Agamasastra 1) Agamaprakarana (including Mandukya-Upanisad) containing: 1) Mandukya-Upanisad (=Mandukyopanisad) 2) Mandukyamulamantrabhasya (commentary on MandUp ascribed to Samkara) 3) Mandukyopanisatkarika by Gaudapada (also known as Gaudapadakarika, Mandukyakarika or Agamasastra) 4) Agamasastrabhasya (commentary ascribed to Samkara) NOTE: The term "Agamasastra" is applied to the entire compilation. Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. In addition, the Sansknet version came in a kind of semi-pausa format, with Sandhi rules applied only in part. In this GRETIL version Sandhi rules are applied throughout, although some cases may have escaped the conversion routine. The mula text has been checked against the ed. by V.P. Limaye and R.D. Vadekar (Eighteen Principal Upanisads, vol. 1, Poona 1958). The text of Gaudapada's Karikas has been checked against the ed. by A.V. Kathavate, Poona 1890 (Anandasrama Sanskrit Series, 10). The text of the commentary is not proofread! REFERENCE SYSTEM (added): MandUp_ = MÃï¬Ækya-Upani«ad MandUpC = MÃï¬ÆkyamÆlamantrabhëya (i.e., Áaækara's comm. on MandUp) MandUpK_ = Gau¬apÃda's MÃï¬Ækyopani«atkÃrikà MandUpKC = ùgamaÓÃstrabhëya (i.e., Áaækara's comm. on MandUpK) #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ## तत्सद्ब्रह्मणे+नमः ## (MANDUKYA UPANISHAD) #<शान्तिपाठ># ## ##॥ ## ## ##// ## #<आगम प्रकरण># INVOCATION प्रज्ञानांशुप्रतानैः स्थिरचरनिकरव्यापिभिर् व्याप्य लोकान् भुक्त्वा भोगान्स्थविष्ठान्पुनरपि धिषणोद्भासितान्कामजन्यान् । पीत्वा सर्वान् विशेषान् स्वपिति मधुरभुङ् मायया भोजयन्नो मायासंख्यातुरीयं परममृतमजं ब्रह्म यत्तन्नतो ऽस्मि ॥1॥ यो विश्वात्मा विधिजविषयान् प्राश्य भोगान् स्थविष्ठान् पश्चाच् चान्यान् svamativibhavä ज्योतिषा स्वेन सूक्ष्मान् । सर्वान् एतान् पुनर् अपि शनैः स्वात्मनि स्थापयित्वा हित्वा सर्वान्विशेषान्विगतगुणगणः पात्वसौ नस्तुरीयः ॥2॥ _______________________________________________________________________ START मन्दुप् 1 ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानं वेदान्तार्थसारसंग्रहभूतमिदं प्रकरणचतृष्टयमोमित्येतदक्षरमित्याद्यारभ्यते । अत एव न पृथक्सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि । यान्येव तु वेदान्ते सम्बन्धाभिधेय प्रयोजनानि तान्येवेह भवितुमर्हन्ति । तथापि प्रकरणव्याचिख्यासुना संक्षेपतो वक्तव्यानि । तत्र प्रयोजनवत् साधनाभिव्यञ्जकत्वेनाभिधेयसम्बद्धं शास्त्रं पारम्पर्येण विशिष्टसंबन्धाभिधेयप्रयोजनवद् भवति । किं पुनस् तत् प्रयोजनम् इत्य् उच्यते रोगार्तस्यैव रोगनिवृत्तौ स्वस्थता । तथा दुःखात्मकस्यात्मनो द्वैतप्रपञ्चोपशमे स्वस्थता । अद्वैतभावः प्रयोजनम् । द्वैतप्रपञ्चस्याविद्याकृतत्वाद् विद्यया तद् उपशमः स्याद् इति ब्रह्मविद्याप्रकाशनायास्य आरम्भः क्रियते । "यत्र हि द्वैतम् इव भवति"(b­.u 2 / 4 / 14) "यत्र वान्यद् इव स्यात् तत्रान्यो ऽन्यत् पश्येद् अन्यो ऽन्यद् विजानीयात्"(b­.u 4 / 3 / 31) "यत्र वास्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत् केन कं विजानीयात्"(b­.u 2 / 4 / 14) इत्य् आदि श्रुतिभ्यो ऽस्यार्थस्य सिद्धिः । तत्र तावद् ओंकारनिर्णयाय प्रथमं प्रकरणम् आगमप्रधानाम् आत्मतत्त्वप्रतिपत्त्य् उपायभूतम् । यस्य द्वैतप्रपञ्चस्योपशमे ऽद्वैतप्रतिपत्ती रज्ज्वाम् इव सर्पादिविकल्प उपशमे रज्जुतत्त्वप्रतिपत्तिस् तस्य द्वैतस्य हेतुतो वैतथ्यप्रतिपादनाय द्वितीयं प्रकरणम् । तथाद्वैतस्यापि वैतथ्यप्रसङ्गप्राप्तौ युक्तितस् तथात्वदर्शनाय तृतीयं प्रकरणम् । अद्वैतस्य तथात्वप्रतिपत्तिपक्षभूतानि यानि वादान्तराण्यवैदिकानि तेषाम् अन्योन्यविरोधित्वादतथार्थत्वेन तदुपपत्तिभिर् एव निराकरणाय चतुर्थं प्रकरणम् । कथं पुन ओंकारनिर्णय आत्मतत्त्वप्रतिपत्त्य् उपायत्वं प्रतिपद्यत इत्य् ucyate"oæ इत्य् एतत्"(ka.u 1 / 2 / 15) "एतद् आलम्बनम्"(ka.u.1 / 2 / 17) "एतद् वै सत्यकाम"(pra.u.5 / 2) "ओं इत्य् आत्मानं युञ्जीत"(मैत्र्यु.6 / 3) "ओं इति ब्रह्म"(tai.u.1 / 8 / 1) "ओंकार एवेदं सर्वम्" (chÃ.u.2 / 23 / 3) इत्य् आदि श्रुतिभ्यः । रज्जुर् आदिर् इव सर्पादिविकल्पस्यास्पदो ऽद्वय आत्मा परमार्थः सन्प्राणादिविकल्पस्यास्पदो यथा तथा सर्वो ऽपि वाक्प्रपञ्चः प्राणाद्य् आत्मविकल्पविषय ओंकार एव । स चात्मस्वरूपम् एव तदभिधायकत्वात् । ओंकारविकारशब्दाभिधेयश् च सर्वः प्राणादिर् आत्मविकल्पो ऽभिधानव्यतिरेकेण नास्ति । "वाचारम्भणं विकारो नामधेयम्"(chÃ.u.6 / 1 / 4) "तद् अस्येदं वाचा तन्त्या नामभिर् दामभिः सर्वं सितम्" "सर्वं हीदं nÃmÃni"ity आदि श्रुतिभ्यः । अत आह ## __________ MandUpC_1 ओं इत्य् एतद् अक्षरम् इदं सर्वम् इति । यद् इदम् अर्थजातम् अभिधेयभूतं तस्याभिधानाव्यतिरेकाद् अभिधानस्य च ओंकाराव्यतिरेकाद् ओंकार एवेदं सर्वम् । परं च ब्रह्माभिधानाभिधेय उपायपूर्वकम् एव गम्यत इत्य् ओंकार एव । तस्यैतस्य परापर ब्रह्मरूपस्याक्षरस्य ओं इत्य् एतस्योपव्याख्यानम्; ब्रह्मप्रतिपत्त्य् उपायत्वाद् ब्रह्मसमीपतया विस्पष्टं प्रकथनम् उपव्याख्यानं प्रस्तुतं वेदितव्यम् इति वाक्यशेषः । भूतं भवद्भविष्यद् इति कालत्रयपरिच्छेद्यं यत् तद् अप्य् ओंकार एवोक्तन्यायतः । यच् चान्यत् त्रिकालातीतं कार्याधिगम्यं कालापरिच्छेद्यमव्याकृतादि तद् अप्य् ओंकार एव ॥