Sankhayana-Aranyaka Based on the ed. by Bhim Dev, Hoshiarpur 1980 (Vishveshvaranand Indological Series, 70), and the ed. of Adhyyas 7-15 published as an appendix to A.B. Keith: Aitareya rayaka, Oxford 1909, pp. 305-328 Input by Martin Joachim Kmmel, Jena (c) this edition M. J. Kmmel 13/01/2015 ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ khyanrayakam 1,1 prajpatir vai savatsara | tasyaia tm yan mahvratam | tasmd enat parasmai na asen net sarve bhtnm tmna parasmin dadhnti || atho indrasyaia tm yan mahvratam | tasmd enat parasmai na asen ned indrasytmna parasmin dadhnti || atho yam evaitam maya yajurmaya smamaya purua saskurvanti tasyaia tm yan mahvratam | tasmd enat parasmai na asen net sarve chandasm tmana parasmin dadhnti || kma tu sattri hot aset | pitre vcryya vtmane haivsya tacchandasta bhavati | tmanaiva tad yaja samardhayati | tasya pacavia stoma | caturviatir vai savatsarasyrdhams, savatsarasyaivptyai | atho prajpatir vai savatsara pacavia | atho caturvio vai purastt kto bhavati tasyaia gatir yat pacavia | aindraca abha prjpatyacja uplabhyau | aindra v etad aha | indra u vai prajpati | tat prjpatya rpam | atho etad eva pauvaindra rpa yad abha || 1,2 tasya viovio vo atithim iti dvdaarcam jyam | dvdaa vai ms savatsara savatsarasyaivptyai | tasmin vai dve chandas bhavato gyatryacnuubhaca | agni naro ddhitibhirarayor ityetat pacaviatycam upasaasati | pacavio hi stoma | tad vai astra samddha yat stomena sapadyate | tasmin vai dve chandas bhavato virjaca triubhaca | tni catvri sapadyante | catuaya v ida sarvam asyaiva sarvasyptyai | traiubha prauga | indrasyaivaitacchando yat triup | yad ena svena chandas samardhayati | kuvid aga namas ye vdhsa ity vyavya mahadvad vdhavat | mahadvat - mahadvad dhyetad aha | ata evottara tcam aindravyava yvattarastanvo yvadoja iti yvannaracakas ddhyn ityetena rpea | ud v cakurvarua supratkam iti maitrvarua devayoreti sryastatanvn ityetena rpea | ka u ravat katamo yajiynm ityvina ya Suryasya duhitvtetyetena rpea | kath mahm avdhat kasya hotur ityaindra mahadvad vdhavat | mahadvad - mahadvad dhyetad aha | ko vastrta vasava kau varteti vaivadeva sahyaso varua mitra martd ityetena rpea | uta sy na sarasvat jueti sarasvata dvrvtasya subhago vyvar ityetena rpea | ea v u kadvstraiubhas tcakpto vmadevya prauga | prajpatir vai vmadeva prajpatveva tat sarvn kman dhnuvanti | tad hur na traiubha prtasavana syt | mohayati kptachandaso yajamukham | aikhikam eva syt | brahma v ekha | brahmaitad aha | brahmaaiva tad brahma samardhayati || 1,3 tv ratha yathotaya iti marutvatyasya pratipat | ida vaso sutam andha ityanucara | ea eva nitya ekhtna | tasyokta brhmaam | asat su me jarita sbhivega iti vsukra prva astv mah indro nvad caraipr ityetasmistraiubhe nivida dadhti | tad yad vsukra prva asati | indra u vai vasukra | atha yad mah indro nvad caraipr iti mahadvat | mahadvad dhyetad aha || 1,4 athait jyhutr juhoti | svastyayanam eva tat kurute | yajasyaiva ntyai yajamnn ca bhiajyyai | t v aau bhavanti | etbhir vai dev sarv ar nuvata | tatho evaitad yajamn etbhir eva sarv ar anuvate | athaitn parisdä japä japati | parimda - po vai parimda | adbhir hda sarva parimattam | atha vai parimda | annam etad uktham | po v annasyyata prv yanti, pa parimda | atha vai parimdo yan nakhni dants tanr lomnti | tasmt kty sapadvatyo hi bhavanti | pacaviatir nidhanam | girasa pratihyai tadrpam, bhtacchand sma priyam indrasya dhmopajagmeti; kronukroe, artsu; apye paya, artsu; arka crkapupa ca | aya v agnirarka | asvdityo 'rkapupam | teu yad paryya smag stuvate, atha hotram hur anujapeti | te yadi stuvran athnujapet | yadi caiva stuvran yadi ca stuvran anveva japet || 1,5 tni v etani sapta devacchandsi bhavanti | tasmd enn +anujapet | atho aindra v etad aha | aindr jap | tasmd enn anujapet | athtraiva tihann agni yathgam upatihate namo nama iti | nahi namaskram ati dev | samiddhasyaivaitn bhgn upatiheta yadyuttaravedau bhavati | athtraiva tihann dityam upatihate | ka lyai kuryur iti haika hu | deena tvevopatiheta tirohito ha v ea etasmin parama ukthe parama io vadati - sa mahn mahatydadhd iti | agnir vai mahan iya pthiv mahat | etau hi samadhattm | sa devo devydadhd iti | vyur vai devo 'ntarika dev | etau hi samadhattm | sa brahma brhmaydadhd iti | asv dityo brahmsau dyaur brhma | etau hi samadhattm | tad iml loknt sadadhti | etad uktha asiyate || 1,6 vivmitro ha v indrasya priya dhmopajagma astrea ca vratacaryay | ta hendra uvca vivmitra vara vūveti | sa hovca vivmitras tvm eva vijnym iti | dvityam iti | tvm eveti | ttyam iti | tvm eveti | ta hendra uvca mahca mahat csmi | devaca dev csmi | brahma ca brhma csmti | tata u ha vivmitro vijijsm eva cakre | ta hendra uvcaitad v aham asmi yad etad avoca yad v e 'to bhyo 'taps tadeva tat syd yad aham iti | tad v indro vyhtr ce t uppt sann iti | athopanidhya prekhaphalaka trir abhyanya trir abhyavn iti || 1,7 tad v audumbara bhavati | rg v anndyam udumbara rjo 'nndyasyopptyai | athainad uras saspya dakia bhgam tmano 'tihara japati - arko 'si vasavastv gyatrea cchandasrohantu te ta rohra ityeva tad ha | tn aham anvrohmi rjyyeti | rjya ha v idam u haiva cakate | athottara bhgam tmano 'tihara japati - rudrstv traiubhena chandasrohantu te ta rohra ityeva tad ha | tn aham anvrohmi svrjyyeti | svrjya ha vai rjyd adhitarm iva | atha dakia bhgam tmano 'tihara japati - ditystv jagatena cchandasrohantu te ta rohra ityeva tad ha | tn aham anvrohmi smrjyyeti | smrjya ha vai svrjyd adhitarm iva | athottara bhgam tmano 'tihara japati - vive tv dev nuubhena chandasrohantu te ta rohra ityeva tad ha | tn aham anvrohmi kmapryeti | kmapra ha vai sarve parrdhyam | atha samadhispya präcau pd upvahtya bhmau pratihpayati | udyatataro ha v eo 'sml lokd bhavati | tad yat pratihpayati | tad asmil loke pratitihati pratihym apracyutym | atha trit abhanya trir abhyavn iti | athopari prekhaphalake dakiottariam upastha ktv dakiena prdeena pact pr prekhaphalakam upaspati | prajpati v rohatu vyu prekhayatv iti | prajpatir v etad rohati vyu prekhayati yaj jvam | atha trir abhanya trir abhavn iti | atha präcau p parighya japati || 1,8 sa vk prena, sam aha prena, sa cakur manas sam aha manas, sa prajpati paubhi sam aha paubhir ityiam eva tad vadate | suparo 'si garutmn iti | pro vai supara | prem vca vadiymti pravadiyan hyea et vca vadati bahu kariyant bahu kariyann iti | bahu hye vk kariyant bhavati | bahvaya ya etasyhna astra prpnoti | bahor bhya kariyant bahor bhya kariyann iti bahor bhyo hye vk kariyant bhavati bahor bhyo 'ya ya etasyhna astra prpnoti | svar gamiyant svar gamiyann iti svar hye vg gamiyant bhavati svar aya ya etasyhna astra prpnoti | svar imn yajamnn vakyan ity eva bryt | ya dviyt ta bryn n nmu nmum iti | sa yvato ha v ea etasmd devastht pratisakhyya nirdhnute ni ad dhnute | tau ha na bhogyyaiva bhavata | tam evaitat pradharayati | tam evaitat pradharytman dhatte | vyur v ea pro bhtvaitad uktha asati | tam evaitat pradharayati | tam evaitat pradharytman dhatte | gurau v ea yukto bhavati ya etasyhna atra prpnoti, tasya gurau yuktasyevara pro yadi npaparjeto | tam evaitat pradharsayati | tam evaitat pradharytman dhatte | na ha v etasyai devatyai digdhena nsin na paraun na kenacanvatardo 'sti | tad ya eva vidvsam apavadati sa eva ppyn bhavati | na sa ya eva veda | naiva viduo 'vatardo naiva viduo 'vatarda ||8|| iti khyanrayake prathamo 'dhyya || _____________________________________________________________________ 2,1 hikrea pratipadyata etad uktham | pro vai hikra prenaivaitad uktha pratipadyate | atho rg vai raso hikra rjam eva tad rasam etasmin ukthe dadhti / atho amtatva vai hikro 'mtatvam eva tad tman dhatte | rjana pha bhavati | etad vai pratyaka sma yad rjanam | tad enat svena smn samardhayati | tad aniruktsu bhavati | anirukta u vai prajpati | tat prjpatya rpam | kavatūu syd iti haika hu | ko vai prajpati | tat prjpatya rpam | athaita tƫasam upu asati | vg v etad ahar manas tƫasa | manasaiva tad vca samardhayati | tad id sa bhuvaneu jyeham iti stotriyastca | vvdhna avas bhryoj iti vdhavan mahadvat | mahadvad dhyetad aha | sa ea tm pacavia | tan nadenupasa asati | tm vai pacavia praj paava upasarga | prajayaiva tat paubhi preyair anndyenetytmnam upasjate | nada va odatnm iti traiubhni prvi padni karoti nadasyottari | prathamena traiubhena padena prathama nadasya padam uasamdhyvasyati | dvityena traiubhena dvitya sadhya praauti | ttyena traiubhena ttya sadhyvasyati | caturthena traiubhena caturtha sadhya praauti | eva viht pratham tri asati, parcr uttar eva viht eva | y tty sktasya tasy uttaram ardharcam utsjati nadasya cottaram | so 'ya mukhasya vivaras tena vca vadati mukhena vai vca vadati | tau purastd dvipadn asati tath hsya stotriynantarhit bhavatytmna astv | atha sdadohasa parvi sahitni bhavanti | atho po vai sdadoh adbhir v imni parvi sahitni bhavanti | atho amtatva vai sdadoh amtatva eva tad tman dhatte | atha vai sdadohsyaitad rpam | tad yath ha vai drua lema saleaa syt paricarmaya vaivam tctir evasdadoh sarve vedn alei || 2,2 athetni ryni asati | tni vai tri tcni bhavanti | tri v asya ra kaplni bhavanti | tnyevaitai sadadhti | tni tri punarevaika tredh tredh t nava co bhavanti | nava vai irasi pr | tnyarkavanti bhavanti | tad etasyhno rpam || 2,3 athaita graiva asati | t vai tisra co bhavanti | tri