Aitareya-Upanisad (Aitareyopanisad) [RV] with the commentary ascribed to Samkara Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The mula text of this GRETIL version has been checked against the edition by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version available on TITUS. In cases of divergence, preference has usually been given to the printed edition. REFERENCE SYSTEM: AitUp_n,n.n = mula text AitUpBh_n,n.n = Samkara's Bhasya #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ aitareyopaniùad ÷àntipàñhaþ oü vàï me manasi pratiùñhità mano me vàci pratiùñhitamàviràvãrmà edhi / vedasya me àõãsthaþ ÷rutaü me mà prahàsãþ / anenàdhãtenàhoràtrànsandadhàmyçtaü vadiùyàmi / satyaü vadiùyàmi / tanmàmavatu / tadvaktàramavatu / avatu màmavatu vaktàramavatu vaktàram // oü ÷àntiþ! ÷ànti!! ÷àntiþ!!! sambandhabhàùya- parisamàptaü karma sahàparabrahmaviùayavij¤ànena / saiùà karmaõo j¤ànasahitasya parà gatirukthavij¤ànadvàreõopasaühçtà / "etatsatyaü brahma pràõàkhyam""eùa eko devaþ""etasyaiva pràõasya sarve devà vibhåtayaþ""etasya pràõasyàtmabhàvaü gacchandevatà apyeti"ityuktam / so 'yaü devatàpyayalakùaõaþ paraþ puruùàrthaþ, eùa mokùaþ / sa càyaü yathoktena j¤ànakarmasamuccayasàdhanena pràptavyo nàtaþ paramastãtyeke pratipannàþ / tànniràcikãrùuruttaraü kevalàtmaj¤ànavidhànàrtham 'àtmà và idam' ityàdyàha / kathaü punarakarmasambandhikevalàtmavij¤ànavidhànàrtha uttaro grantha iti gamyate? anyàrthànavagamàt / tathà ca pårvoktànàü devatànàmagnyàdãnàü saüsàritvaü dar÷ayiùyatya÷anàyàdidoùavattvena"tama÷anàpipàsàbhyàmanvavàrjam"(1 / 2 / 1) ityàdinà / a÷anàyàdimatsarvaü saüsàra eva parasya tu brahmaõo '÷anàyàdyatyaya÷ruteþ / bhavatyevaü kevalàtmaj¤ànaü mokùasàdhanaü na tvatràkarmyevàdhikriyate vi÷eùà÷ravaõàt / akarmiõa à÷ramyantarasyehà÷ravaõàt / karma ca bçhatãsahasralakùaõaü prastutyànantaramevàtmaj¤ànaü pràrabhyate / tasmàt karmyevàdhikriyate / na ca karmàsaübandhyàtmavij¤ànaü pårvavadanta upasaühàràt / yathà karmasaübandhinaþ puruùasya såryàtmanaþ sthàvarajaïgamàdisarvapràõyàtmatvamuktaü bràhmaõena mantreõa ca"sårya àtmà"(ç.saü.1 / 114 / 1) ityàdinà, tathaiva 'eùa brahmaiùa indraþ' (3 / 1 / 3) ityàdyupakramya sarvapràõyàtmatvam 'yacca sthàvaraü sarvaü tatpraj¤ànetram, (3 / 1 / 3) ityupasaühariùyati / tathà ca saühitopaniùadi"etaü hyeva bahuvçcà mahatyukthe mãmàüsante"(ai.à.3 / 2 / 3 / 12) ityàdinà karmasaübandhitvamuktvà"sarveùu bhåteùvetameva brahmetyàcakùate"ityupasaüharati / tathà tasyaiva"yo 'yama÷arãraþ praj¤àtmà"ityuktasya"ya÷càsàvàditya ekameva taditi vidyàt"ityekatvamuktam / ihàpi"ko 'yamàtmà"(3 / 1 / 1) ityupakramya praj¤àtmatvameva"praj¤ànaü brahma"(3 / 1 / 3) iti dar÷ayiùyati / tasmànnàkarmasaübandhyàtmaj¤ànam / punaruktyànarthakyamiti cet / katham?"pràõo và ahamasmyçùe"ityàdibràhmaõena"sårya àtmà"iti mantreõa ca nirdhàritasyàtmanaþ (3 / 1 / 1) iti pra÷napårvakaü punarnirdhàraõaü punaruktamanarthakamiti cet na; tasyaiva dharmàntaravi÷eùanirdhàraõàrthatvànna punaruktatàdoùaþ / katham? tasyaiva karmasaübandhino jagatsçùñisthitisaühàràdidharmavi÷eùanirdhàraõàrthatvàt kevalopàstyarthatvàdvà / athavà àtmetyàdiparo granthasandarbha àtmanaþ karmiõaþ karmaõo 'nyatropàsanàpràptau karmaprastàve 'vihitatvàtkevalo 'pyàtmopàsya ityevamarthaþ / bhedàbhedopàsyatvàdvaika evàtmà karmaviùaye bhedadçùñibhàk, sa evàkarmakàle 'bhedenàpyupàsya ityevamapunaruktatà / "vidyàü càvidyàü ca yastadvedobhayaü saha / avidyayà mçtyuü tãrtvà vidyayàmçtama÷nute"(ã.u.11) iti,"kurvanneveha karmàõi jijãviùecchataü samàþ"(ã.u.2) iti ca vàjinàm / na ca varùa÷atàtparamàyurmartyànàm / yena karmaparityàgenàtmànamupàsãta / dar÷itaü ca"tàvanti puruùàyuùo 'hnàü sahasràõi bhavanti"iti / varùa÷ataü càyuþ karmaõaiva vyàptam / dar÷ita÷ca mantraþ"kurvanneveha karmàõi"ityàdiþ / tathà"yàvajjãvamagnihotra¤juhoti""yàvajjãvaü dar÷apårõamàsàbhyàü yajeta"ityàdyà÷ca / "taü yaj¤apàtrairdahanti"iti ca / çõatraya÷rute÷ca / tatra pàrivràjyàdi ÷àstraü vyutthàyàtha bhikùàcaryaü caranti (bç.u.3 / 5 / 1, 4 / 4 / 22) iti àtmaj¤ànastutiparor'thavàdaþ / anadhikçtàrtho và / na; paramàrthavij¤àne phalàdar÷ane kriyànupapatteþ / yaduktaü karmiõa àtmaj¤ànaü karmasaübandhi ca ityàdi tanna / paraü hyàptakàmaü sarvasaüsàradoùavarjitaü brahmàhamasmãtyàtmatvena vij¤àne, kçtena kartavyena và prayojanamàtmano 'pa÷yata phalàdar÷ane kriyà nopapadyate / phalàdar÷ane 'pi niyuktatvàtkarotãti cenna niyogàviùayàtmadar÷anàt / iùñayogamaniùñaviyogaü càtmanaþ prayojanaü pa÷yaüstadupàyàrthã yo bhavati sa niyogasya viùayo dçùño loke / na tu tadviparãtaniyogàviùayabrahmàtmatvadar÷ã / brahmàtmatvadar÷yapi saü÷cenniyujyeta niyogàviùayo 'pi sanna ka÷cinna niyukta iti sarvaü karma sarveõa sarvadà kartavyaü prapnoti / taccàniùñam / na ca sa niyoktuü ÷akyate kenacit; àmnàyasyàpi tatprabhavatvàt / ma hi svavij¤ànotthena vacasà svayaü niyujyate / nàpi bçhavitsvàmyavivekinà bhçtyena / àmnàyasya nityatve sati svàtaüntryàtsarvànprati niyoktçtvasàmarthyamiti cenna uktadoùàt / tathàpi sarveõa sarvadà sarvamavi÷iùñaü karma kartavyamityukto doùo 'pyaparihàrya eva / tadapi ÷àstreõaiva vidhãyata iti ced yathàkarmakartavyatà ÷àstreõa kçtà tathà tadapyàtmaj¤ànaü tasyaiva karmiõaþ ÷àstreõa vidhãyata iti cet, na; viruddhàrthabodhakatvànupapatteþ / na hyekasminkçtàkçtasaübandhitvaü tadviparãtatvaü ca bodhayituü ÷akyam, ÷ãtoùõatàmivàgneþ / na ceùñayogacikãrùà àtmano 'niùñaviyogàcikãrùà ca ÷àstrakçtà, sarvapràõinàü taddar÷anàt / ÷àstrakçtaü cettadubhayaü gopàlàdãnàü na dç÷yeta, a÷àstraj¤atvàtteùàm / yaddhi svato 'pràptaü tacchàstreõa bodhayitavyam / taccetkçtakartavyatàvirodhyàtmaj¤ànaü ÷àstreõa kçtam, kathaü tadviruddhàü kartavyatàü punarutpàdayecchãtatàmivàgnau tama iva ca bhànau / na bodhayatyeveti cenna,"sa ma àtmeti vidyàt"(kau.u.3 / 9) "praj¤ànaü brahma"(3 / 1 / 3) iti copasaühàràt / "tadàtmànamevàvet"(bç.u.1 / 4 / 9) "tattvamasi"(chà.u.6 / 8 -16) ityevamàdivàkyànàü tatparatvàt / utpannasya ca brahmàtmavij¤ànasyàbàdhyamànatvànnànutpannaü bhràntaü veti ÷akyaü vaktum / tyàge 'pi prayojanàbhàvasya tulyatvamiti cet"nàkçteneha ka÷cana"(gãtà 3 / 28) iti smçteþ ya àhurviditvà brahma vyutthànameva kuryàditi teùàmapyeùa