Agamasastra
4) Alatasantiprakarana

containing:
1) Mandukyopanisatkarika by Gaudapada
(also known as Gaudapadakarika, Mandukyakarika or Agamasastra)
2) Agamasastrabhasya (commentary ascribed to Samkara)

NOTE: The term "Agamasastra" is applied to the entire compilation.


Input by members of the Sansknet project
(formerly: www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

In addition, the Sansknet version came in a kind of semi-pausa format,
with Sandhi rules applied only in part.
In this GRETIL version Sandhi rules are applied throughout,
although some cases may have escaped the conversion routine.

The text of Gaudapada's Karikas has been checked against the ed. by A.V. Kathavate,
Poona 1890 (Anandasrama Sanskrit Series, 10).
The text of the commentary is not proofread!


REFERENCE SYSTEM (added):
MandUpK_ = Gauḍapāda's Māṇḍūkyopaniṣatkārikā
MandUpKC_ = Āgamaśāstrabhāṣya (i.e., Śaṃkara's comm. on MandUpK)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










alātaśāntiprakaraṇa


oṃkāranirṇayadvāreṇāgamataḥ pratijñātasyādvaitasya bāhyaviṣayabhedavaitathyācca siddhasya punaradvaite śāstrayuktibhyāṃ sākṣānnirdhāritasyaitaduttamaṃ satyamityupasaṃhāraḥ kṛto 'nte /
tasyaitatyāgamārthasyādvaitadarśanasya pratipakṣabhūtā dvaitino vaināśikāśca teṣāṃ cānyonyavirodādrāgadveṣādikleśāspadaṃ darśanamiti mithyādarśanatvaṃ sūcitam /
kleśānāspadatvātsamyagdarśanamityadvaitadarśanaṃ stūyate /
tadiha vistareṇānyonyaviruddhatayāsamyagdarśanatvaṃ pradarśya tatpratiṣedhenādvaitadarśanasiddhirupasaṃhartavyāvītanyāyenetyalātaśānd irārabhyate /


_______________________________________________________________________


START MandUpK 4.1

tatrādvaitadarśanasampradāyakartur advaitasvarūpeṇaiva namaskārārtho 'yamādyaślokaḥ /
ācāryapūjā hyabhipretārthasiddhyartheṣyate śāstrārambhe /


jñānenākāśakalpena dharmānyo gaganopamān /
jñeyābhinnena saṃbuddhas taṃ vande dvipadāṃ varam // MandUpK_4.1 //



__________

MandUpKC_4.1
ākāśeneṣadasamāptamākāśakalpamākāśatulyametat /
tenākāśakalpena jñānena, kim? dharmānātmanaḥ, kiṃviśiṣṭāngaganopamāngaganamupamā yeṣāṃ te gaganopamāstānātmano dharmān /
jñānasyaiva punarviśeṣaṇam- jñeyairdharmairātmabhirabhinnamagnyuṣṇavatsavitṛprakāśavacca jñānaṃ tena jñeyābhinnena jñānenākāśakalpena jñeyātmasvarūpāvyatiriktena gaganopamāndharmānyaḥ saṃbuddhaḥ saṃbuddhavāniti, ayameveśvaro yo nārāyaṇākhyastaṃ vande 'bhivādaye dvipadāṃ varaṃ dvipadopalakṣitānāṃ puruṣāṇāṃ varaṃ pradhānaṃ puruṣottamamityabhiprāyaḥ /

upadeṣṭṛnamaskāramukhena jñānajñeyajñātṛbhedarahitaṃ paramārthadarśanamiha prakaraṇe pratipipādayiṣitaṃ pratipakṣapratiṣedhadvāreṇa pratijñātaṃ bhavati //1//


_______________________________________________________________________


START MandUpK 4.2

adhunā9dvaitadarśanayogasya namaskārastatstutaye-


asparśayogo vai nāma sarvasattvasukho hitaḥ /
avivādo 'viruddhaś ca deśitas taṃ namāmy aham // MandUpK_4.2 //



__________

MandUpKC_4.2
sparśanaṃ sparśaḥ sambandho na vidyate yasya yogasya kenacitkadācidapi sa asparśayogo brahmasvabhāva eva, vai nāmeti brahmavidāmasparśayoga ityevaṃprasiddha ityarthaḥ /
sa ca sarvasattvasukhaḥ /
bhavati kaścidatyantasukhasādhanaviśiṣṭo 'pi duḥkharūpaḥ, yathā tapaḥ /
ayaṃ tu na tathā /
kiṃ tarhi sarvasattvānāṃ sukhaḥ /

tatheha bhavati kaścidviṣayopabhogaḥ sukho na hito 'yaṃ tu sukho hitaśca nityamapracalitasvabhāvatvāt kiṃ cāvivādo viruddha vadanaṃ vivādaḥ pakṣapratipakṣaparigraheṇa yasminna vidyate sa avivādaḥ /
kasmāt? yato 'viruddhaśca /
ya īdṛśo yogo deśita upadiṣṭaḥ śāstreṇa taṃ namāmyahaṃ praṇamāmītyarthaḥ //2//


_______________________________________________________________________


START MandUpK 4.3

kathaṃ dvaitinaḥ parasparaṃ virudhyante? ityucyate /

bhūtasya jātim icchanti vādinaḥ kecid eva hi /
abhūtasyāpare dhīrā vivadantaḥ parasparam // MandUpK_4.3 //



__________

MandUpKC_4.3
bhūtasya vidyamānasya vastuno jātimutpattimicchanti vādinaḥ kecideva hi sāṃkhyā na sarvaṃ eva dvaitinaḥ /
yasmādabhūtasyāvidyamānasyāpare vaiśeṣikā naiyāyikāśca dhīrā dhīmantaḥ prajñābhimānina ityartho vivadanto viruddhaṃ vadanto hyanyenyamicchanti jetumityabhiprāyaḥ //3//


_______________________________________________________________________


START MandUpK 4.4

tairevaṃ viruddhavadanenānyonyapakṣapratiṣedhaṃ kurvadbhiḥ kiṃ khyāpitaṃ bhavatyucyate-


bhūtaṃ na jāyate kiñcid abhūtaṃ naiva jāyate /
vivadanto 'dvayā hy evam ajātiṃ khyāpayanti te // MandUpK_4.4 //



__________

MandUpKC_4.4
bhūtaṃ vidyamānaṃ vastu na jāyate kiñcidvidyamānatvādevātmavadityevaṃ vadannasadvādī sāṃkhyapakṣaṃ pratiṣedhati sajjanma /
tathābhūtamavidyamānamavidyamānatvānnaiva jāyate śaśaviṣāṇavadityevaṃ vadansāṃkhyo 'pyasaddhādipakṣamasajjanma pratiṣedhati /
vivadanto viruddhaṃ vadanto 'dvayā advaitino hyete 'nyonyasya pakṣau sadasatorjanmanī pratiṣedhanto 'jātimanutpattimarthātkhyāpayanti prakāśayanti te //4//


_______________________________________________________________________


START MandUpK 4.5


khyāpyamānām ajātiṃ tair anumodāmahe vayam /
vivadāmo na taiḥ sārdham avivādaṃ nibodhata // MandUpK_4.5 //



__________

MandUpKC_4.5
tairevaṃ khyāpyamānāmajātimevamastvityanumodāmahe kevalaṃ na taiḥ sārdhaṃ vivadāmaḥ pakṣapratipakṣagrahaṇena; yathā te 'nyonyamityabhiprāyaḥ /
atastamavivādaṃ vivādarahitaṃ paramārthadarśanamanujñātamasmābhirnibodhata he śiṣyāḥ //5//


_______________________________________________________________________


START MandUpK 4.6


ajātasyaiva dharmasya jātim icchanti vādinaḥ /
ajāto hy amṛto dharmo martyatāṃ katham eṣyati // MandUpK_4.6 //



__________

MandUpKC_4.6
sadasadvādinaḥ sarve 'pīti purastātkṛtabhāṣyaślokaḥ //6//


_______________________________________________________________________


START MandUpK 4.7-8


na bhavaty amṛtaṃ martyaṃ na martyam amṛtaṃ tathā /
prakṛter anyathābhāvo na kathañcid bhaviṣyati // MandUpK_4.7 //



svabhāvenāmṛto yasya dharmo gacchati martyatām /
kṛtakenāmṛtas tasya kathaṃ sthāsyati niścalaḥ // MandUpK_4.8 //



__________

MandUpKC_4.7-8
uktārthānāṃ ślokānāmihopanyāsaḥ paravādipakṣāṇāmanyonyavirodhakhyāpitānutpatyanumodanapradarśanārthaḥ //7-8//


_______________________________________________________________________


START MandUpK 4.9

yasmāllaukikyapi prakṛtirna viparyeti, kāsāvityāha-


sāṃsiddhikī svābhāvikī sahajā akṛtā ca yā /
prakṛtiḥ seti vijñeyā svabhāvaṃ na jahāti yā // MandUpK_4.9 //



__________

MandUpKC_4.9
samyaksiddhiḥ saṃsiddhistatra bhavā sāṃsiddhikī yathā yogināṃ siddhānām aṇimādyaiśvaryaprāptiḥ prakṛtiḥ /
sā bhūtabhaviṣyatkālayorapi yogināṃ na viparyeti tathaiva sā /
tathā svābhāvikī dravyasvabhāvata eva yathāgnyādīnām uṣṇaprakāśādilakṣaṇā, sāpi na kālāntare vyabhicarati deśāntare ca /
tathā sahajā ātmanā sahaiva jātā yathā pakṣyādīnāmākāśagamanādilakṣaṇā /

anyāpi yā kācidakṛtā kenacinna kṛtā yatāpāṃ nimnadeśagamanādilakṣaṇā /
anyāpi yā kājitsvabhāvaṃ na jahāti sā sarvā prakṛtiriti vijñeyā loke /
mithyākalpiteṣu laukikeṣvapi vastuṣu prakṛtirnānyathā bhavati kimutājasvabhāveṣu paramārthavastuṣvamṛtatvalakṣaṇā prakṛtirnānyathā bhavatītyabhiprāyaḥ //9//


_______________________________________________________________________


START MandUpK 4.10
kiṃviṣayā punaḥ sā prakṛtiryasyā anyathābhāvo vādibhiḥ kalpyate kalpanāyāṃ vā ko doṣa ityāha-


jarāmaraṇanirmuktāḥ sarve dharmāḥ svabhāvataḥ /
jarāmaraṇam icchantaś cyavante tanmanīṣayā // MandUpK_4.10 //



__________

MandUpKC_4.10
jarāmaraṇanirmuktāḥ- jarāmaraṇādisarvavikriyāvarjitā ityarthaḥ /
ke ? sarve dharmāḥ sarva ātmāna ityetatsvabhāvataḥ prakṛtitaḥ /
evaṃsvabhāvāḥ santo dharmājarāmaraṇamicchanta icchanta ivecchantorajjvāmiva sarpamātmani kalpayantaścyavante svabhāvataścalantītyarthaḥ, tanmanīṣayā janmamaraṇacintayā tadbhāvabhāvitatvādoṣeṇetyarthaḥ //10//

_______________________________________________________________________


START MandUpK 4.11

kathaṃ sajjātivādibhiḥ sāṃkhyairanupapannamucyata ityāha vaiśeṣikaḥ-


kāraṇaṃ yasya vai kāryaṃ kāraṇaṃ tasya jāyate /
jāyamānaṃ katham ajaṃ bhinnaṃ nityaṃ kathaṃ ca tat // MandUpK_4.11 //



