SATAPATHA-BRAHMANA 14

Data input by H.S. Ananthanarayana and W. P. Lehman.

Bracketted numbering added mechanically.







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









14.1.1.[1]

om devā ha vai sattraṃ niṣeduḥ agnirindraḥ somo makho viṣṇurviśve devā
anyatraivāśvibhyām


14.1.1.[2]

teṣām kurukṣetram devayajanamāsa tasmādāhuḥ kurukṣetram devānāṃ
devayajanamiti tasmādyatra kva ca kurukṣetrasya nigacati tadeva manyata idam
devayajanamiti taddhi devānāṃ devayajanam


14.1.1.[3]

ta āsata śriyaṃ gacema yaśaḥ syāmānnādāḥ syāmeti tatho eveme sattramāsate śriyaṃ
gacema yaśaḥ syāmānnādāḥ syāmeti


14.1.1.[4]

te hocuḥ yo naḥ śrameṇa tapasā śraddhayā yaiñenāhutibhiryajñasyodṛcam
pūrvo'vagacātsa naḥ śreṣṭho'sattadu naḥ sarveṣāṃ saheti tatheti


14.1.1.[5]

tadviṣṇuḥ prathamaḥ prāpa sa devānāṃ śreṣṭho'bhavattasmādāhurviṣṇurdevānāṃ
śreṣṭha iti


14.1.1.[6]

sa yaḥ sa viṣṇuryajñaḥ sa sa yaḥ sa yajño'sau sa ādityastaddhedaṃ yaśo viṣnurna
śaśāka saṃyantu tadidamapyetarhi naiva sarva-iva yaśaḥ śaknoti saṃyantum


14.1.1.[7]

sa tisṛdhanvamādāyāpacakrāma sa dhanurārtnyā śira upastabhya tasthau tam devā
anabhidhṛṣṇuvantaḥ samantam pariṇyaviśanta


14.1.1.[8]

tā ha vamrya ūcuḥ imā vai vamryo yadupadīkā yo'sya jyāmapyadyātkimasmai
prayacetetyannādyamasmai prayacemāpi dhanvannapo'dhigacettathāsmai
sarvamannādyam prayacemeti tatheti


14.1.1.[9]

tasyopaparāsṛtya jyāmapijakṣustasyāṃ cinnāyāṃ dhanurārtnyau viṣphurantyau
viṣṇoḥ śiraḥ pracicidatuḥ


14.1.1.[10]

tadghṛṅṅiti papāta tatpatitvāsāvādityo'bhavadathetaraḥ prāṅeva prāvṛjyata
tadyadghṛṅṅityapatattasmādgharmo'tha yatprāvṛjyata tasmātpravargyaḥ


14.1.1.[11]

te devā abruvan mahānbata no vīro'dādīti tasmānmahāvīrastasya yo raso
vyakṣarattaṃ pāṇibhiḥ sammamṛjustasmātsammrāṭ


14.1.1.[12]

tam devā abhyamṛjyanta yathā vittim vetsyamānā evam tamindraḥ prathamaḥ prāpa
tamanvaṅgamanunyapadyata tam paryagṛhṇāttam parigṛhyedaṃ
yaśo'bhavadyadidamindro yaśo yaśo ha bhavati ya evam veda


14.1.1.[13]

sa u eva makhaḥ sa viṣṇuḥ tata indro makhavānabhavanmakhavānha vai tam
maghavānityācakṣate paro'kṣam paro'kṣakāmā hi devāḥ


14.1.1.[14]

tābhyo vamrībhyo'nnādyam prāyacan āpo vai sarvamannaṃ
tābhirhīdamabhiknūyamivādanti yadidaṃ kimvadanti


14.1.1.[15]

athemam viṣṇuṃ yajñam tredhā vyabhajanta vasavaḥ prātaḥsavanaṃ rudrā
mādhyandinaṃ savanamādityāstṛtīyasavanam


14.1.1.[16]

agniḥ prātaḥsavanam indro mādhyandinaṃ savanam viśve devāstṛtīyasavanam


14.1.1.[17]

gāyatrī prataḥsavanam triṣṭummādhyandinaṃ savanaṃ jagatī tṛtīyasavanaṃ
tenāpaśīrṣṇā yajñena devā arcantaḥ śrāmyantaśceruḥ


14.1.1.[18]

dadhyaṅ ha vā ātharvaṇaḥ etaṃ śukrametaṃ yajñam vidāṃ cakāra
yathā-yathaitadyajñasya śiraḥ pratidhīyate yathaiṣa kṛtsno yajño bhavati


14.1.1.[19]

sa hendreṇokta āsa etam cedanyasmā anubrūyāstata eva te śiraścindyāmiti


14.1.1.[20]

tadu hāśvinoranuśrutamāsa dadhyaṅṅu ha vā ātharvaṇa etaṃ śukrametaṃ yajñam
veda yathāyathaitadyajñasya śiraḥ pratidhīyate yathaiṣa kṛtsno yajño bhavati


14.1.1.[21]

tau hetyocatuḥ upa tvāyāveti kimanuvakṣyamāṇāvityetaṃ śukrametaṃ yajñam
yathā-yathaitadyajñasya śiraḥ pratidhīyate yathaiṣa kṛtsno yajño bhavatīti


14.1.1.[22]

sa hovāca indreṇa vā ukto'smyetaṃ cedanyasmā anubrūyāstata eva te śiraścindyāmiti
tasmādvai bibhemi yadvai me sa śiro na cindyānna vāmupaneṣya iti


14.1.1.[23]

tau hocatuḥ āvām tvā tasmāttrāsyāvaha iti katham mā trāsyethe iti yadā nā
upaneṣyase'tha te śiraścittvānyatrāpanidhāsyāvo'thāśvasya śira āhṛtya tatte
pratidhāsyāvastena nāvanuvakṣyasi sa yadā nāvanuvakṣyasyatha te śiraścetsyatyatha
te svaṃ śira āhṛtya tatte pratidhāsyāva iti tatheti


14.1.1.[24]

tau hopaninye tau yadopaninye'thāsya śiraścittvānyatrāpanidadhaturathāśvasya śira
āhṛtya taddhāsya pratidadhatustena hābhyāmanūvāca sa yadābhyāmanūvācāthāsya
tadindraḥ śiraścicedāthāsya svaṃ śira āhṛtya taddhāsya pratidadhatuḥ


14.1.1.[25]

tasmādetadṛṣiṇābhyanūktam dadhyaṅ ha yanmadhvātharvaṇo vāmaśvasya śīrṣṇā pra
yadīmuvācetyayataṃ taduvāceti haivaitaduktam


14.1.1.[26]
tanna sarvasmā anubrūyāt enasyaṃ hi tadatho nenma indraḥ śiraścinadaditi yo nveva
jñātastasmai brūyādatha yo'nūcāno'tha yo'sya priyaḥ syānna tveva sarvasmā iva


14.1.1.[27]

samvatsaravāsine'nubrūyāt eṣa vai samvatsaro ya eṣa tapatyeṣa u
pravargyastadetamevaitatprīṇāti tasmātsamvatsaravāsine'nubrūyāt


14.1.1.[28]

tisro rātrīrvrataṃ carati trayo vā ṛtavaḥ samvatsarasya samvatsara eṣa ya eṣa
tapatyeṣa u pravargyastadetamevaitatprīṇāti tasmāttisro rātrīrvrataṃ carati


14.1.1.[29]

taptamācāmati tapasvyanubravā ityamāṃsāśyanubrūte tapasvyanubravā iti


14.1.1.[30]

amṛnmayapāyī asti vā asyāṃ saṃsṛṣṭamiva yadasyāmanṛtam vadati
tasmādamṛnmayadāyī


14.1.1.[31]

aśūdrociṣṭī eṣa vai dharmo ya eṣa tapati saiṣā śrīḥ satyaṃ jyotiranṛtaṃ strī śūdraḥ
śvā kṛṣṇaḥ śakunistāni na prekṣeta necriyaṃ ca pāpmānaṃ ca nejjyotiśca tamaśca
netsatyānṛte saṃsṛjānīti


14.1.1.[32]

athaiṣa vāva yaśaḥ ya eṣa tapati tadyattadādityo yaśo yajño haiva
tadyaśastadyattadyajño yaśo yajamāno haiva tadyaśastadyattadyajamāno yaśa ṛtvijo
haiva tadyaśastadyattadṛtvijo yaśo dakṣiṇā haiva tadyaśastasmādyāmasmai
dakṣiṇāmānayeyurna tā itsadyo'nyasmā atidiśennedyanmedaṃ yaśa
āgaṃstatsadyo'nyasmā atidiśānīti śvo vaiva bhūte dvyahe vā tadātmanyevaitadyaśaḥ
kṛtvā yadeva tadbhavati tatsa dadāti hiraṇyaṃ gām vāso'śvam vā


14.1.1.[33]

athaitadvā āyuretajjyotiḥ praviśati ya etamanu vā brūtebhakṣayati vā tasya
vratacaryā nātapati pracādayeta nedetasmāttiro'sānīti nātapati
niṣṭhīvennedetamabhiniṣṭhīvānīti nātapati prasrāvayeta nedetamabhiprasrāvayā iti
yāvadvā eṣa ātapati tāvāneṣa nedetametairhinasānītyavajyotya
rātrāvaśnīyāttadetadasya rūpaṃ kriyate ya eṣa tapati tadu hovācāsurirekaṃ ha vai
devā vrataṃ caranti yatsatyam tasmādu satyameva vadet


14.1.2.[1]
sa vai sambhārāntsambharati sa yadvā enānitthāccetthācca sambharati
tatsambhārāṇāṃ sambhāratvaṃ sa vai yatra-yatra yajñasya nyaktaṃ tatastataḥ
sambharati


14.1.2.[2]

kṛṣṇājinaṃ sambharati yajño vai kṛṣṇajinaṃ yajña evainametatsambharati
lomataścandāṃsi vai lomāni candaḥsvevainametatsambharatyuttarata udīcī hi
manuṣyāṇāṃ dikprācīnagrīve taddhi devatrā

14.1.2.[3]

abhryā vajro vā abhrirvīryam vai vajro vīryeṇaivainametatsamardhayati kṛtsnaṃ
karoti


14.1.2.[4]

audumbarī bhavati ūrgvai rasa udumbara ūrjaivainametadrasena samardhayati
kṛtsnaṃ karoti


14.1.2.[5]

atho vaikaṅkatī prajāpatiryām prathamāmāhutimajuhotsa hutvā yatra nyamṛṣṭa tato
vikaṅkataḥ samabhavadyajño vā āhutiryajño vikaṅkato
yajñenaivainametatsamardhayati kṛtsnam karoti


14.1.2.[6]

aratnimātrī bhavati bāhurvā aratnirbāhuno vai vīryaṃ kriyate vīryasammitaiva
tadbhavati vīryeṇaivainametatsamardhayati kṛtsnaṃ karoti


14.1.2.[7]

tāmādatte devasya tvā savituḥ prasave'śvinorbāhubhyām pūṣṇo hastābhyāmādade
nārirasītyasāveva bandhuḥ


14.1.2.[8]

tāṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati yuñjate mana uta yuñjate dhiyo
viprā viprasya bṛhato vipaścitaḥ vi hotrā dadhe vayunāvideka inmahī devasya
savituḥ pariṣṭutirityasāveva bandhuḥ


14.1.2.[9]

atha mṛtpiṇḍam pavrigṛhṇāti abhryā ca dakṣiṇato hastena ca hastenaivottarato devī
dyāvāpṛthivī iti yajñasya śīrṣacinnasya raso vyakṣaratsa ime dyāvāpṛthivī
agacadyanmṛdiyaṃ tadyadāpo'sau tanmṛdaścāpāṃ ca mahāvīrāḥ kṛtā bhavanti
tenaivainametadrasena samardhayati kṛtsnaṃ karoti tasmādāha devī dyāvāpṛthivī iti
makhasya vāmadya śiro rādhyāsamiti yajño vai makho yajñasya vāmadya śiro
rādhyāsamityevaitadāha devayajane pṛthivyā iti devayajane hi pṛthivyai sambharati
makhāya tvā makhasya tvā śīrṣṇa iti yajño vai makho yajñāya tvā yajñasya tvā
śīrṣṇa ityevaitadāha


14.1.2.[10]

atha valmīkavapām devyo vamrya ityetā vā etadakurvata yathā-yathaitadyajñasya
śiro'cidyata tābhirevainametatsamardhayati kṛtsnaṃ karoti bhūtasya prathamajā
itīyam vai pṛthivī bhūtasya prathamajā tadanayaivainametatsamardhayati kṛtsnaṃ
karoti makhasya vo'dya śiro rādhyāsaṃ devayajane pṛthivyā makhāya tvā makhasya
tvā śīrṣṇa ityasāveva bandhuḥ


14.1.2.[11]

atha varāhavihatam iyatyagra āsīditīyatī ha vā iyamagre pṛthivyāsa prādeśamātrī
tāmemūṣa iti varāha ujjaghāna so'syāḥ patiḥ prajāpatistenaivainametanmithunena
priyeṇa dhāmnā samardhayati kṛtsnaṃ karoti makhasya te'dya śiro rādhyāsaṃ
devayajane pṛthivyā makhāya tvā makhasya tvā śīrṣṇa ityasāveva bandhuḥ


14.1.2.[12]

athādārān indrasyauja stheti yatra vā enamindra ojasā paryagṛhṇāttadasya
parigṛhītasya raso vyakṣaratsa pūyannivāśeta so'bravīdādīryeva bata ma eṣa
raso'stauṣīditi tasmādādārā atha yatpūyannivāśeta
tasmātpūtīkāstasmādagnāvāhutirivābhyāhitā jvalanti tasmādu surabhayo yajñasya hi
rasātsambhūtā atha yadenaṃ tadindra ojasā paryagṛhṇāttasmādāhendrasyauja stheti
makhasya vo'dya śiro rādhyāsaṃ devayajane pṛthivyā makhāya tvā makhasya tvā
śīrṣṇa ityasāveva bandhuḥ


14.1.2.[13]

athājākṣīram yajñasya śīrṣacinnasya śugudakrāmattato'jā
samabhavattayaivainametacucā samardhayati kṛtsnaṃ karoti makhāya tvā makhasya
tvā śīrṣṇa ityasāveva bandhuḥ


14.1.2.[14]

tānvā etānpañca sambhārānsambharati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ
samvatsarasya samvatsara eṣa ya eṣa tapatyeṣa u pravargyastadetamevaitatprīṇāti
tāntsambhṛtānabhimṛśati makhāya tvā makhasya tvā śīrṣṇa ityasāveva bandhuḥ


14.1.2.[15]

athottarataḥ pariśritam bhavati tadabhiprayanto japanti praitu brahmaṇaspatirityeṣa
vai brahmaṇaspatirya eṣa tapatyeṣa u pravargyastadetamevaitatprīṇāti tasmādāha
praitu brahmaṇaspatiriti pradevyetu sūnṛteti devī hyeṣā sūnṛtācā vīraṃ naryam
paṅktirādhasamityupastautyevainametanmahayatyeva devā yajñaṃ nayantu na iti
sarvānevāsmā etaddevānabhigoptṝ!nkaroti


14.1.2.[16]

pariśritam bhavati etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na
hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariṣrayati


14.1.2.[17]

atha khare sādayati makhāya tvā makhasya tvā śīrṣṇa ityasāveva bandhuratha
mṛtpiṇḍamapādāya mahāvīraṃ karoti makhāya tvā makhasya tvā śīrṣṇa ityasāveva
bandhuḥ prādeśamātram prādeśamātramiva hi śiro madhye saṅgṛhītam madhye
saṅgṛhītamiva hi śiro'thāsyopariṣṭāttryaṅgulam mukhamunnayati
nāsikāmevāsminnetaddadhāti taṃ niṣṭhitamabhimṛśati makhasya śiro'sīti makhasya
hyetatsaumyasya śira evamitarau tūṣṇīm pinvane tūṣṇīṃ rauhiṇakapāle


14.1.2.[18]

prajāpatirvā eṣa yajño bhavati ubhayam vā etatprajāpatirniruktaścāniruktaśca
parimitaścāparimitaśca tadyadyajuṣā karoti yadevāsya niruktam parimitaṃ rūpaṃ
tadasya tena saṃskarotyatha yattūṣṇīṃ yadevāsyāniruktamaparimitaṃ rūpaṃ tadasya
tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evam
vidvānetadevaṃ karotyathopaśayāyai piṇḍam pariśinaṣṭi prāyaścittibhyaḥ


14.1.2.[19]

atha gavedhukābhirhinvati yajñasya śīrṣacinnasya raso vyakṣarattata etā oṣadhayo
jajñire tenaivainametadrasena samardhayati kṛtsnaṃ karoti makhāya tvā makhasya
tvā śīrṣṇa ityasāveva bandhurevamitarau tūṣṇīm pinvane tūṣṇīṃ rauhiṇakapāle


14.1.2.[20]

athaināndhūpayati aśvasya tvā vṛṣṇaḥ śaknā dhūpayāmīti vṛṣā vā aśvo vīryam vai
vṛṣā vīryeṇaivainametatsamardhayati kṛtsnaṃ karoti devayajane pṛthivyā makhāya
tvā makhasya tvā śīrṣṇa ityasāveva bandhurevamitarau tūṣṇīm pinvane tūṣnīṃ
rauhiṇakapāle


14.1.2.[21]

athaināñcrapayati śṛtaṃ hi devānāmiṣṭkābhiḥ śrapayatyeta vā etadakurvata
yathā-yathaitadyajñasya śiro'cidyata tābhirevainametatsamardhayati kṛtsnaṃ karoti
tadu yenaiva suśṛtāḥ syustena śrapayedatha pacanamavadhāya mahāvīramavadadhāti
makhāya tvā makhasya tvā śīrṣṇa ityasāveva bandhurevamitarau tūṣṇīm pinvane
tūṣṇīṃ rauhiṇakapāle tāndivaivopavapeddivodvapedaharhi devānām


14.1.2.[22]

sa udvapati ṛjave tvetyasau vai loka ṛjuḥ satyaṃ hyṛjuḥ satyameṣa ya eṣa tavpatyeṣa
u prathamaḥ pravargyastadetamevaitatprīṇāti tasmādāharjave tveti


14.1.2.[23]

sādhave tveti ayam vai sādhuryo'yam pavata eṣa hīmāṃlokāntsiddho'nupavata eṣa
u dvitīyaḥ pravargyastadetamevaitatprīṇāti tasmādāha sādhave tveti


14.1.2.[24]

sukṣityai tveti ayam vai lokaḥ sukṣitirasminhi loke sarvāṇi bhūtāni kṣiyantyatho
agnirvai sukṣitiragnirhyevāsmiṃloke sarvāṇi bhūtāni kṣiyatyeṣa u tṛtīyaḥ
pravargyastadetamevaitatprīṇāti tasmādāha sukṣityai tveti tūṣṇīm pinvane tūṣṇīṃ
rauhiṇakapāle


14.1.2.[25]

athainānācṛṇatti ajāyai payasā makhāya tvā makhasya tvā śīrṣṇa ityasāveva
bandhurevamitarau tūṣṇīm pinvane tūṣṇīṃ rauhiṇakapāle


14.1.2.[26]

athaitadvai āyuretajjyotiḥ praviśati ya etamanu vā brūte bhakṣayati vā tasya
vratacaryā yā sṛṣṭau


14.1.3.[1]

sa yadaitadātithyena pracarati atha pravargyeṇa cariṣyanpuropasado'greṇa
gārhapatyam prācaḥ kuśāntsaṃstīrya dvandvam pātrāṇyupasādayatyupayamanīm
mahāvīram parīṣāsau pinvane rauhiṇakapāle rauhiṇahavanyau srucau yadu
cānyadbhavati taddaśa daśākṣarā vai virāḍvirāḍvai
yajñastadvirājamevaitadyajñamabhisampādayatyatha yaddvandvamdvandvam vai
vīryam yadā vai dvau saṃrabhete atha tau vīryaṃ kuruto dvandvam vai mithunam
prajananam mithunenaivainametatprajananena samardhayati kṛtsnaṃ karoti


14.1.3.[2]

athādhvaryuḥ prokṣaṇīrādāyopottiṣṭhannāha brahmanpracariṣyāmo
hotarabhiṣṭuhīti brahmā vai yajñasya dakṣiṇata āste'bhigoptā
tamevaitadāhāpramatta āssva yajñasya śiraḥ pratidhāsyāma iti hotarabhiṣṭuhīti yajño
vai hotā tamevaitadāha yajñasya śiraḥ pratidhehīti pratipadyate hotā


14.1.3.[3]

brahma jajñānam prathamam purastāditi asau vā ādityo brahmāharahaḥ
purastājjāyata eṣa u pravargyastadetamevaitatprīṇāti tasmādāha brahma jajñānam
prathamam purastādityatha prokṣatyasāveva bandhuḥ


14.1.3.[4]

sa prokṣati yamāya tvetyeṣa vai yamo ya eṣa tapatyeṣa hīdaṃ sarvaṃ
yamayatyetenedaṃ sarvaṃ yatameṣa u pravargyastadetamevaitatprīṇāti tasmādāha
yamāya tveti


14.1.3.[5]

makhāya tveti eṣa vai makho ya eṣa tapatyeṣa u pravargyastadetamevaitatprīṇāti
tasmādāha makhāya tveti


14.1.3.[6]

sūryasya tvā tapasa iti eṣa vai sūryo ya eṣa tapatyeṣa
pravargyastadetamevaitatprīṇāti tasmādāha sūryasya tvā tapasa iti


14.1.3.[7]

pūrvayā dvārā sthūṇāṃ nirhṛtya dakṣiṇato niminvanti yathaināṃ
hotābhiṣṭuvanparāpaśyedyajño vai hotā sa evāsyāmetadyajñam pratidadhāti tathaiṣā
gharmam pinvate


14.1.3.[8]

agreṇāhavanīyam samrāḍāsandīm paryāhṛtya dakṣiṇataḥ prācīmāsādayatyuttarāṃ
rājāsandyai


14.1.3.[9]

audumbarī bhavati ūrgvai rasa udumbara ūrjaivainametadrasena samardhayati
kṛtsnaṃ karoti


14.1.3.[10]

aṃsadaghnā bhavati aṃsayorvā idaṃ śiraḥ pratiṣthitam tadaṃsayorevaitaciraḥ
pratiṣṭhāpayati


14.1.3.[11]

bālvajībhī rajjubhirvyutā bhavati yajñasya śīrṣacinnasya raso vyakṣarattata etā
oṣadhayo jajñire tenaivainametadrasena samardhayati kṛtsnam karoti


14.1.3.[12]

atha yaduttarata āsādayati yajño vai somaḥ śiraḥ pravargya uttaram vai
śirastasmāduttarata āsādayatyatho rājā vai somaḥ samrāṭ pravargya uttaram vai
rājyātsāmrājyaṃ tasmāduttarata āsādayati

14.1.3.[13]

sa yatraitāṃ hotānvāha añjanti yam prathayanto na viprā iti tadetam pracaraṇīyam
mahāvīramājyena samanakti devastvā savitā madhvānaktviti savitā vai devānām
prasavitā sarvamvā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa samanakti
tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti


14.1.3.[14]

athottarataḥ sikatā upakīrṇā bhavanti tadrajatam hiraṇyamadhastādupāsyati pṛthivyāḥ
saṃspṛśaspāhītyetadvai devā abibhayuryadvai na imamadhastādrakṣāṃsi nāṣṭrā na
hanyurityagnervā etadreto yaddhiraṇyaṃ nāṣṭrāṇāṃ rakṣasāmapahatyā atho pṛthivyu
ha vā etasmādbibhayāṃ cakāra yadvai māyaṃ taptaḥ śuśucāno na hiṃsyāditi tadevāsyā
etadantardadhāti rajatam bhavati rajataiva hīyam pṛthivī


14.1.3.[15]

sa yatraitāṃ hotānvāha saṃsīdasva mahām mahām asīti tadubhayata ādīptā
mauñjāḥ pralavā bhavanti tānupāsya teṣu pravṛṇakti yajñasya śīrṣacinnasya raso
vyakṣarattata etā oṣadhayo jajñire tenaivainametadrasena samardhayati kṛtsnaṃ
karoti


14.1.3.[16]

atha yadubhayata ādīptā bhavanti sarvābhya evaitaddigbhyo rakṣāṃsi nāṣṭrā
apahanti tasminpravṛjyamāne patnī śiraḥ prorṇute tapto vā eṣa śuśucāno bhavati
nenme'yaṃ taptaḥ śuśucānaścakṣuḥ pramuṣṇāditi


14.1.3.[17]

sa pravṛṇakti arcirasi śocirasi tapo'sītyeṣa vai gharmo ya eṣa tapati sarvam vā
etadeṣa tadetamevaitatprīṇāti tasmādāhārcirasi śocirasi tapo'sīti


14.1.3.[18]

athāsyāmāśiṣa āśāsta iyam vai yajño'syāmevaitadāśiṣa āśāste tā asmā iyaṃ sarvāḥ
samardhayati


14.1.3.[19]

anādhṛṣṭā purastāditi anādhṛṣṭā hyeṣā
purastādrakṣobhirnāṣṭrābhiragnerādhipatya ityagnimevāsyā adhipatiṃ karoti
nāṣṭrāṇāṃ rakṣasāmapahatyā āyurme dā ityāyurevātmandhatte tatho sarvamāyureti


14.1.3.[20]

putravatī dakṣiṇata iti nātra tirohitamivāstīndrasyādhipatya itīndramevāsyā
adhipatiṃ karoti nāṣṭrāṇāṃ rakṣasāmapahatyai prajām me dā iti prajāmeva
paśūnātmandhatte tatho ha putrī paśumānbhavati


14.1.3.[21]

suṣadā paścādivti nātra tirohitamivāsti devasya saviturādhipatya iti devamevāsyai
savitāramadhipatiṃ karoti nāṣṭrāṇāṃ rakṣasāmapahatyai cakṣurme dā iti
cakṣurevātmandhatte tatho ha cakṣuṣmānbhavati


14.1.3.[22]

āśrutiruttarata iti āśrāvayannuttarata ityevaitadāha dhāturādhipatya iti
dhātāramevāsyā adhipatiṃ karoti nāṣṭrāṇāṃ rakṣasāmapahatyai rāyaspoṣam me dā
iti rayimeva puṣṭimātmandhatte tatho ha rayimānpuṣṭimānbhavati


14.1.3.[23]

vidhṛtirupariṣṭāditi vidhārayannupariṣṭādityevaitadāha bṛhaspaterādhipatya iti
bṛhaspatimevāsyā adhipatiṃ karoti nāṣṭrāṇāṃ rakṣasāmapahatyā ojo me dā ityoja
evātmandhatte tathaujasvī balavānbhavati


14.1.3.[24]

atha dakṣiṇata uttānena pāṇinā nihnute viśvābhyo mā nāṣṭrābhyaspāhīti sarvābhyo
mārtibhyo gopāyetyevaitadāha yajñasya śīrṣacinnasya [raso vyakṣaratsa]
pitṝ!nagacattrayā vai pitarastairevainametatsamardhayati kṛtsnaṃ karoti


14.1.3.[25]

athemāmabhimṛśya japati manoraśvāsītyaśvā ha vā iyam bhūtvā manumuvāha
so'syāḥ patiḥ prajāpatistenaivainametanmithunena priyeṇa dhāmnā samardhayati
kṛtsnaṃ karoti


14.1.3.[26]

atha vaikaṅkatau śakalau pariśrayati prāñcau svāhā marudbhiḥ pariśrīyasvetyavaraṃ
svāhākāraṃ karoti parāṃ devatāmeṣa vai svāhākāro ya eṣa tapatyeṣa u
pravargyastadetamevaitatprīṇāti tasmādavaraṃ svāhākāraṃ karoti darāṃ devatām


14.1.3.[27]

marudbhiḥ pariśrīyasveti viśo vai maruto viśaivaitatkṣatram paribṛṃhati tadidaṃ
kṣatramubhayato viśā paribṛḍhaṃ tūṣṇīmudañcau tūṣṇīm prāñcau tūṣṇīmudañcau
tūṣṇīm prāñcau


14.1.3.[28]

trayodaśa sampādayati trayodaśa vai māsāḥ samvatsarasya samvatsara eṣa ya eṣa
tapatyeṣa u pravargyastadetamevaitatprīṇāti tasmāttrayodaśa sampādayati


14.1.3.[29]

atha suvarṇaṃ hiraṇyamupariṣṭānnidadhāti divaḥ saṃspṛśaspāhītyetadvai devā
abibhayuryadvai na imamupariṣṭādrakṣāṃsi nāṣṭrā na hanyurityagnervā etadreto
yaddhiraṇyaṃ nāṣṭrāṇāṃ rakṣasāmapahatyā atho dyaurha vā etasmādbibhayāṃ cakāra
yadvai māyaṃ taptaḥ śuśucāno na hiṃsyāditi tadevāsyā etadantardadhāti haritam
bhavati hariṇīva hi dyauḥ


14.1.3.[30]

atha dhavitrairādhūnoti madhu madhviti triḥ prāṇo vai madhu
prāṇamevāsminnetaddadhāti trīṇi bhavanti trayo vai prāṇāḥ prāṇa udāno
vyānastānevāsminnetaddadhāti


14.1.3.[31]

athāpasalavi trirdhūnvanti yajñasya śīrṣacinnasya [raso vyakṣaratsa]
pitṝ!nagacattrayā vai pitarastairevainametatsamīrayati


14.1.3.[32]

apa vā etebhyaḥpraṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate punaḥ prasalavi
trirdhūnvanti ṣaṭ sampadyante ṣaḍvā ime śīrṣanprāṇāstānevāsminnetaddadhāti
śrapayanti rauhiṇau sa yadārcirjāyate atha hiraṇyamādatte


