Aitareya-Upanisad (Aitareyopanisad) [RV] Mula text extracted from the commented version Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. The mula text of this GRETIL version has been checked against the edition by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version available on TITUS. In cases of divergence, preference has usually been given to the printed edition. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ आत्मा वा इदम् एक एवाग्र आसीत् । नान्यत् किञ्चन मिषत् । स ईक्षत लोकान् नु सृजा इति ॥ AitUp_1,1.1 || स इमांल् लोकान् असृजताम्भो मरीचीर् मरम् आपः । अदो ऽम्भः परेण दिवम् । द्यौः प्रतिष्ठा । अन्तरिक्षं मरीचयः । पृथिवी मरः । या अधस्तात् ता आपः ॥ AitUp_1,1.2 || स ईक्षतेमे नु लोकाः । लोकपालान् नु सृजा इति । सो ऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत् ॥ AitUp_1,1.3 || तम् अभ्यतपत् । तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डम् । मुखाद् वाक् । वाचो ऽग्निः । नासिके निरभिद्येताम् । नासिकाभ्यां प्राणः । प्राणाद् वायुः । अक्षिणी निरभिद्येताम् । अक्षीभ्यां चक्षुः । चक्षुष आदित्यः । कर्णौ निरभिद्येताम् । कर्णाभ्यां श्रोत्रम् । श्रोत्राद् दिशः । त्वङ् निरभिद्यत । त्वचो लोमानि । लोमभ्य ओषधिवनस्पतयः । हृदयं निरभिद्यत । हृदयान् मनः । मनसश् चन्द्रमाः । नाभिर् निरभिद्यत । नाभ्या अपानः । अपानान् मृत्युः । शिश्नं निरभिद्यत । शिश्नाद् रेतः । रेतस आपः ॥ AitUp_1,1.4 || ता एता देवताः सृष्टा अस्मिन् महत्य् अर्णवे प्रापतन् । तम् अशनापिपासाभ्याम् अन्ववार्जत् । ता एनम् अब्रुवन्न् आयतनं नः प्रजानीहि । यस्मिन् प्रतिष्ठिता अन्नम् अदामेति ॥ AitUp_1,2.1 || ताभ्यो गाम् आनयत् । ता अब्रुवन् न वै नो ऽयम् अलम् इति । ताभ्यो ऽश्वम् आनयत् । ता अब्रुवन् न वै नो ऽयम् अलम् इति ॥ AitUp_1,2.2 || ताभ्यः पुरुषम् आनयत् । ता अब्रुवन् सुकृतं बतेति । पुरुषो वाव सुकृतम् । ता अब्रवीद् यथायतनं प्रविशतेति ॥ AitUp_1,2.3 || अग्निर् वाग् भूत्वा मुखं प्राविशत् । वायुः प्राणो भूत्वा नासिके प्राविशत् । आदित्यश् चक्षुर् भूत्वाक्षिणी प्राविशत् । दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन् । ओषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन् । चन्द्रमा मनो भूत्वा हृदयं प्राविशत् । मृत्युर् अपानो भूत्वा नाभिं प्राविशत् । आपो रेतो भूत्वा शिश्नं प्राविशन् ॥ AitUp_1,2.4 || तम् अशनापिपासे अब्रूताम् अवाभ्याम् अभिप्रजानीहीति । ते अब्रवीद् एतास्व् एव वां देवतास्व् आभजाम्य् एतासु भागिन्यौ करोमीति । तस्माद् यस्यै कस्यै च देवतायै हविर् गृह्यते भागिन्याव् एवास्याम् अशनापिपासे भवतः ॥ AitUp_1,2.5 || स ईक्षतेमे नु लोकाश् च लोकपालाश् च । अन्नम् एभ्यः सृजा इति ॥ AitUp_1,3.1 || सो ऽपो ऽभ्यतपत् । ताभ्यो ऽभितप्ताभ्यो मूर्तिर् अजायत । या वै सा मूर्तिर् अजायतान्नं वै तत् ॥ AitUp_1,3.2 || तद् एनत् सृष्टं पराङ् अत्यजिघांसत् । तद् वाचाजिघृक्षत् । तन् नाशक्नोद् वाचा ग्रहीतुम् । स यद् धैनद् वाचाग्रहैष्यद् अभिव्याहृत्य हैवान्नम् अत्रप्स्यत् ॥ AitUp_1,3.3 || तत् प्राणेनाजिघृक्षत् । तन् नाशक्नोत् प्राणेन ग्रहीतुम् । स यद् धैनत् प्राणेनाग्रहैष्यद् अभिप्राण्य हैवान्नम् अत्रप्स्यत् ॥ AitUp_1,3.4 || तच् चक्षुषाजिघृक्षत् । तन् नाशक्नोच् चक्षुषा ग्रहीतुम् । स यद् धैनच् चक्षुषाग्रहैष्यद् दृष्ट्वा हैवान्नम् अत्रप्स्यत् ॥ AitUp_1,3.5 || तच् छ्रोत्रेणाजिघृक्षत् । तन् नाशक्नोच् छ्रोत्रेण ग्रहीतुम् । स यद् धैनच् छ्रोत्रेणाग्रहैष्यच् छ्रुत्वा हैवान्नम् अत्रप्स्यत् ॥ AitUp_1,3.6 || तत् त्वचाजिघृक्षत् । तन् नाशक्नोत् त्वचा ग्रहीतुम् । स यद् धैनत् त्वचाग्रहैष्यत् स्पृष्ट्वा हैवान्नम् अत्रप्स्यत् ॥ AitUp_1,3.7 || तन् मनसाजिघृक्षत् । तन् नाशक्नोन् मनसा ग्रहीतुम् । स यद् धैनन् मनसाग्रहैष्यद् ध्यात्वा हैवान्नम् अत्रप्स्यत् ॥ AitUp_1,3.8 || तच् छिश्नेनाजिघृक्षत् । तन् नाशक्नोच् छिश्नेन ग्रहीतुम् । स यद् धैनच् छिश्नेनाग्रहैष्यद् विसृज्य हैवान्नम् अत्रप्स्यत् ॥ AitUp_1,3.9 || तद् अपानेनाजिघृक्षत् । तद् आवयत् । सैषो ऽन्नस्य ग्रहो यद् वायुः । अन्नायुर् वा एष यद् वायुः ॥ AitUp_1,3.10 || स ईक्षत कथं न्व् इदं मद् ऋते स्याद् इति । स ईक्षत कतरेण प्रपद्या इति । स ईक्षत यदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्य् अपानेनाभ्यपानितं यदि शिश्नेन विसृष्टम् अथ को ऽहम् इति ॥ AitUp_1,3.11 || स एतम् एव सीमानं विदार्यैतया द्वारा प्रापद्यत । सैषा विदृतिर् नाम द्वाः । तद् एतन् नान्दनम् । तस्य त्रय आवसथास् त्रयः स्वप्ना अयम् आवसथो ऽयम् आवसथो ऽयम् आवसथ इति ॥ AitUp_1,3.12 || स जातो भूतान्य् अभिव्यैख्यत् किम् इहान्यं वावदिषद् इति । स एतम् एव पुरुषं ब्रह्म ततमम् अपश्यद् इदम् अदर्शम् इती 3 ॥ AitUp_1,3.13 || तस्माद् इदन्द्रो नाम । इदन्द्रो ह वै नाम । तम् इदन्द्रं सन्तम् इन्द्र इत्य् आचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ AitUp_1,3.14 || पुरुषे ह वा अयम् आदितो गर्भो भवति यद् एतद् रेतः । तद् एतत् सर्वेभ्यो ऽङ्गेभ्यस् तेजः सम्भूतम् आत्मन्य् एवात्मानं बिभर्ति । तद् यदा स्त्रियां सिञ्चत्य् अथैनज् जनयति । तद् अस्य प्रथमं जन्म ॥ AitUp_2.1 ॥ तत् स्त्रिया आत्मभूयं गच्छति यथा स्वम् अङ्गं तथा । तस्माद् एनां न हिनस्ति । सास्यैतम् आत्मानम् अत्र गतं भावयति ॥ AitUp_2.2 ॥ सा भावयित्री भावयितव्या भवति । तं स्त्री गर्भं बिभर्ति । सो ऽग्र एव कुमारं जन्मनो ऽग्रे ऽधि भावयति । स यत् कुमारं जन्मनो ऽग्रे ऽधि भावयत्य् आत्मानम् एव तद् भावयत्य् एषां लोकानां सन्तत्यै । एवं सन्तता हीमे लोकाः । तद् अस्य द्वितीयं जन्म ॥ AitUp_2.3 ॥ सो ऽस्यायम् आत्मा पुण्येभ्यः कर्मेभ्यः प्रतिधीयते । अथास्यायम् इतर आत्मा कृतकृत्यो वयोगतः प्रइति । स इतः प्रयन्न् एव पुनर् जायते । तद् अस्य तृतीयं जन्म ॥ AitUp_2.4 ॥ तद् उक्तम् ऋषिणा -- गर्भे नु सन्न् अन्व् एषाम् अवेदमहं देवानां जनिमानि विश्वा । शतं मा पुर आयसीर् अरक्षन्नध श्येनो जवसा निर् अदीयम् । इति । गर्भ एवैतच् छयानो वामदेव एवम् उवाच ॥ AitUp_2.5 ॥ स एवं विद्वान् अस्माच् छरीरभेदाद् ऊर्ध्वम् उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वामृतः समभवत् समभवत् ॥ AitUp_2.6 ॥ को ऽयम् । आत्मेति वयम् उपास्महे । कतरः स आत्मा । येन वा पश्यति येन वा ӭणोति येन वा gandhä जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥ AitUp_3.1 ॥ यद् एतद् धृदयं मनश् चैतत् । सञ्ज्ञानम् आज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर् धृतिर् मतिर् मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुर् असुः कामो वश इति सर्वाण्य् एवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ AitUp_3.2 ॥ एष ब्रह्मा । एष इन्द्रः । एष प्रजापतिः । एते सर्वे देवाः । इमानि च पञ्च महाभूतानि पृथिवी वायुर् आकाश आपो ज्योतींषीत्य् एतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत् किञ्चेदम् प्राणि जङ्गमं च पतत्रि च यच् च स्थावरम् । सर्वं तत् प्रज्ञानेत्रम् । प्रज्ञाने प्रतिष्ठितम् । प्रज्ञानेत्रो लोकः । प्रज्ञा प्रतिष्ठा । प्रज्ञानं ब्रह्म ॥ AitUp_3.3 ॥ स एतेन प्रज्ञेनात्मनास्माल् लोकाद् उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वामृतः समभवत् समभवत् ॥ AitUp_3.4 ॥