__________

MandUpKC_4.11
kāraṇaṃ mṛdvadupādānalakṣaṇaṃ yasya vādino vai kāryaṃ kāraṇameva kāryākāreṇa pariṇamate yasya vādina ityarthaḥ, tasyājameva satprādhānādi kāraṇaṃ mahadādikāryarūpeṇa jāyata ityarthaḥ /
mahadādyākāreṇa cejjāyamānaṃ pradhānaṃ kathamajamucyate tairvipratiṣiddhaṃ cedaṃ jāyate 'jaṃ ceti /

nityaṃ ca tairucyate pradhānaṃ bhinnaṃ vidīrṇaṃ sphuṭitamekadeśena satkathaṃ nityaṃ bhavedityarthaḥ /
na hi sāvayavaṃ ghaṭādy ekadeśasphuṭanadharmi nityaṃ dṛṣṭaṃ loka ityarthaḥ /
vidīrṇaṃ ca syādekadeśenājaṃ nityaṃ cety etadvipratiṣiddhaṃ tairabhidhīyata ityabhiprāyaḥ //11//


_______________________________________________________________________


START MandUpK 4.12

uktasyaivārthasya spaṣṭīkaraṇārthamāha-


kāraṇād yady ananyatvam ataḥ kāryam ajaṃ yadi /
jāyamānād dhi vai kāryāt kāraṇaṃ te kathaṃ dhruvam // MandUpK_4.12 //



__________

MandUpKC_4.12
kāraṇādajātkāryasya yadyananyatvamiṣṭaṃ tvayā tataḥ kāryamajamiti prāptam /
idaṃ cānyadvipratiṣiddhaṃ kāryamajaṃ ceti tava /
kiṃ cānyatkāryakāraṇayonanyatve jāyamānāddhi vai kāryakāraṇamananyannityaṃ dhruvaṃ ca te kathaṃ bhavet /
na hi kukkuṭyā ekadeśaḥ pacyata ekadeśaḥ prasavāya kalpyate //12//


_______________________________________________________________________


START MandUpK 4.13

kiṃ cānyam-


ajād vai jāyate yasya dṛṣṭāntas tasya nāsti vai /
jātāc ca jāyāmānasya na vyavasthā prasajyate // MandUpK_4.13 //



__________

MandUpKC_4.13
ajādanutpannādvastuno jāyate yasya vādinaḥ kāryaṃ dṛṣṭānttastasya nāsti vai, dṛṣṭāntābhāver'thādajānna kiñcijjāyata iti siddhaṃ bhavatītyarthaḥ /
yadā punarjātājjāyamānasya vastuno 'bhyupagamas tadapyanyasmāj jātāttadapyanyasmāditi na vyāvasthā prasajyate /
anavasthānaṃ syādityarthaḥ //13//


_______________________________________________________________________


START MandUpK 4.14

"yatra tvasya sarvamātmaivābhūt"(bṛ.u.2 / 4 / 18) iti paramārthato dvaitābhāvaḥ śrutyoktastamāśrityāha-


hetor ādiḥ phalaṃ yeṣām ādir hetuḥ phalasya ca /
hetoḥ phalasya cānādiḥ kathaṃ tair upavarṇyate // MandUpK_4.14 //



__________

MandUpKC_4.14
hetordharmāderādiḥ kāraṇaṃ dehādisaṃghātaḥ phalaṃ yeṣāṃ vādinām /
tathādiḥ kāraṇaṃ heturdharmādharmādiḥ phalasya ca dehādisaṃghātasya /
evaṃ hetuphalayoritaretarakāryakāraṇatvenādimattvaṃ bruvadbhirevaṃ hetoḥ phalasya cānāditvaṃ kathaṃ tairupavarṇyate? vipratiṣiddhamityarthaḥ /
na hi nityasya kūṭasthasyātmano hetuphalātmatā sambhavati //14//


_______________________________________________________________________


START MandUpK 4.15

kathaṃ tairviruddhamabhyupagamyata ityucyate-


hetor ādiḥ phalaṃ yeṣām ādir hetuḥ kalasya ca /
tathā janma bhavet teṣāṃ putrāj janma pitur yathā // MandUpK_4.15 //



__________

MandUpKC_4.15
hetujanyādeva phalāddhetorjanmābhyupagacchatāṃ teṣāmīdṛśo virodha ukto bhavati yathā putrājjanma pituḥ //15//


_______________________________________________________________________


START MandUpK 4.16

yathokto virodho na yukto 'bhyupagantumiti cenmanyase-


saṃbhave hetuphalayor eṣitavyaḥ kramas tvayā /
yugapatsaṃbhave yasmād asaṃbandho viṣāṇavat // MandUpK_4.16 //



__________

MandUpKC_4.16
saṃbhave hetuphalayorutpattau krama eṣitavyastvayānyeṣṭavyo hetu ; pūrvaṃ paścātphalaṃ ceti /
itaśca yugapatsaṃbhave yasmāddhetuphalayoḥ kāryakāraṇatvenāsaṃbandhaḥ, yathā yugapatsaṃbhavatoḥ savyetaragoviṣāṇayoḥ //16//


_______________________________________________________________________


START MandUpK 4.17

kathamasaṃbandhaḥ? ityāha-


phalād utpadyamānaḥ san na te hetuḥ prasidhyati /
aprasiddhaḥ kathaṃ hetuḥ phalam utpādayiṣyati // MandUpK_4.17 //



__________

MandUpKC_4.17
janyātsvato 'labdhātmakāt phalādutpadyamānaḥ sañśaśaviṣāṇāderivāsato na hetuḥ prasidhyati janma na labhate /
alabdhātmako 'prasiddhaḥ sañśaśaviṣāṇādikalpastava kathaṃ phalamutpādayiṣyati? na hītaretarāpekṣasiddhyoḥ śaśaviṣāṇakalpayoḥ kāryakāraṇabhāvena saṃbandhaḥ kvacid dṛṣṭaḥ, anyathā vetyabhiprāyaḥ //17//


_______________________________________________________________________


START MandUpK 4.18


yadi hetoḥ phalāt siddhiḥ phalasiddhiś ca hetutaḥ /
katarat pūrvaniṣpannaṃ yasya siddhir apekṣayā // MandUpK_4.18 //



__________

MandUpKC_4.18
asaṃbandhatādoṣeṇāpodite 'pi hetuphalayoḥ kāryakāraṇabhāve yadi hetuphalayoranyonyasiddhirabhyupagamyata eva tvayā kataratpūrvaniṣpannaṃ hetuphalayoryasya paścādbhāvinaḥ siddhiḥ syātpūrvasiddhyapekṣayā tad brūhītyarthaḥ //18//


_______________________________________________________________________


START MandUpK 4.19

athaitanna śakyate vaktumiti manyase-


aśaktir aparijñānaṃ kramakopo 'tha vā punaḥ /
evaṃ hi sarvathā buddhair ajātiḥ paridīpitā // MandUpK_4.19 //



__________

MandUpKC_4.19
seyamaśaktiraparijñānaṃ tattvāviveko mūḍhatetyarthaḥ /
atha vā yo 'yaṃ tvayoktaḥ kramo hetoḥ phalasya siddhiḥ phalācca hetoḥ siddhiritītaretarānantaryalakṣaṇastasya kopo viparyāso 'nyathābhāvaḥ syādityabhiprāyaḥ /
evaṃ hetuphalayoḥ kāryakāraṇabhāvānupapatterajātiḥ sarvasyānutpattiḥ paridīpitā prakāśitānyonyapakṣadoṣaṃ bruvadbhirvādibhirbuddhaiḥ paṇḍitairityarthaḥ //19//

_______________________________________________________________________


START MandUpK 4.20

nanu hetulayoḥ kāryakāraṇabhāva ityasmābhiruktaṃ śabdamātramāśritya cchalamidaṃ tvayoktaṃ putrājjanma pituryathā, viṣāṇavaccāsaṃbandha ityādi /
na hyasmābhirasiddhāddhetoḥ phalasiddhirasiddhādvā phalāddhetusiddharabhyupagatā /
kiṃ tarhi? bījāṅkuravatkāryakāraṇabhāvo 'bhyupagamyata iti /

atrocyate-


bījāṅkurākhyo dṛṣṭāntaḥ sadā sādhyasamo hi sa /
na hi sādhyasamo hetuḥ siddhau sādhyasya yujyate // MandUpK_4.20 //



__________

MandUpKC_4.20
bījāṅkurākhyā dṛṣṭānto yaḥ sa sādhyena tulyo mametyabhiprāyaḥ /
nanu pratyakṣaḥ kāryakāraṇabhāvo bījāṅkurayoranādiḥ? na, pūrvasya pūrvasyāparavadādimattvābhyupagamāt /
yathedānīmutpanno 'paro 'ṅkuro bījādādimānbījaṃ cāparamanyasmādaṅkurāditi krameṇotyannatvādādimat /
evaṃ pūrvaḥ pūrvo 'ṅkuro bījaṃ ca pūrvaṃ pūrvamādimadeviti pratyekaṃ sarvasya bījāṅkurajātasyādimattvātkasyacidapyanāditvānupapatti /
evaṃ hetuphalānām /

atha bījāṅkurasantateranādimattvamiti cet? na, ekatvānupapatteḥ /
na hi bījāṅkuravyatirekeṇa bījāṅkurasantatirnāmaikābhyupagamyate hetuphalasantatirvā tadanāditvavādibhis tasmātsūktaṃ hetoḥ phalasya cānādiḥ kathaṃ tairupavarṇyata iti /
tathā cānyadapyanupapatternacchalamityabhiprāyaḥ /
na ca loke sādhyasamo hetuḥ sādhyasiddhau siddhinimittaṃ prayujyate pramāṇakuśalairityarthaḥ /
heturiti dṛṣṭānto 'trābhipretaḥ, gamakatvāt /
prakṛto hi dṛṣṭānto na heturiti //20//


_______________________________________________________________________


START MandUpK 4.21
kathaṃ buddhairajātiḥ paridīpitetyāha-


pūrvāparāparijñānam ajāteḥ paridīpakam /
jāyamānād dhi vai dharmāt kathaṃ pūrvaṃ na gṛhyate // MandUpK_4.21 //



__________

MandUpKC_4.21
yadetaddhetuphalayoḥ pūrvāparāparijñānaṃ taccaitadajāteḥ paridīpakamavabodhakamityarthaḥ /
jāyamāno hi ceddharmo gṛhyate, kathaṃ tasmātpūrvaṃ kāraṇaṃ na gṛhyate /
avaśyaṃ jāyamānasya grahītrā tajjanakaṃ grahītavyam /
janyajanakayoḥ saṃbandhasyānapetatvāt /
tasmādajātiparidīpakaṃ tadityarthaḥ //21//


_______________________________________________________________________


START MandUpK 4.22

itaśca na jāyate kiñcit, yajjāyamānaṃ vastu-


svato vā parato vāpi na kiñcid vastu jāyate /
sad asat sadasad vāpi na kiñcid vastu jāyate // MandUpK_4.22 //



__________

MandUpKC_4.22
svataḥ parata ubhayato vā sadasatsadasadvā na jāyate na tasya kenacidapi prakāreṇa janma saṃbhavati /
na tāvatsvayamevāpariniṣpannātsvataḥ svarūpātsvayameva jāyate yathā ghaṭastasmādeva ghaṭāt /
nāpi parato 'nyasmādanyo yathā ghaṭātpaṭaḥ paṭātpaṭāntaram /
tathā nobhayataḥ, virodhāt; yathā ghaṭapaṭābhyāṃ ghaṭaḥ paṭo vā na jāyate /

nanu mṛdo ghaṭo jāyate pituśca putraḥ /
satyam, asti jāyata iti pratyayaḥ śabdaśca mūḍhānām /
tāveva śabdapratyayau vivekibhiḥ parīkṣyete kiṃ satyameva tāvuta mṛṣeti /
yāvatā parīkṣyamāṇe śabdapratyaviṣayaṃ vastu ghaṭaputrādilakṣaṇaṃ śabdamātrameva tat /
"vācārambhaṇam"(chā.u.6 / 1 / 4) iti śruteḥ /

saccenna jāyate sattvānmṛtpitrādivad /
yadyasattathāpi na jāyate 'sattvādeva śaśaviṣāṇādivat /
atha sadasattathāpi na jāyate viruddhasyaikasyāsaṃbhavāt /
ato na kiñcadvastu jāyata iti siddham /

yeṣāṃ punarjanireva jāyata iti kriyākārakaphalaikatvam abhyupagamyate kṣaṇikatvaṃ ca vastunaḥ, te dūrata eva nyāyāpetāḥ /
idamitthamityavadhāraṇakṣaṇāntarānavasthānādananubhūtasya smṛtyanupapatteśca //22//