14.1.3.[33]

sa yatraitāṃ hotānvāha apnasvatīmaśvinā vācamasme iti
tadadhvaryurupottiṣṭhannāha rucito gharma iti sa yadi rucitaḥ syācreyānyajamāno
bhaviṣyatīti vidyādatha yadyarucitaḥ pāpīyānbhaviṣyatīti vidyādatha yadi naiva
rucito nārucito naiva śreyanna pāpīyānbhaviṣyatīti vidyādyathā nveva rucitaḥ
syāttathā dhavitavyaḥ


14.1.3.[34]

athaitadvai āyretajjyotiḥ praviśati ya etamanuvā brūte bhakṣ|ayati vā tasya vratacaryā
yā sṛs|t|au


14.1.4.[1]

sa yadaitadadhvaryuḥ upottiṣṭhannāha rucito gharma iti
tadupotthāyāvakāśairupatiṣṭhante prāṇā vā avakāśāḥ prāṇānevāsminnetaddadhāti
ṣaḍupatiṣṭhante ṣaḍvā ime śīrṣanprāṇāstānevāsminnetaddadhāti


14.1.4.[2]

garbho devānāmiti eṣa vai garbho devānāṃ ya eṣa tapatyeṣa hīdaṃ sarvaṃ
gṛhṇātyetenedaṃ sarvaṃ gṛbhītameṣa u pravargyastadetamevaitatprīṇāti tasmādāha
garbho devānāmiti


14.1.4.[3]

pitā matīnāmiti pitā hyeṣa matīnām patiḥ prajānāmiti patirhyeṣa prajānām


14.1.4.[4]

saṃ devo devena savitrāgateti saṃ hi devo devena savitrāgata saṃ sūryeṇa rocata iti saṃ
hi sūryeṇa rocate


14.1.4.[5]

samagniragnināgateti saṃ hyagniragnināgata saṃ daivena savitreti saṃ hi daivena
savitrāgata saṃ sūryeṇārociṣṭeti saṃ hi sūryeṇārociṣṭa


14.1.4.[6]

svāhā samagnistapasāgateti saṃ hyagnistapasāgatāvaraṃ svāhākāraṃ karoti parāṃ
devatāmasāveva bandhuḥ saṃ daivyena savitreti saṃ hi daivyena savitrāgata saṃ
sūryeṇārūrucateti saṃ hi sūryeṇārūrucata


14.1.4.[7]

te vā ete trayo'vakāśā bhavanti trayo vai prāṇāḥ prāṇa udāno
vyānastenaivāsminnetaddadhāti

14.1.4.[8]

dhartā divo vibhāti tapasaspṛthivyāmiti dhartā hyeṣa divo vibhāti tapasaspṛthivyāṃ
dhartā devo devānāmamartyastapojā iti dhartā hyeṣa devo devānāmamartyastapojā
vācamasme niyaca devāyuvamiti yajño vai vāgyajñamasmabhyam prayaca yena
devānprīṇāmetyevaitadāha


14.1.4.[9]

apaśyaṃ gopāmanipadyamānamiti eṣa vai gopā ya eṣa tapatyeṣa hīdaṃ sarvaṃ
gopāyatyatho na nipadyate tasmādāhāpaśyam gopāmanipadyamānamiti


14.1.4.[10]

ā ca parā ca pathibhiścarantamiti ā ca hyeṣa parā ca devaiḥ pathibhiścarati sa
sadhrīcīḥ sa viśūcīrvasāna iti sadhrīcīśca hyeṣa viśūcīśca diśo vaste'tho
raśmīnāvarīvartti bhuvaneṣvantariti punaḥpunarhyeṣa eṣu lokeṣu
varīvartyamānaścarati


14.1.4.[11]

viśvāsām bhuvām pate viśvasya manasaspate viśvasya vacasaspate sarvasya
vacasaspata ityetasya sarvasya pata ityetaddevaśruttvaṃ deva gharma devo
devānpāhīti nātra tirohitamivāsti


14.1.4.[12]

atra prāvīranu vāṃ devavītaya iti aśvināvevaitadāhāśvinau vā etadyajñasya śiraḥ
pratyadhattāṃ tāvevaitatprīṇāti tasmādāhātra prāvīranu vām devavītaya iti


14.1.4.[13]

madhu mādhvībhyām madhu mādhūcībhyāmiti dadhyaṅ ha vā ābhyāmātharvaṇo
madhu nāma brāhmaṇamuvāca tadenayoḥ priyaṃ dhāma tadevainayoretenopagacati
tasmādāha madhu mādhvībhyām madhu mādhūcībhyāmiti


14.1.4.[14]

hṛde tvā manase tvā dive tvā sūryāya tvā ūrdhvo adhvaraṃ divi deveṣu dhehīti nātra
tirohitamivāsti


14.1.4.[15]

pitā no'si pitā no bodhīti eṣa vai pitā ya eṣa tapatyeṣa u
pravargyastadetamevaitatprīṇāti tasmādāha pitā no'si pitā no bodhīti namaste astu
mā mā hiṃsīrityāśiṣamevaitadāśāste


14.1.4.[16]

atha patnyai śiro'pavṛtya mahāvīramīkṣamāṇām vācayati tvaṣṭṛmantastvā sapemeti
vṛṣā vai pravargyo yoṣā patnī mithunamevaitatprajananaṃ kriyate


14.1.4.[17]

athaitadvai āyuretjjyotiḥ praviśati ya etamu vā brūtebhkṣ|ayati vā tasya bratacaryā yā
sṛs|t|au


14.2.1.[1]

athāto rohiṇau juhoti ahaḥ ketunā juṣatāṃ sujyotirjyotiṣā svāhetyubhāvetena yajuṣā
prātā rātriḥ ketunā juṣatāṃ sujyotirjyotiṣā svāhetyubhāvetena yajuṣā sāyam


14.2.1.[2]

tadyadrohiṇau juhoti agniśca ha vā ādityaśca rauhiṇāvetābhyāṃ hi devatābhyāṃ
yajamānāḥ svargaṃ lokaṃ rohanti


14.2.1.[3]

atho ahorātre vai rauhiṇau ādityaḥ pravargyo'muṃ tadādityamahorātrābhyām
parigṛhṇāti tasmādeṣo'horātrābhyām parigṛhītaḥ


14.2.1.[4]

atho imau vai lokau rauhiṇau ādityaḥ pravargyo'muṃ tadādityamābhyāṃ lokābhyām
parigṛhṇāti tasmādeṣa ābhyāṃ lokābhyām parigṛhītaḥ


14.2.1.[5]

atho cakṣuṣī vai rauhiṇau śiraḥ pravargyaḥ śīrṣaṃstaccakṣurdadhāti


14.2.1.[6]

atha rajjumādatte devebhyastvā savituḥ prasave'śvinorbāhubhyām pūṣṇo
hastābhyāmādade rāsnāsītyasāveva bandhuḥ


14.2.1.[7]

atha gāmāhvayati jaghanena gārhapatyaṃ yanniḍa ehyadita ehi sarasvatyehītīḍā hi
gauraditirhi gauḥ sarasvatī hi gauratho tairāhvayati nāmnāsāvehyasāvehīti triḥ


14.2.1.[8]

tāmāgatāmabhidadhāti adityai rāsnāsīndrāṇyā uṣṇīṣa itīndrāṇī ha vā indrasya priyā
patnī tasyā uṣṇīṣo viśvarūpatamaḥ so'sīti tadāha tamevainametatkaroti


14.2.1.[9]

atha vatsamupārjati pūṣāsītyayam vai pūṣā yoyam pavata eṣa hīdaṃ sarvam
puṣyatyeṣa u pravargyastadetamevaitatprīṇāti tasmādāha pūṣāsīti


14.2.1.[10]

athonnayati gharmāya dīṣvetyeṣa vā atra gharmo raso bhavati yameṣā pinvate
tasyai dayasvetyevaitadāha


14.2.1.[11]
atha pinvane pinvayati aśvibhyām pinvasvetyaśvināvevaitadāhāśvinau vā
etadyajñasya śiraḥ pratyadhattāṃ tāvevaitatprīṇāti tasmādāhāśvibhyām pinvasveti


14.2.1.[12]

sarasvatyai pinvasveti vāgvai sarasvatī vācā vā etadaśvinau yajñasya śiraḥ
pratyadhattāṃ tāvevaitatprīṇāti tasmādāha sarasvatyai pinvasveti


14.2.1.[13]

indrāya pinvasveti indro vai yajñasya devatā sā yaiva yajñasya devatā
tayaivaitadaśvinau yajñasya śiraḥ pratyadhattāṃ tāvevaitatprīṇāti tasmādāhendrāya
pinvasveti


14.2.1.[14]

atha vipruṣo'bhimantrayate svāhendravatsvāhendravaditīndro vai yajñasya devatā sā
yaiva yajñasya devatā tāmevaitatprīṇāti tasmādāha svāhendravatsvāhendravaditi
triṣkṛtva āha trivṛddhi yajño'varaṃ svāhākāraṃ karoti parāṃ devatāmasāveva bandhuḥ


14.2.1.[15]

athāsyai stanamabhipadyate yaste stanaḥ śaśayo yo mayobhūriti yaste stano nihito
guhāyāmityevaitadāha yo ratnadhā vasuvidyaḥ sudatra iti yo dhanānāṃ dātā
vasuvitpaṇāvya ityevaitadāha yena viśvā puṣyasi vāryāṇīti yena sarvāndevāntsarvāṇi
bhūtāni bibharṣītyevaitadāha sarasvati tamiha dhātave'kariti vāgvai sarasvatī saiṣā
gharmadughā yajño vai vāgyajñamasmabhyam prayaca yena
devānprīṇāmetyevaitadāhātha
gārhapatyasyārdhamaityurvantarikṣamanvemītyasāveva bandhuḥ


14.2.1.[16]

atha śaphāvādatte gāyatraṃ cando'si traiṣṭubhaṃ cando'sīti gāyatreṇa
caivaināvetattraiṣṭubhena ca candasādatte dyāvāpṛthivībhyāṃ tvā parigṛhṇāmītīme
vai dyāvāpṛthivī parīśāsāvādityaḥ pravargyo'muṃ tadādityamābhyāṃ
dyāvāpṛthivībhyām parigṛhṇātyatha mauñjena vedenopamārṣṭyasāveva bandhuḥ


14.2.1.[17]

athodayamanyopagṛhṇāti antarikṣeṇopayacāmītyantarikṣam vā
upayamanyantarikṣeṇa hīdaṃ sarvamupayatamat>o udaram vā upayamanyudareṇa
hīdaṃ sarvamannādyamupayataṃ tasmādāhāntarikṣeṇopayacāmīti


14.2.1.[18]

athājākṣīramānayati tapto vā eṣa śuśucāno bhavati tamevaitacamayati tasmiñcānte
gokṣīramānayati

14.2.1.[19]

indrāśvineti indro vai yajñasya devatā sā yaiva yajñasya devatā
tāmevaitatprīṇātyaśvinetyaśvināvevaitadāhāśvinau vā etadyajñasya śiraḥ pratyadhattāṃ
tāvevaitatprīṇāti tasmādāhendrāśvineti


14.2.1.[20]

madhunaḥ sāraghasyeti etadvai madhu sāraghaṃ gharmam pāteti rasam
pātetyevaitadāha vasava ityete vai vasava ete hīdaṃ sarvam vāsayante yajata vāḍiti
tadyathā vaṣaṭkṛtaṃ hutamevamasyaitadbhavati


14.2.1.[21]

svāhā sūryasya raśmaye vṛṣṭivanaya iti sūryasya ha vā eko raśmirvṛṣṭivanirnāma
yenemāḥ sarvāḥ prajā bibharti tamevaitatprīṇāti tasmādāha svāhā sūryasya raśmaye
vṛṣṭivanaya ityavaraṃ svāhākāraṃ karoti parāṃ devatāmasāveva bandhuḥ


14.2.1.[22]

athaitadvai āyuretajjyotiḥ praviśati ya etamanu vā brūte bhakṣ|ayati vā tasya
vratacaryā ya;! sṛs|t|au






14.2.2.[1]

sa yatraitāṃ hotānvāha praitu brahmaṇaspatiḥ pra devyetu sūnṛteti tadadhvaryuḥ
prāṅudāyanvātanāmāni juhotyetadvai devā abibhayuryadvai na imamantarā rakṣāṃsi
nāṣṭrā na hanyuriti tametatpuraivāhavanīyātsvāhākāreṇājuhavustaṃ hutameva
santamagnāva juhuvustatho evainameṣa etatpuraivāhavanīyātsvāhākāreṇa juhoti taṃ
hutameva santamagnau juhoti


14.2.2.[2]

samudrāya tvā vātāya svāheti ayam vai samudro yo'yam pavata etasmādvai
samudrātsarve devāḥ sarvāṇi bhūtāni samuddravanti tasmā evainaṃ juhoti tasmādāha
samudrāya tvā vātāya svāhā


14.2.2.[3]

sarirāya tvā vātāya svāheti ayam vai sariro yo'yam pavata etasmādvai sarirātsarve
devāḥ sarvāṇi bhūtāni saherate tasmā evainaṃ juhoti tasmādāha sarirāya tvā vātāya
svāhā


14.2.2.[4]
anādhṛṣyāya tvā vātāya svāhāpratidhṛṣyāya tvā vātāya svāheti ayam vā
anādhṛṣyo'pratidhṛṣyo yo'yam pavate tasmā evainaṃ juhoti tasmādāhānādhṛṣyāya
tvā vātāya svāhāpratidhṛṣyāya tvā vātāya svāheti


14.2.2.[5]

avasyave tvā vātāya svāhāśimidāya tvā vātāya svāheti ayam vā avasyuraśimido yo'yam
pavate tasmā evainaṃ juhoti tasmādāhāvasyave tvā vātāya svāhāśimidāya tvā vātāya
svāheti


14.2.2.[6]

indrāya tvā vasumate rudravate svāheti ayam vā indro yo'yam pavate tasmā evainaṃ
juhoti tasmādāhendrāya tveti vasumate rudravata iti tadindramevānu vasūṃśca
rudrāṃścābhajatyatho prātaḥsavanasya caivaitanmādhyandinasya ca savanasya rūpaṃ
kriyate


14.2.2.[7]

indrāya tvādityavate svāheti ayam vā indro yo'yam pavate tasmā evainaṃ juhoti
tasmādāhendrāya tvetyādityavata iti tadindramevānvādityānābhajatyatho
tṛtīyasavanasyaivaitadrūpaṃ kriyate


14.2.2.[8]

indrāya tvābhimātighne svāheti ayam vā indro yo'yam pavate tasmā evainaṃ juhoti
tasmādāhendrāya tvetyabhimātighna iti sapatno vāabhimātirindrāya tvā sapatnaghna
ityevaitadāha so'syoddhāro yathā śreṣṭhasyoddhāra evamasyaiṣa ṛte devebhyaḥ


14.2.2.[9]

savitre tva ṛbhumate vibhumate vājavate svāheti ayam vai savitā yo'yam pavate
tasmā evainaṃ juhoti tasmādāha savitre tvetyṛbhumate vibhumate vājavata iti
tadasminviśvāndevānanvābhajati


14.2.2.[10]

bṛhaspataye tvā viśvadevyāvate svāheti ayam vai bṛhaspatiryo'yam pavate tasmā
evainaṃ juhoti tasmādāha bṛhaspataye tveti viśvadevyāvata iti
tadasminviśvāntsarvāndevānnvābhajati


14.2.2.[11]

yamāya tvāṅgirasvate pitṛmate svāheti ayam vai yamo yo'yam pavate tasmā evainaṃ
juhoti tasmādāha yamāya tvetyaṅgirasvate pitṛmata iti yajñasya śīrṣacinnasya [raso
vyakṣaratsa] pitṝ!nagacattrayā vai pitarastānevaitadanvābhajati


14.2.2.[12]

dvādaśaitāni nāmāni bhavanti dvādaśa vai māsāḥ samvatsarasya samvatsara eṣa ya
eṣa tapatyeṣa u pravargyastadetamevaitatprīṇāti tasmāddvādaśa bhavanti


14.2.2.[13]

athopayamanyā mahāvīra ānayati svāhā gharmāyetyeṣa vai gharmo ya eṣa
tapatyeṣa u pravargyastadetamevaitatprīṇāti tasmādāha svāhā gharmāyetyavaraṃ
svāhākāraṃ karoti parāṃ devatāmasāveva bandhuḥ


14.2.2.[14]

ānīte japati svāhā gharmaḥ pitra iti yajñasya śīrṣacinnasya [raso vyakṣaratsa]
pitṝ!nagacattrayā vai pitarastānevaitatprīṇātyavaraṃ svāhākāraṃ karoti parāṃ
devatāmasāveva bandhuḥ


14.2.2.[15]

nānuvākyāmanvāha sakṛdu hyeva parāñcaḥ
pitarastasmānnānuvākyāmanvāhātikramyāśrāvyāha gharmasya yajeti vaṣaṭkṛte juhoti


14.2.2.[16]

viśvā āśā dakṣiṇasaditi sarvā āśā dakṣiṇasadityevaitadāha viśvāndevānayāḍiheti
sarvāndevānayākṣīdihetyevaitadāha svāhākṛtasya gharmasya madhoḥ
pibatamaśvinetyaśvināvevaitadāhāśvinau hyetadyajñasya śiraḥ pratyadhattāṃ
tāvevaitatprīṇātyavaraṃ svāhākāraṃ karoti parāṃ devatāmasāveva bandhuḥ


14.2.2.[17]

atha hutvordhvamutkampayati divi dhā imaṃ yajñamimaṃ yajñam divi dhā ityasau
vā ādityo gharmo yajño divi vā eṣa hito divi pratiṣṭhitastamevaitatprīṇāti tasmādāha
divi dhā imaṃ yajñamimaṃ yaiñaṃ divi dhā ityanuvaṣaṭkṛte juhoti


14.2.2.[18]

svāhāgnaye yajñiyāyeti tatsviṣṭakṛdbhājanamagnirhi sviṣṭakṛcaṃ yajurbhya iti
yajurbhirhyeṣo'smiṃloke pratiṣṭhitastānyevaitatprīṇātyavaraṃ svāhākāraṃ karoti
parāṃ devatāmasāveva bandhuḥ


14.2.2.[19]

atha brahmānumantrayate brahmā vā ṛtvijām bhiṣaktamastadya evartvijām
bhiṣaktamastenaivainametadyajñam bhiṣajyati


14.2.2.[20]
aśvinā gharmam pātamiti aśvināvevaitadāhāśvinau hyetadyajñasya śiraḥ
pratyadhattāṃ tāvevaitatprīṇāti


14.2.2.[21]

hārdvānamahardivābhirūtibhiriti aniruktaman rukto vai prajāpatiḥ
prajāpatiryajñastatprajāpatimevaitadyajñaṃ bhiṣajyati


14.2.2.[22]

tantrāyiṇa iti eṣa vai tantrāyī ya eṣa tapatyeṣa
hīmāṃlokāṃstantramivānusañcaratyeṣa u pravargyastadetamevaitatprīṇāti tasmādāha
tantrāyiṇa iti


14.2.2.[23]

namo dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyāṃ nihnute yayoridaṃ
sarvamadhi


14.2.2.[24]

atha yajamānaḥ yajño vai yajamāno yajñenevaitadyajñam bhiṣajyati


14.2.2.[25]

apātāmaśvinā gharmamiti aśvināvevaitadāhāśvinau hyetadyajñasya śiraḥ
pratyadhattāṃ tāvevaitatprīṇāti


14.2.2.[26]

anudyāvāpṛthivī amaṃsātāmiti tadime dyāvāpṛthivī āha yayoridaṃ sarvamadhīhaiva
rātayaḥ santvitīhaiva no dhanāni santvityevaitadāha


14.2.2.[27]

atha pinvamānamanumantrayate iṣe pinvasveti vṛṣṭyai tadāha yadāheṣe
pinvasvetyūrje pinvasveti yo vṛṣṭādūrgraso jāyate tasmai tadāha brahmaṇe pinvasveti
tadbrahmaṇa āha kṣatrāya pinvasveti tatkṣatrāyāha dyāvāpṛthivībhyām pinvasveti
tadābhyāṃ dyāvāpṛthivībhyāmāha yayoridaṃ sarvamadhi


14.2.2.[28]

sa yadūrdhvaḥ pinvate tadyajamānāya pinvate yatprāṅtaddevebhyo yaddakṣiṇā
tatpitṛbhyo yatpratyaṅ tatpaśubhyo yadudaṅ tatprajāyā anaparāddhaṃ nveva
yajamānasyordhvo hyeva pinvatyātha yāṃ diśam pinvate tām pinvate yadā śāmyanti
vipruṣaḥ

14.2.2.[29]

atha prāṅivodaṅṅutkrāmati dharmāsi sudharmetyeṣa vai dharmo ya eṣa tapatyeṣa
hīdaṃ sarvaṃ dhārayatyetenedaṃ sarvaṃ dhṛtameṣa u
pravargyastadetamevaitatprīṇāti tasmādāha dharmāsi sudharmeti


14.2.2.[30]

atha khare sādayati amenyasme nṛmṇāni dhārayetyakrudhyanno dhanāni
dhārayetyevaitadāha brahma dhāraya kṣatraṃ dhāraya viśaṃ dhārayetyetatsarvaṃ
dhārayetyevaitadāha


14.2.2.[31]

atha śākalairjuhoti prāṇā vai śākalāḥ prāṇānevāsminnetaddadhāti


14.2.2.[32]

svāhā pūṣṇe śarasa iti ayam vai pūṣā yo'yam pavata eṣa hīdaṃ sarvam puṣyatyeṣa
u prāṇaḥ prāṇamevāsminnetaddadhāti tasmādāha svāhā pūṣṇe śarasa ityavaraṃ
svāhākāraṃ karoti parāṃ devatāmasāveva bandhurhutvā madhyame paridhāupaśrayati


14.2.2.[33]

svāhā grāvabhya iti prāṇā vai grāvāṇaḥ prāṇānevāsminnetaddadhāti hutvā madhyame
paridhāupaśrayati


14.2.2.[34]

svāhā pratiravebhya iti prāṇā vai pratiravāḥ prāṇānhīdaṃ sarvam pratiratam
prāṇānevāsminnetaddadhāti hutvā madhyame paridhāupaśrayati


14.2.2.[35]

svāhā pitṛbhya ūrdhvabarhirbhyo gharmapāvabhya iti ahutvaivodaṅṅīkṣamāṇo
dakṣiṇārdhe barhiṣa upagūhati yajñasya śīrṣac>innasya [raso vyakṣaratsa]
pitṝ!nagacattrayā vai pitarastānevaitatprīṇātyatha yanna prekṣate sakṛdu hyeva
parāñcaḥ pitaraḥ


14.2.2.[36]

svāhā dyāvāpṛthivībhyāmiti prāṇodānau vai
dyāvāpṛthivīprāṇodānāvevāsminnetaddadhāti hutvā madhyame parid>āupaśrayati


14.2.2.[37]

svāhā viśvebhyo devebhya iti prāṇā vai viśve devāḥ prāṇānevāsminnetaddadhāti
hutvā
madhyame paridhāupaśrayati


14.2.2.[38]

svāhā rudrāya rudrahūtaya iti ahutvaiva dakṣiṇekṣamāṇaḥ pratiprasthātre prayacati
taṃ sa uttarataḥ śālāyā udañcaṃ nirasyatyeṣā hyetasya devasya
dikṣvāyāmevainametaddiśi prīṇātyatha yanna prekṣate nenmā rudro hinasaditi


14.2.2.[39]

saptaitā āhutayo bhvanti sapta vā ime śīrṣanprāṇāstānevāsminnetaddadhāti


14.2.2.[40]

atha mahāvīrādupayamanyām pratyānayati svāhā saṃ jyotiṣā jyotiriti jyotirvā
itarasminpayo bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṅgacete avaraṃ
svāhākāraṃ karoti parāṃ devatāmasāveva banduḥ


14.2.2.[41]

atha rauhiṇau juhoti ahaḥ ketunā juṣatāṃ sujyotirjyotiṣā svāhetyasāveva bandhū
rātriḥ ketunā juṣatāṃ sujyotirjyotiṣā svāhetyasāveva bandhuḥ


14.2.2.[42]

atha yajamānāya gharmociṣṭam prayacati sa upahavamiṣṭvā bhakṣayati madhu
hutamindratame agnāviti madhu hutamindriyavattame'gnāvityevaitadāhāśyāma te
deva gharma namaste astu mā mā hiṃsīrityāśiṣamevaitadāśāste


14.2.2.[43]

atha dakṣiṇataḥ sikatā upakīrṇā bhavanti tanmārjayante ya eva mārjālīye bandhuḥ
so'trānupraharati śākalānathopasadā carantyetadu yajñasya śiraḥ saṃskṛtaṃ
yathā-yathainaṃ tadaśvinau pratyadhattām


14.2.2.[44]

taṃ na prathamayajñe pravṛñjyāt enasyaṃ hi tadatho nenma indraḥ śiraścinadaditi
dvitīye vaiva tṛtīye vāpaśīrṣṇā hyevāgre yajñena devā arcantaḥ
śrāmyantaścerustasmāddvitīye vaiva tṛtīye vātho tapto vā eṣa śuśucāno bhavati


14.2.2.[45]

taṃ yatprathamaya]ñe pravṛñjyāt eṣo'sya taptaḥ śuśucānaḥ prajāṃ ca paśūṃśca
pradahedatho āyuḥ pramāyuko yajamānaḥ syāttasmāddvitīye vaiva tṛtīye vā

14.2.2.[46]

taṃ na sarvasmā iva pravṛñjyāt sarvam vai pravargyo netsarvasmā iva sarvaṃ
karavāṇīti yo nveva jñatastasmai pravṛñjyādyo vāsya priyaḥ syādyo
vānūcāno'nūktenainam prāpnuyāt


14.2.2.[47]

sahasre pravṛñjyāt sarvam vai sahasraṃ sarvameṣa sarvavedase pravṛñjyātsarvam vai
sarvavedasaṃ sarvameṣa viśvajiti sarvapṛṣthe pravṛñjyātsarvam vai
viśvajitsarvapṛṣṭhaḥ sarvameṣa vājapeye rājasūye pravṛñjyātsarvaṃ hi tatsattre
pravṛñjyātsarvam vai sattraṃ sarvameṣa etānyasya pravarjanānyato nānyatra


14.2.2.[48]

tadāhuḥ yadapaśirā apravargyo'tha kenāsyāgnihotraṃ
śīrṣaṇvadbhavatītyāhavanīyeneti brūyātkathaṃ darśapūrṇamāsāvityājyena ca
puroḍāśena ceti brūyātkathaṃ cāturmāsyānīti payasyayeti brūyātkatham paśubandha
iti paśunā ca puroḍāśena ceti brūyātkathaṃ saumyo'dhvara iti havirdhāneneti brūyāt


14.2.2.[49]

atho āhuḥ yajñasya śīrṣacinnasya śira etaddevāḥ pratyadadhuryadātithyaṃ na ha vā
asyāpaśīrṣṇā kena cana yajñeneṣṭam bhavati ya evametadveda


14.2.2.[50]

tadāhuḥ yatpraṇītāḥ praṇayanti yajñe'tha kasmādatra na praṇayatīti śiro vā
etadyajñāsya yatpraṇītāḥ śiraḥ pravargyo necirasā śiro'bhyārohayāṇīti


14.2.2.[51]

tadāhuḥ yatprayājānuyājā anyatra bhavantyatha kasmādatra na bhavantīti prāṇā vai
prayājānuyājāḥ prāṇā avakāśāḥ prāṇāḥ śākala netprāṇaiḥ prāṇānabhyārohayāṇīti



14.2.2.[52]

tadāhuḥ yadājyabhāgāvanyatra juhvatyatha kasmādatra na juhotīti cakṣuṣī vā ete
yajñasya yadājyabhāgau cakṣuṣī rauhiṇau neccakṣuṣā cakṣurabhyārohayāṇīti


14.2.2.[53]

tadāhuḥ yadvānaspatyairdevebhyo juhvatyatha kasmādetam mṃmayenaiva juhotīti
yajñasya śīrṣacinnasya raso vyakṣaratsa ime dyāvāpṛthivī agacadyanmṛdiyaṃ
tadyadāpo'sau tanmṛdaścāpāṃ ca mahāvīrāḥ kṛtā bhavanti tenaivainametadrasena
samardhayati kṛtsnaṃ karoti

14.2.2.[54]

sa yadvānaspatyaḥ syāt pradahyeta yaddhiraṇmayaḥ syātpralīyeta yallohamayaḥ
syātprasicyeta yadayasmayaḥ syātpradahetparīśāsāvathaiṣa evaitasmāatiṣṭhata
tasmādetam mṛnmayenaiva juhoti


14.2.2.[55]

athaitadvai āyuretajjyotiḥ praviśati ya etamanu vā brūte bhakṣ|ayati vā tasya
vratacaryā yā sṛs|t|au


14.3.1.[1]

sa vai tṛtīye'han ṣaṣṭhe vā dvādaśe vā pravargyopasadau samasya
pravargyamutsādayatyutsannamiva hīdaṃ śirastadyadetamabhito bhavati tatsarvaṃ
samādāyāgreṇa śālāmantarvedyupasamāyanti


14.3.1.[2]

athāgnīdhraḥ āhavanīye trīñcālākānupakalpayate teṣāmekamujjvalayya
mukhadaghne dhārayamāṇo juhoti yajñasya śīrṣacinnasya
śugudakrāmatsemāṃlokānāviśattayaivainametacucā samardhayati kṛtsnaṃ karoti


