Aitareya-Upanisad (Aitareyopanisad) [RV] with the commentary ascribed to Samkara Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The mula text of this GRETIL version has been checked against the edition by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version available on TITUS. In cases of divergence, preference has usually been given to the printed edition. REFERENCE SYSTEM: AitUp_n,n.n = mula text AitUpBh_n,n.n = Samkara's Bhasya #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ aitareyopani«ad ÓÃntipÃÂha÷ oæ vÃÇ me manasi prati«Âhità mano me vÃci prati«ÂhitamÃvirÃvÅrmà edhi / vedasya me ÃïÅstha÷ Órutaæ me mà prahÃsÅ÷ / anenÃdhÅtenÃhorÃtrÃnsandadhÃmy­taæ vadi«yÃmi / satyaæ vadi«yÃmi / tanmÃmavatu / tadvaktÃramavatu / avatu mÃmavatu vaktÃramavatu vaktÃram // oæ ÓÃnti÷! ÓÃnti!! ÓÃnti÷!!! sambandhabhëya- parisamÃptaæ karma sahÃparabrahmavi«ayavij¤Ãnena / sai«Ã karmaïo j¤Ãnasahitasya parà gatirukthavij¤ÃnadvÃreïopasaæh­tà / "etatsatyaæ brahma prÃïÃkhyam""e«a eko deva÷""etasyaiva prÃïasya sarve devà vibhÆtaya÷""etasya prÃïasyÃtmabhÃvaæ gacchandevatà apyeti"ityuktam / so 'yaæ devatÃpyayalak«aïa÷ para÷ puru«Ãrtha÷, e«a mok«a÷ / sa cÃyaæ yathoktena j¤ÃnakarmasamuccayasÃdhanena prÃptavyo nÃta÷ paramastÅtyeke pratipannÃ÷ / tÃnnirÃcikÅr«uruttaraæ kevalÃtmaj¤ÃnavidhÃnÃrtham 'Ãtmà và idam' ityÃdyÃha / kathaæ punarakarmasambandhikevalÃtmavij¤ÃnavidhÃnÃrtha uttaro grantha iti gamyate? anyÃrthÃnavagamÃt / tathà ca pÆrvoktÃnÃæ devatÃnÃmagnyÃdÅnÃæ saæsÃritvaæ darÓayi«yatyaÓanÃyÃdido«avattvena"tamaÓanÃpipÃsÃbhyÃmanvavÃrjam"(1 / 2 / 1) ityÃdinà / aÓanÃyÃdimatsarvaæ saæsÃra eva parasya tu brahmaïo 'ÓanÃyÃdyatyayaÓrute÷ / bhavatyevaæ kevalÃtmaj¤Ãnaæ mok«asÃdhanaæ na tvatrÃkarmyevÃdhikriyate viÓe«ÃÓravaïÃt / akarmiïa ÃÓramyantarasyehÃÓravaïÃt / karma ca b­hatÅsahasralak«aïaæ prastutyÃnantaramevÃtmaj¤Ãnaæ prÃrabhyate / tasmÃt karmyevÃdhikriyate / na ca karmÃsaæbandhyÃtmavij¤Ãnaæ pÆrvavadanta upasaæhÃrÃt / yathà karmasaæbandhina÷ puru«asya sÆryÃtmana÷ sthÃvarajaÇgamÃdisarvaprÃïyÃtmatvamuktaæ brÃhmaïena mantreïa ca"sÆrya ÃtmÃ"(­.saæ.1 / 114 / 1) ityÃdinÃ, tathaiva 'e«a brahmai«a indra÷' (3 / 1 / 3) ityÃdyupakramya sarvaprÃïyÃtmatvam 'yacca sthÃvaraæ sarvaæ tatpraj¤Ãnetram, (3 / 1 / 3) ityupasaæhari«yati / tathà ca saæhitopani«adi"etaæ hyeva bahuv­cà mahatyukthe mÅmÃæsante"(ai.Ã.3 / 2 / 3 / 12) ityÃdinà karmasaæbandhitvamuktvÃ"sarve«u bhÆte«vetameva brahmetyÃcak«ate"ityupasaæharati / tathà tasyaiva"yo 'yamaÓarÅra÷ praj¤ÃtmÃ"ityuktasya"yaÓcÃsÃvÃditya ekameva taditi vidyÃt"ityekatvamuktam / ihÃpi"ko 'yamÃtmÃ"(3 / 1 / 1) ityupakramya praj¤Ãtmatvameva"praj¤Ãnaæ brahma"(3 / 1 / 3) iti darÓayi«yati / tasmÃnnÃkarmasaæbandhyÃtmaj¤Ãnam / punaruktyÃnarthakyamiti cet / katham?"prÃïo và ahamasmy­«e"ityÃdibrÃhmaïena"sÆrya ÃtmÃ"iti mantreïa ca nirdhÃritasyÃtmana÷ (3 / 1 / 1) iti praÓnapÆrvakaæ punarnirdhÃraïaæ punaruktamanarthakamiti cet na; tasyaiva dharmÃntaraviÓe«anirdhÃraïÃrthatvÃnna punaruktatÃdo«a÷ / katham? tasyaiva karmasaæbandhino jagats­«ÂisthitisaæhÃrÃdidharmaviÓe«anirdhÃraïÃrthatvÃt kevalopÃstyarthatvÃdvà / athavà ÃtmetyÃdiparo granthasandarbha Ãtmana÷ karmiïa÷ karmaïo 'nyatropÃsanÃprÃptau karmaprastÃve 'vihitatvÃtkevalo 'pyÃtmopÃsya ityevamartha÷ / bhedÃbhedopÃsyatvÃdvaika evÃtmà karmavi«aye bhedad­«ÂibhÃk, sa evÃkarmakÃle 'bhedenÃpyupÃsya ityevamapunaruktatà / "vidyÃæ cÃvidyÃæ ca yastadvedobhayaæ saha / avidyayà m­tyuæ tÅrtvà vidyayÃm­tamaÓnute"(Å.u.11) iti,"kurvanneveha karmÃïi jijÅvi«ecchataæ samÃ÷"(Å.u.2) iti ca vÃjinÃm / na ca var«aÓatÃtparamÃyurmartyÃnÃm / yena karmaparityÃgenÃtmÃnamupÃsÅta / darÓitaæ ca"tÃvanti puru«Ãyu«o 'hnÃæ sahasrÃïi bhavanti"iti / var«aÓataæ cÃyu÷ karmaïaiva vyÃptam / darÓitaÓca mantra÷"kurvanneveha karmÃïi"ityÃdi÷ / tathÃ"yÃvajjÅvamagnihotra¤juhoti""yÃvajjÅvaæ darÓapÆrïamÃsÃbhyÃæ yajeta"ityÃdyÃÓca / "taæ yaj¤apÃtrairdahanti"iti ca / ­ïatrayaÓruteÓca / tatra pÃrivrÃjyÃdi ÓÃstraæ vyutthÃyÃtha bhik«Ãcaryaæ caranti (b­.u.3 / 5 / 1, 4 / 4 / 22) iti Ãtmaj¤Ãnastutiparor'thavÃda÷ / anadhik­tÃrtho và / na; paramÃrthavij¤Ãne phalÃdarÓane kriyÃnupapatte÷ / yaduktaæ karmiïa Ãtmaj¤Ãnaæ karmasaæbandhi ca ityÃdi tanna / paraæ hyÃptakÃmaæ sarvasaæsÃrado«avarjitaæ brahmÃhamasmÅtyÃtmatvena vij¤Ãne, k­tena kartavyena và prayojanamÃtmano 'paÓyata phalÃdarÓane kriyà nopapadyate / phalÃdarÓane 'pi niyuktatvÃtkarotÅti cenna niyogÃvi«ayÃtmadarÓanÃt / i«Âayogamani«Âaviyogaæ cÃtmana÷ prayojanaæ paÓyaæstadupÃyÃrthÅ yo bhavati sa niyogasya vi«ayo d­«Âo loke / na tu tadviparÅtaniyogÃvi«ayabrahmÃtmatvadarÓÅ / brahmÃtmatvadarÓyapi saæÓcenniyujyeta niyogÃvi«ayo 'pi sanna kaÓcinna niyukta iti sarvaæ karma sarveïa sarvadà kartavyaæ prapnoti / taccÃni«Âam / na ca sa niyoktuæ Óakyate kenacit; ÃmnÃyasyÃpi tatprabhavatvÃt / ma hi svavij¤Ãnotthena vacasà svayaæ niyujyate / nÃpi b­havitsvÃmyavivekinà bh­tyena / ÃmnÃyasya nityatve sati svÃtaæntryÃtsarvÃnprati niyokt­tvasÃmarthyamiti cenna uktado«Ãt / tathÃpi sarveïa sarvadà sarvamaviÓi«Âaæ karma kartavyamityukto do«o 'pyaparihÃrya eva / tadapi ÓÃstreïaiva vidhÅyata iti ced yathÃkarmakartavyatà ÓÃstreïa k­tà tathà tadapyÃtmaj¤Ãnaæ tasyaiva karmiïa÷ ÓÃstreïa vidhÅyata iti cet, na; viruddhÃrthabodhakatvÃnupapatte÷ / na hyekasmink­tÃk­tasaæbandhitvaæ tadviparÅtatvaæ ca bodhayituæ Óakyam, ÓÅto«ïatÃmivÃgne÷ / na ce«ÂayogacikÅr«Ã Ãtmano 'ni«ÂaviyogÃcikÅr«Ã ca ÓÃstrak­tÃ, sarvaprÃïinÃæ taddarÓanÃt / ÓÃstrak­taæ cettadubhayaæ gopÃlÃdÅnÃæ na d­Óyeta, aÓÃstraj¤atvÃtte«Ãm / yaddhi svato 'prÃptaæ tacchÃstreïa bodhayitavyam / taccetk­takartavyatÃvirodhyÃtmaj¤Ãnaæ ÓÃstreïa k­tam, kathaæ tadviruddhÃæ kartavyatÃæ punarutpÃdayecchÅtatÃmivÃgnau tama iva ca bhÃnau / na bodhayatyeveti cenna,"sa ma Ãtmeti vidyÃt"(kau.u.3 / 9) "praj¤Ãnaæ brahma"(3 / 1 / 3) iti copasaæhÃrÃt / "tadÃtmÃnamevÃvet"(b­.u.1 / 4 / 9) "tattvamasi"(chÃ.u.6 / 8 -16) ityevamÃdivÃkyÃnÃæ tatparatvÃt / utpannasya ca brahmÃtmavij¤ÃnasyÃbÃdhyamÃnatvÃnnÃnutpannaæ bhrÃntaæ veti Óakyaæ vaktum / tyÃge 'pi prayojanÃbhÃvasya tulyatvamiti cet"nÃk­teneha kaÓcana"(gÅtà 3 / 28) iti sm­te÷ ya Ãhurviditvà brahma vyutthÃnameva kuryÃditi te«Ãmapye«a