_______________________________________________________________________


START MandUpK 4.23

kiṃ ca hetuphalayoranāditvamabhyupagacchatā tvayā balāddhetuphalayorajanmaivābhyupagataṃ syāt /
tatkatham?


hetur na jāyate 'nādeḥ phalaṃ cāpi svabhāvataḥ /
ādir na vidyate yasya tasya hy ādir na vidyate // MandUpK_4.23 //



__________

MandUpKC_4.23
anāderādirahitātphalāddheturna jāyate /
na hyanutpannādanādeḥ phalāddhetorjanmeṣyate tvayā /
phalaṃ cādirahitādanāderhetorajātsvabhāvata eva nirnimittaṃ jāyata iti nābhyupagamyate /

tasmādanāditvamabhyupagacchatā tvayā hetuphalayorajanmāvābhyupagamyate /
yasmādādiḥ kāraṇaṃ na vidyate yasya loke tasya hyādiḥ pūrvoktā jātirna vidyate /
kāraṇavata eva hyādirabhyupagamyate nākāraṇavataḥ //23//

_______________________________________________________________________


START MandUpK 4.24

uktasyaivārthasya dṛḍhīkaraṇacikīrṣayā punarākṣipati-


prajñapteḥ sanimittatvam anyathā dvayanāśataḥ /
saṃkleśasyopalabdheś ca paratantrāstitā matā // MandUpK_4.24 //



__________

MandUpKC_4.24
prajñānaṃ prajñaptiḥ śabdādipratītistasyāḥ sanimittatvam; nimittaṃ kāraṇaṃ viṣaya ityetatsannimittatvaṃ saviṣatvaṃ svātmavyatiriktaviṣayatetyetat pratijānīmahe /
na hi nirviṣayā prajñaptiḥ śabdādipratītiḥ syāt, tasyāḥ sanimittatvāt /
anyathā nirviṣayatve śabdasparśanīlapītalohitādipratyayavaicitryasya dvayasya nāśato nāśo 'bhāvaḥ prasajyetetyarthaḥ /
na ca pratyayavaicitryasya dvayasyābhāvo 'sti pratyakṣatvāt /
ataḥ pratyavaicitryasya dvayasya darśānāt, pareṣāṃ tantraṃ paratantramityanyaśāstram, tasya paratantrasya paratantrāśrayasya bāhyārthasya jñānavyatiriktasyāsthitā matābhipretā /

na hi prajñapteḥ prakāśamātrasvarūpāyā nīlapītādibāhyālambanavaicitryamantareṇa svabhāvabhedenaiva vaicitryaṃ saṃbhavati /
sphaṭikasyeva nīlādyupādhyāśrayairvinā vaicitryaṃ na ghaṭata ityabhiprāyaḥ /

itaśca paratantrāśrayasya bāhyārthasya jñānavyatiriktasyāstitā /
saṃkleśanaṃ saṃkleśo duḥkhamityarthaḥ /
upalabhyate hyagnidāhādinimittaṃ duḥkham /
yadyagnyādibāhyaṃ dāhādinimittaṃ vijñānavyatiriktaṃ na syāttato dāhādiduḥkhaṃ nopalabhyate /
upalabhyate tu /
atastena manyamahe 'sti bāhyor'tha iti /
na hi vijñānamātre saṃklośo yuktaḥ, anyatrādarśanādityabhiprāyaḥ //24//


_______________________________________________________________________


START MandUpK 4.25

atrocyate-


prajñapteḥ sanimittatvam iṣyate yuktidarśanāt /
nimittasyānimittatvam iṣyate bhūtadarśanāt // MandUpK_4.25 //



__________

MandUpKC_4.25
bāḍhamevaṃ prajñapteḥ sanimittatvaṃ dvayasaṃkleśopalabdhiyuktidarśanādiṣyate tvayā /
sthirībhava tāvattvaṃ yuktidarśanaṃ vastunastathātvābhyupagame kāraṇamityatra /

brūhi kiṃ tata iti /

ucyate /
nimittasya prajñaptyālambanābhimatasya ghaṭāderanimittatvamanālambanatvaṃ vaicitryāhetutvamiṣyate 'smābhiḥ /
katham? bhūtadarśanātparamārthadarśanādityetat /
na hi ghaṭo yathābhūtamṛdrūpadarśane sati tadvyatirekeṇāsti, yathāśvānmahiṣaḥ paṭo vā tantuvyatirekeṇa, tantavaścāṃśuvyatirekeṇetyevamuttarottara bhūtadarśana āśabdapratyayanirodhānnaiva nimittamupalabhāmaha ityarthaḥ /

athavā bhūtadarśanādbāhyārthasyānimittatvamiṣyate, rajjvādāviva sarpāderityarthaḥ /
bhrāntidarśanaviṣayatvācca nimittasyānimittatvaṃ bhavet /
tadabhāve 'bhāvān na hi suṣuptasamāhitamuktānāṃ bhrāntidarśanābhāva ātmavyatirikto bāhyor'tha upalabhyate /
na hyunmattāvagataṃ vastvanunmattairapi tathābhūtaṃ gamyate /
etena dvayadarśanaṃ saṃkleśopalabdhiśca pratyuktā //25//


_______________________________________________________________________


START MandUpK 4.26

yasmānnāsti bāhyaṃ nimittamataḥ-


cittaṃ na saṃspṛśaty arthaṃ nārthābhāsaṃ tathaiva ca /
abhūto hi yataś cārtho nārthābhāsas tataḥ pṛthak // MandUpK_4.26 //


__________

MandUpKC_4.26
cittaṃ na spṛśatyarthaṃ bāhyālambanaviṣayam, nāpyarthābhāsaṃ cittatvātsvapnacittavat /
abhūto hi jāgarite 'pi svapnārthavadeva bāhyaḥ śabdādyartho yata uktahetutvācca /
nāpyarthābhāsaścittātpṛthakcittameva hi ghaṭādyarthavadavabhāsate yathā svapne //26//


_______________________________________________________________________


START MandUpK 4.27

nanu viparyāsastarhyasati ghaṭādau ghaṭādyābhāsatā cittasya /
tathā ca satyaviparyāsaḥ kvacidvaktavya iti /
atrocyate-


nimittaṃ na sadā cittaṃ saṃspṛśaty adhvasu triṣu /
animitto viparyāsaḥ kathaṃ tasya bhaviṣyati // MandUpK_4.27 //



__________

MandUpKC_4.27
nimittaṃ viṣayamatītānāgatavartamānādhvasu triṣvapi sadā cittaṃ na spṛśedeva hi /
yadi hi kvacit saṃspṛśet sa aviparyāsaḥ paramārtha iti /
atastadapekṣayāsati ghaṭe ghaṭādyābhāsatā viparyāsaḥ syānna tu tadasti kadācidapi cittasyārthasaṃsparśanam /
tasmādanimitto viparyāsaḥ kathaṃ tasya cittasya bhaviṣyati; na kathañcidviparyāso 'stītyabhiprāyaḥ /

ayameva hi svabhāvaścittasya yadutāsati nimitte ghaṭādau tadvadavabhāsanam //27//


_______________________________________________________________________


START MandUpK 4.28

prajñapteḥ sanimittatvamityādyetadantaṃ vijñānavādino bauddhastha vacanaṃ bāhyārthavādipakṣapratiṣedhaparamācāryeṇānumoditam /
tadeva hetuṃ kṛtvā tatpakṣapratiṣedhāya tadidamucyate-


tasmān na jāyate cittaṃ cittadṛśyaṃ na jāyate /
tasya paśyanti ye jātiṃ khe vai paśyanti te padam // MandUpK_4.28 //



__________

MandUpKC_4.28
yasmādasatyeva ghaṭādau ghaṭādyābhāsatā cittasya vijñānavādinābhyupagatā tadanumoditam asmābhirapi bhūtadarśanāt, tasmāttasyāpi cittasya jāyamānāvabhāsatāsatyeva janmani yuktā bhavitumityato na jāyate cittam, yathā cittadṛśyaṃ na jāyate /

atastasya cittasya ye jātiṃ paśyanti vijñānavādinaḥ kṣaṇikatvaduḥkhitvaśūnyatvānātmatvādi ca, tenaiva cittena cittasvarūpaṃ draṣṭumaśakyaṃ paśyantaḥ khe vai paśyanti te padaṃ pakṣyādīnām /
ata itarebhyo 'pi dvaitibhyo 'tyantasāhasikā ityartho ye 'pi śūnyavādinaḥ paśyanta eva sarvaśūnyatāṃ svadarśanasyāpi śūnyatāṃ svadarśanasyāpi śūnyatāṃ pratijānate te tato 'pi sāhasikatarāḥ khaṃ muṣṭināpi jighṛkṣanti //28//


_______________________________________________________________________


START MandUpK 4.29

uktairhetubhirajamekaṃ brahmeti siddhaṃ yatpunarādau pratijñātaṃ tatphalopasaṃhārārthoyaṃ ślokaḥ-


ajātaṃ jāyate yasmād ajātiḥ prakṛtis tataḥ /
prakṛter anyathābhāvo na kathañcid bhaviṣyati // MandUpK_4.29 //



__________

MandUpKC_4.29
ajātaṃ yaccittaṃ brahmaiva jāyata iti vādibhiḥ parikalpyate tadajātaṃ jāyate yasmādajātiḥ prakṛtistasya /
tatastasmādajātarūpāyāḥ prakṛteranyathābhāvo janma na kathañcidbhaviṣyati //29//


_______________________________________________________________________

START MandUpK 4.30

ayaṃ cāpara ātmanaḥ saṃsāramokṣayoḥ paramārthasadbhāvavādināṃ doṣa ucyate-


anāder antavattvaṃ ca saṃsārasya na setsyati /
anantatā cādimato mokṣasya na bhaviṣyati // MandUpK_4.30 //



__________

MandUpKC_4.30
anāderatītakoṭirahitasya saṃsārasyāntavattvaṃ samāptirna setsyati yuktitaḥ siddhiṃ nopayāsyati /
na hyanādiḥ sannantavānkaścitpadārtho dṛṣṭo loke /
bījāṅkurasaṃbandhanairantaryavicchedo iṣṭa iti cet, nai7kavastvabhāvenāpoditvāt /

tathānantatāpi vijñānaprāptikālaprabhavasya mokṣasyādimato na bhaviṣyati, ghaṭādiṣvadarśanāt /
ghacādivināśavadavastutvādadoṣa iti cet, tathā ca mokṣasya paramārthasadbhāvapratijñāhāniḥ /
asattvādeva śaśaviṣāṇasyevādimattvābhāvaśca //30//


_______________________________________________________________________


START MandUpK 4.31-32


ādāvante ca yan nāsti vartamāne 'pi tat tathā /
vitathaiḥ sadṛśāḥ santo 'vitathā iva lakṣitāḥ // MandUpK_4.31 //



saprayojanatā teṣāṃ svapne vipratipadyate /
tasmād ādyantavattvena mithyaiva khalu te smṛtāḥ // MandUpK_4.32 //