14.3.1.[3]

atha yanmukhadaghne uparīva vai tadyanmukhadaghnamuparīva tadyadasau
lokastadyāmuṃ lokaṃ śugāviśattayaivainametacucā samardhayati kṛtsnaṃ karoti


14.3.1.[4]

yā te gharma divyā śugiti yaiva divyā śugyā gāyatryāṃhavirdhāna iti yaiva gāyatryāṃ
havirdhāne sā ta āpyāyatāṃ niṣṭyāyatāṃ tasyai te svāheti nātra tirohitamivāsti


14.3.1.[5]

atha dvitīyamujjvalayya nābhidaghne dhārayamāṇo juhoti madhyamiva vai
tadyannābhidaghnaṃ madhyamivāntarikṣalokastadyāntarikṣalokaṃ
śugāviśattayaivainametacucā samardhayati kṛtsnaṃ karoti


14.3.1.[6]

yāte gharmāntarikṣe śugiti yaivāntarikṣe śugyā triṣṭubhyāgnīdhra iti yaiva
triṣṭubhyāgnīdhre sā ta āpyāyatāṃ niṣṭyāyatāṃ tasyai te svāheti nātra tirohitamivāsti


14.3.1.[7]

atha tṛtīyamabhyādhāya tasminnāsīno juhotyadha-iva vai tadyadāsīno'dha-iva
tadyadayaṃ lokastadyemaṃ lokaṃ śugāviśattayaivainametacucā samardhayati kṛtsnaṃ
karoti


14.3.1.[8]

yā te gharma pṛthivyāṃ śugiti yaiva pṛthivyāṃ śugyā jagatyāṃ sadasyeti yaiva
jagatyāṃ sadasyā sā taāpyāyatāṃ niṣṭyāyatāṃ tasyai te svāheti nātra tirohitamivāsti


14.3.1.[9]

athopaniṣkrāmati kṣatrasya tvā paraspāyetyetadvai daivaṃ kṣatraṃ ya eṣa
tapatyasya tvā mānuṣasya kṣatrasya paraspatvāyetyevaitadāha brahmaṇastanvam
pāhīti brahmaṇa ātmānaṃ gopāyetyevaitadāha viśastvā dharmaṇā vayamiti yajño vai
viḍyajñasya tvāriṣṭyā ityevaitadāmānukrāmāma suvitāya navyasa iti yajñasya
tvāriṣṭyā ahvalāyā ityevaitadāha


14.3.1.[10]

athāha sāma gāyeti sāma brūhīti vā gāyeti tveva brūyādgāyanti hi sāma tadyatsāma
gāyati nedimānbahirdhā yajñācarīrānnāṣṭrā rakṣāṃsi hinasanniti sāma hi nāṣṭrāṇāṃ
rakṣasāmapahantā


14.3.1.[11]

āgneyyāṃ gāyati agnirhi rakṣasāmapahantāticandasi gāyatyeṣā vai sarvāṇi candāṃsi
yadavticandāstasmādaticandasi gāyati


14.3.1.[12]

sa gāyati agniṣṭapati pratidahatyahāvo'hāva iti tannāṣṭrā vai
tadrakṣāṃsyato'pahanti


14.3.1.[13]

ta udañco niṣkrāmanti jag>anena cātvālamagreṇāgnīdhrameṣā hi yajñasya dvāḥ sa
yasyāṃ tato diśyāpo bhavanti tadyanti


14.3.1.[14]

tam vai pariṣyanda utsādayet tapto vā eṣa śuśucāno bhavati taṃ
yadasyāmutsādayedimāmasya śugṛcedyadapsūtsādayedapo'sya śugṛcedatha
yatpariṣyanda utsādayati tatho ha naivāpo hinasti nemāṃ yadahāpsu na prāsyati
tenāpo na hinastyatha yatsamantamāpaḥ pariyanti śāntirvā āpasteno imāṃ na hinasti
tasmātpariṣyanda utsādayet


14.3.1.[15]
uttaravedau tvevotsādayet yajño vā uttaravediḥ śiraḥ pravargyo yajña evataciraḥ
pratidadhāti


14.3.1.[16]

uttaranābhyā saṃspṛṣṭam prathamam pravargyamutsādayati vāgvā uttaranābhiḥ
śiraḥ pravargyaḥ śīrṣaṃstadvācaṃ dadhāti


14.3.1.[17]

catuḥsraktiriti eṣa vai catuḥsraktirya eṣa tapati diśo hyetasya sraktayastasmādāha
catuḥsraktiriti


14.3.1.[18]

nābhirṛtasya saprathā iti satyam vā ṛtaṃ satyasya nābhiḥ saprathā ityevaitadāha sa no
viśvāyuḥ saprathā iti sa naḥ sarvāyuḥ saprathā ityevaitadāha


14.3.1.[19]

apa dveṣo apa hvara iti nātra tirohitamivāstyanyavratasya saścimetyanyadvā etasya
vratamanyanmanuṣyāṇāṃ tasmādāhānyavratasya saścimetyevamitarau prāñcau
tattrivṛttrivṛddhīdaṃ śiraḥ


14.3.1.[20]

purastādupaśayām mṛdam māṃsamevāsminnetaddadhāti tadabhitaḥ parīśāsau bāhū
evāsminnetaddadhātyabhitaḥ pare rauhiṇahavanyau srucau
hastāvevāsminnetaddadhāti


14.3.1.[21]

uttarato'bhrim taddhi tasyā āyatanaṃ dakṣiṇataḥ samrāḍāsandīṃ taddhi tasyā
āyatanamuttarataḥ kṛṣṇājinaṃ taddhi tasyāyatanaṃ sarvato dhavitrāṇi prāṇā vai
dhavitrāṇi prāṇānevāsminnetaddad>āti trīṇi bhavanti trayo vai prāṇāḥ pr:ṇa udāno
vyānastānevāsminnetaddadhāti


14.3.1.[22]

athaitadrajjusandānam upayamanyāmādhāya
paścātprācīmāsādayatyudaramevāsminnetaddadhāti tadabhitaḥ pinvane
āṇḍāvevāsminnetaddadhātyāṇḍābhyāṃ hi vṛṣā pinvate paścātsthūṇāmayūkhamūrū
evāsminnetaddadhāti paścādrauhiṇakapāle jānunī evāsminnetaddadhāti te
yadekakapāle bhavata ekakapāle iva hīme jānunī paścāddhṛṣṭī
pādāvevāsminnetaddadhāti pādābhyāṃ hi dhṛṣṭam praharatyuttarataḥ kharau
pracaraṇīyau taddhi tayorāyatanaṃ dakṣiṇato mārjālīyaṃ taddhi tasyāyatanam


14.3.1.[23]

athāsminpaya ānayati gharmaitatte purīṣamityannam vai
purīṣamannamevāsminnetaddadhāti tena vardhasva cā ca pyāyasveti nātra
tirohitamivāsti vardhiṣīmahi ca vayamā ca pyāsiṣīmahītyāśiṣamevaitadāśāste


14.3.1.[24]

sa vai na sarvamivānayet nedyajamānātparāgannamasadityardham vā bhūyo vā
pariṣinaṣṭi tasminnaparāhṇe yajamānāya vratamabhyutsicya prayacati tadyajamāna
evaitadannādyaṃ dadhāti tatho ha yajamānānna parāgannam bhavati


14.3.1.[25]

athainamadbhiḥ pariṣiñcati śāntirvā āpaḥ śamayatyevainametatsarvataḥ pariṣiñcati
sarvata evainametacamayati triṣkṛtvaḥ pariṣiñcati trivṛddhi yajñaḥ


14.3.1.[26]

athāha vārṣāharaṃ sāma gāyati eṣa vai vṛṣā harirya eṣa tapatyeṣa u
pravargyastadetamevaitatprīṇāti tasmādāha vārṣāharaṃ sāma gāyati


14.3.1.[27]

atha cātvāle mārjayante sumitriyā na āpa oṣadhayaḥ santvityañjalināpa upācati vajro
vā āpo vajreṇaivaitanmitradheyaṃ kurute durmitriyāstasmai santu yo'smāndveṣṭi yaṃ
ca vayaṃ dviṣma iti yāmasya diśaṃ dveṣyaḥ syāttāṃ diśaṃ parāsiñcettenaiva tam
parābhāvayati


14.3.1.[28]

atha prāṅivodaṅṅutkrāmati udvayaṃ tamasasparīti pāpmā vai tamaḥ pāpmānameva
tamo'pahate svaḥ paśyanta uttaramityayam vai loko'dbhya uttaro'sminneva loke
pratitiṣṭhati devaṃ devatrā sūryamaganma jyotiruttamamiti svargo vai lokaḥ sūryo
jyotiruttamaṃ svarga eva loke'ntataḥ pratitiṣṭhatyanapekṣametyāhavanīye
samidhamabhyādadhāti samidasi tejo'si tejo mayi dhehītyāśiṣamevaitadāśāste


14.3.1.[29]

atha prasute dadhigharmeṇa caranti yajño vai somaḥ śiraḥ pravargyo yajña
evaitaciraḥ pratidadhāti mādhyandine savana etadvā indrasya niṣkevalyaṃ savanaṃ
yanmādhyandinaṃ savanaṃ sva evainametadbhāge prīṇāti stute mādhyandine
pavamāne prāṇo vai mādhyandinaḥ pavamānaḥ
prāṇamevāsminnetaddadhātyagnihotrahavaṇyā mukham vā etadyajñānāṃ
yadagnihotraṃ śīrṣaṃstanmukhaṃ dadhāti


14.3.1.[30]

sa ānīyamāna āha hotarvadasva yatte vādyamiti vadate hyatra
hotāthopottiṣṭhannāha śrātaṃ haviriti śrātaṃ hi bhavatyatikramyāśrāvyāha
dadhigharmasya yajeti vaṣaṭkṛte juhotyanuvaṣaṭkṛta āharati bhakṣaṃ taṃ
yajamānāya prayacati


14.3.1.[31]

sa upahavamiṣṭvā bhakṣayati mayi tyadindriyam bṛhadityetadvā indriyam bṛhadya
eṣa tapati mayi dakṣo mayi kraturiti kratūdakṣāvevātmandhatte
gharmastriśugvirājatīti gharmo hyeṣa triśugvirājati virājā jyotiṣā saheti virājā hyeṣa
jyotiṣā saha brahmaṇā tejasā saheti brahmaṇā hyeṣa tejasā saha payaso reta
ābhṛtamiti payaso hyetadreta ābhṛtaṃ tasya dohamaśīmahyuttarāmuttarāṃ
samāmityāśiṣamevaitadāśāste'tha cātvāle mārjayante'sāveva bandhuḥ


14.3.1.[32]

athāto dakṣiṇānām suvarṇaṃ hiraṇyaṃ śatamānam brahmaṇe dadātyāsīno vai brahmā
yaśaḥ śayānaṃ hiraṇyaṃ tasmātsuvarṇaṃ hiraṇyaṃ śatamānam brahmaṇe dadāti


14.3.1.[33]

atha yaiṣā gharmadughā tāmadhvaryave dadāti tapta-iva vai
gharmastaptamivādhvaryurniṣkrāmati tasmāttāmadhvarya ve dadāti


14.3.1.[34]

atha yaiṣā yajamānasya vratadughā tāṃ hotre dadāti yajño vai hotā yajño
yajamānastasmāttāṃ hotre dadāti


14.3.1.[35]

atha yaiṣā patnyai vratadughā tāmudgātṛbhyo dadāti patnīkarmeva vā ete'tra
kurvanti yadudgātārastasmāttāmudgātṛbhyo dadāti


14.3.1.[36]

athaitadvai āyuretajjyotiḥ praviśati ya etamanu vā brūte bhakṣayati vā tasya
vratacaryā yā sṛṣṭau


14.3.2.[1]

sarveṣām vā eṣa bhūtānām sarveṣāṃ devānāmātmā yadyajñastasya samṛddhimanu
yajamānaḥ prajayā paśubhirṛdhyate vi vā eṣa prajayā paśubhirṛdhyate yasya gharmo
vidīryate tatra prāyaścittiḥ


14.3.2.[2]
pūrṇāhutiṃ juhoti sarvam vai pūrṇaṃ sarveṇaivaitadbhiṣajyati yatkiṃ ca vivṛḍhaṃ
yajñasya


14.3.2.[3]

svāhā prāṇebhyaḥ sādhipatikebhya iti mano vai prāṇānāmadhipatirmanasi hi sarve
prāṇāḥ pratiṣṭhitāstanmanasaivaitadbhiṣajyati yatkiṃ ca vivṛḍhaṃ yajñasya


14.3.2.[4]

pṛthivyai svāheti pṛthivī vai sarveṣāṃ devānāmāyatanaṃ
tatsarvābhirevaitaddevatābhirbhiṣajyati yatkiṃ ca vivṛḍhaṃ yajñasya


14.3.2.[5]

agnaye svāheti agnirvai sarveṣāṃ devānāmātmā
tatsarvābhirevaitaddevatābhirbhiṣajyati yatkiṃ ca vivṛḍ>aṃ yajñasya


14.3.2.[6]

antarikṣāya svāheti antarikṣam vai sarveṣāṃ devānāmāyatanaṃ tatsarvā>


14.3.2.[7]

vāyave svāheti vāyurvai sarveṣāṃ devānāmātmā tatsarvā>


14.3.2.[8]

dive svāheti dyaurvai sarveṣāṃ devānāmāyatanaṃ tatsarvā>


14.3.2.[9]

sūryāya svāheti sūryo vai sarveṣāṃ devānāmātmā tatsarvā>


14.3.2.[10]

digbhyaḥ svāheti diśo vai sarveṣāṃ devānāmāyatanaṃ tatsarvā>


14.3.2.[11]

candrāya svāheti candro vai sarveṣāṃ devānāmātmā tatsarvā>


14.3.2.[12]

nakṣatrebhyaḥ svāheti nakṣatrāṇi vai sarveṣāṃ devānāmāyatanaṃ tatsarvā>

14.3.2.[13]

adbhyaḥ svāheti āpo vai sarveṣāṃ devānāmāyatanaṃ tatsarvā>


14.3.2.[14]

varuṇāya svāheti varuṇo vai sarveṣāṃ devānāmātmā tatsarvā>


14.3.2.[15]

nābhyai svāhā pūtāya svāheti aniruktamanirukto vai prajāpatiḥ
prajāpatiryajñastatprajāpatimevaitadyajñam bhiṣajyati


14.3.2.[16]

trayodaśaitā āhutayo bhavanti trayodaśa vai māsāḥ samvatsarasya samvatsaraḥ
prajāpatiḥ prajāpatiryajñastatprajāpatimevaitadyajñam bhiṣajyati


14.3.2.[17]

vāce svāheti mukhamevāsminnetaddadhāti prāṇāya svāhā prāṇāya svāheti nāsike
evāsminnetaddadhāti cakṣuṣe svāhā cakṣuṣe svāhetyakṣiṇī evāsminnetaddadhāti
śrotrāya svāhā śrotrāya svāheti karṇāvevāsminnetaddadhāti


14.3.2.[18]

saptaitā āhutayo bhavanti sapta vā ime śīrṣanprāṇāstānevāsminnetaddadhāti
pūrṇāhutimuttamāṃ juhoti sarvam vai pūrṇaṃ sarveṇaivaitadbhiṣajyati yatkiṃ ca
vivṛḍhaṃ yajñasya


14.3.2.[19]

manasaḥ kāmamākūtimiti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitadbhiṣajyati
yatkiṃ ca vivṛḍhaṃ yajñasya


14.3.2.[20]

vācaḥ satyamaśīyeti vācā vā idaṃ sarvamāptaṃ tadvācaivaitadbhiṣajyati yatkiṃ ca
vivṛḍhaṃ yajñasya paśūnāṃ rūpamannasya raso yaśaḥ śrīḥ śrayatām mayi
svāhetyāśiṣamevaitadāśāste


14.3.2.[21]

atha taṃ copaśayāṃ ca piṣṭvā mārtsnayā mṛdā saṃsṛjyāvṛtā karotyāvṛtā
pacatyutsādanārthamatha ya upaśayayordṛḍhaḥ syāttena pracaret

14.3.2.[22]

saṃvatsaro vai pravargyaḥ sarvam vai saṃvatsaraḥ sarvam pravargyaḥ sa
yatpravṛktastadvasanto yadrucitastadgrīṣmo yatpinvitastadvarṣā yadā vai varṣāh
pinvante'thaināḥ sarve devāḥ sarvāṇi bhūtānyupajīvanti pinvante ha vāasmai varṣā ya
evametadveda


14.3.2.[23]

ime vai lokāḥ pravargyaḥ sarvam vā ime lokāḥ sarvam pravargyaḥ sa
yatpravṛktastadayaṃ loko yadrucitastadantarikṣaloko yatpinvitastadasau loko yadā vā
asau lokaḥ pinvate'thainaṃ sarve devāḥ sarvāṇi bhūtānyupajīvanti pinvate ha vā asm:
asau loko ya evametadveda


14.3.2.[24]

etā vai devatāḥ pravargyaḥ agnirvāyurādityaḥ sarvam vā etā devatā sarvam
pravargyaḥ sa yatpravṛktastadagniryadrucitastadvāyuryatpinvitastadasāvādityo yadā vā
asāvādityaḥpinvate'thainaṃ sarve devāḥ sarvāṇi bhūtānyupajīvanti pinvate ha vā asmā
asāvādityo ya evametadveda


14.3.2.[25]

yajamāno vai pravargyaḥ tasyātmā prajā paśavaḥ sarvam vai yajamānaḥ sarvam
pravargyaḥ sa yatpravṛktastadātmā yadrucitastatprajā yatpinvitastatpaśavo yadā vai
paśavaḥ pinvate'thaināntsarve devāḥ sarvāṇi bhūtānyupajīvanti pinvante ha vā asmai
paśavo ya evametadveda


14.3.2.[26]

agnihotram vai pravargyaḥ sarvam vāagnihotraṃ sarvam pravargyaḥ sa yadadhiśritaṃ
tatpravṛkto yadunnītaṃ tadrucito yaddhutaṃ tatpinvito yadā vāagnihotram
pinvate'thainatsarve devāḥ sarvāṇi bhūtānyupajīvanti pinvate ha vā asmā agnihotraṃ
ya evametadveda


14.3.2.[27]

darśapūrṇamāsau vai pravargyaḥ sarvam vai darśapūrṇamāsau sarvam pravargyaḥ sa
yadadhiśritaṃ tatpravṛkto yadāsannaṃ tadrucito yaddhutaṃ tatpinvito yadā vai
darśapūrṇamāsau pinvete athainau sarve devāḥ sarvāṇi bhūtānyupajīvanti pinvete ha
vā asmai darśapūrṇamāsau ya evametadveda


14.3.2.[28]

cāturmāsyāni vai pravargyaḥ sarvam vai cāturmāsyāni sarvam pravargyaḥ sa
yadadhiśritaṃ tatpravṛkto yadāsannaṃ tadru









=====================================



date: fri, 26 jul 1ṛṛ6 15:43:22 -0600 (csthfrom: "v. p. lehmann"
subject: sb14to:
jgardner@blue.veeg.uiova.edumime-version: 1.0status: rokṣ-status:


cito yaddhutaṃ tatpinvito yadā vai cāturmāsyāni pinvante'thaināni sarve devāḥ sarvāṇi
bhūtānyupajīvanti pinvante ha vā asmai cāturmāsyāni ya evametadveda


14.3.2.[29]

paśubandho vai pravargyaḥ sarvam vai paśubandhaḥ sarvam pravargyaḥ sa
yadadhiśritastatpravṛkto yadāsannastadrucito yaddhutastatpinvito yadā vai
paśubandhaḥ pinvate'thainaṃ sarve devāḥ sarvāṇi bhūtānyupajīvanti pinvate ha vā
asmai paśubandho ya evametadveda


14.3.2.[30]

somo vai pravargyaḥ sarvam vai somaḥ sarvam pravargyaḥ sa
yadabhiṣutastatpravṛkto yadunnītastadrucito yaddhutastatpinvito yadā vai somaḥ
pinvate'thainaṃ sarve devāḥ sarvāṇi bhūtānyupayuñjanti pinvate ha vā asmai somo ya
evametadveda na ha vā asyāpravargyeṇa kena cana yajñeneṣṭam bhavati ya
evametadveda


14.3.2.[31]

athaitadvai āyuretajjyotiḥ praviśati ya etamanu vā brūte bhakṣayati vā tasya
vratacaryā yā sṛṣṭau


14.4.1.1

dvayā ha prājāpatyāḥ devāścāsurāśca tataḥ kānīyasā eva devā jyāyasā asurāstaeṣu
lokeṣvaspardhanta


14.4.1.2

te ha devā ūcuḥ hantāsurānyajña udgīthenātyayāmeti



14.4.1.3
te ha vācamūcuḥ tvaṃ na udgāyeti tatheti tebhyo vāgudagāyadyo vāci bhogastaṃ
devebhya āgāyadyatkalyāṇam vadati tadātmane te'viduranena vai na
udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyantsa yaḥ sa pāpmā
yadevedamapratirūpam vadati sa eva sa pāpmā


14.4.1.4

atha ha prāṇamūcuḥ tvaṃ na udgāyeti tatheti tebhyaḥ prāṇa udagāyadyaḥ prāṇe
bhogastaṃ devebhya āgāyadyatkalyāṇaṃ jighrati tadātmane te'viduranena vai na
udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyantsa yaḥ sa pāpmā
yadevedamapratirūpaṃ jighrati sa eva sa pāpmā


14.4.1.5

atha ha cakṣurūcuḥ tvaṃ na udgāyeti tatheti tebhyaścakṣurudagāyadyaścakṣuṣi
bhogastaṃ devebhya āgāyadyatkalyāṇam paśyati tadātmane te'viduranena vai na
udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyantsa yaḥ sa pāpmā
yadevedamapratirūpam paśyati sa eva sa pāpmā


14.4.1.6

atha ha śrotramūcuḥ tvaṃ na udgāyeti tatheti tebhyaḥ śrotramudagāyadyaḥ śrotre
bhogastaṃ devebhya āgāyadyatkalyāṇaṃ śṛṇoti tadātmane te'viduranena vai na
udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyantsa yaḥ sa pāpmā
yadevedamapratirūpaṃ śṛṇoti sa eva sa pāpmā


14.4.1.7

atha ha mana ūcuḥ tvam na udgāyeti tatheti tebhyo mana udagāyadyo manasi
bhogastaṃ devebhya āgāyadyatkalyāṇaṃ saṅkalpayati tadātmane te'viduranena vai na
udgātrātyeṣyantīti tamabhidrutya pāpmanāvidhyantsa yaḥ sa pāpmā
yadevedamapratirūpaṃ saṅkalpayati sa eva sa pāpmaivamu khalvetā devatāḥ
pāpmabhirupāsṛjannevamenāḥ pāpmanāvidhyan


14.4.1.8

atha hemamāsanyam prāṇamūcuḥ tvaṃ na udgāyeti tatheti tebhya eṣa prāṇa
udagāyatte'viduranena vai na udgātrātyeṣyantīti tamabhidrutya pāpmanāvivyatsantsa
yathāśmānamṛtvā loṣṭo vidhvaṃsetaivaṃ haiva vidhvaṃsamānā viṣvañco vineśustato
devā abhavanparāsurā bhavatyātmanā parāsya dviṣanbhrātṛvyo bhavati ya evam veda


14.4.1.9

te hocuḥ kva nu so'bhūdyo na itthamasaktetyayamāsye'ntariti so'yāsya
āṅgiraso'ṅgānāṃ hi rasaḥ


14.4.1.10

sā vā eṣā devatā dūḥ nāma dūraṃ hyasyā mṛtyurdūraṃ ha vā asmānmṛtyurbhavati ya
evam veda


14.4.1.11

sā vā eṣā devatā etāsāṃ devatānām pāpmānam mṛtyumapahatya yatrāsāṃ
diśāmantastadgamayāṃ cakāra tadāsām pāpmano vinyadadhāttasmānna
janamiyānnāntamiyānnetpāpmānam mṛtyumanvavāyānīti


14.4.1.12

sā vā eṣā devatā etāsāṃ devatānām pāpmānam mṛtyumapahatyāthainā
mṛtyumatyavahat


14.4.1.13

sa vai vācameva prathamāmatyavahat sā yadā mṛtyumatyamucyata
so'gnirabhavatso'yamagniḥ pareṇa mṛtyumatikrānto dīpyate


14.4.1.14

atha prāṇamatyavahat sa yadā mṛtyumatyamucyata sa vāyurabhavatso'yam vāyuḥ
pareṇa mṛtyumatikrāntaḥ pavate


14.4.1.15

atha cakṣuratyavahat tadyadā mṛtyumatyamucyata sa ādityo'bhavatso'sāvādityaḥ
pareṇa mṛtyumatikrāntastapati


14.4.1.16

atha śrotramatyavahat tadyadā mṛtyumatyamucyata tā diśo'bhavaṃstā imā diśaḥ
pareṇa mṛtyumatikrāntāḥ


14.4.1.17

atha mano'tyavahat tadyadā mṛtyumatyamucyata sa candramā abhavatso'sau candraḥ
pareṇa mṛtyumatikrānto bhātyevaṃ ha vā enameṣā devatā mṛtyumativahati ya evam
veda


14.4.1.18

athātmane'nnādyamāgāyat yaddhi kiṃ cānnamadyate'nenaiva tadadyata iha
pratitiṣṭhati


14.4.1.19
te devā abruvan etāvadvā idaṃ sarvaṃ yadannaṃ tadātmana āgāsīranu no'sminnanna
ābhajasveti te vai mābhisamviśateti tatheti taṃ samantam pariṇyaviśanta
tasmādyadanenānnamatti tenaitāstṛpyantyevaṃ ha vā enaṃ svā abhisamviśanti bhartā
svānāṃ śreṣṭhaḥ puraetā bhavatyannādo'dhipatirya evam veda


14.4.1.20

ya u haivamvidam sveṣu pratipratirbubhūṣati na haivālam bhāryebhyo bhavatyatha
ya evaitamanu bhavati yo vaitamanu bhāryānbubhūrṣati sa haivālam bhāryebhyo
bhavati


14.4.1.21

so'yāsya āṅiraso aṅgānāṃ hi rasaḥ prāṇo vā aṅgānāṃ rasaḥ prāṇo hi vā aṅgānāṃ
rasastasmādyasmātkasmāccāṅgātprāṇa utkrāmati tadeva tacuṣyatyeṣa hi vā aṅgānāṃ
rasaḥ


14.4.1.22

eṣa u eva bṛhaspatiḥ vāgvai bṛhatī tasyā eṣa patistasmādu bṛhaspatiḥ


14.4.1.23

eṣa u eva brahmaṇaspatiḥ vāgvai brahma tasyā eṣa patistasmādu ha brahmaṇaspatiḥ


14.4.1.24

eṣa u eva sāma vāgvai sāmaiṣa sā cāmaśceti tatsāmnaḥ sāmatvaṃ yadveva samaḥ
pluṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ samo'nena sarveṇa
tasmādveva sāmāśnute sāmnaḥ sāyujyaṃ salokatāṃ ya evametatsāma veda


14.4.1.25

eṣa u vā udgīthaḥ prāṇo vā utprāṇena hīdaṃ sarvamuttabdham vāgeva gīthocca
gīthā ceti sa udgīthaḥ


14.4.1.26

taddhāpi brahmadattaścaikitāneyo rājānam bhakṣayannuvācāyaṃ tyasya rājā
mūrdhānam vipātayatādyadito'yāsya āṅgiraso'nyenodagāyaditi vācā ca hyeva sa
prāṇena codagāyaditi


14.4.1.27

tasya haitasya sāmno yaḥ svam veda bhavati hāsya svaṃ tasya vai svara eva svaṃ
tasmādārtvijyaṃ kariṣyanvāci svaramiceta tayā vācā svarasampannayārtvijyaṃ
kuryāttasmādyajñe svaravantaṃ didṛkṣanta evātho yasya svam bhavati bhavati hāsya
svam ya evametatsāmanaḥ svam veda


14.4.1.28

tasya haitasya sāmno yaḥ suvarṇam veda bhavati hāsya suvarṇaṃ tasya vai svara eva
suvarṇam bhavati hāsya suvarṇaṃ ya evametatsāmnaḥ suvarṇam veda


14.4.1.29

tasya haitasya sāmno yaḥ pratiṣṭhām veda prati ha tiṣṭhati tasya vai vāgeva
pratiṣṭhā vāci hi khalveṣa etatprāṇaḥ pratiṣṭhito gīyate'nna ityu haika āhuḥ


14.4.1.30

athātaḥ pavamānānāmevābhyārohaḥ sa vai khalu prastotā sāma prastauti sa yatra
prastyuāttadetāni japedasato mā sadgamaya tamaso mā jyotirgamaya mṛtyormāmṛtaṃ
gamayeti


14.4.1.31

sa yadāhāsato mā sadgamayeti mṛtyurvā asatsadamṛtam mṛtyormāmṛtaṃ
gamayāmṛtam mā kurvityevaitadāha


14.4.1.32

tamaso mā jyotirgamayeti mṛtyurvai tamo jyotiramṛtam mṛtyormāmṛtaṃ
gamayāmṛtam mā kurvityevaitadāha mṛtyormāmṛtaṃ gamayeti nātra tirohitamivāsti


14.4.1.33

atha yānītarāṇi stotrāṇi teṣvātmane'nnādyamāgāyettasmādu teṣu varam vṛṇīta yam
kāmaṃ kāmayeta taṃ sa eṣa evamvidudgātātmane vā yajamānāya vā yaṃ kāmaṃ
kāmayate tamāgāyati taddhaitallokajideva na haivālokyatāyā āśāsti ya evametatsāma
veda


14.4.2.[1]