v s grv parvi bhavanti | tnyevaitbhi sadadhti | uig uttam | so 'ya skandho vidalo 'vyha (la) || 2,4 athait ak asati | s vai triub bhavati | tasmd aka sthaviha | v ta indra sthavirasya bh iti bhvor abhirp | atha rathantarasya stotriynurpau asati | tayor ukta brhmaam | atha dhyy asati | iya vai dhyy | iya hi sarveu bhteu hit | s vai dakie bhge dhyate | tasmd dakia bhga pusa stryadhiete | atha rthantara pragtha asati | tasyokta brhmaam | sa eka id dhavya caranm iti skta tat paccha | tasya dvitym uddhtya vivo hyanyo arirjagmeti | yaitasya dvity tm iha dvity karoti | tad imau pakau vyatiajatyavivarhya || 2,5 athaita prahastaka asati | t vai tisra co bhavanti | tri v asya pe parvi bhavanti | tnyevaitbhi sadadhti | aticchand pratham so 'yam aguha | tasmd ayam aguha sarv agul pratyeti | dakia pako rthantara | atha v uttara pako brhata | etenaivokto brhmaa | tau v etau pakau brhatarthantarau caturviau | caturviatir vai savatsarasyrdhams savatsarasyptyai || 2,6 athaitni caturuttari asati tad ankam | t ekaviatir co bhavanti | ekaviatir v asynkasya parvi bhavanti | tnyevaitbhi sadadhti | tni vai sapta tcni bhavanti | sapta vai chandsi sarvem eva chandasm ptyai | tnyarkavanti bhavanti | tad etasyhno rpam || 2,7 athait at asati | stotriyn evaitbhir anuasati gyatry gyatram auihy ca brhaty ca bhadrathantare | iyam eva dakia prva gyatr savyam auih madhya brhat | madhye v idam tmano 'nna dhyate | triubhvantarea trium naivid | vaivmitryvarkavatyvabhirpe | vivmitro hyenad apayat | mahadvatyo vdhavatya pratipado bhavanti | mahadvad vdhavat | mahadvat - mahadvad dhyetad aha || 2,8 mah indro ya ojasetyetay gyatrm ati pratipadyate stomair vatsasya vvdha iti mahadvaty vdhavaty | mahadvad vdhavat | mahadvat - mahadvad dhyetad aha || 2,9 y indra bhuja bhara ityetay brhatm ati pratipadyate stotram in maghavann asya vardhayeti mahadvaty vdhavaty | mahadvad vdhavat | mahadvat - mahadvad dhyetad aha | aya te astu haryata mandrair indra haribhi skte | tad yad ete antata asati sasiddhbhir bhatbhir auihm ati samrohti || 2,10 indra suteu somev ityetayauihm ati pratipadyate vide vdhasya dakaso mahn hi a iti vdhavaty mahadvaty | vdhavan mahadvat | mahadvad dhyetad aha | t v et ataya saast saptaviatiatnyc sapadyante | sapta vai viati atni savatsarasyhortr tad atibhi savatsarasyhortrypnoti | smanidhanair haike gyatrr uiha sapdayanti | caturakaryu haike punar dadate | brhaty aty ati caturakaryuddharati kkubhebhya pragthebhya caturviati caturakari tni catuata caturakari catuate gyatrūpadadhti | tath t gyatrr uiha sapadyante | ndriyeta | atraiva sapannam | indrya sma gyateti | tad yad etad antata asati sasiddhbhir uigbhir vaa samrohti || 2,11 atha vaa asati | udara vai vaa | tena sasiddhennantarya jigamiet | yad ata kica bahirdh tata eva tac chrapayati yad antar udare | tasmd bahvyo devat bahni cchandsi vae asyante | tasmd ida bahu vivarpam udare 'nnam avadhyate | athaitau vihtvardharcau | atha sdadohasam | s tata evotsjyate | atra caturviatiktva ast bhavati || 2,12 athait dvipad asati | pratihnya vai chando dvipad pratihity eva || 2,13 athaitad aindrgna skta gyatrasa asati | pratihe v indrgn pratihity eva || 2,14 athaitad vapana asati | pratih v vapana pratihity eva | athau etnyeva punararvcni bhavanti || 2,15 athaitam nuubha sammnya asati | vg v etad ahar vg anuub vcyeva tad vca pratihpayati | diva yayeti devn evaitena sktenaiti | sa pratnath kavivdha iti tcam arkavat tena samddham | gyatryuttam tay samddham | sa itth mah asti mahadvat | mahadvad dhyetad aha || 2,16 athaita triupchata asati | +indrasyaivaitac chando yat triup tad ena svena chandas samardhayati | hairayastpya ca ytatya ca brhatarthantare bhadrathantare hi purastt kte bhavata | sajanya cdhvaryavo bharatendrya somam iti ca t saptaviatir co bhavanti | saptaviatir vai nakatri | tan nakatriy virja pnoti | vivmitrasya aset | vivmitro hyenad apayat | vmadevasya ased vma hyetad devnm | vasihasya ased vasiha hyetad devnm | tatra purastd udbrahmyasya padnuagä chasati | sarve vai km etasmin antarukthe | tad yath vraje pan avasjyrgaleke parivyayet | evam evaitai padnuagai sarvn kmn ubhayata parighytman dhatte | atho udbrahmyasyrkavatyuttam | tad etasyhno rpam | tri astay paridadhti | paridhyokthavrya japati | aikhika prva | pratih v evha pratihity eva | mhvratikam uttaram | mahad asti mahadvat | mahadvad dhyetad aha || 2,17 tad etat sakcchasty sdadohasi, yvacchastra upasarjany sakhyyamnym te tƫasa bhatsahasra sapadyate | tasya v etasya bhatsahasrasya atriad akar sahasri bhavanti | tvanti atasavatsarasyhni bhavanti | tac chatasavatsarasyhnypnoti | anuupsapannam u haike | vg v etad aha | vg anuup | vg +gha sarvi bhtni | atho vg ida sarvam iti | bhatsapannam iti tveva sthitam | brhato v ea ya ea tapati | tad ena svena chandas samardhayati | trir evhvayate | trayo v ime lok | imn eva tal lokn pnoti | ekhik yjy pratih v ekha pratihity eva | ananuvaa-kta eva prekha rathnanti | sagraham evya ta pr upvarohati pratya prekhaphalakam apohati | parman graha japati - yam ima prajaya prjaia tam anvasnti ned asmt prajayd tmnam apdadhnti | vaivakarmao 'tigrhya | prjpatya v etad aha | prajpatir vivakarm tad ena svena rpea samardhayati | tad dhaitad ahar indro 'girase provcgir drghatamase | tata u ha drghatam daa puruyui jijva | tad apyetad ir ha drghatam mmateyo jujurvn daame yuga iti | tad etay yukmasya astram iti ha smha kautaki | tad ya eva vidvn etad aha asati sarvam yur asmil loka eti | pnotyamtatvam akiti svarge loke || 2,18 tat savitur vmaha iti vaivadevasya +pratipat | vmaha iti mahadvat | mahadvat - mahadvat dhyetad aha | ady no deva savitar ityanucara | viv vmni dhmahti mahadvat | mahadvad dhyetad aha | tad devasya savitur vrya mahad iti svitra mahadvat| mahadvad dhyetad aha | te hi dyvpthiv vivaabhuva iti dyvpthivyam uruvyacaso mahin asacateti mahadvat | mahadvad dhyetad aha | kim u reha ki yaviho na jagann ityrbhavam | na nindima camasa yo mahkula iti mahadvat | mahadvad dhyetad aha | asya vmasya palitasya hotur iti salila vaivadevam | salila hyetad devnm | aikhike nivida dadhti | pratih v ekha pratihity eva | aikhika vaivnaryam | pratih v ekha pratihity eva | prayajyavo maruto bhrjadaya iti mrutam | bhan mahnta urviy vi rjatheti bhadvat | mahadvat - mahadvat dhyetad aha | baa ity tad vapeu dhyi daritam iti jtavedasya tasya astvyagni imvadbhir arkair ity arkavatyuttam | tad etasyhno rpam ityagnimrutasktnti | etasyhna sktni | tad agnioma satihate | brahma v agnioma | brahmaitad aha | brahmanyeva tad brahma pratihpyanti | te 'mtatvam pnuvanti ya etad ahar upayanti ya etad ahar upayanti || iti khyanrayake dvityo 'dhyya || _____________________________________________________________________ 3,1 = KU 1,1 citro ha vai ggyyanir yakyama rui vavre | sa ha putra vetaketu prajighya yjayeti | ta hbhygata papraccha - gotamasya putra, asti savta loke yasmin m dhsyasi, anyatamo vdhv, tasya m loke dhsyasti | sa hovca - nham etad veda hantcrya pcchnti | sa ha pitaram sdya papraccha - itti mprkt katha pratibravti | sa hovca - aham apyetan na veda | sadasyeva vaya svdhyyam adhtya harmahe yan na pare dadati | ehyubhau gamiyva iti | sa hi samitpi citra ggyyani praticakrama upynti | ta hovca - brahmrho 'si gotama yo na mnam upg | ehi vyeva tv japayiymti || 3,2 = KU 1,2 sa hovca ye vai ke csml lokt prayanti candramasam eva te sarva gacchanti | te prai prvapaka pyyate | tn aparapakea prajanayati | etad vai svargasya lokasya dvra yac candram | ta ya pratyha tam atirjate | atha yo na pratyha tam iha vir bhtv varati | sa iha ko v patago v matsyo v akunir v siho v varho v parav v rdlo v puruo vnyo v teu teu sthaneu pratyjyate yathkarma yathvidyam | tam gata pcchati, ko 'sti | ta pratibryt - vicakad tavo reta bhta pacadat prastt pitryvata | tan m pusi kartaryerayadhva pus kartr mtari msiica || sa jyamna upajyamno dvdaotrayodaopamsa | dvdaatrayodaena pitr sa tad vide 'ha prati tad vide 'ha tan ma tavo 'mtyava rambhadhvam || tena satyena tena tapas tur asmi rtavo 'smi | ko 'si tvam asmti tam atisjate || 3,3 = KU 1,3 sa eta devayna panthnam padygnilokam gacchati | sa vyulokam | sa varualokam | sa indralokam | sa prajpatilokam | sa brahmalokam | tasya v etasya brahmalokasyrohada, muhrt yaih, vijar nad, ilyo vka, slajya sasthanam, aparjitam yatanam, indraprajpat dvragopau, vibhu pramitam, vicakasand, amitauj paryaka, priy ca mnas, pratirp ca cku, pupydyvayato vai ca jagni, amb cmbyav cpsarasa, ambay nadya | tam itthavid gacchati | ta brahmha - abhidhva ta mama yaas | vijar v aya nad prpat | na v aya jarayiyatti || 3,4 = KU 1,4 ta paca atnyapsaras pratiyanti - ata phalahast, atam äjanahast, ata mlyahast, ata vsohast, ata cƭnahast | ta brahmlakrelakurvanti | sa brahmalakrelakto brahma vidvn brahmbhipraiti | sa gacchatyra hradam | ta manastyeti | tam itv saprativido majjanti | sa gacchati muhrtn yaihn | te 'smd apadravanti | sa gacchati vijar nadm | t manasaivtyeti | tat suktadukte dhunuvte | tasya priy jtaya suktam upayanti, apriy duktam | tad yath rathena dhvayan rathacakre paryaveketa | evam hortre paryaveketa | eva suktadukte sarvi ca dvandvni | sa ea visukto dukto brahma vidvn brahmaivbhipraiti || 3,5 = KU 1,5 sa gacchatlya vkam | ta brahmagandha praviati | sa gacchati slajya sasthnam | ta brahmarasa praviati | sa gacchatyaparjitam yatanam | ta brahmayaa