveṣāṃ bhūtānāṃ madhu |
asyādityasya sarvāṇi bhūtāni madhu |
yaś cāyam asminn āditye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ cākṣuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā |
idam amṛtam idaṃ brahmedaṃ sarvam || BrhUp_2,5.5 ||


imā diśaḥ sarveṣāṃ bhūtānāṃ madhu |
āsāṃ diśāṃ sarvāṇi bhūtāni madhu |
yaś cāyam āsu dikṣu tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śrautraḥ prātiśrutkas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā |
idam amṛtam idaṃ brahmedaṃ sarvam || BrhUp_2,5.6 ||


ayaṃ candraḥ sarveṣāṃ bhūtānāṃ madhv |
asya candrasya sarvāṇi bhūtāni madhu |
yaś cāyam asmin candre tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmedam amṛtam |
idaṃ brahmedaṃ sarvam || BrhUp_2,5.7 ||


iyaṃ vidyut sarveṣāṃ bhūtānaṃ madhu |
asyai vidyutaḥ sarvāṇi bhūtāni madhu |
yaś cāyam asyāṃ vidyuti tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ taijasas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā |
idam amṛtam idaṃ brahmedaṃ sarvam || BrhUp_2,5.8 ||


ayaṃ stanayitnuḥ sarveṣāṃ bhutānāṃ madhu |
asya stanayitnoḥ sarvāṇi bhūtāni madhu |
yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā |
idam amṛtam idaṃ brahmedaṃ sarvam || BrhUp_2,5.9 ||


ayam ākāśaḥ sarveṣāṃ bhūtānāṃ madhu |
asyākāśasya sarvāṇi bhūtāni madhu |
yaś cāyam asminn ākāśe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ hṛdy ākāśas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā |
idam amṛtam idaṃ brahmedaṃ sarvam || BrhUp_2,5.10 ||


ayaṃ dharmaḥ sarveṣāṃ bhūtānāṃ madhu |
asya dharmasya sarvāṇi bhūtāni madhu |
yaś cāyam asmin dharme tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ dhārmas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā |
idam amṛtam idaṃ brahmedaṃ sarvam || BrhUp_2,5.11 ||


idaṃ satyaṃ sarveṣāṃ bhūtānāṃ madhu |
asya satyasya sarvāṇi bhūtāni madhu |
yaś cāyam asmin satye tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ sātyas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā |
idam amṛtam idaṃ brahmedaṃ sarvam || BrhUp_2,5.12 ||


idaṃ mānuṣaṃ sarveṣāṃ bhūtānāṃ madhu |
asya mānuṣasya sarvāṇi bhūtāni madhu |
yaś cāyam asmin mānuṣe tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ mānuṣas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā |
idam amṛtam idaṃ brahmedaṃ sarvam || BrhUp_2,5.13 ||


ayam ātmā sarveṣāṃ bhūtānāṃ madhu |
asyātmanaḥ sarvāṇi bhūtāni madhu |
yaś cāyam asminn ātmani tejomayo 'mṛtamayaḥ puruṣo yaś cāyam ātmā tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā |
idam amṛtam idaṃ brahmedaṃ sarvam || BrhUp_2,5.14 ||//


sa vā ayam ātmā sarveṣāṃ adhipatiḥ sarveṣāṃ bhūtānāṃ rājā |
tad yathā rathanābhau ca rathanemau cārāḥ sarve samarpitāḥ |
evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ || BrhUp_2,5.15 ||


idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca |
tad etad ṛṣiḥ paśyann avocat -- tad vāṃ narā sanaye daṃsa ugram āviṣ kṛṇomi tanyatur na vṛṣṭim |
dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāceti || BrhUp_2,5.16 ||


idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca |
tad etad ṛṣiḥ paśyann avocat -- ātharvaṇāyāśvinau dadhīce 'śvyaṃ śiraḥ praty airayatam |
sa vāṃ madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām iti || BrhUp_2,5.17 ||


idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca |
tad etad ṛṣiḥ paśyann avocat -- puraś cakre dvipadaḥ puraś cakre catuṣpadaḥ |
puraḥ sa pakṣī bhutvā puraḥ puruṣa āviśad iti |
sa vā ayaṃ puruṣaḥ sarvāsu pūrṣu puriśayaḥ |
nainena kiṃ canānāvṛtam |
nainena kiṃ canāsaṃvṛtam || BrhUp_2,5.18 ||


idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca |
tad etad ṛṣiḥ paśyann avocat -- rūpaṃrūpaṃ pratirūpo babhūva tad asya rūpaṃ praticakṣaṇāya |
indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti |
ayaṃ vai harayo 'yaṃ vai daśa ca sahasraṇi bahūni cānantāni ca |
tad etad brahmāpūrvam anaparam anantaram abāhyam |
ayam ātmā brahma sarvānubhūḥ |
ity anuśāsanam || BrhUp_2,5.19 ||


atha vaṃśaḥ:
pautimāṣyo gaupavanāt |
gaupavanaḥ paśutimāṣyāt |
paśutimāṣyo gaupavanāt |
gaupavanaḥ kauśikāt |
kauśikaḥ kauṇḍinyāt |
kauṇḍinyaḥ śāṇḍilyāt |
śāṇḍilyaḥ kauśikāc ca gautamāc ca |
gautamaḥ || BrhUp_2,6.1 ||


āgniveśyāt |
āgniveśyaḥ śāṇḍilyāc cānabhimlātāc ca |
ānabhimlāta ānabhimlātāt |
ānabhimlāta ānabhimlātāt |
ānabhimlāto gautamāt |
gautamaḥ saitavaprācīnayogyābhyām |
saitavaprācīnayogyau pārāśaryāt |
pārāśaryo bhāradvājāt |
bhāradvājo bhāradvājāc ca gautamāc ca |
gautamo bhāradvājāt |
bhāradvājaḥ pārāśaryāt |
pārāśaryo vaijavāpāyanāt |
vaijavāpāyanaḥ kauśikāyaneḥ |
kauśikāyaniḥ || BrhUp_2,6.2 ||


ghṛtakauśikāt |
ghṛtakauśikaḥ prāśaryāyaṇāt |
pāraśaryāyaṇaḥ pārāśaryāt |
pārāśaryo jātūkarṇyāt |
jātūkarṇya āsurāyaṇāc ca yāskāc ca |
āsurāyaṇas traivaṇeḥ |
traivaṇir aupajandhaneḥ |
aupajandhanir āsureḥ |
āsurir bhāradvājāt |
bhāradvāja ātreyāt |
ātreyo māṇṭeḥ |
māṇṭir gautamāt |
gautamo vātsyāt |
vātsyaḥ śāṇḍilyāt |
śāṇḍilyaḥ kaiśoryāt kāpyāt |
kaiśoryaḥ kāpyaḥ kumārahāritāt |
kumārahārito gālavāt |
gālavo vidarbhīkauṇḍinyāt |
vidarbhīkauṇḍinyo vatsanapāto bābhravāt |
vatsanapād bābhravaḥ pathaḥ saubharāt |
panthāḥ saubharo 'yāsyād āṅgirasāt |
ayāsya āṅgirasa ābhūtes tvāṣṭrāt |
ābhūtis tvāṣṭro viśvarūpāt tvāṣṭrāt |
viśvarūpas tvāṣṭro 'vśibhyām |
aśvinau dadhīca ātharvaṇāt |
dadhyaṅṅ ātharvaṇo 'tharvaṇo daivāt |
atharvā daivo mṛtyoḥ prādhvaṃsanāt |
mṛtyuḥ prādhvaṃsanaḥ pradhvaṃsanāt |
pradhvaṃsana ekarṣeḥ |
ekarṣir vipracitteḥ |
vipracittir vyaṣṭer |
vyaṣṭiḥ sanāroḥ |
sanāruḥ sanātanāt |
sanātanaḥ sanagāt |
sanagaḥ parameṣṭhinaḥ |
parameṣṭhī brahmaṇaḥ |
brahma svayaṃbhu |
brahmaṇe namaḥ || BrhUp_2,6.3 ||


janako ha vaideho bahudakṣiṇena yajñeneje |
tatra ha kurupañcālānāṃ brāhmaṇā abhisametā babhūvuḥ |
tasya ha janakasya vaidehasya vijijñāsā babhūva -- kaḥ svid eṣāṃ brāhmaṇānām anūcānatama iti |
sa ha gavāṃ sahasram avarurodha |
daśadaśa pādā ekaikasyāḥ śṛṅgayor ābaddhā babhūvuḥ || BrhUp_3,1.1 ||


tān hovāca -- brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā gā udajatām iti |
te ha brāhmaṇā na dadhṛṣuḥ |
atha ha yājñavalkyaḥ svam eva brahmacāriṇam uvāca -- etāḥ saumyodaja sāmaśravā3 iti |
tā hodācakāra |
te ha brāhmaṇāś cukrudhuḥ: -- kathaṃ nu no brahmiṣṭho bruvīteti |
atha ha janakasya vaidehasya hotāśvalo babhūva |
sa hainaṃ papraccha -- tvaṃ nu khalu no yājñavalkya brahmiṣṭho 'sī3 iti |
sa hovāca -- namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti |
taṃ ha tata eva praṣṭuṃ dadhre hotāśvalaḥ || BrhUp_3,1.2 ||


yājñavalkyeti hovāca -- yad idaṃ sarvaṃ mṛtyunāptaṃ sarvaṃ mṛtyunābhipannaṃ kena yajamāno mṛtyor āptim atimucyata iti |
hotrartvijāgninā vācā |
vāg vai yajñasya hotā |
tad yeyaṃ vāk so 'yam agniḥ sa hotā sā muktiḥ sātimuktiḥ || BrhUp_3,1.3 ||


yājñavalkyeti hovāca -- yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti |
adhvaryuṇartvijā cakṣuṣādityena |
cakṣur vai yajñasyādhvaryuḥ |
tad yad idaṃ cakṣuḥ so 'sāv ādityaḥ |
so 'dhvaryuḥ sā muktiḥ sātimuktiḥ || BrhUp_3,1.4 ||


yājñavalkyeti hovāca -- yad idaṃ sarvaṃ pūrvapakṣāparapakṣābhyām āptaṃ sarvaṃ pūrvapakṣāparapakṣābhyām abhipannaṃ kena yajamānaḥ pūrvapakṣāparapakṣayor āptim atimucyata iti |
udgātrartvijā vayunā prāṇena |
prāṇo vai yajñasyodgātā |
tad yo 'yaṃ prāṇaḥ sa vāyuḥ sa udgātā |
sa muktiḥ sātimuktiḥ || BrhUp_3,1.5 ||


yājñavalkyeti hovāca -- yad idam antarikṣam anārambaṇam iva kenākrameṇa yajamānaḥ svargaṃ lokam ākramata iti |
brahmaṇartvijā manasā candreṇa |
mano vai yajñasya brahmā |
tad yad idaṃ manaḥ so 'sau candraḥ sa brahmā sa muktiḥ sātimuktir ity atimokṣā |
atha saṃpadaḥ || BrhUp_3,1.6 ||


yājñavalkyeti hovāca -- katibhir ayam adyargbhir hotāsmin yajñe kariṣyatīti |
tisṛbhir iti |
katamās tās tisra iti |
puronuvākyā ca yājyā ca śasyaiva tṛtīyā |
kiṃ tābhir jayatīti |
yat kiñcedaṃ prāṇabhṛd iti || BrhUp_3,1.7 ||


yājñavalkyeti hovāca -- katy ayam adyādhvaryur asmin yajña āhutīr hoṣyatīti |
tisra iti |
katamās tās tisra iti |
yā hutā ujjvalanti yā hutā atinedanti yā hutā adhiśerate |
kiṃ tābhir jayatīti |
yā hutā ujjvalanti devalokam eva tābhir jayati |
dīpyata iva hi devaloko |
yā hutā atinedante pitṛlokam eva tābhir jayati |
atīva hi pitṛlokaḥ |
yā hutā adhiśerate manuṣyalokam eva tābhir jayatyi |
adha iva hi manuṣyalokaḥ || BrhUp_3,1.8 ||


yājñavalkyeti hovāca -- katibhir ayam adya brahmā yajñaṃ dakṣiṇato devatābhir gopāyatīti |
ekayeti |
katamā saiketi |
mana eveti |
anantaṃ vai mano 'nantā viśve devāḥ |
anantam eva sa tena lokaṃ jayati || BrhUp_3,1.9 ||


yājñavalkyeti hovāca -- katy ayam adyodgātāsmin yajñe stotriyāḥ stoṣyatīti |
tisra iti |
katamās tās tisra iti |
puronuvākyā ca yājyā ca śasyaiva tṛtīyā |
katamās tāḥ |
yā adhyātmam iti |
prāṇa eva puronuvākyāpāno yājyā vyānaḥ śasyā |
kiṃ tābhir jayatīti |
pṛthivīlokam eva puronuvākyayā jayaty antarikṣalokaṃ yājyayā dyulokaṃ śasyayā |
tato ha hotāśvala upararāma || BrhUp_3,1.10 ||


atha hainaṃ jāratkārava ārtabhāgaḥ papraccha |
yājñavalkyeti hovāca -- kati grahāḥ katy atigrahā iti |
aṣṭau grahā aṣṭāv atigrahā iti |
ye te 'ṣṭau grahā aṣṭāv atigrahāḥ katame ta iti || BrhUp_3,2.1 ||


prāṇo vai grahaḥ |
so 'pānenātigraheṇa gṛhītaḥ |
prāṇena hi gandhāñ jighrati || BrhUp_3,2.2 ||


vāg vai grahaḥ |
sa nāmnātigraheṇa gṛhītaḥ |
vācā hi nāmāny abhivadati || BrhUp_3,2.3 ||


jihvā vai grahaḥ |
sa rasenātigraheṇa gṛhītaḥ |
jihvayā hi rasān vijānāti || BrhUp_3,2.4 ||


cakṣur vai grahaḥ |
sa rūpeṇātigraheṇa gṛhītaḥ |
cakṣuṣā hi rūpāṇi paśyati || BrhUp_3,2.5 ||