ātmaivedamagra āsīt puruṣavidhaḥ so'nuvīkṣya
nānyadātmano'paśyatso'hamasmītyagrevyāharattato'haṃnāmābhavattasmādapyetarhyā
mantrito'hamayamityevāgra uktvāthānyannāma prabrūte yadasya bhavati


14.4.2.[2]

sa yatpūrvo'smāt sarvasmātsarvānpāpmana auṣattasmātpuruṣa oṣati ha vai sa taṃ
yo'smātpūrvo bubhūṣati ya evam veda


14.4.2.[3]

so'bibhet tasmādekākī bibheti sa hāyamīkṣāṃ cakre yanmadanyannāsti kasmānnu
bibhemīti tata evāsya bhayam vīyāya kasmāddhyabheṣyaddvitīyadvai bhayam
bhavati


14.4.2.[4]

sa vai naiva reme tasmādekākī na ramate sa dvitīyamaicatsa haitāvānāsa yathā
strīpumāṃsau sampariṣvaktau


14.4.2.[5]

sa imamevātmānaṃ dvedhāpātayat tataḥ patiśca patnī cābhavatāṃ
tasmādidamardhavṛgalamiva sva iti ha smāha yājñavalkyastasmādayamākāśa striyā
pūryata eva tāṃ samabhavattato manuṣyā ajāyanta


14.4.2.[6]

so heyamīkṣāṃ cakre katham nu mātmana eva janayitvā sambhavati hanta
tiro'sānīti


14.4.2.[7]

sā gaurabhavat vṛṣabha itarastāṃ samevābhavattato gāvo'jāyanta


14.4.2.[8]

vaḍavetarābhavat aśvavṛṣa itaro gardabhītarā gardabha itarastāṃ samevābhavattata
ekaśaphamajāyata


14.4.2.[9]

ajetarābhavat vasta itaro'viritaro meṣa itarastāṃ
samevābhvattato'jāvayo'jāyantaivameva yadidaṃ kiṃ ca mithunamā
pipīlikābhyastatsarvamasṛjata


14.4.2.[10]

so'vet aham vāva sṛṣṭirasmyahaṃ hīdaṃ sarvamasṛkṣīti tataḥ sṛṣṭirabhavatsṛṣṭyāṃ
hāsyaitasyām bhavati ya evam veda


14.4.2.[11]

athetyabhyamanthat sa mukhācca yonerhastābhyāṃ cāgnimasṛjata
tasmādetadubhayamalomakamantarato'lomakā hi yonirantarataḥ

14.4.2.[12]

tadyadidamāhuḥ amuṃ yajāmuṃ yajetyekaikaṃ devametasyaiva sā visṛṣṭireṣa u
hyeva sarve devāḥ


14.4.2.[13]

atha yatkiṃ cedamārdram tadretaso'sṛjata tadu soma etāvadvā idaṃ sarvamannaṃ
caivānnādaśca soma evānnamagnirannādaḥ


14.4.2.[14]

saiṣā brahmaṇo'tisṛṣṭiḥ yacreyaso devānasṛjatātha yanmartyaḥ sannamṛtānasṛjata
tasmādatisṛṣṭiratisṛṣṭyāṃ hāsyaitasyām bhavati ya evam veda


14.4.2.[15]

taddhedaṃ tarhyavyākṛtamāsīt tannāmarūpābhyāmeva
vyākriyatāsaunāmāyamidaṃrūpa iti tadidamapyetarhi nāmarūpābhyāmeva
vyākriyate'saunāmāyamidaṃrūpa iti


14.4.2.[16]

sa eṣa iha praviṣṭaḥ ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne'vahitaḥ
syādviśvambharo vā viśvambharakulāye taṃ na paśyantyakṛtsno hi saḥ


14.4.2.[17]

prāṇanneva prāṇo nāma bhavati vadanvākpaśyaṃścakṣuḥ śṛṇvañcrotram manvāno
manastānyasyaitāni karmanāmānyeva sa yo'ta ekaikamupāste na sa vedākṛtsno
hyeṣo'ta ekaikena bhavati


14.4.2.[18]

ātmetyevopāsīta atra hyete sarva ekam bhavanti tadetatpadanīyamasya sarvasya
yadayamātmānena hyetatsarvam veda yathā ha vai padenānuvindedevaṃ kīrtiṃ
ślokam vindate ya evam veda


14.4.2.[19]

tadetatpreyaḥ putrāt preyo vittātpreyo'nyasmātsarvasmādantarataraṃ yadayamātmā sa
yo'nyamātmanaḥ priyam bruvāṇam brūyātpriyaṃ rotsyatītīśvaro ha tathaiva
syādātmānameva priyamupāsīta sa ya ātmānameva priyamupāste na hāsya priyam
pramāyukam bhavati


14.4.2.[20]

tadāhuḥ yadbrahmavidyayā sarvam bhaviṣyanto manuṣyā manyante kimu
tadbrahmāvedyasmāttatsarvamabhavaditi


14.4.2.[21]

brahma vā idamagra āsīt tadātmānamevāvedaham brahmāsmīti
tasmāttatsarvamabhavattadyo-yo devānām pratyabudhyata sa eva
tadabhavattatharṣīṇāṃ tathā manuṣyāṇām


14.4.2.[22]

taddhaitatpaśyannṛṣirvāmadevaḥ pratipede aham manurabhavaṃ sūryaśceti
tadidamapyetarhi ya evam vedāham brahmāsmīti sa idaṃ sarvam bhavati tasya ha na
devāścanābhūtyā īśata ātmā hyeṣāṃ sa bhavatyatha yo'nyāṃ
devatāmupāste'nyo'sāvanyo'hamasmīti na sa veda yathā paśurevaṃ sa devānāṃ yathā
ha vai bahavaḥ paśavo manuṣyam bhuñjyurevamekaikaḥ puruṣo
devānbhunaktyekasminneva paśāvādīyamāne'priyam bhavati kimu bahuṣu
tasmādeṣāṃ tanna priyam yadetanmanuṣyā vidyuḥ


14.4.2.[23]

brahma vā idamagra āsīt ekameva tadekaṃ sanna vyabhavattacreyo rūpamatyasṛjata
kṣatraṃ yānyetāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo
mṛtyurīśāna iti tasmātkṣatrātparaṃ nāsti tasmādbrāhmaṇaḥ kṣatriyamadhastādupāste
rājasūye kṣatra eva tadyaśo dadhāti saiṣā kṣatrasya yoniryadbrahma tasmādyadyapi
rājā paramatāṃ gacati brahmaivāntata upaniśrayati svāṃ yoniṃ ya u enaṃ hinasti svāṃ
sa yonimṛcati sa pāpīyānbhavati yathā śreyāṃsaṃ hiṃsitvā


14.4.2.[24]

sa naiva vyabhavat sa viśamasṛjata yānyetāni devajātāni gaṇaśa ākhyāyante vasavo
rudrā ādityā viśve devā maruta iti


14.4.2.[25]

sa naiva vyabhavat sa śaudram varṇamasṛjata pūṣaṇamiyam vai pūṣeyaṃ hīdaṃ
sarvam puṣyati yadidaṃ kiṃ ca


14.4.2.[26]

sa naiva vyabhavat tacreyo rūpamatyasṛjata dharmaṃ tadetatkṣatrasya kṣatraṃ
yaddharmastasmāddharmātparaṃ nāstyatho abalīyānbalīyāṃsmam:!śaṃsate dharmeṇa
yathā rājñaivaṃ yo vai sa dharmaḥ satyam vai tattasmātsatyam
vadantamāhurdharmam vadatīti dharmam vā vadantaṃ satyam
vadatītyetaddhyevaitadubhayam bhavati


14.4.2.[27]

tadetadbrahma kṣatram viṭ śūdraḥ tadagninaiva deveṣu brahmābhavadbrāhmaṇo
manuṣyeṣu kṣatriyeṇa kṣatriyo vaiśyena vaiśyaḥ śūdreṇa śūdrastasmādagnāveva
deveṣu lokamicante brāhmaṇe manuṣyeṣvetābhyāṃ hi rūpābhyām brahmābhavat


14.4.2.[28]

atha yo ha vā asmāllokātsvaṃ lokamadṛṣṭvā praiti sa enamavidito na bhunakti yathā
vedo vānanūkto'nyadvā karmākṛtam yadi ha vā apyanevamvinmahatpuṇyaṃ karma
karoti taddhāsyāntataḥ kṣīyata evātmānameva lokamupāsīta sa ya ātmānameva
lokamupāste na hāsya karma kṣīyate'smāddhyevātmano yadyatkāmayate tattatsṛjate


14.4.2.[29]

atho ayam vā ātmā sarveṣām bhūtānāṃ lokaḥ sa yajjuhoti yadyajate tena devānāṃ
loko'tha yadanubrūte tenarṣīṇāmatha yatprajāmicate yatpitṛbhyo nipṛṇāti tena
pitṝṇāmatha yanmanuṣyānvāsayate yadebhyo'śanaṃ dadāti tena manuṣyāṇāmatha
yatpaśubhyastṛṇodakam vindati tena paśūnāṃ yadasya gṛheṣu śvāpadā vayāṃsyā
pipīlikābhya upajīvanti tena teṣāṃ loko yathā ha vai svāya lokāyāriṣṭimicedevaṃ
haivamvide sarvadā sarvāṇi bhūtānyariṣṭimicanti tadvā etadviditam mīmāṃsitam


14.4.2.[30]

ātmaivedamagra āsīt eka eva so'kāmayata jāyā me syādatha prajāyeyātha vittam me
syādatha karma kurvīyetyetānvāvai kāmo necaṃścanāto bhūyo
vindettasmādapyetarhyekākī kāmayate jāyā me syādatha prajāyeyātha vittam me
syādatha karma kurvīyeti sa yāvadapyeteṣāmekaikaṃ na prāpnotyakṛtsna eva
tāvanmanyate tasyo kṛtsnatā


14.4.2.[31]

mana evāsyātmā vāgjāyā prāṇaḥ prajā cakṣurmānuṣam vittam cakṣuṣā hi
tadvindati śrotraṃ daivaṃ śrotreṇa hi tacṛṇotyātmaivāsya karmātmanā hi karma karoti
sa eṣa pāṅkto yajñaḥ pāṅktaḥ paśuḥ pāṅktaḥ puruṣaḥ pāṅktamidaṃ kiṃ ca tadidaṃ
sarvamāpnoti yadidaṃ kiṃ ca ya evam veda


14.4.3.[1]

yatsaptānnāni medhayā tapasājanayatpitā ekamasya sādhāraṇam dve devānabhājayat
trīṇyātmane'kuruta paśubhya ekam prāyacat tasmintsarvam pratiṣṭhitaṃ yacca
prāṇiti yacca na kasmāttāni na kṣīyante'dyamānāni sarvadā yo vai tāmakṣitim veda
so'nnamatti pratīkena sa devānapigacati sa ūrjamupajīvatīti ślokāḥ


14.4.3.[2]

yatsaptānnāni medhayā tapasājanayatpiteti medhayā hi tapasājanayatpitaikamasya
sādhāraṇamitīdamevāsya tatsādhāraṇamannaṃ yadidamadyate sa ya etadupāste na sa
pāpmano vyāvartate miṣraṃ hyetat


14.4.3.[3]

dve devānabhājayaditi hutaṃ ca prahutaṃ ca tasmāddevebhyo juhvati ca pra ca
juhvatyatho āhurdarśapūrṇamāsāviti tasmānneṣṭiyājukaḥ syāt


14.4.3.[4]

paśubhya ekam prāyacaditi tatpayaḥ payo hyevāgre manuṣyāśca paśavaścopajīvanti
tasmātkumāraṃ jātaṃ ghṛtam vaivāgre pratilehayanti stanam vānudhāpyanti


14.4.3.[5]

atha vatsaṃ jātamāhuḥ atṛṇāda iti tasmintsarvam pratiṣṭhitaṃ yacca prāṇiti yacca neti
payasi hīdaṃ sarvam pratiṣṭhitaṃ yacca prāṇiti yacca na


14.4.3.[6]

tadyadidamāhuḥ samvatsaram payasā juhvadapa punarmṛtyuṃ jayatīti na tathā
vidyādyadahareva juhoti tadahaḥ punarmṛtyumāpajayatyevam vidvāntsarvaṃ hi
devebhyo'nnādyam prayacati kasmāttāni na kṣīyante'dyamānāni sarvadeti


14.4.3.[7]

puruṣo vā akṣitiḥ sa hīdamannam punaḥ-punarjanayate yo vai tāmakṣitim vedeti
puruṣo vā akṣitiḥ sa hīdamannaṃ dhiyā-dhiyā janayate karmabhiryaddhaitanna
kuryātkṣīyeta ha so'nnamatti pratīkeneti mukham pratīkam mukhenetyetatsa
devānapigacati sa ūrjamupajīvatīti praśaṃsā


14.4.3.[8]

trīṇyātmane'kuruteti mano vācam prāṇaṃ tānyātmane'kurutānyatramanā abhūvaṃ
nādarśamanyatramanā abhūvaṃ nāśrauṣamiti manasā hyeva paśyati manasā śṛṇoti


14.4.3.[9]

kāmaḥ saṅkalpo vicikitsā śraddhāśraddhā dhṛtiradhṛtirhrīrdhīrbhīrityetatsarvam
mana eva tasmādapi pṛṣṭhata upaspṛṣṭo manasā vijānāti


14.4.3.[10]

yaḥ kaśca śabdo vāgeva saiṣā hyantamāyattaiṣā hi na prāṇo'pāno vyāna udānaḥ
samāno'na ityetatsarvam prāṇa evaitanmanyo vā ayamātmā vāṅmayo manomayaḥ
prāṇamayaḥ


14.4.3.[11]

trayo lokā eta eva vāgevāyaṃ loko mano'ntarikṣalokaḥ prāṇo'sau lokaḥ

14.4.3.[12]

trayo vedā eta eva vāgevargvedo mano yajurvedaḥ prāṇaḥ sāmavedaḥ


14.4.3.[13]

devāḥ pitaro manuṣyā eta eva vāgeva devā manaḥ pitaraḥ prāṇo manuṣyāḥ


14.4.3.[14]

pitā mātā prajaita eva mana eva pitā vāṅgmātā prāṇaḥ prajā


14.4.3.[15]

vijñātam vijijñāsyam avijñātameta eva yatkiṃ ca vijñātam vācastadrūpam vāgghi
vijñātā vāgenaṃ tadbhūtvāvati


14.4.3.[16]

yatkiṃ ca vijijñāsyam manastadrūpam mano hi vijijñāsyam mana eva tadbhūtvāvati


14.4.3.[17]

yatkiṃ cāvijñātam prāṇasya tadrūpam prāṇo hyavijñātaḥ prāṇa eva tadbhūtvāvati


14.4.3.[18]

tasyai vācaḥ pṛthivī śarīram jyotī rūpamayamagnistadyāvatyeva vāktāvatī pṛthivī
tāvānayamagniḥ


14.4.3.[19]

athaitasya manaso dyauḥ śarīraṃ jyotī rūpamasāvādityastadyāvadeva manastāvatī
dyaustāvānasāvādityastau mithunaṃ samaitāṃ tataḥ prāṇo'jāyata sa indraḥ sa
eṣo'sapatno dvitīyo vai sapatno nāsya sapatno bhavati ya evam veda


14.4.3.[20]

athaitasya prāṇasyāpaḥ śarīraṃ jyotī rūpamasau candrastadyāvā neva prāṇastāvatya
āpastāvānasau candraḥ


14.4.3.[21]

ta ete sarva eva samāḥ sarve'nantāḥ sa yo haitānantavata upāste'ntavataṃ sa lokaṃ
jayatyatha yo haitānanantānupāste'nantaṃ sa lokaṃ jayati

14.4.3.[22]

sa eṣa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakalastasya rātraya eva pañcadaśa kalā
dhruvaivāsya ṣoḍaśī kalā sa rātribhirevā ca pūryate'pa ca kṣīyate so'māvāsyāṃ
rātrimetayā ṣoḍaśyā kalayā sarvamidam prāṇabhṛdanupraviśya tataḥ prātarjāyate
tasmādetāṃ rātrim prāṇabhṛtaḥ prāṇaṃ na vicindyādapi kṛkalāsasyaitasyā eva devatāyā
apacityai


14.4.3.[23]

yo vai sa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakalo'yameva sa yo'yamevaṃvitpuruṣastasya
vittameva pañcadaśa kalā ātmaivāsya ṣoḍaśī kalā sa vittenaivā ca pūryate'pa ca
kṣīyate tadetannabhyaṃ yadayamātmā pradhirvittaṃ tasmādyadyapi sarvajyāniṃ
jīyata ātmanā cejjīvati pradhināgādityāhuḥ


14.4.3.[24]

atha trayo vāva lokāḥ manuṣyalokaḥ pitṛloko devaloka iti so'yam manuṣyalokaḥ
putreṇaiva jayyo nānyena karmaṇā pitṛloko vidyayā devaloko devaloko vai lokānāṃ
śreṣṭhastasmādvidyām praśaṃsanti


14.4.3.[25]

athātaḥ samprattiḥ yadā praiṣyanmanyate'tha putramāha tvam brahma tvaṃ
yajñastvaṃ loka iti sa putraḥ pratyāhāham brahmāhaṃ yajño'haṃ loka iti


14.4.3.[26]

yadvai kiṃ cānūktam tasya sarvasya brahmetyekatā ye vai ke ca yajñāsteṣāṃ
sarveṣāṃ yajña ityekatā ye vai ke ca lokāsteṣāṃ sarveṣāṃ loka ityekataitāvadvā idaṃ
sarvametanmā sarvaṃ sannayamito bhunajaditi tasmātputramanuśiṣṭaṃ
lokyamāhustasmādenamanuśāsati sa yadaivaṃvidasmāllokātpraityathaibhireva prāṇaiḥ
saha putramāviśati sa yadyanena kiṃcidakṣṇayākṛtam bhavati tasmādenaṃ
sarvasmātputro muñcati tasmātputro nāma sa putreṇaivāsmiṃloke
pratitiṣṭhatyathainamete daivāḥ prāṇā amṛtā āviśanti


14.4.3.[27]

pṛthivyai cainamagneśca daivī vāgāviśati sā vai daivī vāgyayā yadyadeva vadati
tattadbhavati


14.4.3.[28]

divaścainamādityācca daivam mana āviśati tadvai daivam mano yenānandyeva
bhavatyatho na śocati


14.4.3.[29]
adbhyaścainaṃ candramasaśca daivaḥ prāṇa āviśati sa vai daivaḥ prāṇo yaḥ
saṃcaraṃścāsaṃcaraṃśca na vyathate'tho na riśyati sa eṣa evaṃvitsarveṣām
bhūtānāmātmā bhavati yathaiṣā devataivaṃ sa yathaitāṃ devatāṃ sarvāṇi
bhūtānyavantyevaṃ haivaṃvidaṃ sarvāṇi bhūtānyavanti yadu kiṃ cemāḥ prajāḥ
śocantyamaivāsāṃ tadbhavati puṇyamevāmuṃ gacati na ha vai devānpāpaṃ gacati


14.4.3.[30]

athāto vratamīmāṃsā prajāpatirha karmāṇi sasṛje tāni sṛṣṭānyanyo'nyenāspardhanta
vadiṣyāmyevāhamiti vāgdadhre drakṣyāmyahamiti cakṣuḥ śroṣyāmyahamiti
śrotramevamanyāni karmāṇi yathākarma


14.4.3.[31]

tāni mṛtyuḥ śramo bhūtvopayeme tānyāpnottānyāptvā mṛtyuravārunddha
tasmācrāmyatyeva vākśrāmyati cakṣuḥ śrāmyati śrotramathemameva nāpnodyo'yam
madhyamaḥ prāṇaḥ


14.4.3.[32]

tāni jñātuṃ dadhrire 'yaṃ vai naḥ śreṣṭho yaḥ saṃcaraṃścāsaṃcaraṃśca na
vyathate'tho na riṣyati hantāsyaiva sarve rūpam bhavāmeti ta etasyaiva sarve
rūpamabhavaṃstasmādeta etenākhyāyante prāṇā iti tena ha vāva tatkulamākhyāyate
yasminkule bhavati ya evaṃ veda ya u haivaṃvidā spardhate'nuśuṣya haivāntato
mriyata ityadhyātmam


14.4.3.[33]

athādhidevataṃ jvaliṣyāmyevāhamityagnirdadhre tapsyāsyahamityādityo
bhāsyāmyahamiti candramā evamanyā devatā yathādevataṃ sa yathaiṣām prāṇānām
madhyamaḥ prāṇa evametāsāṃ devatānāṃ vāyurmlocanti hyanyā devatā na vāyuḥ
saiṣānastamitā devatā yadvāyuḥ


14.4.3.[34]

athaiṣa śloko bhavati yataścodeti sūryo'staṃ yatra ca gacatīti prāṇādvā eṣa udeti
prāṇe'stameti taṃ devāścakrire dharmaṃ sa evādya sa u śva iti yadvā
ete'murhyadhriyanta tadevāpyadya kurvanti tasmādekameva vrataṃ
caretprāṇyāccaivāpānyācca nenmā pāpmā mṛtyurāpnavaditi yadyu
caretsamāpipayiṣetteno etasyai devatāyai sāyujyaṃ salokatāṃ jayati ya evaṃ veda


14.4.4.[1]

trayaṃ vā idaṃ nāma rūpaṃ karma teṣāṃ nāmnāṃ vāgityetadeṣāmukthamato hi
sarvāṇi nāmānyuttiṣṭhantyetadeṣāṃ sāmaitaddhi sarvairnāmabhiḥ samametadeṣām
brahmaitaddhi sarvāṇi nāmāni bibharti


14.4.4.[2]
atha rūpāṇām cakṣurityetadeṣāmukthamato hi sarvāṇi rūpāṇyuttiṣṭhantyetadeṣāṃ
sāmaitaddhi sarvai rūpaiḥ samametadeṣām brahmaitaddhi sarvāṇi rūpāṇi bibharti


14.4.4.[3]

atha karmaṇām ātmetyetadeṣāmukthamato hi sarvāṇi karmāṇyuttiṣṭhantyetadeṣāṃ
sāmaitaddhi sarvaiḥ karmabhiḥ samametadeṣām brahmaitaddhi sarvāṇi karmāṇi
bibharti tadetattrayaṃ sadekamayamātmātmo ekaḥ sannetattrayaṃ tadetadamṛtaṃ
satyena cannam prāṇo vā amṛtaṃ nāmarūpe satyaṃ tābhyāmayam prāṇaścannaḥ


14.5.1.[1]

dṛptabālākirhānūcāno gārgya āsa sa hovācājātaśatruṃ kāśyam brahma te bravāṇīti
sa
hovācājātaśatruḥ sahasrametasyāṃ vāci dadmo janako janaka iti vai janā dhāvantīti


14.5.1.[2]

sa hovāca gārgyo ya evāsāvāditye puruṣa etamevāham brahmopāsa iti sa
hovācājātaśatrurmā maitasmintsaṃvadiṣṭhā atiṣṭhāḥ sarveṣām bhūtānām mūrdhā
rājeti vā ahametamupāsa iti sa yaetamevamupāste'tiṣṭhāḥ sarveṣām bhūtānām
mūrdhā rājā bhavati


14.5.1.[3]

sa hovāca gārgyo ya evāsau candre puruṣa etamevāham brahmopāsa iti sa
hovācājātaśatrurmā maitasmintsaṃvadiṣṭhā bṛhanpāṇḍaravāsāḥ somo rājeti vā
ahametamupāsa iti sa ya etamevamupāste'haraharha sutaḥ prasuto bhavati nāsyānnaṃ
kṣīyate


14.5.1.[4]

sa hovāca gārgyo ya evāyaṃ vidyuti puruṣa etamevāham brahmopāsa iti sa
hovācājātaśatrurmā maitasmintsaṃvadiṣṭhāstejasvīti vā ahametamupāsa iti sa ya
etamevamupāste tejasvī ha bhavati tejasvinī hāsya prajā bhavati


14.5.1.[5]

sa hovāca gārgyo ya evāyamākāśe puruṣa etamevāham brahmopāsa iti sa
hovācājātaśatrurmā maitasmintsaṃvadiṣṭhāḥ pūrṇamapravartīti vā ahametamupāsa iti
sa ya etamevamupāste pūryate prajayā paśubhirnāsyāsmāllokātprajodvartate


14.5.1.[6]

sa hovāca gārgyo ya evāyaṃ vāyau puruṣa etamevāham brahmopāsa iti sa
hovācājātaśatrurmā maitasmintsaṃvadiṣṭhā indro vaikuṇṭho'parājitā seneti vā
ahametamupāsa iti sa ya etamevamupāste jiṣṇurhāparājiṣṇurbhavatyanyatastyajāyī

14.5.1.[7]

sa hovāca gārgyo ya evāyamagnau puruṣa etamevāham brahmopāsa iti sa
hovācājātaśatrurmā maitasmintsaṃvadiṣṭhā viṣāsahiriti vā ahametamupāsa iti sa ya
etamevamupāste viṣāsahirha bhavati viṣāsahirhāsya prajā bhavati


14.5.1.[8]

sa hovāca gārgyo ya evāyamapsu puruṣa etamevāham brahmopāsa iti sa
hovācājātaśatrurmā maitasmintsaṃvadiṣṭhāḥ pratirūpa iti vā ahametamupāsa iti sa ya
etamevamupāste pratirūpaṃ haivainamupagacati nāpratirūpamatho
pratirūpo'smājjāyate


14.5.1.[9]

sa hovāca gārgyo ya evāyamādarśe puruṣa etamevāham brahmopāsa iti sa
hovācājātaśatrurmā maitasmintsaṃvadiṣṭhā rociṣṇuriti vā ahametamupāsa iti sa ya
etamevamupāste rociṣṇurha bhavati rociṣṇurhāsya prajā bhavatyatho yaiḥ saṃnigacati
sarvāṃstānatirocate


14.5.1.[10]

sa hovāca gārgyo ya evāyaṃ dikṣu puruṣa etamevāham brahmopāsa iti sa
hovācājātaśatrurmā maitasmintsaṃvadiṣṭhā dvitīyo'napaga iti vā ahametamupāsa iti
sa ya etamevamupāste dvitīyavānha bhavati nāsmādgaṇaścidyate


14.5.1.[11]

sa hovāca gārgyo ya evāyaṃ yantam paścācabdo'nūdaityetamevāham brahmopāsa iti
sa hovācājātaśatrurmā maitasmintsaṃvadiṣṭhā asuriti vā ahametamupāsa iti sa ya
etamevamupāste sarvaṃ haivāsmiṃloka āyureti nainam purā kālātprāṇo jahāti


14.5.1.[12]

sa hovāca gārgyo ya evāyaṃ cāyāmayaḥ puruṣa etamevāham brahmopāsa iti sa
hovācājātaśatrurmā maitasmintsaṃvadiṣṭhā mṛtyuriti vā ahametamupāsa iti sa ya
etamevamupāste sarvaṃ haivāsmiṃloka āyureti nainam purā kālānmṛtyurāgacati


14.5.1.[13]

sa hovāca gārgyo yaścāyamātmani puruṣa etamevāham brahmopāsa iti sa
hovācājātaśatrurmā maitasmintsaṃvadiṣṭhā ātmanvīti vā ahametamupāsa iti sa ya
etamevamupāsta ātmanvī ha bhavatyātmanvinī hāsya prajā bhavati sa ha tūṣṇīmāsa
gārgyaḥ


14.5.1.[14]

sa hovācājātaśatruḥ etāvannū3ityetāvaddhīti naitāvatā viditam bhavatīti sa hovāca
gārgya upa tvāyānīti


14.5.1.[15]

sa hovācājātaśatruḥ pratilomaṃ vai tadyadbrāhmaṇaḥ kṣatriyamupeyādbrahma me
vakṣyatīti vyeva tvā jñapayiṣyāmīti tam pāṇāvādāyottasthau tau ha puruṣaṃ
suptamājagmatustametairnāmabhirāmantrayāṃ cakre bṛhanpāṇḍaravāsaḥ soma
rājanniti sa nottasthau tam pāṇināpeṣam bodhayāṃ cakāra sa hottasthau


14.5.1.[16]

sa hovācājātaśatruḥ yatraiṣa etatsupto'bhūdya eṣa vijñānamayaḥ puruṣaḥ kvaiṣa
tadābhūtkuta etadāgāditi tadu ha na mene gārgyaḥ


14.5.1.[17]

sa hovācājātaśatruḥ yatraiṣa etatsupto'bhūdya eṣa vijñānamayaḥ puruṣastadeṣām
prāṇānāṃ vijñānena vijñānamādāya ya eṣo'ntarhṛdaya ākāśastasmiñceti


14.5.1.[18]

tāni yadā gṛhṇāti atha haitatpuruṣaḥ svapiti nāma tadgṛhīta eva prāṇo bhavati gṛhītā
vāggṛhītaṃ cakṣurgṛhītaṃ śrotraṃ gṛhītam manaḥ


14.5.1.[19]

sa yatraitatsvapnyayā carati te hāsya lokāstaduteva mahārājo bhavatyuteva
mahābrāhmaṇa utevoccāvacaṃ nigacati


14.5.1.[20]

sa yathā mahārājo jānapadāngṛhītvā sve janapade yathākāmam
parivartetaivamevaiṣa etatprāṇāngṛhītvā sve śarīre yathākāmam parivartate


14.5.1.[21]

atha yadā suṣupto bhavati yadā na kasya cana veda hitā nāma nāḍyo dvāsaptatiḥ
sahasrāṇi hṛdayātpurītatamabhipratiṣṭhante tābhiḥ pratyavasṛpya purītati śete