1॥ _______________________________________________________________________ START मन्दुप् 2 अभिधानाभिधेययोर् एकत्वे ऽप्य् अभिधानाप्राधान्येन निर्देशः कृतः । ओं इत्य् एतद् अक्षरम् इदं सर्वम् इत्य् आद्य् अभिधानप्राधान्येन निर्दिष्टस्य पुनो ऽभिधेयप्राधान्येन निर्देशो ऽभिधानाभिधेययोर् एकत्वप्रतिपत्त्य् अर्थः । इतरो ऽथा ह्य् अभिधानतन्त्राभिधेयप्रतिपत्तिर् इत्य् अभिधेयस्याभिधानत्वं गौणाम् इत्य् आशङ्का स्यात् । एकत्वप्रतिपत्तेश् च प्रयोजनम् अभिधानाभिधेययोर् एकेनैव प्रयत्नेन युगपत्प्रविलापर्यस्तद्विलक्षणं ब्रह्म प्रतिपद्येत इति । तथा च vak«yati"pÃdà मात्रा मात्राश् च पादाः" (mÃ.u.8) इति । तदाह ## __________ MandUpC_2 सर्वं ह्य् एतद् ब्रह्मेति । सर्वं यद् उक्तम् ओंकारमात्रम् इति तदेतद् ब्रह्म । तच् च ब्रह्म परोक्षाभिहितं प्रत्यक्षतो विशेषेण निर्दिशत्ययमात्मा ब्रह्मेति । अयम् इति चतुष्पात्वेन प्रविभज्यमानं प्रत्यगात्मतयाभिनयेन निर्दिशति अयम् आत्मेति । सो ऽयमात्म ओंकाराभिधेयः परापरत्वेन व्यवस्थितश् चतुष्पात्कार्षापणवन् न गौर् इवेति । त्रयाणां विश्वादीनां पूर्वपूर्वप्रविलापनेन तुरीयस्य प्रतपत्तिर् इति करणसाधनः पादशब्दः । तुरीयस्य पद्यत इति कर्मसाधनः पादशब्दः ॥2॥ _______________________________________________________________________ START मन्दुप् 3 कथं चतुष्पात्वम् इत्य् आह ## __________ MandUpC_3 जागरितं स्थानम् अस्येति जागरितस्थानः । बहिष्प्रज्ञः स्वात्मव्यतिरिक्ते विषये प्रज्ञा स बहिष्प्रज्ञो बहिर् विषय एव प्रज्ञाविद्याकृताव् अवभासत इत्य् अर्थः । तथा saptÃÇgÃnyasya"tasya ह वैतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश् चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदोहो बहुलो वस्तिर् एव रयिः पृथिव्य् एव पादौ" (chÃ.u.5 / 18 / 2) इत्य् अग्निहोत्रकल्पनाशेषत्वेनाहवनीयो ऽग्निर् अस्य मुखत्वेनोक्त इत्य् एवं सप्ताङ्गानि यस्य स सप्ताङ्गः । तथैकोनविंशतिर् मुखान्य् अस्य बुद्धीन्द्रियाणि कर्मेन्द्रियाणि च दश वायवश् च प्राणादयःपञ्च मनो बुद्धिरहङ्कारच्चित्तम् इति मुखानीव मुखानि तान्य् उपलब्धिद्वाराणित्यर्थः स एवं विशिष्टो वैश्वानरो यथोक्तैर् द्वारैः शब्दादीन् स्थूलान् विषयान् भुङ्क्त इति स्थूलभुक् । विश्वेषां नराणाम् अनेकधा नयनाद् वैश्वानरः । यद् वा विश्वश् चासौ नरश् चेति विश्वानरः । विश्वानर एव वैश्वानरः । सर्वपिण्डात्मनन्यत्वात् सः प्रथमः पादः । एतत् पूर्वकत्वाद् उत्तरपादाधिगमस्य प्राथम्यमस्य । कथम् अयमात्मा ब्रह्मेति प्रत्यगात्मनो ऽस्य चतुष्पात्त्वे प्रकृते द्युलोकादीनां मूर्धाद्यङ्गत्वम् इति । नैष दोषः । सर्वस्यप्रपञ्चस्य साधिदैविकस्यानेन आत्मना चतुष्पात्त्वस्य विवक्षितत्वात् । एवं च सति सर्वप्रपञ्च उपशमे ऽद्वैतसिद्धिः । सर्वभूतस्थश् चात्मैको दृष्टः स्यात् सर्वभूतानि चात्मनि । "यस् तु सर्वाणि भूतानि"(Å.u.6) इत्य् आदिश्रुत्यर्थोपसंहृतश् चैवं स्यात् । अन्यथा हि स्वदेहपरिच्छिन्न एव प्रत्यागात्मा सांख्यादिभिर् इव दृष्टः स्यात् तथा च सत्यद्वैतम् इति श्रुतिकृतो विशेषो न स्यात् सांख्यादिदर्शनेनाविशेषात् । इष्यते च सर्व उपनिषदां सर्वात्मैक्यप्रतिपादकत्वम् । अतो युक्तम् एवास्याध्यात्मिकस्य पिण्डात्मनो द्युलोकाद्य् अङ्गत्वेन virìÃtmanÃdhidaivikenaikatvam अभिप्रेत्य सप्ताङ्गत्ववचनम् । "मूर्धा ते व्यपतिष्यत्"(chÃ.u 5 / 12 / 2) इत्य् आदि लिङ्गदर्शनाच् च । विराज एकत्वम् उपलक्षणार्थं हिरण्यगर्भाव्याकृतात्मनोः । उक्तं चैतन् madhubrÃhmaïe"yaÓ चायम् अस्यां पृथिव्यां तेजोमयो ऽमृतमयः पुरुषो यच् चायम् अध्यात्मम्"(b­.u.2 / 5 / 1) इत्यादि । सुषुप्ताव्याकृतयः स त्व् एकत्वं सिद्धम् एव निर्विशेषत्वात् । एवं च सत्येतत् सिद्धं भविष्यति सर्वद्वैत उपशमे चाद्वैतम् इति ॥3॥ _______________________________________________________________________ START मन्दुप् 4 ## __________ MandUpC_4 स्वप्नः स्थानस्य तैजसस्य स्वप्नस्थानः । जाग्रत्प्रज्ञानेकसाधना बहिर् विषय एवावभासमाना मनःस्पन्दनमात्रा सती तथाभूतं संस्कारं मनस्याधत्ते । तन् मनस् तथा संस्कृतं चित्रित इव पटो बाह्यसाधनान् अनपेक्षम् अविद्याकामकर्मभिः प्रेर्यमाणं जाग्रद्वदवभासते । तथा coktam"asya लोकस्य सर्वावतो मात्राम् अपादाय"(b­.u.4 / 3 / 9) इति । tathÃ"pare देवे मनस्य् एकीभवति"(pra.u.4 / 2) इति prastutya"atrai«a देवः स्वप्ने महिमानम् अनुभवति"(pra.u.4 / 5) इत्याथर्वणे । इन्द्रियापेक्षयान्तःस्थत्वान् मनसस् तद् वासनारूपा च स्वप्ने प्रज्ञा यस्यात्यन्तःप्रज्ञः । विषयशून्यानां प्रज्ञायां केवलप्रकाशस्वरूपायां विषयित्वेन भवतीति तैजसः । विश्वस्य सविषयत्वेन प्रज्ञायाः स्थूलाया भोज्यत्वम् । इह पुनः केवला वासनामात्रा प्रज्ञा भोज्येति प्रविविक्तो भोग इति । समानमन्यत् । द्वितीयः पादस् तैजसः ॥