śrotraṃ vai grahaḥ |
sa śabdenātigraheṇa gṛhītaḥ |
śrotreṇa hi śabdāñ śṛṇoti || BrhUp_3,2.6 ||


mano vai grahaḥ |
sa kāmenātigraheṇa gṛhītaḥ |
manasā hi kāmān kāmayate || BrhUp_3,2.7 ||


hastau vai grahaḥ |
sa karmaṇātigraheṇa gṛhītaḥ |
hastābhyāṃ hi karma karoti || BrhUp_3,2.8 ||


tvag vai grahaḥ |
sa sparśenātigraheṇa gṛhītaḥ |
tvacā hi sparśān vedayata |
ity aṣṭau grahā aṣṭāv atigrahāḥ || BrhUp_3,2.9 ||


yājñavalkyeti hovāca -- yad idaṃ sarvaṃ mṛtyor annaṃ kā svit sā devatā yasyā mṛtyur annam iti |
agnir vai mṛtyuḥ so 'pām annam |
apa punarmṛtyuṃ jayati || BrhUp_3,2.10 ||


yājñavalkyeti hovāca -- yatrāyaṃ puruṣo mriyata ud asmāt prāṇāḥ krāmanty āho neti |
neti hovāca yājñavalkyaḥ |
atraiva samavanīyante |
sa ucchvayati |
ādhmāyati |
ādhmāto mṛtaḥ śete || BrhUp_3,2.11 ||

yājñavalkyeti hovāca -- yatrāyaṃ puruṣo mriyate |
kim enaṃ na jahātīti |
nāmeti |
anantaṃ vai nāmānantā viśve devāḥ |
anantam eva sa tena lokaṃ jayati || BrhUp_3,2.12 ||


yājñavalkyeti hovāca -- yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti |
āhara saumya hastam ārtabhāga |
āvām evaitasya vediṣyāvo na nāv etat sajana iti |
tau hotkramya mantrayāṃ cakrāte |
tau ha yad ūcatuḥ karma haiva tad ūcatuḥ |
atha ha yat praśaṃsatuḥ karma haiva tat praśaśaṃsatuḥ |
puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpeneti |
tato ha jāratkārava ārtabhāga upararāma || BrhUp_3,2.13 ||


atha hainaṃ bhujyur lāhyāyaniḥ papraccha -- yājñavalkyeti hovāca -- madreṣu carakāḥ paryavrajāma |
te patañcalasya kāpyasya gṛhān aima |
tasyāsīd duhitā gandharvagṛhītā |
tam apṛcchāma ko 'sīti |
so 'bravīt sudhanvāṅgirasa iti |
taṃ yadā lokānām antān apṛcchāma |
athainam abrūma -- kva pārikṣitā abhavann iti |
kva pārikṣitā abhavan |
sa tvā pṛcchāmi yājñavalkya |
kva pārikṣitā abhavann iti || BrhUp_3,3.1 ||


sa hovāca -- uvāca vai saḥ |
agacchan vai te tad yatrāśvamedhayājino gacchantīti |
kva nv aśvamedhayājino gacchantīti |
dvātriṃśataṃ vai devarathāhnyāny ayaṃ lokaḥ |
taṃ samantaṃ pṛthivī dvistāvat paryeti |
tāṃ samantaṃ pṛthivīṃ dvistāvat samudraḥ paryeti |
tad yāvatī kṣurasya dhārā yāvad vā makṣikāyāḥ pattraṃ tāvān antareṇākāśaḥ tān aindraḥ suparṇo bhūtvā vāyave prāyacchat |
tān vāyur ātmani dhitvā tatrāgamayad yatrāśvamedhayājino 'bhavann iti |
evam iva vai sa vāyum eva praśaśaṃsa tasmād vāyur eva vyaṣṭir vāyuḥ samaṣṭiḥ |
apa punarmṛtyuṃ jayati ya evaṃ veda |
tato ha bhujyur lāhyāyanir upararāma || BrhUp_3,3.2 ||


atha hainam uṣastaś cākrāyaṇaḥ papraccha |
yājñavalkyeti hovāca -- yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti |
eṣa ta ātmā sarvāntaraḥ |
yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ |
yo 'pānenāpāniti sa ta ātmā sarvāntaraḥ |
yo vyānena vyaniti sa ta ātmā sarvāntaraḥ |
ya udānenodaniti sa ta ātmā sarvāntaraḥ |
eṣa ta ātmā sarvāntaraḥ || BrhUp_3,4.1 ||


sa hovācoṣastaś cākrāyaṇaḥ -- yathā vai brūyād asau gaur asāv aśva ity evam evaitad vyapadiṣṭaṃ bhavati |
yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti |
eṣa ta ātmā sarvāntaraḥ |
katamo yājñavalkya sarvāntaraḥ |
na dṛṣṭer draṣṭāraṃ paśyeḥ |
na śruteḥ śrotāraṃ śṛṇuyāḥ |
na mater mantāraṃ manvīthā |
na vijñāter vijñātāraṃ vijānīyāḥ |
eṣa ta ātmā sarvāntaraḥ |
ato 'nyad ārtam |
tato hoṣastaś cākrāyaṇa upararāma || BrhUp_3,4.2 ||


atha hainaṃ kaholaḥ kauṣītakeyaḥ papraccha -- yājñavalkyeti hovāca |
yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti |
eṣa ta ātmā sarvāntaraḥ |
katamo yājñavalkya sarvāntaraḥ |
yo 'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyum atyeti |
etaṃ vai tam ātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāś ca vittaiṣaṇāyāś ca lokaiṣaṇāyāś ca vyutthāyātha bhikṣācaryaṃ caranti |
yā hy eva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇā |
ubhe hy ete eṣaṇe eva bhavataḥ |
tasmād brāmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāset |
bālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniḥ |
amaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇaḥ |
sa brāhmaṇaḥ kena syād yena syāt tenedṛśa eva |
ato 'nyad ārtam |
tato ha kaholaḥ kauṣītakeya upararāma || BrhUp_3,5.1 ||


atha hainaṃ gārgī vācaknavī papraccha -- yājñavalkyeti hovāca |
yad idaṃ sarvam apsv otaṃ ca protaṃ ca kasmin nu khalv āpa otāś ca protāś ceti |
vāyau gārgīti |
kasmin nu khalu vāyur otaś ca protaś ceti |
antarikṣalokeṣu gārgīti |
kasmin nu khalv antarikṣalokā otaś ca protaś ceti |
gandharvalokeṣu gārgīti |
kasmin nu khalu gandharvalokā otāś ca protāś ceti |
adityalokeṣu gārgīti |
kasmin nu khalv ādityalokā otāś ca protāś ceti |
candralokeṣu gārgīti |
kasmin nu khalu candralokā otāś ca protāś ceti |
nakṣatralokeṣu gārgīti |
kasmin nu khalu nakṣatralokā otāś ca protāś ceti |
devalokeṣu gārgīti |
kasmin nu khalu devalokā otāś ca protāś ceti |
indralokeṣu gārgīti |
kasmin nu khalv indralokā otāś ca protāś ceti |
prajāpatilokeṣu gārgīti |
kasmin nu khalu prajāpatilokā otāś ca protāś ceti |
brahmalokeṣu gārgīti |
kasmin nu khalu brahmalokā otāś ca protāś ceti |
sa hovāca -- gārgi mātiprākṣīḥ |
mā te mūrdhā vyapaptat |
anatipraśnyāṃ vai devatām atipṛcchasi |
gārgi mātiprākṣīr iti |
tato ha gārgī vācaknavy upararāma || BrhUp_3,6.1 ||


athainam uddālaka āruṇiḥ papraccha -- yājñavalkyeti hovāca |
madreṣv avasāma patañcalasya kāpyasya gṛheṣu yajñam adhīyānāḥ |
tasyāsīd bhāryā gandharvagṛhītā |
tam apṛcchāma -- ko 'sīti |
so 'bravīt kabandha ātharvaṇa iti |
so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca -- vettha nu tvaṃ kāpya tat sūtraṃ yasminn ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti |
so 'bravīt patañcalaḥ kāpyo nāhaṃ tad bhagavan vedeti |
so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca |
vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati |
so 'bravīt patañcalaḥ kāpyo nāhaṃ taṃ bhagavan vedeti |
so 'bravīt patañcalaṃ kāpyaṃ yājñikāṃś ca |
yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit |
iti tebhyo 'bravīt |
tad ahaṃ veda |
tac cet tvaṃ yājñavalkya sūtram avidvāṃs taṃ cāntaryāmiṇaṃ brahmagavīr udajase mūrdhā te vipatiṣyati |
veda vā ahaṃ gautama tat sūtraṃ taṃ cāntaryāmiṇam iti |
yo vā idaṃ kaśca brūyād veda vedeti yathā vettha tathā brūhīti || BrhUp_3,7.1 ||


sa hovaca -- vāyur vai gautama tat sūtram |
vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti |
tasmād vai gautama puruṣaṃ pretam āhur vyasraṃsiṣatāsyāṅgānīti |
vāyunā hi gautama sūtreṇa samdṛbdhāni bhavantīti |
evam evaitad yājñavalkya |
antaryāmiṇaṃ brūhīti || BrhUp_3,7.2 ||


yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.3 ||


yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.4 ||


yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.5 ||


yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.6 ||


yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.7 ||


yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.8 ||


ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.9 ||


yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.10 ||


yaś candratārake tiṣṭhañ candratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.11 ||


ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.12 ||


yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.13 ||


yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.14 ||


athādhibhūtam |
yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhutāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ |
ity adhibhūtam || BrhUp_3,7.15 ||


athādhyātmam | yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayati eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.16 ||


yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.17 ||


yaś cakṣuṣi tiṣṭhañ cakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.18 ||


yaḥ śrotre tiṣṭhañ chrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.19 ||


yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.20 ||


yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.21 ||


yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ || BrhUp_3,7.22 ||


yo retasi tiṣṭhaṃ retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ |
adṛṣṭo draṣṭāśrutaḥ śrotāmato mantāvijñato vijñātā |
nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā |
eṣa ta ātmāntaryāmy amṛtaḥ |
ato 'nyad ārtam |
tato hoddālaka āruṇir upararāma || BrhUp_3,7.23 ||


atha ha vācaknavy uvāca -- brāhmaṇā bhagavanto hantāham imaṃ dvau praśnau prakṣyāmi |
tau cen me vivakṣyati |
na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti |
pṛccha gārgīti || BrhUp_3,8.1 ||


sā hovāca -- ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām |
tau me brūhīti |
pṛccha gārgīti || BrhUp_3,8.2 ||


sā hovāca -- yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti || BrhUp_3,8.3 ||


sa hovāca -- yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti || BrhUp_3,8.4 ||


sā hovaca -- namas te 'stu yājñavalkya yo ma etaṃ vyavoco 'parasmai dhārayasveti pṛccha gārgīti || BrhUp_3,8.5 ||


sā hovāca -- yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti || BrhUp_3,8.6 ||

sa hovāca -- yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti |
kasmin nu khalv ākāśa otaś ca protaś ceti || BrhUp_3,8.7 ||


sa hovāca -- etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam (VAR for agātram: amātram) |
na tad aśnāti kiṃ cana |
na tad aśnāti kaś cana || BrhUp_3,8.8 ||


etasya vā akṣarasya praśāsane gārgi sūryacandramasau vidhṛtau tiṣṭhataḥ |
etasya vā akṣarasya praśāsane gārgi dyāvāpṛthivyau vidhṛte tiṣṭhataḥ |
etasya vā akṣarasya praśāsane gārgi nimeṣā muhūrtā ahorātrāṇy ardhamāsā māsā ṛtavaḥ saṃvatsarā iti vidhṛtās tiṣṭhanti |
etasya vā akṣarasya praśāsane gārgi prācyo 'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo 'nyā yāṃ yāṃ ca diśam anu |
etasya vā akṣarasya praśāsane gārgi manuṣyāḥ praśasanti yajamānaṃ devā darvīṃ pitaro 'nvāyattāḥ || BrhUp_3,8.9 ||vā akṣarasy


yo vā etad akṣaram gārgy aviditvāsmiṃl loke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati
yo vā etad akṣaram aviditvā gārgy aviditvāsmāl lokāt praiti sa kṛpaṇaḥ |
atha ya etad akṣaraṃ gārgi viditvāsmāl lokāt praiti sa brāhmaṇaḥ || BrhUp_3,8.10 ||


tad vā etad akṣaraṃ gārgy adṛṣṭaṃ draṣṭraśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛ |
nānyad ato 'sti draṣṭṛ |
nānyad ato 'sti śrotṛ |
nānyad ato 'sti mantṛ |
nānyad ato 'sti vijñātṛ |
etasmin nu khalv akṣare gārgy ākāśa otaś ca protaś ca || BrhUp_3,8.11 ||


sā hovāca -- brāhmaṇā bhagavantas tad eva bahu manyadhvaṃ yad asmān namaskāreṇa mucyedhvam |
na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti |
tato ha vācaknavy upararāma || BrhUp_3,8.12 ||


atha hainaṃ vidagdhaḥ śākalyaḥ papraccha -- kati devā yājñavalkyeti |
sa haitayaiva nividā pratipede yāvanto vaiśvadevasya nividy ucyante |
trayaś ca trī ca śatā trayaś ca trī ca sahasreti |
om iti hovāca |
katy eva devā yājñavalkyeti |
trayastriṃśad iti |
om iti hovāca |
katy eva devā yājñavalkyeti |
ṣaḍ iti |
om iti hovāca |
katy eva devā yājñavalkyeti |
traya iti |
om iti hovāca |
katy eva devā yājñavalkyeti |
dvāv iti |
om iti hovāca |
katy eva devā yājñavalkyeti |
adhyardha iti |
om iti hovāca |
katy eva devā yājñavalkyeti |
eka iti |
om iti hovāca |
katame te trayaś ca trī ca śatā trayaś ca trī ca sahasreti || BrhUp_3,9.1 ||


sa hovāca -- mahimāna evaiṣām ete |
trayastriṃśat tv eva devā iti |
katame te trayastriṃśad iti |
aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ ta ekatriṃśad aindraś caiva prajāpatiś ca trayastriṃśāv iti || BrhUp_3,9.2 ||


katame vasava iti |
agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauḥ ca candramāś ca nakṣatrāṇi caite vasavaḥ |
eteṣu hīdaṃ sarvaṃ vasu hitaṃ iti tasmād vasava iti || BrhUp_3,9.3 ||


katame rudrā iti |
daśeme puruṣe prāṇā ātmaikādaśaḥ |
te yadāsmāc charīrān martyād utkrāmanty atha rodayanti |
tad yad rodayanti tasmād rudrā iti || BrhUp_3,9.4 ||

katama ādityā iti |
dvādaśa vai māsāḥ saṃvatsarasyaita ādityāḥ |
ete hīdaṃ sarvam ādadānā yanti |
te yad idaṃ sarvam ādadānā yanti tasmād ādityā iti || BrhUp_3,9.5 ||


katama indraḥ katamaḥ prajāpatir iti |
stanayitnur evendro yajñaḥ prajāpatir iti |
katamaḥ stanayitnur iti |
aśanir iti |
katamo yajña iti |
paśava iti || BrhUp_3,9.6 ||


katame ṣaḍ iti |
agniś ca pṛthivī ca vāyuś cāntarikṣaś cādityaś ca dyauś caite ṣaṭ |
ete hīdaṃ sarvaṃ ṣaḍ iti || BrhUp_3,9.7 ||


katame te trayo devā iti |
ima eva trayo lokāḥ |
eṣu hīme sarve devā iti |
katamau tau dvau devā iti |
annaṃ caiva prāṇaś ceti |
katamo 'dhyardha iti |
yo 'yaṃ pavata iti || BrhUp_3,9.8 ||


tad āhur yad ayam eka ivaiva pavate |
atha katham adhyardha iti |
yad asminn idaṃ sarvam adhyārdhnot tenādhyardha iti |
katama eko deva iti |
prāṇa iti |
sa brahma tyad ity ācakṣate || BrhUp_3,9.9 ||


pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt |
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha |
ya evāyaṃ śārīraḥ puruṣaḥ sa eṣaḥ |
vadaiva śākalya tasya kā devateti |
amṛtam iti hovāca || BrhUp_3,9.10 ||


kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt |
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha |
ya evāyaṃ kāmamayaḥ puruṣaḥ sa eṣaḥ |
vadaiva śākalya tasya kā devateti |
striya iti hovāca || BrhUp_3,9.11 ||


rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt |
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha |
ya evāsāv āditye puruṣaḥ sa eṣaḥ |
vadaiva śākalya tasya kā devateti |
satyam iti hovāca || BrhUp_3,9.12 ||


ākaśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt |
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha |
ya evāyam śrautaḥ prātiśrutkaḥ puruṣaḥ sa eṣa |
vadaiva śākalya tasya kā devateti |
diśa iti hovaca || BrhUp_3,9.13 ||


tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt |
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha |
ya evāyaṃ chāyāmayaḥ puruṣaḥ sa eṣaḥ |
vadaiva śākalya tasya kā devateti |
mṛtyur iti hovāca || BrhUp_3,9.14 ||


rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt |
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha |
ya evāyam ādarśe puruṣaḥ sa eṣaḥ |
vadaiva śākalya tasya kā devateti |
satyam iti hovāca || BrhUp_3,9.15 ||

āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt |
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha |
ya evāyaṃ apsu puruṣaḥ sa eṣaḥ |
vadaiva śākalya tasya kā devateti |
varuṇa iti hovāca || BrhUp_3,9.16 ||


reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt |
yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha |
ya evāyaṃ putramayaḥ puruṣaḥ sa eṣaḥ |
vadaiva śākalya tasya kā devateti |
prajāpatir iti hovāca || BrhUp_3,9.17 ||


śākalyeti hovāca yājñavalkyaḥ |
tvāṃ svid ime brāhmaṇā aṅgārāvakṣayaṇam akratā3 iti || BrhUp_3,9.18 ||


yājñavalkyeti hovāca śākalyaḥ |
yad idaṃ kurupañcālānāṃ brāhmanān atyavādīḥ kiṃ brahma vidvān iti |
diśo veda sadevāḥ sapratiṣṭhā iti |
yad diśo vettha sadevāḥ sapratiṣṭhāḥ || BrhUp_3,9.19 ||


kiṃdevato 'syāṃ prācyāṃ diśy asīti |
ādityadevata iti |
sa ādityaḥ kasmin pratiṣṭhita iti |
cakṣuṣīti |
kasmin nu cakṣuḥ pratiṣṭhitam iti |
rūpeṣv iti |
cakṣuṣā hi rūpāṇi paśyati |
kasmin nu rūpāṇi pratiṣṭhitānīti |
hṛdaya iti hovāca |
hṛdayena hi rūpāṇi jānāti |
hṛdaye hy eva rūpāṇi pratiṣṭhitāni bhavantīti |
evam evaitad yājñavalkya || BrhUp_3,9.20 ||

kiṃdevato 'syāṃ dakṣiṇāyāṃ diśy asīti |
yamadevata iti |
sa yamaḥ kasmin pratiṣṭhita iti |
yajña iti |
kasmin nu yajñaḥ pratiṣṭhita iti |
dakṣiṇāyām iti |
kasmin nu dakṣiṇā pratiṣṭhiteti |
śraddhāyām iti |
yadā hy eva śraddhatte 'tha dakṣiṇāṃ dadāti |
śraddhāyāṃ hy eva dakṣiṇā pratiṣṭhiteti |
kasmin nu śraddhā pratiṣṭhiteti |
hṛdaya iti hovāca |
hṛdayena hi śraddhām |
hṛdaye hy eva śraddhā pratiṣṭhitā bhavatīti |
evam evaitad yājñavalkya || BrhUp_3,9.21 ||


kiṃdevato 'syāṃ pratīcyāṃ diśy asīti |
varuṇadevata iti |
sa varuṇaḥ kasmin pratiṣṭhita iti |
apsv iti |
kasmin nv āpaḥ pratiṣṭhitā iti |
retasīti |
kasmin nu retaḥ pratiṣṭhitam iti |
hṛdaya iti |
tasmād api pratirūpaṃ jātam āhur hṛdayād iva sṛpto hṛdayād iva nirmita iti |
hṛdaye hy eva retaḥ pratiṣṭhitaṃ bhavatīti |
evam evaitad yājñavalkya || BrhUp_3,9.22 ||


kiṃdevato 'syām udīcyāṃ diśy asīti |
somadevata iti |
sa somaḥ kasmin pratiṣṭhita iti |
dīkṣāyām iti |
kasmin nu dikṣā pratiṣṭhiteti |
satya iti |
tasmād api dīkṣitam āhuḥ satyaṃ vadeti |
satye hy eva dīkṣā pratiṣṭhiteti |
kasmin nu satyaṃ pratiṣṭhitam iti |
hṛdaya iti hovāca |
hṛdayena hi satyaṃ jānāti |
hṛdaye hy eva satyaṃ pratiṣṭhitaṃ bhavatīti |
evam evaitad yājñavalkya || BrhUp_3,9.23 ||


kiṃdevato 'syāṃ dhruvāyāṃ diśy asīti |
agnidevata iti |
so 'gniḥ kasmin pratiṣṭhita iti |
vācīti |
kasmin nu vāk pratiṣṭhiteti |
hṛdaya iti |
kasmin nu hṛdayaṃ pratiṣṭhitam iti || BrhUp_3,9.24 ||


ahalliketi hovāca yājñavalkyaḥ |
yatraitad anyatrāsman manyāsai |
yad dhy etad anyatrāsmat syāc chvāno vainad adyur vayāṃsi vainad vimathnīrann iti || BrhUp_3,9.25 ||


kasmin nu tvaṃ cātmā ca pratiṣṭhitau stha iti |
prāṇa iti |
kasmin nu prāṇaḥ pratiṣṭhita iti |
apāna iti |
kasmin nv apānaḥ pratiṣṭhita iti |
vyāna iti |
kasmin nu vyānaḥ pratiṣṭhita iti |
udāna iti |
kasmin nūdānaḥ pratiṣṭhita iti |
samāna iti |
sa eṣa neti nety ātmā |
agṛhyo na hi gṛhyate |
aśīryo na hi śīryate |
asaṅgo na sajyate |
asito na vyathate |
na riṣyati |
etāny aṣṭāv āyatanāny aṣṭau lokā add. aṣṭau devā aṣṭau puruṣāḥ |
sa yas tān puruṣān niruhya pratyuhyātyakrāmat taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi |
taṃ cen me na vivakṣyasi mūrdhā te vipatiṣyatīti |
taṃ ha na mene śākalyas |
tasya ha mūrdhā vipapāta |
api hāsya parimoṣiṇo 'sthīny apajahrur anyan manyamānāḥ || BrhUp_3,9.26 ||


atha hovāca -- brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcchatu |
sarve vā mā pṛcchata |
yo vaḥ kāmayate taṃ vaḥ pṛcchāmi sarvān vā vaḥ pṛcchāmīti |
te ha brāhmaṇā na dadhṛṣuḥ || BrhUp_3,9.27 ||


tān haitaiḥ ślokaiḥ papraccha --
yathā vṛkṣo vanaspatis tathaiva puruṣo 'mṛṣā |
tasya lomāni parṇāni tvag asyotpāṭikā bahiḥ || BrhUp_3,9.28:1 ||


tvaca evāsya rudhiraṃ prasyandi tvaca utpaṭaḥ |
tasmāt tad ātṛṇṇāt praiti raso vṛkṣād ivāhatāt || BrhUp_3,9.28:2 ||


māṃsāny asya śakarāṇi kināṭaṃ snāva tat sthiram |
asthīny antarato dāruṇi majjā majjopamā kṛtā || BrhUp_3,9.28:3 ||


yad vṛkṣo vṛkṇo rohati mūlān navataraḥ punaḥ |
martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati || BrhUp_3,9.28:4 ||


retasa iti mā vocata jīvatas tat prajāyate |
dhānāruha iva vai vṛkṣo 'ñjasā pretya sambhavaḥ || BrhUp_3,9.28:5 ||


yat samūlam āvṛheyur vṛkṣaṃ na punar ābhavet |
martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati || BrhUp_3,9.28:6 ||

jāta eva na jāyate ko nv enaṃ janayet punaḥ |
vijñānam ānandaṃ brahma rātir dātuḥ parāyaṇam || BrhUp_3,9.28:7 ||


jāta eva na jāyate ko nv enaṃ janayet punaḥ |
vijñānam ānandaṃ brahma rātir dātuḥ parāyaṇam ||

tiṣṭhamānasya tadvida iti || BrhUp_3,9.28:8 ||


janako ha vaideha āsāṃ cakre |
atha ha yājñavalkya āvavrāja |
taṃ hovāca -- yājñavalkya kim artham acārīḥ paśūn icchan aṇvantānīti |
ubhayam eva saṃrāḍ iti hovāca || BrhUp_4,1.1 ||


yat te kaścid abravīt tac chṛṇavāmeti |
abravīn me jitvā śailiniḥ -- vāg vai brahmeti |
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tac chailinir abravīd vāg vai brahmeti |
avadato hi kiṃ syād iti |
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
na me 'bravīd iti |
ekapād vā etat samrāḍ iti |
sa vai no brūhi yājñavalkya |
vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta |
kā prajñatā yājñavalkya |
vāg eva samrāḍ iti hovāca |
vācā vai samrāḍ bandhuḥ prajñāyate |
ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante |
vāg vai samrāṭ paramaṃ brahma |
nainaṃ vāg jahāti |
sarvāṇy enaṃ bhūtāny abhikṣaranti |
devo bhūtvā devān apyeti |
ya evaṃ vidvān etad upāste |
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || BrhUp_4,1.2 ||


yad eva te kaścid abravīt tac chṛṇavāmeti |
abravīn ma udaṅkaḥ śaulbāyanaḥ |
prāṇo vai brahmeti |
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tac chaulbāyano 'bravīt prāṇo vai brahmeti |
aprāṇato hi kiṃ syād iti |
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
na me 'bravīd iti |
ekapād vā etat samrāḍ iti |
sa vai no brūhi yājñavalkya |
prāṇa evāyatanam ākāśaḥ pratiṣṭhā |
priyam ity enad upāsīta |
kā priyatā yājñavalkya |
prāṇa eva samrāḍ iti hovāca |
prāṇasya vai samrāṭ kāmāyāyājyaṃ yājayati |
apratigṛhyasya pratigṛhṇāti |
api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya |
prāṇo vai samrāṭ paramaṃ brahma |
nainaṃ prāṇo jahāti |
sarvāṇy enaṃ bhūtāny abhikṣaranti |
devo bhūtvā devān apyeti |
ya evaṃ vidvān etad upāste |
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehah |
sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || BrhUp_4,1.3 ||


yad eva te kaścid abravīt tac chṛṇavāmeti |
abravīn me barkur vārṣṇaḥ |
cakṣur vai brahmeti |
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad vārṣṇo 'bravīc cakṣur vai brahmeti |
apaśyato hi kiṃ syād iti |
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
na me 'bravīd iti |
ekapād vā etat samrāḍ iti |
sa vai no brūhi yājñavalkya |
cakṣur evāyatanam ākāśaḥ pratiṣṭhā |
satyam ity etad upāsīta |
kā satyatā yājñavalkya |
cakṣur eva samrāḍ iti hovāca |
cakṣuṣā vai samrāṭ paśyantam āhur adrākṣīr iti |
sa āhādrākṣam iti tat satyaṃ bhavati |
cakṣur vai samrāṭ paramaṃ brahma |
nainam cakṣur jahāti |
sarvāṇy enaṃ bhūtāny abhikṣaranti |
devo bhūtvā devān apyeti |
ya evaṃ vidvān etad upāste |
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || BrhUp_4,1.4 ||


yad eva te kaścid abravīt tac chṛṇavāmeti |
abravīn me gardabhīvipīto bhāradvājaḥ |
śrotraṃ vai brahmeti |
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad bhāradvājo 'bravīc chrotraṃ vai brahmeti |
aśṛṇvato hi kiṃ syād iti |
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
na me 'bravīd iti |
ekapād vā etat samrāḍ iti |
sa vai no brūhi yājñavalkya |
śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta |
kānantatā yājñavalkya |
diśa eva samrāḍ iti hovāca |
tasmād vai samrāḍ api yāṃ kāñca diśaṃ gacchati naivāsyā antaṃ gacchati |
anantā hi diśaḥ |
diśo vai samrāṭ śrotram |
śrotraṃ vai samrāṭ paramaṃ brahma |
nainaṃ śrotraṃ jahāti |
sarvāṇy enaṃ bhūtāny abhikṣaranti |
devo bhūtvā devān apyeti |
ya evaṃ vidvān etad upāste |
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || BrhUp_4,1.5 ||


yad eva te kaścid abravīt tac chṛṇavāmeti |
abravīn me satyakāmo jābālaḥ -- mano vai brahmeti |
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā taj jābālo 'bravīn mano vai brahmeti |
amanaso hi kiṃ syād iti |
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
na me 'bravīd iti |
ekapād vā etat samrāḍ iti |
sa vai no brūhi yājñāvalkya |
mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta |
kānandatā yājñavalkya |
mana eva samrāḍ iti hovāca manasā vai samrāṭ striyam abhi hāryati tasyāṃ pratirūpaḥ putro jāyate |
sa ānandaḥ |
mano vai samrāṭ paramaṃ brahma |
nainaṃ mano jahāti |
sarvāṇy enaṃ bhūtāny abhikṣaranti |
devo bhūtvā devān apyeti |
ya evaṃ vidvān etad upāste |
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || BrhUp_4,1.6 ||


yad eva te kaścid abravīt tac chṛṇavāmeti |
abravīn me vidagdhaḥ śākalyaḥ |
hṛdayaṃ vai brahmeti |
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tac chākalyo 'bravīd dhṛdayaṃ vai brahmeti |
ahṛdayasya hi kiṃ syād iti |
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
na me 'bravīd iti |
ekapād vā etat samrāḍ iti |
sa vai no brūhi yājñavalkya |
hṛdayam evāyatanam ākāśaḥ pratiṣṭhā |
sthitir ity enad upāsīta |
kā sthititā yājñavalkya |
hṛdayam eva samrāḍ iti hovāca |
hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānām āyatanam |
hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānāṃ pratiṣṭhā |
hṛdaye hy eva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni bhavanti |
hṛdayaṃ vai samrāṭ paramaṃ brahma |
nainaṃ hṛdayaṃ jahāti |
sarvāṇy enaṃ bhūtāny abhikṣaranti |
devo bhūtvā devān apyeti |
ya evaṃ vidvān etad upāste |
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
sa hovāca yājñavalkyaḥ -- pitā me 'manyata nānanuśiṣya hareteti || BrhUp_4,1.7 ||