praviati | sa cacchatndraprajpat dvragopau | tv asmd apadravata | sa gacchati vibhu pramitam | ta brahmateja praviati | sa gacchati vicakanm sandm | bhadrathantare sman prvau pdau | yaitanaudhase cparau | vairpavairje ancye | kvararaivate tirac | s praj prajay hi vipayati | sa gacchatyamitaujasa paryakam | sa pra | tasya bhta ca bhaviyac ca prvau pdau | r cer cparau | bhadrayajyajye raye | bhadrathantare ancye | ca ca smni ca prcntnni | yaji tiracnni | somava upastaraam | udgtho 'paraya | rr upabarhaam | tasmin brahmste | tam itthavid pdenaivgra rohati | ta brahm pcchati | - ko 'sti | ta pratibryt || 3,6 = KU 1,6 tur asmi | rtavo 'smi | kd yone sabhto bhryyai reta, savatsarasya tejobhtasya bhtasytm | bhtasya bhtasya tvam tmsi | yas tvam asi so 'ham asmi | tam ha - ko 'ham asmti | satyam iti bryt | ki tad yatsatyam iti | yad anyad devebhyaca prebhya ca tat sat | atha yad dev ca pr ca tat satyam | tad ekay vcbhivyhriyate sattyam iti | etvad ida sarvam | ida sarvam asmtyevaina tad ha | tad etac chlokenbhyuktam || 3,7 = KU 1,7 yajdara smair asv mrttir avyaya | sa brahmeti vijeya ir brahmamayo mahn || iti | tad ha - kena me pausnni nmnypnoti | preneti bryt | kena napusaknti | manaseti | kena strnmnti | vceti | kena gandhn iti | ghreneti | kena rpti | cakueti | kena abdn iti | rotreeti | kennnarasn iti | jihvayeti | kena karmti | hastbhym iti | kena sukhadukhe iti | arreeti | kennanda rati prajtim iti | upastheneti | kenety iti | pdbhym iti | kena dhiyo vijntavya kmn iti | prajayaiveti bryt | tam ha - po vai khalu me loko 'ya te 'sv iti | s y brahmao jitir y vyai, t jiti jayati, t vyai vyanute ya eva veda ya eva veda || iti khyanrayake ttyo 'dhyya || _____________________________________________________________________ 4,1 = KU 2,1 pro brahmeti ha smha kautaki | tasya v etasya prasya brahmao mano dtam, cakur gopt, rotra rvayit, vk pariver | sa yo ha v etasya prasya brahmao mano dta veda dtavn bhavati | ya cakur gopt goptmn bhavati | ya rotra rvayit sarvayitmn bhavati | yo vca pariver parivermn bhavati | tasmai v etasmai brahmaa et devat aycamnya bali haranti | eva haivsmai sarvi bhtnyaycamnyaiva bali haranti ya eva veda | tasyopanian na yced iti | tad yath grma bhikitvlabdhvupavien nham ato dattam anym iti | ta evainam upamantrayante ye purastt pratycakran | ea dharmo 'ycato bhavati | annads tvevainam upamantrayante - dadma ta iti || 4,2 = KU 2,2 pro brahmeti ha smha paigya | tasya v etasya prasya brahmao vk parastc cakur rundhate | caku parasttc chrotra rundhate | rotra parastn mana rundhathe | mana parastt pra rundhate | tasmai v etasmai prya brahmaa et devat aycamnya bali haranti | eva haivsmai sarvi bhtnyaycamnyaiva bali haranti | ya eva veda tasyopanian na yced iti | tad yath grma bhikitvlabdhvupavien nham ato dattam anym iti | ta evainam upamantrayante ye purastt pratycakran | ea dharmo 'ycato bhavati | annads tvevainam upamantrayante - dadma ta iti || 4,3 = KU 2,3 athta ekadhanvarodhanam | ya ekadhanam abhidhyyt pauramsy vmvsyy v uddhapake v puye nakatra etem ekasmin parvayagnim upasamdhya parisamuhya paristrya paryukya dakia nvcya sruveyahutr juhoti | v nma devatvarodhin s me 'mumd idam avarundhyt tasyai svh | pro nma devatvarodhin s me 'mumd idam avarundhyt tasyai svh | rotra nma devatvarodhin s me 'mumd idam avarundhyt tasyai svh | mano nma devatvarodhin s me 'mumd idam avarundhyt tasyai svh | praj nma devatvarodhin s me 'mumd idam avarundhyt tasyai svh | atha dhmagandha prajighryjyalepanengnyanuvimjya vcayamo 'bhipravrajyrtha +bryd dta v prahiuyt | labhate haiva || 4,4 = KU 2,4 athto daiva smara | yasya priyo bubhƫed yasyai ye v ys vaitem evaikasmin parvayetayaivvtait jyhutr juhoti | vca te mayi juhomyasau svh | pra te mayi juhomyasau svh | mayi cakus te juhomyasau svh | rotra te mayi juhomyasau svh | manas te mayi juhomyasau svh | praj te mayi juhomyasau svheti | atha dhmagandha prajighryjyalepanengnyanuvimjya vcayamo 'bhipravrajy saspara jigamiet | abhivtd v tihet sabhëama | priyo haiva bhavati | smarate haivsya || 4,5 = KU 2,5 athta syamana prtardanam | ntaram agnihotram itycakate | yvad vai puruo bhëate na tvat pritu aknoti | pra tad vci juhoti | yvad vai purua priti na tvad bhëitu aknoti | vca tad pre juhoti | ete anante amte hut jgracca svapaca satata juhoti | atha y any hutayo 'ntavatyas t karmamayyo hi bhavanti | tad dha smaitat prve vidvso 'gnihotra na juhaväcakru || 4,6 = KU 2,6 uktha brahmeti ha smha ukabhgra | tad g ityupsta | sarvi hsmai bhtani raihyybhyacyante | tad yajur ityupsta | sarvi hsmai bhtni raihyya yujyante | tat sma ityupsta | sarvi hsmai bhtni raihyya sanamante | tac chrr ityupst | tad yaa ityupsta | tat teja ityupsta | tad yathaitac chrmattama yaasvitama tejasvitamam iti astreu bhavati | eva haiva sa sarveu bhteu rmattamo yaasvitamas tejasitamo bhavati ya eva veda | tad etad aiika karma yam tmnam adhvaryu saskaroti | tasmin yajurmaya pravayati | yajurmaya maya hot | maye smamayam udgt | sa ea trayyai vidyy tm | ea u evaitad indrasytm bhavati ya eva veda || 4,7 = KU 2,7 athta sarvajita kautakes tryupsanni bhavanti | sarvajid dha sma kautakir udyantam dityam upatihate yajopavta ktvodakam nya tri prasicyodakaptram | vargo 'si ppmna me vdhti | etayaivvt madhye santam | udvargo 'si ppmna ma udvdhti | etayaivvtsta yantam | savargo 'si ppmna me savdhti | tad yad ahortrbhy ppa karoti sa tad vkte | tatho evaiva vidvn etayaivvtdityam upatihate | yad ahortrbhy ppa karoti sa tad vkte || 4,8 = KU 2,8 atha msimsyvsyy vtty pacc candramasa dyamnam upatihetaitayaivvt | haritate v pratyasya - yan me susma hdaya divi candramasi ritam | manye 'ha m tad vidvsa mha putryam agha rudam || iti | na hyasmt prv praj praitti nu jtaputrasya | athjtaputrasya - pyyasva sametu +te, sa te paysi sam u yantu vj, yam dity aum pyyayanttyets tisra co japitv - msmka prena prajay paubhir pyyayih | yo' smn dvei ya ca vaya dvimas tasya prena prajay paubhir pyyayasvetyaindrm vtam varta dityasyvtam anvvarta iti dakia bhum anvvartate || 4,9 = KU 2,9 atha pauramsy purastc candramasa dyamnam upatihaitayaivvt | somo rjsi vicakaa pacamukho 'si prajpati | brhmaas ta eka mukha tena mukhena rjo 'tsi | tena mukhena m annda kuru | rj ta eka mukha tena mukhena vio 'tsi | tena mukhena m annda kuru | yenas ta eka mukha tena mukhena pakio 'tsi | tena mukhena m annda kuru | agni a eka mukha tena mukhenema lokam atsi | tena mukhena m annda kuru | msmka prena prajay paubhir apakeh | yo' smn dvei ya ca vaya dvimas tasya prena prajay paubhir apakyasveti daivm vtam varta dityasyvtam anvvarta iti dakia bhum anvvartate || 4,10 = KU 2,10 atha savekyan jyyai hdayam abhi met - yat te susme hdaya ritam anta prajpatau | tenmtatvasyene m tva putryam agha ni g iti || na hyasy prv praj praitti || 4,11 = KU 2,11 atha proyyan putrasya mrdhanam abhijighret - agd agt sabhavasi hdayd adhi jyase | tm vai putranmsi sa jva arada atam iti nmsya dadhti | am bhava paraur bhava, hirayam astta bhava | tejo vai putrnmsi sa jva arada atam iti nmsya ghti | athaina parighti | yena prajpati praj paryaght tad ariyaitena tv parighmi, asv iti | athsya dakie kare japati - asme prayandhi maghavann jūin iti | indra rehni dravini dhehti savye | m bhetth m vyathih ata arada yua | jvasva putra te nmn mrdhnam abhijighrmti trir asya mrdnam abhijighret | gav tv hikrebhihikaromti trir asya mrdhnam abhihikaroti || 4,12 = KU 2,12 athato daiva parimara | etad vai brahma dpyate yad agnir jvalati | athaitan mriyate yan na jvalati | tasydityam eva tejo gacchati vyu pra | etad vai brahma dpyate yad dityo dyate | athaitan mriyate yan na dyate | tasya candramasam eva tejo gacchati vyu pra | etad vai brahma dpyate yac candram dyate | athaitan mriyate yan na dyate | tasya vidyutam eva tejo gacchati vyu pra | etad vai brahma dpyate yad vidyud vidyotate | athaitan mriyate yan na vidyotate | tasydia eva tejo gacchati vyu pra | t v et sarv devat vyum eva praviya vyau mtv na mcchante | tasmd eva punarudrate | ityadhidaivam | athdhytmam || 4,13 = KU 2,13 etad vai brahma dpyate yad vc vadati | athaitan mriyate yan na vadati | tasya cakur eva tejo gacchati | pra pra | etad vai brahma dpyate yac caku payati | athaitan mriyate yan na payati | tasya rotram eva tejo gacchati | pra pra | etad vai brahma dpyate yac chrotrea ӭoti | athaitan mriyate yan na ӭoti | tasya mana eva tejo gacchati | pra pra | etad vai brahma dpyate yan manas dhyyati | athaitan mriyate yan na dhyyati | tasya pram eva tejo gacchati | pra pra | t v et sarv devat pram eva praviya pre mtv na mcchante | tasmd eva punar udrate | tad yad iha v eva vidvsam ubhau parvatv abhipravarteyt dakiacottara ca tustramau na haina stvytm | atha ya ena dvianti y ca svaya dvei ta evaina parimriyante || 4,14 = KU 2,14 athto nireyasdnam | et ha vai devat ahareyase vividamn asmc charrd uccakramu | tad dha papta, uka drubhta iye | athainad vk pravivea | tad vc vadac chiya eva | athainac caku pravivea | tad vc vadac caku payac chiya eva | athainac chrotra pravivea | tad vc vadac caku payac chrotrea ӭvac chiya eva | athainan mana pravivea | tad vc vadac caku payac chrotrea ӭvan manas dhyyac chiya eva | athainat pra pravivea | tat tata eva samuttasthau | t v et sarv devat pre nireyasa viditv pram eva prajtmnam abhisabhya +sahaivaitai sarvair asmc charrd uccakramu | te vyupratih ktmna svar yu | tatho evaiva vidvn pre nireyasa viditv pram eva prajtmnam abhisabhya +sahaivaitai sarvair asmc charrd utkrmati | sa vyupratiha ktm svar eti | sa tad gacchati yatraite dev | tat prpya yad amt dev | tad amto bhavati ya eva veda || 4,15 = KU 2,15 athta pitputrya sapradnam iti ccakate | pit putra preyann hvayati | navais tair agra sastrygnim upasamdhyodakumbha saptram upanidhyhatena vsas sapracchanna pit ete | etya putra uparid abhinipadyata indriyair indriyi saspya | api vsm snybhimukhyaiva sapradadyt | athsmai saprayacchati | vca me tvayi dadhnti pit | vca te mayi dadha iti putra | pra me tvayi dadhnti pit | pra te mayi dadha iti putra | cakur me tvayi dadhnti pit | cakus te mayi dadha iti putra | rotra me tvayi dadhnti pit | rotra te mayi dadha iti putra | annarasn me tvayi dadhnti pit | annarass te mayi dadha iti putra | karmi me tvayi dadhnti pit | karmi te mayi dadha iti putra | sukhadukhe me tvayi dadhnti pit | sukhadukhe te mayi dadha iti putra | nanda rati prajti me tvayi dadhnti pit | nanda rati prajti te mayi dadha iti putra | ity me tvayi dadhnti pit | ity te mayi dadha iti putra | dhiyo vijtavya kmn me tvayi dadhnti pit | dhiyo vijtavya kms te mayi dadha iti putra | mano me tvayi dadhnti pit | manas te mayi dadha iti putra | praj me tvayi dadhnti pit | praj te mayi dadha iti putra | yad u v upbhigada syt samsenaiva bryt | prn me tvayi dadhnti pit | prs te mayi dadha iti putra | atha dakivd upanikrmati | ta pitrnumantrayate | yao brahmavarcasa krtis tv juatm iti | athetara savyam anvasam abhyavekate | pinntardhya vasanntena v pracchdya svargl lokn kmn pnuhti | sa yadyugada syt putrasyaivarye pit vaset | pari v vrajet | yadyu vai preyt tathaivaina sampayeyu | yath sampayitavyo bhavati yath sampayitavyo bhavati || iti khyanrayake caturtho 'dhyya || _____________________________________________________________________ 5,1 = KU 3,1 pratardano ha vai daivodsir indrasya priya dhmopajagma yuddhena ca pauruea ca | ta indra uvca pratardana vara vūveti | sa hovca pratardana - tvam eva me vūva ya tva manuyya hitatama manyasa iti | ta indra uvca - na vai varo 'varasmai vte | tvam eva vūveti | avaro vai kila meti hovca pratardana | atho khalvindra satyd eva neyya | satya hndra | ta hendra uvca - mm eva vijnhi | etad evha manuyya hitatama manye yo m vijnyt | trira tvëram ahanam | arurmukhn yatn slvkebhya pryacchham | bahv sadh atrikramya divi prahldyn ataham antarike, paulomn pthivy klakhaj | tasya me tatra na lomacanmyata | sa yo m veda na ha vai tasya kena ca karma loko myate | na steyena na bhrahatyay na mtvadhena na pitvadhena | ndya ppa cakruo mukhn nla vyetti || 5,2 = KU 3,2 sa hovca pro 'smi prajtm | ta mm yur amtam ityupsva | yu pra | pro v yu | yvad +dhyasmin arre pro bhavati yvad yu | prena hyevsmil loke 'mtatvam pnoti | prajay satya sakalpa | sa yo mm yur amtam ityupste | sarvam yur asmil loka eti | pnotyamtatvam akiti svarge loke | tad dhaika hur ekabhya vai pr gacchantti | na hi kacana aknuyt sakd vc nma prajpayitu caku rpa rotrea abda manas dhytum | ekabhya vai pr bhtvaivaikaikam etni sarvi prajpayantti | vca vadant sarve pr anuvadanti | caku payat sarve pr anupayanti | rotra ӭvat sarve pr anuӭvanti | mano dhyyat sarve pr anudhyyanti | pra pranta sarve pr anupranti | evam u haitad iti hendra uvca | asti tveva prn nireyasam iti || 5,3 = KU 3,3 jvati vgapeta | mkn hi payma | jvati cakurapeta | anvn hi payma | jvati rotrpeta | badhirn hi payma | jvati mano'peta | bln hi payma | jvati bhucchinna | jvatyrucchinna | ityeva hi payma iti | atha khalu pra eva prajtmeda arra parighyotthpayati | tasmd etad evoktham upsteti | sai pre sarvpti | yo vai pra s praj | y v praj sa pra | tasyaiaiva di | etad vijnam | yatraitat purua supta svapna na kacana payati | athsmin pra evaikadh bhavati | tad ena vk sarvair nmabhi sahpyeti | caku sarvai rpai sahpyeti | rotra sarvai abdai sahpyeti | mana sarvair dhynai sahpyeti | sa yad pratibudhyate | yathgner jvalata sarv dio visphulig vipratiheran evam evaitasmd tmana pr yathyatana vipratihante | prebhyo dev | devebhyo lok | sa ea pra eva prajtmeda arra parighyotthpayati | tasmd etad evoktham upsteti | sai pre sarvpti | yo vai pra s praj | y v praj sa pra | tasyaiaiva siddhi | etad vijnam | yatraitat purua rto mariyann balyam etya samoham eti | tam hu - udakramc cittam | na ӭoti | na payati | na vc vadati | na dhyyati | athsmin pra ekaikadh bhavati | tad ena vk sarvair nmabhi sahpyeti | caku sarvai rpai sahpyeti | rotra sarvai abdai sahpyeti | mana sarvair dhytai sahpyeti | sa yadsmc charrd utkrmati sahaivaitai sarvair utkrmati || 5,4 = KU 3,4 vg evsmin sarvi nmnyabhivisjyante | vc sarvi nmnypnoti | pra evsmin sarve gandh abhivisjyante | prena sarv gandhn pnoti | cakur evsmin sarvi rpyabhivisjyante | caku sarvi rpypnoti | rotram evsmin sarve abd abhivisjyante | rotrea sarvä chabdn pnoti | mana evsmin sarvi dhytnyabhivisjyante | manas sarvi dhytnypnoti | saha hyetvasmi charre vasata sahotkrmata | atha yathsmai prajyai sarvi bhtnyeka bhavanti | tad vykhysyma || 5,5 = KU 3,5 vg evsy ekam agam udham | tasyai nma parastt prativihit bhtamtr | pra evsy ekam agam udham | tasya gandha parastt prativihit bhtamtr | cakur evsy ekam agam udham | tasya rpa parastt prativihit bhtamtr | rotram evsy ekam agam udham | tasya abda parastt prativihit bhtamtr | jihvaivsy ekam agam udham | tasy annarasa parastt prativihit bhtamtr | hastvevsy ekam agam udham | tayo karma parastt prativihit bhtamtr | arramevsy ekam agam udham | tasya sukhadukhe parastt prativihit bhtamtr | upastha evsy ekam agam udham | tasynando rati prajti parastt prativihit bhtamtr | pdvevsy ekam agam udham | tayor ity parastt prativihit bhtamtr | mana evsy ekam agam udham | tasya dh km parastt prativihit bhtamtr || 5,6 = KU 3,6 prajay vca samruhya vc sarvi nmnypnoti | prajay pra samruhya prena sarvn gandhn pnoti | prajay caku samruhya caku sarvi rpypnoti | prajay rotra samruhya rotrea sarvä chabdn pnoti | prajay jihv samruhya jihvay sarvn rasn pnoti | prajay hastau samruhya hastbhy sarvi karmypnoti | prajay arra samruhya arrea sukhadukhe pnoti | prajayopastha samruhyupasthennanda rati prajtim pnoti | prajay pdau samruhya pdbhy sarv ity pnoti | prajay mana samruhya manas sarvi dhytnypnoti | 5,7 = KU 3,7 na hi prajpet v nma kicana prajpayet | anyatra me mano 'bhd ityha | nham etan nma prjsiam iti | na hi prajpeta pro gandha kacana prajpayet | anyatra me mano 'bhd ityha | nham eta gandha prjsiam iti | na hi prajpeta cak rpa kicana prajpayet | anyatra me mano 'bhd ityha | nham etad rpa prjsiam iti | na hi prajpeta rotra abda kacana prajpayet | anyatra me mano 'bhd ityha | nham eta abda prjsiam iti | na hi prajpet jihvnnarasa kacana prajpayet | anyatra me mano 'bhd ityha | nham etam annarasa prjsiam iti | na hi prajpetau hastau karma kicana prajpayetm | anyatra nau mano 'bhd ityhatu | nvm etat karma prjsiveti | na hi prajpeta arra na sukha na dukha kicana prajpayet | anyatra me mano 'bhd ityha | nham eta na sukha na dukha prjsiam iti | na hi prajpeta upastha nanda na rati na prajti kcana prajpayet | anyatra me mano 'bhd ityha | nham etam nanda na rati prajti prjsiam iti | na hi prajpetau pdv ity kcana prajpayet | anyatra nau mano 'bhd ityha | nvm etm ity prjsiveti | na hi prajpet dh kcana sidhyet,na prajtavya prajyet || 5,8 = KU 3,8 na vca vijijsti | vaktra vidyt | na gandha vijijsti | ghrtra vidyt | na rpa vijijsti | drara vidyt | na abda vijijsti | rotra vidyt | nnnarasa vijijsti | annarasasya vijtra vidyt | na karma vijijsti | kartra vidyt | na sukhadukhe vijijsti | sukhadukhayor vistra vidyt | nnanda na rati na prajti vijijsti | nandasya rate prajter vijtra vidyt | nety vijijsti | etra vidyt | na mano vijijsti | mantra vidyt | t v et daaiva bhtamtr adhiprajam | daa prajmtr adhibhutam | yad dhi bhtamtr na syur na prajmtr syu | yad v prajmtr na syur na bhtamtr syu | na hyanyatarato rpa kicana sidhyet | no eta nn | tad yath rathasyreu nemir arpita | nbhvar arpit | evam evait bhtmtr prajmtrsvarpit | prajmtr pre 'rpit | sa ea pra eva prajtmnanto 'jaro 'mto na sdhun karma bhyn bhavati np evsdhun kanyn | ea hyeva sdhu karma krayati ta yam ebhyo lokebhya unninūate | ea u evsdhu karma krayati ta yam adho ninūate | ea lokapla | ea lokdhipati | ea lokea | sa ma tmeti vidyt sa ma tmeti vidyt || iti khyanrayake pacamo 'dhyya || _____________________________________________________________________ 6,1 = KU 4,1 atha grgyo blkir ancna saspaa sa | so 'vasad unareu so 'vasan matsyeu kurupacleu kivideheviti | sa hjtaatru kyam vrajyovca - brahma te bravti | ta hovcjataatru - sahasra dadmi ta ityetasy vci | janako janaka iti v u jan dhvantti || 6,2 = KU 4,2 ditye bhat, candramasyannam, vidyuti satyam, stanayitnau abda, vyvindro vaikuha, ke pram, agnau visahi, apsu teja | ityadhidaivatam | atdhytmam - dare pratirpa, chyy dvitya, pratirutkym asuriti, abde mtyu, svapne yama, arre prajpati, dakie' kii vca, savye 'kii satyasya || 6,3 = KU 4,3 sa hovca blki - ya evaia ditye puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | bhan paravs atih sarve bhtn Mrdheti v aham etam upsa iti | sa yo haitam evam upste 'tih sarve bhtn mrdh bhavati || 6,4 = KU 4,4 sa hovca blki - ya evaia candramasi puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | annasytmeti v aham etam upsa iti | sa yo