4॥ _______________________________________________________________________ START मन्दुप् 5 दर्शनादर्शनवृत्त्यस् तत्वाप्रबोधलक्षणस्य स्वापस्य तुल्यत्वात् सुषुप्तिग्रहणार्थं यत्र सुप्त इत्यादि विशेषणम् । अथ वा त्रिष्व् अपि स्थानेषु तत्त्वाप्रतिबोधलक्षणः स्वापो ऽविशिष्ट इति पूर्वाभ्यां सुषुप्तं विभजते ## __________ MandUpC_5 यत्र यस्मिन् स्थाने काले वा सुप्तो न कञ्चन स्वप्नं पश्यति न कञ्चन कामं कामयते । न हि सुषुप्ते पूर्वयोर् इवान्यथाग्रहणलक्षणं स्वप्नदर्शनं कामो वा कश्चन विद्यने । तदेतत् सुषुप्तं स्थानम् अस्येति सुषुप्तस्थानः । स्थानद्वयप्रविभक्तं मनः स्पन्दितं द्वैतजातं तथा रूपापरित्यागेनाविवेकापन्नं नैशतमोग्रस्तमिवाहः सप्रपञ्चमेकीभूतम् इत्य् उच्यते । अत एव स्वप्नजाग्रन् मनःस्पन्दनानि प्रज्ञानानि घनीभूतानीव सेयमवस्थाविवेकरूपत्वात् प्रज्ञानघनोच्यते । यथा रात्रौ नैशेन तमसा विभज्यमानं सर्वं घनम् इव तद्वत् प्रज्ञानघन एव । एव शब्दान् न जात्यन्तरं प्रज्ञानव्यतिरेकेणास्तीतार्थः । मनसो विषयीविषय्याकारस्पन्दनायासदुःखाभावादानन्दमय आनन्दप्रायो नानन्द एव । यथा लोके निरायासस्थितः सुख्यानन्दभुगुच्यते ऽत्यन्तानायासरूपा हीयं स्थितिरनेनानुभूयत इत्य् Ãnandabhuk"e«o ऽस्य परम आनन्दः"(b­.u.4 / 3 / 32) इति श्रुतेः । स्वप्नादिप्रतिबोधिचेतः प्रति द्वारीभूतत्वाच् चेतोमुखः । बोधलक्षणं वा चेतो द्वारं मुखम् अस्य स्वप्नाद्य् आगमनं प्रतीति चेतोमुखः । भूतभविष्यज् ज्ञातृत्वं सर्वविषयज्ञातृत्वम् अस्यैति प्राज्ञः । सुषुप्तो ऽपि हि भूतपूर्वगत्या प्राज्ञोच्यते । अथवा प्रज्ञप्तिमात्रम् अस्यैवासाधारणं रूपम् इति प्राज्ञ इतरयोर् विशिष्टम् अपि विज्ञानम् अस्ति । सो ऽयं प्राज्ञस् तृतीयः पादः ॥5॥ _______________________________________________________________________ START मन्दुप् 6 ## __________ MandUpC_6 एष हि स्वरूपावस्थः सर्वेश्वरः साधिदैविकस्य भेदजातस्य सर्वस्येशिता नैतस्माज् जात्यन्तरभूतो ऽन्येषाम् इव । "प्राणबन्धनं हि सोम्य मनः"(chÃ.u.6 / 8 / 2) इति श्रुतेः । अयम् एव हि सर्वस्य सर्वभेदावस्थो ज्ञातेत्येष सर्वज्ञः । एषो ऽन्तर्याम्य् अन्तरनुप्रविश्य सर्वेषां भूतानां नियन्ताप्य् एष एव । अत एव यथोक्तं सभेदं जगत्प्रसूयत इत्य् एष योनिः सर्वस्य । यत एवं प्रभवश् चापि यश् च प्रभवाप्ययौ हि भूतानाम् एष एव ॥6॥ ========================================================================== ## _______________________________________________________________________ START मन्दुप्क् 1.1 अत्रैतस्मिन् यथोक्ते ऽर्थ एते श्लोका भवन्ति ## __________ MandUpKC_1.1 बहिःप्रज्ञ इति । पर्यायेण त्रिस्थानत्वात् स अहम् इति स्मृत्या प्रतिसन्धानाच् च स्थानत्रयव्यतिरिक्तमेकत्वं शुद्धत्वम् असङ्गत्वं च सिद्धम् इत्य् अभिप्रायः । महामत्स्यादिदृष्टान्तश्रुतेः ॥1॥ _______________________________________________________________________ START मन्दुप्क् 1.2 जागरितावस्थायाम् एव विश्वादीनां त्रयाणाम् अनुभवप्रदर्शनार्थो ऽयं श्लोकः ## __________ MandUpKC_1.2 दक्षिणम् अक्ष्येव मुखं तस्मिन्प्राधान्येन द्रष्टा स्थूलानां विश्वो 'nubhÆyate"indho ह वै नामैष यो ऽयं दक्षिणे ऽक्षन् पुरुषः" / इति श्रुतेः । इन्धो दीप्तिगुणो वैश्वानरः । आदित्यान्तर्गतो वैराज आत्मा चक्षुषि च द्रष्टैकः । नन्व् अयो हिरण्यगर्भः क्षेत्रज्ञो दक्षिणो ऽक्षि(क्ष)ण्यक्ष्णोर्नियन्ता द्रष्टा चान्यो देहस्वामी । न स्वतो भेदानभ्युपगमात् । "एको देवः सर्वभूतेषु gƬha÷"(Óve.u.6 / 11) इति श्रुतेः । "क्षेत्रज्ञं चापि मां विद्धिं सर्वक्षेत्रेषु भारत" / (गीता 13 / 2) "आविभक्तं च भूतेषु विभक्तमिव च स्थितम्" / (गीता 13 / 16) इति स्मृतेः । "सर्वेषु करणेष्व् अविशेषे ऽपि दक्षिणाक्षण्य् उपलब्धिपाटवदर्शनात् तत्र विशेषेण निर्देशो विश्वस्य । दक्षिणाक्षिगतो रूपं दृष्ट्वा निमीलिताक्षस् तदेव स्मरन् मनस्यन्तः स्वप्न इव तदेव वासनारूपाभिव्यक्तं पश्यति । यथात्र तथा स्वप्ने । अतो मनस्यन्तस् तु तैजसो ऽपि विश्व एव । आकाशे च हृदि स्मरणाख्यव्यापारोपरमे प्राज्ञ एकीभूतो घनप्रज्ञ एव भवति मनोव्यापाराभावात् । दर्शनस्मरण एव हि मनःस्पन्दिते तदभावे हृद्येवाविशेषेण प्राणात्मनावस्थानम् । "प्राणो ह्य् एवैतान् सर्वान् संवृङ्क्ते"(छा.4 / 3 / 3) इति श्रुतेः । तैजसो हिरण्यगर्भो मनःस्थत्वात् । "लिङ्गं मनः"(b­.u4.4.6) / "मनोमयो ऽयं पुरुषः" (b­.u5 / 3 / 1) इत्यादिश्रुतिभ्यः । ननु व्याकृतः प्राणः सुषुप्ते । तदात्मकानि करणानि भवन्ति । कथम् अव्याकृतता? नैष दोषो ऽव्याकृतस्य देशकालविशेषाभावात् । यद्यपि प्राणाभिमाने सति व्याकृततैव प्राणस्य तथापि पिण्डपरिच्छिन्नविशेषाभिमाननिरोधः प्राणोभवतीत्यव्याकृत एव प्राणः सुषुप्ते परिच्छिन्नाभिमानवताम् । यथा प्राणलये परिच्छिन्नाभिमानिनां प्राणो ऽव्याकृतस् तथा प्राणाभिमानिनो ऽप्य् अविशेषापत्तावव्याकृतता समाना प्रसवबीजात्मकत्वं च तदध्यक्षश् चैको ऽव्याकृतावस्थः । परिच्छिन्नाभिमानिनाम् अध्यक्षाणां च तेन एकत्वम् इति पूर्वोक्तं विशेषणमेकीभूत प्रज्ञानघन इत्याद्युपपन्तम् । तस्मिन्न् उक्तहेतुत्वाच् च । कथं प्राणशब्दत्वम् अव्याकृतस्य । "प्राणबन्धनं हि सोम्य मनः"(chÃ.u6 / 8 / 2) इति श्रुतेः । ननु tatra"sadeva सोम्य"(chÃ.u6 / 2 / 1) इति प्रकृतं सद्ब्रह्म प्राणशब्दवाच्यम् । नैष दोषो बीजात्मकत्वाभ्युपगमात्सतः । यद्य् अपि तद्ब्रह्म प्राणशब्दवाच्यं तत्र तथापि जीवप्रसवबीजात्मकत्वम् अपिरत्यज्य एव प्राणशब्दत्वं सतः सच्छब्दवाच्यता च । यदि हि निर्बीजरूपं विवक्षितं brahmÃbhavi«yat"neti नेति"(b­.u.4.4.2.24.5.15)"यतो वाचो निवर्तन्ते"(tai.u.2.9)"अन्यदेव तद्विदिताद् अथाविदितात्"(ke.u1.3) ityavak«yata"na सत्तन्नासदुच्यते"(गीता.13.12) इति स्मृतेः । निर्बीजतयैव चेत् सति लीनानां सुषुप्तप्रलययोः पुनरुत्थानानुपपत्तिः स्यात् । मुक्तानां च पुनरुत्पत्तिप्रसङ्गो बीजाभावाविशेषात् । ज्ञानदाह्यबीजाभावे च ज्ञानानर्थक्यप्रसङ्गः । तस्मात् स बीजत्वाभ्युपगमेन एव सतः प्राणत्वव्यपदेशः सर्वश्रुतिषु च कारणत्वव्यपदेशः । अत eva"ak«arÃtparata÷ परः"(mu.u2.1.2) / "सबाह्याभ्यान्तरो ह्य् अजः" (mu.u2.1.2) / "यतो वाचो निवर्तन्ते"(tai.u2.9) / "नेति नेति"(b­.u4.4.12) इत्यादिना बीजवत्वापनयनेन व्यपदेशः । तां बीजावस्थां तस्यैव प्राज्ञशब्दवाच्यस्य तुरीयत्वेन देहादिसंबन्धजाग्रदादिरहितां पारमार्थिकीं पृथग्वक्ष्यति । बीजावस्थापि न किञ्चिदवेदिषमित्युत्थितस्य प्रत्ययदर्शनाद्देहे ऽनुभूयत एवेति त्रिधा देहे व्यवस्थितेत्य् उच्यते ॥2॥ _______________________________________________________________________ START मन्दुप्क् 1.3-4 ## ## __________ MandUpKC_1.3-4 उक्तार्थौ श्लोकौ ॥3-4 ॥ _______________________________________________________________________ START मन्दुप्क् 1.5 ## __________ MandUpKC_1.5 त्रिषु धामसु जाग्रदादिषु स्थूलप्रविविक्तानन्दाख्यं भोज्यम् एकं त्रिधाभूतम् । यश् च विश्वतैजसप्राज्ञाख्यो भोक्तैकः स अहम् इत्येकत्वेनप्रतिसंधानाद्द्रष्टुत्वाविशेषाच् च प्रकीर्तितः । यो वेदैतदुभयं भोज्यभोक्तृतयानेकधा भिन्नं स भुञ्जानो न लिप्यते । भोज्यस्य सर्वस्यैकस्य भोक्तुर् भोज्यत्वात् । न हि यस्य यो विषयः स तेन हीयते वर्धते वा न ह्य् अग्निः स्वविषयं दग्ध्वा këÂhÃdi तद्वत् ॥5॥ _______________________________________________________________________ START मन्दुप्क् 1.6 ## __________ MandUpKC_1.6 सतां विद्यमानानां स्वेनाविद्याकृतनामरूपमायास्वरूपेण सर्वभावानां विश्वतैजसप्राज्ञभेदानां प्रभवोत्पत्तिः । वक्ष्यति ca"vandhyÃputro न तत्त्वेन मायया वापि jÃyate"iti । यदि ह्य् असताम् एव जन्म स्याद् ब्रह्मणो ऽव्यवहार्यस्य ग्रहणद्वाराभावादसत्वप्रसङ्गः । दृष्टं च रज्जुसर्पादीनाम् अविद्याकृतमायाबीजोत्पन्नानां रज्ज्वाद्य् आत्मना सत्वम् । न हि निरास्पदा रज्जुसर्पमृगतृष्णिकादयः क्वचिद् उपलभ्यन्ते केनचित् । यथा रज्ज्वां प्राक्सर्पोत्पत्ते रज्ज्वात्मनां सर्पः सन्नेव आसीद् एवं सर्वभावानाम् उत्पत्तेः प्राक्प्राणबीजात्मनैव सत्वम् । इत्यतः श्रुतिर् अपि vakti"brahmaivedam"(mu.u2.2.11)"आत्मैवेदम् अग्र आसीत्"(b­.u.1.4.1) इति । सर्वं जनयति prÃïaÓcetoæ'ÓÆnaæÓava इव रवेश् चिदात्मकस्य पुरुषस्य चेतोरूपा जलार्कसमाः प्राज्ञतैजसविश्वभेदेन देवतिर्यगादिदेहभेदेषु विभाव्यमानाश् चेतोंशवोयेतान् पुरुषः पृथग् विषयभावविलक्षणान् अग्निविष्फुलिङ्गवत् salak«aïäjalÃrkavac च जीवलक्षणांस्त्वितरान् सर्वभावान् प्राणो बीजात्मा janayati"yathorïanÃbhi÷"(mu.u.1.1.7)"यथाग्नेः क्षुद्रार्विस्फुलिङ्गाः"(b­.u.2.1.20) इत्यादिश्रुतेः ॥6॥ _______________________________________________________________________ START मन्दुप्क् 1.7 ## __________ MandUpKC_1.7 विभूतिर् विस्तारेश्वरस्य सृष्टिर् इति सृष्टिचिन्तका मन्यन्ते न तु परमार्थचिन्तकानां सृष्टव् आदर इत्य् अर्थः । "इन्द्रो मायाभिः पुरुरूपेयते" (b­.u.2.5.19) इति श्रुतेः । न हि मायाविनं सूत्रम् आकाशे निक्षिप्य तेन सायुधम् आरुह्य चक्षुर्गोचरताम् अतीत्य युद्धेन खण्डशश्छिन्नं पतितं पुनरुत्थितं च पश्यतां तत् कृतं मायादिसतत्वचिन्तायाम् आदरो भवति । तथैवायं मायाविनः सूत्रप्रसारणसमः su«uptasvapnÃdivikÃsastadÃrƬhamayÃvisamaÓ च तत्स्थः प्राज्ञतैजसादिः । sÆtratadÃrƬhÃbhyÃmanya÷ परमार्थमायावी स एव भूमिष्ठो मायाछन्नो ऽदृश्यमान एव स्थितो यथा तथा तुरीयाख्यं परमार्थतत्त्वम् । अतस् तच् चिन्तायाम् एवादरो मुमुक्षूणामार्याणां न निष्प्रयोजनायां सृष्टव् आदर इत्यतः सृष्टिचिन्तकानाम् एवैते विकल्पेत्य् आह स्वप्नमायासरूपेति । स्वप्नरूपा मायासरूपा चेति ॥7॥ _______________________________________________________________________ START मन्दुप्क् 1.8 ## __________ MandUpKC_1.8 इच्छामात्रं प्रभोः सत्यसंकल्पत्वात् सृष्टिर् घटादिः संकल्पनामात्रं न संकल्पनातिरिक्तम् । कालाद् एव सृष्टिर् इति केचित् ॥8॥ _______________________________________________________________________ START मन्दुप्क् 1.9 ## __________ MandUpKC_1.9 भोगार्थं krŬÃrtham इति चान्ये सृष्टिं मन्यन्ते । अनयोः पक्षयोर् दूषणं देवस्यैष स्वभावो ऽयम् इति देवस्य स्वभावपक्षम् आश्रित्य सर्वेषां वा पक्षाणाम् आप्तकामस्य का स्पृहेति । न हि रज्ज्वादीनाम् अविद्यास्वभावव्यतिरेकेण सर्पाद्याभासत्वे कारणं शक्यं वक्तुम् ॥