janako ha vaidehaḥ kūrcād upāvasarpann uvāca -- namas te 'stu yājñavalkya |
anu mā śādhīti |
sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi |
evaṃ vṛndāraka āḍhyaḥ sann adhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti |
nāhaṃ tad bhagavan veda yatra gamiṣyāmīti |
atha vai te 'haṃ tad vakṣyāmi yatra gamiṣyasīti |
bravītu bhagavān iti || BrhUp_4,2.1 ||


indho ha vai nāmaiṣa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ |
taṃ vā etam indhaṃ santam indra ity ācakṣate parokṣeṇaiva |
parokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ || BrhUp_4,2.2 ||


athaitad vāme 'kṣaṇi puruṣarūpam eṣāsya patnī virāṭ |
tayor eṣa saṃstāvo ya eṣo 'ntar hṛdaya ākāśaḥ |
athainayor etad annaṃ ya eṣo 'ntar hṛdaye lohitapiṇḍaḥ |
athainayor etat prāvaraṇaṃ yad etad antar hṛdaye jālakam iva |
athainayor eṣā sṛtiḥ saṃcaraṇī yaiṣā hṛdayād ūrdhvā nāḍy uccarati |
yathā keśaḥ sahasradhā bhinna evam asyaitā hitā nāma nāḍyo 'ntar hṛdaye pratiṣṭhitā bhavanti |
etābhir vā etad āsravad āsravati |
tasmād eṣa praviviktāhāratara iva bhavaty asmāc chārīrād ātmanaḥ || BrhUp_4,2.3 ||


tasya prācī dik prāñcaḥ prāṇāḥ |
dakṣiṇā dig dakṣiṇe prāṇāḥ |
pratīcī dik pratyañcaḥ prāṇāḥ |
udīcī dig udañcaḥ prāṇāḥ |
ūrdhvā dig ūrdhvāḥ prāṇāḥ |
avācī dig avāñcaḥ prāṇāḥ |
sarvā diśaḥ sarve prāṇāḥ |
sa eṣa neti nety ātmā |
agṛhyo na hi gṛhyate |
aśīryo na hi śīryate |
asaṅgo na hi sajyate |
asito na vyathate |
na riṣyati |
abhayaṃ vai janaka prāpto 'sīti hovāca yājñavalkyaḥ |
sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase |
namas te 'stu |
ime videhā ayam aham asmīti || BrhUp_4,2.4 ||


janakaṃ ha vaidehaṃ yājñavalkyo jagāma |
sam enena vadiṣya iti |
atha ha yaj janakaś ca vaideho yājñavalkyaś cāgnihotre samūdāte |
tasmai ha yājñavalkyo varaṃ dadau |
sa ha kāmapraśnam eva vavre |
taṃ hāsmai dadau |
taṃ ha samrāḍ eva pūrvaḥ papraccha || BrhUp_4,3.1 ||



yājñavalkya kiṃjyotir ayaṃ puruṣa iti |
ādityajyotiḥ samrāḍ iti hovāca |
ādityenaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti |
evam evaitad yājñavalkya || BrhUp_4,3.2 ||


astamita āditye yājñavalkya kiṃjyotir evāyaṃ puruṣa iti |
candramā evāsya jyotir bhavatīti |
candramasaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti |
evam evaitad yājñavalkya || BrhUp_4,3.3 ||


astamita āditye yājñavalkya candramasy astamite kiṃjyotir evāyaṃ puruṣa iti |
agnir evāsya jyotir bhavatīti |
agninaiva jyotiṣāste palyayate karma kurute vipalyetīti |
evam evaitad yājñavalkya || BrhUp_4,3.4 ||


astamita āditye yājñavalkya candramasy astamite śānte 'gnau kiṃjyotir evāyaṃ puruṣa iti |
vāg evāsya jyotir bhavatīti |
vācaivāyaṃ jyotiṣāste palyayate karma kurute vipalyeti |
tasmād vai samrāḍ api yatra svaḥ pāṇir na vinirjñāyate 'tha yatra vāg uccaraty upaiva tatra nyetīti |
evam evaitad yājñavalkya || BrhUp_4,3.5 ||


astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti |
ātmaivāsya jyotir bhavatīti |
ātmanaivāyaṃ jyotiṣāste palyayate karma kurute vipalyetīti || BrhUp_4,3.6 ||


katama ātmeti -- yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ |
sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva |
sa hi svapno bhūtvemaṃ lokam atikrāmati add. mṛtyo rūpāṇi || BrhUp_4,3.7 ||


sa vā ayaṃ puruṣo jāyamānaḥ śarīram abhisampadyamānaḥ pāpmabhiḥ saṃsṛjyate |
sa utkrāman mriyamāṇaḥ pāpmano vijahāti || BrhUp_4,3.8 ||


tasya vā etasya puruṣasya dve eva sthāne bhavataḥ |
idaṃ ca paralokasthānaṃ ca |
sandhyaṃ tṛtīyaṃ svapnasthānam |
tasminsandhye sthāne tiṣṭhan ubhe sthāne paśyatīdaṃ ca paralokasthānaṃ ca |
atha yathākramo 'yaṃ paralokasthāne bhavati |
tam ākramam ākramyobhayān pāpmana ānandāṃś ca paśyati |
sa yatra prasvapity asya lokasya sarvāvato mātrām apādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti |
atrāyaṃ puruṣaḥ svayaṃjyotir bhavati || BrhUp_4,3.9 ||


na tatra rathā na rathayogā na panthāno bhavanti |
atha rathān rathayogān pathaḥ sṛjate |
na tatrānandā mudaḥ pramudo bhavanti |
athānandān mudaḥ pramudaḥ sṛjate |
na tatra veśāntāḥ puṣkariṇyaḥ sravantyo bhavanti |
atha veśāntān puṣkariṇīḥ sravantīḥ sṛjate |
sa hi kartā || BrhUp_4,3.10 ||

tad ete ślokā bhavanti --
svapnena śārīram abhiprahatyāsuptaḥ suptān abhicākaśīti |
śukram ādāya punar aiti sthānaṃ hiraṇmayaḥpuruṣa ekahaṃsaḥ || BrhUp_4,3.11 ||


prāṇena rakṣann avaraṃ kulāyaṃ bahiṣkulāyād amṛtaś caritvā |
sa īyate 'mṛto yatrakāmaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ || BrhUp_4,3.12 ||


svapnānta uccāvacam īyamāno rūpāṇi devaḥ kurute bahūni |
uteva strībhiḥ saha modamāno jakṣad utevāpi bhayāni paśyan || BrhUp_4,3.13 ||


ārāmam asya paśyanti na taṃ paśyati kaś caneti |
taṃ nāyataṃ bodhayed ity āhuḥ |
durbhiṣajyaṃ hāsmai bhavati yam eṣa na pratipadyate |
atho khalv āhur jāgaritadeśa evāsyaisa iti |
yāni hy eva jāgrat paśyati tāni supta iti |
atrāyaṃ puruṣaḥ svayaṃjyotir bhavati |
so 'haṃ bhagavate sahasraṃ dadāmi |
ata ūrdhvaṃ vimokṣāya brūhīti || BrhUp_4,3.14 ||


sa vā eṣa etasmin saṃprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāyaiva |
sa yat tatra kiñcit paśyaty ananvāgatas tena bhavati |
asaṅgo hy ayaṃ puruṣa iti |
evam evaitat yājñavalkya |
so 'haṃ bhagavate sahasraṃ dadāmi |
ata ūrdhvaṃ vimokṣāyaiva brūhīti || BrhUp_4,3.15 ||


sa vā eṣa etasmin svapne ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva |
sa yat tatra kiñcit paśyaty ananvāgatas tena bhavati |
asaṅgo hy ayaṃ puruṣa iti |
evam evaitat yājñavalkya |
so 'haṃ bhagavate sahasraṃ dadāmi |
ata ūrdhvaṃ vimokṣāyaiva brūhīti || BrhUp_4,3.16 ||

sa vā eṣa etasmin buddhānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāntāyaiva || BrhUp_4,3.17 ||


tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca |
evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca || BrhUp_4,3.18 ||


tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate |
evam evāyaṃ puruṣa etasmā antāya dhavati |
yatra supto na kaṃ cana kāmaṃ kāmayate na kaṃ cana svapnaṃ paśyati || BrhUp_4,3.19 ||


tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnas tāvatāṇimnā tiṣṭhanti |
śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ |
atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati |
yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate |
atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate |
so 'sya paramo lokaḥ || BrhUp_4,3.20 ||


tad vā asyaitad aticchando 'pahatapāpmābhayaṃ rūpam |
tad yathā priyayā striyā saṃpariṣvakto na bāhyaṃ kiṃ cana veda nāntaram |
evam evāyaṃ puruṣaḥ prājñenātmanā saṃpariṣvakto na bāhyaṃ kiṃ cana veda nāntaram |
tad vā asyaitad āptakāmam ātmakāmam akāmaṃ rūpam śokāntaram || BrhUp_4,3.21 ||


atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ |
atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍyālo 'caṇḍyālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ |
ananvāgataṃ puṇyenānanvāgataṃ pāpena |
tīrṇo hi tadā sarvāñ śokān hṛdayasya bhavati || BrhUp_4,3.22 ||


yad vai tan na paśyati paśyan vai tan na paśyati |
na hi draṣṭur dṛṣṭer viparilopo vidyate 'vināśitvān |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat paśyet || BrhUp_4,3.23 ||


yad vai tan na jighrati jighran vai tan na jighrati |
na hi ghrātur ghrāter viparilopo vidyate 'vināśitvāt |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yaj jighret || BrhUp_4,3.24 ||


yad vai tan na rasayati rasayan vai tan na rasayati |
na hi rasayitū rasayater viparilopo vidyate 'vināśitvāt |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad rasayet || BrhUp_4,3.25 ||


yad vai tan na vadati vadan vai tan na vadati |
na hi vaktur vakter viparilopo vidyate 'vināśitvāt |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vadet || BrhUp_4,3.26 ||


yad vai tan na śṛṇoti śṛṇvan vai tan na śṛṇoti |
na hi śrotuḥ śruter viparilopo vidyate 'vināśitvāt |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yac chṛṇuyāt || BrhUp_4,3.27 ||


yad vai tan na manute manvāno vai tan na manute |
na hi mantur mater viparilopo vidyate 'vināśitvāt |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yan manvīta || BrhUp_4,3.28 ||


yad vai tan na spṛśati spṛśan vai tan na spṛśati |
na hi spraṣṭuḥ spṛṣṭer viparilopo vidyate 'vināśitvāt |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat spṛśet || BrhUp_4,3.29 ||


yad vai tan na vijānāti vijānan vai tan na vijānāti |
na hi vijñātur vijñāter viparilopo vidyate 'vināśitvāt |
na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vijānīyāt || BrhUp_4,3.30 ||


yatra vā anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyac chṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt || BrhUp_4,3.31 ||


salila eko draṣṭādvaito bhavati |
eṣa brahmalokaḥ samrāṭ |
iti hainam anuśaśāsa yājñavalkyaḥ |
eṣāsya paramā gatiḥ |
eṣāsya paramā saṃpat |
eṣo 'sya paramo lokaḥ |
eṣo 'sya parama ānandaḥ |
etasyaivānandasyānyāni bhūtāni mātrām upajīvanti || BrhUp_4,3.32 ||


sa yo manūṣyāṇāṃ rāddhaḥ samṛddho bhavaty anyeṣām adhipatiḥ sarvair mānuṣyakair bhogaiḥ sampannatamaḥ sa manuṣyāṇāṃ parama ānandaḥ |
atha ye śataṃ manuṣyāṇām ānandāḥ sa ekaḥ pitṝṇāṃ jitalokānām ānandaḥ |
atha ye śataṃ pitṝṇāṃ jitalokānām ānandāḥ sa eko gandharvaloka ānandaḥ |
atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisampadyante |
atha ye śataṃ karmadevānām ānandāḥ sa eka ājānadevānām ānandaḥ |
yaś ca śrotriyo 'vṛjino 'kāmahataḥ |
atha ye śatam ājānadevānām ānandāḥ sa ekaḥ prajāpatiloka ānandaḥ |
yaś ca śrotriyo 'vṛjino 'kāmahataḥ |
atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānandaḥ |
yaś ca śrotriyo 'vṛjino 'kāmahataḥ |
athaiṣa eva parama ānandaḥ |
eṣa brahmalokaḥ samrāṭ |
iti hovāca yājñavalkyaḥ |
so 'haṃ bhagavate sahasraṃ dadāmi |
ata ūrdhvaṃ vimokṣāyaiva brūhīti |
atra ha yājñavalkyo bibhayāṃ cakāra -- medhāvī rājā sarvebhyo māntebhya udarautsīd iti || BrhUp_4,3.33 ||


sa vā eṣa etasmin svapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva || BrhUp_4,3.34 ||


tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti |
yatraitad ūrdhvocchvāsī bhavati || BrhUp_4,3.35 ||


sa yatrāyam aṇimānaṃ nyeti jarayā vopatapatā vāṇimānaṃ nigacchati |
tad yathāmraṃ vodumbaraṃ vā pippalaṃ vā bandhanāt pramucyate |
evam evāyaṃ puruṣa ebhyo 'ṅgebhyaḥ saṃpramucya punaḥ pratinyāyaṃ pratiyony ādravati prāṇāyaiva || BrhUp_4,3.36 ||

tad yathā rājānam āyantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'nnaiḥ pānair avasathaiḥ pratikalpante 'yam āyāty ayam āgacchatīti |
evaṃ haivaṃvidaṃ sarvāṇi bhūtāni pratikalpanta idaṃ brahmāyātīdam āgacchatīti || BrhUp_4,3.37 ||


tad yathā rājānaṃ prayiyāsantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'bhisamāyanti |
evam evemam ātmānam antakāle sarve prāṇā abhisamāyanti |
yatraitad ūrdhvocchvāsī bhavati || BrhUp_4,3.38 ||


sa yatrāyam ātmābalyaṃ nyetya saṃmoham iva nyeti |
athainam ete prāṇā abhisamāyanti |
sa etās tejomātrāḥ samabhyādadāno hṛdayam evānvavakrāmati |
sa yatraiṣa cākṣuṣaḥ puruṣaḥ parāṅ paryāvartate |
athārūpajño bhavati || BrhUp_4,4.1 ||


ekībhavati na paśyatīty āhuḥ |
ekībhavati na jighratīty āhuḥ |
ekībhavati na rasayatīty āhuḥ |
ekībhavati na vadatīty āhuḥ |
ekībhavati na śṛṇotīty āhuḥ |
ekībhavati na manuta ity āhuḥ |
ekībhavati na spṛśatīty āhuḥ |
ekībhavati na vijānātīty āhuḥ |
tasya haitasya hṛdayasyāgraṃ pradyotate |
tena pradyotenaiṣa ātmā niṣkrāmati |
cakṣuṣṭo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ |
tam utkrāmantaṃ prāṇo 'nūtkrāmati |
prāṇam anūtkrāmantaṃ sarve prāṇā anūtkrāmanti |
savijñano bhavati |
saṃjānam evānvavakrāmati |
taṃ vidyākarmaṇī samanvārabhete pūrvaprajñā ca || BrhUp_4,4.2 ||