haitam evam upste 'nnasytm bhavati || 6,5 = KU 4,5 sa hovca blki - ya evaia vidyuti puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | satyasytmeti v aham etam upsa iti | sa yo haitam evam upste satyasytm bhavati || 6,6 = KU 4,6 sa hovca blki - ya evaia stanayitnau puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | abdasytmeti v aham etam upsa iti | sa yo haitam evam upste abdasytm bhavati || 6,7 = KU 4,7 sa hovca blki - ya evaia vyau puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | indro vaikuho 'parjit seneti v aham etam upsa iti | sa yo haitam evam upste jiur ha v aparjiur anyatastyajy bhavati || 6,8 = KU 4,8 sa hovca blki - ya evaia ke puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | pƭnam apravarti brahmeti v aham etam upsa iti | sa yo haitam evam upste pryate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 6,9 = KU 4,9 sa hovca blki - ya evaio 'gnau puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | visahir iti v aham etam upsa iti | sa yo haitam evam upste visahir haivnyeu bhavati || 6,10 = KU 4,10 sa hovca blki - ya evaio 'psu puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | tejasa tmeti v aham etam upsa iti | sa yo haitam evam upste tejasa tm bhavati | ityadhidaivatam | athdhytmam || 6,11 = KU 4,11 sa hovca blki - ya evaia dare puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | pratirpa iti v aham etam upsa iti | sa yo haitam evam upste pratirpo haivsya prajym jyate npratirpa || 6,12 = KU 4,12 sa hovca blki - ya evaia cchyy puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | dvityo 'napaga iti v aham etam upsa iti | sa yo haitam evam upste vindate dvityt | dvityavn bhavati || 6,13 = KU 4,13 sa hovca blki - ya evaia pratirutky puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | asur iti v aham etam upsa iti | sa yo haitam evam upste na pur klt samoham eti || 6,14 = KU 4,14 sa hovca blki - ya evaia abde puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | mtyur iti v aham etam upsa iti | sa yo haitam evam upste na pur klt praiti || 6,15 = KU 4,15 sa hovca blki - yenaitat purua supta svapnay carati tamu evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | yamo rjeti v aham etam upsa iti | sa yo haitam evam upste sarva hsm ida raihyya yamyate || 6,16 = KU 4,16 sa hovca blki - ya evaia arre puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | prajpatir iti v aham etam upsa iti | sa yo haitam evam upste prajyate prajay pabhir yaas brahmavaracasema svargea lokena sarvam yur eti || 6,17 = KU 4,17 sa hovca blki - ya evaia dakie 'kii puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | vca tmgner tm jyotia tmeti v aham etam upsa iti | sa yo haitam evam upste ete sarvem tm bhavati || 6,18 = KU 4,18 sa hovca blki - ya evaia savye 'kii puruas tam evham upsa iti | ta hovcjtaatru - m maitasmin savdayih | satyasytm vidyuta tm tejasa tmeti v aham etam upsa iti | sa yo haitam evam upste ete sarvem tm bhavati || 6,19 = KU 4,19 tata u ha blkis tƫm sa | ta hovcjtaatru - etvn nu blk3 iti | etvad iti hovca blki | ta hovcjtaatru - m vai khalu m savdayih brahma te bravti | sa hovca - yo vai blka ete puru kart yasya vaitat karma sa vai veditavya iti | tata u ha blki samitpi praticakrama upynti | ta hovcjtaatru - pratilomarpam eva tan manye yat katriyo brhmaam upanayeta | ehi vyeva tv japayiymti | ta ha pvabhipadya pravavrja | tau ha supta puruam jagmatu | ta hjtaatrur mantrayäcakre - bhan paravsa soma rjann iti | sa u ha iya eva | tat u haina yay vicikepa | sa tata eva samuttasthau | ta hovcjtaatru - kvaia etad blke puruo 'ayia, yatraitad abht, yata etad gd iti | hit nama puruasya nìyo hdayt purtatam abhipratanvanti tad yath sahasradh keo vipitastvvad avya | pigalasyimnyas tihanti uklasya kasya ptasya lohitasya ca | tsu tad bhavati yad supta svapna na kacana payati || 6,20 = KU 4,20 athsmin pra ekaikadh bhavati | tad ena vk sarvair nmabhi sahpyeti | caku sarvai rpai sahpyeti | rotra sarvai abdai sahpyeti | mana sarvair dhytai sahpyeti | sa yadA pratibudhyate, yathgner jvalata sarv dio visphulig vipratiheran evam evaitasmd tmana pr yathyatana vipratihante prebhyo dev devebhyo lok | sa ea pra eva prajtmeda arram AtmAnam anupravia lomabhya nakhebhya | tad yath kura kuradhne vopahito vivabharo v vivabarakulya evam evaia prajtmeda arram tmnam anupravia lomabhya nakhebhya | tam etam tmnam eta tmno 'nvavasyante yath rehina sv | tad yatha reh svair bhukte yath v sv rehina bhujanti | evam evaia prajtmaitair tmabhir bhukte | evam evaita tmna etam tmna bhujanti | sa yvad dha v indra etam tmna na vijaje tvad enam asur abhibabhvu | sa yad vijaje 'tha hatvsurn vijitya sarve ca devn raihya svrjyam dhipatya paryait | tathau evaiva vidvn sarvn ppmano 'pahaty sarve ca bhtnm raihya svrjya dhipatya paryeti | ya eva veda ya eva veda || iti khyanrayake aho 'dhyya || _____________________________________________________________________ 7,1 om ta vadiymi | satya vadiymi | tan mm avatu tad vaktram avatvavatu mm avatu vaktram | mayi bhargo mayi maha | v me manasi pratihit | mano me vci pratihitam | vir vir mayybh | vedasya ma | ta m m his | anendhtenhortrn tsavasmi | agne i nama i nama | ibhyo mantrakdbhyo mantrapatibhyo namo 'stu devebhya | iv na aam bhava sumk sarasvati m te vyoma sadi | adabdha mana iira caku sryo jyoti reha | dke m m his || 7,2 athta sahity upaniat | pthiv prvarpa dyaur uttararpa vyu sahiteti auravro mkeya | ka sahitetyasya mavyo vedayä cakre - sa hviparihto mene na me 'sya putrea samagd iti | parihto mena ity gastya | samna hyatra pituca putrasya ca vyu cka ca | ityadhidaivatam | athdhytmam | vk prvarpa mana uttararpa pra sahiteti auravro mkeya | atha ha smsya putra ha drgha - manas v agre krtayati tad vc vadati | tasmn mana eva prvarpa vg uttararpa mano vk pras tveva sahiteti | sa eo 'varatha praivhano manovkprasahita svarga loka gamayati | sa ya evam et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur etti nu mkeynm || 7,3 kalyasya pthivyagni pthiv vg anuvyhr | sa yadi nirbhuja khalu vai vaya madhyamo vk prena mt jy praj vg bhadgatirvlisarvamuttamam || 7,4 atha kalyasya | pthiv prvarpa dyaur uttararpa vyu sahit vi sadhi sadht | tad utpi yatraitad balavad anughan mahmegho vi varati | dyvpthivyau samadhtm ityadhidaivatam | athdhytmam | puruo 'ya sarvam am | dve vidale bhavata | tatredam eva prvarpam idam uttararpam | tatryam antareka | yathsau dyvpthivyor antareka etasminn ke pra yatto bhavati yathmuminn ke vyur yatto bhavati | yathmni tri jyotyevam imni purue tri jyoti | yathsau divyditya evam ida irasi caku | yathsvantarike vidyud evam idam tmani hdayam | yathyam agni pthivyam evam idam upasthe reta | evamiva ha sma sarvata tmnam anuvidhyha - idam eva prvarpam idam uttararpa mano vk pras tveva sahiteti | sa eo ' varatha praivahano manovkprasahita svarga loka gamayati | sa ya evam et sahit +veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,5 pthiv prvarpa dyaur uttararpa vyu sahit dia sadhir ditya sadhteti vaivmitra | ityadhidaivatam | athdhytmam | vk prvarpa mana uttararpa pra sahit rotra sadhi caku sadht | sa ya evam et et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,6 agni prvarpa candram uttararpa vidyut sahiteti sryadatta | ityadhidaivatam | athdhytmam - vk prvarpa mana uttararpa satya sahit | sa ya evam et et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,7 pthiv prvarpa dyaur uttararpa kla sahiteti rdheya | ityadhidaivatam | athdhytmam - vk prvarpa mana uttararpa tm sahit | sa ya evam et et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,8 vk prvarpa mana uttararpa vidy sahiteti paukarasdi | sa ya evam et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,9 athto 'nuvyhr | pro vaa iti vidyt | sa ya ena pra vaa bruvan param upavadet aknuvan kacic cen manyeta - pra vaa +samadhm | pra vaa sadhitsitu na aknotyttha | pras tv vao hsyattyevaina bryt | atha ced aaknuvan manyeta pra vaa samadhits ta naka sadhtu pras tv vao hsyattyevaina bryt | yath nu kath ca bruvan vbruvan v bryd abhyam eva yat tat tath syt | na tvevnyat kuald brhmaa bryd atidyumna eva brhmaa bryn ntidyumne ca na brhmaa bryn namo 'stu brhmaebhya iti auravro mkeya || 7,10 sa yadi pra vaa bruvanta param upavadet aknuvanta cen manyeta - pra vaa samadhitsiam pra vaa sadhitsitu na aknotyttha | pras tv vao hsyattyevaina bryt | atha ced aaknuvanta manyeta - pra vaa samadhitss tan naka sadhtum | pras tv vao hsyattyevaina bryt | yath nu kath ca bruvanta vbruvanta v bryd abhyam eva yat tat tath syt | na tvevnyat kuald brhmaa bryd atidyumna eva brhmaa bryn ntidyumne ca na brhmaa bryn namo 'stu brhmaebhya iti auravro mkeya || 7,11 athto nirbhujapravd | pthivyyatana nirbhuja divyatana pratam antartikyatanam ubhayam antarea | sa ya ena nirbhuja bruvan param upavadet | pthiv devatm ra pthiv tv devatriyattyena bryt | atha yadi pratam bruvan param upavaded diva devatm ro dyaus tv devatriyattyena bryt | atha yadyubhayam antarea bruvan param upavaded antarika devatm ra antarika tv devatriyattiyena bryt | yad dhi sadhi vivartayati tan nirbhujasya rpam | atha yac chuddhe akare abhivyharati tat pratasygra u eva | ubhayam antareobhaya vypta bhavati | anndyakmo nirbhuja bryt svargaka pratam ubhayakma ubhayamantarea | sa ya ena nirbhuja bruvan param upavaded acyoh avarbhy sthnbhym ityena bryt | atha yadi pratam