14.5.1.[22]

sa yathā kumāro vā mahābrāhmaṇo vā 'tighnīmānandasya gatvā śayītaivamevaiṣa
etacete


14.5.1.[23]
sa yathorṇavābhistantunoccaret yathāgneḥ kṣudrā viṣphuliṅgā
vyuccarantyevamevāsmādātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi
bhūtāni
sarva eta ātmāno vyuccaranti tasyopaniṣatsatyasya satyamiti prāṇā vai satyaṃ
teṣāmeṣa satyam


14.5.2.[1]

yo ha vai śiśuṃ sādhanaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato
bhrātṛvyānavaruṇaddhi


14.5.2.[2]

ayaṃ vāva śiśuryo'yam madhyamaḥ prāṇaḥ tasyedamevādhānamidam pratyādhānam
prāṇa sthūṇānnaṃ dāma tametāḥ saptākṣitaya upatiṣṭhante


14.5.2.[3]

tadyā imā akṣaṃlohinyo rājayaḥ tābhirenaṃ rudro'nvāyatto'tha yā akṣannāpastābhiḥ
parjanyo yā kanīnakā tayādityo yacuklaṃ tenāgniryatkṛṣṇaṃ tenendro'dharayainaṃ
vartanyā pṛthivyanvāyattā dyauruttarayā nāsyānnaṃ kṣīyate ya evaṃ veda


14.5.2.[4]

tadeṣa śloko bhavati arvāgbilaścamasa ūrdhvabudhnastasminyaśo nihitaṃ
viśvarūpam tasyāsata ṛṣayaḥ sapta tīre vāgaṣṭamī brahmaṇā saṃvidāneti


14.5.2.[5]

arvāgbilaścamasa ūrdhvabudhna iti idaṃ tacira eṣa hyarvāgbilaścamasa
ūrdhvabudhnastasminyaśo nihitaṃ viśvarūpamiti prāṇā vai yaśo nihitaṃ viśvarūpam
prāṇānetadāha tasyāsata ṛṣayaḥ sapta tīra iti prāṇā vā ṛṣayaḥ prāṇānetadāha
vāgaṣṭamī brahmaṇā saṃvidāneti vāgghyaṣṭamī brahmaṇā saṃvitte


14.5.2.[6]

imāveva gotamabharadvājau ayameva gotamo'yam bharadvāja imāveva
viśvāmitrajamadagnī ayameva viśvāmitro'yaṃ jamadagnirimāveva
vasaṣṭhikaśyapāvayameva vasiṣṭho'yaṃ kaśyapo vāgevātrirvācā
hyannamadyate'ttirha vai nāmaitadyadatririti sarvasyāttā bhavati sarvamasyānnam
bhavati ya evaṃ veda


14.5.3.[1]

dve vāva brahmaṇo rūpe mūrtaṃ caivāmūrtaṃ ca martyaṃ cāmṛtaṃ ca sthitaṃ ca yacca
sacca tyaṃ ca


14.5.3.[2]

tadetanmūrtam yadanyadvāyoścāntarikṣāccaitanmartyametatsthitametatsat


14.5.3.[3]

tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati
sato hyeṣa rasaḥ


14.5.3.[4]

athāmūrtam vāyuścāntarikṣaṃ caitadamṛtametadyadetattyam



14.5.3.[5]

tasyaitasyāmūrtasya etasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa
etasminmaṇḍale puruṣastyasya hyeṣa rasa ityadhidevatam


14.5.3.[6]

athādhyātmam idameva mūrtaṃ yadanyatprāṇācca yaścāyamantarātmannākāśa
etanmartyametatsthitametatsat


14.5.3.[7]

tasyaitasya mūrtasya etasya martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ
sato hyeṣa rasaḥ


14.5.3.[8]

athāmūrtam prāṇaśca yaścāyamantarātmannākāśa etadamṛtametadyadetattyam


14.5.3.[9]

tasyaitasyāmūrtasya etasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo'yaṃ
dakṣiṇe'kṣanpuruṣastyasya hyeṣa rasaḥ


14.5.3.[10]

tasya haitasya puruṣasya rūpam yathā māhārajanaṃ vāso yathā pāṇḍvāvikaṃ
yathendragopo yathāgnyarciryathā puṇḍarīkaṃ yathā sakṛdvidyuttaṃ sakṛdvidyutteva
ha vā asya śrīrbhavati ya evaṃ veda


14.5.3.[11]

athāta ādeśo neti neti na hyetasmāditi netyanyatparamastyatha nāmadheyaṃ satyasya
satyamiti prāṇā vai satyaṃ teṣāmeṣa satyam


14.5.4.[1]

maitreyīti hovāca yājñavalkyaḥ udyāsyanvā are'hamasmātsthānādasmi hanta te'nayā
kātyāyanyāntaṃ karavāṇīti


14.5.4.[2]

sa hovāca maitreyī yanma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syātkathaṃ
tenāmṛtā syāmiti neti hovāca yājñavalkyo yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te
jīvitaṃ syādamṛtatvasya tu nāśāsti vitteneti


14.5.4.[3]

sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kimahaṃ tena kuryāṃ yadeva bhagavānveda
tadeva me brūhīti


14.5.4.[4]

sa hovāca yājñavalkyaḥ priyā vatāre naḥ satī priyam bhāṣasa ehyāsva vyākhyāsyāmi
te vyācakṣāṇasya tu me nididhyāsasveti bravītu bhagavāniti


14.5.4.[5]

sa hovāca yājñavalkyo na vā are patyuḥ kāmāya patiḥ priyo bhavatyātmanastu
kāmāya patiḥ priyo bhavati navā are jāyāyai kāmāya jāyā priyā bhavatyātmanastu
kāmāya jāyā priyā bhavati na vā are putrāṇāṃ kāmāya putrāḥ priyā
bhavantyātmanastu kāmāya putrāḥ priyā bhavanti na vā are vittasya kāmāya vittam
priyam bhavatyātmanastu kāmāya vittam priyam bhavati na vā are brahmaṇaḥ
kāmāya brahma priyam bhavatyātmanastu kāmāya brahma priyam bhavati na vā are
kṣatrasya kāmāya kṣatram priyam bhavatyātmanastu kāmāya kṣatram priyam
bhavati na vā are lokānāṃ kāmāya lokāḥ priyā bhavantyātmanastu kāmāya lokāḥ priyā
bhavanti na vā are devānāṃ kāmāya devāḥ priyā bhavantyātmanastu kāmāya devāḥ
priyā bhavanti na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavantyātmanastu
kāmāya
bhūtāni priyāṇi bhavanti na vā are sarvasya kāmāya sarvam priyam bhavatyātmanastu
kāmāya sarvam priyam bhavatyātmā vā are draṣṭavyaḥ śrotavyo mantavyo
nididhyāsitavyo maitreyyātmano vā are darśanena śravaṇena matyā vijñānenedaṃ
sarvaṃ viditam


14.5.4.[6]

brahma tam parādāt yo'nyatrātmano brahma veda kṣatraṃ tam
parādādyo'nyatrātmanaḥ kṣatraṃ veda lokāstam parāduryo'nyatrātmano lokānveda
devāstam parāduryo'nyatrātmano devānveda bhūtāni tam parāduryo'nyatrātmano
bhūtāni veda sarvaṃ tam parādādyo'nyatrātmanaḥ sarvaṃ vededam brahmedaṃ
kṣatramime lokā ime devā imāni bhūtānīdaṃ sarvaṃ yadayamātmā

14.5.4.[7]

sa yathā dundubherhanyamānasya na bāhyāñcabdāñcaknuyādgrahaṇāya dundubhestu
grahaṇena dundubhyāghātasya vā śabdo bhavati gṛhītaḥ


14.5.4.[8]

sa yathā vīṇāyai vādyamānāyai na bāhyāñcabdāñcaknuyādgrahaṇāya vīṇāyai tu
grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ


14.5.4.[9]

sa yathā śaṅkhasya dhmāyamānasya na bāhyāñcabdāñcaknuyādgrahaṇāya śaṅkhasya
tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ


14.5.4.[10]

sa yathārdraidhāgnerabhyāhitasya pṛthagdhūmā viniścarantyevaṃ vā are'sya mahato
bhūtasya niśvasitametadyadṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsaḥ
purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇyanuvyākhyānāni vyākhyānānyasyaivaitāni
sarvāṇi niśvasitāni


14.5.4.[11]

sa yathā sarvāsāmapāṃ samudra ekāyanam evaṃ sarveṣāṃ sparśānāṃ
tvagekāyanamevaṃ sarveṣāṃ gandhānāṃ nāsike ekāyanamevaṃ sarveṣāṃ rasānāṃ
jihvaikāyanamevaṃ sarveṣāṃ rūpāṇāṃ cakṣurekāyanamevaṃ sarveṣāṃ śabdānāṃ
śrotramekāyanamevaṃ sarveṣāṃ saṃkalpānām mana ekāyanamevaṃ sarveṣāṃ
vedānāṃ hṛdayamekāyanamevaṃ sarveṣāṃ karmaṇāṃ hastāvekāyanamevaṃ
sarveṣāmadhvanāṃ pādāvekāyanamevaṃ sarveṣāmānandānandānāmupastha
ekāyanamevaṃ sarveṣāṃ visargāṇām pāyurekāyanamevaṃ sarvāsāṃ vidyānāṃ
vāgekāyanam

14.5.4.[12]

sa yathā saindhavakhilyaḥ udake prāsta udakamevānuvilīyeta nāhāsyodgrahaṇāyeva
syādyato-yatastvādadīta lavaṇamevaivaṃ vā ara idam mahadbhūtamanantamapāraṃ
vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya
saṃjñāstītyare bravīmīti hovāca yājñavalkyaḥ


14.5.4.[13]

sā hovāca maitreyī atraiva mā bhagavānamūmuhanna pretya saṃjñāstīti


14.5.4.[14]

sa hovāca yājñavalkyo na vā are ham moham bravīmyalaṃ vā ara idaṃ vijñānāya

14.5.4.[15]

yatra hi dvaitamiva bhavati taditara itaram paśyati taditara itaraṃ jighrati taditara
itaramabhivadati taditara itaraṃ śṛṇoti taditara itaram manute taditara itaraṃ vijānāti


14.5.4.[16]

yatra tvasya sarvamātmaivābhūt tatkena kam paśyettatkena kaṃ jighrettatkena
kamabhivadettatkena kaṃ śṛṇuyāttatkena kam manvīta tatkena kaṃ
vijānīyādyenedaṃ sarvaṃ vijānāti taṃ kena vijānīyādvijñātāramare kena vijānīyāditi


14.5.5.[1]

iyam pṛthivī sarveṣām bhūtānām madhvasyai pṛthivyai sarvāṇi bhūtāni madhu
yaścāyamasyām pṛthivyāṃ tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
śārīrastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidam
brahmedaṃ sarvam


14.5.5.[2]

imā āpaḥ sarveṣām bhūtānām madhvāsāmapāṃ sarvāṇi bhūtāni madhu
yaścāyamāsvapsu tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
raitasastejomayo'mṛta>


14.5.5.[3]

ayamagniḥ sarveṣām bhūtānām madhvasyāgneḥ sarvāṇi bhūtāni madhu
yaścāyamasminnagnau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
vāṅmayastejomayo'mṛta>


14.5.5.[4]

ayamākāśaḥ sarveṣām bhūtānām madhvasyākāśasya sarvāṇi bhūtāni madhu
yaścāyamasminnākāśe tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
hṛdyākāśastejomayo'mṛta>


14.5.5.[5]

ayaṃ vāyuḥ sarveṣām bhūtānām madhvasya vāyoḥ sarvāṇi bhūtāni madhu
yaścāyamasminvāyau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmam
prāṇastejomayo'mṛta>


14.5.5.[6]

ayamādityaḥ sarveṣām bhūtānām madhvasyādityasya sarvāṇi bhūtāni madhu
yaścāyamasminnāditye tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
cakṣuṣastejomayo'mṛta>

14.5.5.[7]

ayaṃ candraḥ sarveṣām bhūtānām madhvasya candrasya sarvāṇi bhūtāni madhu
yaścāyamasmiṃścandre tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmam
mānasastejomayo'mṛta>


14.5.5.[8]

imā diśaḥ sarveṣām bhūtānām madhvāsāṃ diśāṃ sarvāṇi bhūtāni madhu
yaścāyamāsu
dikṣu tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ śrautraḥ
prātiśrutkastejomayo'mṛta>


14.5.5.[9]

iyaṃ vidyut sarveṣām bhūtānām madhvasyai vidyutaḥ sarvāṇi bhūtāni madhu
yaścāyamasyāṃ vidyuti tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
taijasastejomayo'mṛta>


14.5.5.[10]

ayaṃ stanayitnuḥ sarveṣām bhūtānām madhvasya stanayitnoḥ sarvāṇi bhūtāni madhu
yaścāyamasmintstanayitnau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ śābdaḥ
sauvarastejomayo'mṛta>


14.5.5.[11]

ayaṃ dharmaḥ sarveṣām bhūtānām madhvasya dharmasya sarvāṇi bhūtāni madhu
yaścāyamasmindharme tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
dhārmastejomayo'mṛta>


14.5.5.[12]

idaṃ satyaṃ sarveṣām bhūtānām madhvasya satyasya sarvāṇi bhūtāni madhu
yaścāyamasmintsatye tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
sātyastejomayo'mṛta>


14.5.5.[13]

idam mānuṣam sarveṣām bhūtānām madhvasya mānuṣasya sarvāṇi bhūtāni madhu
yaścāyamasminmānuṣe tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmam
mānuṣastejomayo'mṛta>


14.5.5.[14]

ayamātmā sarveṣām bhūtānām madhvasyātmanaḥ sarvāṇi bhūtāni madhu
yaścāyamasminnātmani tejomayo'mṛtamayaḥ puruṣo yaścāyamātmā
tejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidam brahmedam
sarvam


14.5.5.[15]

sa vā ayamātmā sarveṣām bhūtānāmadhipatiḥ sarveṣām bhūtānāṃ rājā tadyathā
rathanābhau ca rathanemau cārāḥ sarve samarpitā evamevāsminnātmani sarve prāṇāḥ
sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni sarvaṃ eta ātmānaḥ samarpitāḥ


14.5.5.[16]

idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca tadetadṛṣiḥ paśyannavocat
tadvāṃ narā sanaye daṃsa ugramāviṣkṛṇomi tanyaturna vṛṣṭiṃ dadhyaṅ ha
yanmadhvātharvaṇo vāmaśvasya śīrṣṇā pra yadīmuvāceti


14.5.5.[17]

idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca tadetadṛṣiḥ paśyannavocat
ātharvaṇāyāśvinā dadhīce'śvyaṃ śiraḥ pratyairayatam sa vām madhu
pravocadṛtāyantvāṣṭraṃ yaddasrāvapikakṣyaṃ vāmiti


14.5.5.[18]

idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca tadetadṛṣiḥ paśyannavocat
puraścakre dvipadaḥ puraścakre catuṣpadaḥ puraḥ sa pakṣī bhūtvā puraḥ puruṣa
āviṣaditi sa vā ayam puruṣaḥ sarvāsu pūrṣu puriśayo nainena kiṃ canānāvṛtaṃ
nainena kiṃ canāsaṃvṛtam


14.5.5.[19]

idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'ṛ=vibhyāmuvāca tadetadṛṣiḥ paśyannavocat
rūpaṃrūpam pratirūpo babhūva tadasya rūpam praticakṣaṇāya indro māyābhiḥ
pururūpa īyate yuktā hyasya harayaḥ śatā daśetyayaṃ vai harayo'yaṃ vai daśa ca
sahasrāṇi bahūni cānantāni ca tadetadbrahmāpūrvamanaparamabāhya mayamātmā
brahma sarvānubhūrityanuśāvsanam


14.5.5.[20]

atha vaṃśaḥ tadidaṃ vayaṃ śaurpaṇāyyācaurpaṇāyyo gautamādgautamo vātsyādvātsyo
vātsyācca pārāśaryācca pārāśaryaḥ sāṃkṛtyācca bhāradvājācca bhāradvāja
audavāheśca
śāṇḍilyācca śāṇḍilyo vaijavāpācca gautamācca gautamo vaijavāpāyanācca
vaiṣṭapureyācca vaiṣṭapureyaḥ śāṇḍilyācca rauhiṇāyanācca rauhiṇāyanaḥ
śaunakāccātreyācca raibhyācca raibhyaḥ pautimāṣyāyaṇācca kauṇḍinyāyanācca
kauṇḍinyāyanaḥ kauṇḍinyātkauṇḍinyaḥ kauṇḍinyātkauṇḍinyaḥ
kauṇḍinyāccāgniveśyācca


14.5.5.[21]

āgniveśyaḥ saitavāt saitavaḥ pārāśaryātpārāśaryo jātūkārṇyājjātūkarṇyo
bhāradvājādbhāradvājo bhāradvājāccāsurāyaṇācca gautamācca gautamo
bhāradvājādbhāradvājo vaijavāpāyanādvaijavāpāyanaḥ kauśikāyaneḥ
kauśikāyanirghṛtakauśikādghṛtakauśikaḥ pārāśaryāyaṇātpārāśaryāyaṇaḥ
pārāśaryātpārāśaryo jātūkarṇyājjātūkarṇyo bhāradvājādbhāradvājo
bhāradvājāccāsurāyaṇācca
yāskāccāsurāyaṇastraivaṇestraivaṇiraupajandhaneraupajandhanirāsurerāsurirbhāradvājā
dbhāradvāja ātreyāt


14.5.5.[22]

ātreyo māṇṭeḥ māṇṭirgautamādgautamo gautamādgautamo vātsyādvātsyaḥ
śāṇḍilyācāṇḍilyaḥ kaiśoryātkāpyātkaiśoryaḥ kāpyaḥ kumārahāritātkumārahārito
gālavādgālavo vidarbhīkauṇḍinyādvidarbhīkauṇḍinyo vatsanapāto
bābhravādvatsanapādbābhravaḥ pathaḥ saubharātpanthāḥ
saubharo'yāsyādāṅgirasādayāsya āṅgirasa ābhūtestvāṣṭrādābhūtistvāṣṭro
viśvarūpāttvāṣṭrādviśvarūpastvāṣṭro'śvibhyāmaśvinau dadhīca
ātharvaṇāddadhyaṅṅātharvaṇo'tharvaṇo daivādatharvā daivo mṛtyoḥ
prādhvaṃsanānmṛtyuḥ prādhvaṃsanaḥ pradhvaṃsanātpradhvaṃsana
ekarṣerekarṣiviprajitterviprajittirvyaṣṭervyaṣṭiḥ sanāroḥ sanāruḥ sanātanātsanātanaḥ
sanagātsanagaḥ parameṣṭhinaḥ parameṣṭhī brahmaṇo brahma svayambhu brahmaṇe
namaḥ


14.6.1.[1]

janako ha vaideho bahudakṣiṇena yajñeneje tatra ha kurupañcālānām brāhmaṇā
abhisametā babhūvustasya ha janakasya vaidehasya vijijñāsā babhūva kaḥ svideṣām
brāhmaṇānāmanūcānatama iti


14.6.1.[2]

sa ha gavāṃ sahasramavarurodha daśa-daśa pādā ekaikasyāḥ śṛṅgayorābaddhā
babhūvustānhovāca brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā gā udajatāmiti te
ha brāhmaṇā na dadhṛṣuḥ


14.6.1.[3]

atha ha yājñavalkyaḥ svameva brahmacāriṇamuvācaitāḥ saumyodaja sāmaśravā3 iti tā
hodācakāra te ha brāhmaṇāścukrudhuḥ kathaṃ nu no brahmiṣṭho bruvīteti


14.6.1.[4]

atha ha janakasya vaide hasya hotāśvalo babhūva sa hainam papraca tvaṃ nu khalu
no yājñavalkya brahmiṣṭho'sī3 iti sa hovāca namo vayam brahmiṣṭhāya kurmo
gokāmā eva vayaṃ sma iti taṃ ha tata eva praṣṭuṃ dadhre hotāśvalaḥ

14.6.1.[5]

yājñavalkyeti hovāca yadidaṃ sarvam mṛtyunāptaṃ sarvam mṛtyunābhipannaṃ kena
yajamāno mṛtyorāptimatimucyata iti hotrartvijāgninā vācā vāgvai yajñasya hovtā
tadyeyaṃ vākṣo'yamagniḥ sa hotā sā muktiḥ sātimuktiḥ


14.6.1.[6]

yājñavalkyeti hovāca yadidaṃ sarvamahorātrābhyāmāptaṃ
sarvamahorātrābhyāmabhipannaṃ kena yajamāno'horātrayorāptimatimucyata
ityadhvaryuṇartvijā cakṣuṣādityena cakṣurvai yajñasyādhvaryustadyadidaṃ cakṣuḥ
so'sāvādityaḥ so'dhvaryuḥ sā muktiḥ sātimuktiḥ


14.6.1.[7]

yājñavalkyeti hovāca yadidaṃ sarvam pūrvapakṣāparapakṣābhyāmāptaṃ sarvam
pūrvapakṣāparapakṣābhyāmabhipannaṃ kena yajamānaḥ
pūrvapakṣāparapakṣayorāptimatimucyata iti brahmaṇartvijā manasā candreṇa mano
vai yajñasya brahmā tadyadidam manaḥ so'sau candraḥ sa brahmā sā muktiḥ
sātimuktiḥ


14.6.1.[8]

yājñavalkyeti hovāca yadidamantarikṣamanārambaṇamivātha kenākrameṇa
yajamānaḥ svargaṃ lokamākramata ityudgātrartvijā vāyunā prāṇena prāṇo vai
yajñasyodgātā tadyo'yam prāṇa sa vāyuḥ sa udgātā sā muktiḥ sātimuktirityatimokṣā
atha sampadaḥ


14.6.1.[9]

yājñavalkyeti hovāca katibhirayamadyargbhirhotāsminyajñe kariṣyatīti tisṛbhiriti
katamāstāstisra iti puro'nuvākyā ca yājyā ca śasyaiva tṛtīyā kiṃ tābhirjayatīti
pṛthivilokameva puro'nuvākyayā jayatyantarikṣalokaṃ yājyayā dyaurlokaṃ śasyayā


14.6.1.[10]

yājñavalkyeti hovāca katyayamadyādhvaryurasminyajña āhutīrhoṣyatīti tisra iti
katamāstāstisra iti yā hutā ujjvalanti yā hutā atinedanti yā hutā adhiśerate kiṃ
tābhirjayatīti yā hutā ujjvalanti devalokameva tābhirjayati dīpyata iva hi devaloko yā
hutā atinedanti manuṣyalokameva tābhirjayatyatīva hi manuṣyaloko yā hutā
adhiśerate pitṛlokameva tābhirjayatyadha iva hi pitṛlokaḥ


14.6.1.[11]

yājñavalkyeti hovāca katibhirayamadya brahmā yajñaṃ dakṣiṇato
devatābhirgopāyiṣyatītyekayeti katamā saiketi mana evetyanantaṃ vai mano'nantā
viśve devā anantameva sa tena lokaṃ jayati


14.6.1.[12]

yājñavalkyeti hovāca katyayamadyodgātāsminyajñe stotriyā stoṣyatīti tisra iti
katamāstāstisra iti puro'nuvākyā ca yājyā ca śasyaiva tṛtīyādhidevatamathādhyātmaṃ
katamāstā yā adhyātmamiti prāṇa eva puronuvākyāpāno yājyā vyānaḥ śasyā kiṃ
tābhirjayatīti yatkiṃ cedam prāṇabhṛditi tato ha hotāśvala upararāma


14.6.2.[1]

atha hainaṃ jāratkārava ārtabhāgaḥ papraca yājñavalkyeti hovāca kati grahāḥ
katyatigrahā ityaṣṭau grahā aṣṭāvatigrahā ye te'ṣṭau grahā aṣṭāvatigrahāḥ katame
ta iti


14.6.2.[2]

prāṇo vai grahaḥ so'pānenātigraheṇa gṛhīto'pānena hi gandhānjighrati


14.6.2.[3]

jihvā vai grahaḥ sa rasenātigraheṇa gṛhīto jihvayā hi rasānvijānāti


14.6.2.[4]

vāgvai grahaḥ sa nāmnātigraheṇa gṛhīto vācā hi nāmānyabhivadati


14.6.2.[5]

cakṣurvai grahaḥ sa rūpeṇātigraheṇa gṛhītaścakṣuṣā hi rūpāṇi paśyati


14.6.2.[6]

śrotraṃ vai grahaḥ sa śabdenātigraheṇa gṛhītaḥ śrotreṇa hi śabdāñcṛṇoti


14.6.2.[7]

mano vai grahaḥ sa kāmenātigraheṇa gṛhīto manasā hi kāmānkāmayate


14.6.2.[8]

hastau vai grahaḥ sa karmaṇātigraheṇa gṛhīto hastābhyāṃ hi karma karoti


14.6.2.[9]

tvagvai grahaḥ sa sparśenātigraheṇa gṛhītastvacā hi sparśānvedayata ityaṣṭau grahā
aṣṭāvatigrahāḥ


14.6.2.[10]

yājñavalkyeti hovāca yadidaṃ sarvam mṛtyorannaṃ kā svitsā devatā yasyā
mṛtyurannamityagnirvai mṛtyuḥ so'pāmannamapa punarmṛtyuṃ jayati


14.6.2.[11]

yājñavalkyeti hovāca yatrāyam puruṣo mriyate kimenaṃ na jahātīti nāmetyanantaṃ
vai nāmānantā viśve devā anantameva sa tena lokaṃ jayati eva sa tena lokaṃ jayati


14.6.2.[12]

yājñavalkyeti hovāca yatrāyam puruṣo mriyata udasmātprāṇāḥ krāmantyāho neti neti
hovāca yājñavalkyo'traiva samavanīyante sa ucvayatyādhmāyatyādhmāto mṛtaḥ śete


14.6.2.[13]

yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāgapyeti vātam
prāṇaścakṣurādityam manaścandraṃ diśaḥ śrotram pṛthivīṃ
śarīramākāśamātmauṣadhīrlomāni vanaspatīnkeśā apsu lohitaṃ ca retaśca nidhīyate
kvāyaṃ tadā puruṣo bhavatītyāhara saumya hastam


14.6.2.[14]

ārtabhāgeti hovāca āvamevaitadvediṣyāvo na nāvetatsajana iti tau hotkrasya
mantrayāṃ cakratustau ha yadūcatuḥ karma haiva tadūcaturatha ha yatpraśaśaṃsatuḥ
karma haiva tatpraśaśaṃsatuḥ puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpeneti tato
ha jāratkārava ārtabhāga upararāma


14.6.3.[1]

atha hainam bhujyurlāhyāyaniḥ papraca yājñavalkyeti hovāca madreṣu carakāḥ
paryavrajāma te etañcalasya kāpyasya gṛhānaima tasyāsīdduhitā gandharvagṛhītā
tamapṛcāma ko'sīti so'bravītsudhanvāṅgirasa iti taṃ yadā
lokānāmantānapṛcāmāthaitamabrūma kva pārikṣitā abhavankva pārikṣitā
abhavanniti tattvā pṛcāmi yājñavalkya kva pārikṣitā abhavanniti


14.6.3.[2]

sa hovāca uvāca vai sa tadagacanvai te tatra yatrāśvamedhayājino gacantīti kva
nvaśvamedhayājino gacantīti dvātriṃśataṃ vai devarathāhnūyānyayaṃ lokastaṃ
samantaṃ lokaṃ dvistāvatpṛthivī paryeti tām pṛthivīṃ dvistāvatsamudraḥ paryeti
tadyāvatī kṣurasya dhārā yāvadvā makṣikāyāḥ patraṃ tāvānantareṇākāśastānindraḥ
suparṇo bhūtvā vāyave prāyacattānvāyurātmani dhitvā tatrāgamayadyatra pārikṣitā
abhavannityevamiva vai sa vāyumeva praśaśaṃsa tasmādvāyureva vyaṣṭirvāyuḥ
samaṣṭirapa punarmṛtyuṃ jayati sarvamāyureti ya evaṃ veda tato ha
bhujyurlāhyāyanirupararāma


14.6.4.

atha hainaṃ kahoḍaḥ kauṣītakeyaḥ papraca yājñavalkyeti hovāca
yatsākṣādaparokṣādbrahma ya ātmā sarvāntarastam me vyācakṣvetyeṣa ta ātmā
sarvāntaraḥ katamo yājñavalkya sarvāntaro yo'ṣanāyāpipāse śokam mohaṃ jarām
mṛtyumatyetyetaṃ vai tamātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇāyāśca
lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ caranti yā hyeva putraiṣaṇā sā vittaiṣaṇā
yā vittaiṣaṇā sā lokaiṣaṇobhe hyete eṣaṇe eva bhavatastasmātpaṇḍitaḥ pāṇḍityaṃ
nirvidya bālyena tiṣṭhāsedbālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniramaunaṃ ca
maunaṃ ca nirvidyātha brāhmaṇaḥ sa brāhmaṇaḥ kena syādyena syāttenedṛśa eva
bhavati ya evaṃ veda tato ha kahoḍaḥ kauṣītakeya upararāma


14.6.5

atha hainamuṣastaścākrāyaṇaḥ papraca yājñavalkyeti hovāca
yatsākṣādaparokṣādbrahma ya ātmā sarvāntarastam me vyācakṣvetyeṣa ta ātmā
sarvāntaraḥ katamo yājñavalkya sarvāntaro yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaro
yo'pānenāpāniti sa ta ātmā sarvāntaro yo vyānena vyaniti sa ta ātmā sarvāntaro ya
udānenodaniti sa ta ātmā sarvāntaro yaḥ samānena samaniti sa ta ātmā sarvāntaraḥ sa
hovācoṣastaścākrāyaṇo yathā vai brūyādasau gaurasāvaśva
ityevamevaitadvyapadiṣṭam bhavati yadeva sākṣādaparokṣādbrahma ya ātmā
sarvāntarastam me vyācakṣvetyeṣa ta ātmā sarvāntaraḥ katamo yājñavalkya
sarvāntaro na dṛṣṭerdraṣṭāram paśyerna śruteḥ śrotāraṃ śṛṇuyā na matermantāram
manvīthā na vijñātervijñātāraṃ vijñānīyā eṣa ta ātmā sarvāntaro'to'nyadārtaṃ tato
hoṣastaścākrāyaṇa upararāma