tad yathā tṛṇajalāyukā tṛṇasyāntaṃ gatvānyam ākramam ākramyātmānam upasaṃharati |
evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyam ākramam ākramyātmānam upasaṃharati || BrhUp_4,4.3 ||

tad yathā peśaskārī peśaso mātrām apādāyānyan navataraṃ kalyāṇataraṃ rūpaṃ tanute |
evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyan navataraṃ kalyāṇataraṃ rūpaṃ kurute |
pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām || BrhUp_4,4.4 ||


sa vā ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ |
tad yad etad idaṃmayo 'domaya iti |
yathākārī yathācārī tathā bhavati |
sādhukārī sādhur bhavati |
pāpakārī pāpo bhavati |
puṇyaḥ puṇyena karmaṇā pāpaḥ pāpena |
atho khalv āhuḥ |
kāmamaya evāyaṃ puruṣa iti |
sa yathākāmo bhavati tatkratur bhavati |
yatkratur bhavati tat karma kurute |
yat karma kurute tad abhisaṃpadyate || BrhUp_4,4.5 ||


tad eṣa śloko bhavati --
tad eva saktaḥ saha karmaṇaiti liṅgaṃ mano yatra niṣaktam asya |
prāpyāntaṃ karmaṇas tasya yat kiñceha karoty ayam |
tasmāl lokāt punar aity asmai lokāya karmaṇe |
iti nu kāmayamānaḥ |
athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti |
brahmaiva san brahmāpyeti || BrhUp_4,4.6 ||


tad eṣa śloko bhavati --
yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ |
atha martyo 'mṛto bhavaty atra brahma samaśnuta iti |
tad yathāhinirlvayanī valmīke mṛtā pratyastā śayīta |
evam evedaṃ śarīraṃ śete |
athāyam aśarīro 'mṛtaḥ prāṇo brahmaiva teja eva |
so 'haṃ bhagavate sahasraṃ dadāmīti hovāca janako vaidehaḥ || BrhUp_4,4.7 ||


tad ete ślokā bhavanti --
aṇuḥ panthā vitataḥ purāṇo māṃ spṛṣṭo 'nuvitto mayaiva |
tena dhīrā apiyanti brahmavidaḥ svargaṃ lokam ita ūrdhvaṃ vimuktāḥ || BrhUp_4,4.8 ||


tasmiñ śuklam uta nīlam āhuḥ piṅgalaṃ haritaṃ lohitaṃ ca |
eṣa panthā brahmaṇā hānuvittas tenaiti brahmavit puṇyakṛt taijasaś ca || BrhUp_4,4.9 ||


andhaṃ tamaḥ praviśanti ye 'vidyām upāsate |
tato bhūya iva te tamo ya u vidyāyāṃ ratāḥ || BrhUp_4,4.10 ||


anandā nāma te lokā andhena tamasāvṛtāḥ |
tāṃs te pretyābhigacchaty avidvāṃso 'budhā janāḥ || BrhUp_4,4.11 ||


ātmānaṃ ced vijānīyād ayam asmīti puruṣaḥ |
kim icchan kasya kāmāya śarīram anu saṃjvaret || BrhUp_4,4.12 ||


yasyānuvittaḥ pratibuddha ātmāsmin saṃdehye gahane praviṣṭaḥ |
sa viśvakṛt sa hi sarvasya kartā tasya lokaḥ sa u loka eva || BrhUp_4,4.13 ||


ihaiva santo 'tha vidmas tad vayaṃ na ced avedir mahatī vinaṣṭiḥ |
ye tad vidur amṛtās te bhavanty athetare duḥkham evāpiyanti || BrhUp_4,4.14 ||


yadaitam anupaśyaty atmānaṃ devam aṅjasā |
īśānaṃ bhūtabhavyasya na tato vijugupsate || BrhUp_4,4.15 ||


yasmād arvāk saṃvatsaro 'hobhiḥ parivartate |
tad devā jyotiṣāṃ jyotir āyur hopāsate 'mṛtam || BrhUp_4,4.16 ||


yasmin pañca pañcajanā ākāśaś ca pratiṣṭhitaḥ |
tam eva manya ātmānaṃ vidvān brahmāmṛto 'mṛtam || BrhUp_4,4.17 ||

prāṇasya prāṇam uta cakṣuṣaś cakṣur uta śrotrasya śrotram manaso ye mano viduḥ |
te nicikyur brahma purāṇam agryam || BrhUp_4,4.18 ||


manasaivānudraṣṭavyaṃ neha nānāsti kiṃ cana |
mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati| BrhUp_4,4.19 ||


ekadhaivānudraṣṭavyam etad apramayaṃ dhruvam |
virajaḥ para ākāśād aja ātmā mahān dhruvaḥ || BrhUp_4,4.20 ||


tam eva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ |
nānudhyāyād bahūñ chabdān vāco viglāpanaṃ hi tad iti || BrhUp_4,4.21 ||


sa vā eṣa mahān aja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu |
ya eṣo 'ntar hṛdaya ākāśas tasmiñ chete |
sarvasya vaśī |
sarvasyeśānaḥ |
sarvasyādhipatiḥ |
sa na sādhunā karmaṇā bhūyān |
no evāsādhunā kanīyān |
eṣa sarveśvaraḥ |
eṣa bhūtādhipatiḥ |
eṣa bhūtapālaḥ |
eṣa setur vidharaṇa eṣāṃ lokānām asaṃbhedāya |
tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena |
etam eva viditvā munir bhavati |
etam eva pravrājino lokam icchantaḥ pravrajanti || BrhUp_4,4.22 ||


tad etad ṛcābhyuktam --
eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān |
tasyaiva syāt padavittaṃ viditvā na lipyate karmaṇā pāpakeneti |
tasmād evaṃvic chānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyati |
sarvam ātmānaṃ paśyati |
nainaṃ pāpmā tarati |
sarvaṃ pāpmānaṃ tarati |
nainaṃ pāpmā tapati |
sarvaṃ pāpmānaṃ tapati |
vipāpo virajo 'vicikitso brāhmaṇo bhavati |
eṣa brahmalokaḥ samrāṭ |
enaṃ prāpito 'sīti hovāca yājñavalkyaḥ |
so 'haṃ bhagavate videhān dadāmi mām cāpi saha dāsyāyeti || BrhUp_4,4.23 ||


sa vā eṣa mahān aja ātmānnādo vasudānaḥ |
vindate vasu ya evaṃ veda || BrhUp_4,4.24 ||


sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma |
abhayaṃ vai brahma |
abhayaṃ hi vai brahma bhavati ya evaṃ veda || BrhUp_4,4.25 ||


atha ha yājñavalkyasya dve bhārye babhūvatur maitreyī ca kātyāyanī ca |
tayor ha maitreyī brahmavādinī babhūva |
strīprajñaiva tarhi kātyāyanī |
atha ha yājñavalkyo 'nyad vṛttam upākariṣyan || BrhUp_4,5.1 ||


maitreyīti hovāca yājñavalkyaḥ |
pravrajiṣyan vā are 'ham asmāt sthānād asmi |
hanta te 'nayā katyāyanyāntaṃ karavāṇīti || BrhUp_4,5.2 ||


sā hovāca maitreyī --
yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti |
neti hovāca yājñavalkyaḥ |
yathaivopakaraṇavatāṃ jīvitam |
tathaiva te jīvitaṃ syāt |
amṛtatvasya tu nāśāsti vitteneti || BrhUp_4,5.3 ||


sā hovāca maitreyī --
yenāhaṃ nāmṛtā syām kim ahaṃ tena kuryām |
yad eva bhagavān veda tad eva me brūhīti || BrhUp_4,5.4 ||


sa hovāca yājñavalkyaḥ --
priyā vai khalu no bhavatī satī priyam avṛdhat |
hanta tarhi |
bhavaty etad vyākhyāsyāmi te |
vyācakṣāṇasya tu me nididhyāsasveti || BrhUp_4,5.5 ||


sa hovāca |
na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati |
na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati |
na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti |
na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati |
na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati |
na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati |
na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati |
na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti |
na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti |
na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti |
na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti |
na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati |
ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyi |
ātmani khalv are dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam || BrhUp_4,5.6 ||


brahma taṃ parādād yo 'nyatrātmano vedān veda |
kṣatraṃ taṃ parādād yo 'nyatrātmanaḥ kṣatraṃ veda |
lokās taṃ parādur yo 'nyatrātmano lokān veda |
devās taṃ parādur yo 'nyatrātmano devān veda |
vedās taṃ parādur yo 'nyatrātmano vedān veda |
bhūtāni taṃ parādur yo 'nyatrātmano bhūtāni veda |
sarvaṃ taṃ parādād yo 'nyatrātmanaḥ sarvaṃ veda |
idaṃ brahmedaṃ kṣatram ime lokā ime devā ime vedā imāni bhūtānīdaṃ sarvaṃ yad ayam ātmā || BrhUp_4,5.7 ||


sa yathā dundubher hanyamānasya na bāhyāñ chabdāñ chaknuyād grahaṇāya |
dundubhes tu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ || BrhUp_4,5.8 ||


sa yathā śaṅkhasya dhmāyamānasya na bāhyāñ chabdāñ chaknuyād grahaṇāya |
śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ || BrhUp_4,5.9 ||


sa yathā vīṇāyai vādyamānāyai na bāhyāñ chabdāñ chaknuyād grahaṇāya |
vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo grhītaḥ || BrhUp_4,5.10 ||


sa yathārdraidhāgner abhyāhitasya pṛthag dhūmā viniścaranty evaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānanīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni |
asyaivaitāni sarvāṇi niśvasitāni || BrhUp_4,5.11 ||


sa yathā sarvāsām apāṃ samudra ekāyanam |
evaṃ sarveṣāṃ sparśānāṃ tvag ekāyanam |
evaṃ sarveṣāṃ gandhānāṃ nāsike ekāyanam |
evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam |
evaṃ sarveṣāṃ rūpāṇāṃ cakṣur ekāyanam |
evaṃ sarveṣaṃ śabdānāṃ śrotram ekāyanam |
evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam |
evaṃ sarvāsāṃ vidyānāṃ hṛdayam ekāyanam |
evaṃ sarveṣāṃ karmaṇāṃ hastāv ekāyanam |
evaṃ sarveṣām ānandānām upastha ekāyanam |
evaṃ sarveṣāṃ visargāṇāṃ pāyur ekāyanam |
evaṃ sarveṣām adhvanāṃ pādāv ekāyanam |
evaṃ sarveṣāṃ vedānāṃ vāg ekāyanam || BrhUp_4,5.12 ||


sa yathā saindhavaghano 'nantaro 'bāhyaḥ kṛtsno rasaghana eva |
evaṃ vā are 'yam ātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva |
etebhyo bhūtebhyaḥ samutthāya tāny evānuvinayati |
na pretya saṃjñāstīty are bravīmi |
iti hovāca yājñavalkyaḥ || BrhUp_4,5.13 ||


sā hovāca maitreyī --
atraiva mā bhagavān mohāntam āpīpadat |
na vā aham imaṃ vijānāmīti |
sa hovāca -- na vā are 'haṃ mohaṃ bravīmi |
avināśī vā are 'yam ātmānucchittidharmā || BrhUp_4,5.14 ||


yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati, tad itara itaraṃ jighrati, tad itara itaraṃ rasayate, tad itara itaram abhivadati, tad itara itaraṃ śṛṇoti, tad itara itaraṃ manute. tad itara itaraṃ spṛśati, tad itara itaraṃ vijānāti |
yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet tat kena kaṃ jighret tat kena kaṃ rasayet tat kena kam abhivadet tat kena kaṃ śṛṇuyāt tat kena kaṃ manvīta tat kena kaṃ spṛśet tat kena kaṃ vijānīyāt |
yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt |
sa eṣa neti nety ātmā |
agṛhyo na hi gṛhyate |
aśīryo na hi śīryate |
asaṅgo na hi sajyate |
asito na vyathate na riṣyati |
vijñātāram are kena vijānīyād ity uktānuśāsanāsi maitreyi |
etāvad are khalv amṛtatvam iti hoktvā yājñavalkyo vijahāra || BrhUp_4,5.15 ||


atha vaṃśaḥ |
pautimāṣyo gaupavanāt |
gaupavanaḥ pautimāṣyāt |
pautimāṣyo gaupavanāt |
gaupavanaḥ kauśikāt |
kauśikaḥ kauṇḍinyāt |
kauṇḍinyaḥ śāṇḍilyāt |
śāṇḍilyaḥ kauśikāc ca gautamāc ca |
gautamaḥ || BrhUp_4,6.1 ||


agniveśyāt |
agniveśyo gārgyāt |
gārgyo gārgyāt |
gārgyo gautamāt |
gautamaḥ saitavāt |
saitavaḥ pārāśaryāyaṇāt |
pārāśaryāyaṇo gārgyāyaṇāt |
gārgyāyaṇa uddālakāyanāt |
uddālakāyano jābālāyanāt |
jābālāyano mādhyandināyanāt |
mādhyandināyanaḥ saukarāyaṇāt |
saukarāyaṇaḥ kāṣāyaṇāt |
kāṣāyaṇaḥ sāyakāyanāt |
sākāyanaḥ kauśikāyaneḥ
kauśikāyaniḥ || BrhUp_4,6.2 ||


ghṛtakauśikāt |
ghṛtakauśikaḥ pārāśaryāt |
pārāśaryaḥ pārāśaryāt |
pārāśaryo jātukarṇyāt |
jātukarṇya āsurāyaṇāc ca yaskāc ca |
āsurāyaṇas traivaṇeḥ |
traivaṇir aupajandhaneḥ |
aupajandhanir āsureḥ |
āsurir bhāradvājāt |
bhāradvāja ātreyāt |
ātreyo māṇṭeḥ |
māṇṭir gautamāt |
gautamo gautamāt |
gautamo vātsyāt |
vātsyaḥ śāṇḍilyāt |
śāṇḍilyaḥ kaiśoryāt kāpyāt |
kaiśoryaḥ kāpyaḥ kumāraharitāt |
kumāraharito gālavāt |
gālavo vidarbhīkauṇḍinyāt |
vidarbhīkauṇḍinyo vatsanapāto bābhravāt |
vatsanapād bābhravaḥ pathaḥ saubharāt |
panthāḥ saubharo 'yāsyād aṅgirasāt |
ayāsya āṅgirasa ābhutes tvāṣṭrāt |
ābhutis tvāṣṭro viśvarūpāt tvāṣṭrāt |
viśvarūpas tvāṣṭro 'śvibhyām |
aśvinau dadhica ātharvaṇāt |
dadhyaṅṅ ātharvaṇo 'tharvaṇo daivāt |
atharvā daivo mṛtyoḥ prādhvaṃsanāt |
mṛtyuḥ prādhvaṃsanaḥ prādhvaṃsanāt |
prādhvaṃsanaḥ ekarṣeḥ |
ekarṣir viprajitteḥ |
viprajittir vyaṣṭer |
vyaṣṭiḥ sanāroḥ |
sanāruḥ sanātanāt |
sanātanaḥ sanagāt |
sanagaḥ parameṣṭiṇaḥ |
parameṣṭī brahmaṇaḥ |
brahma svayambhu |
brahmaṇe namaḥ || BrhUp_4,6.3 ||