__________

MandUpKC_4.31-32
vaitathye kṛtavyākhyānau ślokāviha saṃsāramokṣābhāvaprasaṅgena paṭhitau //31-32 //


_______________________________________________________________________

START MandUpK 4.33


sarve dharmā mṛṣā svapne kāyasyāntanidarśanāt /
saṃvṛtte 'smin pradeśe vai bhūtānāṃ darśanaṃ kutaḥ // MandUpK_4.33 //



MandUpKC_4.33

nimittasyānimittatvamiṣyate bhūtadarśanādityayamarthaḥ prapañcyata etaiḥ ślokaiḥ //33//


_______________________________________________________________________


START MandUpK 4.34


na yuktaṃ darśanaṃ gatvā kālasyāniyamād gatau /
pratibuddhaś ca vai sarvas tasmin deśe na vidyate // MandUpK_4.34 //



__________

MandUpKC_4.34
jāgarite gatyāgamanakālo niyato deśaḥ pramāṇato yastasyā niyamānniyamasyābhāvātsvapne na deśāntarāgamanamityarthaḥ //34//


_______________________________________________________________________


START MandUpK 4.35

mitrādyaiḥ saha saṃmantrya saṃbuddhau na prapadyate /
gṛhītaṃ cāpi yat kiñcit pratibuddho na paśyati // MandUpK_4.35 //



__________

MandUpKC_4.35
mitrādyaiḥ saha saṃmantrya tadeva mantraṇaṃ pratibuddhau na prapadyate /
gṛhītaṃ ca yatkiñciddhiraṇyādi na prāpnoti /
ataśca na deśāntaraṃ gacchanti svapne //35//


_______________________________________________________________________


START MandUpK 4.36


svapne cāvastukaḥ kāyaḥ pṛthag anyasya darśanāt /
yathā kāyas tathā sarvaṃ cittadṛśyam avastukam // MandUpK_4.36 //



__________

MandUpKC_4.36
svapne cāṭandṛśyate yaḥ kāyaḥ sa avastukastato 'nyasya svāpadeśastasya pṛthakkāyāntarasya darśanāt /
yathā svapnadṛśyaḥ kāyo 'saṃstathā sarvaṃ cittadṛśyamavastukaṃ jāgarite 'pi cittadṛśyatvādityarthaḥ /
svapnasamatvādasajjāgaritamapīti prakaraṇārthaḥ //36//


_______________________________________________________________________


START MandUpK 4.37

itaścāsatvaṃ jāgradvastunaḥ-

grahaṇāj jāgaritavat taddhetuḥ svapna iṣyate /
tad dhetutvāt tu tasyaiva sajjāgaritam iṣyate // MandUpK_4.37 //



__________

MandUpKC_4.37
jāgaritavajjāgaritasye7va grahaṇādgrāhyagrāhakarūpeṇāsvapnasya tajjāgaritaṃ heturasya svapnasya sa svapnastaddhetujāgaritakāryamiṣyate /
taddhetutvājjāgaritakāryatvāttasyaiva svapnadṛśya eva sajjāgaritaṃ na tvanyeṣām /
yathā svapna ityabhiprāyaḥ /

yathā svapnaḥ svapnadṛśya eva sansādhāraṇavidyamānavastuvadavabhāsate tathā tatkāraṇatvātsādhāraṇavidyamānavastuvadavabhāsamānaṃ na tu sādhāraṇaṃ vidyamānavastu svapnavadevetyabhiprāyaḥ //37//


_______________________________________________________________________


START MandUpK 4.38

nanu svapnakāraṇatve 'pi jāgaritavastuno na svapnavadavastutvam /
atyantacalo hi svapno jāgaritaṃ tu sthiraṃ lakṣyate /

satyamevamavivekināṃ syāt /
vivekināṃ tu na kasyacidvastuna utpādaḥ prasiddhe 'taḥ-


utpādasyāprasiddhatvād ajaṃ sarvam udāhṛtam /
na ca bhūtād abhūtasya saṃbhavo 'sti kathañcana // MandUpK_4.38 //



__________

MandUpKC_4.38
aprasiddhatvādutpādasyātmaiva sarvamityajaṃ sarvamudāhṛtaṃ vedānteṣu"sabāhyābhyantaro hyajaḥ"(mu.u.2 / 1 / 2) iti /
yadyapi manyase jāgaritāstato 'satsvapno jāyata iti tadasat /
na bhūtādvidyamānāda bhūtasyāsataḥ sambhavo 'sti loke /
na hyasataḥ śaśaviṣāṇādeḥ sambhavo dṛṣṭaḥ kathañcidapi //38//

_______________________________________________________________________


START MandUpK 4.39

nanūktaṃ tvayaiva svapno jāgaritakāryamiti tatkathamutpādo 'prasiddha ityucyate?

śṛṇu tatra yathā kāryakāraṇabhāvo 'smābhirabhipreta iti-


asaj jāgarite dṛṣṭvā svapne paśyati tanmayaḥ /
asatsvapne 'pi dṛṣṭvā ca pratibuddhau na paśyati // MandUpK_4.39 //



__________

MandUpKC_4.39
asadavidyamānaṃ rajjusarpadvikalpitaṃ vastu jāgarite dṛṣṭvā tadbhāvabhāvitastanmayaḥ svapne 'pi jāgaritavadgrāhyagrāhakarūpeṇa vikalpayanpaśyati /
tathāsatsvapne 'pi dṛṣṭvā ca pratibuddhau na paśyatyavikalpayan /
ca śabdāttathā jāgarite 'pi dṛṣṭvā svapne na paśyati kadācidityarthaḥ /
tasmājjāgaritaṃ svapnaheturucyate na tu paramārthasaditi kṛtvā //39//


_______________________________________________________________________


START MandUpK 4.40

paramārthatastu na kasyacitkenacidapi prakāreṇa kāryakāraṇabhāva upapadyate katham?-


nāsty asaddhetukam asat sadasaddhetukaṃ tathā /
sac ca saddhetukaṃ nāsti saddhetukam asat kutaḥ // MandUpK_4.40 //



__________

MandUpKC_4.40
nāstyasaddhetukamasacchaśaviṣāṇādi hetuḥ kāraṇaṃ yasyāsata eva svakusumādestadasaddhatukamasanna vidyate /
tathā sadapi ghaṭādivastv asaddhetukaṃ śaśaviṣāṇādikāryaṃ nāsti /
tathā sacca vidyamānaṃ ghaṭādi vidyamānaghaṭādivastvantarakāryaṃ nāsti /
satkāryamasatkuta eva sambhavati? na cānyaḥ kāryakāraṇabhāvaḥ sambhavati śakyo vā kalpayitum? ato vivekināmasiddha eva kāryakāraṇabhāvaḥ kasya cidityabhiprāyaḥ //40//


_______________________________________________________________________


START MandUpK 4.41

punarapi jāgratsvapnayorasatorapi kāryakāraṇabhāvāśaṅkāmapanayann āha-


viparyāsād yathā jāgrad acintyān bhūtavat spṛśet /
tathā svapne viparyāsād dharmāṃs tatraiva paśyati // MandUpK_4.41 //



__________

MandUpKC_4.41
viparyāsādavivekato yathā jāgrajjāgarite 'cintyānbhāvānaśakyacintanīyān rajjusarpādīn bhūtavatparamārthavatspṛśanniva vikalpayedityarthaḥ kaścidyathā, tathā svapne viparyāsāddhastyādīndharmān paśyanniva vikalpayati; tatraiva paśyati na tu jāgaritādutpadyamānānityarthaḥ //41//


_______________________________________________________________________


START MandUpK 4.42


upalambhāt samācārād asti vastutvavādinām /
jātis tu deśitā buddhair ajātes trasatāṃ sadā // MandUpK_4.42 //



__________

MandUpKC_4.42
yāpi buddhairadvaitavādibhirjātirdeśitopadiṣṭā, upalambhanam upalambhastasmādupalabdherityarthaḥ, samācārādvarṇāśramādidharmasamācaraṇāt, tābhyāṃ hetubhyāmastivastutvavādinām asti vastubhūva ityevaṃ vadanaśīlānāṃ dṛḍhāgrahavatāṃ śraddadhānānāṃ mandavivekināmanarthepāyatvena sā deśitā jātiḥ /
tāṃ gṛhṇantu tāvat /
vedāntābhyāsināṃ tu svayamevājādvayātmaviṣayo viveko bhaviṣyatīti na tu paramārthabuddhyā /
te hi śrotriyāḥ sthūlabuddhitvādajāter ajātivastunaḥ sadā trasyantyātmanāśaṃ manyamānā avivekina ityarthaḥ /
upāyaḥ sa avatārāyetyuktam //42//


_______________________________________________________________________


START MandUpK 4.43


ajātes trasatāṃ teṣām upalambhād viyanti ye /
jātidoṣā na setsyanti doṣo 'py alpo bhaviṣyati // MandUpK_4.43 //



__________

MandUpKC_4.43
ye caivamupalambhātsamācarāccājāterajātivastunastrasanto 'stivastvityadvayādātmano viyanti viruddhaṃ yanti dvaitaṃ pratipadyanta ityarthaḥ /
teṣāmajātestrasatāṃ śraddhadhānānāṃ sanmārgāvalambināṃ jātidoṣā jātyupalambhakṛtā doṣā na setsyanti siddhiṃ nopayāsyanti, vivekamārgapravṛttatvāt /
yadyapi kaściddoṣaḥ syātso 'pyalpa eva bhaviṣyati /
samyagdarśanāpratipattihetuka ityarthaḥ //43//


_______________________________________________________________________


START MandUpK 4.44

nanūpalambhasamācārayoḥ pramāṇatvādastyeva dvaitaṃ vastviti, na; upalambhasamācārayorvyabhicārāt /
kathaṃ vyabhicāra ityucyate-


upalambhāt samācārān māyāhastī yathocyate /
upalambhāt samācārād asti vastu tathocyate // MandUpK_4.44 //



__________

MandUpKC_4.44
upalabhyate hi māyāhastī hastīva hastinamivātra samācaranti, bandhanārohaṇādihāstisambandhibhirdharmairhastīti cocyate 'sannapi yathā tathaivopalambhātsamācārāddvaitaṃ bhedarūpamasti vastvityucyate /
tasmānnopalambhasamācārau dvaitavastusadbhāve hetu bhavata ityabhiprāyaḥ //44//


_______________________________________________________________________


START MandUpK 4.45

kiṃ punaḥ paramārthasadvastu yadāspadā jātyāhyasadbuddhaya ityāha-


jātyābhāsaṃ calābhāsaṃ vastvābhāsaṃ tathaiva ca /
ajācalam avastutvaṃ vijñānaṃ śāntam advayam // MandUpK_4.45 //



__________
MandUpKC_4.45
ajāti sajjātivadavabhāsata iti jātyābhāsam /
tadyathā devadatto jāyata iti /
calābhāsaṃ calamivābhāsata iti /
yathā sa eva devadatto gacchatīti /
vastvābhāsaṃ vastu dravyaṃ dharmi tadvadavabhāsata iti vastvābhāsam /
yathā sa eva devadatto gauro dīrgha iti jāyate devadattaḥ spandate dīrgho gaura ityevamavabhāsate /
paramārthatastvajamacalamavastutvamadravyaṃ ca kiṃ tadevaṃprakāram? vijñānaṃ vijñaptiḥ /
jātyādirahitatvācchāntam /
ata evādvayaṃ ca tadittarthaḥ //45//


_______________________________________________________________________


START MandUpK 4.46

evaṃ na jāyate cittam evaṃ dharmā ajāḥ smṛtāḥ /
evam eva vijānanto na patanti viparyaye // MandUpK_4.46 //