samàno doùaþ prayojanàbhàva iti cenna; akriyàmàtratvàd vyutthànasya / avidyànimitto hi prayojanasya bhàvo na vastudharmaþ sarvapràõinàü taddar÷anàt / prayojanatçùõayà ca preryamàõasya vàïmanaþkàyaiþ pravçttidar÷anàt / "so 'kàmayata jàyà me syàt"(bç.u.1 / 4 / 17) ityàdinà putravittàdi pàïktalakùaõaü kàmyameveti"ubhe hyete eùaõe eva"(bç.u.3 / 5 / 1 ; 4 / 4 / 22) iti vàjasaneyibràhmaõe 'vadhàraõàt / avidyàkàmadoùanimittàyà vàïmanaþkàyapravçtteþ pàïktalakùaõàyà viduùo 'vidyàdidoùàbhàvàdanupapatteþ kriyàbhàvamàtraü vyutthànam, na tu yàgàdivadanuùñheyaråpaü bhàvàtmakam / tacca vidyàvatpuruùadharma iti na prayojanamanveùñavyam / na hi tamasi pravçttasyodita àloke yadgartapaïkakaõñakàdyatapanaü tatkiüprayojanamiti pra÷nàrham / vyutthànaü tarhyarthapràptatvànna codanàrhamiti gàrhasthye cetparaü brahmavij¤ànaü jàtaü tatraivàstvakurvata àsanaü na tato 'nyatra gamanamiti cenna kàmaprayuktatvàdgàrhasthyasya"etàvànvai kàmaþ"(bç.u.1 / 4 / 17) iti"ubhe hyete eùaõe eva"(bç,u.3 / 5 / 1 ; 4 / 4 / 22) ityavadhàraõàt / kàmanimittaputravittàdisaübandhaniyamàbhàvamàtraü na hi tato 'nyatra gamanaü vyutthànamucyate / ato na gàrhasthya evàkurvata àsanamutpannavidyasya / etena guru÷u÷råùàtapasorapyapratipattirviduùaþsiddhà / atra kecid gçhasthà bhikùàñanàdibhayàtparibhavàcca trasyamànàþ såkùmadçùñitàü dar÷ayanta uttaramàhuþ bhikùorapi bhikùàñanadiniyamadar÷anàddehadhàraõamàtràrthino gçhasthasyàpi sàdhyasàdhanaiùaõobhayavinirmuktasya dehamàtradhàraõarthama÷anàcchàdanamàtramupajãvato gçha evàstvàsanamiti / na, svagçhavi÷eùaparigrahaniyamasya kàmaprayuktatvàdityuktottarametat / svagçhavi÷eùaparigrahàbhàve ca ÷arãradhàraõamàtraprayuktà÷anàcchàdanàrthinaþ svaparigrahavi÷eùàbhàver'thàdbhikùukatvameva / ÷arãradhàraõàrthàyàü bhikùàñanàdipravçttau yathà niyamo bhikùoþ ÷aucàdau ca, tathà gçhiõo 'pi viduùo 'kàmino 'stu nityakarmasu niyamena pravçttiryàvajjãvàdi÷rutiniyuktatvàt pratyavàyaparihàràyeti / etanniyogàviùayatvena viduùaþ pratyuktama÷akyaniyojyatvàcceti / yàvajjãvàdinityacodanànarthakyamiti cet? na, avidvadviùayatvenàrthavattvàt / yattu bhikùoþ ÷arãradhàraõamàtrapravçttasya pravçtterniyatatvaü tatpravçtterna prayojakam / àcamanapravçttasya pipàsàpagamavannànyaprayojanàrthatvamavagamyate / na càgnihotràdãnàü tadvadarthapràptapravçttiniyatatvopapattiþ / arthapràptapravçttiniyamo 'pi prayojanàbhàve 'nupapanna eveti cet? na, tanniyamasya pårvapravçttisiddhatvàttadatikrame yatnagauravàt / arthapràptasya vyutthànasya punarvacanàdviduùaþ kartavyatvopapattiþ / aviduùopi mumukùuõà pàrivràjyaü kartavyameva / tathà ca"÷ànto dàntaþ"(bç.u.4 / 4 / 23) ityàdivacanaü pramàõam / ÷amadamàdãnàü càtmadar÷anasàdhanànàmanyà÷rameùvanupapatteþ / "atyà÷ramibhyaþ parama pavitraü provàca samyagçùisaüghajuùñam"(6 / 21) iti ca ÷vetà÷vatare vij¤àyate / 'na karmaõà na prajayà dhanena tyàgenaike amçtatvamàna÷uþ' (kaivalya.2) iti ca kaivalya÷rutiþ / "j¤àtvà naiùkarmyamàcaret"iti ca smçteþ / "brahmà÷ramapade vaset"iti ca brahmacaryàdividyàsàdhanànàü ca sàkalyenàtyà÷ramiùåpapattergràrhasthye 'saübhavàt / na càsaüpannaü sàdhanaü kasyacidarthasya sàdhanàyàlam / yadvij¤ànopayogãni ca gàrhasthyà÷ramakarmàõi teùàü paramaphalamupasaühçtaü devatàpyayalakùaõaü saüsàraviùayameva / yadi karmiõa eva paramàtmavij¤ànamabhaviùyat saüsàraviùayasyaiva phalasyopasaühàro nopàpàtsyat / aïgaphalaü taditi cenna tadvirodhyàtmavastuviùayatvàdàtmavidyàyàþ / niràkçtasarvanàmaråpakarmaparamàrthàtmavastuviùayaü j¤ànamamçtatvasàdhanam / guõaphalasaübandhe hi niràkçtasarvavi÷eùàtmavastuviùayatvaü j¤ànasya na pràpnoti / taccàniùñam,"yatra tvasya sarvamàtmaivàbhåt" (bç.u.2 / 4 / 14) ityadhikçtya kriyàkàrakaphalàdisarvavyavahàraniràkàraõàdviduùaþ / tadviparãtasyàviduùo"yatra hi dvaitamiva"(bç.u.2 / 4 / 14) ityuktvà kriyàkàrakaphalaråpasyaiva saüsàrasya dar÷itatvàcca vàjasaneyibràhmaõe / tathehàpi devatàpyayaü saüsàraviùayaü yatphalama÷anàyàdimadvastvàtmakaü tatphalamupasaühçtya kevalaü sarvàtmakavastuviùayaü j¤ànamamçtatvàya vakùyàmãti pravartate / çõapratibandhasyàviduùa eva manuùyapitçdevalokapràptiü prati, na viduùaþ / "so 'yaü manuùyalokaþ putreõaiva"(bç.u.1 / 5 / 16) ityàdilokatrayasàdhananiyama÷ruteþ / viduùa÷ca çõapratibandhàbhàvo dar÷ita àtmalokàrthinaþ"kiü prajayà kariùyàmaþ"(bç.u.4 / 4 / 22) ityàdinà / tathà"etadva sma vai tadvidvàüsa àhurçùaþ kàvaùeyàþ"ityàdi / "etaddha sma vai tatpårve vidvàüso 'gnihotraü na juhavà¤cakruþ"(kauùã. 2 / 5) iti ca kauùãtakinàm / aviduùastarhi çõànapàkaraõe pàrivràjyànupapattiriti cet? na; pràggàrhasthyapratipatterçõitvàsaübhavàt / adhikàrànàråóho 'pyçõã ca syàt sarvasya çõitvamityaniùñaü prasajyetàpratipannagàrhasthyasyàpi"gçhàdvanãbhåtvà pravrajedyadi vetarathà brahmacaryàdeva pravrajed gçhàdvà vanàdvà"(jà.u.4) ityàtmadar÷anopàyasàdhanatveneùyata eva pàrivràjyam / yàvajjãvàdi÷rutãnàmavidvadamumukùuviùaye kçtàrthatà / chàndogye ca keùà¤cid dvàda÷aràtramagnihotraü hutvà tata årdhva parityàgaþ ÷råyate / yattvanadhikçtànàü pàrivràjyamiti, tanna, teùàü pçthageva,"utsannàgniranagniko và"ityàdi÷ravaõàt / sarvasmçtiùu càvi÷eùeõà÷ramavikalpaþ prasiddhaþ samuccaya÷ca / yattu viduùor'thapràptaü vyutthànamitya÷àstràrthatve, gçhe vane và tiùñhato na vi÷eùa iti, tadasat vyutthànasyaivàrthapràptatvànnànyatràvasthànaü syàt / anyatràvasthànasya kàmakarmaprayuktatvaü hyavocàma, tadabhàvamàtraü vyutthànamiti ca / yathàkàmitvaü tu viduùo 'tyantamapràptaü atyantamåóhaviùayatvenàvagamàt / tathà ÷àstracoditamapi karma àtmavido 'pràptaü gurubhàratayàvagamyate / kimutàtyantàvivekanimittaü yathàkarmitvam / na hi unmàdatimiradçùñyupalabdhaü vastu tadapagame 'pi tathaiva syàt / unmàdatimiradçùñinimittatvàdeva tasya / tasmàdàtmavido vyutthànavyatirekeü na yathàkàmitvaü na cànyatkartavyamityetatsiddham / yattu"vidyàü càvidyàü ca yasyadvedobhayaü saha"(ã.u.11) iti na vidyàvato vidyayà sahàvidyàpi vartate ityayamarthaþ kastarhi ekasminpuruùe ete ekadaiva na saha saübadhyeyàtàmityarthaþ / yathà ÷uktikàyàü rajata÷uktikàj¤àne ekasya puruùasya / "dåramete viparãte viùåcã avidyà yà ca vidyeti j¤àtà"(ka.u.1 / 2 / 4) iti hi kàñhake / tasmànna vidyàyàü satyàmavidyàsaübhavo 'sti / "tapasà brahma