samÃno do«a÷ prayojanÃbhÃva iti cenna; akriyÃmÃtratvÃd vyutthÃnasya / avidyÃnimitto hi prayojanasya bhÃvo na vastudharma÷ sarvaprÃïinÃæ taddarÓanÃt / prayojanat­«ïayà ca preryamÃïasya vÃÇmana÷kÃyai÷ prav­ttidarÓanÃt / "so 'kÃmayata jÃyà me syÃt"(b­.u.1 / 4 / 17) ityÃdinà putravittÃdi pÃÇktalak«aïaæ kÃmyameveti"ubhe hyete e«aïe eva"(b­.u.3 / 5 / 1 ; 4 / 4 / 22) iti vÃjasaneyibrÃhmaïe 'vadhÃraïÃt / avidyÃkÃmado«animittÃyà vÃÇmana÷kÃyaprav­tte÷ pÃÇktalak«aïÃyà vidu«o 'vidyÃdido«ÃbhÃvÃdanupapatte÷ kriyÃbhÃvamÃtraæ vyutthÃnam, na tu yÃgÃdivadanu«ÂheyarÆpaæ bhÃvÃtmakam / tacca vidyÃvatpuru«adharma iti na prayojanamanve«Âavyam / na hi tamasi prav­ttasyodita Ãloke yadgartapaÇkakaïÂakÃdyatapanaæ tatkiæprayojanamiti praÓnÃrham / vyutthÃnaæ tarhyarthaprÃptatvÃnna codanÃrhamiti gÃrhasthye cetparaæ brahmavij¤Ãnaæ jÃtaæ tatraivÃstvakurvata Ãsanaæ na tato 'nyatra gamanamiti cenna kÃmaprayuktatvÃdgÃrhasthyasya"etÃvÃnvai kÃma÷"(b­.u.1 / 4 / 17) iti"ubhe hyete e«aïe eva"(b­,u.3 / 5 / 1 ; 4 / 4 / 22) ityavadhÃraïÃt / kÃmanimittaputravittÃdisaæbandhaniyamÃbhÃvamÃtraæ na hi tato 'nyatra gamanaæ vyutthÃnamucyate / ato na gÃrhasthya evÃkurvata Ãsanamutpannavidyasya / etena guruÓuÓrÆ«Ãtapasorapyapratipattirvidu«a÷siddhà / atra kecid g­hasthà bhik«ÃÂanÃdibhayÃtparibhavÃcca trasyamÃnÃ÷ sÆk«mad­«ÂitÃæ darÓayanta uttaramÃhu÷ bhik«orapi bhik«ÃÂanadiniyamadarÓanÃddehadhÃraïamÃtrÃrthino g­hasthasyÃpi sÃdhyasÃdhanai«aïobhayavinirmuktasya dehamÃtradhÃraïarthamaÓanÃcchÃdanamÃtramupajÅvato g­ha evÃstvÃsanamiti / na, svag­haviÓe«aparigrahaniyamasya kÃmaprayuktatvÃdityuktottarametat / svag­haviÓe«aparigrahÃbhÃve ca ÓarÅradhÃraïamÃtraprayuktÃÓanÃcchÃdanÃrthina÷ svaparigrahaviÓe«ÃbhÃver'thÃdbhik«ukatvameva / ÓarÅradhÃraïÃrthÃyÃæ bhik«ÃÂanÃdiprav­ttau yathà niyamo bhik«o÷ ÓaucÃdau ca, tathà g­hiïo 'pi vidu«o 'kÃmino 'stu nityakarmasu niyamena prav­ttiryÃvajjÅvÃdiÓrutiniyuktatvÃt pratyavÃyaparihÃrÃyeti / etanniyogÃvi«ayatvena vidu«a÷ pratyuktamaÓakyaniyojyatvÃcceti / yÃvajjÅvÃdinityacodanÃnarthakyamiti cet? na, avidvadvi«ayatvenÃrthavattvÃt / yattu bhik«o÷ ÓarÅradhÃraïamÃtraprav­ttasya prav­tterniyatatvaæ tatprav­tterna prayojakam / Ãcamanaprav­ttasya pipÃsÃpagamavannÃnyaprayojanÃrthatvamavagamyate / na cÃgnihotrÃdÅnÃæ tadvadarthaprÃptaprav­ttiniyatatvopapatti÷ / arthaprÃptaprav­ttiniyamo 'pi prayojanÃbhÃve 'nupapanna eveti cet? na, tanniyamasya pÆrvaprav­ttisiddhatvÃttadatikrame yatnagauravÃt / arthaprÃptasya vyutthÃnasya punarvacanÃdvidu«a÷ kartavyatvopapatti÷ / avidu«opi mumuk«uïà pÃrivrÃjyaæ kartavyameva / tathà ca"ÓÃnto dÃnta÷"(b­.u.4 / 4 / 23) ityÃdivacanaæ pramÃïam / ÓamadamÃdÅnÃæ cÃtmadarÓanasÃdhanÃnÃmanyÃÓrame«vanupapatte÷ / "atyÃÓramibhya÷ parama pavitraæ provÃca samyag­«isaæghaju«Âam"(6 / 21) iti ca ÓvetÃÓvatare vij¤Ãyate / 'na karmaïà na prajayà dhanena tyÃgenaike am­tatvamÃnaÓu÷' (kaivalya.2) iti ca kaivalyaÓruti÷ / "j¤Ãtvà nai«karmyamÃcaret"iti ca sm­te÷ / "brahmÃÓramapade vaset"iti ca brahmacaryÃdividyÃsÃdhanÃnÃæ ca sÃkalyenÃtyÃÓrami«ÆpapattergrÃrhasthye 'saæbhavÃt / na cÃsaæpannaæ sÃdhanaæ kasyacidarthasya sÃdhanÃyÃlam / yadvij¤ÃnopayogÅni ca gÃrhasthyÃÓramakarmÃïi te«Ãæ paramaphalamupasaæh­taæ devatÃpyayalak«aïaæ saæsÃravi«ayameva / yadi karmiïa eva paramÃtmavij¤Ãnamabhavi«yat saæsÃravi«ayasyaiva phalasyopasaæhÃro nopÃpÃtsyat / aÇgaphalaæ taditi cenna tadvirodhyÃtmavastuvi«ayatvÃdÃtmavidyÃyÃ÷ / nirÃk­tasarvanÃmarÆpakarmaparamÃrthÃtmavastuvi«ayaæ j¤Ãnamam­tatvasÃdhanam / guïaphalasaæbandhe hi nirÃk­tasarvaviÓe«Ãtmavastuvi«ayatvaæ j¤Ãnasya na prÃpnoti / taccÃni«Âam,"yatra tvasya sarvamÃtmaivÃbhÆt" (b­.u.2 / 4 / 14) ityadhik­tya kriyÃkÃrakaphalÃdisarvavyavahÃranirÃkÃraïÃdvidu«a÷ / tadviparÅtasyÃvidu«o"yatra hi dvaitamiva"(b­.u.2 / 4 / 14) ityuktvà kriyÃkÃrakaphalarÆpasyaiva saæsÃrasya darÓitatvÃcca vÃjasaneyibrÃhmaïe / tathehÃpi devatÃpyayaæ saæsÃravi«ayaæ yatphalamaÓanÃyÃdimadvastvÃtmakaæ tatphalamupasaæh­tya kevalaæ sarvÃtmakavastuvi«ayaæ j¤Ãnamam­tatvÃya vak«yÃmÅti pravartate / ­ïapratibandhasyÃvidu«a eva manu«yapit­devalokaprÃptiæ prati, na vidu«a÷ / "so 'yaæ manu«yaloka÷ putreïaiva"(b­.u.1 / 5 / 16) ityÃdilokatrayasÃdhananiyamaÓrute÷ / vidu«aÓca ­ïapratibandhÃbhÃvo darÓita ÃtmalokÃrthina÷"kiæ prajayà kari«yÃma÷"(b­.u.4 / 4 / 22) ityÃdinà / tathÃ"etadva sma vai tadvidvÃæsa Ãhur­«a÷ kÃva«eyÃ÷"ityÃdi / "etaddha sma vai tatpÆrve vidvÃæso 'gnihotraæ na juhaväcakru÷"(kau«Å. 2 / 5) iti ca kau«ÅtakinÃm / avidu«astarhi ­ïÃnapÃkaraïe pÃrivrÃjyÃnupapattiriti cet? na; prÃggÃrhasthyapratipatter­ïitvÃsaæbhavÃt / adhikÃrÃnÃrƬho 'py­ïÅ ca syÃt sarvasya ­ïitvamityani«Âaæ prasajyetÃpratipannagÃrhasthyasyÃpi"g­hÃdvanÅbhÆtvà pravrajedyadi vetarathà brahmacaryÃdeva pravrajed g­hÃdvà vanÃdvÃ"(jÃ.u.4) ityÃtmadarÓanopÃyasÃdhanatvene«yata eva pÃrivrÃjyam / yÃvajjÅvÃdiÓrutÅnÃmavidvadamumuk«uvi«aye k­tÃrthatà / chÃndogye ca ke«Ã¤cid dvÃdaÓarÃtramagnihotraæ hutvà tata Ærdhva parityÃga÷ ÓrÆyate / yattvanadhik­tÃnÃæ pÃrivrÃjyamiti, tanna, te«Ãæ p­thageva,"utsannÃgniranagniko vÃ"ityÃdiÓravaïÃt / sarvasm­ti«u cÃviÓe«eïÃÓramavikalpa÷ prasiddha÷ samuccayaÓca / yattu vidu«or'thaprÃptaæ vyutthÃnamityaÓÃstrÃrthatve, g­he vane và ti«Âhato na viÓe«a iti, tadasat vyutthÃnasyaivÃrthaprÃptatvÃnnÃnyatrÃvasthÃnaæ syÃt / anyatrÃvasthÃnasya kÃmakarmaprayuktatvaæ hyavocÃma, tadabhÃvamÃtraæ vyutthÃnamiti ca / yathÃkÃmitvaæ tu vidu«o 'tyantamaprÃptaæ atyantamƬhavi«ayatvenÃvagamÃt / tathà ÓÃstracoditamapi karma Ãtmavido 'prÃptaæ gurubhÃratayÃvagamyate / kimutÃtyantÃvivekanimittaæ yathÃkarmitvam / na hi unmÃdatimirad­«Âyupalabdhaæ vastu tadapagame 'pi tathaiva syÃt / unmÃdatimirad­«ÂinimittatvÃdeva tasya / tasmÃdÃtmavido vyutthÃnavyatirekeæ na yathÃkÃmitvaæ na cÃnyatkartavyamityetatsiddham / yattu"vidyÃæ cÃvidyÃæ ca yasyadvedobhayaæ saha"(Å.u.11) iti na vidyÃvato vidyayà sahÃvidyÃpi vartate ityayamartha÷ kastarhi ekasminpuru«e ete ekadaiva na saha saæbadhyeyÃtÃmityartha÷ / yathà ÓuktikÃyÃæ rajataÓuktikÃj¤Ãne ekasya puru«asya / "dÆramete viparÅte vi«ÆcÅ avidyà yà ca vidyeti j¤ÃtÃ"(ka.u.1 / 2 / 4) iti hi kÃÂhake / tasmÃnna vidyÃyÃæ satyÃmavidyÃsaæbhavo 'sti / "tapasà brahma vijij¤Ãsasva"(tai.u.3 / 2) ityÃdiÓrute÷ tapa Ãdi vidyotpattisÃdhanaæ gurÆpÃsanÃdi ca karma avidyÃtmakatvÃdavidyocyate tena vidyÃmutpÃdya m­tyuæ kÃmamatitarati / tato ni«kÃmastyaktai«aïobrahmavidyayà am­tatvamaÓnuta itye 'tamartha darÓayannÃha -"avidyayà m­tyuæ tÅrtvà vidyayÃm­tamaÓnute"(Å.u.11) iti / yattu puru«Ãyu÷ sarvaæ karmaïaiva vyÃptaæ"kuvenneveha karmÃïi jijÅvi«ecchataæ samÃ÷"(Å.u.2) iti tadavidvadvi«ayatvena parih­tamitarathÃsaæbhavÃt / yattu vak«yamÃïamapi pÆrvoktatulyatvÃtkarmaïÃviruddhamÃtmaj¤Ãnamiti, tatsaviÓe«anirviÓe«Ãtmatayà pratyuktam, uttaratra vyÃkhyÃne ca darÓayi«yÃma÷ / ata÷ kevalani«kriyabrahmÃtmakatvavidyÃdarÓanÃrthamuttaro grantha Ãrabhyate - START 1,1.1 #<Ãtmà và idam eka evÃgra ÃsÅt | nÃnyat ki¤cana mi«at | sa Åk«ata lokÃn nu s­jà iti || AitUp_1,1.1 ||># __________ AitUpBh_1,1.1 Ãtmà Ãpnoteratteratatervà para÷ sarvaj¤a÷ sarvaÓaktiraÓanÃyÃdisarvasaæsÃradharmavarjito nityaÓuddhabuddhamuktasvabhÃvo 'jo 'jaro 'marom­to 'bhayo 'dvayo vai idaæ yaduktaæ nÃmarÆpakarmabhedabhinna¤jagadÃtmaivaiko 'gre jagata÷ s­«Âe÷ prÃgÃsÅt / kiæ nedÃnÅæ sa evaika÷ na / kathaæ tarhyÃsÅdityucyate yadyapÅdÃnÅæ sa evaikastathÃpyasti viÓe«a÷ / prÃgutpatteravyÃk­tanÃmarÆpabhedamÃtmabhÆtamÃtmaikaÓabdapratyayagocaraæ jagadidÃnÅæ vyÃk­tanÃmarÆpabhedatvÃdanekaÓabdapratyayagocaramÃtmaikaÓabdapratyayagocara ceti viÓe«a÷ / yathà salilÃtp­thakphenanÃmarÆpavyÃkaraïÃtprÃksalilaikaÓabdapratyayagocarameva phenam, yadà salilÃtp­thaÇnÃmarÆpabhedena vyÃk­taæ bhavati tadà salilaæ phenaæ cetyanekaÓabdapratyayabhÃksalilameveti caikaÓabdapratyayabhÃkca phenaæ bhavati tadvat / nÃnyatki¤cana na ki¤cidapi mi«annimi«advyÃpÃravaditaradvà / yathà sÃækhyÃnÃmanÃtmapak«apÃti svatantraæ pradhÃnaæ yathà ca kÃïÃdÃnÃmaïavo na tadvadihÃnyadÃtmana÷ ki¤cidapi vastu vidyate kiæ tarhi ! Ãtmaivaika ÃsÅdityabhiprÃya÷ / sa sarvaj¤asvÃbhÃvyÃd Ãtmà eka eva sannÅk«ata / nanu prÃgutpatterakÃryakaraïatvÃtkathamÅk«itavÃn / nÃyaæ do«a÷ sarvaj¤asvÃbhÃvyÃt tathà ca mantravarïa÷-"apÃïipÃdo javano grahÅtÃ"(Óve.u.3 / 19) ityÃdi÷ / kenÃbhiprÃyeïetyÃha - lokÃn ambha÷prabh­tÅn prÃïikarmaphalopabhogasthÃnabhÆtÃnnu s­jai s­je 'hamiti //1// _______________________________________________________________________ START 1,1.2 evamÅk«itvà Ãlocya - ## __________ AitUpBh_1,1.2 sa ÃtmemÃællokÃnas­jata s­«ÂavÃn / yatheha buddhimÃæstak«ÃdirevaæprakÃrÃnprÃsÃdÃdÅns­ja iti Åk«itvek«Ãnantara prÃsÃdÃdÅns­jati tadvat / nanu sopÃdÃnastak«Ãdi÷ prÃsÃdÃdÅns­jatÅti yuktaæ nirupÃdÃnastvÃtmà kathaæ lokÃn s­jati ? nai«a do«a÷, salilaphenasthÃnÅye ÃtmabhÆte nÃmarÆpe avyÃk­te ÃtmaikaÓabdavÃcye vyÃk­taphenasthÃnÅyasya / jagata÷ upÃdÃnabhÆte saæbhavata÷ / tasmÃd ÃtmabhÆtanÃmarupopÃdÃnabhÆta÷ sansarvaj¤o jagannirmimÅta ityaviruddham / athavÃ, yathà vij¤ÃnavÃnmÃyÃvÅ nirupÃdÃna ÃtmÃnameva ÃtmÃntaratvenÃkÃÓena gacchantamiva nirmimÅte, tathà sarvaj¤o deva÷ sarvaÓaktirmahÃmÃya ÃtmÃnamevÃtmÃntaratvena jagadrÆpeïa nirmimÅta iti yuktataram / evaæ ca sati kÃryakÃraïobhayÃsadvÃdyÃdipak«ÃÓca na prasajjante sunirÃk­tÃÓca bhavanti / kÃællokÃnas­jatetyÃha - ambho marÅcirmaramÃpa iti / ÃkÃÓÃdikrameïa aï¬amutpÃdyÃmbha÷prabh­tÅn lokÃnas­jata / tatrÃmbha÷prabh­tÅn svayameva vyÃca«Âe Óruti÷ / adastadambha÷ ÓabdavÃcyo loka÷ pareïa divaæ dyulokÃtpareïa parastÃt ; so 'mbha÷ÓabdavÃcya ambho bharaïÃt / dyau÷prati«ÂhÃÓrayastasyÃmbhaso lokasya / dyulokÃdadhastÃdantarik«aæ yattanmarÅcaya÷ / eko 'pyanekasthÃnabhedatvÃdbahuvacanabhÃk - marÅcaya iti ; marÅcibhirvà raÓmibhi÷sambandhÃt / p­thivÅ maro mriyante 'smin bhÆtÃnÅti / yà adhastÃt p­thivyÃstà Ãpa ucyante ; Ãpnote÷, lokÃ÷ / yadyapi pa¤cabhÆtÃtmakatvaæ lokÃnÃæ tathÃpyabbÃhulyÃdabnÃmabhirevÃmbho marÅcirmaramÃpa ityucyante //2// _______________________________________________________________________ START 1,1.3 sarvaprÃïikarmaphalopÃdÃnÃdhi«ÂhÃnabhÆtÃæÓcaturo lokÃn s­«Âvà - ## __________ AitUpBh_1,1.3 sa ÅÓvara÷ punarevek«ata / ime nu ambha÷prabh­tayo mayà s­«Âà lokÃ÷ paripÃlayit­varjità vinaÓyeyu÷ tasmÃde«Ãæ rak«aïÃrthaæ lokapÃlÃællokÃnÃæ pÃlayit­ s­jai s­je 'hamiti / evamÅk«itvà so 'dbhya evaæ appradhÃnebhya eva pa¤cabhÆtebhyo yebhyo 'mbha÷prabh­tÅns­«ÂavÃæstebhya evetyartha÷ / puru«aæ puru«ÃkÃraæ Óira÷pÃïyÃdimantaæ samuddh­tya adbhya÷ samupÃdÃya m­tpiï¬amiva kulÃlÃ÷ p­thivyÃ÷, amÆrchayat mÆrchitavÃn saæpiï¬itavÃn svÃvayavasaæyojanenetyartha÷ //3// _______________________________________________________________________ START 1,1.4 ## __________ AitUpBh_1,1.4 taæ piï¬aæ puru«avidhamuddiÓyÃbhyatapat / tadabhidhyÃnaæ saækalpaæ k­tavÃnityartha÷,"yasya j¤Ãnamayaæ tapa÷"(mu.u.1 / 1 / 9) ityÃdiÓrute÷ / tasyÃbhitaptasyeÓvarasaækalpena tapasÃbhitaptasya piï¬asya mukhaæ nirabhidyata mukhÃkÃraæ su«iramajÃyata yathà pak«iïo 'ï¬aæ nirbhidyata evam / tasmÃnnirbhinnÃtmukhÃdvÃkkaraïamindriyaæ niravartata; tadadhi«ÂhÃtÃgnistato vÃco lokapÃla÷ / tathà nÃsike nirabhidyetÃm / nÃsikÃbhyÃæ prÃïa÷; prÃïadvÃyu÷; iti sarvatrÃdhi«ÂhÃnaæ karaïaæ devatà ca trayaæ krameïa nirbhinnamiti / ak«iïÅ karïau tvag h­dayamanta÷karaïÃdhi«ÂhÃnam, mano 'nta÷karaïam : nÃbhi÷ sarvaprÃïabandhanasthÃnam / apÃnasaæyuktatvÃdapÃna iti pÃyvindriyamucyate / tasmÃt tasyÃdhi«ÂhÃtrÅ devatà m­tyu÷ / yathÃnyatra, tathà ÓiÓnaæ nirabhidyata prajananendriyasthÃnam / indriyaæ reto retovisargÃrthatvÃtsaha retasocyate / retasa Ãpa iti //4// iti prathamÃdhyÃye prathama÷ khaï¬a÷ samÃpta÷ //1// ======================================================================= START 1,2.1 ## __________ AitUpBh_1,2.1 tà età agnyÃdayo devatà lokapÃlatvena saækalpya s­«Âà ÅÓvareïÃsminsaæsÃrarïave saæsÃrasamudre mahatyavidyÃkÃmakarmaprabhava du÷khodake tÅvrarogajarÃm­tyumahÃgrÃhe 'nÃdÃvanante 'pÃre nirÃlambe vi«ayendriyajanitasukhalavak«aïaviÓrÃme pa¤cendriyÃrthat­ïmÃrutavik«obhotthitÃnarthaÓatamahormau mahÃrauravÃdyanekanirayagatahÃhetyÃdikÆjitÃkroÓanodbhÆtamahÃrave satyÃrjavadÃnadayÃhiæsÃÓamadamadh­tyÃdyÃtmaguïapÃtheyapÆrïaj¤Ãno¬upe satsaÇgasarvatyÃgamÃrge mok«atÅre etasminmahatyarïave prÃpatanpatitatavatya÷ / tasmÃdagnyÃdidevatÃpyayalak«aïÃpi yà gatirvyÃkhyÃtà j¤ÃnakarmasamuccayÃnu«ÂhÃnaphalabhÆtà sÃpi nÃlaæ saæsÃradu÷khopaÓamÃya, ityayaæ vivak«itor'the 'tra / yata