bruvan param upavaded acyoh uttarbhy sthnbhym ityevaina bryt | yastvevobhayam antareha tasya tasya nstyupavda | yath nu kath ca bruvan vbruvan v bryd abhyam kuald brhmaa bryd atidyumna eva brhmaa bryn ntidyumne ca na brhmaa bryt | namo 'stu brhmaebhya iti auravro mkeya || 7,12 atha khalvhur nirbhujavaktr | prvam evkara prvarpam uttaram uttararpam | yakravakrvantarea s sahiteti | sa ya evam et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,13 atha vai vaya brmo nirbhujavaktr sma iti ha smha hvastro mkeya | prvam evkara prvarpam uttaram uttararpam | tad ysau mtr prvarpottarpe antarea yena sadhi vivartayati yena mtrmtra vibhajati yena svart svara vijpayati s sahiteti | sa ya evam et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,14 atha ha smsya putra ha madhyama prtiyodhputro magadhavs prvam evkara prvarpam uttaram uttararpam | tad ysau mtr sadhivijpan sma tad bhavati smaihva sahit manya iti | tad etad cbhyuditam - m na stenebhyo ye abhi druhas pade nirmio ripavo 'nneu jgdhu | devnm ohate vi vrayo hdi bhaspate na para smno vidu || iti | sa ya evam et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,15 vk prena sadhyata iti kauharavya | pra pavamnena pavamno vivair devair vive dev svargea lokena svargo loko brahma saivarapar sahit | sa ya evam etm avarapar sahit veda eva haiva sa prajay paubhir yaas brahmavarcasena svargea lokena sadhyate yathaivarapar sahit | sa yadi parea vopasa svena vrthenbhivyhared abhivyharann eva vidyt - diva sahitgamad viduo devn abhivyhrrtham eva bhaviyatti | etenvaraparea tath haiva tad bhavati || 7,16 mt prvarpa pitottararpa praj sahiteti bhrgava | tad etad ekam eva sarva abhyanktam | mt ca hyeveda pit ca praj ca sarvam | saiditisahit | aditir heveda sarva yad ida kicid vivabhtam | tad etad cbhyuditam - aditir dyaur aditir antarika aditir mt s pit sa putra | vive dev aditi paca jan aditir jtam aditir janitvam || sa ya evam et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,17 jy prvarpa patir uttararpa putra sahit reta sadhi prajanana sadhnam iti sthavira kalya | sai prajpatisahit | sa ya evam et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,18 praj prvarpa raddhottararpa karma sahit satya sadhnam iti kyapa | sai satyasahit | tad hur yat satyasadh dev iti | sa ya evam et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,19 vk sahiteti paclacaa | vc vai ved sadhyante vc chandsi vc mitri sadadhati | tad yatraitad adhte v bhëate v vci tad pro bhavati | vk tad pra rehi | atha yat svapiti v tƫ v bhavati pre tad vg bhavati prastad vca rehi. tv anyonya rha | tad etad cbhyuditam - eka supara sa samudram vivea, sa ida viva bhuvana vicae | ta pkena manaspayam antitas, ta mt rehi sa u rehi mtaram || iti | vg vai mt pro vatsa | sa ya evam et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,20 bhadrathatarea rpea sahit sadhyata iti trkya | vg vai rathatarasya rpa pro bhata | ubhbhym u khalu sahit sadhyate vc ca prena ca | etasy ha smopaniadi savatsara g rakayata iti trkya | sa ya evam et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,21 gati prvvarpa nivttir uttararpa sthiti sahiteti jratkrava rtabhga | tasym etasy sahity dhvasayo nime këh kal ka muhrt ahortr ardhams ms tava savatsar ca sadhyante | sai sahitainn kln sadadhti | klo gatinivttisthit sadadhti | gatinivttisthitibhir ida sarva sadhyate | ityadhidaivatam | athdhytmam - bhta prvarpa bhaviyad uttararpa bhavat sahiteti klasadhi | tad etad cbhyuditam - mahat tan nma guhya puruspg yena bhuta janayo yena bhavyam | pratna jta jyotir yad asya priya priy samavianta paca || iti | sa ya evam et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,22 athto vliikhyaner vaca | pacemni mahbhtni bhavantti ha smha vliikhayani | pthiv vyur kam po jyauti tni mitha sahitani bhavanti | aatha ynyanyni kudri mahbhtai sadhyante sai sarvavibhtasahit | sa ya evam et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti || 7,23 sarv vg brahmeti ha smha lauhikya | ye tu kecana abd vcam eva t vidyt | tad apyetad ir ha - aha rudrebhir vasubhi carmti | sai vk sarvaabd bhavati | sa ya evam et sahit veda sadhyate prajay paubhir yaas brahmavarcasena svargea lokena sarvam yur eti | yat caitad brahma kmarpi kmacri bhavatyeva haiva sa sarveu bhteu kmarp kmacr bhavati | ya eva veda ya eva veda || iti khyanrayake saptamo 'dhyya || _____________________________________________________________________ 8,1 pro vaa iti ha smha sthavira kalya | tadu yath lvae sarve 'nye va samhit syur evam evaitasmin pre sarva tm samhita | tasyaitadytmana pra ƫmarpam asthni spararpa majjna svararpa msa lohitam ityetac caturtham antasthrpam iti | treya tveva na etat proktam iti ha smha hvastro mkeya | tasyaitasya trayasya trta aiatni bhavanti sadhn trtas tni saptaviatiatni bhavanti | sapta vai viatiatni savatsarasyhortrm | tat savatsarasyhortrypnoti | sa ea savatsarasamna cakurmaya rotramaya chandomayo manomayo vmaya tm | sa ya evam eta savatsarasamna cakurmaya rotramaya chandomaya manomaya vmayam tmna veda savatsarasya syaujya salokat sarpat sabhakatm anute | putr paumn bhavati sarvam yur etyasyruikeyo devayäcakre || 8,2 atha kauharavya | tri aiatnyakarm | tri aiatnyƫmam | tri aiatni sadhnm | ynyakaryavocmhni tni | yn ƫmao rtrayast | yn sadhn avocmhortr te sadhaya | ityadhidaivatam | athdhytmam - ynyakaryadhidaivatam avocmsthni tnyadhytmam | yn ƫmao 'dhidaivatam avocma +majjnas te 'dhytmam | ea u ha vai sapratipro yan majj etad reta na v te prd retasa siddhir asti | yad v te prd reta sicyeta tat pyen na sabhavet | yn sadhn adhidaivatam avocma parvi tnyadhytmam | tasyaitasysthn +majj parvam iti pacetacatvriacchatni bhavanti | sadhn pacetastadatisahasra bhavati | atisahasra vrkalino bhatr aharahani sapdayanti | sa eo 'hasamna cakurmaya rotramaya chandomayo manomayo vmaya tm | sa ya evam etad ahasamna cakurmaya rotramaya chandomaya manomaya vmayam tmna veda ahn syaujya salokat sarpat sabhakatm anute | putr paumn bhavati sarvam yur eti || 8,3 catvra puru iti vstya - arrapurua chandapuruo vedepuruo mahpurua iti | arrapurua iti yam avocam ya evya daivika tm tasyaitasya yo 'yam aarra prajtm sa rasa | chandapurua iti yam avocmkarasammnya eva | tasyaitasykro rasa | vedapurua iti yam avocma yena devn vedargveda yajurveda smavedam iti tasyaitasya brahmarasa | tasmd brahmiha brahmam tvija kurvta yo yajasyolvaa vidyt | mahpurua iti yam avocma savatsara eva tasyaitasysv dityo rasa | sa ya cyam aarra prajtm ya csv ditya ekam etad iti vidyt | tad etad cbhyuditam || 8,4 citra devnm udagd anka cakur mitrasya varuasygne | pr dyvpthiv antarika srya tm jagatas tasthua ca || iti | etm evnuvidy sahit sadhyamn manya iti ha smha vtsya -- etam u haiva bahvc mahadukthe mmsanta etam agnv adhvaryava eta mahvrate chandog etam asym etam antarika eta divi etam agnv eta vyv eta candramasy eta nakatrev etam apsv etam oadhūv eta sarveu bhtev etam akarev etam eva brahmetyupsate | tad etad cbhyuditam || 8,5 ud vaya tamasas pari jyoti payanta uttaram | deva devatr sryam aganma jyotir uttamam || iti | sa eo 'karasamna cakurmaya rotramaya chandamayo manomayo vmaya tm | sa ya evam etam akarasana cakurmaya rotramaya chandamaya manomaya vmayam tmna parasmai asati dugdhadoh asya ved bhavanti | abhgo vci bhavati abhgo 'nkte | tad etad cbhyuditam || 8,6 yas tityja sacivida sakhya na tasya vcy api bhgo asti | yad ӭnoty alaka ӭoti na hi praveda suktasya panthm || iti | nsynkte vco bhgo astty eva tad ha tan na parasm etad aha aset | ngni cinuyn na mahvratena stuyn ned tmano 'pihy iti | sa ya cyam aarra prajtm ya csv ditya ekam etad ity avocma tau yatra vipradyete || 8,7 candram ivdityo dyate na ramaya prdur bhavanti | lohin dyaur bhavati yath majih | vyasta pyur bhavati | sapareto 'sytm na ciram iva jviyatti vidyt | sa yat karaya manyeta tat kuryt | athpydare vodake v jihmairasa virasa vtmna payen na v payet | tad apy evam eva vidyt | athpi cchidr chy bhavati na v bhavati tad apy evam eva vidyt | athpi cchidra ivdityo rathanbhir ivkhyyet tad apy evam eva vidyt | athpi nla ivgnir dyeta yath mayragrv mahmeghe v marcr iva payet | anabhre v vidyuta payet | abhra en mna payet tad apy evam eva vidyt | athpy apidhyki upeketa tatraitad varaknva na payet tad apy evam eva vidyt | athpy apidhya kar upsta | ya eo 'gner iva jvalata abdo rathasyevopabdis ta na yad ӭuyt tad apy evam eva vidyt | athpi viparyaste kanyake dyete dvijihmev na v dyetetad apy evam eva vidyt | sa yo 'to 'ruto 'mato 'vijto 'do 'ndio 'ghua rot mant vijt drade gho sarve bhtnm ntara purua sa ma tmeti vidyt | sa utkrmann evaitam aarra prajtmnam abhisapadyate vijahttara dauhikam | sai sarvasyai vca upaniat | sarv haivem sarvasyai vcaupaniada | im tv evam cakate || 8,8 pthivy rpa spar antarikasyomo diva svar | agne rpa spar vyor ƫma dityasya svar | gvedasya rpa spar yajurvedasyoma smavedasya svar | rathantarasya rpa spar vmadevyasyomo bhata svar | prasya rpa spar apnasyomo manasa svar | prasya rpa spar apnasyoma udnasya svar svar iti punardatta | ea u haiva sarv vca veda ya eva veda || 8,9 atha khalv iya daiv v bhavati tadanuktir asau mnu bhavati | tad yatheya astravat tardmavat bhavaty evam evsau astravat tardmavat bhavati | tad yathsy ira evam amuy ira | tad yathsyai vaa evam amuy daa | tad yathsy udaram evam amuy ambhaa | tad yathsyai mukhansike aki ity evam amuy chidri | tad