pūrṇam adaḥ pūrṇam idaṃ pūrṇāt pūrṇam udacyate |
pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate |
khaṃ brahma |
khaṃ purāṇam |
vāyuraṃ kham |
iti ha smāha kauravyāyaṇīputraḥ |
vedo 'yaṃ brāhmaṇā viduḥ |
vedainena yad veditavyam || BrhUp_5,1.1 ||


trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryam ūṣuḥ |
devā manuṣyā asurāḥ |
uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti |
tebhyo haitad akṣaram uvāca da iti |
vyajñāsiṣṭā3 iti |
vyajñāsiṣmeti hocuḥ |
dāmyateti na āttheti |
om iti hovāca vyajñāsiṣṭeti || BrhUp_5,2.1 ||


atha hainaṃ manuṣyā ūcur bravītu no bhavān iti |
tebhyo haitad evākṣaram uvāca da iti |
vyajñāsiṣṭā3 iti |
vyajñāsiṣmeti hocuḥ |
datteti na āttheti |
om iti hovāca vyajñāsiṣṭeti || BrhUp_5,2.2 ||

atha hainam asurā ūcur bravītu no bhavān iti |
tebhyo haitad evākṣaram uvāca da iti |
vyajñāsiṣṭā3 iti |
vyajñāsiṣmeti hocuḥ |
dayadhvam iti na āttheti |
om iti hovāca vyajñāsiṣṭeti |
tad etad evaiṣā daivī vāg anuvadati stanayitnur da da da iti |
damyata datta dayadhvam iti |
tad etat trayaṃ śikṣed damam dānam dayām iti || BrhUp_5,2.3 ||


eṣa prajāpatir yad dhṛdayam |
etad brahma |
etat sarvam |
tad etat tryakṣaraṃ hṛdayam iti |
hṛ ity ekam akṣaram |
abhiharanty asmai svāś cānye ca ya evaṃ veda |
da ity ekam akṣaram |
dadaty asmai svāś cānye ca ya evaṃ veda |
yam ity ekam akṣaram |
eti svargaṃ lokaṃ ya evaṃ veda || BrhUp_5,3.1 ||


tad vai tad etad eva tad āsa |
satyam eva |
sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃl lokān -- jita in nv asāv asat -- ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti |
satyaṃ hy eva brahma || BrhUp_5,4.1 ||


āpa evedam agra āsuḥ |
tā āpaḥ satyam asṛjanta |
satyaṃ brahma |
brahma prajāpatim |
prajāpatir devān |
te devāḥ satyam evopāsate |
tad etat tryakṣaraṃ sa-ti-yam iti sa ity ekam akṣaram |
tīty ekam akṣaram |
yam ity ekam akṣaram |
prathamottame akṣare satyam madhyato 'nṛtam |
tad etad anṛtam ubhayataḥ satyena parigṛhītam |
satyabhūyam eva bhavati |
naivaṃvidvāṃsam anṛtaṃ hinasti || BrhUp_5,5.1 ||


tad yat tat satyam asau sa ādityaḥ |
ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣas tāv etāv anyo 'nyasmin pratiṣṭhitau |
raśmibhir eṣo 'smin pratiṣṭhitaḥ prāṇair ayam amuṣmin |
sa yadotkramiṣyan bhavati śuddham evaitan maṇḍalaṃ paśyati |
nainam ete raśmayaḥ pratyāyanti || BrhUp_5,5.2 ||


ya eṣa etasmin maṇḍale puruṣas tasya bhūr iti śiraḥ |
ekaṃ śira ekam etad akṣaram |
bhuva iti bāhū |
dvau bāhū dve ete akṣare |
svar iti pratiṣṭhā |
dve pratiṣṭhe dve ete akṣare |
tasyopaniṣad ahar iti |
hanti pāpmānaṃ jahāti ca ya evaṃ veda || BrhUp_5,5.3 ||


yo 'yaṃ dakṣiṇe 'kṣan puruṣas tasya bhūr iti śiraḥ |
ekaṃ śira ekam etad akṣaram |
bhuva iti bāhū |
dvau bāhū dve ete akṣare |
svar iti pratiṣṭhā |
dve pratiṣṭhe dve ete akṣare |
tasyopaniṣad aham iti |
hanti pāpmānaṃ jahāti ca ya evaṃ veda || BrhUp_5,5.4 ||


manomayo 'yaṃ puruṣo bhāḥsatyaḥ |
tasminn antar hṛdaye yathā vrīhir vā yavo vā |
sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvam idaṃ praśāsti yad idaṃ kiñca || BrhUp_5,6.1 ||

vidyud brahmety āhuḥ |
vidānād vidyut |
vidyaty enaṃ pāpmano ya evaṃ veda vidyud brahmeti |
vidyud dhy eva brahma || BrhUp_5,7.1 ||


vācaṃ dhenum upāsīta |
tasyāś catvāraḥ stanāḥ |
svāhākāro vaṣaṭkāro hantakāraḥ svadhākāraḥ |
tasyai dvau stanau devā upajīvanti |
svāhākāraṃ ca vaṣaṭkāraṃ ca |
hantakāraṃ manuṣyāḥ |
svadhākāraṃ pitaraḥ |
tasyāḥ prāṇa ṛṣabho mano vatsaḥ || BrhUp_5,8.1 ||


ayam agnir vaiśvānaro yo 'yam antaḥ puruṣe |
yenedam annaṃ pacyate |
yad idam adyate |
tasyaiṣa ghoṣo bhavati |
yam etat karṇāv apidhāya śṛṇoti |
sa yadotkramiṣyan bhavati nainaṃ ghoṣaṃ śṛṇoti || BrhUp_5,9.1 ||


yadā vai puruṣo 'smāl lokāt praiti sa vāyum āgacchati |
tasmai sa tatra vijihīte yathā rathacakrasya kham |
tena sa ūrdhva ākramate |
sa ādityam āgacchati |
tasmai sa tatra vijihīte |
yathā lambarasya kham |
tena sa ūrdhva ākramate |
sa candramasam āgacchati |
tasmai sa tatra vijihīte |
yathā dundubheḥ kham |
tena sa ūrdhva ākramate |
sa lokam āgacchaty aśokam ahimam |
tasmin vasati śāśvatīḥ samāḥ || BrhUp_5,10.1 ||

etad vai paramaṃ tapo yad vyāhitas tapyate |
paramaṃ haiva lokaṃ jayati ya evaṃ veda |
etad vai paramaṃ tapo yaṃ pretam araṇyaṃ haranti |
paramaṃ haiva lokaṃ jayati ya evaṃ veda |
etad vai paramaṃ tapo yaṃ pretam agnāv abhyādadhati |
paramaṃ haiva lokaṃ jayati ya evaṃ veda || BrhUp_5,11.1 ||


annaṃ brahmety eka āhuḥ |
tan na tathā |
pūyati vā annam ṛte prāṇāt |
prāṇo brahmety eka āhuḥ |
tan na tathā |
śuṣyati vai praṇa ṛte 'nnāt |
ete ha tv eva devate ekadhābhūyaṃ bhūtvā paramatāṃ gacchataḥ |
tad dha smāha prātṛdaḥ pitaram |
kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti |
sa ha smāha pāṇinā mā prātṛda |
kas tv enayor ekadhābhūyaṃ bhūtvā paramatāṃ gacchatīti |
tasmā u haitad uvāca vīti |
annaṃ vai vi |
anne hīmāni sarvāṇi bhūtāni viṣṭāni |
ram iti |
prāṇo vai ram |
prāṇe hīmāni sarvāṇi bhūtāni ramante |
sarvāṇi ha vā asmin bhūtāni viśanti |
sarvāṇi bhūtāni ramante ya evaṃ veda || BrhUp_5,12.1 ||


uktham |
prāṇo vā uktham |
prāṇo hīdaṃ sarvam utthāpayati |
ud dhasmād ukthavid vīras tiṣṭhati |
ukthasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda || BrhUp_5,13.1 ||


yajuḥ |
prāṇo vai yajuḥ |
prāṇe hīmāni sarvāṇi bhūtāni yujyante |
yujyante hāsmai sarvāṇi bhūtāni śraiṣṭhyāya |
yajuṣaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda || BrhUp_5,13.2 ||


sāma |
prāṇo vai sāma |
prāṇe hīmāni sarvāṇi bhūtāni samyañci |
samyañci hāsmai sarvāṇi bhūtāni śraiṣṭhyāya kalpante |
sāmnaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda || BrhUp_5,13.3 ||


kṣatram |
prāṇo vai kṣatram |
prāṇo hi vai kṣatram |

trāyate hainaṃ prāṇaḥ kṣaṇitoḥ |
pra kṣatram atram āpnoti |
kṣatrasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda || BrhUp_5,13.4 ||


bhūmir antarikṣaṃ dyaur ity aṣṭāv akṣarāṇi |
aṣṭākṣaraṃ ha vā ekaṃ gāyatryai padam |
etad u haivāsyā etat |
sa yāvad eṣu triṣu lokeṣu tāvad dha jayati yo 'syā etad evaṃ padaṃ veda || BrhUp_5,14.1 ||


ṛco yajūṣi sāmānīty aṣṭāv akṣarāṇi |
aṣṭākṣaraṃ ha vā ekaṃ gāyatryai padam |
etad u haivāsyā etat |
sa yāvatīyaṃ trayī vidyā tāvad dha jayati yo 'syā etad evaṃ padaṃ veda || BrhUp_5,14.2 ||


prāṇo 'pāno vyāna ity aṣṭāv akṣarāṇi |
aṣṭākṣaraṃ ha vā ekaṃ gāyatryai padam |
etad u haivāsyā etat |
sa yāvad idaṃ prāṇi tāvad dha jayati yo 'syā etad evaṃ padaṃ veda |
athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati |
yad vai caturthaṃ tat turīyam |
darśataṃ padam iti dadṛśa iva hy eṣaḥ |
parorajā iti sarvam u hy evaiṣa raja upary upari tapati |
evaṃ haiva śriyā yaśasā tapati yo 'syā etad evaṃ padaṃ veda || BrhUp_5,14.3 ||


saiṣā gāyatry etasmiṃs turīye darśate pade parorajasi pratiṣṭhitā |
tad vai tat satye pratiṣṭhitam |
cakṣur vai satyam |
cakṣur hi vai satyam |
tasmād yad idānīṃ dvau vivadamānāv eyātam aham adarśam aham aśrauṣam iti |
ya evaṃ brūyād aham adarśam iti |
tasmā eva śraddadhyāma |
tad vai tat satyaṃ bale pratiṣṭhitam |
prāṇo vai balam |
tat prāṇe pratiṣṭhitam |
tasmād āhur balaṃ satyād ogīya iti |
evaṃ v eṣā gāyatry adhyātmaṃ pratiṣṭhitā |
sā haiṣā gayāṃs tatre |
prāṇā vai gayāḥ |
tat prāṇās tatre |
tad yad gayāṃs tatre tasmād gāyatrī nāma |
sa yām evāmūṃ sāvitrīm anvāhaiṣaiva sā |
sa yasmā anvāha tasya prāṇāṃs trāyate || BrhUp_5,14.4 ||


tāṃ haitām eke sāvitrīm anuṣṭubham anvāhuḥ |
vāg anuṣṭup |
etad vācam anubrūma iti |
na tathā kuryāt |
gāyatrīm eva sāvitrīm ānubrūyāt |
yadi ha vā apy evaṃvid bahv iva pratigṛhṇāti na haiva tad gāyatryā ekaṃ cana padaṃ prati || BrhUp_5,14.5 ||


sa ya imāṃs trīṃl lokān pūrṇān pratigṛhṇīyāt so 'syā etat prathamaṃ padam āpnuyāt |
atha yāvatīyaṃ trayī vidyā yas tāvat pratigṛhṇīyāt so 'syā etad dvitīyaṃ padam āpnuyāt |
atha yāvad idaṃ prāṇi yas tāvat pratigṛhṇīyāt so 'syā etat tṛtīyaṃ padam āpnuyāt |
athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati |
naiva kena canāpyam |
kuta u etāvat pratigṛhṇīyāt || BrhUp_5,14.6 ||


tasyā upasthānam |
gāyatry asy ekapadī dvipadī tripadī catuṣpadi |
apad asi |
na hi padyase |
namas te turīyāya darśatāya padāya parorajase |
asāv ado mā prāpad iti |
yaṃ dviṣyād asāv asmai kāmo mā samardhīti vā |
na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate |
aham adaḥ prāpam iti vā || BrhUp_5,14.7 ||


etad dha vai taj janako vaideho buḍilam āśvatarāśvim uvāca -- yan nu ho tad gāyatrīvid abrūthāḥ |
atha kathaṃ hastībhūto vahasīti |
mukhaṃ hy asyāḥ samrāṇ na vidāṃ cakareti hovāca |
tasyā agnir eva mukham |
yadi ha vā api bahv ivāgnāv abhyādadhati sarvam eva tat saṃdahati |
evaṃ haivaivaṃvid yady api bahv iva pāpaṃ kurute sarvam eva tat saṃpsāya śuddhaḥ pūto 'jaro 'mṛtaḥ saṃbhavati || BrhUp_5,14.8 ||


hiraṇmayena pātreṇa satyasyāpihitaṃ mukham |
tat tvam pūṣann apāvṛṇu satyadharmāya dṛṣṭaye |
pūṣann ekarṣe yama sūrya prājāpatya vyūha raśmīn samūha tejaḥ |
yat te rūpaṃ kalyāṇatamam tat te paśyāmi yo 'sāv asau puruṣaḥ so 'ham asmi |
vāyur anilam amṛtam athedaṃ bhasmāntaṃ śarīram |
oṃ krato smara kṛtaṃ smara krato smara kṛtaṃ smara |
agne naya supathā rāye 'smān viśvāni deva vayunāni vidvān |
yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema || BrhUp_5,15.1 ||


yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca śreṣṭhaś ca svānāṃ bhavati |
prāṇo vai jyeṣṭhaś ca śreṣṭhaś ca |
jyeṣṭhaś ca śreṣṭhaś ca svānāṃ bhavati |
api ca yeṣāṃ bubhūṣati |
ya evaṃ veda || BrhUp_6,1.1 ||

yo ha vai vasiṣṭhāṃ veda vasiṣṭhaḥ svānāṃ bhavati |
vāg vai vasiṣṭhā |
vasiṣṭhaḥ svānāṃ bhavati |
api ca yeṣāṃ bubhūṣati |
ya evaṃ veda || BrhUp_6,1.2 ||


yo ha vai pratiṣṭhāṃ veda pratitiṣṭhati same |
pratitiṣṭhati durge |
cakṣur vai pratiṣṭhā |
cakṣuṣā hi same ca durge ca pratitiṣṭhati |
pratitiṣṭhati same pratitiṣṭhati durge |
ya evaṃ veda || BrhUp_6,1.3 ||


yo ha vai saṃpadaṃ veda saṃ hāsmai padyate yaṃ kāmaṃ kāmayate |
śrotraṃ vai saṃpat |
śrotre hīme sarve vedā abhisaṃpannāḥ |
saṃ hāsmai padyate yaṃ kāmaṃ kāmayate |
ya evaṃ veda || BrhUp_6,1.4 ||


yo ha vā āyatanaṃ vedāyatanaṃ svānāṃ bhavaty āyatanaṃ janānām |
mano vā āyatanam |
āyatanaṃ svānāṃ bhavaty āyatanaṃ janānām |
ya evaṃ veda || BrhUp_6,1.5 ||


yo ha vai prajātiṃ veda prajāyate ha prajayā paśubhiḥ |
reto vai prajātiḥ |
prajāyate ha prajayā paśubhiḥ |
ya evaṃ veda || BrhUp_6,1.6 ||


te heme prāṇā ahaṃśreyase vivadamānā brahma jagmuḥ |
tad dhocuḥ -- ko no vasiṣṭha iti |
tad dhovāca -- yasmin va utkrānta idaṃ śarīraṃ pāpiyo manyate sa vo vasiṣṭha iti || BrhUp_6,1.7 ||

vāg ghoccakrāma |
sā saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti |
te hocuḥ -- yathākalā avadanto vācā prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti |
praviveśa ha vāk || BrhUp_6,1.8 ||


cakṣur hoccakrāma |
tat saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti |
te hocuḥ -- yathāndhā apaśyantaś cakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti |
praviveśa ha cakṣuḥ || BrhUp_6,1.9 ||