__________

MandUpKC_4.46
evaṃ yathoktebhyo hetubhyo na jāyate cittamevaṃ dharmā ātmano 'jāḥ smṛtā brahmavidbhiḥ /
dharmā iti bahuvacanaṃ dehabhedānuvidhāyitvādadvayasyaivopacārataḥ /

evameva yathoktaṃ vijñānaṃ jātyādirahitamadvayamātmatattvaṃ vijānantastyaktabāhyaiṣaṇāḥ punarnapatantyavidyādhvāntasāgare viparyaye /
"tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ" (ī.u.7) ityādi mantravarṇāt //46//


_______________________________________________________________________


START MandUpK 4.47

yathoktaṃ paramārthadarśanaṃ prapañcayiṣyannāha-


ṛjuvakrādikābhāsam alātaspanditaṃ yathā /
grahaṇagrāhakābhāsaṃ vijñānaspanditaṃ tathā // MandUpK_4.47 //



__________

MandUpKC_4.47
yathā hi loka ṛjuvakrādiprakārābhāsamalātaspanditamulkācalanaṃ tathā grahaṇagrāhakābhāsaṃ viṣayiviṣayābhāsamityarthaḥ /
kiṃ tadvijñānaspanditam /
spanditamiva spanditamavidyayā /
na hyacasya vijñānasya spandanamasti /
ajācalamiti hyuktam //47//


_______________________________________________________________________

START MandUpK 4.48


aspandamānam alātam anābhāsam ajaṃ yathā /
aspandamānaṃ vijñānam anābhāsam ajaṃ tathā // MandUpK_4.48 //



__________

MandUpKC_4.48
aspandamānaṃ spandanavarjitaṃ tadevālātamṛjvādyākāreṇājāyamānamanābhāsamajaṃ yathā; tathāvidyayā spandamānamavidyoparame 'spandamānaṃ jātyādyākāreṇānābhāsamajamacalaṃ bhaviṣyitītyarthaḥ //48//


_______________________________________________________________________


START MandUpK 4.49

kiṃ ca-


alāte spandamāne vai nābhāsā anyato bhuvaḥ /
na tato 'nyatra nispandān nālātaṃ praviśanti te // MandUpK_4.49 //



__________

MandUpKC_4.49
tasminnevālāte spandamāna ṛjuvakrādyābhāsā alātādanyataḥ kutaścidāgatyālāte naiva bhavantī7ti nānyatobhuvaḥ /
na ca tasmānnispandādalātādanyatra nirgatāḥ /
na ca nispandamalātameva praviśanti te //49//


_______________________________________________________________________


START MandUpK 4.50

kiṃ ca-


na nirgatā alātāt te dravyatvābhāvayogataḥ /
vijñāne 'pi tathaiva syur ābhāsasyāviśeṣataḥ // MandUpK_4.50 //



__________

MandUpKC_4.50
na nirgatā alātātta ābhāsā gṛhādivaddravyatvābhāvayogato dravyasyabhāvo dravyatvam, tadabhāvo dravyatvābhāvaḥ, dravyatvābhāvayogato dravyatvābhāvayuktairvastutvābhāvādityarthaḥ, vastuno hi praveśādi sambhavati nāvastunaḥ /
vijñāno 'pi jātyādyābhāsāstathaiva syurābhāsasyāviśeṣatastulyatvāt //50//


_______________________________________________________________________


START MandUpK 4.51-52

kathaṃ tulyatvamityāha-


vijñāne spandamāne vai nābhāsā anyatobhuvaḥ /
na tato 'nyatra nispandān na vijñānaṃ viśanti te // MandUpK_4.51 //



na nirgatās te vijñānād dravyatvābhāvayogataḥ /
kāryakāraṇatābhāvād yato 'cintyāḥ sadaiva te // MandUpK_4.52 //



__________

MandUpKC_4.51-52
alātena samānaṃ sarvaṃ vijñānasya /
sadācalatvaṃ tu vijñānasya viśeṣaḥ /
jātyādyābhāsa vijñāne 'cale kiṅkṛtā ityāha /
kāryakāraṇatābhāvājjanyajanakatvānupapatterabhāvarūpatvādacintyāste yataḥ sadaiva /

yathāsatsvṛjvādyābhāseṣv ṛjvādibuddhirdṛṣṭālātamātre tathāstveva jātyādiṣu vijñānamātre jātyādibuddhirmṛṣaiveti samudāyārthaḥ //51-52 //


_______________________________________________________________________


START MandUpK 4.53

ajamekamātmatattvamiti sthitaṃ tatra yairapi kāryakāraṇabhāvaḥ kalpyate teṣām /


dravyaṃ dravyasya hetuḥ syād anyad anyasya caiva hi /
dravyatvam anyabhāvo vā dharmāṇāṃ nopapadyate // MandUpK_4.53 //



__________

MandUpKC_4.53
dravyaṃ dravyasyānyasyānyaddhetuḥ kāraṇaṃ syānna tu tasyaiva tat /
nāpyadravyaṃ kasyacitkāraṇaṃ svatantraṃ dṛṣṭaṃ loke /
na ca dravyatvaṃ dharmāṇāmātmānāmupapadyate 'nyatvaṃ vā kutaścidyenānyasya kāraṇatvaṃ kāryatvaṃ vā pratipadyate /
ato 'dravyatvādananyatvācca na kasyacitkāryaṃ kāraṇaṃ vātmetyarthaḥ //53//


_______________________________________________________________________


START MandUpK 4.54


evaṃ na cittajā dharmāś cittaṃ vāpi na dharmajam /
evaṃ hetuphalājātiṃ praviśanti manīṣiṇaḥ // MandUpK_4.54 //



__________

MandUpKC_4.54
evaṃ yathoktebhyo hetubhya ātmavijñānasvarūpameva cittamiti na cittajā bāhyadharmā nāpi bāhyadharmajaṃ cittam /
vijñānasvarūpābhāsamātratvātsarvadharmāṇām /
evaṃ na hetoḥ phalaṃ jāyate nāpi phalāddheturiti hetuphalayorajātiṃ hetuphalājātiṃ praviśantyadhyavasyanty ātmani hetuphalayorabhāvameva pratipadyante brahmavida ityarthaḥ //54//


_______________________________________________________________________


START MandUpK 4.55

ye punarhetuphalayorabhiniviṣṭāsteṣāṃ kiṃ syādityucyate- dharmādharmākhyasya hetorahaṃ kartā mama dharmādharmau tatphalaṃ kālāntare kvacitprāṇinikāye jāto bhokṣya iti-


yāvad dhetuphalāveśas tāvad dhetuphalodbhavaḥ /
kṣīṇe hetuphalāveśe nāsti hetuphalodbhavaḥ // MandUpK_4.55 //



__________

MandUpKC_4.55
yāvaddhetuphalayorāveśo hetuphalāgraha ātnyadhyāropaṇaṃ taccittatetyarthaḥ,tāvaddhetuphalayorudbhavo dharmādharmayosattphalasya cānucchedena pravṛttirityarthaḥ /
yadā punarmantrauṣadhivīryeṇeva grahāveśo yathoktādvaitadaśanenāvidyodbhūtahetuphalāveśo 'panīto bhavati tadā tasminkṣīṇe nāsti hetuphalodbhavaḥ //55//


_______________________________________________________________________


START MandUpK 4.56

yadi hetuphalodbhavastadā ko doṣa ityucyate-


yāvad dhetuphalāveśaḥ saṃsāras tāvadāyataḥ /
kṣīṇe hetuphalāveśe saṃsāraṃ na prapadyate // MandUpK_4.56 //



__________

MandUpKC_4.56
yāvatsamyagdarśanena hetuphalāveśo na nivartate 'kṣīṇaḥ saṃsārastāvadāyato dīrgho bhavatītyarthaḥ /
kṣīṇe punarhetiphalāveśe saṃsāraṃ na prapadyate kāraṇābhāvāt //56//


_______________________________________________________________________


START MandUpK 4.57

nanvajādātmano 'nyannāstyeva tatkathaṃ hetuphalayoḥ saṃsārasya cotpattivināśāvucyete tvayā?

śṛṇu-


saṃvṛtyā jāyate sarvaṃ śāśvataṃ nāsti tena vai /
sadbhāvena hy ajaṃ sarvam ucchedas tena nāsti vai // MandUpK_4.57 //



__________

MandUpKC_4.57
saṃvṛtyā saṃvaraṇaṃ saṃvṛtiravidyāviṣayo laukiko vyavahārastā saṃvṛtyā jāyate sarvam /
tenāvidyāviṣaye śāśvataṃ nityaṃ nāsti vai /
ata utpattivināśalakṣaṇaḥ saṃsāra āyata ityucyate /
paramārthasadbhāvena tvajaṃ sarvamātmaiva yasmāt /
ato jātyabhāvāducchedastena nāsti vai kasyaciddhetuphalāderityarthaḥ //57//


_______________________________________________________________________


START MandUpK 4.58


dharmā ya iti jāyante jāyante te na tattvataḥ /
janma māyopamaṃ teṣāṃ sā ca māyā na vidyate // MandUpK_4.58 //



__________

MandUpKC_4.58
ye 'pyātmāno 'nye ca dharmā jāyanta iti kalpyante ta ityevaṃ prakārā yathoktā saṃvṛtinirdiśyata iti saṃvṛtyaiva dharmā jāyante; na te tattvataḥ paramārthatoya jāyante /
yatpunastatsaṃvṛtyā janma teṣāṃ dharmāṇāṃ yathoktānāṃ yathā māyayā janma tathā tanmāyopamaṃ pratyetavyam /

māyā nāma vastu tarhi? naivam; sā ca māyā na vidyate, māyetyavidyamānasyākhyetyabhiprāyaḥ //58//


_______________________________________________________________________


START MandUpK 4.59

kathaṃ māyopamaṃ teṣāṃ dharmāṇāṃ janmetyāha-


yathā māyāmayād bījāj jāyate tanmayoṅkuraḥ /
nāsau nityo na cocchedī tadvad dharmeṣu yojanā // MandUpK_4.59 //



__________

MandUpKC_4.59
yathā māyāmayādbījājjāyate tanmayo māyāmayo 'ṅkuro nāsāṅkuro nityo na cocchedī vināśī vābhūtatvāttadvadeva dharmeṣu janmanāśādiyojanā yuktir na tu paramārthato dharmāṇāṃ janma nāśo vā yujyata ityarthaḥ //59//


_______________________________________________________________________


START MandUpK 4.60


nājeṣu sarvadharmeṣu śāśvatāśāśvatābhidhā /
yatra varṇā na vartante vivekas tatra nocyate // MandUpK_4.60 //



__________
MandUpKC_4.60
paramārthatastvātmasvajeṣu nityaikarasavijñaptimātrasattākeṣu śāśvato 'śāśvata ita vā nābhidhā nābhidhānaṃ pravartata ityarthaḥ /
yatra yeṣu varṇyante yairarthāste varṇāṃ śabdā na pravartante 'bhidhātuṃ prakāśayituṃ na pravartanta ityarthaḥ /
idamevamiti viveko viviktatā tatra nityo 'nitya iti nocyate /
"yato vāco nivartante"(tai.u.2 / 4 / 1) iti śruteḥ //60//


_______________________________________________________________________


START MandUpK 4.61-62


yathā svapne dvayābhāsaṃ cittaṃ calati māyayā /
tathā jāgrad dvayābhāsaṃ cittaṃ calati māyayā // MandUpK_4.61 //



advayaṃ ca dvayābhāsaṃ cittaṃ svapne na saṃśayaḥ /
advayaṃ ca dvayābhāsaṃ tathā jāgran na saṃśayaḥ // MandUpK_4.62 //



__________

MandUpKC_4.61-62
yatpunarvāggocaratvaṃ paramārthato 'dvayasya vijñānamātrasya tanmanasaḥ spandanamātraṃ na paramārthata iti /
uktārthau ślokau //61-62 //