vijij¤àsasva"(tai.u.3 / 2) ityàdi÷ruteþ tapa àdi vidyotpattisàdhanaü guråpàsanàdi ca karma avidyàtmakatvàdavidyocyate tena vidyàmutpàdya mçtyuü kàmamatitarati / tato niùkàmastyaktaiùaõobrahmavidyayà amçtatvama÷nuta itye 'tamartha dar÷ayannàha -"avidyayà mçtyuü tãrtvà vidyayàmçtama÷nute"(ã.u.11) iti / yattu puruùàyuþ sarvaü karmaõaiva vyàptaü"kuvenneveha karmàõi jijãviùecchataü samàþ"(ã.u.2) iti tadavidvadviùayatvena parihçtamitarathàsaübhavàt / yattu vakùyamàõamapi pårvoktatulyatvàtkarmaõàviruddhamàtmaj¤ànamiti, tatsavi÷eùanirvi÷eùàtmatayà pratyuktam, uttaratra vyàkhyàne ca dar÷ayiùyàmaþ / ataþ kevalaniùkriyabrahmàtmakatvavidyàdar÷anàrthamuttaro grantha àrabhyate - START 1,1.1 #<àtmà và idam eka evàgra àsãt | nànyat ki¤cana miùat | sa ãkùata lokàn nu sçjà iti || AitUp_1,1.1 ||># __________ AitUpBh_1,1.1 àtmà àpnoteratteratatervà paraþ sarvaj¤aþ sarva÷aktira÷anàyàdisarvasaüsàradharmavarjito nitya÷uddhabuddhamuktasvabhàvo 'jo 'jaro 'maromçto 'bhayo 'dvayo vai idaü yaduktaü nàmaråpakarmabhedabhinna¤jagadàtmaivaiko 'gre jagataþ sçùñeþ pràgàsãt / kiü nedànãü sa evaikaþ na / kathaü tarhyàsãdityucyate yadyapãdànãü sa evaikastathàpyasti vi÷eùaþ / pràgutpatteravyàkçtanàmaråpabhedamàtmabhåtamàtmaika÷abdapratyayagocaraü jagadidànãü vyàkçtanàmaråpabhedatvàdaneka÷abdapratyayagocaramàtmaika÷abdapratyayagocara ceti vi÷eùaþ / yathà salilàtpçthakphenanàmaråpavyàkaraõàtpràksalilaika÷abdapratyayagocarameva phenam, yadà salilàtpçthaïnàmaråpabhedena vyàkçtaü bhavati tadà salilaü phenaü cetyaneka÷abdapratyayabhàksalilameveti caika÷abdapratyayabhàkca phenaü bhavati tadvat / nànyatki¤cana na ki¤cidapi miùannimiùadvyàpàravaditaradvà / yathà sàükhyànàmanàtmapakùapàti svatantraü pradhànaü yathà ca kàõàdànàmaõavo na tadvadihànyadàtmanaþ ki¤cidapi vastu vidyate kiü tarhi ! àtmaivaika àsãdityabhipràyaþ / sa sarvaj¤asvàbhàvyàd àtmà eka eva sannãkùata / nanu pràgutpatterakàryakaraõatvàtkathamãkùitavàn / nàyaü doùaþ sarvaj¤asvàbhàvyàt tathà ca mantravarõaþ-"apàõipàdo javano grahãtà"(÷ve.u.3 / 19) ityàdiþ / kenàbhipràyeõetyàha - lokàn ambhaþprabhçtãn pràõikarmaphalopabhogasthànabhåtànnu sçjai sçje 'hamiti //1// _______________________________________________________________________ START 1,1.2 evamãkùitvà àlocya - ## __________ AitUpBh_1,1.2 sa àtmemàüllokànasçjata sçùñavàn / yatheha buddhimàüstakùàdirevaüprakàrànpràsàdàdãnsçja iti ãkùitvekùànantara pràsàdàdãnsçjati tadvat / nanu sopàdànastakùàdiþ pràsàdàdãnsçjatãti yuktaü nirupàdànastvàtmà kathaü lokàn sçjati ? naiùa doùaþ, salilaphenasthànãye àtmabhåte nàmaråpe avyàkçte àtmaika÷abdavàcye vyàkçtaphenasthànãyasya / jagataþ upàdànabhåte saübhavataþ / tasmàd àtmabhåtanàmarupopàdànabhåtaþ sansarvaj¤o jagannirmimãta ityaviruddham / athavà, yathà vij¤ànavànmàyàvã nirupàdàna àtmànameva àtmàntaratvenàkà÷ena gacchantamiva nirmimãte, tathà sarvaj¤o devaþ sarva÷aktirmahàmàya àtmànamevàtmàntaratvena jagadråpeõa nirmimãta iti yuktataram / evaü ca sati kàryakàraõobhayàsadvàdyàdipakùà÷ca na prasajjante suniràkçtà÷ca bhavanti / kàüllokànasçjatetyàha - ambho marãcirmaramàpa iti / àkà÷àdikrameõa aõóamutpàdyàmbhaþprabhçtãn lokànasçjata / tatràmbhaþprabhçtãn svayameva vyàcaùñe ÷rutiþ / adastadambhaþ ÷abdavàcyo lokaþ pareõa divaü dyulokàtpareõa parastàt ; so 'mbhaþ÷abdavàcya ambho bharaõàt / dyauþpratiùñhà÷rayastasyàmbhaso lokasya / dyulokàdadhastàdantarikùaü yattanmarãcayaþ / eko 'pyanekasthànabhedatvàdbahuvacanabhàk - marãcaya iti ; marãcibhirvà ra÷mibhiþsambandhàt / pçthivã maro mriyante 'smin bhåtànãti / yà adhastàt pçthivyàstà àpa ucyante ; àpnoteþ, lokàþ / yadyapi pa¤cabhåtàtmakatvaü lokànàü tathàpyabbàhulyàdabnàmabhirevàmbho marãcirmaramàpa ityucyante //2// _______________________________________________________________________ START 1,1.3 sarvapràõikarmaphalopàdànàdhiùñhànabhåtàü÷caturo lokàn sçùñvà - ## __________ AitUpBh_1,1.3 sa ã÷varaþ punarevekùata / ime nu ambhaþprabhçtayo mayà sçùñà lokàþ paripàlayitçvarjità vina÷yeyuþ tasmàdeùàü rakùaõàrthaü lokapàlàüllokànàü pàlayitç sçjai sçje 'hamiti / evamãkùitvà so 'dbhya evaü appradhànebhya eva pa¤cabhåtebhyo yebhyo 'mbhaþprabhçtãnsçùñavàüstebhya evetyarthaþ / puruùaü puruùàkàraü ÷iraþpàõyàdimantaü samuddhçtya adbhyaþ samupàdàya mçtpiõóamiva kulàlàþ pçthivyàþ, amårchayat mårchitavàn saüpiõóitavàn svàvayavasaüyojanenetyarthaþ //3// _______________________________________________________________________ START 1,1.4 ## __________ AitUpBh_1,1.4 taü piõóaü puruùavidhamuddi÷yàbhyatapat / tadabhidhyànaü saükalpaü kçtavànityarthaþ,"yasya j¤ànamayaü tapaþ"(mu.u.1 / 1 / 9) ityàdi÷ruteþ / tasyàbhitaptasye÷varasaükalpena tapasàbhitaptasya piõóasya mukhaü nirabhidyata mukhàkàraü suùiramajàyata yathà pakùiõo 'õóaü nirbhidyata evam / tasmànnirbhinnàtmukhàdvàkkaraõamindriyaü niravartata; tadadhiùñhàtàgnistato vàco lokapàlaþ / tathà nàsike nirabhidyetàm / nàsikàbhyàü pràõaþ; pràõadvàyuþ; iti sarvatràdhiùñhànaü karaõaü devatà ca trayaü krameõa nirbhinnamiti / akùiõã karõau tvag hçdayamantaþkaraõàdhiùñhànam, mano 'ntaþkaraõam : nàbhiþ sarvapràõabandhanasthànam / apànasaüyuktatvàdapàna iti pàyvindriyamucyate / tasmàt tasyàdhiùñhàtrã devatà mçtyuþ / yathànyatra, tathà ÷i÷naü nirabhidyata prajananendriyasthànam / indriyaü reto retovisargàrthatvàtsaha retasocyate / retasa àpa iti //4// iti prathamàdhyàye prathamaþ khaõóaþ samàptaþ //1// ======================================================================= START 1,2.1 ## __________ AitUpBh_1,2.1 tà età agnyàdayo devatà lokapàlatvena saükalpya sçùñà ã÷vareõàsminsaüsàrarõave saüsàrasamudre mahatyavidyàkàmakarmaprabhava duþkhodake tãvrarogajaràmçtyumahàgràhe 'nàdàvanante 'pàre niràlambe viùayendriyajanitasukhalavakùaõavi÷ràme pa¤cendriyàrthatçõmàrutavikùobhotthitànartha÷atamahormau mahàrauravàdyanekanirayagatahàhetyàdikåjitàkro÷anodbhåtamahàrave satyàrjavadànadayàhiüsà÷amadamadhçtyàdyàtmaguõapàtheyapårõaj¤ànoóupe satsaïgasarvatyàgamàrge mokùatãre etasminmahatyarõave pràpatanpatitatavatyaþ / tasmàdagnyàdidevatàpyayalakùaõàpi yà gatirvyàkhyàtà j¤ànakarmasamuccayànuùñhànaphalabhåtà sàpi nàlaü saüsàraduþkhopa÷amàya, ityayaü vivakùitor'the 'tra / yata