yathsy agulinigrah upastaranty evam amuy parvi | tad yathsy agulaya evam amuys tantrya | tad yathsyai jihvaivam amuy vdanam | tad yathsy svar evam amuy svar | tad yath haiveya romaena carmapihit bhavaty evam evsau romaena carmapihit bhavati | romaena ha sma carma pur v apidadhati | sai daiv v bhavati | sa ya evam et daiv v veda rutavadanatamo bhavati bhmiprsya krtir bhavati +urƫante hsya paratsu bhëyamasyedam astu yad ayam hate yatrry vg vadati vidur ena tatra || 8,10 athtas tavindasya vaca | tad yatheya akualena vdayitrvrabdh na ktsna vrtha sdhayaty evam evkualena vaktr vg rabdh na ktsna vg artha sdhayati | tad yath haiveya kualena vdayitr vrabdh ktsna vrtha sdhayaty evam eva kualena vaktr vg rabdh ktsna vg artha sdhayati | tasyai v etasyai vyai y tvii s sahiteti ktyyanputro jtkarya | atha ha smaitat ktsnahrito brhmaam evodharati || 8,11 prajpati praj sv vyasrasata sa chandobhir tmna samadadhat | tad yac chandobhir tmna samadadhat tasmt sahit | tasyai v etasyai sahityai akaro bala akra pra tm sahit | athai kudramir viktis tni nakhni romi vyajannti | sa yo 'tra vicikitset saakra eva bryd te akram iti saakram eva bryt | evam eva yo 'tra vicikitset saakra eva bryd te akram iti saakram eva bryt | tau v etau akraakrau vidvn anusahitam co 'dhytyuyam iti vidyd evam eva vidyt | atha vg itihsapura yac cnyat kicid brhmktyevdhyta tad apy evam eva vidyt | te yad vayam anusahitam co 'dhmahe yac ca mkeyyam adhyya prabrmas tena no akraakr upptv iti ha smha hrasvo mkeya | atha yad vayam anusahitam co 'dhmahe yac ca svdhyyam adhmahe tena no akraakr upptv iti ha smha sthavira kalya | etad dha sma vai tad vidvsa hu kvaey kimarth vaya yakymahe kimarth vayam adheymahe vci hi pra juhuma pre vca yo hy eva prabhava sa evpyaya iti | t et sahit nnantevsine bryn nsavatsaravsine nbrahmacrie nvedavide npavaktra ity cry ity cry || iti khyanrayake aamo 'dhyya || _____________________________________________________________________ 9,1 om | tat savitur vmahe | vaya devasya bhojanam | reha sarvadhtamam | tura bhagasya dhmahi | tat savitur vareya | bhargo devasya dhmahi | dhiyo yo na pracodayt || adabdha mana iira caku | sryo jyoti reho dke m m his || 9,2 yo ha vai jyeha ca reha ca veda jyeha ca ha vai reha ca svn bhavati | pro vai jyeha ca reha ca | yo ha vai vasih veda vasiho ha svn bhavati vg vai vasih | yo ha vai pratih veda prati ha tihaty asmi ca loke 'mumi ca cakur ha pratih | yo ha vai sapada veda sa hsmai km sapadyante rotra ha v u sapat | yo ha v yatana vedyatano ha svn bhavati mano v yatanam | atha hem devat prajpati pitaram etybruvan ko vai na reha iti | sa hovca prajpatir yasmin va utkrnte arra ppiham iva manyate sa vai reha iti || 9,3 s ha vg uccakrma | yath mk avadanta pranta prena payanta caku ӭvanta rotrea dhyyanto manasaivam iti || 9,4 cakur hoccakrma | yathndh apayanta pranta prena vadanto vc ӭvanta rotrea dhyyanto manasaivam iti || 9,5 rotra hoccakrma | yath badhir aӭvanta pranta prena vadanto vc payanta caku dhyyanto manasaivam iti || 9,6 mano hoccakrma | yath bl amanasa pranta prena vadanto vc payanta caku ӭvanta rotreaivam iti || 9,7 pro hoccakrma | tatas tad yatheha saindhava suhaya pabaakn sakhided evam asau prn samakhidat | te ha sametyocur bhagavan motkramr iti | sa hovca pra ki me 'nna bhaviyatti | yat kicvabhya ivakunibhya iti | ki me vso bhaviyatty pa iti hocu | tasmd v ayam aiyan purastc coparic cdbhi paridadhti | lambhuko hsya vso bhavaty anagno hi bhavati | had dha smaitat satyakmo jblo gorute vaiyghrapadyyoktvovca | apy eva ukasya stho prabryj jayerann asya kh praroheyu palanti | vanaspate atavalo viroheti dy m lekhr antarika m m hisr iti ha yjavalkya || 9,8 atha yadi mahaj jigamiet trirtra dkitvmvsyy sarvauadasya mantha dadhimadhubhym upamanthygnim upassamdhya parisamuhya paristrya paryukya dakia jnv cyottarato 'gne kase mantha ktv hutv homn manthe sapta nayet | jyehya rehya svhety agnau hutv manthe saptam nayet | pratihyai svhety agnau hutv manthe saptam nayet | sapade svhety agnau hutv manthe saptam nayet | tat savitur vareyam iti paccha prya tat savitur vmaha iti paccha cmati mahvyhtibhi caturtha nirijya ksya carmai v sthaile v saviati | sa yadi striya payet samddha karmeti vidyt samddha karmeti vidyt || iti khyanrayake navamo 'dhyya || _____________________________________________________________________ 10,1 athto 'dhytmikam | ntaram agnihotram ity cakate | et ha vai devat purua eva pratihit agnir vci vyu pra ditya cakui candram manasi dia rotra po retasi | etsu ha vai sarvsu huta bhavati ya eva vidvn anti ca pibati cayati ca pyayati ca | so 'nti sa pibati sa tpyati sa tarpayati || 10,2 sa tpto vca tarpayati | vk tptgni tarpayati | agnis tpta pthiv tarpayati | pthiv tpt yat kicit pthhivypihita bhavad bhaviyad bhta tat sarva tarpayati | ya eva vidvn anti ca pibati cayati ca pyayati ca so 'nti sa pibati sa tpyati sa tarpayati || 10,3 sa tpta pra tarpayati | pras tpto vyu tarpayati | vyus tpta ka tarpayati | kas tpto yat kickenpihitam bhavad bhaviyad bhta tat sarva tarpayati | ya eva vidvn anti ca pibati cayati ca pyayati ca so 'nti sa pibati sa tpyati sa tarpayati || 10,4 sa tpta cakus tarpayati | cakus tptam ditya tarpayati | dityas tpto diva tarpayati |dyaus tpt yat kicid divpihitam bhavad bhaviyad bhta tat sarva tarpayati | ya eva vidvn anti ca pibati cayati ca pyayati ca so 'nti sa pibati sa tpyati sa tarpayati || 10,5 sa tpto manas tarpayati | manas tpta candramasa tarpayati | candrams tpto nakatri tarpayati | nakatri tptni mss tarpayanti | mss tpt ardhamss tarpayanti | ardhamss tpt ahortre tarpayanti | ahortre tpte ts tarpayata | tavas tpt savatsara tarpayanti | savatsaras tpto yat kicit savatsarepihitam bhavad bhaviyad bhta tat sarva tarpayati | ya eva vidvn anti ca pibati cayati ca pyayati ca so 'nti sa pibati sa tpyati sa tarpayati || 10,6 sa tpta rotra tarpayati | rotra tpta dias tarpayati | dias tpt avntaradias tarpayanti | avntaradias tpt yat kicvntaradigbhir apihitam bhavad bhaviyad bhta tat sarva tarpayati | ya eva vidvn anti ca pibati cayati ca pyayati ca so 'nti sa pibati sa tpyati sa tarpayati || 10,7 sa tpto retas tarpayati | retas tptam apas tarpayati | pas tpt nads tarpayanti | nadyas tpt samudra tarpayanti | samudro tpto yat kicit samudrepihitam bhavad bhaviyad bhta tat sarva tarpayati | ya eva vidvn anti ca pibati cayati ca pyayati ca so 'nti sa pibati sa tpyati sa tarpayati || 10,8 sa tptas tad etad vairja daavidha agnihotra bhavati | tasya pra evhavanya | apno grhapatyo vyno 'nvhryapacano mano dhmo manyur arcir dant agr raddh payo vk samit satyam huti prajtm sa rasa | tad etad vairja daavidha agnihotra huta bhavati | rohobhy rohobhym abhyrham abhi svarga loka gamayati ya eva vidvn anti ca pibati cayati ca pyayati ca | atha ya idam avidvn agnihotra juhoti yathgrn apohya bhasmani huta tdk tatys tdk tat syt || iti khyanrayake daamo 'dhyya || _____________________________________________________________________ 11,1 prajpatir v ima puruam udacata | tasminn et devat veayad vcy agni pre vyu apne vidyuta udne parjanya cakuy ditya manasi candramasa rotre dia arre pthiv retasy apo bala indra manyv na mrdhany ka tmani brahma | sa yath mahn amtakumbha pinvamnas tihed eva haiva sa tasthau | atha hem devat k cakrire kim ayam asmbhi purua kariyati ki v vayam anena | hantsmc carrd utkrammeti | t hoccakramu | atha heda arra riktam iva parisuira sa hekäcakre prajpat randhrya na kamam | hantham im aanypipsbhym upasj iti | t hopasasje | t hopër sukha alabhamn imam eva purua puna pratyviviu || 11,2 v mamety agnir vivea | pro mameti vyur vivea | apno mameti vidyuta viviu | udno mameti parjanya vivea | cakur mamety ditya vivea | mano mameti candram vivea | rotram asmkam iti dia viviu | arra mameti pthivy vivea | reto 'smkam ity pa viviu | bala mametndra vivea | manyur mametna vivea | mrdh mamety ka vivea | tm mameti brahmvivea | sa yath mahn vka rdra upasiktamlas tihed eva haiva sa tasthau || 11,3 athya purua preyan pur savatsart savatsarasya d payati | chidr chy bhavati na v bhavati | mahmeghe v marcr iva payed anabhre v vidyuta payed abhra en na payet | aki v apidhya varaknv na payati | karau vpidhyopabdim iva na ӭoti | nsmil loke ramate naina mana chandayati | iti pratyakadaranni || 11,4 atha svapn | purua ka kadanta payati sa ena hanti varha ena hanti markaa ena hanti ena hanti bisni khdayati suvara bhakayitvvagiraty ekapauarka dhrayati g savats dakimukho naladaml vrjayati | sa yady ete kicit payet puradaran kl str muktake mu tailbhyaga kausumbhaparidhna gtny urrohana dakigamandni vkyopoya pyasa sthlpka rapayitv sarpavatsy go payasi na tv eva tu ky agnim upasamdhya parisamuhya paristrya paryukya dakia jnv cya sruvejyahutr juhoti || 11,5 vci me 'gni pratihita svh | pre me vyu pratihita svh | apne me vidyuta pratihit svh | udne me parjanya pratihita svh | cakui ma ditya pratihita svh | manasi me candram pratihita svh | rotre me dia pratihit svh | arre me pthiv pratihit svh | retasi ma pa pratihit svh | bale ma indra pratihita svh | manyau ma na pratihita svh | mrdhani ma ka pratihita svh | tmani me brahma pratihita svh | athaitad jyvaea sthlpke samavaninya sthlpkasyopaghta juhoti || 11,6 vci me 'gni pratihito vg hdaye hdayam tmani tat satya devn mham akmo mariymy annavn anndo bhysa svh | pre me vyu pratihito pro hdaye hdayam tmani