_______________________________________________________________________


START MandUpK 4.63

itaśca vāggocarasyābhāvo dvaitasya-


svapnadṛk pracaran svapne dikṣu vai daśasu sthitān /
aṇḍajān svedajān vāpi jīvān paśyati yān sadā // MandUpK_4.63 //


__________

MandUpKC_4.63
svapnānpaśyatīti svapnadṛkpracaranparyaṭansvapne svapnasthāne dikṣu vai daśasu sthitānvartamānāñjīvānprāṇino 'ṇḍajānsvedajānvā yānsadā paśyati //63//


_______________________________________________________________________


START MandUpK 4.64

yadyevaṃ tataḥ kim? ucyate-


svapnadṛkcittadṛśyās te na vidyante tataḥ pṛthak /
tathā tad dṛśyam evedaṃ svapnadṛkcittam iṣyate // MandUpK_4.64 //



__________

MandUpKC_4.64
svapnadṛśaścittaṃ svapnadṛkcittaṃ tena dṛśyāste jīvāstatastasmātsvapnadṛkcittātpṛthaṅna vidyante na santītyarthaḥ /
cittameva hyanekajīvādibhedākāreṇa vikalpyate /
tathā tadapi svapnadṛkcittamidaṃ taddṛśyameva, tena svapnadṛśā dṛśyaṃ taddṛśyam /
ataḥ svapnadṛgvyatirekeṇa cittaṃ nāma nāstītyarthaḥ //64//


_______________________________________________________________________


START MandUpK 4.65-66


carañ jāgarite jāgrad dikṣu vai daśasu sthitān /
aṇḍajān svedajān vāpi jīvān paśyati yān sadā // MandUpK_4.65 //



jāgrac cittekṣaṇīyās te na vidyante tataḥ pṛthak /
tathā tad dṛśyam evedaṃ jāgrataś cittam iṣyate // MandUpK_4.66 //



__________

MandUpKC_4.65-66
jāgrato dṛśyā jīvāstaccittāvyatiriktāścittekṣaṇīyatvātsvapnadṛkcittekṣaṇīyajīvavat /
tacca jīvekṣaṇātmakaṃ cittaṃ draṣṭuravyatiriktaṃ draṣṭudṛśyatvātsvapnacittavat /
uktārthamanyat //65-66 //


_______________________________________________________________________


START MandUpK 4.67


ubhe hy anyonyadṛśye te kiṃ tad astīti cocyate /
lakṣaṇāśūnyam ubhayaṃ tan mate naiva gṛhyate // MandUpK_4.67 //



__________

MandUpKC_4.67
jīvacitta ubhe cittacaitye te 'nyonyadṛśya itaretaragamye /
jīvādiviṣayāpekṣaṃ hi cittaṃ nāma bhavati /

cittāpekṣaṃ hi jīvādi dṛśyam /
ataste 'nyenyadṛśye /
tasmānna kiñcidastīti cocyate cittaṃ vā cittekṣaṇīyaṃ vā kiṃ tadastīti vivekinocyate /
na hi svapne hastī hasticittaṃ vā vidyate tathehāpi vivekināmityabhiprāyaḥ /

katham? lakṣaṇāśūnyaṃ lakṣyate 'nayeti lakṣaṇā pramāṇaṃ pramāṇaśūnyamubhayaṃ cittaṃ caityaṃ dvayaṃ yatastanmatenaiva taccittatayaiva tadgṛhyate /
na hi ghaṭamatiṃ pratyākhyāya ghaṭo gṛhyate nāpi ghaṭaṃ pratyākhyāya ghaṭamatiḥ /
na hi tatra pramāṇaprameyabhedaḥ śakyate kalpayitumityabhiprāyaḥ //67//


_______________________________________________________________________


START MandUpK 4.68-70


yathā svapnamayo jīvo jāyate mriyate 'pi ca /
tathā jīvā amī sarve bhavanti na bhavanti ca // MandUpK_4.68 //



yathā māyāmayo jīvo jāyate mriyate 'pi ca /
tathā jīvā amī sarve bhavanti na bhavanti ca // MandUpK_4.69 //



yathā nirmitako jīvo jāyate mriyate 'pi ca /
tathā jīvā amī sarve bhavanti na bhavanti ca // MandUpK_4.70 //



__________

MandUpKC_4.68-70
māyāmayo māyāvinā yaḥ kṛto nirmitako mantrauṣadhyādibhirniṣpāditaḥ /
svapnamāyānirmitakā aṇḍajātayo jīvā yatā jāyante mriyante ca tachā manuṣyādilakṣaṇā avidyamānā eva citta vikalpanāmātrā ityartaḥ //68-70 //


_______________________________________________________________________


START MandUpK 4.71


na kaścij jāyate jīvaḥ saṃbhavo 'sya na vidyate /
etat tad uttamaṃ satyaṃ yatra kiñcin na jāyate // MandUpK_4.71 //



__________

MandUpKC_4.71
vyavahārasatyaviṣaye jīvānāṃ janmamaraṇādīḥ svapnādi jīvavadityuktam /
uttamaṃ tu paramārthasatyaṃ na kaścijjāyate jīva iti /
uktārthamanyat //71//


_______________________________________________________________________


START MandUpK 4.72


cittaspandikam evedaṃ grāhyagrāhakavad dvayam /
cittaṃ nirviṣayaṃ nityam asaṅgaṃ tena kīrtitam // MandUpK_4.72 //



__________

MandUpKC_4.72
sarvaṃ grāhyagrāhakavaccittaspanditameva dvayaṃ cittaṃ paramārthata ātmaiveti nirviṣayaṃ tena nirviṣayatvena nityamasaṅgaṃ kīrtitam /
"asaṅgo hyayaṃ puruṣaḥ"(bṛ.u. 4 / 3 / 15,16) iti śruteḥ /
saviṣayasya hi viṣaye saṅgaḥ /
nirviṣayatvāccittamasaṅgamityarthaḥ //72//


_______________________________________________________________________


START MandUpK 4.73

nanu nirviṣayatvena cedasaṅgatvaṃ cittasya na niḥsaṅgatā bhavati yasmācchāstā śāstraṃ śiṣyaścetyevamāderviṣayasya vidyamānatvāt /

naiṣa doṣaḥ ; kasmāt-


yo 'sti kalpitasaṃvṛtyā paramārthena nāsty asau /
paratantrābhisaṃvṛtyā syān nāsti paramārthataḥ // MandUpK_4.73 //



__________

MandUpKC_4.73
yaḥ padārthaḥ śāstrādirvidyate sa kalpitasaṃvṛtyā; kalpitā ca sā paramārthapratipatyupāyatvena saṃvṛtiśca sā, tayā yo 'sti paramārthena nāstyasau na vidyate /
jñāte dvaitaṃ na vidyata ityuktam /

yaśca paratantrābhisaṃvṛtyā paraśāstravyavahāreṇa syātpadārthaḥ sa paramārthato nirūpyamāṇo nāstyeva /
tena yuktamuktamasaṅgaṃ tena kīrtimiti //73//


_______________________________________________________________________

START MandUpK 4.74

nanu śāstrādīnāṃ saṃvṛtitve 'ja itīyamapi kalpanāṃ saṃvṛtiḥ syāt?

satyamevam-


ajaḥ kalpitasaṃvṛtyā paramārthena nāpy ajaḥ /
paratantrādiniṣpattyā saṃvṛtyā jāyate tu saḥ // MandUpK_4.74 //



__________

MandUpKC_4.74
śāstrādikalpitasaṃvṛtyaivāja ityucyate /
paramārthena nāpyajo yasmātparatantrābhiniṣpattyā paraśāstrasiddhimapekṣya yo 'ja ityuktaḥ sa saṃvṛtyā jāyate /
ato 'ja itīyamapi kalpanā paramārthaviṣaye naiva kramata ityarthaḥ //74//


_______________________________________________________________________


START MandUpK 4.75

yasmādasadviṣayastasmāt-

abhūtābhiniveśo 'sti dvayaṃ tatra na vidyate /
dvayābhāvaṃ sa buddhvaiva nirnimitto na jāyate // MandUpK_4.75 //



__________

MandUpKC_4.75
asatyabhūte dvaite 'bhiniveśo 'sti kevalam /
abhiniveśa āgrahamātram /
dvayaṃ tatra na vidyate /
mithyābhiniveśamātraṃ ca janmanaḥ kāraṇaṃ yasmāttasmāddvayābhāvaṃ buddhvā nirnimitto nivṛttamithyādvayābhiniveśo yaḥ sa na jāyate //75//


_______________________________________________________________________


START MandUpK 4.76


yadā na labhate hetūn uttamādhamamadhyamān /
tadā na jāyate cittaṃ hetvabhāve phalaṃ kutaḥ // MandUpK_4.76 //



__________

MandUpKC_4.76
jātyāśramavihitā aśīrvarjitairanuṣṭhīyamānā dharmā devatvādiprāptihetava uttamāḥ kevalāśca dharmāḥ /
adharmavyāmiśrā manuṣyatvādiprāptyarthā madhyamāḥ /
tiryagādiprāptinimittā adharmalakṣaṇāḥ pravṛttiviśeṣāścādhamāḥ /
tānuttamamadhyamādhamānavidyāparikalpitānyadaikamevādvitīyamātmatattvaṃ sarvakalpanāvarjitaṃ jānanna labhate na paśyati yathā bālairdṛśyamānaṃ gagane malaṃ vivekī na paśyati tadvattadā na jāyate notpadyate cittaṃ devādyākārairuttamādhamamadhyamaphalarūpeṇa na hyasati hetau phalamutpadyate bījādyabhāva iva sasyādi //76//


_______________________________________________________________________


START MandUpK 4.77

hetvabhāve cittaṃ notpadyata iti hyuktam /
sa punaranutpattiścittasya kīdṛśītyucyate-


animittasya cittasya yānutpattiḥ samādvayā /
ajātasyaiva sarvasya cittadṛśyaṃ hi tadyataḥ // MandUpK_4.77 //



__________

MandUpKC_4.77
paramārthadarśanena nirastadharmādharmākhyotpattinimittasyānimittasya cittasyeti yā mokṣākhyānutpattiḥ sā sarvadā sarvāvasthāsu samā nirviśeṣādvayā ca /
pūrvamapyajātasyaivānutpannasya cittasya sarvasyādvayasyetyarthaḥ /
yasmātprāgapu vijñānāccittadṛśyaṃ tadadvayaṃ janma ca tasmādajātasya sarvasya sarvadā cittasya samādvayaivānutpattirna punaḥ kadācidbhavati kadācidvā na bhavati /
sarvadaikarūpaivetyarthaḥ //77//


_______________________________________________________________________


START MandUpK 4.78

yathoktena nyāyena janmanimittasya dvayasyābhāvāt-


buddhvā nimittatāṃ satyāṃ hetuṃ pṛthag anāpnuvan /
vītaśokaṃ tathākāmam abhayaṃ padam aśnute // MandUpK_4.78 //



__________

MandUpKC_4.78
animittatāṃ ca satyāṃ paramārtharūpāṃ buddhvā hetuṃ dharmādikāraṇaṃ devādiyoniprāptaye pṛthaganāpnuvannanupādadānastyaktabāhyaiṣaṇaḥ sankāmaśokādivarjitamavidyādirahitamabhayaṃ padamaśnute punarna jāyata ityarthaḥ //78//


_______________________________________________________________________


START MandUpK 4.79


abhūtābhiniveśād dhi sadṛśe tat pravartate /
vastvabhāvaṃ sa budhvaiva niḥsaṅgaṃ vinivartate // MandUpK_4.79 //



__________

MandUpKC_4.79
yasmād bhūtābhiniveśādasati dvaye dvayāstitvaniścayo 'bhūtābhiniveśastasmādavidyāvyāmoharūpāddhi sadṛśe tadanurūpe taccittaṃ pravartate /
tasya dvayasya vastuno 'bhāvaṃ yadā buddhavāṃstadā tasmānniḥsaṅgo nirapekṣaṃ sadvinivartate 'bhūtābhiniveśaviṣayāt //79//


