Aitareya-Upanisad (Aitareyopanisad) [RV] Mula text extracted from the commented version Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. The mula text of this GRETIL version has been checked against the edition by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958), and the electronic version available on TITUS. In cases of divergence, preference has usually been given to the printed edition. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ātmā vā idam eka evāgra āsãt | nānyat ki¤cana miųat | sa ãkųata lokān nu sįjā iti || AitUp_1,1.1 || sa imāül lokān asįjatāmbho marãcãr maram āpaū | ado 'mbhaū pareõa divam | dyauū pratiųņhā | antarikųaü marãcayaū | pįthivã maraū | yā adhastāt tā āpaū || AitUp_1,1.2 || sa ãkųateme nu lokāū | lokapālān nu sįjā iti | so 'dbhya eva puruųaü samuddhįtyāmårcchayat || AitUp_1,1.3 || tam abhyatapat | tasyābhitaptasya mukhaü nirabhidyata yathāõķam | mukhād vāk | vāco 'gniū | nāsike nirabhidyetām | nāsikābhyāü prāõaū | prāõād vāyuū | akųiõã nirabhidyetām | akųãbhyāü cakųuū | cakųuųa ādityaū | karõau nirabhidyetām | karõābhyāü ÷rotram | ÷rotrād di÷aū | tvaī nirabhidyata | tvaco lomāni | lomabhya oųadhivanaspatayaū | hįdayaü nirabhidyata | hįdayān manaū | manasa÷ candramāū | nābhir nirabhidyata | nābhyā apānaū | apānān mįtyuū | ÷i÷naü nirabhidyata | ÷i÷nād retaū | retasa āpaū || AitUp_1,1.4 || tā etā devatāū sįųņā asmin mahaty arõave prāpatan | tam a÷anāpipāsābhyām anvavārjat | tā enam abruvann āyatanaü naū prajānãhi | yasmin pratiųņhitā annam adāmeti || AitUp_1,2.1 || tābhyo gām ānayat | tā abruvan na vai no 'yam alam iti | tābhyo '÷vam ānayat | tā abruvan na vai no 'yam alam iti || AitUp_1,2.2 || tābhyaū puruųam ānayat | tā abruvan sukįtaü bateti | puruųo vāva sukįtam | tā abravãd yathāyatanaü pravi÷ateti || AitUp_1,2.3 || agnir vāg bhåtvā mukhaü prāvi÷at | vāyuū prāõo bhåtvā nāsike prāvi÷at | āditya÷ cakųur bhåtvākųiõã prāvi÷at | di÷aū ÷rotraü bhåtvā karõau prāvi÷an | oųadhivanaspatayo lomāni bhåtvā tvacaü prāvi÷an | candramā mano bhåtvā hįdayaü prāvi÷at | mįtyur apāno bhåtvā nābhiü prāvi÷at | āpo reto bhåtvā ÷i÷naü prāvi÷an || AitUp_1,2.4 || tam a÷anāpipāse abråtām avābhyām abhiprajānãhãti | te abravãd etāsv eva vāü devatāsv ābhajāmy etāsu bhāginyau karomãti | tasmād yasyai kasyai ca devatāyai havir gįhyate bhāginyāv evāsyām a÷anāpipāse bhavataū || AitUp_1,2.5 || sa ãkųateme nu lokā÷ ca lokapālā÷ ca | annam ebhyaū sįjā iti || AitUp_1,3.1 || so 'po 'bhyatapat | tābhyo 'bhitaptābhyo mårtir ajāyata | yā vai sā mårtir ajāyatānnaü vai tat || AitUp_1,3.2 || tad enat sįųņaü parāī atyajighāüsat | tad vācājighįkųat | tan nā÷aknod vācā grahãtum | sa yad dhainad vācāgrahaiųyad abhivyāhįtya haivānnam atrapsyat || AitUp_1,3.3 || tat prāõenājighįkųat | tan nā÷aknot prāõena grahãtum | sa yad dhainat prāõenāgrahaiųyad abhiprāõya haivānnam atrapsyat || AitUp_1,3.4 || tac cakųuųājighįkųat | tan nā÷aknoc cakųuųā grahãtum | sa yad dhainac cakųuųāgrahaiųyad dįųņvā haivānnam atrapsyat || AitUp_1,3.5 || tac chrotreõājighįkųat | tan nā÷aknoc chrotreõa grahãtum | sa yad dhainac chrotreõāgrahaiųyac chrutvā haivānnam atrapsyat || AitUp_1,3.6 || tat tvacājighįkųat | tan nā÷aknot tvacā grahãtum | sa yad dhainat tvacāgrahaiųyat spįųņvā haivānnam atrapsyat || AitUp_1,3.7 || tan manasājighįkųat | tan nā÷aknon manasā grahãtum | sa yad dhainan manasāgrahaiųyad dhyātvā haivānnam atrapsyat || AitUp_1,3.8 || tac chi÷nenājighįkųat | tan nā÷aknoc chi÷nena grahãtum | sa yad dhainac chi÷nenāgrahaiųyad visįjya haivānnam atrapsyat || AitUp_1,3.9 || tad apānenājighįkųat | tad āvayat | saiųo 'nnasya graho yad vāyuū | annāyur vā eųa yad vāyuū || AitUp_1,3.10 || sa ãkųata kathaü nv idaü mad įte syād iti | sa ãkųata katareõa prapadyā iti | sa ãkųata yadi vācābhivyāhįtaü yadi prāõenābhiprāõitaü yadi cakųuųā dįųņaü yadi ÷rotreõa ÷rutaü yadi tvacā spįųņaü yadi manasā dhyātaü yady apānenābhyapānitaü yadi ÷i÷nena visįųņam atha ko 'ham iti || AitUp_1,3.11 || sa etam eva sãmānaü vidāryaitayā dvārā prāpadyata | saiųā vidįtir nāma dvāū | tad etan nāndanam | tasya traya āvasathās trayaū svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti || AitUp_1,3.12 || sa jāto bhåtāny abhivyaikhyat kim ihānyaü vāvadiųad iti | sa etam eva puruųaü brahma tatamam apa÷yad idam adar÷am itã 3 || AitUp_1,3.13 || tasmād idandro nāma | idandro ha vai nāma | tam idandraü santam indra ity ācakųate parokųeõa | parokųapriyā iva hi devāū parokųapriyā iva hi devāū || AitUp_1,3.14 || puruųe ha vā ayam ādito garbho bhavati yad etad retaū | tad etat sarvebhyo 'īgebhyas tejaū sambhåtam ātmany evātmānaü bibharti | tad yadā striyāü si¤caty athainaj janayati | tad asya prathamaü janma || AitUp_2.1 || tat striyā ātmabhåyaü gacchati yathā svam aīgaü tathā | tasmād enāü na hinasti | sāsyaitam ātmānam atra gataü bhāvayati || AitUp_2.2 || sā bhāvayitrã bhāvayitavyā bhavati | taü strã garbhaü bibharti | so 'gra eva kumāraü janmano 'gre 'dhi bhāvayati | sa yat kumāraü janmano 'gre 'dhi bhāvayaty ātmānam eva tad bhāvayaty eųāü lokānāü santatyai | evaü santatā hãme lokāū | tad asya dvitãyaü janma || AitUp_2.3 || so 'syāyam ātmā puõyebhyaū karmebhyaū pratidhãyate | athāsyāyam itara ātmā kįtakįtyo vayogataū praiti | sa itaū prayann eva punar jāyate | tad asya tįtãyaü janma || AitUp_2.4 || tad uktam įųiõā -- garbhe nu sann anv eųām avedamahaü devānāü janimāni vi÷vā | ÷ataü mā pura āyasãr arakųannadha ÷yeno javasā nir adãyam | iti | garbha evaitac chayāno vāmadeva evam uvāca || AitUp_2.5 || sa evaü vidvān asmāc charãrabhedād årdhvam utkramyāmuųmin svarge loke sarvān kāmān āptvāmįtaū samabhavat samabhavat || AitUp_2.6 || ko 'yam | ātmeti vayam upāsmahe | kataraū sa ātmā | yena vā pa÷yati yena vā ÷įõoti yena vā gandhā¤ jighrati yena vā vācaü vyākaroti yena vā svādu cāsvādu ca vijānāti || AitUp_3.1 || yad etad dhįdayaü mana÷ caitat | sa¤j¤ānam āj¤ānaü vij¤ānaü praj¤ānaü medhā dįųņir dhįtir matir manãųā jåtiū smįtiū saīkalpaū kratur asuū kāmo va÷a iti sarvāõy evaitāni praj¤ānasya nāmadheyāni bhavanti || AitUp_3.2 || eųa brahmā | eųa indraū | eųa prajāpatiū | ete sarve devāū | imāni ca pa¤ca mahābhåtāni pįthivã vāyur ākā÷a āpo jyotãüųãty etānãmāni kųudrami÷rāõãva bãjānãtarāõi cetarāõi cāõķajāni ca jārujāni ca svedajāni codbhijjāni cā÷vā gāvaū puruųā hastino yat ki¤cedam prāõi jaīgamaü ca patatri ca yac ca sthāvaram | sarvaü tat praj¤ānetram | praj¤āne pratiųņhitam | praj¤ānetro lokaū | praj¤ā pratiųņhā | praj¤ānaü brahma || AitUp_3.3 || sa etena praj¤enātmanāsmāl lokād utkramyāmuųmin svarge loke sarvān kāmān āptvāmįtaū samabhavat samabhavat || AitUp_3.4 ||