evaü tasmàdevaü viditvà paraü brahma àtmàtmanaþ sarvabhåtànàü ca yo vakùyamàõavi÷eùaõaþ prakçta÷ca jagadutpattisthitisaühàrahetutvena sa sarvasaüsàraduþkhopa÷amanàya veditavyaþ / tasmàt"eùa panthà etatkamaitad brahmaitat satyam"(ai.u.2 / 1 / 1) yadetatparabrahmàtmaj¤ànam"nànyaþ panthà vidyate 'yanàya"(÷ve.u.3 / 8.6 / 15) iti mantravarõàt / taü sthànakaraõadevatotpattibãjabhåtaü puruùaü prathamotpàditaü piõóamàtmànama÷anàyàpipàsàbhyàmanvavàrjadanugamitavànsaüyojitavànityatheþ / tasya kàraõabhåtasyà÷anàyàdidoùavattvàttatkàryabhåtànàmapi devatànàma÷anàyàdimattvam / tàstato '÷anàyàpipàsàbhyàü pãóyamànà enaü pitàmahaü sraùñàramabruvannuktavatyaþ àyatanamadhiùñhànaü no 'smabhyaü prajànãhi vidhatsva / yasminnàyatane pratiùñhitàþ samarthàþ satyo 'nnamadàma bhakùayàma iti //1// _______________________________________________________________________ START 1,2.2 evamukta ã÷varaþ - ## __________ tàbhyo devatàbhyo gàü gavàkçtivi÷iùñaü piõóaü tàbhya aivàdbhyaþ pårvavatpiõóaü samuddhçtya mårchayitvànayaddar÷itavàn / tàþ punargavàkçtiü dçùñavànbruvan - na vai no 'smadarthamadhiùñhànàyànnamattumayaü piõóo 'laü na vai / alaü paryàptaþ attuü na yogya ityarthaþ / gavi pratyàkhyàte tàbhyo '÷vamànayattà abruvanna vai no 'yamalamiti pårvavat //2// _______________________________________________________________________ START 1,2.3 sarvapratyàkhyàne - ## __________ AitUpBh_1,2.3 tàbhyaþ puruùamànayatsvayonibhåtam / tàþ svayoniü puruùaü dçùñvà akhinnàþ satyaþ sukçtaü ÷obhanaü kçtamidamadhiùñhànaü batetyabruvan tasmàtpuruùo vàva puruùa eva sukçtaü sarvapuõyakarmahetutvàt / svayaü và svenevàtmanà svamàyàbhiþ kçtatvàtsukçtamityucyate / tà devatà ã÷varo 'bravãdiùñamàsàmidamadhiùñhànamiti matvà sarve hi svayoniùu ramante, ato yathàyatanaü yasya yadvadanàdikriyàyogyamàyatanaü tatpravi÷ateti //3// _______________________________________________________________________ START 1,2.4 tathàstvityanuj¤àü pratilabhye÷varasya nagaryàmiva balàdhikçtàdayaþ - ## __________ AitUpBh_1,2.4 agnirvàgabhimànã vàgeva bhåtvà svàü yoniü mukhaü pràvi÷attathoktàrthamanyat / vàyurnàsike àdityo 'kùiõã di÷aþ karõau oùadhivanasyatayastvacaü candramà hçdayaü mçtyurnàbhimàpaþ ÷i÷naü pràvi÷an //4// _______________________________________________________________________ START 1,2.5 evaü labdhàdhiùñhànàsu devatàsu - ## __________ AitUpBh_1,2.5 niradhiùñhàne satyau a÷anàyàpipàse tamã÷varamabråtàmuktavatyau / àvàbhyàmadhiùñhànamabhiprajànãhi cintaya vidhatsvetyarthaþ / sa ã÷vara evamuktaste a÷anàyàpipàse abravãt / na hi yuvayorbhàvaråpatvàccetanàvadvastvanà÷rityànnàrttçtvaü saübhavati / tasmàdetàsvevàgnyàdyàsu vàü yuvàü devatàsvadhyàtmàdhidevatàsvàbhajàmi vçttisaüvibhàgenànugçhõàmi / etàsu bhàginyai yaddevatyo yo bhàgo haviràdilakùaõaþ syàttasyàstenaiva, bhàgena bhàginyau bhàgavatyau vàü karomãti / sçùñyàdàvã÷vara evaü vyadadhàdyasmàttasmàdidànãmapi yasyai kasyai ca devatàyai arthàya havirgçhyate carupuroóà÷àdilakùaõaü bhàginyàdeva bhàgavatyàvevàsyàü devatàyàma÷anàyapipàse bhavataþ //5// iti prathamàdhyàye dvitãyaþ khaõóaþ samàptaþ //2// ======================================================================= START 1,3.1 ## __________ AitUpBh_1,3.1 evaü hi loke ã÷varàõàmanugrahe nigrahe ca svàtantryaü dçùñaü sveùu / tadvanmahe÷varasyàpi sarve÷varatvàtsarvànprati nigrahànugrahe 'pi svàtantryameva //1// _______________________________________________________________________ START 1,3.2 ## __________ AitUpBh_1,3.2 sa ã÷aro 'nnaü sisçkùustà eva pårvoktà apa uddi÷yàbhyatapat / tàbhyo 'bhitaptàbhya upàdànabhåtàbhyo mårtirghanaråpaü dhàraõasamartha caràcaralakùaõamajàyatotpannam / annaü vai tanmårtiråpaü yà vai sà mårtirajàyata //2// _______________________________________________________________________ START 1,3.3 ## __________ AitUpBh_1,3.3 tadenadannaü lokalokapàlànàmarthe 'bhimukhe sçùñaü tadyathà måùakàdirmàrjàràdigocare, sanmama mçtyurannàda iti matvà paràga¤catãti paràïsadatténatãtyàjighàüsadatigantumaicchat palàyituü pràrabhatetyarthaþ / tadannàbhipràyaü matvà sa lokalokapàlasaüghàtaþ kàryakaraõalakùaõaþ piõóaþ prathamajatvàd anyàü÷cànnàdànapa÷yaüstadannaü vàcà vadanavyàpàreõàjighçkùad grahãtumaicchat / tadannaü nà÷aknonna samartho 'bhadvàcà vadanakriyayà grahãtumupàdàtum / sa prathamajaþ ÷arãrã yadyadi hainadvàcàgrahaiùyadgçhãtavànsyàdannaü sarvo 'pi lokastatkàryabhåtatvàdabhivyàhçtya haivànnamatrapsyattçpto 'bhaviùyat, na caitadasti, ato nà÷aknodvàcà grahãtumityavagacchàmaþ pårvajo 'pi //3// _______________________________________________________________________ START 1,3.4-10 samànamuttaram - ## ## ## ## ## ## ## __________ AitUpBh_1,3.4-10 tatpràõena taccakùuùà tacchrotreõa tattvacà tanmanasà tacchi÷nena tena tena karaõavyàpàreõànnaü grahãtuma÷aknuvanpa÷càdapànena vàyunà mukhacchidreõa tadannamajighçkùat / tadàvayàttadannamevaü jagràha à÷itavàn / tena sa eùo 'pànavàyurannasya graho 'nnagràhaka ityetat / yadvàyuryo vàyurannàyuþ annabandhano 'nnajãvano vai prasiddhaþ sa eùa yo vàyuþ //4-10 // _______________________________________________________________________ START 1,3.11 ## __________ AitUpBh_1,3.11 sa evaü lokalokapàlasaüghàtasthitimannanimittaü kçtvà purapauratatpàlayita sthitisamàü svàmãva ãkùata - kathaü nu kena prakàreõeti vitarkayannidaü madçte màmantareõa purasvàminam, yadidaü kàryakaraõasaüghàtakàya vakùyamàõaü kathaü nu khalu màmantareõa syàtparàrthaü sat / yadi vàcàbhivyàhçtamityàdi kevalameva vàgvyavaharaõàdi tannirarthakaü na katha¤cana bhavedbalistutyàdivat, pauravandyàdibhiþ prayujyamànaü svàmyarthaü sattatsvàminamantareõàsatyeva svàmini tadvat / tasmànmayà pareõa svàminàdhiùñhàtrà kçtàkçtaphalasàkùibhåtena bhoktà bhavitavyaü purasyeva ràj¤à / yadi nàmaitatsaühatakàryasya paràrthatvaü paràrthinaü màü cetanamantareõa bhavetpurapaurakàryamiva tatsvàminam, atha ko 'haü kiüsvaråpaþ kasya và svàmã? yadyahaü kàryakaraõasaüghàtamanupravi÷ya vàgàdyabhivyàhçtàdiphalaü nopalabheya ràjeva puramàvi÷yàdhikçtapuruùakçtàkçtàvekùaõam na ka÷cinmàmayaü sannevaüråpa÷cetyadhigacchedvicàrayet / viparyaye tu yo 'yaü vàgàdyabhivyàhçtàdãdamiti veda, sa sanvedanaråpa÷cetyadhigantavyo 