_______________________________________________________________________


START MandUpK 4.80


nivṛttasyāpravṛttasya niścalā hi tathā sthitiḥ /
viṣayaḥ sa hi buddhānāṃ tat sāmyam ajam advayam // MandUpK_4.80 //



__________

MandUpKC_4.80
nivṛtasya dvaitaviṣayādviṣayāntare cāpravṛttasyābhāvadarśanena cittasya niścalā calanavarjitā brahmasvarūpaiva tadā sthitiḥ /
yaiṣā brahmasvarūpā sthitiścittasyādvayavijñānaikarasaghanalakṣaṇā, sa hi yasmādviṣayo gocaraḥ paramārthadarśināṃ buddhānāṃ tasmāttatsāmyaṃ paraṃ nirviśeṣamajamadvayaṃ ca //80//


_______________________________________________________________________


START MandUpK 4.81

punarapi kīdṛśaścāsau buddhānāṃ viṣaya ityāha-

ajam anidram asvapnaṃ prabhātaṃ bhavati svayam /
sakṛdvibhāto hy evaiṣa dharma dhātusvabhāvataḥ // MandUpK_4.81 //



__________

MandUpKC_4.81
svayameva tatprabhātaṃ bhavati, nādityapādyapekṣam; syayañjyotiḥ svabhāvamityarthaḥ /
sakṛdvibhātaḥ sadaiva vibhāta ityetadeṣa evaṃlakṣaṇa ātmākhyo dharmo dhātusvabhāvato vastusvabhāvata ityarthaḥ //81//


_______________________________________________________________________


START MandUpK 4.82

evamucyamānamapi paramārthatattvaṃ kasmāllaukikairna gṛhyata ityucyate-


sukham āvriyate nityaṃ duḥkhaṃ vivriyate sadā /
yasya kasya ca dharmasya graheṇa bhagavān asau // MandUpK_4.82 //



__________

MandUpKC_4.82
yasmādyasya kasyaciddvayavastuno dharmasya graheṇa grahaṇāveśena mithyābhiniviṣṭatayā sukhamāvriyate 'nāyāsenācchādyata ityarthaḥ /
dvayopalabdhinimittaṃ hi tatrāvaraṇaṃ na yatnāntaramapekṣyate /
duḥkhaṃ ca vivriyate prakaṭīkriyate, paramārthajñānasya durlabhatvāt /
bhagavānasāvātmadvayo deva ityarthaḥ, ato vedāntairācāryaiśca bahuśa ucyamāno 'pi naiva jñātuṃ śakya ityarthaḥ /
"āścaryo vaktā kuśalo 'sya labdhā"(ka.u.1 / 2 / 7) iti śruteḥ //82//


_______________________________________________________________________


START MandUpK 4.83

asti nāstītyādisūkṣmaviṣayā api paṇḍitānāṃ grahā bhagavataḥ paramātmana āvaraṇa eva kimuta mūḍhajanānāṃ buddhilakṣaṇā ityevamarthaṃ pradarśayannāha-


asti nāsty asti nāstīti nāsti nāstīti vā punaḥ /
calasthirobhayābhāvair āvṛṇotye va bāliśaḥ // MandUpK_4.83 //



__________

MandUpKC_4.83
astyātmeti vādī kaścitpratipadyate /
nāstītyaparo vaināśiko 'sti nāstītyaparor'dhavaināśikaḥ sadasadvādī digvāsāḥ /
nāsti nāstītyatyantaśūnyavādī /
tatrāstibhāvaścalaḥ, ghaṭādyanityavilakṣaṇatvāt /
nāstibhāvaḥ sthiraḥ sadāviśeṣatvāt /
ubhayaṃ calasthiraviṣayatvātsadasadbhāvo 'bhāvo 'tyantābhāvaḥ /

prakāracatuṣṭayasyāpi tairataiścalisthirobhayābhāvaiḥ sadasadādivādī sarvo 'pi bhagavantamāvṛṇotyeva bāliśo 'vivekī /
yadyapi paṇḍito bāliśa eva paramārthatattvānavabodhāckimu svabhāvamūḍho jana ityabhiprāyaḥ //83//


_______________________________________________________________________


START MandUpK 4.84

kīdṛkpunaḥ paramārthatattvaṃ yadavabodhādabāliśaḥ paṇḍito bhavatītyāha-


koṭhyaś catasra etās tu grahair yāsāṃ sadā vṛtaḥ /
bhagavān ābhir aspṛṣṭo yena dṛṣṭaḥ sa sarvadṛk // MandUpK_4.84 //



__________

MandUpKC_4.84
koṭhyaḥ prāvādukaśāstranirṇayāntā etā uktā asti nāstītyādyāścatasro yāsāṃ koṭīnāṃ grahairgrahaṇairūpalabdhiniścayaiḥ sadā sarvadāvṛta ācchāditasteṣāmeva prāvādukānāṃ yaḥ sa bhagavānābhirastināstītyādikoṭibhiścatasṛbhirapyaspṛṣṭo 'styādivikalpanāvarjita ityetadyena muninā dṛṣṭo jñāto vedānteṣvaupaniṣadaḥ puruṣaḥ sa sarvadṛksarvajñaḥ paramārthapaṇḍita ityarthaḥ //84//

_______________________________________________________________________


START MandUpK 4.85


prāpya sarvajñatāṃ kṛtsnāṃ brāhmaṇyaṃ padam advayam /
anāpannādimadhyāntaṃ kim ataḥ param īhate // MandUpK_4.85 //



__________

MandUpKC_4.85
prāpyaitāṃ yathoktāṃ kṛtsnāṃ samastāṃ sarvajñatāṃ brāhmaṇyaṃ padaṃ"sa brāhmaṇaḥ"(bṛ.u.3 / 8 / 10) "eṣa nityo mahimā brāhmaṇasya" (bṛ.u.4 / 4 / 23) iti śruteḥ ; ādimadhyāntā utpattisthitilayā anāpannā aprāptā yasyādvayasya padasya na vidyante tadanāpannādimadhyāntaṃ brāhmaṇyaṃ padam, tadeva prāpya labdhvā kimataḥ paramasmādātmalābhādūrdhvamīhate ceṣṭate niṣprayojanamityarthaḥ /
"naiva tasya kṛtenārthaḥ"(gītā 3 / 18) ityādismṛteḥ //85//


_______________________________________________________________________


START MandUpK 4.86


viprāṇāṃ vinayo hy eṣa śamaḥ prākṛta ucyate /
damaḥ prakṛtidāntatvād evaṃ vidvāñ śamaṃ vrajet // MandUpK_4.86 //


__________

MandUpKC_4.86
viprāṇāṃ brāhmaṇānāṃ vinayo vinītatvaṃ svābhāvikaṃ yadetātmasvarūpeṇāvasthānam /
eṣa vinayaḥ śamo 'pyeṣa eva prākṛtaḥ svābhāviko 'kṛtaka ucyate /
damo 'pyeṣa eva prakṛtidāntatvātsvabhāvata eva copaśāntarūpatvādbrahmaṇaḥ /
evaṃ yathoktaṃ svabhāvopaśāntaṃ brahma vidvāñśamamupaśāntiṃ svābhāvikīṃ brahmasvarūpāṃ vrajed brahmasvarūpeṇāvatiṣṭhata ityarthaḥ //86//


_______________________________________________________________________

START MandUpK 4.87

evamanyonyaviruddhatvātsaṃsārakāraṇāni rāgadveṣadoṣāspadāni prāvādukānāṃ darśanāni /
ato mithyādarśanāni tānīti tadyuktibhireva darśayitvā catuṣkoṭivarjitatvādrāhādidoṣānāspadaṃ svabhāvaśāntamadvaitadarśanameva samyagdarśamityupasaṃhṛtam /
athedānīṃ svaprakriyāpradarśanārtha ārambhaḥ-


savastu sopalambhaṃ ca dvayaṃ laukikam iṣyate /
avastu sopalambhaṃ ca śuddhaṃ laukikam iṣyate // MandUpK_4.87 //



__________

MandUpKC_4.87
savastu saṃvṛtisatā vastunā saha vartata iti savastu, tathā copalabdhirupalambhastena saha vartata iti sopalbhaṃ ca śāstrādisarvavyavahārāspadaṃ grāhyagrāhakalakṣaṇaṃ dvayaṃ laukikaṃ lokādanapetaṃ lokikaṃ jāgaritamityetat /
evaṃ lakṣaṇaṃ jāgaritamiṣyate vedānteṣu /

avastu saṃvṛterapyabhāvāt /
sopalambhaṃ vastuvadupalambhanamupalambho 'satyapi vastuni tena saha vartata iti sopalambhaṃ ca /
śuddhaṃ kevalaṃ pravibhaktaṃ jāgaritātsthūlāllaukikaṃ sarvaprāṇisādhāraṇatvādiṣyate svapna ityarthaḥ //87//


_______________________________________________________________________


START MandUpK 4.88


avastv anupalambhaṃ ca lokottaram iti smṛtam /
jñānaṃ jñeyaṃ ca vijñeyaṃ sadā buddhaiḥ prakīrtitam // MandUpK_4.88 //



__________

MandUpKC_4.88
avastvanupalambhaṃ ca grāhyagrahaṇavarjitamityetat, lokottaram ata eva lokātītam /
grāhyagrahaṇaviṣayo hi lokastadabhāvātsarvapravṛttibījaṃ suṣuptamityetadevaṃ smṛtam /

sopāyaṃ paramārthatattvaṃ laukikaṃ śuddhalaukikaṃ lokottaraṃ ca krameṇa yena jñānena jñāyate tajjñānam /
jñeyametānyeva trīṇi /
etadvyatirekeṇa jñeyānupapatteḥ sarvaprāvādukakalpitavastuno 'traivāntarbhāvāt /
vijñeyaṃ paramārthasatyaṃ turyākhyamadvayamajamātmatattvamityarthaḥ /
sadā sarvadai9tallaukikādivijñeyāntaṃ buddhaiḥ paramārthadarśibhirbrahmavidbhiḥ prakīrtitam //88//


_______________________________________________________________________


START MandUpK 4.89


jñāne ca trividhe jñeye krameṇa vidite svayam /
sarvajñatā hi sarvatra bhavatīha mahādhiyaḥ // MandUpK_4.89 //



__________

MandUpKC_4.89
jñāne ca laukikādiviṣaye, jñeye ca laukikādau trividhe- pūrvaṃ laukikaṃ sthūlam, tadabhāvena paścācchuddhaṃ laukikam, tathābhāvena lokottaramityevaṃ krameṇa sthānatrayābhāvena paramārthasatye turye 'dvaye 'je 'bhaye vidite svayamevātmasvarūpameva sarvajñatā sarvaścāsau jñaśca sarvajñastadbhāvaḥ sarvajñatā, ihāsmiṃlloke bhavati mahādhiyo mahābuddheḥ /
sarvalokātiśayavastuviṣayabuddhitvādevaṃvidaḥ sarvatra sarvadā bhavati /
sakṛdvidite svarūpe vyabhicārābhāvādityarthaḥ /
na hi paramārthavido jñānodbhavābhibhavau sto yathānyeṣāṃ prāvādukānām //89//


_______________________________________________________________________


START MandUpK 4.90

laukikādīnāṃ krameṇa jñeyatvena nirdeśādastitvāśaṅkā paramārthato mā bhūdityāha-


heyajñeyāpyapākyāni vijñeyāny agrayāṇataḥ /
teṣām anyatra vijñeyād upalambhas triṣu smṛtaḥ // MandUpK_4.90 //