evaæ tasmÃdevaæ viditvà paraæ brahma ÃtmÃtmana÷ sarvabhÆtÃnÃæ ca yo vak«yamÃïaviÓe«aïa÷ prak­taÓca jagadutpattisthitisaæhÃrahetutvena sa sarvasaæsÃradu÷khopaÓamanÃya veditavya÷ / tasmÃt"e«a panthà etatkamaitad brahmaitat satyam"(ai.u.2 / 1 / 1) yadetatparabrahmÃtmaj¤Ãnam"nÃnya÷ panthà vidyate 'yanÃya"(Óve.u.3 / 8.6 / 15) iti mantravarïÃt / taæ sthÃnakaraïadevatotpattibÅjabhÆtaæ puru«aæ prathamotpÃditaæ piï¬amÃtmÃnamaÓanÃyÃpipÃsÃbhyÃmanvavÃrjadanugamitavÃnsaæyojitavÃnityathe÷ / tasya kÃraïabhÆtasyÃÓanÃyÃdido«avattvÃttatkÃryabhÆtÃnÃmapi devatÃnÃmaÓanÃyÃdimattvam / tÃstato 'ÓanÃyÃpipÃsÃbhyÃæ pŬyamÃnà enaæ pitÃmahaæ sra«ÂÃramabruvannuktavatya÷ Ãyatanamadhi«ÂhÃnaæ no 'smabhyaæ prajÃnÅhi vidhatsva / yasminnÃyatane prati«ÂhitÃ÷ samarthÃ÷ satyo 'nnamadÃma bhak«ayÃma iti //1// _______________________________________________________________________ START 1,2.2 evamukta ÅÓvara÷ - ## __________ tÃbhyo devatÃbhyo gÃæ gavÃk­tiviÓi«Âaæ piï¬aæ tÃbhya aivÃdbhya÷ pÆrvavatpiï¬aæ samuddh­tya mÆrchayitvÃnayaddarÓitavÃn / tÃ÷ punargavÃk­tiæ d­«ÂavÃnbruvan - na vai no 'smadarthamadhi«ÂhÃnÃyÃnnamattumayaæ piï¬o 'laæ na vai / alaæ paryÃpta÷ attuæ na yogya ityartha÷ / gavi pratyÃkhyÃte tÃbhyo 'ÓvamÃnayattà abruvanna vai no 'yamalamiti pÆrvavat //2// _______________________________________________________________________ START 1,2.3 sarvapratyÃkhyÃne - ## __________ AitUpBh_1,2.3 tÃbhya÷ puru«amÃnayatsvayonibhÆtam / tÃ÷ svayoniæ puru«aæ d­«Âvà akhinnÃ÷ satya÷ suk­taæ Óobhanaæ k­tamidamadhi«ÂhÃnaæ batetyabruvan tasmÃtpuru«o vÃva puru«a eva suk­taæ sarvapuïyakarmahetutvÃt / svayaæ và svenevÃtmanà svamÃyÃbhi÷ k­tatvÃtsuk­tamityucyate / tà devatà ÅÓvaro 'bravÅdi«ÂamÃsÃmidamadhi«ÂhÃnamiti matvà sarve hi svayoni«u ramante, ato yathÃyatanaæ yasya yadvadanÃdikriyÃyogyamÃyatanaæ tatpraviÓateti //3// _______________________________________________________________________ START 1,2.4 tathÃstvityanuj¤Ãæ pratilabhyeÓvarasya nagaryÃmiva balÃdhik­tÃdaya÷ - ## __________ AitUpBh_1,2.4 agnirvÃgabhimÃnÅ vÃgeva bhÆtvà svÃæ yoniæ mukhaæ prÃviÓattathoktÃrthamanyat / vÃyurnÃsike Ãdityo 'k«iïÅ diÓa÷ karïau o«adhivanasyatayastvacaæ candramà h­dayaæ m­tyurnÃbhimÃpa÷ ÓiÓnaæ prÃviÓan //4// _______________________________________________________________________ START 1,2.5 evaæ labdhÃdhi«ÂhÃnÃsu devatÃsu - ## __________ AitUpBh_1,2.5 niradhi«ÂhÃne satyau aÓanÃyÃpipÃse tamÅÓvaramabrÆtÃmuktavatyau / ÃvÃbhyÃmadhi«ÂhÃnamabhiprajÃnÅhi cintaya vidhatsvetyartha÷ / sa ÅÓvara evamuktaste aÓanÃyÃpipÃse abravÅt / na hi yuvayorbhÃvarÆpatvÃccetanÃvadvastvanÃÓrityÃnnÃrtt­tvaæ saæbhavati / tasmÃdetÃsvevÃgnyÃdyÃsu vÃæ yuvÃæ devatÃsvadhyÃtmÃdhidevatÃsvÃbhajÃmi v­ttisaævibhÃgenÃnug­hïÃmi / etÃsu bhÃginyai yaddevatyo yo bhÃgo havirÃdilak«aïa÷ syÃttasyÃstenaiva, bhÃgena bhÃginyau bhÃgavatyau vÃæ karomÅti / s­«ÂyÃdÃvÅÓvara evaæ vyadadhÃdyasmÃttasmÃdidÃnÅmapi yasyai kasyai ca devatÃyai arthÃya havirg­hyate carupuro¬ÃÓÃdilak«aïaæ bhÃginyÃdeva bhÃgavatyÃvevÃsyÃæ devatÃyÃmaÓanÃyapipÃse bhavata÷ //5// iti prathamÃdhyÃye dvitÅya÷ khaï¬a÷ samÃpta÷ //2// ======================================================================= START 1,3.1 ## __________ AitUpBh_1,3.1 evaæ hi loke ÅÓvarÃïÃmanugrahe nigrahe ca svÃtantryaæ d­«Âaæ sve«u / tadvanmaheÓvarasyÃpi sarveÓvaratvÃtsarvÃnprati nigrahÃnugrahe 'pi svÃtantryameva //1// _______________________________________________________________________ START 1,3.2 ## __________ AitUpBh_1,3.2 sa ÅÓaro 'nnaæ sis­k«ustà eva pÆrvoktà apa uddiÓyÃbhyatapat / tÃbhyo 'bhitaptÃbhya upÃdÃnabhÆtÃbhyo mÆrtirghanarÆpaæ dhÃraïasamartha carÃcaralak«aïamajÃyatotpannam / annaæ vai tanmÆrtirÆpaæ yà vai sà mÆrtirajÃyata //2// _______________________________________________________________________ START 1,3.3 ## __________ AitUpBh_1,3.3 tadenadannaæ lokalokapÃlÃnÃmarthe 'bhimukhe s­«Âaæ tadyathà mÆ«akÃdirmÃrjÃrÃdigocare, sanmama m­tyurannÃda iti matvà parÃga¤catÅti parÃÇsadattÌnatÅtyÃjighÃæsadatigantumaicchat palÃyituæ prÃrabhatetyartha÷ / tadannÃbhiprÃyaæ matvà sa lokalokapÃlasaæghÃta÷ kÃryakaraïalak«aïa÷ piï¬a÷ prathamajatvÃd anyÃæÓcÃnnÃdÃnapaÓyaæstadannaæ vÃcà vadanavyÃpÃreïÃjigh­k«ad grahÅtumaicchat / tadannaæ nÃÓaknonna samartho 'bhadvÃcà vadanakriyayà grahÅtumupÃdÃtum / sa prathamaja÷ ÓarÅrÅ yadyadi hainadvÃcÃgrahai«yadg­hÅtavÃnsyÃdannaæ sarvo 'pi lokastatkÃryabhÆtatvÃdabhivyÃh­tya haivÃnnamatrapsyatt­pto 'bhavi«yat, na caitadasti, ato nÃÓaknodvÃcà grahÅtumityavagacchÃma÷ pÆrvajo 'pi //3// _______________________________________________________________________ START 1,3.4-10 samÃnamuttaram - ## ## ## ## ## ## ## __________ AitUpBh_1,3.4-10 tatprÃïena taccak«u«Ã tacchrotreïa tattvacà tanmanasà tacchiÓnena tena tena karaïavyÃpÃreïÃnnaæ grahÅtumaÓaknuvanpaÓcÃdapÃnena vÃyunà mukhacchidreïa tadannamajigh­k«at / tadÃvayÃttadannamevaæ jagrÃha ÃÓitavÃn / tena sa e«o 'pÃnavÃyurannasya graho 'nnagrÃhaka ityetat / yadvÃyuryo vÃyurannÃyu÷ annabandhano 'nnajÅvano vai prasiddha÷ sa e«a yo vÃyu÷ //4-10 // _______________________________________________________________________ START 1,3.11 ## __________ AitUpBh_1,3.11 sa evaæ lokalokapÃlasaæghÃtasthitimannanimittaæ k­tvà purapauratatpÃlayita sthitisamÃæ svÃmÅva Åk«ata - kathaæ nu kena prakÃreïeti vitarkayannidaæ mad­te mÃmantareïa purasvÃminam, yadidaæ kÃryakaraïasaæghÃtakÃya vak«yamÃïaæ kathaæ nu khalu mÃmantareïa syÃtparÃrthaæ sat / yadi vÃcÃbhivyÃh­tamityÃdi kevalameva vÃgvyavaharaïÃdi tannirarthakaæ na katha¤cana bhavedbalistutyÃdivat, pauravandyÃdibhi÷ prayujyamÃnaæ svÃmyarthaæ sattatsvÃminamantareïÃsatyeva svÃmini tadvat / tasmÃnmayà pareïa svÃminÃdhi«ÂhÃtrà k­tÃk­taphalasÃk«ibhÆtena bhoktà bhavitavyaæ purasyeva rÃj¤Ã / yadi nÃmaitatsaæhatakÃryasya parÃrthatvaæ parÃrthinaæ mÃæ cetanamantareïa bhavetpurapaurakÃryamiva tatsvÃminam, atha ko 'haæ kiæsvarÆpa÷ kasya và svÃmÅ? yadyahaæ kÃryakaraïasaæghÃtamanupraviÓya vÃgÃdyabhivyÃh­tÃdiphalaæ nopalabheya rÃjeva puramÃviÓyÃdhik­tapuru«ak­tÃk­tÃvek«aïam na kaÓcinmÃmayaæ sannevaærÆpaÓcetyadhigacchedvicÃrayet / viparyaye tu yo 'yaæ vÃgÃdyabhivyÃh­tÃdÅdamiti veda, sa sanvedanarÆpaÓcetyadhigantavyo 