14.6.6.

atha hainaṃ gārgī vācaknavī papraca yājñavalkyeti hovāca yaditaṃ sarvamapsvotaṃ
ca protaṃ ca kasminnvāpa otāśca protaśceti vāyau gārgīti kasminnu vāyurotaśca
protaścetyākāśa eva gārgīti kasminnvākāśa otaśca protaścetyantarikṣalokeṣu gārgīti
kasminnvantarikṣalokā otāśca protāśceti dyaurloke gārgīti kasminnu dyaurloka
otaśca protaścetyādityalokeṣu gārgīti kasminnvādityalokā otāśca protāśceti
candralokeṣu gārgīti kasminnu candralokā otāśca protāśceti nakṣatralokeṣu gārgīti
kasminnu nakṣatralokā otāśca protāśceti devalokeṣu gārgīti kasminnu devalokā
otāśca protāśceti gandharvalokeṣu gārgīti kasminnu gandharvalokā otāśca protāśceti
prajāpatilokeṣu gārgīti kasminnu prajāpatilokā otāśca protāśceti brahmalokeṣu
gārgīti kasminnu brahmalokā otāśca protāśceti sa hovāca gārgi mātiprākṣīrmā te
mūrdhā vyapaptadanatipraśnyā vai devatā atipṛcasi gārgi mātiprākṣīriti tato ha gārgī
vācaknavyupararāma


14.6.7.[1]

atha hainamuddālaka āruṇiḥ papraca yājñavalkyeti hovāca madreṣvavasāma
patañcalasya kāpyasya gṛheṣu yajñamadhīyānāstasyāsīdbhāryā gandharvagṛhītā
tamapṛcāma ko'sīti so'bravītkabandha ātharvaṇa iti


14.6.7.[2]

so'bravīt patañcalaṃ kāpyaṃ yājñikāṃśca vettha nu tvaṃ kāpya tatsūtraṃ yasminnayaṃ
ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavantīti so'bravītpatañcalaḥ
kāpyo nāhaṃ tadbhagavanvedeti

14.6.7.[3]

so'bravīt patañcalaṃ kāpyaṃ yājñikāṃśca vettha nu tvaṃ kāpya tamantaryāmiṇaṃ ya
imaṃ ca lokam paraṃ ca lokaṃ sarvāṇi ca bhūtānyantaro yamayatīti
so'bravītpatañcalaḥ kāpyo nāhaṃ tam bhagavanvedeti


14.6.7.[4]
so'bravīt patañcalaṃ kāpyaṃ yājñikāṃśca yo vai tatkāpya sūtraṃ vidyāttaṃ
cāntaryāmiṇaṃ sa brahmavitsa lokavitsa devavitsa vedavitsa yajñavitsa bhūtavitsa
ātmavitsa sarvaviditi tebhyo'bravīttadahaṃ veda taccettvaṃ yājñavalkya
sūtramavidvāṃstaṃ cāntaryāmiṇam brahmagavīrudajase mūrdhā te vipatiṣyatīti


14.6.7.[5]

veda vā ahaṃ gautama tatsūtraṃ taṃ cāntaryāmiṇamiti yo vā idaṃ kaśca
brūyādveda-vedeti yathā vettha tathā brūhīti


14.6.7.[6]

vāyurvai gautama tatsūtram vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraśca lokaḥ
sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti tasmādvai gautama puruṣam
pretamāhurvyasraṃsiṣatāsyāṅgānīti vāyunā hi gautama sūtreṇa saṃdṛbdhāni
bhavantītyevamevaitadyājñavalkyāntaryāmiṇam brūhīti


14.6.7.[7]

yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yam pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ
pṛthivīmantaro yamayati sa ta ātmāntaryāmyamṛtaḥ


14.6.7.[8]

so'psu tiṣṭhan adbhyo'ntaro yamāpo na viduryasyāpaḥ śarīraṃ yo'po'ntaro yamayati
sa ta ātmāntaryāmyamṛtaḥ


14.6.7.[9]

yo'gnau tiṣṭhan agnerantaro yamagnirna veda yasyāgniḥ śarīraṃ yo'gnimantaro
yamayati sa ta ātmāntaryāmyamṛtaḥ


14.6.7.[10]

ya ākāśe tiṣṭhan ākāśādantaro yamākāśo na veda yasyākāśaḥ śarīraṃ ya
ākāśamantaro yamayati sa ta ātmāntaryāmyamṛtaḥ


14.6.7.[11]
yo vāyau tiṣṭhan vāyorantaro yaṃ vāyurna veda yasya vāyuḥ śarīraṃ yo
vāyumantaro yama>


14.6.7.[12]

ya āditye tiṣṭhan ādityādantaro yamādityo na veda yasyādityaḥ śarīraṃ ya
ādityamantaro yama>


14.6.7.[13]

yaścandratārake tiṣṭhan candratārakādantaro yaṃ candratārakaṃ na veda yasya
candratārakaṃ śarīraṃ yaścandratārakamantaro yama>


14.6.7.[14]

yo dikṣu tiṣṭhan digbhyo'ntaro yaṃ diśo na viduryasya diśaḥ śarīraṃ yo diśo'ntaro
yama>


14.6.7.[15]

yo vidyuti tiṣṭhan vidyuto'ntaro yaṃ vidyunna veda yasya vidyucarīraṃ yo
vidyutamantaro yama>


14.6.7.[16]

ya stanayitnau tiṣṭhan stanayitnorantaro yaṃ stanayitnurna veda yasya stanayitnuḥ
śarīraṃ ya stanayitnumantaro yamayati sa ta ātmāntaryāmyamṛta
ityadhidevatamathādhilokam


14.6.7.[17]

yaḥ sarveṣu lokeṣu tiṣṭhan sarvebhyo lokebhyo'ntaro yaṃ sarve lokā na viduryasya
sarve lokāḥ śarīraṃ yaḥ sarvāṃlokānantaro yamayati sa ta ātmāntaryāmyamṛta ityu
evādhilokamathādhivedam


14.6.7.[18]

yaḥ sarveṣu vedeṣu tiṣṭhan sarvebhyo vedebhyo'ntaro ityu
evādhivedamathādhiyajñam


14.6.7.[19]

sarveṣu yajñeṣu tiṣṭhan sarvebhyo yajñebhyo'ntaro ityu
evādhiyajñamathādhibhūtam


14.6.7.[20]
yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo'ntaro yaṃ sarvāṇi bhūtāni na
viduryasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtānyantaro yamayati sa ta
ātmāntaryāmyamṛta ityu evādhibhūtamathādhyātmam


14.6.7.[21]

yaḥ prāṇe tiṣṭhan prāṇādantaro yam prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ
prāṇamantaro yamayati sa ta ātmāntaryāmyamṛtaḥ


14.6.7.[22]

yo vāci tiṣṭhan vāco'ntaro>



14.6.7.[23]

yaścakṣuṣi tiṣṭhan cakṣuṣo'ntaro>



14.6.7.[24]

yaḥ śrotre tiṣṭhan śrotrādantaro>



14.6.7.[25]

yo manasi tiṣṭhan manaso'ntaro>



14.6.7.[26]

yastvaci tiṣṭhan tvaco'ntaro>



14.6.7.[27]

yastejasi tiṣṭhan tejaso'ntaro>



14.6.7.[28]

yastamasi tiṣṭhan tamaso'ntaro>



14.6.7.[29]

yo retasi tiṣṭhan retaso'ntaro>


14.6.7.[30]

ya ātmani tiṣṭhan ātmano'ntaro>



14.6.7.[31]

adṛṣṭo draṣṭāśrutaḥ śrotā amato mantāvijñāto vijñātā nānyo'sti draṣṭā nānyo'sti
śrotā nānyo'sti mantā nānyo'sti vijñātaiṣa ta ātmāntaryāmyamṛto'to'nyadārtaṃ tato
hoddālaka āruṇirupararāma


14.6.8.[1]

atha ha vācaknavyuvāca brāhmaṇā bhagavanto hantāhamimaṃ yājñavalkyaṃ dvau
praśnau prakṣyāmi tau cenme vivakṣyati na vai jātu yuṣmākamimaṃ
kaścidbrahmodyaṃ jeteti tau cenme na vivakṣyati mūrdhāsya vipatiṣyatīti pṛca
gārgīti


14.6.8.[2]

sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho ograputra udyaṃ
dhanuradhijyaṃ kṛtvā dvau vāṇavantau sapatnādhivyādhinau haste
kṛtvopottiṣṭhedevamevāhaṃ tvā dvābhyām praśnābhyāmupodasthāṃ tau me brūhīti
pṛca gārgīti


14.6.8.[3]

sā hovāca yadūrdhvaṃ yājñavalkya divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime
yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣate kasmiṃstadotaṃ ca protaṃ ceti


14.6.8.[4]

sa hovāca yadūrdhvaṃ gārgī divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime
yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣata ākāśe tadotaṃ ca protaṃ ceti


14.6.8.[5]

sā hovāca namaste yājñavalkya yo ma etaṃ vyavoco'parasmai dhārayasveti pṛca
gārgīti


14.6.8.[6]

sā hovāca yadūrdhvaṃ yājñavalkya divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime
yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣate kasminneva tadotaṃ ca protaṃ ceti


14.6.8.[7]

sa hovāca yadūrdhvaṃ gārgī divo yadavākpṛthivyā yadantarā dyāvāpṛthivī ime
yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣata ākāśa eva tadotaṃ ca protaṃ ceti
kasminnvākāśa otaśca protaśceti


14.6.8.[8]

sa hovāca etadvai tadakṣaraṃ gārgī brāhmaṇā
abhivadantyasthūlamanaṇvahrasvamadīrghamalohitamasnehamacāyamatamo'vāyvanā
kāśamasaṅgamasparśamagandhamarasamacakṣuṣkamaśrotramavāgamano'tejaskama
prāṇamamukhamanāmāgotramajaramamaramabhayamamṛtamarajo'śabdamavivṛtama
saṃvṛtamapūrvamanaparamanantaramabāhyaṃ na tadaśnoti kaṃ cana na tadaśnoti
kaścana


14.6.8.[9]

etasya vā akṣarasya praśāsane gārgī dyāvāpṛthivī vidhṛte tiṣṭhata etasya vā
akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhata etasya vā akṣarasya
praśāsane gārgyahorātrāṇyardhamāsā māsā ṛtavaḥ saṃvatsarā vidhṛtāstiṣṭhantyetasya
vā akṣarasya praśāsane gārgi prācyo'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ
pratīcyo'nyā yāṃ yāṃ ca diśametasya vā akṣarasya praśāsane gārgi dadatam
manuṣyāḥ praśaṃsanti yajamānaṃ devā darvyam pitaro'nvāyattāḥ


14.6.8.[10]

yo vā etadakṣaramaviditvā gārgi asmiṃloke juhoti dadāti tapasyatyapi bahūni
varṣasahasrāṇyantavānevāsya sa loko bhavati yo vā etadakṣaramaviditvā
gārgyasmāllokātpraiti sa kṛpaṇo'tha ya etadakṣaraṃ gārgi viditvāsmāllokātpraiti sa
brāhmaṇaḥ


14.6.8.[11]

tadvā etadakṣaraṃ gārgi adṛṣṭaṃ draṣṭraśrutam mantra!vijñātaṃ vijñātṛ nānyadasti
draṣṭṛ nānyadasti śrotṛ nānyadasti mantṛ nānyadasti vijñātretadvai tadakṣaraṃ gārgi
yasminnākāśa otaśca protaśceti


14.6.8.[12]

sā hovāca brāhmaṇā bhagavantastadeva bahu manyadhvaṃ yadasmānnamaskāreṇa
mucyādhvai na vai jātu yuṣmākamimaṃ kaścidbrahmodyaṃ jeteti tato ha
vācaknavyupararāma


14.6.9.[1]

atha hainaṃ vidagdhaḥ śākalyaḥ papraca kati devā yājñavalkyeti sa haitayaiva nividā
pratipede yāvanto vaiśvadevasya nividyucyante trayaśca trī ca śatā trayaśca trī ca
sahasretyomiti hovāca

14.6.9.[2]

katyeva devā yājñavalkyeti trayastriṃśadityomiti hovāca katyeva devā yājñavalkyeti
ṣaḍityomiti hovāca katyeva devā yājñavalkyeti traya ityomiti hovāca katyeva devā
yājñavalkyeti dvāvityomiti hovāca katyeva devā yājñavalkyetyadhyardha ityomiti
hovāca katyeva devā yājñavalkyetyeka ityomiti hovāca katame te trayaśca trī ca śatā
trayaśca trī ca sahasreti


14.6.9.[3]

sa hovāca mahimāna evaiṣāmete trayastriṃśattveva devā iti katame te
trayastriṃśadityaṣṭau vasava ekādaśa rudrā dvādaśādityāsta ekatriṃśadindraścaiva
prajāpatiśca trayastriṃśāviti


14.6.9.[4]

katame vasava iti agniśca pṛthivī ca vāyuścāntarikṣaṃ cādityaśca dyauśca
nakṣatrāṇi caite vasava eteṣu hīdaṃ sarvaṃ vasu hitamete hīdaṃ sarvaṃ vāsayante
tadyadidaṃ sarvaṃ vāsayante tasmādvasava iti


14.6.9.[5]

katame rudrā iti daśeme puruṣe prāṇā ātmaikādaśaste
yadāsmānmartyācarīrādutkrāmantyatha rodayanti tadyadrodayanti tasmādrudrā iti


14.6.9.[6]

katama ādityā iti dvādaśa māsāḥ saṃvatsarasyaita ādityā ete hīdaṃ sarvamādadānā
yanti tadyadidaṃ sarvamādadānā yanti tasmādādityā iti


14.6.9.[7]

katama indraḥ katamaḥ prajāpatiriti stanayitnurevendro yajñaḥ prajāpatiriti katama
stanayitnurityaśaniriti katamo yajña iti paśava iti


14.6.9.[8]

katame ṣaḍiti agniśca pṛthivī ca vāyuścāntarikṣaṃ cādityaśca dyauścaite hyevedaṃ
sarvaṃ ṣaḍiti


14.6.9.[9]

katame te trayo devā itīma eva trayo lokā eṣu hīme sarve devā iti katamau dvau
devāvityannaṃ caiva prāṇaśceti katamo'dhyardha iti yo'yam pavata iti


14.6.9.[10]

tadāhuḥ yadayameka eva pavate'tha kathamadhyardha iti yadasminnidaṃ
sarvamadhyārdhnottenādhyardha iti katama eko deva iti sa brahma tyadityācakṣate


14.6.9.[11]

pṛthivyeva yasyāyatanam cakṣurloko manojyotiryo vai tam puruṣaṃ
vidyātsarvasyātmanaḥ parāyaṇaṃ sa vai veditā syādyājñavalkya veda vā ahaṃ tam
puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yamāttha ya evāyaṃ śārīraḥ puruṣaḥ sa eṣa
vadaiva śākalya tasya kā devateti striya iti hovāca


14.6.9.[12]

rūpāṇyeva yasyāyatanam cakṣurloko manojyotiryo vai tam puruṣaṃ
vidyātsarvasyātmanaḥ parāyaṇaṃ sa vai veditā syādyājñavalkya veda vā ahaṃ tam
puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yamāttha ya evāsāvāditye puruṣaḥ sa eṣa
vadaiva śākalya tasya kā devateti cakṣuriti hovāca


14.6.9.[13]

ākāśa eva yasyāyatanam cakṣurloko mano> ya evāyaṃ vāyau puruṣaḥ sa eṣa
vadaiva śākalya tasya kā devateti prāṇa iti hovāca


14.6.9.[14]

kāma eva yasyāyatanam cakṣurloko mano> ya evāsau candre puruṣaḥ sa eṣa
vadaiva śākalya tasya kā devateti mana iti hovāca


14.6.9.[15]

teja eva yasyāyatanam cakṣurloko mano> ya evāyamagnau puruṣaḥ sa eṣa vadaiva
śākalya tasya kā devateti vāgiti hovāca


14.6.9.[16]

tama eva yasyāyatanam cakṣurloko mano> ya evāyaṃ cāyāmayaḥ puruṣaḥ sa eṣa
vadaiva śākalya tasya kā devateti mṛtyuriti hovāca


14.6.9.[17]

āpa eva yasyāyatanam cakṣurloko mano> ya evāyamapsu puruṣaḥ sa eṣa vadaiva
śākalya tasya kā devateti varuṇa iti hovāca


14.6.9.[18]

reta eva yasyāyatanam cakṣurloko mano> ya evāyam putramayaḥ puruṣaḥ sa eṣa
vadaiva śākalya tasya kā devateti prajāpatiriti hovāca

14.6.9.[19]

śākalyeti hovāca yājñavalkyaḥ tvāṃ svidime brāhmaṇā aṅgārāvakṣayaṇamakratā3 iti



14.6.9.[20]

yājñavalkyeti hovāca śākalyo yadidaṃ kurupañcālānām brāhmaṇānatyavādīḥ kim
brahma vidvāniti diśo veda sadevāḥ sapratiṣṭhā iti yaddiśo vettha sadevāḥ
sapratitiṣṭhāḥ


14.6.9.[21]

kiṃdevato'syām prācyāṃ diśyasīti ādityadevata iti sa ādityaḥ kasminpratiṣṭhita iti
cakṣuṣīti kasminnu cakṣuḥ pratiṣṭhitam bhavatīti rūpeṣviti cakṣuṣā hi rūpāṇi
paśyati kasminnu rūpāṇi pratiṣṭhitāni bhavantīti hṛdaya iti hṛdayena hi rūpāṇi jānāti
hṛdaye hyeva rūpāṇi pratiṣṭhitāni bhavantītyevamevaitadyājñavalkya


14.6.9.[22]

kiṃdevato'syāṃ dakṣiṇāyāṃ diśyasīti yamadevata iti sa yamaḥ kasminpratiṣṭhita iti
dakṣiṇāyāmiti kasminnu dakṣiṇā pratiṣṭhitā bhavatīti śraddhāyāmiti yadā hyeva
śraddhatte'tha dakṣiṇāṃ dadāti śraddhāyāṃ hyeva dakṣiṇā pratiṣṭhitā bhavatīti
kasminnu śraddhā pratiṣṭhitā bhavatīti hṛdaya iti hṛdayena hi śraddhatte hṛdaye
hyeva śraddhā pratiṣṭhitā bhavatītyevamevaitadyājñavalkya


14.6.9.[23]

kiṃdevato'syām pratīcyāṃ diśyasīti varuṇadevata iti sa varuṇaḥ kasminpratiṣṭhita
ityapsviti kasminnvāpaḥ pratiṣṭhitā bhavantīti retasīti kasminnu retaḥ pratiṣṭhitam
bhavatīti hṛdaya iti tasmādapi pratirūpaṃ jātamāhurhṛdayādiva sṛpto hṛdayādiva
nirmita iti hṛdaye hyeva retaḥ pratiṣṭhitam bhavatītyevamevaitadyājñavalkya


14.6.9.[24]

kiṃdevato'syāmudīcyāṃ diśyasīti somadevata iti sa somaḥ kasminpratiṣṭhita iti
dīkṣāyāmiti kasminnu dīkṣā pratiṣṭhitā bhavatīti satya iti tasmādapi
dīkṣitamāhuḥ satyaṃ vadeti satye hyeva dīkṣā pratiṣṭhitā bhavatīti kasminnu
satyam pratiṣṭhitam bhavatīti hṛdaya iti hṛdayena hi satyaṃ jānāti hṛdaye hyeva
satyam pratiṣṭhitam bhavatītyevamevaitadyājñavalkya


14.6.9.[25]

kiṃdevato'syāṃ dhruvāyā+ diśyasīti agnidevata iti so'gniḥ kasminpratiṣṭhita iti
vācīti kasminnu vākpratiṣṭhitā bhavatīti manasīti kasminnu manaḥ pratiṣṭhitam
bhavatīti hṛdaya iti kasminnu hṛdayam pratiṣṭhitam bhavatīti


14.6.9.[26]
ahalliketi hovāca yājñavalkyo yatraitadanyatrāsmanmanyāsai
yatraitadanyatrāsmatsyācvāno vainadadyurvayāṃsi vainadvimathnīranniti


14.6.9.[27]

kasminnu tvaṃ cātmā ca pratiṣṭhitau stha iti prāṇa iti kasminnu prāṇaḥ pratiṣṭhita
ityapāna iti kasminnvapānaḥ pratiṣṭhita iti vyāna iti kasminnu vyānaḥ pratiṣṭhita
ityudāna iti kasminnūdānaḥ pratiṣṭhita iti samāna iti


14.6.9.[28]

sa eṣa teti netyāsmā agṛhyo na hi gṛhyate'śīryo na hi śīryate'saṅgo'sito na sajyate na
vyathata ityetānyaṣṭāvāyatanānyaṣṭau lokā aṣṭau puruṣāḥ sa
yastānpuruṣānvyuduhya pratyuhyātyakrāmīttaṃ tvaupaniṣadam puruṣam pṛcāmi
taṃ cenme na vivakṣyasi mūrdhā te vipatiṣyatīti taṃ ha śākalyo na mene tasya ha
mūrdhā vipapāta tasya hāpyanyanmanyamānāḥ parimoṣiṇo'sthīnyapajahruḥ


14.6.9.[29]

atha ha yājñavalkya uvāca brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcatu sarve
vā mā pṛcata yo vaḥ kāmayate taṃ vaḥ pṛcāni sarvānvā vaḥ pṛcānīti teha brāhmaṇā
na
dadhṛṣuḥ


14.6.9.[30]

tānhaitaiḥ ślokaiḥ papraca yathā vṛkṣo vanaspatistathaiva puruṣo'mṛṣā tasya
parṇāni lomāni tvagasyotpāṭikā bahiḥ

14.6.9.[31]

tvaca evāsya rudhiram prasyandi tvaca utpaṭaḥ tasmāttadātunnātpraiti raso
vṛkṣādivāhatāt


14.6.9.[32]

māṃsānyasya śakarāṇi kināṭaṃ snāva tatsthiram asthīnyantarato dārūṇi majjā
majjopamā kṛtā


14.6.9.[33]

yadvṛkṣo vṛkṇo rohati mūlānnavataraḥ punaḥ martyaḥ svinmṛtyunā vṛkṇaḥ
kasmānmūlātprarohati


14.6.9.[34]

retasa iti mā vocata jīvatastatprajāyate jāta eva na jāyate ko nvenaṃ janayetpunaḥ
dhānāruha u vai vṛkṣo'nyataḥ pretya sambhavaḥ yatsamūlamudvṛheyurvṛkṣaṃ na
punarābhavetmartyaḥ svinmṛtyunā vṛkṇaḥ kasmānmūlātprarohati vijñānamānandam
brahma rāterdātuḥ parāyaṇam tiṣṭhamānasya tadvida iti


14.6.10.[1]

janako ha vaideha āsāṃ cakre atha ha yājñavalkya āvavrāja sa hovāca janako vaideho
yājñavalkya kimarthamacārīḥ paśūnicannaṇvantānityubhayameva samrāḍiti hovāca
yatte kaścidabravīttacṛṇavāmeti


14.6.10.[2]

abravīnma udaṅkaḥ śaulvāyanaḥ prāṇo vai brahmeti yathā
mātṛmānpitṛmānācāryavānbrūyāttathā tacaulvāyano'bravītprāṇo vai brahmetyaprāṇato
hi kiṃ syādityabravīttu te tasyāyatanam pratiṣṭhāṃ na me'bravīdityekapādvā
etatsamrāḍiti


14.6.10.[3]

sa vai no brūhi yājñavalkya sa evāyatanamākāśaḥ pratiṣṭhā priyamityenadupāsīta kā
priyatā yājñavalkya prāṇa eva samrāḍiti hovāca prāṇasya vai samrāṭkāmāyāyājyaṃ
yājayatyapratigṛhyasya pratigṛhṇātyapi tatra vadhāśaṅgā bhavati yāṃ diśameti
prāṇasyaiva samrāṭkāmāya prāṇo vai samrāṭ paramam brahma nainam prāṇo jahāti
sarvāṇyenam bhūtānyabhikṣaranti


14.6.10.[4]

devo bhūtvā devānapyeti ya evaṃ vidvānetadupāste hastyṛṣabhaṃ sahasraṃ dadāmīti
hovāca janako vaidehaḥ sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya
hareteti ka eva te kimabravīditi


14.6.10.[5]

abravīnme jitvā śailino vāgvai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāttathā
tacailino'bravīdvāgvai brahmetyavavadato hi kiṃ syādabravīttu te tasyāyatanam
pratiṣṭhāṃ na me'bravīdityekapādvā etatsamrāḍiti


14.6.10.[6]

sa vai no brūhi yājñavalkya vāgevāyatanamākāśaḥ pratiṣṭhā prajñetyenadupāsīta kā
prajñatā yājñavalkya vāgeva samrāḍiti hovāca vācā vai samrāḍbandhuḥ prajñāyata
ṛgvedo yajurvedaḥ sāmavedo'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ
sūtrāṇyanuvyākhyānāni vyākhyānāni vācaiva samrāṭ prajñāyante vāgvai samrāṭ
paramam brahma nainaṃ vāgjahāti sarvāṇyenam bhūtānyabhikṣaranti


14.6.10.[7]

devo bhūtvā devānapyeti ya evaṃ vidvānetadupāste hastyṛ>


14.6.10.[8]

abravīnme varkuvārṣṇaḥ cakṣurvai brahmeti yathā
mātṛmānpitṛmānācāryavānbrūyāttathā tadvārṣṇo'bravīccakṣurvai brahmetyapaśyato
hi kiṃ syādabravīttu te tasyāyatanam pratiṣṭhāṃ na me'bravīdityekapādvā
etatsamrāḍiti


14.6.10.[9]

sa vai no brūhi yājñavalkya cakṣurevāyatanamākāśaḥ pratiṣṭhā
satyamityenadupāsīta kā satyatā yājñavalkya cakṣureva samrāḍiti hovāca cakṣuṣā
vai samrāṭ paśyantamāhuradrākṣīriti sa āhādrākṣamiti tatsatyam bhavati cakṣurvai
samrāṭ paramam brahma nainaṃ cakṣurjahāti sarvāṇyenam bhūtānyabhikṣaranti


14.6.10.[10]

devo bhūtvā devānapyeti ya evaṃ vidvānetadupāste hastyṛ



14.6.10.[11]

abravīnme gardabhīvipīto bhāradvājaḥ śrotraṃ vai brahmeti yathā
mātṛmānpitṛmānācāryavānbrūyāttathā tadbhāradvājo'bravīcrotraṃ vai
brahmetyaśṛṇvato hi kiṃ syādityabravīttu te tasyāyatanam pratiṣṭhāṃ na
me'bravīdityekapādvā etatsamrāḍiti


14.6.10.[12]

sa vai no brūhi yājñavalkya śrotramevāyatanamākāśaḥ pratiṣṭhānanta ityenadupāsīta
kānantatā yājñavalkya diśa eva samrāḍiti hovāca tasmādvai samrāḍyāṃ kāṃ ca diśaṃ
gacati naivāsyā antaṃ gacatyanantā hi diśaḥ śrotraṃ hi diśaḥ śrotraṃ vai samrāṭ
paramam brahma nainaṃ śrotraṃ jahāti sarvāṇyenam bhūtānyabhikṣaranti


14.6.10.[13]

devo bhūtvā devānapyeti ya evaṃ vidvānetadupāste hastyṛ>



14.6.10.[14]

abravīnme satyakāmo jāvālo mano vai brahmeti yathā
mātṛmānpitṛmānācāryavānbrūyāttathā tatsatyakāmo'bravīnmano vai
brahmetyamanaso hi kiṃ syādityabravīttu te tasyāyatanam pratiṣṭhāṃ na
me'bravīdityekapādvā etatsamrāḍiti


14.6.10.[15]

sa vai no brūhi yājñavalkya mana evāyatanamākāśaḥ pratiṣṭhānanda ityenadupāsīta
kānandatā yājñavalkya mana eva samrāḍiti hovāca manasā vai samrāṭ
striyamabhiharyati tasyām pratirūpaḥ putro jāyate sa ānando mano vai samrāṭ
paramam brahma nainam mano jahāti sarvāṇyenam bhūtānyabhikṣaranti


14.6.10.[16]

devo bhūtvā devānapyeti ya evaṃ vidvānetadupāste hastyṛ>



14.6.10.[17]

abravīnme vidagdhaḥ śākalyo hṛdayaṃ vai brahmeti yathā
mātṛmānpitṛmānācāryavānbrūyāttathā tacākalyo'bravīddhṛdayaṃ vai
brahmetyahṛdayasya hi kiṃ syādityabravīttu te tasyāyatanam pratiṣṭhāṃ na
me'bravīdityekapādvā etatsamrāḍiti


14.6.10.[18]

sa vai no brūhi yājñavalkya hṛdayamevāyatanamākāśaḥ pratiṣṭhā
sthitirityenadupāsīta kā sthititā yājñavalkya hṛdayameva samrāḍiti hovāca hṛdayaṃ
vai samrāṭ sarveṣām bhūtānām pratiṣṭhā hṛdayena hi sarvāṇi bhūtāni pratitiṣṭhanti
hṛdayaṃ vai samrāṭ paramam brahma nainaṃ hṛdayaṃ jahāti sarvāṇyenam
bhūtānyabhikṣaranti