śrotraṃ hoccakrāma |
tat saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti |
te hocuḥ -- yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti |
praviveśa ha śrotram || BrhUp_6,1.10 ||


mano hoccakrāma |
tat saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti |
te hocuḥ -- yathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivam ajīviṣmeti |
praviveśa ha manaḥ || BrhUp_6,1.11 ||


reto hoccakrāma |
tat saṃvatsaraṃ proṣyāgatyovāca -- katham aśakata mad ṛte jīvitum iti |
te hocuḥ -- yathā klībā aprajāyamānā retāsā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti |
praviveśa ha retaḥ || BrhUp_6,1.12 ||


atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkhūnt saṃvṛhed evaṃ haivemān prāṇānt saṃvavarha |
te hocuḥ -- mā bhagava utkramīḥ |
na vai śakṣyāmas tvad ṛte jīvitum iti |
tasyo me baliṃ kuruteti |
tatheti || BrhUp_6,1.13 ||


sā ha vāg uvāca -- yad vā ahaṃ vasiṣṭhāsmi tvaṃ tad vasiṣṭho 'sīti |
yad vā ahaṃ pratiṣṭhāsmi tvaṃ tat pratiṣṭho 'sīti cakṣuḥ |
yad vā ahaṃ saṃpad asmi tvaṃ tat saṃpad asīti śrotram |
yad vā aham āyatanam asmi tvaṃ tad āyatanam asīti manaḥ |
yad vā ahaṃ prajātir asmi tvaṃ tat prajātir asīti retaḥ |
tasyo me kim annaṃ kiṃ vāsa iti |
yad idaṃ kiñcā śvabhya ā kṛmibhya ā kīṭapataṅgebhyas tat te 'nnam |
āpo vāsa iti |
na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ ya evam etad anasyānnaṃ veda |
tad vidvāṃsaḥ śrotriyā aśiṣyanta ācāmanty aśitvācāmanti |
etam eva tad annam anagnaṃ kurvanto manyante || BrhUp_6,1.14 ||


śvetaketur vā āruṇeyaḥ pancālānāṃ pariṣadam ājagāma |
sa ājagāma jaivaliṃ pravāhaṇaṃ paricārayamāṇam |
tam udīkṣyābhyuvāda kumārā3 iti |
sa bho3 iti pratiśuśrāva |
anuśiṣṭo nv asi pitreti |
om iti hovāca || BrhUp_6,2.1 ||


vettha yathemāḥ prajāḥ prayatyo vipratipadyantā3 iti |
neti hovāca |
vettho yathemaṃ lokaṃ punar āpadyantā3 iti |
neti haivovāca |
vettho yathāsau loka evaṃ bahubhiḥ punaḥ punaḥ prayadbhir na saṃpūryatā3 iti |
neti haivovāca |
vettho yatithyām āhutyāṃ hutāyām āpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti |
neti haivovāca |
vettho devayānasya vā pathaḥ pratipadaṃ pitṛyāṇasya vā |
yat kṛtvā devayānaṃ vā panthānaṃ pratipadyante pitṛyāṇaṃ vā |
api hi na ṛṣer vacaḥ śrutaṃ --
dve sṛtī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām |
tābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ceti |
nāham ata ekaṃ cana vedeti hovāca || BrhUp_6,2.2 ||


athainaṃ vasatyopamantrayāṃ cakre |
anādṛtya vasatiṃ kumāraḥ pradudrāva |
sa ājagāma pitaram |
taṃ hovāca -- iti vāva kila no bhavān purānuśiṣṭān avoca iti |
katham sumedha iti |
pañca mā praśnān rājanyabandhur aprākṣīt |
tato naikaṃ cana vedeti |
katame ta iti |
ima iti ha pratīkāny udājahāra || BrhUp_6,2.3 ||


sa hovāca -- tathā nas tvaṃ tata jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubham avocam |
prehi tu tatra |
pratītya brahmacaryaṃ vatsyāva iti |
bhavān eva gacchatv iti |
sa ājagāma gautamo yatra pravāhaṇasya jaivaler āsa |
tasmā āsanam āhṛtyodakam āhārayāṃ cakāra |
atha hāsmā arghyaṃ cakāra |
taṃ hovāca -- varaṃ bhagavate gautamāya dadma iti || BrhUp_6,2.4 ||


sa hovāca -- pratijñato ma eṣa varaḥ |
yāṃ tu kumārasyānte vācam abhāṣathās tāṃ me brūhīti || BrhUp_6,2.5 ||


sa hovāca -- daiveṣu vai gautama tad vareṣu |
mānuṣāṇāṃ brūhīti || BrhUp_6,2.6 ||


sa hovāca -- vijñāyate hāstihiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ paridhānasya |
mā no bhavān bahor anantasyāparyantasyābhyavadānyo bhūd iti |
sa vai gautama tīrthenecchasā iti |
upaimy ahaṃ bhavantam iti |
vācā ha smaiva pūrva upayanti |
sa hopāyanakīrtyovāsa || BrhUp_6,2.7 ||


sa hovāca -- tathā nas tvam gautama māparādhās tava ca pitāmahāḥ |
yatheyaṃ vidyetaḥ pūrvaṃ na kasmiṃś cana brāhmana uvāsa |
tāṃ tv ahaṃ tubhyaṃ vakṣyāmi |
ko hi tvaivaṃ bruvantam arhati pratyākhyātum iti || BrhUp_6,2.8 ||


asau vai loko 'gnir gautama |
tasyāditya eva samit |
raśmayo dhūmaḥ |
ahar arciḥ |
diśo 'ṅgārāḥ |
avāntaradiśo viṣphuliṅgāḥ |
tasminn etasminn agnau devāḥ śraddhāṃ juhvati |
tasyā āhutyai somo rājā saṃbhavati || BrhUp_6,2.9 ||


parjanyo vā agnir gautama |
tasya saṃvatsara eva samit |
abhrāṇi dhūmaḥ |
vidyud arciḥ |
aśanir aṅgārāḥ |
hrādunayo viṣphuliṅgāḥ |
tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati |
tasyā āhutyai vṛṣṭiḥ saṃbhavati || BrhUp_6,2.10 ||


ayaṃ vai loko 'gnir gautama |
tasya pṛthivy eva samit |
agnir dhūmaḥ |
rātrir arciḥ |
candramā aṅgārāḥ |
nakṣatrāṇi viṣphuliṅgāḥ |
tasminn etasminn agnau devā vṛṣṭiṃ juhvati |
tasyā āhutyā annaṃ saṃbhavati || BrhUp_6,2.11 ||


puruṣo vā agnir gautama |
tasya vyāttam eva samit |
prāṇo dhūmaḥ |
vāg arciḥ |
cakṣur aṅgārāḥ |
śrotraṃ viṣphuliṅgāḥ |
tasminn etasminn agnau devā annaṃ juhvati |
tasyā āhutyai retaḥ saṃbhavati || BrhUp_6,2.12 ||


yoṣā vā agnir gautama |
tasyā upastha eva samit |
lomāni dhūmaḥ |
yonir arciḥ |
yad antaḥ karoti te 'ṅgārāḥ |
abhinandā viṣphuliṅgāḥ |
tasminn etasminn agnau devā reto juhvati |
tasyā āhutyai puruṣaḥ saṃbhavati |
sa jīvati yāvaj jīvati |
atha yadā mriyate || BrhUp_6,2.13 ||


athainam agnaye haranti |
tasyāgnir evāgnir bhavati |
samit samit |
dhūmo dhūmaḥ |
arcir arciḥ |
aṅgārā aṅgārāḥ |
viṣphuliṅgā viṣphuliṅgāḥ |
tasminn etasminn agnau devāḥ puruṣaṃ juhvati |
tasyā āhutyai puruṣo bhāsvaravarṇaḥ saṃbhavati || BrhUp_6,2.14 ||


te ya evam etad vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisaṃbhavanti |
arciṣo 'haḥ |
ahna āpūryamāṇapakṣam |
āpūryamāṇapakṣād yān ṣaṇ māsān udaṅṅ āditya eti |
māsebhyo devalokam |
devalokād ādityam |
ādityād vaidyutam |
tān vaidyutān puruṣo mānasa etya brahmalokān gamayati |
te teṣu brahmalokeṣu parāḥ parāvato vasanti |
teṣāṃ na punar āvṛttiḥ || BrhUp_6,2.15 ||


atha ye yajñena dānena tapasā lokāñ jayanti te dhūmam abhisaṃbhavanti |
dhūmād rātrim |
rātrer apakṣīyamāṇapakṣam |
apakṣīyamāṇapakṣād yān ṣaṇ māsān dakṣiṇāditya eti |
māsebhyaḥ pitṛlokam |
pitṛlokāc candram |
te candraṃ prāpyānnaṃ bhavanti |
tāṃs tatra devā yathā somaṃ rājānam āpyāyasvāpakṣīyasvety evam enāṃs tatra bhakṣayanti |
teṣāṃ yadā tat paryavaity athemam evākāśam abhiniṣpadyante |
ākāśād vāyum |
vāyor vṛṣṭim |
vṛṣṭeḥ pṛthivīm |
te pṛthivīṃ prāpyānnaṃ bhavanti |
te punaḥ puruṣāgnau hūyante tato yoṣāgnau jāyante |
lokān pratyuthāyinas ta evam evānuparivartante |
atha ya etau panthānau na vidus te kīṭāḥ pataṅgā yad idaṃ dandaśūkam || BrhUp_6,2.16 ||


sa yaḥ kāmayeta -- mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti --
yāvanto devās tvayi jātavedas tiryañco ghnanti puruṣasya kāmān |
tebhyo 'haṃ bhāgadheyaṃ juhomi te mā tṛptāḥ sarvaiḥ kāmais tarpayantu svāhā |
yā tiraścī nipadyase 'haṃ vidharaṇī iti |
tāṃ tvā ghṛtasya dhārayā yaje saṃrādhanīm ahaṃ svāhā || BrhUp_6,3.1 ||


jyeṣṭhāya svāhā śreṣṭhāya svāhety agnau hutvā manthe saṃsravam avanayati |
prāṇāya svāhā vasiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati |
vāce svāhā pratiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati |
cakṣuṣe svāhā saṃpade svāhety agnau hutvā manthe saṃsravam avanayati |
śrotrāya svāhāyatanāya svāhety agnau hutvā manthe saṃsravam avanayati |
manase svāhā prajātyai svāhety agnau hutvā manthe saṃsravam avanayati |
retase svāhety agnau hutvā manthe saṃsravam avanayati || BrhUp_6,3.2 ||


agnaye svāhety agnau hutvā manthe saṃsravam avanayati |
somāya svāhety agnau hutvā manthe saṃsravam avanayati |
bhūḥ svāhety agnau hutvā manthe saṃsravam avanayati |
bhuvaḥ svāhety agnau hutvā manthe saṃsravam avanayati |
svaḥ svāhety agnau hutvā manthe saṃsravam avanayati |
bhūr bhuvaḥ svaḥ svāhety agnau hutvā manthe saṃsravam avanayati |
brahmaṇe svāhety agnau hutvā manthe saṃsravam avanayati |
kṣatrāya svāhety agnau hutvā manthe saṃsravam avanayati |
bhūtāya svāhety agnau hutvā manthe saṃsravam avanayati |
bhaviṣyate svāhety agnau hutvā manthe saṃsravam avanayati |
viśvāya svāhety agnau hutvā manthe saṃsravam avanayati |
sarvāya svāhety agnau hutvā manthe saṃsravam avanayati |
prajāpataye svāhety agnau hutvā manthe saṃsravam avanayati || BrhUp_6,3.3 ||


athainam abhimṛśati -- bhramad asi |
jvalad asi |
pūrṇam asi |
prastabdham asi |
ekasabham asi |
hiṅkṛtam asi |
hiṅkriyamānam asi |
udgītham asi |
udgīyamānam asi |
śrāvitam asi |
pratyāśrāvitam asi |
ārdre saṃdīptam asi |
vibhūr asi |
prabhūr asi |
annam asi |
jyotir asi |
nidhanam asi |
saṃvargo 'sīti || BrhUp_6,3.4 ||


athainam udyacchaty āmaṃsy āmaṃ hi te mahi |
sa hi rājeśāno 'dhipatiḥ |
sa māṃ rājeśano 'dhipatiṃ karotv iti || BrhUp_6,3.5 ||

athainam ācāmati --
tat savitur vareṇyam |
madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ |
mādhvīr naḥ santv oṣadhīḥ |
bhūḥ svāhā |
bhargo devasya dhīmahi
madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ |
madhu dyaur astu naḥ pitā |
bhuvaḥ svāhā |
dhiyo yo naḥ pracodayāt |
madhumān no vanaspatir madhumāṃ astu sūryaḥ |
mādhvīr gavo bhavantu naḥ |
svaḥ svāhā |
sarvāṃ ca sāvitrīm anvāha |
sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati |
prātar ādityam upatiṣṭhate |
diśām ekapuṇḍarīkam asi |
ahaṃ manuṣyāṇām ekapuṇḍarīkaṃ bhūyāsam iti |
yathetam etya jaghanenāgnim āsīno vaṃśaṃ japati || BrhUp_6,3.6 ||