tat satya devn mham akmo mariymy annavn anndo bhysa svh | apne me vidyuta pratihit apno hdaye hdayam tmani tat satya devn mham akmo mariymy annavn anndo bhysa svh | udne me parjanya pratihita udna hdaye hdayam tmani tat satya devn mham akmo mariymy annavn anndo bhysa svh | cakui ma ditya pratihita cakur hdaye hdayam tmani tat satya devn mham akmo mariymy annavn anndo bhysa svh | manasi me candram pratihito mano hdaye hdayam tmani tat satya devn mham akmo mariymy annavn anndo bhysa svh | rotre me dia pratihit dio hdaye hdayam tmani tat satya devn mham akmo mariymy annavn anndo bhysa svh | arre me pthhiv pratihit pthiv hdaye hdayam tmani tat satya devn mham akmo mariymy annavn anndo bhysa svh | bale ma indra pratihit bala hdaye hdayam tmani tat satya devn mham akmo mariymy annavn anndo bhysa svh | manyau ma na pratihito manyur hdaye hdayam tmani tat satya devn mham akmo mariymy annavn anndo bhysa svh | mrdhani ma ka pratihito mrdh hdaye hdayam tmani tat satya devn mham akmo mariymy annavn anndo bhysa svh | tmani me brahma pratihitam tm hdaye hdayam tmani tat satya devn mham akmo mariymy annavn anndo bhysa svh | athaitat sthlpkaeam tmani samavaninya juhoti || 11,7 am jgatam ayas traiubha loham auiha ssa kkubha rajata svrjya suvara gyatram anna vairja tptir nuubha nka smrjya bhaspatir brhata brahma pkta prajpatir tichandasa svitr sarvavedachandasena chandaseti || 11,8 ameva sthiro vasni jgatena chandas | puruo mai pra stram anna granthis ta granthim udgrathnmy annakma | mtyave brhmaa api sarvam yur ayyumn mham akmo mariymy annavn anndo bhysa svh | aya iva sthiro vasni traiubhena chandas puruo mai pra ... svh | loham iva sthiro vasny auihena chandas puruo mai pra ... svh | ssam iva sthiro vasni kkubhena chandas puruo mai pra ... svh | rajatam iva sthiro vasni svarjyena chandas puruo mai pra ... svh | suvaram iva sthiro vasni gyatrea chandas puruo mai pra ... svh | annam iva sthiro vasni vairjena chandas puruo mai pra ... svh | tptir iva sthiro vasny nuubhena chandas puruo mai pra ... svh | nkam iva sthiro vasni smrjyena chandas puruo mai pra ... svh | bhaspatir iva sthiro vasni brhatena chandas puruo mai pra ... svh | brahmeva sthiro vasni pktena chandas puruo mai pra ... svh | prajpatir iva sthiro vasny tichandasena chandas puruo mai pra ... svh | svitrr iva sthiro vasni sarvavedachandasena chandas puruo mai pra ... svh | priyyai v jyyai priyya vntevsine 'nyasmai vpi yasmai kmayeta tasm ucchia dadyt | sa hpi ata vari jvati puna puna prayujno jvaty eva jvaty eva || iti khyanrayake ekdaamo 'dhyya || _____________________________________________________________________ 12,1 om | hastivarcasa prathat bhad vayo yad adityai tanva sababhva | tan mahya samadu sarva eta dityso adity savidn ||1|| yat te varco jtavedo bhad bhavaty hitam | tena m varcas tvam agne varcasvina kuru ||2|| yac ca varco v purue yac ca hastiv hitam | suvare gou yad varco mayi tad dhastivarcasam ||3|| yad akeu hirayeu gov aveu yad yaa | sury pyamny mayi tad dhastivarcasam ||4|| mayi bhargo mayi maho mayi yajasya yad yaa | tan mayi prajpatir divi divam iva dhatu ||5|| 12,2 avin sraghea m sam akt madhun paya | yath madhumat vcam vadni janeu ||6|| ghtd ullupto madhumn payasvn dhanajayo dharuo dhrayiu | rujan sapatnn adhar ca kvan roha m mahate saubhagya ||7|| prajpate na tvad etny anyo viv jatni pari t babhva | yatkms te juhumas tan no astu vaya syma patayo raym ||8|| aya sano nudat me sapatnn indra iva vtra ptansu sh | agnir iva kaka vibhta purutr vteu nas tigmajambho 'nu mri ||9|| aya sano yo 'nuvd kla iva vtra vi puro ruroja | anenendro vi mdho vihaty atryatm bhar bhojanni ||10|| 12,3 jayendra atrƤ jahi ra dasyn vtra hatveva kulien vi vca | augha iva pn pra udt sapatnä jahyt sapatnn svadhitir vaneva ||11|| anu vca madhyt prati vcoparid vi vca pact prati ra vca | tvay prauttn maghavann amitrn ra rianta maruto 'nu yantu ||12|| tv rudrair hetibhi pinvamn indra manvn maruto juanta | supar kak pra manto enn mahyat dar vardhaneu ||13|| brahmauttasya maghavan ptanyato vivag indra bhag patantu | m jtram ata m pratih mitho vighnn upa ynti mtyum ||14|| agne yaasvin yaase sam arpayendravatm apacitim ih vaha | aya mrdh parameh suvarc sajtnm uttamaloko astu ||15|| 12,4 bhadra payanta upa sedur gan tato dkm aya svarvida | tata katra balam oja ca jta tad asmai dev abhi sa namantm ||16|| dht vidht paramota sadk prajpati parameh suvarcc | stom chandsi nivido ma hur etasmai rëram abhi sa namantm ||17|| abhy vartadhvam upa sevatgnim aya stdhipatir no astu | asya vijnam anu sa rabhadhvam ima pacd anu jvtha sarve ||18|| alardo nma jto 'si pur sryt puroasa | ta tv sapatnakayaa vedtha viambhajambhanam ||19|| nrdhe pramyeta tared dvianta kalpeta vkya ptan saheta | pramyuka tasya dviantam hur irmai bailva yo bibhartti ||20|| 12,5 na sa aptam anti kilbia kta naina divyo varuo hanti bhtam | naina kruddha manyavo 'bhi yantrmai bailva yo bibhartti ||21|| nsya tvaca hisati jtved na msam anti na hanti tni | atyur asmi jaradai praitrmai bailva yo bibhartti ||22|| nsya praj duyati jyamn na ailago bhavati na ppakty | nnyan mithas tasya kuleu jyata irmai bailva yo bibhartti ||23|| nsypavd na pravdak ghe na sapatatryo na vivea tasmai | nsminn alakm kurute niveanam irmai bailva yo bibhartti ||24|| naina rako na pico hinasti na jambhako npy asuro na yaka | na stik tasya kuleu jyate irmai bailva yo bibhartti ||25|| 12,6 naina vyghro na vko na dvp na vpada hisati kicanainam | na hastina kruddham upaiti bhtim irmai bailva yo bibhartti ||26|| naina sarpo na pdkur hinasti na vciko na tiracnarji | naina ko 'hir abhi sahata irmai bailva yo bibhartti ||27|| naina pramatta varuo hinasti na makaro na graha iumra | prvarc chivam asmai kotrmai bailva yo bibhartti ||28|| pramyukam asya dviantam hu | pupam iva chinna saha bandhanena | ogha iva pn pra udt sapatnn | irmai bailva yo bibhartti ||29|| aya mai pratisaro jmbo jvya badhyate | anenendro vtram ahann i ca manūi ||30|| 12,7 sahendra dviata sahasvrt sahasva ptanyata | nga iva prvapdbhym abhi tiha ptanyata ||31|| gd aya bailvo mai sapatnakapao v | ta payanti kavaya sarvavr yath sapatnn samare saheyu ||32|| anta me maau stram avinv api nahyatm | bailva sahasravryo 'si m te bhart riam aham ||33|| ghtd ullupto madhumn payasvn dhanajayo dharuo dhrayiu | rujan sapatnn adhar ca kvan roha m mahate saubhagya ||34|| prajpate na tvad etny anyo viv jatni pari t babhva | yatkmas te juhumas tan no astu vaya syma patayo raym ||35|| sa itth mah asti paca || 12,8 athto maikalpa | bhtikma pupea trirtropoito jvato hastino dantn mtrm uddhtygnim upasamdhya parisamuhya paristrya paryukya dakia jnv cyottarato 'gne kase mai ktv hutv homn maau saptam nayet | hastivarcasam ity etbhi pratycam abhi saptartra madhusarpior vsayitv trirtram ek v badhnyd ghtd ullupta ity etayarc | ata evottara abhir hdayalgramai pratodgramai v mualgramai v khadirasramai v msaudane vsayitv trirtram ek v badhnyt | ata evottara catasbhir vabhaӭggramai ghtaudane vsayitv trirtram ek v badhnyt | ata evottara ekayairaamai tilaudane vsayitv trirtram ek v badhnyt | ata evottara oaabhir bailva saptartra madhusarpior vsayitv trirtram ek v badhnyd ghtd ullupta ity etayarc | ata evottara pacabhir mahvarsyodoha mudgaudane vsayitv trirtram ek v badhnyc chaktau sati prathama hastichyy vaiyghre vpi carmay sno vpi juhuyd sno vpi juhuyt || iti khyanrayake dvdaamo 'dhyya || _____________________________________________________________________ 13,1 athto vairgyasaskte arre brahmayajaniho bhavet | apa punarmtyu jayati | tad u ha vtm draavya rotavyo mantavyo nididhysitavya iti | tam eta vednuvacanena vividianti brahmacaryea tapas raddhay yajennakena ceti mkeya | tasmd evavic chnto dnta uparatas titiku raddhvitto bhtvtmany evtmna payed iti mavya | yo 'ya vijnamaya purua preu sa ea neti nety tm na ghya ida brahmeda katram ime dev ime ved ime lok imni sarvi bhtnda sarva yad ayam tm | sa ea tat tvam asty tmvagamyo 'ha brahmsmti | tad etad brahmprvam aparam anaparam anantaram abhyam ayam tm brahma sarvnubhr ity anusanam iti yjavalkya | tad etan nputrya nnantevsine v bryd iti | ya imm adbhi paright vasumat dhanasya pr dadyd idam eva tato bhya idam eva tato bhya ity anusanam | tm etm upaniada vedairo na yath katha cana vadet | tad etad cbhyuditam || iti khyanrayake trayodaamo 'dhyya || _____________________________________________________________________ 14,1 c mrdhna yajum uttamgam | smn iro 'tharv muamuam | ndhte 'dhte vedam hus tam ajam | ira chitvsau kurute kabandham || 14,2 sthur aya bhrahra kilbht | adhtya veda na vijnti yo 'rtham | yo 'rthaja it sakala bhadram anute | nkam eti jnavidhtappm || iti khyanrayake caturdaamo 'dhyya || _____________________________________________________________________ 15,1 atha vaa | o namo brahmae nama cryebhya | gukhyc chkhyand asmbhir adhtam | gukhya khyana kahot kautake | kahoa kautakir uddlakd rue | uddlaka rui priyavratt saumpe | priyavrata saumpi somapt | somapa saumt prtiveyt | sauma prtiveya prativeyt | prativeyo bhaddivt | bhaddiva sumnayo | sumnayur uddlakt | uddlako vivamanasa | vivaman vyavt | vyava skamavt | skamavo devartt | devarto vivmitrt | vivmitra indrt | indra prajpate | prajpatir brahmaa | brahm svayabh | namo brahmae namo brahmae || iti khyanrayake pacadaamo 'dhyya || iti khyanrayaka samptam ||