14.6.10.[19]

devo bhūtvā devānapyeti ya evaṃ vidvānetadupāste hastyṛṣabhaṃ sahasraṃ dadāmīti
hovāca janako vaidehaḥ sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya
hareteti


14.6.11.[1]

atha ha janako vaidehaḥ kūrcādupāvasarpannuvāca namaste yājñavalkyānu mā
śādhīti sa hovāca yathā vai samrāṇmahāntamadhvānameṣyanrathaṃ vā nāvaṃ vā
samādadītaivamevaitābhirupaniṣadbhiḥ samāhitātmāsyevaṃ vṛndāraka āḍhyaḥ
sannadhītaveda uktopaniṣatka ito vimucyamānaḥ kva gamiṣyasīti nāhaṃ
tadbhagavanveda yatra gamiṣyāmītyatha vai te'haṃ tadvakṣyāmi yatra gamiṣyasīti
bravītu bhagavāniti


14.6.11.[2]

sa hovāca indho vai nāmaiṣa yo'yaṃ dakṣiṇe'kṣanpuruṣastaṃ vā etamindhaṃ
santamindra ityācakṣate paro'kṣeṇeva paro'kṣapriyā iva hi devāḥ pratyakṣadviṣaḥ


14.6.11.[3]

athaitadvāme'kṣiṇi puruṣarūpam eṣāsya patnī virāṭ tayoreṣa saṃstāvo ya
eṣo'ntarhṛdaya ākāśo'thainayoretadannaṃ ya eṣo'ntarhṛdaye
lohitapiṇḍo'thainayoretatprāvaraṇaṃ yadetadantarhṛdaye jālakamivāthainayoreṣā sṛtiḥ
satī saṃcaraṇī yaiṣā hṛdayādūrdhvāṃ nāḍyuccarati


14.6.11.[4]

tā vā asyaitāḥ hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinna etābhirvā
etamāsravadāsravati tasmādeṣa praviviktāhāratara iva bhavatyasmācārīrādātmanaḥ


14.6.11.[5]

tasyā vā etasya puruṣasya prācī dikprāñcaḥ prāṇā dakṣiṇā digdakṣiṇāḥ prāṇāḥ
pratīcī dikpratyañcaḥ prāṇā udīcī digudañcaḥ prāṇā ū ūrdhvā digūrdhvāḥ prāṇā
avācī
digavāñcaḥ prāṇā sarvā diśaḥ sarve prāṇāḥ


14.6.11.[6]

sa eṣa neti netyātmā agṛhyo na hi gṛhyate'śīryo na hi śīryate'saṅgo'sito na sajyate na
vyathate'bhayaṃ vai janaka prāpto'sīti hovāca yājñavalkyaḥ sa hovāca janako vaideho
namaste yājñavalkyābhayaṃ tvāgacatādyo no bhagavannabhayaṃ vedayasa ime videhā
ayamahamasmīti


14.7.1.[1]

janakaṃ ha vaidehaṃ yājñavalkyo jagāma samenena vadiṣya ityatha ha yajjanakaśca
vaideho yājñavalkyaścāgnihotre samūdatustasmai ha yājñavalkyo varaṃ dadau sa ha
kāmapraśnameva vavre taṃ hāsmai dadau taṃ ha samrāḍeva pūrvaḥ papraca


14.7.1.[2]

yājñavalkya kiṃjyotirayam puruṣa iti ādityajyotiḥ samrāḍiti hovācādityenaivāyaṃ
jyotiṣāste palyayate karma kurute uiparyetītyevamevaitadyājñavalkya


14.7.1.[3]

astamita āditye yājñavalkya kiṃjyotirevāyam puruṣa iti candrajyotiḥ samrāḍiti
hovāca candreṇaivāyaṃ jyotiṣāste palyayate karma kurute
viparyetītyevamevaitadyājñavalkya

14.7.1.[4]

astamita āditye yājñavalkya candramasyastamite kiṃjyotirevāyam puruṣa
ityagnijyotiḥ samrāḍiti hovācāgninaivāyaṃ jyotiṣāste palyayate karma kurute
viparyetītyevamevaitadyājñavalkya


14.7.1.[5]
astamita āditye yājñavalkya candramasyastamite śānte'gnau kiṃjyotirevāyam puruṣa
iti vāgjyotiḥ samrāḍiti hovāca vācaivāyaṃ jyotiṣāste palyayate karma kurute
viparyetīti tasmādvai samrāḍapi yatra svaḥ pāṇirna vinirjñāyate'tha yatra
vāguccaratyupaiva tatra ṇyetītyevamevaitadyājñavalkya


14.7.1.[6]

astamita āditye yājñavalkya candramasyastamite śānte'gnau śāntāyāṃ vāci
kiṃjyotirevāyam puruṣa ityātmajyotiḥ samrāḍiti hovācātmanaivāyaṃ jyotiṣāste
palyayate karma kurute viparyetīti


14.7.1.[7]

katama ātmeti yo'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu hṛdyantarjyotiḥ sa samānaḥ
sannubhau lokau saṃcarati dhyāyatīva lelāyatīva sadhīḥ svapno bhūtvemaṃ
lokamatikrāmati


14.7.1.[8]

sa vā ayam puruṣo jāyamānaḥ śarīramabhisampadyamānaḥ pāpmabhiḥ saṃsṛjyate sa
utkrāmanmriyamāṇaḥ pāpmano vijahāti mṛtyo rūpāṇi


14.7.1.[9]

tasya vā etasya puruṣasya dve eva sthāne bhavata idaṃ ca paralokasthānaṃ ca
saṃdhyaṃ tṛtīyaṃ svapnasthānaṃ tasmintsaṃdhye sthāne tiṣṭhannubhe sthāne
paśyatīdaṃ ca paralokasthānaṃ ca


14.7.1.[10]

atha yathākramo'yam paralokasthāne bhavati tamākramamākramyobhayānpāpmana
ānandāṃśca paśyati sa yatrāyam prasvapityasya lokasya sarvāvato mātrāmapādāya
svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapityatrāyam puruṣaḥ
svayaṃjyotirbhavati


14.7.1.[11]

na tatra rathā na rathayogā na panthāno bhavanti atha rathānrathayogānpathaḥ
sṛjate na tatrānandā mudaḥ pramudo bhavantyathānandānmudaḥ pramudaḥ sṛjate na
tatra veśāntāḥ sravantyaḥ puṣkariṇyo bhavantyatha veśāntāḥ sravantīḥ puṣkariṇīḥ
sṛjate sa hi kartā


14.7.1.[12]

tadapyete ślokāḥ svapnena śārīramabhiprahatyāsuptaḥ suptānabhicākaśīti
śukramādāya punaraiti sthānaṃ hiraṇmayaḥ pauruṣa ekahaṃsaḥ


14.7.1.[13]

prāṇena rakṣannaparaṃ kulāyam bahiṣkulāyādamṛtaścaritvā sa īyate amṛto
yatrakāmaṃ hiraṇmayaḥ pauruṣa ekahaṃsaḥ


14.7.1.[14]

svapnānta uccāvacamīyamāno rūpāṇi devaḥ kurute bahūniuteva strībhiḥ saha
modamāno jakṣadutevāpi bhayāni paśyan


14.7.1.[15]

ārāmamasya paśyanti na taṃ kaścana paśyatīti taṃ nāyatam
bodhayedityāhurdurbhiṣajyaṃ hāsmai bhavati yameṣa na pratipadyate


14.7.1.[16]

atho khalvāhuḥ jāgaritadeśa evāsyaiṣa yāni hyeva jāgratpaśyati tāni supta ityatrāyam
puruṣaḥ svayaṃjyotirbhavatītyevamevaitadyājñavalkya so'ham bhagavate sahasraṃ
dadāmyata ūrdhvaṃ vimokṣāyaiva brūhīti


14.7.1.[17]

sa vā eṣa etasmintsvapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ
pratinyāyam pratiyonyādravati buddhāntāyaiva sa yadatra
kiṃcitpaśyatyananvāgatastena bhavatyasaṅgo hyayam puruṣa
ityevamevaitadyājñavalkya so'ham bhagavate sahasraṃ dadāmyata ūrdhvaṃ
vimokṣāyaiva brūhīti


14.7.1.[18]

tadyathā mahāmatsyaḥ ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ caivamevāyam
puruṣa etā ubhāvantāvanusaṃcarati svapnāntaṃ ca buddhāntaṃ ca


14.7.1.[19]

tadyathāsminnākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau
sallayāyaiva dhriyata evamevāyam puruṣa etasmā antāya dhāvati yatra supto na kaṃ
cana kāmaṃ kāmayate na kaṃ cana svapnam paśyati


14.7.1.[20]

tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnastāvatāṇimnā tiṣṭhanti
śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇā atha yatrainaṃ ghnantīva
jinantīva hastīva vicāyayati gartamiva patati yadeva jāgradbhayam paśyati
tadatrāvidyayā bhayam manyate'tha yatra rājeva deva-ivāhamevedaṃ sarvamasmīti
manyate so'sya paramo loko'tha yatra supto na kaṃ cana kāmaṃ kāmayate na kaṃ
cana svapnam paśyati

14.7.1.[21]

tadvā asyaitat ātmakāmamāptakāmamakāmaṃ rūpaṃ tadyathā priyayā striyā
sampariṣvakto na bāhyaṃ kiṃ cana veda nāntaramevamevāyaṃ śārīra ātmā
prājñenātmanā sampariṣvakto na bāhyaṃ kiṃ cana veda nāntaram


14.7.1.[22]

tadvā asyaitat aticando'pahatapāpmābhayaṃ rūpamaśokāntaramatra pitāpitā bhavati
mātāmātā lokā alokā devā adevā vedā avedā yajñā ayajñā atra steno'steno bhavati
bhrūṇahābhrūṇahā paulkaso'paulkasaścāṇḍālo cāṇḍālaḥ śramaṇo'śramaṇastāpaso
tāpaso'nanvāgataḥ puṇyenānvāgataḥ pāpena tīrṇo hi tadā sarvāñcokānhṛdayasya
bhavati


14.7.1.[23]

yadvai tanna paśyati paśyanvai taddraṣṭavyaṃ na paśyati na hi
draṣṭurdṛṣṭerviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṃ
yatpaśyet


14.7.1.[24]

yadvai tanna jighrati jighranvai tadghrātavyaṃ na jighrati na hi
ghrāturghrāṇādviparilopo vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṃ
yajjighret


14.7.1.[25]

yadvai tanna rasayati vijānanvai tadrasaṃ na rasayati na hi rasayitū rasādviparilopo
vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṃ yadrasayet


14.7.1.[26]

yadvai tanna vadati vadanvai tadvaktavyaṃ na vadati na hi vakturvaco viparilopo
vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṃ yadvadet


14.7.1.[27]

yadvai tanna śṛṇoti śṛṇvanvai tacrotavyaṃ na śṛṇoti na hi śrotuḥ śruterviparilopo
vidyate'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṃ yacṛṇuyāt


14.7.1.[28]

yadvai tanna manute manvāno vai tanmantavyaṃ na manute na hi
manturmaterviparilopo vidyate'vināśitvānna tu taddvitīyamastitato'nyadvibhaktaṃ
yanmanvīta

14.7.1.[29]

yadvai tanna spṛśati spṛśanvai tatspraṣṭavyaṃ na spṛśati na hi spraṣṭu
spṛṣṭerviparilopo'vināśitvānna tu taddvitīyamasti tato'nyadvibhaktaṃ yatspṛśet


14.7.1.[30]

yadvai tanna vijānāti vijānanvai tadvijñeyaṃ na vijānāti na hi
vijñāturvijñānādviparilopo vidyate'vināśitvānna tu taddvitīyamasti
tato'nyadvibhaktaṃ yadvijānīyāt


14.7.1.[31]

salila eko draṣṭādvaito bhavati eṣa brahmalokaḥ samrāḍiti hainamuvācaiṣāsya
paramo loka eṣo'sya parama ānanda etasyaivānandasyānyāni bhūtāni
mātrāmupajīvanti


14.7.1.[32]

sa yo manuṣyāṇāṃ ruddhaḥ samṛddho bhavati anyeṣāmadhipatiḥ
sarvairmānuṣyakaiḥ kāmaiḥ sampannatamaḥ sa manuṣyāṇām parama ānandaḥ


14.7.1.[33]

atha ye śatam manuṣyāṇāmānandāḥ sa ekaḥ pitṝṇāṃ jitalokānāmānandaḥ


14.7.1.[34]

atha ye śatam pitṝṇāṃ jitalokānāmānandāḥ sa ekaḥ karmadevānāmānando ye
karmaṇā
devatvamabhisampadyante


14.7.1.[35]

atha ye śataṃ karmadevānāmānandāḥ sa eka ājānadevānāmānando yaśca
śrotriyo'vṛjino'kāmahataḥ


14.7.1.[36]

atha ye śatamājānadevānāmānandāḥ sa eko devaloka ānando yaśca
śrotriyo'vṛjino'kāmahataḥ


14.7.1.[37]

atha ye śataṃ devaloka ānandāḥ sa eko gandharvaloka ānando yaśca
śrotriyo'vṛjino'kāmahataḥ

14.7.1.[38]

atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ prajāpatiloka ānandāḥ sa eko
brahmaloka ānando yaśca śrotriyo'vṛjino'kāmahata eṣa brahmalokaḥ samrāḍiti
hainamanuśaśāsaitadamṛtaṃ so'ham bhagavate sahasraṃ dadāmyata ūrdhvaṃ
vimokṣāyaiva brūhīti


14.7.1.[39]

sa vā eṣa etasmintsamprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ
pratinyāyam pratiyonyādravati buddhāntāyaiva sa yadatra
kiṃcitpaśyatyananvāgatastena bhavatyasaṅgo hyayam puruṣa
ityevamevaitadyājñavalkya so'ham bhagavate sahasraṃ dadāmyata ūrdhvaṃ
vimokṣāyaiva brūhīti


14.7.1.[40]

atra ha yājñavalkyo bibhayāṃ cakāra medhāvī rājā sarvebhyo māntebhya
udarautsīditi sa yatrāṇimānaṃ nyeti jarayā vopatapatā vāṇimānaṃ nigacati yathāmraṃ
vodumbaraṃ vā pippalaṃ vā bandhanātpramucyetaivamevāyaṃ śārīra
ātmaibhyo'ṅgebhyaḥ sampramucya punaḥ pratinyāyam pratiyonyādravati prāṇāyaiva


14.7.1.[41]

tadyathānaḥ susamāhitam utsarjadyāyādevamevāyaṃ śārīra ātmā
prājñenātmanānvārūḍha utsarjadyāti


14.7.1.[42]

tadyathā rājānamāyantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo'nnaiḥ pānairāvasathaiḥ
pratikalpante'yamāyātyayamāgacatītyevaṃ haivaṃvidaṃ sarvāṇi bhūtāni pratikalpanta
idam brahmāyātīdamāgacatīti


14.7.1.[43]

tadyathā rājānam prayiyāsantam ugrāḥ pratyenasaḥ sūtagrāmaṇya upasamāyantyevaṃ
haivaṃvidaṃ sarve prāṇā upasamāyanti yatraitadūrdhvocvāsī bhavati


14.7.2.[1]

sa yatrāyaṃ śārīra ātmābalyaṃ nītya sammohamiva nyetyathainamete prāṇā
abhisamāyanti sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati


14.7.2.[2]

sa yatraiṣa cākṣuṣaḥ puruṣaḥ parāṅ paryāvartate'thārūpajo bhavatyekībhavati na
paśyatītyāhurekībhavati na rasayatītyāhurekībhavati na vadatītyāhurekībhavati na
śṛṇotītyāhurekībhavati na manuta ityāhurekībhavati na spṛśatītyāhurekībhavati na
vijānātītyāhuḥ


14.7.2.[3]

tasya haitasya hṛdayasyāgram pradyotate tena pradyotenaiṣa ātmā niṣkrāmati
cakṣuṣṭo vā mūrdhno vānyebhyo vā śarīradeśebhyastamutkrāmantam
prāṇo'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti
saṃjñānamevānvavakrāmati sa eṣa jñaḥ savijñāno bhavati taṃ vidyākarmaṇī
samanvārabhete pūrvaprajñā ca


14.7.2.[4]

tadyathā tṛṇajalāyukā tṛṇasyāntaṃ gatvātmānamupasaṃharatyevamevāyam puruṣa
idaṃ śarīraṃ nihatyāvidyāṃ gamayitvātmānamupasaṃharati


14.7.2.[5]

tadyathā peśaskārī peśaso mātrāmapādāyānyannavataraṃ kalyāṇataraṃ rūpaṃ tanuta
evamevāyam puruṣa idaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyannavataraṃ rūpaṃ
tanute pitryaṃ vā gandharvaṃ vā brāhmaṃ vā prājāpatyaṃ vā daivaṃ vā mānuṣaṃ
vānyebhyo vā bhūtebhyaḥ


14.7.2.[6]

sa vā ayamātmā brahma vijñānamayo manomayo vāṅmayaḥ
prāṇamayaścakṣurmayaḥ śrotramaya ākāśamayo vāyumayastejomaya āpomayaḥ
pṛthivīmayaḥ krodhamayo'krodhamayo harṣamayo'harṣamayo
dharmamayo'dharmamayaḥ sarvamayastadyadedammayo'domaya iti yathākārī
yathācārī tathā bhavati sādhukārī sādhurbhavati pāpakārī pāpo bhavati puṇyaḥ
puṇyena karmaṇā bhavati pāpaḥ pāpeneti


14.7.2.[7]

atho khalvāhuḥ kāmamaya evāyam puruṣa iti sa yathākāmo bhavati
tathākraturbhavati yathākraturbhavati tatkarma kurute yatkarma kurute
tadabhisampadyata iti


14.7.2.[8]

tadeṣa śloko bhavati tadeva sattatsaha karmaṇaiti liṅgam mano yatra niṣaktamasya
prāpyāntaṃ karmaṇastasya yatkiṃ ceha karotyayam tasmāllokātpunaraityasmai lokāya
karmaṇa iti nu kāmayamāno'thākāmayamāno yo'kāmo niṣkāma ātmakāma āptakāmo
bhavati na tasmātprāṇā utkrāmantyatraiva samavanīyante brahmaiva sanbrahmāpyeti



14.7.2.[9]

tadeṣa śloko bhavati yadā sarve pramucyante kāmā ye'sya hṛdi sthitāḥ atha
martyo'mṛto bhavatyatra brahma samaśnuta iti


14.7.2.[10]

tadyathāhinirlvayanī valmīke mṛtā pratyastā śayītaivamevedaṃ śarīraṃ
śete'thāyamanasthiko'śarīraḥ prājña ātmā brahmaiva loka eva samrāḍiti hovāca
yājñavalkyaḥ so'ham bhagavate sahasraṃ dadāmīti hovāca janako vaidehaḥ


14.7.2.[11]

tadapyete ślokāḥ aṇuḥ panthā vitaraḥ purāṇo māṃspṛṣṭo'nuvitto mayaiva tena dhīrā
apiyanti brahmavida utkramya svargaṃ lokamito vimuktāḥ


14.7.2.[12]

tasmiñcuklamuta nīlamāhuḥ piṅgalaṃ haritaṃ lohitaṃ caeṣa panthā brahmaṇā
hānuvittastenaiti brahmavittaijasaḥ puṇyakṛcca


14.7.2.[13]

andhaṃ tamaḥ praviśanti ye'sambhūtimupāsate tato bhūya iva te tamo ya u
sambhūtyāṃ ratāḥ


14.7.2.[14]

asuryā nāma te lokāḥ andhena tamasāvṛtāḥ tāṃste pretyāpigacantyavidvāṃso'budhā
janāḥ


14.7.2.[15]

tadeva santastadu tadbhavāmo na cedavedī mahatī vinaṣṭiḥye tadviduramṛtāste
bhavantyathetare duḥkhamevopayanti


14.7.2.[16]

ātmānaṃ cedvijānīyādayamasmīti puruṣaḥ kimicankasya kāmāya śarīramanu
saṃcaret


14.7.2.[17]

yasyānuvittaḥ pratibuddha ātmāsmintsaṃdehe gahane praviṣṭaḥ sa viśvakṛtsa ha
sarvasya kartā tasya lokaḥ sa u loka eva


14.7.2.[18]

yadaitamanupaśyati ātmānaṃ devamañjasā īśānam bhūtabhavyasya na tadā vicikitsati


14.7.2.[19]

yasminpañca pañcajanāḥ ākāśaśca pratiṣṭhitaḥ tameva manya ātmānaṃ
vidvānbrahmāmṛto'mṛtam


14.7.2.[20]

yasmādarvākṣaṃvatsaro'hobhiḥ parivartate taddevā jyotiṣāṃ
jyotirāyurhyopāsate'mṛtam


14.7.2.[21]

prāṇasya prāṇam uta cakṣuṣaścakṣuruta śrotrasya śrotramannasyānnam manaso ye
mano viduḥ te nicikyurbrahma purāṇamagryam manasaivāptavyaṃ neha nānāsti kiṃ
cana


14.7.2.[22]

mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati
manasaivānudraṣṭavyametadapramayaṃ dhruvam


14.7.2.[23]

virajaḥ para ākāśāt aja ātmā mahā dhruvaḥ tameva dhīro vijñāya prajñāṃ kurvīta
brāhmaṇaḥ nānudhyāyādbahūñcabdānvāco viglāpanaṃ hi taditi


14.7.2.[24]

sa vā ayamātmā sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidam praśāsti
yadidaṃ kiṃ ca sa na sādhunā karmaṇā bhūyānno'evāsādhunā kanīyāneṣa
bhūtādhipatireṣa lokeśvara eṣa lokapālaḥ sa seturvidharaṇa eṣāṃ
lokānāmasambhedāya


14.7.2.[25]

tametaṃ vedānuvacanena vividiṣanti brahmacaryeṇa tapasā śraddhayā
yajñenānāśakena caitameva viditvā munirbhavatyetameva pravrājino lokamīpsantaḥ
pravrajanti


14.7.2.[26]

etaddha sma vai tatpūrve brāhmaṇāḥ anūcānā vidvāṃsaḥ prajāṃ na kāmayante kim
prajayā kariṣyāmo yeṣāṃ no'yamātmāyaṃ loka iti te ha sma putraiṣaṇāyāśca
vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ caranti yā hyeva
putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇobhe hyete eṣaṇe eva bhavataḥ

14.7.2.[27]

sa eṣa neti netyātmā agṛhyo na hi gṛhyate'śīryo na hi śīryate'saṅgo'sito na sajyate na
vyathata ityataḥ pāpamakaravamityataḥ kalyāṇamakaravamityubhe ubhe hyeṣa ete
taratyamṛtaḥ sādhvasādhunī nainaṃ kṛtākṛte tapato nāsya kena cana karmaṇā loko
mīyate


14.7.2.[28]

tadetadṛcābhyuktam eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no
kanīyān tasyaiva syātpadavittaṃ vidvitvā na karmaṇā lipyate pāpakeneti
tasmādevaṃvicrānto dānta uparatastitikṣuḥ śraddhāvitto bhūtvātmanyevātmānam
paśyetsarvamenam paśyati sarvo'syātmā bhavati sarvasyātmā bhavati sarvam
pāpmānaṃ tarati nainam pāpmā tarati sarvam pāpmānaṃ tapati nainam pāpmā tapati
vipāpo vijaro vijighatso'pipāso brāhmaṇo bhavati ya evaṃ veda


14.7.2.[29]

sa vā eṣa mahānaja ātmā annādo vasudānaḥ sa yo haivametam
mahāntamajamātmānamannādaṃ vasudānaṃ veda vindatevasu


14.7.2.[30]

sa vā eṣa mahānaja ātmā ajaro'maro'bhayo'mṛto brahmābhayaṃ vai janaka
prāpto'sīti hovāca yājñavalkyaḥ so'ham bhagavate videhāndadāmi māṃ cāpi saha
dāsyāyeti


14.7.2.[31]

sa vā eṣa mahānaja ātmā ajaro'maro'bhayo'mṛto brahmābhayaṃ vai brahmābhayaṃ
hi vai brahma bhavati ya evaṃ veda


14.7.3.[1]

atha ha yājñavalkyasya dve bhārye babhūvatuḥ maitreyī ca kātyāyanī ca tayorha
maitreyī brahmavādinī babhūva strīprajñeva kātyāyanī
so'nyadvṛttamupākariṣyamāṇaḥ


14.7.3.[2]

yājñavalkyo maitreyīti hovāca pravrajiṣyanvā are'hamasmātsthānādasmi hanta
te'nayā kātyāyanyāntaṃ karavāṇīti


14.7.3.[3]

sā hovāca maitreyī yannu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syātsyāṃ
nvahaṃ tenāmṛtāho3 neti neti hovāca yājñavalkyo yathaivopakaraṇavatāṃ jīvitaṃ
tathaiva te jīvitaṃ syādamṛtatvasya tu nāśāsti vitteneti

14.7.3.[4]

sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kimahaṃ tena kuryāṃ yadeva bhagavānveda
tadeva me brūhīti


14.7.3.[5]

sa hovāca yājñavalkyaḥ priyā khalu no bhavatī satī priyamavṛtaddhanta khalu
bhavati te'haṃ tadvakṣyāmi vyākhyāsyāmi te vācaṃ tu me vyācakṣāṇasya
nididhyāsasveti bravītu bhagavāniti


14.7.3.[6]

sa hovāca yājñavalkyo na vā are patyuḥ kāmāya patiḥ priyo bhavatyātmanastu
kāmāya patiḥ priyo bhavati devāḥ priyā bhavanti na vā are vedānāṃ kāmāya vedāḥ
priyā bhavantyātmanastu kāmāya vedāḥ priyā bhavanti na vā are yajñānāṃ kāmāya
yajñāḥ priyā bhavantyātmanastu kāmāya yajñāḥ priyā bhavanti na vā are bhūtānāṃ
kāmāya bhūtāni priyāṇi bhavantyātmanastu kāmāya bhūtāni priyāṇi bhavanti na vā
are
sarvasya kāmāya sarvam priyam bhavatyātmanastu kāmāya sarvam priyam
bhavatyātmā nvare draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyyātmani
vā are dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam


14.7.3.[7]

brahma tam parādāt yo'nyatrātmano devānveda vedāstam parāduryo'nyatrātmano
vedānveda yajñāstam parāduryonyatrātmano yajñānveda bhūtāni tam
parāduryo'nyatrātmano bhūtāni veda sarvam tam parādādyo'nyatrātmanaḥ sarvaṃ
vededam brahmedaṃ kṣatramime lokā ime devā ime vedā ime yajñā imāni
bhūtānīdaṃ sarvaṃ yadayamātmā


14.7.3.[8]

sa yathā dundubherhanya>



14.7.3.[9]

sa yathā vīṇāyai>



14.7.3.[10]

sa yathā śaṅkhasya>



14.7.3.[11]
sa yathārdraidhāgnera> sūtrāṇyanuvyākhyānāni vyākhyānāni dattaṃ hutamāśitam
pāyitamayaṃ ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtānyasyaivaitāni sarvāṇi niśvasitāni



14.7.3.[12]

sa yathā sarvāsāmapāṃ samudra ekāyana>



14.7.3.[13]

sa yathā saindhavaghano anantaro'bāhyaḥ kṛtsno rasaghana eva syādevaṃ vā ara
idam mahadbhūtamanantamapāraṃ kṛtsnaḥ prajñānaghana evaitebhyo bhūtebhyaḥ
samutthāya tānyevānuvinaśyati na pretya saṃjñāstītyare bravīmīti hovāca
yājñavalkyaḥ


14.7.3.[14]

sā hovāca maitreyī atraiva mā bhagavānmohāntamāpīpadanna vā ahamidaṃ vijānāmi
na pretya saṃjñāstīti


14.7.3.[15]

sa hovāca yājñavalkyo na vā are'ham moham bravīmyavināśī vā are
yamātmānuccittidharmā mātrāsaṃsargastvasya bhavati


14.7.3.[16]

yadvai tanna paśyati>



14.7.3.[17]

yadvai tanna jighrati>



14.7.3.[18]

yadvai tanna rasayati



14.7.3.[19]

yadvai tanna vadati>



14.7.3.[20]

yadvai tanna śṛṇoti



14.7.3.[21]

yadvai tanna manute>



14.7.3.[22]

yadvai tanna spṛśati



14.7.3.[23]

yadvai tanna vijānāti>



14.7.3.[24]

yatra vā anyadiva syāt
tatrānyo'nyatpaśyedanyo'nyajjighredanyo'nyadrasayedanyo'nyadabhivadedanyo'nyacṛṇ
uyādanyo'nyanmanvītānyo'nyatspṛśedanyo'nyadvijānīyāt


14.7.3.[25]

yatra tvasya sarvamātmaivābhūt tatkena kam paśyettatkena kaṃ jighrettatkena kaṃ
rasayettatkena kamabhivadettatkena kaṃ śṛṇuyāttatkena kam manvīta tatkena kaṃ
spṛśettatkena kaṃ vijānīyādyenedaṃ sarvaṃ vijānāti taṃ kena vijānīyādvijñātāramare
kena vijānīyādityuktānuśāsanāsi maitrayyetāvadare khalvamṛtatvamiti hoktvā
yājñavalkyaḥ pravavrāja