taṃ haitam uddālaka āruṇir vājasaneyāya yājñavalkyāyāntevāsina uktvovāca -- api ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañ chākhāḥ praroheyuḥ palāśānīti || BrhUp_6,3.7 ||


etam u haiva vājasaneyo yājnavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca -- api ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañ chākhāḥ praroheyuḥ palāśānīti || BrhUp_6,3.8 ||


etam u haiva madhukaḥ paiṅgyaś cūlāya bhāgavittaye 'ntevāsina uktvovāca -- api ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañ chākhāḥ praroheyuḥ palāśānīti || BrhUp_6,3.9 ||


etam u haiva cūlo bhāgavittir jānakaya āyaḥsthūṇāyāntevāsina uktvovāca -- api ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañ chākhāḥ praroheyuḥ palāśānīti || BrhUp_6,3.10 ||


etam u haiva jānakir āyasthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca -- api ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañ chākhāḥ praroheyuḥ palāśānīti || BrhUp_6,3.11 ||


etam u haiva satyakāmo jābālo 'ntevāsibhya uktvova -- acāpi ya enaṃ śuṣke sthāṇau niṣiñcej jāyerañ chākhāḥ praroheyuḥ palāśānīti |
tam etaṃ nāputrāya vānantevāsine vā brūyāt || BrhUp_6,3.12 ||

caturaudumbaro bhavati |
audumbaraḥ sruva audumbaraś camasa audumbara idhma audumbaryā upamanthanyau |
daśa grāmyāṇi dhānyāni bhavanti |
vrīhiyavās tilamāṣā aṇupriyaṃgavo godhūmāś ca masūrāś ca khalvāś ca khalakulāś ca |
tān piṣṭān dadhani madhuni ghṛta upasiñcati |
ājyasya juhoti || BrhUp_6,3.13 ||


eṣāṃ vai bhūtānāṃ pṛthivī rasaḥ |
pṛthivyā āpaḥ |
apām oṣadhayaḥ |
oṣadhīnāṃ puṣpāṇi |
puṣpāṇāṃ phalāni |
phalānāṃ puruṣaḥ |
puruṣasya retaḥ || BrhUp_6,4.1 ||


sa ha prajāpatir īkṣāṃ cakre -- hantāsmai pratiṣṭhāṃ kalpayānīti sa striyaṃ sasṛje |
tāṃ sṛṣṭvādha upāsta |
tasmāt striyam adha upāsīta |
sa etaṃ prāñcaṃ grāvāṇam ātmana eva samudapārayat |
tenainām abhyasṛjata || BrhUp_6,4.2 ||


tasyā vedir upasthaḥ |
lomāni barhiś |
carmādhiṣavaṇe |
samiddho madhyatas tau muṣkau |
sa yāvān ha vai vājapeyena yajamanasya loko bhavati tāvān asya loko bhavati |
ya evaṃ vidvān adhopahāsaṃ caraty āsāṃ strīṇāṃ sukṛtaṃ vṛṅkte |
atha ya idam avidvān adhopahāsaṃ caraty āsya striyaḥ sukṛtaṃ vṛñjate || BrhUp_6,4.3 ||


etad dha sma vai tad vidvān uddālaka ārunir āha |
etad dha sma vai tad vidvān nāko maudgalya āha |
etad dha sma vai tad vidvān kumārahārita āha -- bahavo maryā brāhmanāyanā nirindriyā visukṛto 'smāl lokāt prayanti ya idam avidvāṃso 'dhopahāsaṃ carantīti |
bahu vā idaṃ suptasya vā jāgrato vā retaḥ skandati || BrhUp_6,4.4 ||

tad abhimṛśed anu vā mantrayeta -- yan me 'dya retaḥ pṛthivīm askāntsīd yad oṣadhīr apy asarad yad apaḥ |
idam ahaṃ tad reta ādade |
punar mām aitu indriyaṃ punas tejaḥ punar bhagaḥ |
punar agnir dhiṣṇyā yathāsthānaṃ kalpantām |
ity anāmikāṅguṣṭhābhyām ādāyāntareṇa stanau vā bhruvau vā nimṛjyāt || BrhUp_6,4.5 ||


atha yady udaka ātmānaṃ paśyet tad abhimantrayeta -- mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti |
śrīr ha vā eṣā strīṇāṃ yan malodvāsāḥ |
tasmān malodvāsasaṃ yaśasvinīm abhikramyopamantrayeta || BrhUp_6,4.6 ||


sā ced asmai na dadyāt kāmam enām avakriṇīyāt |
sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet |
indriyena te yaśasā yaśa ādada iti |
ayaśā eva bhavati || BrhUp_6,4.7 ||


sā ced asmai dadyād indriyeṇa te yaśasā yaśa ādadhāmīti |
yaśasvināv eva bhavataḥ || BrhUp_6,4.8 ||


sa yām icchet -- kāmayeta meti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyopastham asyā abhimṛśya japet --
aṅgād aṅgāt saṃbhavasi hṛdayād adhijāyase |
sa tvam aṅgakaṣāyo 'si digdhaviddhām iva mādayemām amūṃ mayīti || BrhUp_6,4.9 ||


atha yām icchen na garbhaṃ dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyābhiprāṇyāpānyāt |
indriyeṇa te retasā reta ādada iti |
aretā eva bhavati || BrhUp_6,4.10 ||


atha yām icched dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyāpānyābhiprāṇyāt |
indriyeṇa te retasā reta ādadhāmīti |
garbhiṇy eva bhavati || BrhUp_6,4.11 ||


atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt |
mama samiddhe 'hauṣīḥ |
prāṇāpānau ta ādade 'sāv iti |
mama samiddhe 'hauṣīḥ |
putrapaśūṃs ta ādade 'sāv iti |
mama samiddhe 'hauṣīḥ |
iṣṭāsukṛte ta ādade 'sāv iti |
mama samiddhe 'hauṣīḥ |
aśāparākāśau ta ādade 'sāv iti |
sa vā eṣa nirindriyo visukṛto 'smāl lokād praiti yam evaṃvid brāhmaṇaḥ śapati |
tasmād evaṃvitśrotriyasya dāreṇa nopahāsam icchet |
uta hy evaṃvit paro bhavati || BrhUp_6,4.12 ||


atha yasya jāyām ārtavaṃ vindet tryahaṃ kaṃse na pibet |
ahatavāsāḥ |
naināṃ vṛṣalo na vṛṣaly apahanyāt |
trirātrānta āplutya vrīhīn avaghātayet || BrhUp_6,4.13 ||


sa ya icchet -- putro me śuklo jāyeta vedam anubruvīta sarvam āyur iyād iti kṣīraudanaṃ pācayitvā sarpiṣmantam aśnīyātām |
īśvarau janayitavai || BrhUp_6,4.14 ||


atha ya icchet -- putro me kapilaḥ piṅgalo jāyeta dvau vedāv anubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām |
īśvarau janayitavai || BrhUp_6,4.15 ||


atha ya icchet -- putro me śyāmo lohitākṣo jāyeta trīn vedān anubruvīta sarvam āyur iyād iti udaudanaṃ pācayitvā sarpiṣmantam aśnīyātām |
īśvarau janayitavai || BrhUp_6,4.16 ||


atha ya icched -- duhitā me paṇḍitā jāyeta sarvam āyur iyād iti tilaudanaṃ pācayitvā sarpiṣmantam aśnīyātām |
īśvarau janayitavai || BrhUp_6,4.17 ||


atha ya icchet -- putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām |
īśvarau janayitavāi |
aukṣeṇa vārṣabheṇa vā || BrhUp_6,4.18 ||


athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti |
hutvoddhṛtya prāśnāti |
prāśyetarasyāḥ prayacchati |
prakṣālya pāṇī udapātraṃ pūrayitvā tenaināṃ trir abhyukṣati --
uttiṣṭhāto viśvāvaso 'nyām iccha prapūrvyām |
saṃ jāyāṃ patyā saheti || BrhUp_6,4.19 ||


athainām abhipadyate -- amo 'ham asmi sā tvam |
sā tvam asy amo 'ham |
sāmāham asmi ṛk tvam |
dyaur aham pṛthivī tvam |
tāv ehi saṃrabhāvahai saha reto dadhāvahai |
puṃse putrāya vittaya iti || BrhUp_6,4.20 ||


athāsyā ūrū vihāpayati -- vijihīthāṃ dyāvāpṛthivī iti |
tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāya trir enām anulomām anumārṣṭi --
viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu |
ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te |
garbhaṃ dhehi sinīvāli garbhaṃ dhehi pṛthuṣṭuke |
garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajau || BrhUp_6,4.21 ||


hiraṇmayī araṇī yābhyāṃ nirmanthatām aśvinau |
taṃ te garbhaṃ havāmahe daśame māsi sūtaye |
yathāgnigarbhā pṛthivī yathā dyaur aindreṇa garbhiṇī |
vāyur diśāṃ yathā garbha evaṃ garbhaṃ dadhāmi te 'sāv iti || BrhUp_6,4.22 ||


soṣyantīm adbhir abhyukṣati --
yathā vāyuḥ puṣkariṇīṃ samiṅgayati sarvataḥ |
evā te garbha ejatu sahāvaitu jarāyuṇā |
indrasyāyaṃ vrajaḥ kṛtaḥ sārgalaḥ sapariśrayaḥ |
tam indra nirjahi garbheṇa sāvarāṃ saheti || BrhUp_6,4.23 ||

jāte 'gnim upasamādhāyāṅka ādhāya kaṃse pṛṣadājyaṃ saṃnīya pṛṣadājyasyopaghātaṃ juhoti --
asminsahasraṃ puṣyāsam edhamānaḥ sve gṛhe |
asyopasandyāṃ mā chaitsīt prajayā ca paśubhiś ca svāhā |
mayi prāṇāṃs tvayi manasā juhomi svāhā |
yat karmaṇātyarīricam yad vā nyūnam ihākaram |
agniṣṭat sviṣṭakṛd vidvān sviṣṭaṃ suhutaṃ karotu naḥ svāheti || BrhUp_6,4.24 ||


athāsya dakṣiṇaṃ karṇam abhinidhāya vāg vāg iti triḥ |
atha dadhi madhu ghṛtaṃ saṃnīyānantarhitena jātarūpeṇa prāśayati |
bhūs te dadhāmi bhuvas te dadhāmi svas te dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti || BrhUp_6,4.25 ||


athāsya nāma karoti vedo 'sīti |
tad asyaitad guhyam eva nāma bhavati || BrhUp_6,4.26 ||


athainaṃ mātre pradāya stanaṃ prayacchati -- yas te stanaḥ śaśayo yo mayobhūr yo ratnadhā vasuvid yaḥ sudatraḥ |
yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar iti || BrhUp_6,4.27 ||


athāsya mātaram abhimantrayate -- ilāsi maitrāvaruṇī vīre vīram ajījanat |
sā tvaṃ vīravatī bhava yāsmān vīravato 'karad iti |
taṃ vā etam āhuḥ -- atipitā batābhūḥ |
atipitāmaho batābhūḥ |
paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena |
ya evaṃvido brāhmaṇasya putro jāyata iti || BrhUp_6,4.28 ||


atha vaṃśaḥ |
pautimāṣīputraḥ kātyāyanīputrāt |
kātyāyanīputro gautamīputrāt |
gautamīputro bhāradvājīputrāt |
bhāradvājīputraḥ pārāśarīputrāt |
pārāśarīputra aupasvastīputrāt |
aupasvastīputraḥ pārāśarīputrāt |
pārāśarīputraḥ kātyāyanīputrāt |
kātyāyanīputraḥ kauśikīputrāt |
kauśikīputra ālambīputrāc ca vaiyāghrapadīputrāc ca |
vaiyāghrapadīputrah kāṇvīputrāc ca kāpīputrāc ca |
kāpīputraḥ || BrhUp_6,5.1 ||


ātreyīputrāt |
ātreyīputro gautamīputrāt |
gautamīputro bhāradvājīputrāt |
bhāradvājīputraḥ pārāśarīputrāt |
pārāśarīputro vātsīputrāt |
vātsīputraḥ pārāśarīputrāt |
pārāśarīputro vārkārunīputrāt |
vārkāruṇīputro vārkāruṇīputrāt |
vārkāruṇīputra ārtabhāgīputrāt |
ārtabhāgīputraḥ śauṅgīputrāt |
śauṅgīputraḥ sānkṛtīputrāt |
sāṅṛtīputra ālambāyanīputrāt |
ālambāyanīputra ālambīputrāt |
ālambīputro jāyantīputrāt |
jāyantīputro māṇḍūkāyanīputrāt |
māṇḍūkāyanīputro māṇḍūkīputrāt |
māṇḍūkīputraḥ śāṇḍilīputrāt |
śāṇḍilīputro rāthītarīputrāt |
rāthītarīputro bhālukīputrāt |
bhālukīputraḥ krauñcikīputrābhyām |
krauñcikīputrau vaidabhṛtīputrāt |
vaidabhṛtīputraḥ kārśakeyīputrāt |
kārśakeyīputraḥ prācīnayogīputrāt |
prācīnayogīputraḥ sāñjīvīputrāt |
sāñjīvīputraḥ prāśnīputrād āsurivāsinaḥ |
prāśnīputra āsurāyaṇāt |
āsurāyaṇa āsureḥ |
āsuriḥ| BrhUp_6,5.2 ||


yājñavalkyāt |
yājñavalkya uddālakāt |
uddālako 'ruṇāt |
aruṇa upaveśeḥ |
upaveśiḥ kuśreḥ |
kuśrir vājaśravasaḥ |
vājaśravā jīhvāvato bādhyogāt |
jīhvāvān bādhyogo 'sitād vārṣagaṇāt |
asito vārṣagaṇo haritāt kaśyapāt |
haritaḥ kaśyapaḥ śilpāt kaśyapāt |
śilpaḥ kaśyapaḥ kaśyapān naidhruveḥ |
kaśyapo naidhruvir vācaḥ |
vāg ambhiṇyāḥ |
ambhiṇy ādityāt |
ādityānīmāni śuklāni yajūṃṣi vājasaneyena yājñavalkyenākhyayante || BrhUp_6,5.3 ||


samānam ā sāñjīvīputrāt |
sañjivīputro māṇḍūkāyaneḥ |
māṇḍūkāyanir māṇḍavyāt |
māṇḍavyaḥ kautsāt |
kautso māhittheḥ |
māhitthir vāmakakṣāyaṇāt |
vāmakakṣāyaṇaḥ śāṇḍilyāt |
śāṇḍilyo vātsyāt |
vātsyaḥ kuśreḥ |
kuśrir yajñavacasaḥ rājastambāyanāt |
yajñavacā rājastambāyanaḥ turāt kāvaṣeyāt |
turaḥ kāvaṣeyaḥ prajāpateḥ |
prajāpatir brahmaṇaḥ |
brahma svayaṃbhu |
brahmaṇe namaḥ || BrhUp_6,5.4 ||