9॥ _______________________________________________________________________ START मन्दुप् 7 चतुर्थः पादः क्रमप्राप्तो वक्तव्य इत्य् आहनान्तःप्रज्ञम् इत्यादिना । सर्वशब्दप्रवृत्तिनिमित्तशून्यत्वात् तस्य शब्दानभिधेयत्वम् इति विशेषप्रतिषेधेन एव च तुरीयं निर्दिदिक्षति । शून्यम् एव तर्हि तत् । न मिथ्याविकल्पस्य निर्निमित्तत्वानुपपत्तेर् न हि रजतसर्पपुरुषमृगतृष्णिकादिविकल्पाः शुक्तिकारज्जुस्थाणुर् ऊषरादि व्यतिरेकेणावस्त्वास्पदाः शक्याः कल्पयितुम् । एवं तर्हि प्राणादिसर्वविकल्पास्पदत्वात् तुरीयस्य शब्दवाच्यत्वम् इति न प्रतिषेधैः प्रत्याय्यत्वम् । उदकाधारादेर् इव घटादेः । न प्राणादिविकल्पस्यासत्वाच् छुक्तिकादिष्व् इव रजतादेः । न हि सदसतोः संबन्धः शब्दप्रवृत्तिनिमित्तभागवस्तुत्वात् । नापि प्रमाणान्तरविषयत्वं स्वरूपेण गवादिवद् आत्मनो निरुपाधिकत्वाद् । गवादिवन् नापि जातिमत्वमद्वितीयत्वेन सामान्यविशेषाभावात् । नापि क्रियावत्वं पाचकादिवदविक्रियत्वात् । नापि गुणवत्वं नीलादिवन् निर्गुणत्वात् । अतो नाभिधानेन निर्देशम् अर्हति । शशविषाणादिसमत्वान् निरर्थकत्वं तर्हि । नात्मत्वावगमे तुरीयस्यानात्मतृष्णाव्यावृत्तिहेतुत्वाच् छुक्तिकावगम इव रजततृष्णायाः । न हि तुरीयस्यात्मत्वावगमे सत्यविद्यातृष्णादिदोषाणां सम्भवो ऽस्ति । न च तुरीयस्याऽत्मत्वानवगमे कारणमस्ति सर्वोपनिषदां तादर्थ्येनोपक्षयात् । "तत्वमसि"(chÃ.u.6.8.16)"अयमात्मा ब्रह्म"(b­.u.2.5.19)"तत्सत्यं स आत्मा"(chÃ.u.6.8.16)"यत्साक्षादषरोक्षाद्ब्रह्म"(b­.u.3.4.1)"सबाह्याभ्यन्तरो ह्यजः"(mu.u.2.1.2) / "आत्मैवेदं सर्वम्"(chÃ.u.7.25.2) इत्यादीनाम् । सो ऽयम् आत्मा परमार्थापरमार्थरूपश् चतुष्पाद इत्य् उक्तस् तस्यापरमार्थरूपम् अविद्याकृतं रज्जुसर्पादिसमम् उक्तं पादत्रयलक्षणं बीजाङ्कुरस्थानीयम् । अथेदानीं बीजात्मकं परमार्थस्वरूपं रज्जुस्थानीयं सर्पादिस्थानीयोक्तस्थानत्रयानिराकरणेनाह नान्तः प्रज्ञमित्यादि । ## __________ MandUpC_7 नन्व् आत्मनश् चतुष्पात्वं प्रतिज्ञाय प्रादत्रयकथनेन एव चतुर्थस्यान्तः प्रज्ञादिभ्यो अन्यत्वे सिद्धे नान्तः प्रज्ञ इत्यादि प्रतिषेधो ऽनर्थकः । न सर्पादिविकल्पप्रतिषेधेन एव रज्जुस्वरूपप्रतिपत्तिवत्त्र्यवस्थस्य एवात्मनस् तुरीयत्वेन प्रतिपिपादयिषितत्वात् । "तत्त्वमसि"(chÃ.u.6.8.16) इतिवत् । यदि हि त्र्यवस्थात्मविलक्षणं तुरीयम् अन्यत् तत्प्रतिपत्तिद्वाराभावाच्छास्त्रोपदेशानर्थक्यं शून्यतापत्तिर् वा । रज्जुर् इव सर्पादिभिर्विकल्प्यमाना स्थानत्रये ऽप्य् आत्मैक एवान्तः प्रज्ञादित्वेन विकल्प्यते यदा तदान्तः प्रज्ञत्वादिप्रतिषेधविज्ञानप्रमाणसमकालमेवात्मन्य् अनर्थप्रपञ्चनिवृत्तिलक्षणफलं परिसमाप्तम् इति तुरीयाधिगमे प्रमाणान्तरं साधनान्तरं वा म मृग्यम् । रज्जुसर्पविवेकसमकाल इव रज्ज्वां सर्पनिवृत्तिफले सति रज्ज्वधिगयस्य । येषां पुनस् तमो ऽपनयव्यतिरेकेण घटाधिगमे प्रमाणं व्याप्रियते तेषां छेद्यावयवसम्बन्धवियोगव्यतिरेकेणान्य् अन्यतरावयवे ऽपिच्छिदिर्व्या प्रियत इत्य् उक्तं स्यात् । यदा पुनर्घटतमसो विवेककरणे प्रवृत्तं प्रमाणमनुपादित्सिततमोनिवृत्तिफलावसानं छिदिरिवच्छेद्यावयवसंबन्धविवेककरणे प्रवृत्ता तदवयवद्वैधीभावफलावसाना तथा नान्तरीयकं घटविज्ञानं न तत् प्रमाणफलम् । न च तद्वद् अप्य् आत्मन्य् अध्यारोपितान्तः प्रज्ञत्वादिविवेककरणे प्रवृत्तस्य प्रतिषेधविज्ञानप्रमाणस्यानुपादित्सितान्तः प्रज्ञत्वदिनिवृत्तिव्यतिरेकेण तुरीये व्यापार उपपत्तिः । अन्तः प्रज्ञत्वादिनिवृत्तिसमकालमेव प्रमातृत्वादिभेदनिवृत्तेः । तथा च vak«yati"j¤Ãte द्वैतं न विद्यते"(माण्डू.kÃ.1.18) इति । ज्ञानस्य द्वैतनिवृत्तिक्षणव्यतिरेकेण क्षणान्तरानवस्थानात् । अवस्थाने चानवस्थाप्रसङ्गाद् द्वैतानिवृत्तिः । तस्मात् प्रतिषेधविज्ञानप्रमाणव्यापारसमकालैर् वात्मन्य् अध्यारोपितान्तः प्रज्ञत्वाद्यनर्थानिवृत्तिर् इति सिद्धम् । नान्तः प्रज्ञम् इति तैजसप्रतिषेधो न बहिष्प्रज्ञम् इति विश्वप्रतिषेधः । न उभयतः प्रज्ञम् इति जाग्रत्स्वप्रयोरन्तरालावस्थाप्रतिषेधः । न प्रज्ञानघनम् इति सुषुप्तावस्थाप्रतिषेधो बीजभावाविवेकरूपत्वात् । न प्रज्ञम् इति युगपत्सर्वविषप्रज्ञातृत्वप्रतिषेधः । नाप्रज्ञम् इति चैतन्यप्रतिषेधः । कथं पुनरन्तः प्रज्ञत्वादीनाम् आत्मनि गम्यमानानां रज्ज्वादौ सर्पादिवत् प्रतिषेधादसत्वं गम्यत इत्य् उच्यते । ज्ञस्वरूपाविशेषे ऽपीतरेतरव्यभिचाराद्रज्ज्वादाव् इव सर्पधारादिविकल्पित भेदवत् सर्वत्राव्यभिचाराज्ज्ञस्वरूपस्य सत्यत्वम् । सुषुप्ते व्यभिचरतीति चेन् न । su«uptasyÃnubhÆyamÃnatvÃt"na हि विज्ञातुर् विज्ञातेर् विपरलोपो विद्यते"(b­.u.4.3.30) इति श्रुतेः । अत एवादृष्टम् । यस्माद् अदृष्टं तस्माद् अव्यवहार्यम् । अग्राह्यं कर्मेन्द्रियैः । अलक्षणमलिङ्गम् इत्य् एतद् अननुमेय् इत्य् अर्थः । अत एवाचिन्त्यम् । अत एवाव्यपदेश्यं शब्दैः । एकात्मप्रत्ययसारं जाग्रदादिस्थानेष्व् एको ऽयम् आत्मेत्यव्यभिचारी यः प्रत्ययस्तेनानुसरणीयम् । अथवैक आत्मप्रत्ययः सारं प्रमाणं यस्य तुरीयस्याधिगमे तत् तुरीयमेकात्मप्रत्ययसारम् । "आत्मेत्येवोपासीत"(b­.u.1.4.7) इति श्रुतेः । अन्तः प्रज्ञत्वादिस्थानिधर्मः प्रतिषेधः कृतः । प्रपञ्च उपशमम् इति जाग्रदादिस्थानधर्माभावोच्यते । अत एव शान्तमविक्रियं शिवं यतो ऽद्वैतं भेदविकल्परहितम् । चतुर्थं तुरीयं मन्यन्ते प्रतीयमानपादत्रयरूपवैलक्षण्यात् । स आत्मा स विज्ञेय इति प्रतीयमानसर्पभूछिद्रदण्डादिव्यतिरिक्ता यथा रज्जुस् तथा तत्त्वमसीत्यादिवाक्यार्थ ÃtmÃ"ad­«Âo द्रष्टा"(b­.u.3.7.23)"न हि द्रष्टुर् दृष्टेविपरिलोपो विद्यते"(b­.u.4.3.23) इत्यादिभिरुक्तो यः । स विज्ञेय इति भूतपूर्वगत्या ज्ञाते द्वैताभावः ॥