'haü syàm, yadarthamidaü saühatànàü vàgàdãnàmabhivyàhçtàdi, yathà stambhakuóyàdãnàü pràsàdàdisaühatànàü svàvayavairasaühataparàrthatvaü tadvaditi / evamãkùitvàtaþ katareõa prapadyà iti / prapadaü ca mårdhà càsya saüghàtasya prave÷amàrgau / anayoþ katareõa màrgeõedaü kàryakaraõasaüghàtalakùaõaü puraü prapadyai prapadyeyeti //11// _______________________________________________________________________ START 1,3.12 evamãkùitvà na tàvanmadbhçtyasya pràõasya mama sarvàrthàdhikçtasya prave÷amàrgeõa prapadàbhyàmadhaþ prapadye / kiü tarhi pàri÷eùyàdasya mårdhànaü vidàrya prapadyeyamiti loka ivekùitakàrã - ## __________ AitUpBh_1,3.12 sa iùñe÷vara etameva mårdhasãmànaü ke÷avibhàgàvasànaü vidàrya cchidrãkçtvaitayà dvàrà màrgeõemaü lokaü kàryakaraõasaüghàtaü pràpadyata pravive÷a / seyaü hi prasiddhà dvàþ mårdhni tailàdidhàraõakàle antastadrasàdisaüvedanàt / saiùà vidçtirvidàritatvàdvidçtirnàma prasiddhà dvàþ / itaràõi tu ÷rotràdidvàràõi bhçtyàdisthànãyasàdhàraõamàrgatvànna samçddhãni nànandahetåni / idaü tu dvàraü parame÷varasyaiva kevalasyeti tadetannàndanaü nandanameva / nàndanamiti daidhyaü chàndasam nandatyanena dvàreõa gatvà parasminbrahmaõãti / tasyaivaü sçùñvà praviùñasya jãvenàtmanà ràj¤a iva puraü traya àvasathàþ / jàgaritakàsa indriyasthànaü dakùiõaü cakùuþ svapnakàle 'ntarmanaþ, suùuptikàle hçdayàkà÷a ityetat / vakùyamàõà và traya àvasthàþ pitç÷arãraü màtçgarbhà÷ayaþ svaü ca ÷arãramiti / trayaþ svapnà jàgratsvapnasuùuptyàkhyàþ / nanu jàgaritaü prabodharåpatvànna svapnaþ, naivam, svapna eva / katham? paramàrthasvàtmaprabodhàbhàvàtsvapnavadasadvastudar÷anàcca / ayamevàvasatha÷cakùurdakùiõaü prathamaþ, mano 'ntaraü dvitãyaþ, hçdayàkà÷astçtãyaþ / ayamàvasatha ityuktànukãrtanameva / teùu hyayamàvasatheùu paryàyeõàtmabhàvena vartamàno 'vidyayà dãrghakàlaü gàóhaprasuptaþ svàbhàvikyà na prabudhyate 'neka÷atasahasrànarthasaünipàtajaduþkhamudgaràbhighàtànubhavairapi //12// _______________________________________________________________________ START 1,3.13 ## __________ AitUpBh_1,3.13 sa jàtaþ ÷arãre praviùño jãvàtmanà bhåtànyabhivyaikhyadvyàkarot / sa kadàcitparamakàruõikenàcàryeõàtmaj¤ànaprabodhakçcchabdikàyàü vedàntamahàvàkyabheryàü tatkarõamåle tàóyamànàyàmetameva sçùñyàdikartçtvena prakçtaü puruùaü puri ÷ayànamàtmànaü brahma bçhattatamaü takàreõaikena luptena tatatamaü vyàptatamaü paripårõamàkà÷avatpratyabudhyatàpa÷yat / katham? idaü brahma mamàtmanaþ / svaråpamadar÷aü dçùñavànasmi, aho iti,é.1.3.12vicàraõàrthà plutiþ pårvam //13// _______________________________________________________________________ START 1,3.14 yasmàdidamityeva yatsàkùàdaparokùàdbrahma sarvàntaramapa÷yat parokùeõa - ## __________ AitUpBh_1,3.14 tasmàdidaü pa÷yatãtãdandro nàma paramàtmà / idandro ha vai nàma prasiddho loka ã÷varaþ / tamevamidandraü santamindra iti parokùeõa parokùàbhidhànenàcakùate brahmavidaþ saüvyavahàràrtham - påjyatamatvàtpratyakùanàmagrahaõabhayàt / tathà hi parokùàpriyàþ parokùanàmagrahaõapriyà iva eva hi yasmàddevàþ, kimuta sarvadevànàmapi devo mahe÷varaþ / dvivacanaü prakçtàdhyàyaparisamàptyartham //14// iti prathamàdhyàye tçtãyaþ khaõóaþ samàptaþ //3// _____________________________________________________________ dvitãya adhyàya prathama khaõóa asmiü÷caturthe 'dhyàya eùa vàkyàrthaþ - jagadutpattisthitipralayakçdasaüsàrã sarvaj¤aþ sarva÷aktiþ sarvavitsarvamidaü jagatsvato 'nyadvastvantaramanupàdàyaiva àkà÷àdikrameõa sçùñvà svàtmaprabodhanàrthaü sarvàõi ca pràõàdimaccharãràõi svayaü pravive÷a / pravi÷ya ca svamàtmànaü yathàmçtamidaü brahmàsmãti sàkùàtpratyabudhyata / tasmàtsa eva sarva÷arãreùveka evàtmà nànya iti / anyo 'pi"sama àtmà brahmàsmãtyevaü vidyàt"iti / "àtmà và idameka evàgra àsãt"(1 / 1 / 1) iti"brahma tatamam"(1 / 3 / 13) iti coktam / anyatra ca / sarvagatasya sarvàtmano bàlàgramàtramapyapraviùñaü nàstãti kathaü sãmànaü vidàrya pràpadyata pipãlikeva suùiram / nanvatyalpamidaü codyaü bahu càtra codayitavyam / akaraõaþ sannãkùata / anupàdàya ki¤cillokànasçjata / adbhyaþ puruùaü samuddhçtyàmårchayat / tasmàbhidhyànànmukhàdi nirbhinnaü mukhàdibhya÷càgnyàdayo lokapàlàsteùàü cà÷anàyàpipàsàdisaüyojanaü tadàyatanapràrthanaü tadarthaü gavàdipradar÷anaü teùàü yathàyatanaprave÷anaü sçùñasyànnasya palàyanaü vàgàdibhistajjighçkùàþ, etatsarvaü sãmàvidàraõaprave÷asamameva / astu tarhi sarvamevedamanupapannam / na, atràtmàvabodhamàtrasya vivakùitatvàtsarvo 'yamarthavàda ityadoùaþ / màyàvivadvà mahàmàyàvã devaþ sarvaj¤aþ sarva÷aktiþ sarvametaccakàra / sukhàvabodhanapratipattyarthaü lokavadàkhyàyikàdiprapa¤ca iti yuktataraþ pakùaþ / na hi sçùñyàkhyàyikàdiparij¤ànàtki¤citphalamiùyate / aikàtmyasvaråpaparij¤ànàttu amçtatvaü phalaü sarvopaniùatprasiddham / smçtiùu ca gãtàdyàsu"samaüsarveùu bhåteùu tiùñhantaü parame÷varam"(gãtà 13 / 27) ityàdinà / nanu traya àtmànaþ / bhoktà kartà saüsàrã jãva ekaþ sarvaloka÷àstraprasiddhaþ / anekapràõikarmaphalopabhogayogyànekàdhiùñhànavallokadehanirmàõena liïgena yathà÷àstrapradar÷itena purapràsàdàdinirmàõaliïgena tadviùayakau÷alaj¤ànavàüstatkartà takùàdirive÷varaþ sarvaj¤o jagataþ kartà dvitãya÷cetana àtmà avagamyate / "yato vàco nivartante"(tai.u.2 / 4 / 1) "neti neti"(bç.u.3 / 9 / 23) ityàdi÷àstraprasiddha aupaniùadaþ puruùastçtãyaþ evamete traya àtmànànyonyavilakùaõàþ tatra kathameka eva àtmà advitãyaþ asaüsàrãti j¤àtuü ÷akyate? tatra jãva eva tàvatkathaü j¤àyate? nanvevaü j¤àyate ÷rotà mantà draùñà àdeùñà àghoùñà vij¤àtà praj¤àteti / nanu vipratiùiddhaü j¤àyate yaþ ÷ravaõàdikartçtvenàmato mantàvij¤àto vij¤àteti ca / tathà"na matermantàraü manvãthà na vij¤àtevij¤àtàraü vijànãyàþ"(bç.u.3 / 4 / 2) ityàdi ca / satyaü vipratiùiddham, yadi pratyakùeõa j¤àyeta sukhàdivat / pratyakùaj¤ànaü ca nivàryate"na matermantàraü manvãthàþ"(bç.u.3 / 3 / 2) ityàdinà / j¤àyate tu ÷ravaõàdiliïgena, tatra kuto vipratiùedhaþ / nanu ÷ravaõàdiliïgenàpi kathaü j¤àyate? yàvatà yadà ÷çõotyàtmà ÷rotavyaü ÷abdaü tadà tasya ÷ravaõakriyayaiva vartamànatvànmananavij¤ànakriye na saübhavataþ àtmani paratra và / tathànyatràpi mananàdikriyàsu / ÷ravaõàdikriyà÷ca svaviùayeùveva / na hi mantavyàdanyatra manturmananakriyà saübhavati / nanu manasà sarvameva mantavyam / satyamevaü tathàpi sarvamapi mantavyaü mantàramantareõa na mantuü ÷akyam / yadyevaü kiü syàt? idamatra syàt, sarvasya yo 'yaü mantà sa mantaiveti na sa mantavyaþ syàt / na ca dvitãyo manturmantàsti / yadà sa àtmanaiva mantavyastadà yena ca mantavyaþ àtmà àtmanà ya÷ca mantavya àtmà tau dvau prasajyeyàtàm / eka evàtmà dvidhà mantçmantavyatvena dvi÷akalãbhavedvaü÷àdivat ubhayathàpyanupapattireva / yathà pradãpayoþ prakà÷yaprakà÷akatvànupapattiþ samatvàttadvat / na ca manturmantavye mananavyàpàra÷ånyaþ kàlo 'styàtmamananàya / yadàpi liïgenàtmànaü manute mantàþ, tadàpi pårvavadeva liïgena mantavya àtmà ya÷ca tasya mantà tau dvau prasajyeyàtàm / eka eva và dvidheti pårvoktadoùaþ / na pratyakùeõa nàpyanumànena j¤àyate cet kathamucyate"sa ma àtmeti vidyàt"(kauùã.3 / 9) iti? kathaü và ÷rotà mantetyàdi? nanu ÷rotçtvàdidharmavànàtmà a÷rotçtvàdi ca prasiddhamàtmanaþ / kimatra viùamaü pa÷yasi? yadyapi tava na viùamaü tathàpi mama tu viùamaü pratibhàti / katham? yadàsau ÷rotà tadà na mantà yadà mantà tadà na ÷rotà / tatraivaü sati pakùe ÷rotà mantà pakùe na ÷rotà nàpi mantà / tathànyatràpi ca / yadaivaü tadà ÷rotçtvàdidharmavànàtmà a÷rotçtvàdidharmavànveti saü÷ayasthàne kathaü tava na vaiùamyam / yadà devadatto gacchati tadà na sthàtà gantaiva / yadà tiùñhati tadà na gantà sthàtaiva / tadà asya pakùa eva gantçtvaü sthàtçtvaü ca / na nityaü gantçtvaü sthàtçtvaü và / tadvat / tathaivàtra kàõàdàdayaþ pa÷yanti / pakùapràptenaiva ÷rotçtvàdinà àtmocyate ÷rotà mantetyàdivacanàt / saüyogajatvamayaugapadyaü ca j¤ànasya hyàcakùate / dar÷ayanti cànyatramanà / abhåvaü nàdar÷amityàdi yugapajj¤ànànupattirmanaso liïgamiti ca nyàyyam / bhavatvevam kiü tava naùñaü yadyevaü syàt? astvevaü taveùñaü cet / ÷rutyarthastu na saübhavati / kiü na ÷rotà mantetyàdi÷rutyathaþ na, na ÷rotà na mantetyàdivacanàt / nanu pàkùikatvena pratyuktaü tvayà / na, nityameva ÷rotçtvàdyabhyupagamàt / "na hi ÷rotuþ ÷ruterviparilopo vidyate"(bç.u.4 / 3 / 27) ityàdi÷ruteþ / evaü tarhi nityameva ÷rotçtvàdyabhyupagame pratyakùaviruddhà yugapajj¤ànotpattiraj¤ànàbhàvàva÷càtmanaþ kalpitaþ syàt / taccàniùñamiti / nobhayadoùopapattiþ / àtmanaþ ÷rutyàdi÷rotçtvàdidharmavattva÷ruteþ / anityànàü mårtànàü ca cakùuràdãnàü dçùñyàdyanityameva saüyogaviyogadharmiõàm, yathàgnerjvalanaü tçõàdisaüyogajatvàttadvat / na tu nityasyàmårtasyàsaüyogaviyogadharmiõaþ saüyogajadçùñyàdyanityadharmavattvaü saübhavati / tathà ca ÷rutiþ"na hi draùñurdçùñerviparilopo vidyate"(bç.u.4 / 3 / 23) ityàdyà / evaü tarhi dve dçùñã cakùuùo 'nityàdçùñirnityà càtmanaþ / tathà ca dve ÷rutã ÷rotrasyànityà nityà càtmasvaråpasya / tathà dve matã vij¤àtã bàhyàbàhye evaü hyeva / tathà ceyaü ÷rutirupapannà bhavati"dçùñerdraùñà ÷ruteþ ÷rotà"ityàdyà / loko 'pi prasiddhaü cakùuùastimiràgamàpàyayornaùñà dçùñirjàtà dçùñiriti cakùurdçùñeranityatvam tathà ca ÷rutimatyàdãnàmàtmadçùñyàdãnàü ca nityatvaü prasiddhameva loke / vadati hi uddhçtacakùuþ svapne 'dyamayà bhràtà dçùña iti / tathàvagatabàdhiryaþ svapne÷ruto mantro 'dyetyàdi / yadi cakùuþsaüyogajaivàtmano nityà dçùñistannà÷o na÷yet / tadoddhçtacakùuþ svapne nãlapãtàdi na pa÷yet / "na hi draùñurdçùñeþ"(bç.u.4 / 3 / 23) ityàdyà ca ÷rutiranupapannà syàt / "taccakùuþ puruùo yena svapne pa÷yati"ityàdyà ca ÷rutiþ / nityà àtmano dçùñirbàhyànityadçùñergràhikà / bàhyadçùñe÷copajanàpàyàdyànityadharmavattvàttadgràhikàyà àtmadçùñestadvadavabhàsatvamanityatvàdi bhràntinimittaü lokasyeti yuktam / yathà bhramaõàdidharmavadalàtàdivastuviùayadçùñirapi bhramatãva tadvat / tathà ca ÷rutiþ"dhyàyatãva lelàyatãva"(bç.u.4 / 3 / 7) iti / tasmàdàtmadçùñernityatvànna yaugapadyamayaugapadyaü vàsti / bàhyànityadçùñyupàdhiva÷àttu lokasya tàrkikàõàü càgamasaüpradàyavarjitatvàd anityà àtmano dçùñiriti bhràntirupapannaiva / jãve÷varaparamàtmabhedakalpanà caitannimittaiva / tathà ca asti nàstãtyàdyà÷ca yàvanto vàïmanasayorbhedà yatraikaü bhavanti, tadviùayàyà nityàyà dçùñernirvi÷eùàyàþ asti nàsti, ekaü nànà, guõavadaguõam, jànàti na jànàti, kriyàvadakriyam phalavadaphalam, sabãjaü nirbãjam, sukhaü duþkham, madhyamamadhyam, ÷ånyama÷ånyam, paro 'hamanya iti và saravavàkpratyayàgocare svaråpe yo vikalpayitumicchati, sa nånaü khamati carmavadveùñayitumicchati, sopànamiva ca padbhyàmàroóhum jale khe ca mãnànàü vayasàü ca padaü didçkùate / "neti neti"(bç.u.3 / 9 / 23) "yato vàco nivartante"(tai.u.2 / 4 / 1) ityàdi÷rutibhyaþ / "ko addhà veda"(ç.saü.1 / 3 / 6) ityàdimantravarõàt / kathaü tarhi tasya sa ma àtmeti vedanam / bråhi kena prakàreõa tamahaü sa ma àtmeti vidyàm / atràkhyàyikàmàcakùate - ka÷citkila manuùyo mugdhaþ kai÷ciduktaþ kasmiü÷cidaparàdhe sati dhiktvàü nàsi manuùya iti / sa mugdhatayà àtmano manuùyatvaü pratyàyayituü ka¤cidupetyàha bravãtu bhavànko 'hamasmãti / sa tasya mugdhatàü j¤àtvàha / krameõa bodhayiùyàmãti / sthàvaràdyàtmabhàvamapohya na tvamamanuùya ityuktvopararàma / sa taü mugdhaþ pratyàha bhavànmàü bodhayituü pravçttaståùõãü babhåva / kiü na bodhayatãti? tàdçgeva tadbhavito vacanam / nàsyamanuùya ityukte 'pi manuùyatvamàtmano na pratipadyate yaþ sa kathaü manuùyo 'sãtyukto 'pi manuùyatvamàtmanaþ pratipadyeta tasmàdyathà÷àstropade÷a evàtmàvabodhavidhirnànyaþ / na hyagnerdàhyaü tçõàdyanyena kenaciddgdhuü ÷akyam / ata eva ÷àstramàtmasvaråpaü bodhayituü pravçttaü sadamanuùyatvapratiùedheneva"neti neti" (bç.u.3 / 9 / 23) ityuktvopararàma / tathà"ananta ramabàhyam"(bç.u.2 / 5 / 19, 3 / 8 / 8) "ayamàtmà brahma sarvànubhåþ"(bç.u.2 / 5 -19) ityanu÷àsanam / "tattvamasi"(chà.u.3 / 8 / 16) "yatra tvasya sarvamàtmaivàbhåttatkena kaü pa÷yet"(bç.u.2 / 4 / 14, 4 / 5 / 15) ityevamàdyapi ca / yàvadayamevaü yathoktamimamàtmànaü na vetti tàvadayaü bàhyànityadçùñilakùaõamupàdhimàtmatvenopetya avidyayà upàdhidharmànàtmano manyamàno brahmàdistambaparyanteùu devatiryaïnarasthàneùu punaþ punaràvartamàno 'vidyàkàmakarmava÷àtsaüsarati / sa evaü punarevameva nadãsrotovajjanmamaraõaprabandhàvicchedena vartamànaþ kàbhiravasthàbhirvartata ityetamarthaü dar÷ayantyàha ÷rutirvairàgyahetoþ - ======================================================================= START 2.1 ## __________ AitUpBh_2.1 ayamevàvidyàkàmakarmàbhimànavàn yaj¤àdikarma kçtvàsmàllokàd dhåmàdikrameõa annabhåtaþ puruùàgnau hutaþ / tasminpuruùe ha và ayaü saüsàrã rasàdikrameõa àditaþ prathamato retoråpeõa garbho bhavatãtyetadàha yadetatpuruùe retastena råpeõeti / taccaitadreto 'nnamayasya piõóasya sarvebhyo 'ïgebhyo 'vayavebhyo rasàdilakùaõebhyastejaþ sàraråpaü ÷arãrasya saübhåtaü pariniùpannaü tatpuruùasyàtmabhåtatvàdàtmà / tamàtmànaü retoråpeõa garbhãbhåtamàtmanyeva sva÷arãra evàtmànaü bibharti dhàrayati / tadreto yadà yasminkàle bhàryartumatã tasyàü yoùàgnau striyà si¤catyugacchan, atha tadainadetadreta àtmano garbhabhåtaü janayati pità / tadasya puruùasya sthànànnirgamanaü retaþsekakàle retoråreõàsya saüsàriõaþ prathamaü janma prathamàvasthàbhivyaktiþ / tadetaduktaü purastàt"asàvàtmàmumàtmànam"ityàdinà //1// _______________________________________________________________________ START 2.2 ## __________ AitUpBh_2.2 tadreto yasyàü striyàü siktaü sattasyà àtmabhåyamàtmàvyatirekatàü yathà piturevaü gacchati pràpnoti yathà svamaïgaü stanàdi tathà tadvadeva / tasmàddhetorenàü màtaraü sa garbho na hinasti piñakàdivat / yasmàtstanàdi svàïgavadàtmabhåtaü gataü tasmànna hinasti na bàdhata ityarthaþ / sà antarvatnyetamasya bharturàtmànamatràtmana udare gataü praviùñaü buddhvà bhàvayati vardhayati paripàlayati garbhaviruddhà÷anàdiparihàramanukålà÷anàdyupayogaü ca kurvatã //2// _______________________________________________________________________ START 2.3 ## __________ AitUpBh_2.3 sà bhàvayitrã vardhayitrã bharturàtmano garbhabhåtasya bhàvayitavyà vardhayitavyà rakùayitavyà ca bhartà bhavati / na hyupakàrapratyupakàramantareõa loke kasyacitkenacitsambandha upapadyate / taü garbhaü strã yathoktena garbhadhàraõavidhànena bibharti dhàrayatyagre pràgjanmanaþ / sa pità agra eva pårvameva jàtamàtraü janmano 'dhyårdhvaü janmano jàtaü kumàraü jàtakarmàdinà pità bhàvayati / sa pità yadyasmàtkumàraü janmano 'dhyårdhvamagre jàtamàtrameva jàtakarmàdinà yadbhàvayati / tadàtmànameva bhàvayati / pituràtmaiva hi putraråpeõa jàyate / tathà hyuktam"patirjàyàü pravi÷ati"(hari.3 / 73 / 31) ityàdi / tatkimarthamàtmànaü putraråpeõa janayitvà bhàvayatãtyucyate - eùàü lokànàü santatyà avicchedàyetyarthaþ / vicchidyeranhãme lokàþ putrotpàdanàdi yadi na kuryuþ kecana / evaü putrotpàdanàdikarmàvicchedenaiva santatàþ prabandharåpeõa vartante hi yasmàdime lokàstasmàttadavicchedàya tatkartavyaü na mokùàyetyarthaþ / tadasya saüsàriõaþ kumàraråpeõa màturudaràdyannirgamanaü tadretoråpàpekùayà dvitãyaü janma dvitãyàvasthàbhivyaktiþ //3// _______________________________________________________________________ START 2.4 ## __________ AitUpBh_2.4 asya pituþ so 'yaü putràtmà puõyebhyaþ ÷àstroktebhyaþ karmabhyaþ karmaniùpàdanàrthaü pratidhãyate pituþ sthàne pitrà yatkartavyaü tatkaraõàya pratinidhãyata ityarthaþ / tathà ca saüprattividyàyàü vàjasaneyake pitrànu÷iùñaþ -"ahaü brahmàhaü yaj¤aþ"(bç.u.1 / 5 / 17) ityàdi pratipadyata iti / athànantaraü putre nive÷yàtmano bhàramasya putrasyetaro 'yaü yaþ pitràtmà kçtakçtyaþ kartavyàdçõatrayàdvimuktaþ kçtakartavya ityarthaþ, vayogato gatavayà jãrõaþ sanpraiti mriyate / sa ito 'smàtprayanneva ÷arãraü parityajanneva tçõajalåkàvad dehàntaramupàdadànaþ karmacitaü punarjàyate / tadasya mçtvà pratipattavyaü yattattçtãyaü janma / nanu saüsarataþ pituþ sakà÷àdretoråpeõa prathamaü janma / tasyeva kumàraråpeõa màturdvitãyaü janmoktam / tasyaiva tçtãye janmani vaktavye pretasya pituryajjanma tattçtãyamiti kathamucyate? naiùa doùaþ pitàputrayoraikàtmyasya vivakùitatvàt / so 'pi putraþ svaputre bhàraü nidhàyetaþ prayanneva punarjàyate yathà pità / tadanyatroktamitaratràpyuktameva bhavatãti manyate ÷rutiþ pitàputrayorekàtmatvàt //4// _______________________________________________________________________ START 2.5 evaü saüsarannavasthàbhivyaktitrayeõa janmamaraõaprabandhàråóhaþ sarvo lokaþ saüsàramasudre nipatitaþ kata¤cidyadà ÷rutyuktamàtmànaü vijànàti yasyàü kasyà¤cidavasthàyàü tadaiva muktasarvasaüsàrabandhanaþ kçtakçtyo bhavatãti - ## __________ AitUpBh_2.5 etadvastu tadçùiõà mantreõàpyuktamityàha - garbhe nu màturgarbhà÷aya eva san / nviti vitarke / anekajanmàntarabhàvanàparipàkava÷àdeùàü devànàü vàgagnyàdãnàü janimàni janmàni vi÷và vi÷vàni sarvàõyanvavedamahamaho anubuddhavànasmãtyarthaþ ÷atamanekà bahvyo mà màü pura àyasãþ àyasyo lohamayya ivàbhedyàni ÷arãràõãtyabhipràyaþ, arakùannarakùitavatyaþ saüsàrapà÷anirgamanàdadhaþ / atha ÷yena iva jàlaü bhittvà javasà àtmaj¤ànakçtasàmarthyena niradãyaü nirgato 'smi / aho garbha eva ÷ayàno vàmadeva çùirevamuvàcaitat //5// _______________________________________________________________________ START 2.6 ## __________ AitUpBh_2.6 sa vàmadeva çùiryathoktamàtmànamevaü vidvànasmàccharãrabhedàccharãrasyàvidyàparikalpitasya àyasavadanirvedyasya jananamanaõàdyanekànartha÷atàviùña÷arãraprabandhanasya paramàtmaj¤ànàmçtopayogajanitavãryakçtbhedàccharãrotpattibãjàvidyàdinimittopamardahetoþ ÷arãravinà÷àdityarthaþ / årdhvaþ paramàtmabhåtaþ sannadhobhàvàtsaüsàràdutkramya j¤ànàvadyotitàmalasarvàtmabhàvamàpannaþ sannamuùminyathokte 'jare 'mare 'mçte 'bhaye sarvaj¤e 'pårve 'napare 'nantare 'bàhye praj¤ànàmçtaikarase pradãpavannirvàõamatyagamatsvarge loke svasminnàtmani sve svaråpe 'mçtaþ samabhavat / àtmaj¤ànena pårvamàptakàmatayà jãvanneva sarvànkàmànàptvetyarthaþ / dvirvacanaü saphalasya sodàhaõasyàtmaj¤ànasya parisamàptipradar÷anàrtham //6// iti prathamàdhyàye prathamaþ khaõóaþ samàptaþ dvitãyaþ adhyàyaþ samàptaþ ======================================================================= START 3.1 bahmavidyàsàdhanakçtasarvàtmabhàvaphalàvàptiü vàmadevàdyàcàryaparamparayà ÷rutyàvadyotyamànàü brahmavitpariùadyatyantaprasiddhàmupalabhamànà mumukùavo bràhmaõa adhunàtanà brahmajij¤àsavo 'nityàtsàdhyasàdhanalakùaõàtsaüsàràdàjãvabhàvàd vyàvivçtsavo vicàrayanto 'nyonyaü pçcchanti ko 'yamàtmeti? katham - ## __________ AitUpBh_3.1 yamàtmànamayamàtmeti sàkùàdvayamupàsmahe kaþ sa àtmeti yaü càtmànamayamàtmeti sàkùàdupàsãno vàmadevo 'mçtaþ samabhavattameva vayanamapyupàsmahe ko nu khalu sa àtmeti / evaü jij¤àsàpårvamanyonyaü