'haæ syÃm, yadarthamidaæ saæhatÃnÃæ vÃgÃdÅnÃmabhivyÃh­tÃdi, yathà stambhaku¬yÃdÅnÃæ prÃsÃdÃdisaæhatÃnÃæ svÃvayavairasaæhataparÃrthatvaæ tadvaditi / evamÅk«itvÃta÷ katareïa prapadyà iti / prapadaæ ca mÆrdhà cÃsya saæghÃtasya praveÓamÃrgau / anayo÷ katareïa mÃrgeïedaæ kÃryakaraïasaæghÃtalak«aïaæ puraæ prapadyai prapadyeyeti //11// _______________________________________________________________________ START 1,3.12 evamÅk«itvà na tÃvanmadbh­tyasya prÃïasya mama sarvÃrthÃdhik­tasya praveÓamÃrgeïa prapadÃbhyÃmadha÷ prapadye / kiæ tarhi pÃriÓe«yÃdasya mÆrdhÃnaæ vidÃrya prapadyeyamiti loka ivek«itakÃrÅ - ## __________ AitUpBh_1,3.12 sa i«ÂeÓvara etameva mÆrdhasÅmÃnaæ keÓavibhÃgÃvasÃnaæ vidÃrya cchidrÅk­tvaitayà dvÃrà mÃrgeïemaæ lokaæ kÃryakaraïasaæghÃtaæ prÃpadyata praviveÓa / seyaæ hi prasiddhà dvÃ÷ mÆrdhni tailÃdidhÃraïakÃle antastadrasÃdisaævedanÃt / sai«Ã vid­tirvidÃritatvÃdvid­tirnÃma prasiddhà dvÃ÷ / itarÃïi tu ÓrotrÃdidvÃrÃïi bh­tyÃdisthÃnÅyasÃdhÃraïamÃrgatvÃnna sam­ddhÅni nÃnandahetÆni / idaæ tu dvÃraæ parameÓvarasyaiva kevalasyeti tadetannÃndanaæ nandanameva / nÃndanamiti daidhyaæ chÃndasam nandatyanena dvÃreïa gatvà parasminbrahmaïÅti / tasyaivaæ s­«Âvà pravi«Âasya jÅvenÃtmanà rÃj¤a iva puraæ traya ÃvasathÃ÷ / jÃgaritakÃsa indriyasthÃnaæ dak«iïaæ cak«u÷ svapnakÃle 'ntarmana÷, su«uptikÃle h­dayÃkÃÓa ityetat / vak«yamÃïà và traya ÃvasthÃ÷ pit­ÓarÅraæ mÃt­garbhÃÓaya÷ svaæ ca ÓarÅramiti / traya÷ svapnà jÃgratsvapnasu«uptyÃkhyÃ÷ / nanu jÃgaritaæ prabodharÆpatvÃnna svapna÷, naivam, svapna eva / katham? paramÃrthasvÃtmaprabodhÃbhÃvÃtsvapnavadasadvastudarÓanÃcca / ayamevÃvasathaÓcak«urdak«iïaæ prathama÷, mano 'ntaraæ dvitÅya÷, h­dayÃkÃÓast­tÅya÷ / ayamÃvasatha ityuktÃnukÅrtanameva / te«u hyayamÃvasathe«u paryÃyeïÃtmabhÃvena vartamÃno 'vidyayà dÅrghakÃlaæ gìhaprasupta÷ svÃbhÃvikyà na prabudhyate 'nekaÓatasahasrÃnarthasaænipÃtajadu÷khamudgarÃbhighÃtÃnubhavairapi //12// _______________________________________________________________________ START 1,3.13 ## __________ AitUpBh_1,3.13 sa jÃta÷ ÓarÅre pravi«Âo jÅvÃtmanà bhÆtÃnyabhivyaikhyadvyÃkarot / sa kadÃcitparamakÃruïikenÃcÃryeïÃtmaj¤Ãnaprabodhak­cchabdikÃyÃæ vedÃntamahÃvÃkyabheryÃæ tatkarïamÆle tìyamÃnÃyÃmetameva s­«ÂyÃdikart­tvena prak­taæ puru«aæ puri ÓayÃnamÃtmÃnaæ brahma b­hattatamaæ takÃreïaikena luptena tatatamaæ vyÃptatamaæ paripÆrïamÃkÃÓavatpratyabudhyatÃpaÓyat / katham? idaæ brahma mamÃtmana÷ / svarÆpamadarÓaæ d­«ÂavÃnasmi, aho iti,Ì.1.3.12vicÃraïÃrthà pluti÷ pÆrvam //13// _______________________________________________________________________ START 1,3.14 yasmÃdidamityeva yatsÃk«Ãdaparok«Ãdbrahma sarvÃntaramapaÓyat parok«eïa - ## __________ AitUpBh_1,3.14 tasmÃdidaæ paÓyatÅtÅdandro nÃma paramÃtmà / idandro ha vai nÃma prasiddho loka ÅÓvara÷ / tamevamidandraæ santamindra iti parok«eïa parok«ÃbhidhÃnenÃcak«ate brahmavida÷ saævyavahÃrÃrtham - pÆjyatamatvÃtpratyak«anÃmagrahaïabhayÃt / tathà hi parok«ÃpriyÃ÷ parok«anÃmagrahaïapriyà iva eva hi yasmÃddevÃ÷, kimuta sarvadevÃnÃmapi devo maheÓvara÷ / dvivacanaæ prak­tÃdhyÃyaparisamÃptyartham //14// iti prathamÃdhyÃye t­tÅya÷ khaï¬a÷ samÃpta÷ //3// _____________________________________________________________ dvitÅya adhyÃya prathama khaï¬a asmiæÓcaturthe 'dhyÃya e«a vÃkyÃrtha÷ - jagadutpattisthitipralayak­dasaæsÃrÅ sarvaj¤a÷ sarvaÓakti÷ sarvavitsarvamidaæ jagatsvato 'nyadvastvantaramanupÃdÃyaiva ÃkÃÓÃdikrameïa s­«Âvà svÃtmaprabodhanÃrthaæ sarvÃïi ca prÃïÃdimaccharÅrÃïi svayaæ praviveÓa / praviÓya ca svamÃtmÃnaæ yathÃm­tamidaæ brahmÃsmÅti sÃk«Ãtpratyabudhyata / tasmÃtsa eva sarvaÓarÅre«veka evÃtmà nÃnya iti / anyo 'pi"sama Ãtmà brahmÃsmÅtyevaæ vidyÃt"iti / "Ãtmà và idameka evÃgra ÃsÅt"(1 / 1 / 1) iti"brahma tatamam"(1 / 3 / 13) iti coktam / anyatra ca / sarvagatasya sarvÃtmano bÃlÃgramÃtramapyapravi«Âaæ nÃstÅti kathaæ sÅmÃnaæ vidÃrya prÃpadyata pipÅlikeva su«iram / nanvatyalpamidaæ codyaæ bahu cÃtra codayitavyam / akaraïa÷ sannÅk«ata / anupÃdÃya ki¤cillokÃnas­jata / adbhya÷ puru«aæ samuddh­tyÃmÆrchayat / tasmÃbhidhyÃnÃnmukhÃdi nirbhinnaæ mukhÃdibhyaÓcÃgnyÃdayo lokapÃlÃste«Ãæ cÃÓanÃyÃpipÃsÃdisaæyojanaæ tadÃyatanaprÃrthanaæ tadarthaæ gavÃdipradarÓanaæ te«Ãæ yathÃyatanapraveÓanaæ s­«ÂasyÃnnasya palÃyanaæ vÃgÃdibhistajjigh­k«Ã÷, etatsarvaæ sÅmÃvidÃraïapraveÓasamameva / astu tarhi sarvamevedamanupapannam / na, atrÃtmÃvabodhamÃtrasya vivak«itatvÃtsarvo 'yamarthavÃda ityado«a÷ / mÃyÃvivadvà mahÃmÃyÃvÅ deva÷ sarvaj¤a÷ sarvaÓakti÷ sarvametaccakÃra / sukhÃvabodhanapratipattyarthaæ lokavadÃkhyÃyikÃdiprapa¤ca iti yuktatara÷ pak«a÷ / na hi s­«ÂyÃkhyÃyikÃdiparij¤ÃnÃtki¤citphalami«yate / aikÃtmyasvarÆpaparij¤ÃnÃttu am­tatvaæ phalaæ sarvopani«atprasiddham / sm­ti«u ca gÅtÃdyÃsu"samaæsarve«u bhÆte«u ti«Âhantaæ parameÓvaram"(gÅtà 13 / 27) ityÃdinà / nanu traya ÃtmÃna÷ / bhoktà kartà saæsÃrÅ jÅva eka÷ sarvalokaÓÃstraprasiddha÷ / anekaprÃïikarmaphalopabhogayogyÃnekÃdhi«ÂhÃnavallokadehanirmÃïena liÇgena yathÃÓÃstrapradarÓitena puraprÃsÃdÃdinirmÃïaliÇgena tadvi«ayakauÓalaj¤ÃnavÃæstatkartà tak«ÃdiriveÓvara÷ sarvaj¤o jagata÷ kartà dvitÅyaÓcetana Ãtmà avagamyate / "yato vÃco nivartante"(tai.u.2 / 4 / 1) "neti neti"(b­.u.3 / 9 / 23) ityÃdiÓÃstraprasiddha aupani«ada÷ puru«ast­tÅya÷ evamete traya ÃtmÃnÃnyonyavilak«aïÃ÷ tatra kathameka eva Ãtmà advitÅya÷ asaæsÃrÅti j¤Ãtuæ Óakyate? tatra jÅva eva tÃvatkathaæ j¤Ãyate? nanvevaæ j¤Ãyate Órotà mantà dra«Âà Ãde«Âà Ãgho«Âà vij¤Ãtà praj¤Ãteti / nanu viprati«iddhaæ j¤Ãyate ya÷ ÓravaïÃdikart­tvenÃmato mantÃvij¤Ãto vij¤Ãteti ca / tathÃ"na matermantÃraæ manvÅthà na vij¤Ãtevij¤ÃtÃraæ vijÃnÅyÃ÷"(b­.u.3 / 4 / 2) ityÃdi ca / satyaæ viprati«iddham, yadi pratyak«eïa j¤Ãyeta sukhÃdivat / pratyak«aj¤Ãnaæ ca nivÃryate"na matermantÃraæ manvÅthÃ÷"(b­.u.3 / 3 / 2) ityÃdinà / j¤Ãyate tu ÓravaïÃdiliÇgena, tatra kuto viprati«edha÷ / nanu ÓravaïÃdiliÇgenÃpi kathaæ j¤Ãyate? yÃvatà yadà ӭïotyÃtmà Órotavyaæ Óabdaæ tadà tasya Óravaïakriyayaiva vartamÃnatvÃnmananavij¤Ãnakriye na saæbhavata÷ Ãtmani paratra và / tathÃnyatrÃpi mananÃdikriyÃsu / ÓravaïÃdikriyÃÓca svavi«aye«veva / na hi mantavyÃdanyatra manturmananakriyà saæbhavati / nanu manasà sarvameva mantavyam / satyamevaæ tathÃpi sarvamapi mantavyaæ mantÃramantareïa na mantuæ Óakyam / yadyevaæ kiæ syÃt? idamatra syÃt, sarvasya yo 'yaæ mantà sa mantaiveti na sa mantavya÷ syÃt / na ca dvitÅyo manturmantÃsti / yadà sa Ãtmanaiva mantavyastadà yena ca mantavya÷ Ãtmà Ãtmanà yaÓca mantavya Ãtmà tau dvau prasajyeyÃtÃm / eka evÃtmà dvidhà mant­mantavyatvena dviÓakalÅbhavedvaæÓÃdivat ubhayathÃpyanupapattireva / yathà pradÅpayo÷ prakÃÓyaprakÃÓakatvÃnupapatti÷ samatvÃttadvat / na ca manturmantavye mananavyÃpÃraÓÆnya÷ kÃlo 'styÃtmamananÃya / yadÃpi liÇgenÃtmÃnaæ manute mantÃ÷, tadÃpi pÆrvavadeva liÇgena mantavya Ãtmà yaÓca tasya mantà tau dvau prasajyeyÃtÃm / eka eva và dvidheti pÆrvoktado«a÷ / na pratyak«eïa nÃpyanumÃnena j¤Ãyate cet kathamucyate"sa ma Ãtmeti vidyÃt"(kau«Å.3 / 9) iti? kathaæ và Órotà mantetyÃdi? nanu Órot­tvÃdidharmavÃnÃtmà aÓrot­tvÃdi ca prasiddhamÃtmana÷ / kimatra vi«amaæ paÓyasi? yadyapi tava na vi«amaæ tathÃpi mama tu vi«amaæ pratibhÃti / katham? yadÃsau Órotà tadà na mantà yadà mantà tadà na Órotà / tatraivaæ sati pak«e Órotà mantà pak«e na Órotà nÃpi mantà / tathÃnyatrÃpi ca / yadaivaæ tadà Órot­tvÃdidharmavÃnÃtmà aÓrot­tvÃdidharmavÃnveti saæÓayasthÃne kathaæ tava na vai«amyam / yadà devadatto gacchati tadà na sthÃtà gantaiva / yadà ti«Âhati tadà na gantà sthÃtaiva / tadà asya pak«a eva gant­tvaæ sthÃt­tvaæ ca / na nityaæ gant­tvaæ sthÃt­tvaæ và / tadvat / tathaivÃtra kÃïÃdÃdaya÷ paÓyanti / pak«aprÃptenaiva Órot­tvÃdinà Ãtmocyate Órotà mantetyÃdivacanÃt / saæyogajatvamayaugapadyaæ ca j¤Ãnasya hyÃcak«ate / darÓayanti cÃnyatramanà / abhÆvaæ nÃdarÓamityÃdi yugapajj¤ÃnÃnupattirmanaso liÇgamiti ca nyÃyyam / bhavatvevam kiæ tava na«Âaæ yadyevaæ syÃt? astvevaæ tave«Âaæ cet / Órutyarthastu na saæbhavati / kiæ na Órotà mantetyÃdiÓrutyatha÷ na, na Órotà na mantetyÃdivacanÃt / nanu pÃk«ikatvena pratyuktaæ tvayà / na, nityameva Órot­tvÃdyabhyupagamÃt / "na hi Órotu÷ Óruterviparilopo vidyate"(b­.u.4 / 3 / 27) ityÃdiÓrute÷ / evaæ tarhi nityameva Órot­tvÃdyabhyupagame pratyak«aviruddhà yugapajj¤Ãnotpattiraj¤ÃnÃbhÃvÃvaÓcÃtmana÷ kalpita÷ syÃt / taccÃni«Âamiti / nobhayado«opapatti÷ / Ãtmana÷ ÓrutyÃdiÓrot­tvÃdidharmavattvaÓrute÷ / anityÃnÃæ mÆrtÃnÃæ ca cak«urÃdÅnÃæ d­«ÂyÃdyanityameva saæyogaviyogadharmiïÃm, yathÃgnerjvalanaæ t­ïÃdisaæyogajatvÃttadvat / na tu nityasyÃmÆrtasyÃsaæyogaviyogadharmiïa÷ saæyogajad­«ÂyÃdyanityadharmavattvaæ saæbhavati / tathà ca Óruti÷"na hi dra«Âurd­«Âerviparilopo vidyate"(b­.u.4 / 3 / 23) ityÃdyà / evaæ tarhi dve d­«ÂÅ cak«u«o 'nityÃd­«Âirnityà cÃtmana÷ / tathà ca dve ÓrutÅ ÓrotrasyÃnityà nityà cÃtmasvarÆpasya / tathà dve matÅ vij¤ÃtÅ bÃhyÃbÃhye evaæ hyeva / tathà ceyaæ Órutirupapannà bhavati"d­«Âerdra«Âà Órute÷ ÓrotÃ"ityÃdyà / loko 'pi prasiddhaæ cak«u«astimirÃgamÃpÃyayorna«Âà d­«ÂirjÃtà d­«Âiriti cak«urd­«Âeranityatvam tathà ca ÓrutimatyÃdÅnÃmÃtmad­«ÂyÃdÅnÃæ ca nityatvaæ prasiddhameva loke / vadati hi uddh­tacak«u÷ svapne 'dyamayà bhrÃtà d­«Âa iti / tathÃvagatabÃdhirya÷ svapneÓruto mantro 'dyetyÃdi / yadi cak«u÷saæyogajaivÃtmano nityà d­«ÂistannÃÓo naÓyet / tadoddh­tacak«u÷ svapne nÅlapÅtÃdi na paÓyet / "na hi dra«Âurd­«Âe÷"(b­.u.4 / 3 / 23) ityÃdyà ca Órutiranupapannà syÃt / "taccak«u÷ puru«o yena svapne paÓyati"ityÃdyà ca Óruti÷ / nityà Ãtmano d­«ÂirbÃhyÃnityad­«ÂergrÃhikà / bÃhyad­«ÂeÓcopajanÃpÃyÃdyÃnityadharmavattvÃttadgrÃhikÃyà Ãtmad­«ÂestadvadavabhÃsatvamanityatvÃdi bhrÃntinimittaæ lokasyeti yuktam / yathà bhramaïÃdidharmavadalÃtÃdivastuvi«ayad­«Âirapi bhramatÅva tadvat / tathà ca Óruti÷"dhyÃyatÅva lelÃyatÅva"(b­.u.4 / 3 / 7) iti / tasmÃdÃtmad­«ÂernityatvÃnna yaugapadyamayaugapadyaæ vÃsti / bÃhyÃnityad­«ÂyupÃdhivaÓÃttu lokasya tÃrkikÃïÃæ cÃgamasaæpradÃyavarjitatvÃd anityà Ãtmano d­«Âiriti bhrÃntirupapannaiva / jÅveÓvaraparamÃtmabhedakalpanà caitannimittaiva / tathà ca asti nÃstÅtyÃdyÃÓca yÃvanto vÃÇmanasayorbhedà yatraikaæ bhavanti, tadvi«ayÃyà nityÃyà d­«ÂernirviÓe«ÃyÃ÷ asti nÃsti, ekaæ nÃnÃ, guïavadaguïam, jÃnÃti na jÃnÃti, kriyÃvadakriyam phalavadaphalam, sabÅjaæ nirbÅjam, sukhaæ du÷kham, madhyamamadhyam, ÓÆnyamaÓÆnyam, paro 'hamanya iti và saravavÃkpratyayÃgocare svarÆpe yo vikalpayitumicchati, sa nÆnaæ khamati carmavadve«Âayitumicchati, sopÃnamiva ca padbhyÃmÃro¬hum jale khe ca mÅnÃnÃæ vayasÃæ ca padaæ did­k«ate / "neti neti"(b­.u.3 / 9 / 23) "yato vÃco nivartante"(tai.u.2 / 4 / 1) ityÃdiÓrutibhya÷ / "ko addhà veda"(­.saæ.1 / 3 / 6) ityÃdimantravarïÃt / kathaæ tarhi tasya sa ma Ãtmeti vedanam / brÆhi kena prakÃreïa tamahaæ sa ma Ãtmeti vidyÃm / atrÃkhyÃyikÃmÃcak«ate - kaÓcitkila manu«yo mugdha÷ kaiÓcidukta÷ kasmiæÓcidaparÃdhe sati dhiktvÃæ nÃsi manu«ya iti / sa mugdhatayà Ãtmano manu«yatvaæ pratyÃyayituæ ka¤cidupetyÃha bravÅtu bhavÃnko 'hamasmÅti / sa tasya mugdhatÃæ j¤ÃtvÃha / krameïa bodhayi«yÃmÅti / sthÃvarÃdyÃtmabhÃvamapohya na tvamamanu«ya ityuktvopararÃma / sa taæ mugdha÷ pratyÃha bhavÃnmÃæ bodhayituæ prav­ttastÆ«ïÅæ babhÆva / kiæ na bodhayatÅti? tÃd­geva tadbhavito vacanam / nÃsyamanu«ya ityukte 'pi manu«yatvamÃtmano na pratipadyate ya÷ sa kathaæ manu«yo 'sÅtyukto 'pi manu«yatvamÃtmana÷ pratipadyeta tasmÃdyathÃÓÃstropadeÓa evÃtmÃvabodhavidhirnÃnya÷ / na hyagnerdÃhyaæ t­ïÃdyanyena kenaciddgdhuæ Óakyam / ata eva ÓÃstramÃtmasvarÆpaæ bodhayituæ prav­ttaæ sadamanu«yatvaprati«edheneva"neti neti" (b­.u.3 / 9 / 23) ityuktvopararÃma / tathÃ"ananta ramabÃhyam"(b­.u.2 / 5 / 19, 3 / 8 / 8) "ayamÃtmà brahma sarvÃnubhÆ÷"(b­.u.2 / 5 -19) ityanuÓÃsanam / "tattvamasi"(chÃ.u.3 / 8 / 16) "yatra tvasya sarvamÃtmaivÃbhÆttatkena kaæ paÓyet"(b­.u.2 / 4 / 14, 4 / 5 / 15) ityevamÃdyapi ca / yÃvadayamevaæ yathoktamimamÃtmÃnaæ na vetti tÃvadayaæ bÃhyÃnityad­«Âilak«aïamupÃdhimÃtmatvenopetya avidyayà upÃdhidharmÃnÃtmano manyamÃno brahmÃdistambaparyante«u devatiryaÇnarasthÃne«u puna÷ punarÃvartamÃno 'vidyÃkÃmakarmavaÓÃtsaæsarati / sa evaæ punarevameva nadÅsrotovajjanmamaraïaprabandhÃvicchedena vartamÃna÷ kÃbhiravasthÃbhirvartata ityetamarthaæ darÓayantyÃha ÓrutirvairÃgyaheto÷ - ======================================================================= START 2.1 ## __________ AitUpBh_2.1 ayamevÃvidyÃkÃmakarmÃbhimÃnavÃn yaj¤Ãdikarma k­tvÃsmÃllokÃd dhÆmÃdikrameïa annabhÆta÷ puru«Ãgnau huta÷ / tasminpuru«e ha và ayaæ saæsÃrÅ rasÃdikrameïa Ãdita÷ prathamato retorÆpeïa garbho bhavatÅtyetadÃha yadetatpuru«e retastena rÆpeïeti / taccaitadreto 'nnamayasya piï¬asya sarvebhyo 'Çgebhyo 'vayavebhyo rasÃdilak«aïebhyasteja÷ sÃrarÆpaæ ÓarÅrasya saæbhÆtaæ parini«pannaæ tatpuru«asyÃtmabhÆtatvÃdÃtmà / tamÃtmÃnaæ retorÆpeïa garbhÅbhÆtamÃtmanyeva svaÓarÅra evÃtmÃnaæ bibharti dhÃrayati / tadreto yadà yasminkÃle bhÃryartumatÅ tasyÃæ yo«Ãgnau striyà si¤catyugacchan, atha tadainadetadreta Ãtmano garbhabhÆtaæ janayati pità / tadasya puru«asya sthÃnÃnnirgamanaæ reta÷sekakÃle retorÆreïÃsya saæsÃriïa÷ prathamaæ janma prathamÃvasthÃbhivyakti÷ / tadetaduktaæ purastÃt"asÃvÃtmÃmumÃtmÃnam"ityÃdinà //1// _______________________________________________________________________ START 2.2 ## __________ AitUpBh_2.2 tadreto yasyÃæ striyÃæ siktaæ sattasyà ÃtmabhÆyamÃtmÃvyatirekatÃæ yathà piturevaæ gacchati prÃpnoti yathà svamaÇgaæ stanÃdi tathà tadvadeva / tasmÃddhetorenÃæ mÃtaraæ sa garbho na hinasti piÂakÃdivat / yasmÃtstanÃdi svÃÇgavadÃtmabhÆtaæ gataæ tasmÃnna hinasti na bÃdhata ityartha÷ / sà antarvatnyetamasya bharturÃtmÃnamatrÃtmana udare gataæ pravi«Âaæ buddhvà bhÃvayati vardhayati paripÃlayati garbhaviruddhÃÓanÃdiparihÃramanukÆlÃÓanÃdyupayogaæ ca kurvatÅ //2// _______________________________________________________________________ START 2.3 ## __________ AitUpBh_2.3 sà bhÃvayitrÅ vardhayitrÅ bharturÃtmano garbhabhÆtasya bhÃvayitavyà vardhayitavyà rak«ayitavyà ca bhartà bhavati / na hyupakÃrapratyupakÃramantareïa loke kasyacitkenacitsambandha upapadyate / taæ garbhaæ strÅ yathoktena garbhadhÃraïavidhÃnena bibharti dhÃrayatyagre prÃgjanmana÷ / sa pità agra eva pÆrvameva jÃtamÃtraæ janmano 'dhyÆrdhvaæ janmano jÃtaæ kumÃraæ jÃtakarmÃdinà pità bhÃvayati / sa pità yadyasmÃtkumÃraæ janmano 'dhyÆrdhvamagre jÃtamÃtrameva jÃtakarmÃdinà yadbhÃvayati / tadÃtmÃnameva bhÃvayati / piturÃtmaiva hi putrarÆpeïa jÃyate / tathà hyuktam"patirjÃyÃæ praviÓati"(hari.3 / 73 / 31) ityÃdi / tatkimarthamÃtmÃnaæ putrarÆpeïa janayitvà bhÃvayatÅtyucyate - e«Ãæ lokÃnÃæ santatyà avicchedÃyetyartha÷ / vicchidyeranhÅme lokÃ÷ putrotpÃdanÃdi yadi na kuryu÷ kecana / evaæ putrotpÃdanÃdikarmÃvicchedenaiva santatÃ÷ prabandharÆpeïa vartante hi yasmÃdime lokÃstasmÃttadavicchedÃya tatkartavyaæ na mok«Ãyetyartha÷ / tadasya saæsÃriïa÷ kumÃrarÆpeïa mÃturudarÃdyannirgamanaæ tadretorÆpÃpek«ayà dvitÅyaæ janma dvitÅyÃvasthÃbhivyakti÷ //3// _______________________________________________________________________ START 2.4 ## __________ AitUpBh_2.4 asya pitu÷ so 'yaæ putrÃtmà puïyebhya÷ ÓÃstroktebhya÷ karmabhya÷ karmani«pÃdanÃrthaæ pratidhÅyate pitu÷ sthÃne pitrà yatkartavyaæ tatkaraïÃya pratinidhÅyata ityartha÷ / tathà ca saæprattividyÃyÃæ vÃjasaneyake pitrÃnuÓi«Âa÷ -"ahaæ brahmÃhaæ yaj¤a÷"(b­.u.1 / 5 / 17) ityÃdi pratipadyata iti / athÃnantaraæ putre niveÓyÃtmano bhÃramasya putrasyetaro 'yaæ ya÷ pitrÃtmà k­tak­tya÷ kartavyÃd­ïatrayÃdvimukta÷ k­takartavya ityartha÷, vayogato gatavayà jÅrïa÷ sanpraiti mriyate / sa ito 'smÃtprayanneva ÓarÅraæ parityajanneva t­ïajalÆkÃvad dehÃntaramupÃdadÃna÷ karmacitaæ punarjÃyate / tadasya m­tvà pratipattavyaæ yattatt­tÅyaæ janma / nanu saæsarata÷ pitu÷ sakÃÓÃdretorÆpeïa prathamaæ janma / tasyeva kumÃrarÆpeïa mÃturdvitÅyaæ janmoktam / tasyaiva t­tÅye janmani vaktavye pretasya pituryajjanma tatt­tÅyamiti kathamucyate? nai«a do«a÷ pitÃputrayoraikÃtmyasya vivak«itatvÃt / so 'pi putra÷ svaputre bhÃraæ nidhÃyeta÷ prayanneva punarjÃyate yathà pità / tadanyatroktamitaratrÃpyuktameva bhavatÅti manyate Óruti÷ pitÃputrayorekÃtmatvÃt //4// _______________________________________________________________________ START 2.5 evaæ saæsarannavasthÃbhivyaktitrayeïa janmamaraïaprabandhÃrƬha÷ sarvo loka÷ saæsÃramasudre nipatita÷ kata¤cidyadà ÓrutyuktamÃtmÃnaæ vijÃnÃti yasyÃæ kasyäcidavasthÃyÃæ tadaiva muktasarvasaæsÃrabandhana÷ k­tak­tyo bhavatÅti - ## __________ AitUpBh_2.5 etadvastu tad­«iïà mantreïÃpyuktamityÃha - garbhe nu mÃturgarbhÃÓaya eva san / nviti vitarke / anekajanmÃntarabhÃvanÃparipÃkavaÓÃde«Ãæ devÃnÃæ vÃgagnyÃdÅnÃæ janimÃni janmÃni viÓvà viÓvÃni sarvÃïyanvavedamahamaho anubuddhavÃnasmÅtyartha÷ Óatamanekà bahvyo mà mÃæ pura ÃyasÅ÷ Ãyasyo lohamayya ivÃbhedyÃni ÓarÅrÃïÅtyabhiprÃya÷, arak«annarak«itavatya÷ saæsÃrapÃÓanirgamanÃdadha÷ / atha Óyena iva jÃlaæ bhittvà javasà Ãtmaj¤Ãnak­tasÃmarthyena niradÅyaæ nirgato 'smi / aho garbha eva ÓayÃno vÃmadeva ­«irevamuvÃcaitat //5// _______________________________________________________________________ START 2.6 ## __________ AitUpBh_2.6 sa vÃmadeva ­«iryathoktamÃtmÃnamevaæ vidvÃnasmÃccharÅrabhedÃccharÅrasyÃvidyÃparikalpitasya Ãyasavadanirvedyasya jananamanaïÃdyanekÃnarthaÓatÃvi«ÂaÓarÅraprabandhanasya paramÃtmaj¤ÃnÃm­topayogajanitavÅryak­tbhedÃccharÅrotpattibÅjÃvidyÃdinimittopamardaheto÷ ÓarÅravinÃÓÃdityartha÷ / Ærdhva÷ paramÃtmabhÆta÷ sannadhobhÃvÃtsaæsÃrÃdutkramya j¤ÃnÃvadyotitÃmalasarvÃtmabhÃvamÃpanna÷ sannamu«minyathokte 'jare 'mare 'm­te 'bhaye sarvaj¤e 'pÆrve 'napare 'nantare 'bÃhye praj¤ÃnÃm­taikarase pradÅpavannirvÃïamatyagamatsvarge loke svasminnÃtmani sve svarÆpe 'm­ta÷ samabhavat / Ãtmaj¤Ãnena pÆrvamÃptakÃmatayà jÅvanneva sarvÃnkÃmÃnÃptvetyartha÷ / dvirvacanaæ saphalasya sodÃhaïasyÃtmaj¤Ãnasya parisamÃptipradarÓanÃrtham //6// iti prathamÃdhyÃye prathama÷ khaï¬a÷ samÃpta÷ dvitÅya÷ adhyÃya÷ samÃpta÷ ======================================================================= START 3.1 bahmavidyÃsÃdhanak­tasarvÃtmabhÃvaphalÃvÃptiæ vÃmadevÃdyÃcÃryaparamparayà ÓrutyÃvadyotyamÃnÃæ brahmavitpari«adyatyantaprasiddhÃmupalabhamÃnà mumuk«avo brÃhmaïa adhunÃtanà brahmajij¤Ãsavo 'nityÃtsÃdhyasÃdhanalak«aïÃtsaæsÃrÃdÃjÅvabhÃvÃd vyÃviv­tsavo vicÃrayanto 'nyonyaæ p­cchanti ko 'yamÃtmeti? katham - ## __________ AitUpBh_3.1 yamÃtmÃnamayamÃtmeti sÃk«ÃdvayamupÃsmahe ka÷ sa Ãtmeti yaæ cÃtmÃnamayamÃtmeti sÃk«ÃdupÃsÅno vÃmadevo 'm­ta÷ samabhavattameva vayanamapyupÃsmahe ko nu khalu sa Ãtmeti / evaæ jij¤ÃsÃpÆrvamanyonyaæ p­cchatÃmatikrÃntaviÓe«avi«ayaÓrutisaæskÃrajanità sm­tirajÃyata / 'taæ prapadÃbhyÃæ prÃpadyata brahmemaæ puru«am' 'sa etameva sÅmÃnaæ vidÃryaitayà dvÃrà prÃpadyata' etameva puru«am / atra dve brahmaïÅ itaretaraprÃtikÆlyena pratipanne iti / te cÃsyapiï¬asyÃtmabhÆte / tayoranyatara ÃtmopÃsyo bhavitumarhati / yo 'tropÃsya÷ ka÷ Ãtmeti viÓe«anirdhÃraïÃrthaæ punaranyonyaæ papracchurvicÃrayanta÷ / punaste«Ãæ vicÃrayatÃæ viÓe«avicÃraïÃspadavi«ayà matirabhÆt / katham? dvevastuni asmin piï¬a upalabhyete / anekabhedabhinnena karaïena yenopalabhate / yaÓcaika upalabhyete / karaïÃntaropalabdhavi«ayasm­tipratisandhÃnÃt / tatra na tÃvadyenopalabhate sa Ãtmà bhavitumarhati / kena punarupalabhata ityucyate yena và cak«urbhÆtena rÆpaæ paÓyati / yena và Óruïoti ÓrotrabhÆtena Óabdam, yena và ghrÃïabhÆtena gandhÃnÃjighrati, yena và vÃkkaraïabhÆtena vÃcaæ nÃmÃtmikÃæ vyÃkaroti gauraÓva ityevamÃdyÃæ sÃdhvasÃdhviti ca, yena và jihvÃbhÆtena svÃdu cÃsvÃdu ca vijÃnÃtÅti //1// _______________________________________________________________________ START 3.2 kiæ punastadevaikamanekadhà bhinnaæ karaïam ityucyate - ## __________ AitUpBh_3.2 yaduktaæ purastÃtprajÃnÃæ reto h­dayaæ h­dayasya reto mano manasà s­«Âà ÃpaÓca varuïaÓca h­dayÃnmano manasaÓcandramÃ÷ / tadevaitaddh­dayaæ manaÓca ekameva tadanekadhà / etenÃnta÷karaïenaikena cak«urbhÆtena rÆpaæ paÓyati ÓrotrabhÆtena Ó­ïoti ghrÃïabhÆtena jighrati vÃgbhÆtena vadati jihvÃbhÆtena rasayati svenaiva vikalpanÃrÆpeïa manasà vikalpayati h­dayarÆpeïÃdhyavasyati / tasmÃtsarvakaraïavi«ayavyÃpÃrakamekamidaæ karaïaæ sarvopalabdhyarthamupalabdhu÷ / tathà ca kau«ÅtakÅnÃæ"praj¤ayà vÃcaæ samÃruhya vÃcà sarvÃïi nÃmÃnyÃpnoti / praj¤Ã cak«u÷ samÃruhya cak«u«Ã sarvÃïi rÆpÃïyÃpnoti"(3 / 3) ityÃdi / vÃjasaneyake ca -"manasà hyeva paÓyati manasà ӭïoti h­dayena hi rÆpÃïi jÃnÃti"(b­.u.1 / 5 / 3) ityÃdi / tasmÃd h­dayamanovÃcyasya sarvopalabdhikaratvaæ prasiddham / tadÃtmakaÓca prÃïo"yo vai prÃïa÷ sà praj¤Ã yo vai praj¤Ã sa prÃïa÷"(kau«Å.3 / 3) iti hi brÃhmaïam / karaïasaæhatirÆpaÓca prÃïa ityavocÃma prÃïasaævÃdÃdau / tasmÃdyatpadbhyÃæ prÃpadyata tadbrahma tadupalabdhurupalabdhikaraïatvena guïabhÆtatvÃnnaiva tadvastu brahmopÃsyÃtmà bhavitumarhati / pÃriÓe«yÃdyasyopalabdhurupalabdhyarthaæ etasya h­dayasya manorÆpasya karaïasya v­ttayo vak«yamÃïÃ÷ / sa upalabdhopÃsya ÃtmÃno 'smÃkaæ bhavitumarhatÅti niÓcayaæ k­tavanta÷ / tadanta÷karaïopÃdhisthasyopalabdhu÷ praj¤ÃrÆpasya brahmaïa upalabdhyarthà yà anta÷karaïav­ttayo bÃhyÃntarvartivi«ayavi«ayÃstà imà ucyante / saæj¤Ãnaæ saæj¤aptiÓcetanabhÃva÷, Ãj¤ÃnamÃj¤aptirÅÓvarabhÃva÷ vij¤Ãnaæ kalÃdiparij¤Ãnam, praj¤Ãnaæ praj¤apti÷ praj¤atÃ, medhÃgranthadhÃraïasÃmarthyam d­«ÂirindriyadvÃrà sarvavi«ayopalabdhi÷, dh­tirdhÃraïamavasannÃnÃæ ÓarÅrendriyÃïÃæ yayottambhanaæ bhavati - dh­tyà ÓarÅramudvahantÅti hi vadanti, matirmananam, manÅ«Ã tatra svÃtantryam. jÆtiÓcetaso rujÃdidu÷khitvabhÃva÷ sm­ti÷ smaraïam, saækalpa÷ Óuklak­«ïÃdibhÃvena saækalpanaæ rÆpÃdÅnÃm, kraturadhyavasÃya÷ asu÷ prÃïanÃdijÅvanakriyÃnimittà v­tti÷, kÃmo 'saænihitavi«ayÃkÃÇk«Ã t­«ïÃ, vaÓa÷ strÅvyatikarÃdyabhilëa÷, ityevamÃdyà anta÷karaïav­ttaya÷ praj¤aptimÃtrasyopalabdhurupalabdhyarthatvÃcchuddhapraj¤ÃnarÆpasya brahmaïa upÃdhibhÆtÃstadupÃdhijanitaguïanÃmadheyÃni bhavanti saæj¤ÃnÃdÅni / sarvÃïyeva etÃni praj¤Ãnasya nÃmadheyÃni bhavanti na svata÷ sÃk«Ãt / tathà coktaæ"prÃïanneva prÃïo nÃma bhavati"(b­.u.1 / 4 / 7) ityÃdi //2// _______________________________________________________________________ START 3.3 ## __________ AitUpBh_3.3 sa e«a praj¤ÃnarÆpa Ãtmà brahmÃparaæ sarvaÓarÅrastha÷ prÃïa÷ praj¤Ãtmà / anta÷karaïopÃdhi«vanupravi«Âo jalabhedagatasÆryapratibimbavaddhiraïyagarbha÷ prÃïa÷ praj¤Ãtmà e«a eva indro guïÃddevarÃjo và e«a prajÃpatirya÷ prathamaja÷ ÓarÅrÅ / yato mukhÃdinirbhedadvÃreïÃgnyÃdayo lokapÃlà jÃtÃ÷ sa prajÃpatire«a eva / ye 'pyete 'gnyÃdaya÷ sarve devà e«a eva / imÃni ca sarvaÓarÅropÃdÃnabhÆtÃni pa¤ca p­thivyÃdÅni mahÃbhÆtÃnyannÃnnÃdatvalak«aïÃnyetÃni ki¤cemÃni ca k«udramiÓrÃïi k«udrairalpakairmiÓrÃïi iva Óabdo 'narthaka÷ sarpÃdÅni bÅjÃni kÃraïÃnÅtarÃïi cetarÃïi ca dvairÃÓyena nirdiÓyamÃnÃni / kÃni tÃni! ucyante - aï¬ajÃni pak«yÃdÅni, jÃrujÃni jarÃyujÃni manu«yÃdÅni, svedajÃdÅni yÆkÃdÅni, udbhijÃni ca v­k«ÃdÅni, aÓvà gÃva÷ puru«Ã hastino 'nyacca yatki¤cedaæ prÃïijÃtam, kiæ tat? jaÇgamaæ yaccalati padbhyÃæ gacchati / yacca patatri ÃkÃÓena patanaÓÅlam / yacca sthÃvaramacalam / sarvaæ tade«a eva / sarvaæ tadaÓe«ata÷ praj¤Ãnetram / praj¤apti÷ praj¤Ã tacca brahmaiva / nÅyate 'neneti netram praj¤Ã netraæ yasya tadidaæ praj¤Ãnetram / praj¤Ãne brahmaïyutpattisthitilayakÃle«u prati«Âhitaæ praj¤ÃÓrayamityartha÷ / praj¤Ãnetro loka÷ pÆrvavat / praj¤Ãcak«urvà sarva eva loka÷ praj¤Ã prati«Âhà sarvasya jagata÷ / tasmÃtpraj¤Ãnaæ brahma / tadetatpratyastamitasarvopÃdhiviÓe«aæ sannira¤janaæ nirmalaæ ni«kriyaæ ÓÃntamekamadvayaæ"neti neti"iti (b­.u.3 / 9 / 26) sarvaviÓe«Ãpohasaævedyaæ sarvaÓabdapratyayÃgocaram / tadapyantaviÓuddhapraj¤opÃdhisaæbandhena sarvaj¤amÅÓvaraæ sarvasÃdhÃraïÃvyÃk­tajagadbÅjapravartakaæ niyant­tvÃdantaryÃmisaæj¤aæ bhavati / tadeva vyÃk­tajagatbÅjabhÆtabuddhyÃtmÃbhimÃnalak«aïahiraïyagarbhasaæj¤aæ bhavati / tadevÃntaraï¬odbhÆtaprathamaÓarÅropÃdhimadvirÃÂprajÃpatisaæj¤aæ bhavati / tadbhÆtÃgnyÃdyupÃdhimaddevatÃsaæj¤aæ bhavati / tathà viÓe«aÓarÅropÃdhi«vapi brahmÃdistambaparyante«u tattannÃmarÆpalÃbho brahmaïa÷ / tadevaikaæ sarvopÃdhibhedabhinnaæ sarvai÷ prÃïibhistÃrkikaiÓca sarvaprakÃreïa j¤Ãyate vikalpyate cÃnekadhà / "etameke vadantyagniæ manumanye prajÃpatim / indrameke 'pare prÃïamapare brahma ÓÃÓvatam"(manu.12 / 123) ityÃdyà sm­ti÷ //3// _______________________________________________________________________ START 3.4 ## __________ AitUpBh_3.4 sa vÃmadevo 'nyo vaivaæ yathoktaæ brahma veda praj¤enÃtmanà yenaiva praj¤enÃtmanà pÆrve vidvÃæso 'm­tà abhÆvaæstathÃyamapi vidvÃnetenaiva praj¤enÃtmanÃsmÃllokÃdutkramya ityÃdi vyÃkhyÃtam / asmÃllokÃdutkramyÃmu«minsvarge loke sarvÃnkÃmÃnÃptvà am­ta÷ samabhavatsamabhavadityomiti //4// iti t­tÅye 'dhyÃye prathama÷ khaï¬a÷ samÃpta÷ / upani«ad samÃpta÷ / oæ tatsat