__________

MandUpKC_4.90
heyāni ca laukikādīni trīṇi jāgaritasvapnasuṣuptānyātmanyasattvena rajjvāṃ sarpavaddhātavyānītyarthaḥ /
jñeyamiha catuṣkoṭivarjitaṃ paramārthatattvam /
āpyānyāptavyāni tyaktabāhyaiṣaṇātrayeṇa bhikṣuṇā pāṇḍityabālyamaunākhyāni sādhanāni /
pākyāni rāgadveṣamohādayo doṣāḥ kaṣāyākhyāni paktavyāni /
sarvāṇyetāni heyajñeyāpyapākyāni vijñeyāni bhikṣuṇopāyatvenetyarthaḥ, agrayāṇātaḥ prathamataḥ /

teṣāṃ heyādīnāmanyatra vijñeyātparamārthasatyaṃ vijñeyaṃ brahmaikaṃ varjayitvā, upalbhanamupalambho 'vidyākalpanāmātram /
heyāpyāpakyeṣu triṣvapi smṛto brahmavidbhirna paramārthasatyatā trayāṇāmityarthaḥ //90//


_______________________________________________________________________


START MandUpK 4.91

paramārthatastu-


prakṛtyākāśavaj jñeyāḥ sarve dharmā anādayaḥ /
vidyate na hi nānātvaṃ teṣāṃ kvacana kiñcanaḥ // MandUpK_4.91 //



__________

MandUpKC_4.91
prakṛtyā svabhāvata ākāśavadākāśatulyāḥ sūkṣmanirañjanasarvagatatvaiḥ sarve dharmā ātmāno jñeyāṃ mumukṣubhiranādayo nityāḥ /
bahuvacanakṛtabhedāśaṅkāṃ nirākurvannāha- kvacana kiñcana kindidaṇumātramapi teṣāṃ na vidyate nānātvamiti //91//


_______________________________________________________________________


START MandUpK 4.92

jñeyatāpi dharmāṇāṃ saṃvṛtyaiva na paramārthata ityāha-

ādibuddhāḥ prakṛtyaiva sarve dharmāḥ suniścitāḥ /
yasyaivaṃ bhavati kṣāntiḥ so 'mṛtatvāya kalpate // MandUpK_4.92 //



__________

MandUpKC_4.92
yasmādādau buddhā ādibuddhāḥ prakṛtyaiva svabhāvata eva yathā nityaprakāśasvarūpaḥ savitaivaṃ nityabodhasvarūpā ityarthaḥ sarve dharmāḥ sarva ātmānaḥ /
na ca teṣāṃ niścayaḥ kartavyo nityaniścitasvarūpā ityarthaḥ /
na saṃdihyamānasvarūpā evaṃ naivaṃ ceti /

yasya mumukṣorevaṃ yathoktaprakāreṇa sarvadā bodhaniścayanirapekṣatātmārthaṃ parārthaṃ vā yathā savitā nityaṃ prakāśāntaranirapekṣaḥ svārthaṃ paramārthaṃ cetyevaṃ bhavati kṣāntirbodhakartavyatānirapekṣatā sarvadā svātmani sa amṛtatvāyāmṛtabhāvāya kalpate mokṣāya samartho bhavatītyarthaḥ //92//


_______________________________________________________________________


START MandUpK 4.93

tathā nāpi śāntikartavyatātmanītyāha-


ādiśāntā hy anutpannāḥ prakṛtyaiva sunirvṛtāḥ /
sarve dharmāḥ samābhinnā ajaṃ sāmyaṃ viśāradam // MandUpK_4.93 //



__________

MandUpKC_4.93
yasmādādiśāntā nityameva śāntā anutpannā ajāśca prakṛtyaiva sunirvṛtāḥ suṣṭhūparatasvabhāvā ityarthaḥ, sarve dharmāḥ samāścābhinnāśca samābhinnāḥ, ajaṃ sāmyaṃ viśāradaṃ viśuddhamātmatatvaṃ yasmāttasmācchāntirmokṣo vā nāsti kartavya ityarthaḥ, na hi nityaikasvabhāvasya kṛtaṃ kiñcidarthavatsyāt //93//


_______________________________________________________________________


START MandUpK 4.94

ye yathoktaṃ paramārthatattvaṃ pratipannāsta evākṛpaṇā loke kṛpaṇā evānya ityāha-


vaiśāradyaṃ tu vai nāsti bhede vicaratāṃ sadā /
bhedanimnāḥ pṛthagvādās tasmāt te kṛpaṇāḥ smṛtāḥ // MandUpK_4.94 //



__________

MandUpKC_4.94
yasmādbhedanimnā bhedānuyāyinaḥ saṃsārānugā ityarthaḥ ; ke? pṛdagvādāḥ pṛthaṅnānā vastvityevaṃ vadanaṃ yeṣāṃ te pṛthagvādā dvaitina ityarthaḥ, tasmātte kṛpaṇāḥ kṣudrāḥ smṛtāḥ; yasmādvaiśāradyaṃ viśuddhirnāsti teṣāṃ bhede vicaratāṃ dvaitamārge 'vidyākalpite sarvadā vartamānānāmityarthaḥ /
ato yuktameva teṣāṃ kārpaṇyamityabhiprāyaḥ //94//


_______________________________________________________________________


START MandUpK 4.95

yadidaṃ paramārthatattvamamahātmabhirapaṇḍitairvedāntabahiḥṣṭhaiḥ kṣudrairalpaprajñairanavagāhyamityāha-


aje sāmye tu ye kecid bhaviṣyanti suniścitāḥ /
te hi loke mahājñānās tac ca loko na gāhate // MandUpK_4.95 //



__________

MandUpKC_4.95
aje sāmye paramārthatattva evameveti ye kecitstrāyadayo 'pi suniścitā bhaviṣyanti cetta eva hi loke mahājñānā niratiśaya tattvaviṣayajñānā ityarthaḥ /

tacca teṣāṃ vartma teṣāṃ viditaṃ paramārthatattvaṃ sāmānyabuddhiranyo loko na gāhate nāvatariti na viṣayīkarotītyarthaḥ /
sarvābhūtātmabhūtasya sarvabhūtahitasya ca /
devā api mārge muhyantyapadasya padaiṣiṇaḥ /
"śakunīnāmivākāśe gatirnaivopalabhyate"(mahā.śā.239 / 23,24) ityādismaraṇāt //95//


_______________________________________________________________________

START MandUpK 4.96

kathaṃ mahājñānatvamityāha-


ajeṣv ajam asaṃkrāntaṃ dharmeṣu jñānam iṣyate /
yato na kramate jñānam asaṅgaṃ tena kīrtitam // MandUpK_4.96 //



__________

MandUpKC_4.96
ajeṣvanutpanneṣvacaleṣu dharmeṣvātmasvajamacalaṃ ca jñānamiṣyate savitarīvauṣṇyaṃ prakāśaśca yatastasmādasaṃkrāntamarthāntare jñānamajamiṣyate /
yasmānna kramater'thāntare jñānaṃ tena kāraṇenāsaṅgaṃ tatkīrtitamākāśakalpamityuktam //96//


_______________________________________________________________________


START MandUpK 4.97


aṇumātre 'pi vaidharmye jāyamāne 'vipaścitaḥ /
asaṅgatā sadā nāsti kimutāvaraṇacyutiḥ // MandUpK_4.97 //



__________

MandUpKC_4.97
ito 'nyeṣāṃ vādināmaṇumātre 'pi vaidharmye vastuni bahirantarvā jāyamāna utpādyamāne 'vipaścito 'vivekino 'saṅgatā asaṅgatvaṃ sadā nāsti kimuta vaktayavyamāvaraṇacyutirbandhanāśo nāstīti //97//


_______________________________________________________________________


START MandUpK 4.98

teṣāmāvaraṇacyutirnāstīti bruvatāṃ svasiddhānte 'bhyupagataṃ tarhi dharmāṇāmāvaraṇam /
netyucyate /

alabdhāvaraṇāḥ sarve dharmāḥ prakṛtinirmalāḥ /
ādau buddhās tathā muktā budhyanta iti nāyakāḥ // MandUpK_4.98 //



__________

MandUpKC_4.98
alabdhāvaraṇāḥ- alabdhamaprāptamāvaraṇamavidyādibandhanaṃ yeṣāṃ te dharmā alabdhāvaraṇā bandhanarahitā ityarthaḥ, prakṛtinirmalāḥ svabhāvaśuddhā ādau buddhāstathā muktā yasmānnityaśuddhabuddhamuktasvabhāvāḥ /
yadyevaṃ kathaṃ tarhi budhyanta ityucyate?
nāyakāḥ svāminaḥ samarthā boddhuṃ bodhaśaktimatsvabhāvā ityarthaḥ, yathā nityaprakāśasvarūpo 'pi savitā prakāśata ityucyate yathā vā nityanivṛttagatayo 'pi nityameva śailāstiṣṭhantītyucyate tadvat //98//


_______________________________________________________________________


START MandUpK 4.99


kramate na hi buddhasya jñānaṃ dharmeṣu tāyinaḥ /
sarve dharmās tathā jñānaṃ naitad buddhena bhāṣitam // MandUpK_4.99 //



__________

MandUpKC_4.99
yasmānna hi kramate buddhasya paramārthadarśino jñānaṃ viṣayāntareṣu dharmeṣu dharmasaṃsthaṃ savitarīva prabhā, tāyinas tāyo 'syāstīti tāyī, saṃtānavato nirantarasyākāśakalpasyetyarthaḥ, pūjāvato vā prajñāvato vā, sarve dharmā ātmāno 'pi tathā jñānavadevākāśakalpatvānna kramante kvacidapyarthāntara ityarthaḥ /

yadādāvupanyastaṃ jñānenākāśakalpenetyādi tadidamākāśakalpasya tāyino buddhasya tadananyatvādākāśakalpaṃ jñānaṃ na kramaye kvacidapyarthāntare /
tathā dharmā iti /
ākāśamivācalamavikriyaṃ niravayavaṃ nityamadvitīyamasaṅgamadṛśyamagrāhyamaśanāyādyatītaṃ brahmātmatattvam /
"na hi draṣṭurdṛṣṭerviparilopo vidyate"(bṛ.u.4 / 3 / 23) iti śruteḥ /

jñānajñeyajñātṛbhedarahitaṃ paramārthatattvamadvayam etanna buddhena bhāṣitam /
yadyapi bāhyārthanirākaraṇaṃ jñānamātrakalpanā cādvayavastusāmīpyamuktam /
idaṃ tu paramārthatattvamadvaitaṃ vedānteṣveva vijñeyamityarthaḥ //99//


_______________________________________________________________________


START MandUpK 4.100

śāstrasamāptau paramārthatattvastutyarthaṃ namaskāra ucyate-


durdarśam atigambhīram ajaṃ sāmyaṃ viśāradam /
buddhvā padam anānātvaṃ namaskurmo yathābalam // MandUpK_4.100 //



__________

MandUpKC_4.100
durdarśaṃ duḥkhena darśanamasyeti durdarśam, asti nāstīti catuṣkoṭivarjitatatvāddurvijñeyamityarthaḥ /
ata evātigambhīraṃ duṣparveśaṃ mahāsamudravadakṛtaprajñaiḥ, ajaṃ sāmyaṃ viśāradam īdṛkpadamanānātvaṃ nānātvavarjitaṃ buddhvāvagamya tadbhūtāḥ santo namaskurmastasmai padāya, avyavahāryamapi vyavahāragocaramāpādya yathābalaṃ yathāśaktītyarthaḥ //100//


iti śaṅkarabhagavataḥ kṛtau gauḍapādīyāgamaśāstravivaraṇe 'lātaśāntyākhyaṃ caturthaṃ prakaraṇam //


oṃ śantiḥ! śāntiḥ!! śāntiḥ!!!