pçcchatàmatikràntavi÷eùaviùaya÷rutisaüskàrajanità smçtirajàyata / 'taü prapadàbhyàü pràpadyata brahmemaü puruùam' 'sa etameva sãmànaü vidàryaitayà dvàrà pràpadyata' etameva puruùam / atra dve brahmaõã itaretarapràtikålyena pratipanne iti / te càsyapiõóasyàtmabhåte / tayoranyatara àtmopàsyo bhavitumarhati / yo 'tropàsyaþ kaþ àtmeti vi÷eùanirdhàraõàrthaü punaranyonyaü papracchurvicàrayantaþ / punasteùàü vicàrayatàü vi÷eùavicàraõàspadaviùayà matirabhåt / katham? dvevastuni asmin piõóa upalabhyete / anekabhedabhinnena karaõena yenopalabhate / ya÷caika upalabhyete / karaõàntaropalabdhaviùayasmçtipratisandhànàt / tatra na tàvadyenopalabhate sa àtmà bhavitumarhati / kena punarupalabhata ityucyate yena và cakùurbhåtena råpaü pa÷yati / yena và ÷ruõoti ÷rotrabhåtena ÷abdam, yena và ghràõabhåtena gandhànàjighrati, yena và vàkkaraõabhåtena vàcaü nàmàtmikàü vyàkaroti gaura÷va ityevamàdyàü sàdhvasàdhviti ca, yena và jihvàbhåtena svàdu càsvàdu ca vijànàtãti //1// _______________________________________________________________________ START 3.2 kiü punastadevaikamanekadhà bhinnaü karaõam ityucyate - ## __________ AitUpBh_3.2 yaduktaü purastàtprajànàü reto hçdayaü hçdayasya reto mano manasà sçùñà àpa÷ca varuõa÷ca hçdayànmano manasa÷candramàþ / tadevaitaddhçdayaü mana÷ca ekameva tadanekadhà / etenàntaþkaraõenaikena cakùurbhåtena råpaü pa÷yati ÷rotrabhåtena ÷çõoti ghràõabhåtena jighrati vàgbhåtena vadati jihvàbhåtena rasayati svenaiva vikalpanàråpeõa manasà vikalpayati hçdayaråpeõàdhyavasyati / tasmàtsarvakaraõaviùayavyàpàrakamekamidaü karaõaü sarvopalabdhyarthamupalabdhuþ / tathà ca kauùãtakãnàü"praj¤ayà vàcaü samàruhya vàcà sarvàõi nàmànyàpnoti / praj¤à cakùuþ samàruhya cakùuùà sarvàõi råpàõyàpnoti"(3 / 3) ityàdi / vàjasaneyake ca -"manasà hyeva pa÷yati manasà ÷çõoti hçdayena hi råpàõi jànàti"(bç.u.1 / 5 / 3) ityàdi / tasmàd hçdayamanovàcyasya sarvopalabdhikaratvaü prasiddham / tadàtmaka÷ca pràõo"yo vai pràõaþ sà praj¤à yo vai praj¤à sa pràõaþ"(kauùã.3 / 3) iti hi bràhmaõam / karaõasaühatiråpa÷ca pràõa ityavocàma pràõasaüvàdàdau / tasmàdyatpadbhyàü pràpadyata tadbrahma tadupalabdhurupalabdhikaraõatvena guõabhåtatvànnaiva tadvastu brahmopàsyàtmà bhavitumarhati / pàri÷eùyàdyasyopalabdhurupalabdhyarthaü etasya hçdayasya manoråpasya karaõasya vçttayo vakùyamàõàþ / sa upalabdhopàsya àtmàno 'smàkaü bhavitumarhatãti ni÷cayaü kçtavantaþ / tadantaþkaraõopàdhisthasyopalabdhuþ praj¤àråpasya brahmaõa upalabdhyarthà yà antaþkaraõavçttayo bàhyàntarvartiviùayaviùayàstà imà ucyante / saüj¤ànaü saüj¤apti÷cetanabhàvaþ, àj¤ànamàj¤aptirã÷varabhàvaþ vij¤ànaü kalàdiparij¤ànam, praj¤ànaü praj¤aptiþ praj¤atà, medhàgranthadhàraõasàmarthyam dçùñirindriyadvàrà sarvaviùayopalabdhiþ, dhçtirdhàraõamavasannànàü ÷arãrendriyàõàü yayottambhanaü bhavati - dhçtyà ÷arãramudvahantãti hi vadanti, matirmananam, manãùà tatra svàtantryam. jåti÷cetaso rujàdiduþkhitvabhàvaþ smçtiþ smaraõam, saükalpaþ ÷uklakçùõàdibhàvena saükalpanaü råpàdãnàm, kraturadhyavasàyaþ asuþ pràõanàdijãvanakriyànimittà vçttiþ, kàmo 'saünihitaviùayàkàïkùà tçùõà, va÷aþ strãvyatikaràdyabhilàùaþ, ityevamàdyà antaþkaraõavçttayaþ praj¤aptimàtrasyopalabdhurupalabdhyarthatvàcchuddhapraj¤ànaråpasya brahmaõa upàdhibhåtàstadupàdhijanitaguõanàmadheyàni bhavanti saüj¤ànàdãni / sarvàõyeva etàni praj¤ànasya nàmadheyàni bhavanti na svataþ sàkùàt / tathà coktaü"pràõanneva pràõo nàma bhavati"(bç.u.1 / 4 / 7) ityàdi //2// _______________________________________________________________________ START 3.3 ## __________ AitUpBh_3.3 sa eùa praj¤ànaråpa àtmà brahmàparaü sarva÷arãrasthaþ pràõaþ praj¤àtmà / antaþkaraõopàdhiùvanupraviùño jalabhedagatasåryapratibimbavaddhiraõyagarbhaþ pràõaþ praj¤àtmà eùa eva indro guõàddevaràjo và eùa prajàpatiryaþ prathamajaþ ÷arãrã / yato mukhàdinirbhedadvàreõàgnyàdayo lokapàlà jàtàþ sa prajàpatireùa eva / ye 'pyete 'gnyàdayaþ sarve devà eùa eva / imàni ca sarva÷arãropàdànabhåtàni pa¤ca pçthivyàdãni mahàbhåtànyannànnàdatvalakùaõànyetàni ki¤cemàni ca kùudrami÷ràõi kùudrairalpakairmi÷ràõi iva ÷abdo 'narthakaþ sarpàdãni bãjàni kàraõànãtaràõi cetaràõi ca dvairà÷yena nirdi÷yamànàni / kàni tàni! ucyante - aõóajàni pakùyàdãni, jàrujàni jaràyujàni manuùyàdãni, svedajàdãni yåkàdãni, udbhijàni ca vçkùàdãni, a÷và gàvaþ puruùà hastino 'nyacca yatki¤cedaü pràõijàtam, kiü tat? jaïgamaü yaccalati padbhyàü gacchati / yacca patatri àkà÷ena patana÷ãlam / yacca sthàvaramacalam / sarvaü tadeùa eva / sarvaü tada÷eùataþ praj¤ànetram / praj¤aptiþ praj¤à tacca brahmaiva / nãyate 'neneti netram praj¤à netraü yasya tadidaü praj¤ànetram / praj¤àne brahmaõyutpattisthitilayakàleùu pratiùñhitaü praj¤à÷rayamityarthaþ / praj¤ànetro lokaþ pårvavat / praj¤àcakùurvà sarva eva lokaþ praj¤à pratiùñhà sarvasya jagataþ / tasmàtpraj¤ànaü brahma / tadetatpratyastamitasarvopàdhivi÷eùaü sannira¤janaü nirmalaü niùkriyaü ÷àntamekamadvayaü"neti neti"iti (bç.u.3 / 9 / 26) sarvavi÷eùàpohasaüvedyaü sarva÷abdapratyayàgocaram / tadapyantavi÷uddhapraj¤opàdhisaübandhena sarvaj¤amã÷varaü sarvasàdhàraõàvyàkçtajagadbãjapravartakaü niyantçtvàdantaryàmisaüj¤aü bhavati / tadeva vyàkçtajagatbãjabhåtabuddhyàtmàbhimànalakùaõahiraõyagarbhasaüj¤aü bhavati / tadevàntaraõóodbhåtaprathama÷arãropàdhimadviràñprajàpatisaüj¤aü bhavati / tadbhåtàgnyàdyupàdhimaddevatàsaüj¤aü bhavati / tathà vi÷eùa÷arãropàdhiùvapi brahmàdistambaparyanteùu tattannàmaråpalàbho brahmaõaþ / tadevaikaü sarvopàdhibhedabhinnaü sarvaiþ pràõibhistàrkikai÷ca sarvaprakàreõa j¤àyate vikalpyate cànekadhà / "etameke vadantyagniü manumanye prajàpatim / indrameke 'pare pràõamapare brahma ÷à÷vatam"(manu.12 / 123) ityàdyà smçtiþ //3// _______________________________________________________________________ START 3.4 ## __________ AitUpBh_3.4 sa vàmadevo 'nyo vaivaü yathoktaü brahma veda praj¤enàtmanà yenaiva praj¤enàtmanà pårve vidvàüso 'mçtà abhåvaüstathàyamapi vidvànetenaiva praj¤enàtmanàsmàllokàdutkramya ityàdi vyàkhyàtam / asmàllokàdutkramyàmuùminsvarge loke sarvànkàmànàptvà amçtaþ samabhavatsamabhavadityomiti //4// iti tçtãye 'dhyàye prathamaþ khaõóaþ samàptaþ / upaniùad samàptaþ / oü tatsat