7॥ _______________________________________________________________________ START मन्दुप्क् 1.10 अत्रैते श्लोका भवन्ति ## __________ MandUpKC_1.10 प्राज्ञतैजसविश्वलक्षणानां सर्वदुःखानां निवृत्ते ईशानस् तुरीय आत्मा । ईशान इत्य् अस्य व्याख्यानं प्रभुर् इति । दुःखनिवृत्तिं प्रति प्रभुर् भवतीत्य् अर्थः । तद् विज्ञाननिमित्तत्वाद् दुःखनिवृत्तेः । अव्ययो न व्येति स्वरूपान् न व्यभिचरतीति यावत् । एतत् कुतः । यस्माद् अद्वैतः सर्वभावानां रज्जुसर्पवन्मृषात्वात् स एष देवो द्योतनात् तुरीयश् चतुर्थो विभुव्यापी स्मृतः ॥10॥ _______________________________________________________________________ START मन्दुप्क् 1.11 विश्वादीनां सामान्यविशेषभावो निरूप्यते तुर्ययाथात्म्यावधारणार्थम् ## __________ MandUpKC_1.11 कार्यं क्रियत इति फलभावः । कारणं करोतीति बीजभावः । तत्त्वाग्रहणान् यथाग्रहणाभ्यां बीजफलभावाभ्यां तौ यथोक्तौ विश्वतैजसौ बद्धौ संगृहीताविष्येते । प्राज्ञस् तु बीजभावेनैव बद्धः । तत्त्वाप्रतिबोधमात्रम् एव हि बीजं प्राज्ञत्वे निमित्तम् । ततो द्वौ तौ बीजफलभावौ तत्वाग्रहणान् यथा ग्रहणे तुर्ये न सिध्यतो न विद्येते न सम्भवत इत्य् अर्थः ॥11॥ _______________________________________________________________________ START मन्दुप्क् 1.12 कथं पुनः कारणबद्धत्वं प्राज्ञस्य तुरीये वा तत्त्वाग्रहणान् यथाग्रहणलक्षणौ बन्धौ न सिध्यत इति । यस्मात् ## __________ MandUpKC_1.12 आत्मविलक्षणम् अविद्याबीजप्रसूतं बाह्यं द्वैतं प्राज्ञो न किञ्चन संवेत्ति तथा विश्वतैजसौ । ततश् चासौ तत्त्वाग्रहणेन तमसान्यथा ग्रहणबीजभूतेन बद्धो भवति । यस्मात् तुरीयं तत्सर्वदृक्सदा तुरीयादन्यस्याभावात् सर्वदा सदैवैति सर्वं च तद्द्दृक्चेति सर्वदृक् तस्मान् न तत्त्वाग्रहणलक्षणं बीजं तत्र । तत् प्रसूतस्यान्यथाग्रहणस्याप्यतैवाभावो न हि सवितरि सदा प्राकाशात्मके तद् विरुद्धम् अप्रकाशनम् अन्यथा प्रकाशनं वा सम्भवति । "न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यते" (b­.u.4 / 3 / 23) इति श्रुतेः । अथ वा जाग्रत्स्वप्नयोः सर्वभूतावस्थः सर्ववस्तुदृगाभासस् तुरीयैवेति sarvad­ksadÃ"nÃnyad अतो ऽस्ति द्रष्टृ"(b­.u.3.8.11) इत्यादि श्रुतेः ॥12॥ _______________________________________________________________________ START मन्दुप्क् 1.13 ## __________ MandUpKC_1.13 निमित्तान्तरप्राप्ताशङ्कानिवृत्यर्थो ऽयं श्लोकः । कथं द्वैताग्रहणस्य तुल्यत्वात् कारणबद्धत्वं प्राज्ञस्य एव न तुरीयस्येति प्राप्ताशङ्का निवर्त्यते । यस्माद्बीजनिद्रायुतस् तत्त्वाप्रतिबोधो निद्रा । स एव च विशेषप्रतिबोधप्रसवस्य बीजं सा बीजनिद्रा तया युतः प्राज्ञः । सदा दृक्स्वभावत्वात् तत्त्वाप्रतिबोधलक्षणा निद्रा तुरीये न विद्यते ऽतो न कारणबन्धस्तस्मिन्नित्याभिप्रायः ॥13॥ _______________________________________________________________________ START मन्दुप्क् 1.14 ## __________ MandUpKC_1.14 स्वप्नो ऽन्यथाग्रहणं सर्प इव रज्ज्वाम् । निद्रोक्ता तत्त्वाप्रतिबोधलक्षणं तम इति । ताभ्यां स्वप्ननिद्राभ्यां युक्तौ विश्वतैजसौ । अतस् तौ कार्यकारणबद्धाव् इत्य् उक्तौ । प्राज्ञस् तु स्वप्नवर्जितकेवलैव निद्रया युत इति कारणबद्ध इत्य् उक्तम् । नोभयं पश्यन्ति तुरीये निश्चिता ब्रह्मविदो विरुद्धत्वात् सवितरीव तमः । अतो न कार्यकारणबद्ध इत्य् उक्तस् तुरीयः ॥14॥ _______________________________________________________________________ START मन्दुप्क् 1.15 कदा तुरीये निश्चितो भवतीत्युच्यते ## __________ MandUpKC_1.15 स्वप्नजागरितयोरन्यथा रज्वां सर्प इव गृह्णतस्तत्त्वं स्वप्नो भवति । निद्रा तत्त्वम् अजानतस् तिसृष्ववस्थासु तुल्या । स्वप्ननिद्रयोस् तुल्यत्वाद् विश्वतैजसयोर् एकराशित्वम् । अन्यथाग्रहणप्राधान्याच् च गुणभूता निद्रेति तस्मिन् विपर्यासः स्वप्नः । तृतीये तु स्थानेतत्त्वाज्ञानलक्षणा निद्रैव केवला विपर्यासः । अतस् तयोः कार्यकारणस्थानयोर् अन्यथाग्रहणाग्रहणलक्षणविपर्यासे कार्यकारणबन्धरूपे परमार्थतत्वप्रितबोधतः क्षीणे तुरीयं पदम् अश्नुते । तदोभयलक्षणं बन्धरूपं तत्रापश्यंस् तुरीये निश्चितो भवतीत्य् अर्थः ॥15॥ _______________________________________________________________________ START मन्दुप्क् 1.16 ## __________ MandUpKC_1.16 यो ऽयं संसारी जीवः सोभयलक्षणेन तत्त्वाप्रतिबोधरूपेण बीजात्मनान्यथाग्रहणलक्षणेन चानादिकालप्रवृत्तेन मायालक्षणेन स्वप्नेन ममायं पिता पुत्रो ऽयं नप्ता क्षेत्रं पशवो ऽहम् एषां स्वामी सुखी दुःखी क्षयितो ऽहम् अनेन वर्धितश् चानेन इत्य् एवंप्रकारान् स्वप्नान् स्थानद्वये ऽपि पश्यन् सुप्तः । यदा वेदान्तार्थतत्त्वाभिज्ञेन परमकारुणिकेन गुरुणा नास्यैवं त्वं हेतुफलात्मकः किं तु तत्त्वम् असीति प्रतिबोध्यमानस् तदैवं प्रतिबुध्यते कथम्? नास्मिन् बाह्यम् आभ्यन्तरं वा जन्मादिभावविकारो ऽस्त्य् अतो ऽजं सबाह्याभ्यन्तरसर्वभाविकारवर्जितम् इत्यर्थः । यस्माज् जन्मादिकारणभूतं नास्मिन्न् अविद्यातमोबीजं निद्रा विद्यत इत्य् अनिद्रम् । अनिद्रं हि तत् तुरीयमत एवास्वप्नं तन् निमित्तत्वाद् अन्यथाग्रहणस्य । यस्माच् चानिद्रम् अस्वप्नं तस्माद् अजम् अद्वैतं तुरीयम् आत्मानं बुध्यते तदा ॥16॥ _______________________________________________________________________ START मन्दुप्क् 1.17 प्रपञ्चनिवृत्या चेत् प्रतिबुध्यते ऽनिवृत्ते प्रपञ्चे कथम् अद्वैतम् इत्य् उच्यते ## __________ MandUpKC_1.17 सत्यम् अवं स्यात् प्रपञ्चो यदि विद्येत रज्ज्वां सर्प इव कल्पितत्वान् न तु स विद्यते । विद्यमानश् चेन् निवर्तेत न संशयः । न हि रज्ज्वां भ्रान्तिबुद्ध्या कल्पितः सर्पो विद्यमानः सन्विवेकतो निवृत्तः । नैव माया मायाविना प्रयुक्ता तद् दर्शिनां चक्षुर्बन्धापगमे विद्यमाना सती निवृत्ता । तथेदं प्रपञ्चाख्यं मायामात्रं द्वैतं रज्जुवन् मायाविवच्चद्वैतं परमार्थतस् तस्मान् न कश्चित् प्रपञ्चः प्रवृत्तो निवृत्तो वास्तीतीत्य् अभिप्रायः ॥17॥ _______________________________________________________________________ START मन्दुप्क् 1.18 ननु शास्ता शास्त्रं शिष्य इति विकल्पः कथं निवर्तत इत्य् उच्यते ## __________ MandUpKC_1.18 विकल्पो विनिवर्तेत यदि केनचित् कल्पितः स्यात् । यथायं प्रपञ्चो मायारज्जुसर्पवत् तथायं शिष्यादि भेदविकल्पो ऽपि प्राक् प्रतिबोधादेवोपदेशनिमित्तो ऽतोपदेशादयं वादः शिष्यः शास्ता शास्त्रम् इति । उपदेशकार्ये तु ज्ञाने निर्वृत्ते ज्ञाते परमार्थतत्वे द्वैतं न विद्यते ॥18॥ _______________________________________________________________________ START मन्दुप् 8 अभिधेयप्रधान ओंकारश् चतुष्पादात्मेति व्याख्यातो यः ## __________ MandUpC_8 सो ऽयम् आत्माध्यक्षरमक्षरम् अधिकृत्याभिधानप्राधान्येन वर्ण्यमानो ऽध्यक्षरम् । किं पुनस् तदक्षरम् इत्य् आह ओंकारः । सो ऽयम् ओंकारः पादशः प्रविभज्यमानो ऽधिमात्रं मात्राम् अधिकृत्य वर्तत इत्य् अधिमात्रम् । कथम्? आत्मनो ये पादास्त ओंकारस्य मात्राः । कास् ताः? अकारोकारो मकार इति ॥8॥ _______________________________________________________________________ START मन्दुप् 9 तत्र विशेषनियमः क्रियते ## __________ MandUpC_9 जागरितस्थानो वैश्वानरो यः स ओंकारस्याकारः प्रथमा मात्रा । केन सामान्येनेत्य् आह आप्तेराप्तिर्व्याप्तिकारेण सर्वा वाग् व्याप्ता । "अकारो वै सर्वा वाक्"(ai.Ã.2 / 3 / 6) इति श्रुतेः । तथा वैश्वानरेण jagat"tasya ह वैतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः"(chÃ.u.5 / 18 / 2) इत्यादि श्रुतेः । अभिधानाभिधेययरेकत्वं चावोचाम । आदिरस्य विद्यत इत्यादि मद्यथैवादिमदकाराख्यमक्षरं तथैव वैश्वानरस् तस्माद् वा सामान्याद् अकारत्वं वैश्वानरस्य । तद् एकत्वविदः फलम् आह आप्नोति ह वै सर्वान् कामानादिः प्रथमश् च भवति महतां य एवं वेद यदोक्तम् एकत्वं वेदेत्य् अर्थः ॥9॥ _______________________________________________________________________ START मन्दुप् 10 ## __________ MandUpC_10 स्वप्नस्थानस् तैजसो यः स ओंकारस्योकारो द्वितीया मात्रा । केन सामान्येत्य् आहोत्कर्षात् । अकाराद् उत्कृष्ट इव ह्य् उकारस् तथा तैजसो विश्वाद् उभयत्वाद् अकारमकारयोर् मध्यस्योकारस् तथा विश्वप्राज्ञयोर् मध्ये तैजसो ऽतोभयभाक्त्वसामान्यात् । विद्वत्फलमुच्यते उत्कर्षति ह वै ज्ञानसंततिम् । विज्ञानसंततिं वर्धयतीत्य् अर्थः । समानस् तुल्यश् च मित्रपक्षस्यैव शत्रुपक्षाणाम् अप्य् अप्रद्वेष्यो भवति । अब्रह्मविदस्य कुले न भवति य एवं वेद ॥10॥ _______________________________________________________________________ START मन्दुप् 11 ## __________ MandUpC_11 सुषुप्तस्थानः प्राज्ञो यः स ओंकारस्य मकारस् तृतीया मात्रा । केन सामान्येनेत्य् आह सामान्यमिदम् अत्र मितो ऽमितिर्मानं मीयत इव विश्वतैजसौ प्राज्ञेन प्रलयोत्पत्त्योः । प्रवेशनिर्गमाभ्यां प्रस्थेनेत यवास् तथौंकारसमाप्तौ पुनः प्रयोगे च प्रविश्य निर्गच्छत इवाकारोंकारौ मकारे । अपीतेर् वा । अपीत्य् अप्य् अय एकीभावः । ओंकार उच्चारणे ह्य् अन्त्याक्षर एकीभूताविवाकार ओंकारौ । तथा विश्वतैजसौ सुषुप्तकाले प्राज्ञे । अतो वा सामान्याद् एकत्वं प्राज्ञम् अकारयोः । विद्वत्फलम् आह मिनोति ह वेदं सर्वं जगद् याथात्म्यं जानातीत्य् अर्थः । अपीतिश् च जगत् कारणात्मा भवतीत्य् अर्थः । अत्राव् अत्रावान्तरफलवचनं प्रधानसाधनस्तुत्यर्थम् ॥11॥ _______________________________________________________________________ START मन्दुप्क् 1.19 अत्रैते श्लोका भवन्ति ## __________ MandUpKC_1.19 विश्वस्यात्वमकारमात्रत्वं यदा विवक्ष्यते तदादित्वसामान्यमुक्तन्यायेनोत्कटमुद्भृतं दृश्यत इत्य् अर्थः । अत्वविवक्षायामित्य् अस्य व्याख्यानं मात्रासंप्रतिपत्ताव् इति । विश्वस्याकारमात्रत्वं यदा संप्रतिपद्यत इत्य् अर्थः । आप्तिसामान्यम् एव चोत्कटम् इत्य् अनुवर्तते च शब्दात् ॥19॥ _______________________________________________________________________ START मन्दुप्क् 1.20 ## __________ MandUpKC_1.20 तैजसस्यात्वविज्ञानोकारत्वविवक्षायामुत्कर्षो दृश्यते स्फुटं स्पष्ट इत्य् अर्थ उभयत्वं च स्फुटम् एवेति । पूर्ववत् सर्वम् ॥20॥ _______________________________________________________________________ START मन्दुप्क् 1.21 ## __________ MandUpKC_1.21 मकारत्वे प्राज्ञस्य मितिलयावुत्कृष्टे सामान्य इत्य् अर्थः ॥21॥ _______________________________________________________________________ START मन्दुप्क् 1.22 ## __________ MandUpKC_1.22 यथोक्तस्थानत्रये यस्तुल्यम् उक्तं सामान्यं वेत्यवम् एवैतद् इति निश्चितो यः स पूज्यो वन्द्यश् च ब्रह्मविल्लोके भवति ॥22॥ _______________________________________________________________________ START मन्दुप्क् 1.23 यथोक्तैः सामान्यैर् आत्मपादानां मात्राभिः सहैकत्वं कृत्वा यथोक्तम् ओंकारं प्रतिपद्य यो ध्यायति तम् ## __________ MandUpKC_1.23 अकारो नयते विश्वं प्रापयति । अकारालम्बनम् ओंकारं विद्वान् वैश्वानरो भवतीत्य् अर्थः । तथाकारस् तैजसम् । मकारश् चापि पुनः प्राज्ञम् । च शब्दान् नयत इत्य् अनुवर्तते । क्षीणे तु मकारे बीजभावक्षयादमात्र ओंकारे गतिर् न विद्यते क्वचिद् इत्य् अर्थः ॥23॥ _______________________________________________________________________ START मन्दुप् 12 ## __________ MandUpC_12 अमात्रो मात्रा यस्य नास्ति स अमात्र ओंकारश् चतुर्थस् तुरीय आत्मैव केवलो ऽभिधानाभिधेयरूपयोर् अवाङ्मनसयोः क्षीणत्वाद् अव्यवहार्यः । प्रपञ्च उपशमः शिवो ऽद्वैतः संवृत्त एवं यथोक्त विज्ञानवता प्रयुक्त ओंकारस् त्रिमात्रस् त्रिपाद आत्मैव । संविशत्य् आत्मना स्वेनैव । स्वं पारमार्थिकम् आत्मानं य एवं वेद । परमार्थदर्शी ब्रह्मवित् तृतीयं बीजभावं दग्ध्वात्मानं प्रविष्ट इति न पुनो जायते तुरीयस्याबीजत्वात् । न हि रज्जुसर्पयोर् विवेके रज्ज्वां प्रविष्टः सर्पो बुद्धिसंस्कारात् पुनः पूर्ववत्तद् विवेकिनाम् उत्थास्यति । मन्दमध्यमधियां तु प्रतिपन्नसाधकभावानां सन्मार्गगामिनां संन्यासिनां मात्राणां पादानां च कॢप्तसामान्यविदां यथावद् उपास्यमान ओंकारो ब्रह्मप्रतिपत्तय आलम्बनी भवति तथा च vak«yati'ÃÓramÃs त्रिविधाः'(मा.का.3.16) इत्यादि ॥12॥ (इति mÃï¬ÆkyamÆlamantrabhëyam) _______________________________________________________________________ START मन्दुप्क् 1.24 पूर्ववद् अत्रैते श्लोका भवन्ति ## __________ MandUpKC_1.24 यथोक्तैः सामान्यैः पादैव मात्रा मात्राश् च पादास् तस्माद् ओंङ्कारं पादशो विद्याद् इत्यर्थः । एवम् ओंकारे ज्ञाते दृष्टार्थम् अदृष्टार्थं वा न किञ्चित् प्रयोजनं चिन्तयेत् कृतार्थत्वाद् इत्यर्थः ॥24॥ _______________________________________________________________________ START मन्दुप्क् 1.25 ## __________ MandUpKC_1.25 युञ्जीत समादध्याद्यथाव्याख्याते परमार्थरूपे प्रणवे चेतो मनः । यस्मात् प्रणवो ब्रह्म निर्भयम् । न हि तत्र सदा युक्तस्य भयं विद्यते क्वचित् 'विद्वान् न बिभेति कुतश्चन'(tai.u.2.9) इति श्रुतेः ॥25॥ _______________________________________________________________________ START मन्दुप्क् 1.26 ## __________ MandUpKC_1.26 परापरे ब्रह्माणि प्रणवः । परमार्थता क्षीणेषु मात्रापादेषु पर एवात्मा ब्रह्मेति न पूर्वं कारणम् अस्य विद्यत इत्य् अपूर्वः । नास्यान्तरं भिन्नजातीयं किञ्चिद् विद्यत इत्य् अनन्तरः । तथा बाह्यम् अन्यन् न विद्यत इत्य् अबाह्यः । अपरं कार्यम् अस्य न विद्यत इत्य् अनपरः । सबाह्याभ्यान्तरो ह्य् अजः सैन्धवघनवत् प्रज्ञानघन इत्यर्थः ॥26॥ _______________________________________________________________________ START मन्दुप्क् 1.27 ## __________ MandUpKC_1.27 आदिमध्यान्तोत्पत्तिस्थितिप्रलयाः सर्वस्यैव । मायाहस्तिरज्जुसर्पमृगतृष्णिकास्वप्नादिवद् उत्पद्यमानस्य वियदादिप्रपञ्चस्य यथा मायाव्यादयः । एवं हि प्रणवमात्मानं मायाव्यादिस्थानीयं ज्ञात्वा तत्क्षणादेव तद् आत्मभावं व्यश्नुत इत्य् अर्थः ॥27॥ _______________________________________________________________________ START मन्दुप्क् 1.28 ## __________ MandUpKC_1.28 सर्वप्राणिजातस्य स्मृतिप्रत्ययास्पदे हृदये स्थितम् ईश्वरं प्रणवं विद्यात् सर्वव्यापिनं व्योमवद् ओंकारम् आत्मानम् असंसारिणं धीरो बुद्धिमान् मत्वा न शोचति । शोकनिमित्तान् अनुपपत्तेः । "तरति शोकम् आत्मवित्"(chÃ.u.7 / 1 / 3) इत्यादि श्रुतिभ्यः ॥28॥ _______________________________________________________________________ START मन्दुप्क् 1.29 ## __________ MandUpKC_1.29 अमात्रस् तुरीय ओंकारः । मीयते ऽनयेति मात्रा परिच्छित्तिः सानन्ता यस्य स अनन्तमात्रः । नैतावत्वम् अस्य परिच्छेत्तुं शक्यत इत्यर्थः । सर्वद्वैत उपशमत्वाद् एव शिवः । ओंकरो यथा व्याख्यातो विदितो येन स परमार्थतत्वस्य मननान् मुनिः । नेतरो जनः शास्त्रविदपीत्यर्थः ॥29॥