14.7.3.[26]

atha vaṃśaḥ tadidaṃ vayaṃ śaurpaṇāyyācaurpaṇāyyo gautamādgautamo vātsyādvātsyo
vātsyācca pārāśaryācca pārāśaryaḥ sāṃkṛtyācca bhāradvājācca bhāradvāja
audavāheśca
śāṇḍilyācca śāṇḍilyo vaijavāpācca gautamācca gautamo vaijavāpāyanācca
vaiṣṭapureyācca vaiṣṭapureyaḥ śāṇḍilyācca rauhiṇāyanācca rauhiṇāyanācca
rauhiṇāyanaḥ śaunākācca jaivantāyanācca raibhyācca raibhyaḥ pautimāṣyāyaṇācca
kauṇḍinyāyanācca kauṇḍinyāyanaḥ kauṇḍinyābhyāṃ kauṇḍinyā aurṇavābhebhya
aurṇavābhāḥ kauṇḍinyātkauṇḍinyaḥ kauṇḍinyātkauṇḍinyaḥ kauṇḍinyāccāgniveśyācca



14.7.3.[27]

āgniveśyaḥ saitavāt saitavaḥ pārāśaryātpārāśaryo jātūkarṇyājjātūkarṇyo
bhāradvājādbhāradvājo bhāradvājāccāsurāyaṇācca gautamācca gautamo
bhāradvājādbhāradvājo valākākauśikādvalākākauśikaḥ kāṣāyaṇātkāṣāyaṇaḥ
saukarāyaṇātsaukarāyaṇastraivaṇestraivaṇiraupajanghaneraupajanghaniḥ
sāyakāyanātsāyakāyanaḥ kauśikāyaneḥ kauśikāyanirghṛtakauśikādghṛtakauśikaḥ
pārāśaryāyaṇātpārāśaryāyaṇaḥ pārāśaryātpārāśaryo jātūkarṇyājjātūkarṇyo
bhāradvājādbhāradvājo bhāradvājāccāsurāyaṇācca
yāskāccāsurāyaṇastraivaṇestraivaṇiraupajanghaneraupajanghanirāsurerāsurirbhāradvājā
dbhārdvāja ātreyāt


14.7.3.[28]

ātreyo māṇṭeḥ māṇṭirgautamādgautamo gautamādgautamo vātsyādvātsyaḥ
śāṇḍilyācāṇḍilyaḥ kaiśoryātkāpyātkaiśoryaḥ kāpyaḥ kumārahāritātkumārahārito
gālavādgālavo vidarbhīkauṇḍinyādvidarbhīkauṇḍinyo vatsanapāto
bābhravādvatsanapādbābhravaḥ pathaḥ saubharātpanthāḥ
saubharo'yāsyādāṅgirasādayāsya āṅgirasa ābhūtestvāṣṭrādābhūtistvāṣṭro
viśvarūpāttvāṣṭrādviśvarūpastvāṣṭro'śvibhyāmaśvinau dadhīca
ātharvaṇāddadhyaṅṅātharvaṇo'tharvaṇo daivādatharvā daivo mṛtyoḥ
prādhvaṃsanānmṛtyuḥ prādhvaṃsanaḥ pradhvaṃsanātpradhvaṃsana
ekarṣerekarṣirviprajitterviprajittirvyaṣṭervyaṣṭiḥ sanāruḥ sanāruḥ
sanātanātsanātanaḥ sanagātsanagaḥ parameṣṭhinaḥ parameṣṭhī brahmaṇo brahma
svayambhu brahmaṇe namaḥ


14.8.1.
pūrṇamadaḥ pūrṇamidam pūrṇātpūrṇamudacyate pūrṇasya pūrṇamādāya
pūrṇamevāvaśiṣyata om kham brahma kham purāṇaṃ vāyuraṃ khamiti ha smāha
kauravyāyaṇīputro vedo'yam brāhmaṇā vidurvedainena yadveditavyam


14.8.2.[1]

trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryamūṣurdevā manuṣyā asurāḥ


14.8.2.[2]

uṣitvā brahmacaryaṃ devā ūcuḥ bravītu no bhavāniti tebhyo haitadakṣaramuvāca
da iti vyajñāsiṣṭā3 iti vyajñāsiṣmeti hocurdāmyateti na ātthetyomiti hovāca
vyajñāsiṣṭeti


14.8.2.[3]

atha hainam manuṣyā ūcuḥ bravītu no bhavāniti tebhyo haitadevākṣaramuvāca da
iti vyajñāsiṣṭā3 iti vyajñāsiṣmeti hocurdatteti na ātthetyomiti hovāca vyajñāsiṣṭeti


14.8.2.[4]

atha hainamasurā ūcuḥ bravītu no bhavāniti tebhyo haitadevākṣaramuvāca da iti
vyajñāsiṣṭā3 iti vyajñāsiṣmeti hocurdayadhvamiti na ātthetyomiti hovāca
vyajñāsiṣṭeti tadetadevaiṣā daivī vāganuvadati stanayitnurdadada iti dāmyata datta
dayadhvamiti tadetattrayaṃ śikṣeddamaṃ dānaṃ dayāmiti


14.8.3.

vāyuranilamamṛtam bhasmāntaṃ śarīram o3ṃ krato smara klibe smarāgne naya
supathā rāye asmānviśvāni deva vayunāni vidvān yuyodhyasmajjuhurāṇameno
bhūyiṣṭhāṃ te namauktiṃ vidhemeti


14.8.4.

eṣa prajāpatiryaddhṛdayam etadbrahmaitatsarvaṃ tadetattryakṣaraṃ hṛdayamiti hṛ
ityekamakṣaramabhiharantyasmai svāścānye ca ya evaṃ veda da ityekamakṣaraṃ
dadantyasmai svāścānye ca ya evaṃ veda yamityekamakṣarameti svargaṃ lokaṃ ya
evaṃ veda


14.8.5.

tadvai tadetadeva tadāsa satyameva sa yo haivametanmahadyakṣam prathamajaṃ
veda satyam brahmeti jayatīmāṃlokānjita innvasāvasadya evametanmahadyakṣam
prathamajaṃ veda satyam brahmeti satyaṃ hyeva brahma


14.8.6.[1]

āpa evedamagra āsuḥ tā āpaḥ satyamasṛjanta satyam brahma prajāpatim
prajāpatirdevān


14.8.6.[2]

te devāḥ satyamityupāsate tadetattryakṣaraṃ satyamiti sa ityekamakṣaraṃ
tītyekamakṣaramamityekamakṣaram prathamottame akṣare satyam
madhyato'nṛtaṃ tadetadanṛtaṃ satyena parigṛhītaṃ satyabhūyameva bhavati
naivaṃvidvāṃsamanṛtaṃ hinasti


14.8.6.[3]

tadyattatsatyam asau sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ
dakṣiṇe'kṣanpuruṣastāvetāvanyo'nyasminpratiṣṭhitau raśmibhirvā
eṣo'sminpratiṣṭhitaḥ prāṇairayamamuṣminsa yadotkramiṣyanbhavati
śuddhamevaitanmaṇḍalam paśyati nainamete raśmayaḥ pratyāyanti


14.8.6.[4]

ya eṣa etasminmaṇḍale puruṣaḥ tasya bhūriti śira ekaṃ śira ekametadakṣaram
bhuva iti bāhū dvau bāhū dve ete akṣare svariti pratiṣṭhā dve pratiṣṭhe dve ete
akṣare tasyopaniṣadahariti hanti pāpmānaṃ jahāti ca ya evaṃ veda


14.8.6.[5]
atha yo'yaṃ dakṣiṇe'kṣanpuruṣaḥ tasya bhūriti śira ekaṃ śira ekametadakṣaram
bhuva iti bāhū dvau bāhū dve ete akṣare svariti pratiṣṭhā dve pratiṣṭhe dve ete
akṣare tasyopaniṣadahamiti hanti pāpmānaṃ jahāti ca ya evaṃ veda


14.8.7.

vidyudbrahmetyāhuḥ vidānādvidyudvidyatyenaṃ sarvasmātpāpmano ya evaṃ veda
vidyudbrahmeti vidyuddhyeva brahma


14.8.8.

manomayo'yam puruṣo bhāḥsatyastasminnantarhṛdaye yathā vrīhirvā yavo
vaivamayamantarātmanpuruṣaḥ sa eṣa sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatiḥ
sarvamidam praśāsti yadidaṃ kiṃ ca ya evaṃ veda


14.8.9.

vācaṃ dhenumupāsīta tasyāścatvāra stanāḥ svāhākāro vaṣaṭkāro hantakāraḥ
svadhākārastasyai dvau stanau devā upajīvanti svāhākāraṃ ca vaṣaṭkāraṃ ca
hantakāram manuṣyāḥ svadhākāram pitarastasyāḥ prāṇa ṛṣabho mano vatsaḥ


14.8.10.

ayamagnirvaiśvānaro yo'yamantaḥ puruṣe yenedamannam pacyate yadidamadyate
tasyaiṣa ghoṣo bhavati yametatkarṇāvapidhāya śṛṇoti sa yadotkramiṣyanbhavati
naitaṃ ghoṣaṃ śṛṇoti


14.8.11.

etadvai paramaṃ tapo yadvyāhitastapyate paramaṃ haiva lokaṃ jayati ya evaṃ
vedaitadvai paramaṃ tapo yam pretamaraṇyaṃ haranti paramaṃ haiva lokaṃ jayati ya
evaṃ vedaitadvai paramaṃ tapo yam pretamagnāvabhyādadhati paramaṃ haiva lokaṃ
jayati ya evaṃ veda


14.8.12.

yadā vai puruṣo asmāllokātpraiti sa vāyumāgacati tasmai sa tatra vijihīte yathā
rathacakrasya khaṃ tena sa ūrdhva ākramate sa ādityamāgacati tasmai sa tatra vijihīte
yathāḍambarasya khaṃ tena sa ūrdhva ākramate sa candramasamāgacati tasmai sa
tatra vijihīte yathā dundubheḥ khaṃ tena sa ūrdhva ākramate sa
lokamāgacatyaśokamahimaṃ tasminvasati śaśvatīḥ samāḥ


14.8.13.

annam brahmetyeka āhuḥ tanna tathā pūyati vā annamṛte prāṇātprāṇo brahmetyeka
āhustanna tathā śuṣyati vai prāṇa ṛte'nnādete ha tveva devate ekadhābhūyam bhūtvā
paramatāṃ gacataḥ

14.8.13.

taddha smāha prātṛdaḥ pitaram kiṃ svidevaivaṃ viduṣe sādhu kuryātkimevāsmā
asādhu kuryāditi sa ha smāha pāṇinā mā prātṛda kastvenayorekadhābhūyam bhūtvā
paramatāṃ gacatīti


14.8.13.

tasmā u haitaduvāca vītyannaṃ vai vyanne hīmāni sarvāṇi bhūtāni viṣṭāni ramiti
prāṇo vai ram prāṇe hīmāni sarvāṇi bhūtāni ratāni sarvāṇi ha vā asminbhūtāni
viśante
sarvāṇi bhūtāni ramante ya evaṃ veda


14.8.14.[1]

uktham prāṇo vā uktham prāṇo hīdaṃ sarvamutthāpayatyuddhāsmā
ukthavidvīrastiṣṭhatyukthasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda


14.8.14.[2]

prāṇo vai yajuḥ prāṇo hīmāni sarvāṇi bhūtāni yujyante yujyante hāsmai sarvāṇi
bhūtāni śraiṣṭhyāya yajuṣaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda


14.8.14.[3]

sāma prāṇo vai sāma prāṇo hīmāni sarvāṇi bhūtāni samyañci hāsmintsarvāṇi bhūtāni
śraiṣṭhyāya kalpante sāmnaḥ sāyujyaṃ salokatāṃ jayati ya evaṃ veda


14.8.14.[4]

kṣatram prāṇo vai kṣatram prāṇo hi vai kṣatraṃ trāyate hainam prāṇaḥ kṣaṇitoḥ
pra kṣatramātramāpnoti kṣatrasya sāyujyaṃ salokatāṃ jayati ya evaṃ veda


14.8.15.[1]

bhūmirantarikṣaṃ dyauriti aṣṭāvakṣarāṇyaṣṭā\kṣaraṃ ha vā ekaṃ gāyatryai
padametadu hāsyā etatsa yāvadeṣu lokeṣu tāvaddha jayati yo'syā etadevam padaṃ
veda


14.8.15.[2]

ṛco yajūṃṣi sāmānīti aṣṭāvakṣarāṇyaṣṭākṣaraṃ ha vā ekaṃ gāyatryai padametadu
haivāsyā etatsa yāvatīyaṃ trayī vidyā tāvaddha jayati yo'syā etadevam padaṃ veda


14.8.15.[3]

prāṇo'pāno vyāna iti aṣṭāvakṣarāṇyaṣṭākṣaraṃ ha vā ekaṃ gāyatrai padametadu
haivāsyā etatsa yāvadidam prāṇi tāvaddha jayati yo'syā etadevam padaṃ veda


14.8.15.[4]

athāsyā etadeva turīyaṃ darśatam padam parorajā ya eṣa tapati yadvai caturthaṃ
tatturīyaṃ darśatam padamiti dadṛśa iva hyeṣa parorajā iti sarvamu hyeṣa raja
uparyupari tapatyevaṃ haiva śriyā yaśasā tapati yo'syā etadevam padaṃ veda


14.8.15.[5]

saiṣā gāyatryetasmiṃsturīye darśate pade parorajasi pratiṣṭhitā tadvai tatsatye
pratiṣṭhitā cakṣurvai satyaṃ cakṣurhi vai satyaṃ tasmādyadidānīṃ dvau
vivadamānāveyātāmahamadrākṣamahamaśrauṣamiti ya eva brūyādahamadrākṣamiti
tasmā eva śraddadhyāt


14.8.15.[6]

tadvai tatsatyam bale pratiṣṭhitam prāṇo vai balaṃ tatprāṇe pratiṣṭhitaṃ
tasmādāhurbalaṃ satyādojīya ityevamveṣā gāyatryadhyātmam pratiṣṭhitā


14.8.15.[7]

sā haiṣā gayāṃstatre prāṇā vai gayāstatprāṇāṃstatretadyadgayāṃstatre tasmādgāyatrī
nāma sa yāmevāmūmanvāhaiṣaiva sā sa yasmā anvāha tasya prāṇāṃstrāyate


14.8.15.[8]

tāṃ haike sāvitrīmanuṣṭubhamanvāhurvāganuṣṭubetadvācamanubrūma iti na tathā
kuryādgāyatrīmevānubrūyādyadi ha vā api bahviva pratigṛhṇāti na haiva tadgāyatryā
ekaṃ cana padam prati


14.8.15.[9]

sa ya imāṃstrīṃlokān pūrṇānpratigṛhṇīyātso'syā etatprathamam padamāpnuyādatha
yāvatīyaṃ trayī vidyā yastāvatpratigṛhṇīyātso'syā etaddvitīyam padamāpnuyādatha
yāvadidam prāṇi yastāvatpratigṛhṇīyātso'syā etattṛtīyam padamāpnuyādathāsyā
etadeva turīyaṃ darśatam padam parorajā ya eṣa tapati naiva kena canāpyaṃ kuta u
etāvatpratigṛhṇīyāt


14.8.15.[10]

tasyā upasthānam gāyatryasyekapadī dvipadī tripadī catuṣpadyapadasi na hi
padyase namaste turīyāya darśatāya padāya parorajase'sāvado mā prāpaditi yaṃ
dviṣyādasāvasmai kāmo mā samardhīti vā na haivāsmai sa kāmaḥ samṛdhyate yasmā
evamupatiṣṭhate'hamadaḥ prāpamiti vā


14.8.15.[11]

etaddha vai tajjanako vaideho buḍilamāśvatarāśvimuvāca yannu ho
tadgāyatrīvidabrūthā atha kathaṃ hastī bhūto vahasīti mukhaṃ hyasyāḥ samrāṇna
vidāṃ cakareti hovāca


14.8.15.[12]

tasyā agnireva mukham yadi ha vā api bahvivāgnāvabhyādadhati sarvameva
tatsaṃdahatyevaṃ haivaivaṃvidyadyapi bahviva pāpaṃ karoti sarvameva tatsampsāya
śuddhaḥ pūto'jaro'mṛtaḥ sambhavati


14.9.1.[1]

śvetaketurha vā āruṇeyaḥ pañcālānām pariṣadamājagāma sa ājagāma jaivalam
pravāhaṇam paricārayamāṇaṃ tamudīkṣyābhyuvāda kumārā3 iti sa bho3 iti
pratiśuśrāvānuśiṣṭo nvasi pitretyomiti hovāca


14.9.1.[2]

vettha yathemāḥ prajāḥ prayatyo vipratipadyāntā3 iti neti hovāca vettha yathemaṃ
lokam punarāpadyāntā3 iti neti haivovāca vettha yathāsau loka evam bahubhiḥ punaḥ
punaḥ prayadbhirna sampūryatā3 iti neti haivovāca


14.9.1.[3]

vettha yatithyāmāhutyāṃ hutāyām āpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti
neti haivovāca vettho devayānasya vā pathaḥ pratipadam pitṛyāṇasya vā yatkṛtvā
devayānaṃ vā panthānam pratipadyate pitṛyāṇaṃ vā


14.9.1.[4]

api hi na ṛṣervacaḥ śrutam dve sṛtī aśṛṇavam pitṝṇāmahaṃ devānāmuta martyānāṃ
tābhyāmidaṃ viśvamejatsameti yadantarā pitaram mātaraṃ ceti nāhamata ekaṃ cana
vedeti hovāca


14.9.1.[5]

atha hainaṃ vasatyopamantrayāṃ cakre anādṛtya vasatiṃ kumāraḥ pradudrāva sa
ājagāma pitaraṃ taṃ hovāceti vāva kila no bhavānpurānuśiṣṭānavoca iti kathaṃ
sumedha iti pañca mā praśnānrājanyabandhuraprākṣīttato naikaṃ cana vedeti
hovāca katame ta itīma iti ha pratīkānyudājahāra


14.9.1.[6]

sa hovāca tathā nastvaṃ tāta jānīthā yathā yadahaṃ kiṃ ca veda sarvamahaṃ
tattubhyamavocam prehi tu tatra pratītya brahmacaryaṃ vatsyāva iti bhavāneva
gacatviti

14.9.1.[7]

sa ājagāma gautamo yatra pravāhaṇasya jaivalerāsa tasmā
āsanamāhāryodakamāhārayāṃ cakārātha hāsmā arghaṃ cakāra


14.9.1.[8]

sa hovāca varam bhavate gautamāya dadma iti sa hovāca pratijñāto ma eṣa varo yāṃ
tu kumārasyānte vācamabhāṣathāstām me brūhīti


14.9.1.[9]

sa hovāca daiveṣu vai gautama tadvareṣu mānuṣāṇām brūhīti



14.9.1.[10]

sa hovāca vijñāyate hāsti hiraṇyasyāpāttaṃ go aśvānāṃ dāsīnām pravarāṇām
paridhānānām mā no bhavānbahoranantasyāparyantasyābhyavadānyo bhūditi sa vai
gautama tīrthenecāsā ityupaimyaham bhavantīmiti vācā ha smaiva pūrva upayanti


14.9.1.[11]

sa hopāyanakīrtā uvāca tathā nastvaṃ gautama māparādhāstava ca pitāmahā
yatheyaṃ vidyetaḥ pūrvaṃ na kasmiṃścana brāhmaṇa uvāsa tāṃ tvahaṃ tubhyaṃ
vakṣyāmi ko hi tvaivam bruvantamarhati pratyākhyātumiti


14.9.1.[12]

asau vai loko'gnirgautama tasyāditya eva samidraśmayo dhūmo'hararciścandramā
aṅgārā nakṣatrāṇi viṣphuliṅgāstasminnetasminnagnau devāḥ śraddhāṃ juhvati tasyā
āhuteḥ somo rājā sambhavati


14.9.1.[13]

parjanyo vā agnirgautama tasya saṃvatsara eva samidabhrāṇi dhūmo
vidyudarciraśaniraṅgārā hrādunayo viṣphuliṅgāstasminnetasminnagnau devāḥ somaṃ
juhvati tasyā āhutervṛṣṭiḥ sambhavati


14.9.1.[14]

ayaṃ vai loko'gnirgautama tasya pṛthivyeva samidvāyurdhūmo rātrirarcirdiśo'ṅgārā
avāntaradiśo viṣphuliṅgāstasminnetasminnagnau devā vṛṣṭiṃ juhvati tasyā
āhuterannaṃ sambhavati


14.9.1.[15]
puruṣo vā agnirgautama tasya vyāttameva samitprāṇo dhūmo vāgarciścakṣuraṅgārāḥ
śrotraṃ viṣphuliṅgāstasminnetasminnagnau devā annaṃ juhvati tasyā āhute retaḥ
sambhavati


14.9.1.[16]

yoṣā vā agnirgautama tasyā upastha eva samillomāni dhūm



o yonirarciryadantaḥ karoti te'ṅgārā abhinandā visphuliṅgāstasminnetasminnagnau
devā reto juhvati tasyā āhuteḥ puruṣaḥ sambhavati sa jāyate sa jīvati yāvajjīvatyatha
yadā mriyate'thainamagnaye haranti


14.9.1.[17]

tasyāgnirevāgnirbhavati samitsamiddhūmo dhūmo'rcirarciraṅgārā viṣphuliṅgā
viṣphuliṅgāstasminnetasminnagnau devāḥ puruṣaṃ juhvati tasyā āhuteḥ puruṣo
bhāsvaravarṇaḥ sambhavati


14.9.1.[18]

te ya evametadviduḥ ye cāmī araṇye śraddhāṃ satyamupāsate
te'rcirabhisambhavantyarciṣo'harahnu
āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaṇmāsānudaṅṅāditya eti māsebhyo
devalokaṃ devalokādādityamādityādvaidyutaṃ tānvaidyutātpuruṣo mānasa etya
brahmalokāngamayati te teṣu brahmalokeṣu parāḥ parāvato vasanti teṣāmiha na
punarāvṛttirasti


14.9.1.[19]]

atha ye yajñena dānena tapasā lokaṃ jayanti te dhūmamabhisambhavanti
dhūmādrātriṃ
rātrerapakṣīyamāṇapakṣamapakṣīyamāṇapakṣādyānṣaṇmāsāndakṣiṇāditya eti
māsebhyaḥ pitṛlokam pitṛlokāccandraṃ te candram prāpyānnam bhavanti tāṃstatra
devā yathā somaṃ rājānamāpyāyasvāpakṣīyasvetyevamenāṃstatra bhakṣayanti teṣāṃ
yadā tatparyavaityathemamevākāśamabhiniṣpadyanta ākāśādvāyuṃ vāyorvṛṣṭiṃ
vṛṣṭeḥ pṛthivīṃ te pṛthivīm prāpyānnam bhavanti ta evamevānuparivartante'tha ya
etau panthānau na viduste kīṭāḥ pataṅgā yadidaṃ dandaśūkam


14.9.2.[1]

yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaśca śreṣṭhaśca svānām bhavati
prāṇo vai jyeṣṭhaśca śreṣṭhaśca jyeṣṭhaśca śreṣṭhaśca svānām bhavatyapi ca
yeṣām bubhūṣati ya evaṃ veda


14.9.2.[2]

yo ha vai vasiṣṭhāṃ veda vasiṣṭhaḥ svānām bhavati vāgvai vasiṣṭhā vasiṣṭhaḥ
svānām bhavati ya evaṃ veda


14.9.2.[3]

yo ha vai pratiṣṭhāṃ veda pratitiṣṭhati same pratitiṣṭhati durge cakṣurvai
pratiṣṭhā cakṣuṣā hi same ca durge ca pratitiṣṭhati pratitiṣṭhati same pratitiṣṭhati
durge ya evaṃ veda


14.9.2.[4]

yo ha vai sampadaṃ veda saṃ hāsmai padyate yaṃ kāmaṃ kāmayate śrotraṃ vai
sampacrotre hīme sarve vedā abhisampannāḥ saṃ hāsmai padyate yaṃ kāmaṃ
kāmayate ya evaṃ veda


14.9.2.[5]

yo ha vā āyatanaṃ veda āyatanaṃ svānām bhavatyāyatanaṃ janānām mano vā
āyatanamāyatanaṃ svānām bhavatyāyatanaṃ janānāṃ ya evaṃ veda


14.9.2.[6]

yo ha vai prajātiṃ veda prajāyate prajayā paśubhī reto vai prajātiḥ prajāyate prajayā
paśubhirya evaṃ veda


14.9.2.[7]

te heme prāṇāḥ ahaṃśreyase vivadamānā brahma jagmuḥ ko no vasiṣṭha iti
yasminva utkrānta idaṃ śarīram pāpīyo manyate sa vo vasiṣṭha iti


14.9.2.[8]

vāgghoccakrāma sā saṃvatsaram proṣyāgatyovāca kathamaśakata madṛte jīvitumiti
te hocuryathā kaḍā avadanto vācā prāṇantaḥ prāṇena paśyantaścakṣuṣā śṛṇvantaḥ
śrotreṇa vidvāṃso manasā prajāyamānā retasaivamajīviṣmeti praviveśa ha vāk


14.9.2.[9]

cakṣurhoccakrāma tatsaṃvatsaram proṣyāgatyovāca kathamaśakata madṛte
jīvitumiti te hocuryathāndhā apaśyantaścakṣuṣā prāṇantaḥ prāṇena vadanto vācā
śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivamajīviṣmeti praviveśa ha
cakṣuḥ


14.9.2.[10]

śrotraṃ hoccakrāma tatsaṃvatsaram proṣyāgatyovāca kathamaśakata madṛte
jīvitumiti te hocuryathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā
paśyantaścakṣuṣā vidvāṃso manasā prajāyamānā retasaivamajīviṣmeti praviveśa ha
śrotram


14.9.2.[11]

mano hoccakrāma tatsaṃvatsaram proṣyāgatyovāca kathamaśakata madṛte
jīvitumiti te hocuryathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā
paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivamajīviṣmeti praviveśa
ha manaḥ


14.9.2.[12]

reto hoccakrāma tatsaṃvatsaram proṣyāgatyovāca kathamaśakata madṛte jīvitumiti
te hocuryathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā
paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivamajīviṣmeti praviveśa ha
retaḥ


14.9.2.[13]

atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ
paḍvīśaśaṅkūntsaṃvṛhedevaṃ haivemātprāṇāntsaṃvavarha te hocurmā bhagava
utkramīrna vai śakṣyāmastvadṛte jīvitumiti tasya vai me baliṃ kuruteti tatheti


14.9.2.[14]

sā ha vāguvāca yadvā ahaṃ vasiṣṭhāsmi tvaṃ tadvasiṣṭho'sīti cakṣuryadvā aham
pratiṣṭhāsmi tvaṃ tatpratiṣṭho'sīti śrotraṃ yadvā ahaṃ sampadasmi tvaṃ
tatsampadasīti mano yadvā ahamāyatanamasmi tvaṃ tadāyatanamasīti reto yadvā
aham prajātirasmi tvaṃ tatprajātirasīti tasyo me kimannaṃ kiṃ vāsa iti yadidaṃ kiṃ cā
śvabhya ā krimibhya ā kīṭapataṅgebhyastatte'nnamāpo vāsa iti na ha vā asyānannaṃ
jagdham bhavati nānannam pratigṛhītaṃ ya evametadanasyānnaṃ veda


14.9.2.[15]

tadvidvāṃsaḥ śrotriyāḥ aśiṣyanta ācāmantyaśitvācāmantyetameva tadanamanagnaṃ
kurvanto manyante tasmādevaṃvidaśiṣyannācāmedaśitvācāmedetameva
tadanamanagnaṃ kurute


14.9.3.[1]

sa yaḥ kāmayate mahatprāpnuyāmityudagayana āpūryamāṇapakṣe puṇyāhe
dvādaśāhamupasadvratī bhūtvaudumbare kaṃse camase vā vā sarvauṣadham
phalānīti sambhṛtya parisamuhya parilipyāgnimupasamādhāyāvṛtājyaṃ saṃskṛtya
puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti


14.9.3.[2]

yāvanto devāstvayi jātavedaḥ tiryañco ghnanti puruṣasya kāmān tebhyo'ham
bhāgadheyaṃ juhomi te mā tṛptāḥ kāmaistarpayantu svāhā

14.9.3.[3]

yā tiraścī nipadyase'haṃ vidharaṇī iti tāṃ tvā ghṛtasya dhārayā yaje
saṃrādhanīmahaṃ svāhā prajāpate na tvadetānyanya iti tṛtīyāṃ juhoti


14.9.3.[4]

jyeṣṭhāya svāhā śreṣṭhāya svāheti agnau hutvā manthe saṃsravamavanayati prāṇāya
svāhā vasiṣṭhāyai svāhetyagnau cakṣuṣe svāhā sampade svāhetyagnau śrotrāya
svāhāyatanāya svāhetyagnau> manase svāhā prajātyai svāhetyagnau> retase
svāhetyagnau>


14.9.3.[5]

bhūtāya svāheti agnau> bhaviṣyate svāhetyagnau> viśvāya svāhetyagnau> sarvāya
svāhetyagnau>


14.9.3.[6]

pṛthivyai svāheti agnau> antarikṣāya svāhetyagnau> dive svāhetyagnau> digbhyaḥ
svāhetyagnau> brahmaṇe svāhetyagnau> kṣatrāya svāhetyagnau>


14.9.3.[7]

bhūḥ svāheti agnau> bhuvaḥ svāhetyagnau svaḥ svāhetyagnau> bhūrbhuvaḥ svaḥ
svāhetyagnau>


14.9.3.[8]

agnaye svāheti agnau> somāya svāhetyagnau> tejase svāhetyagnau> śriyai
svāhetyagnau> lakṣmyai svāhetyagnau> savitre svāhetyagnau> sarasvatyai
svāhetyagnau viśvebhyo devebhyaḥ svāhetyagnau> prajāpataye svāhetyagnau hutvā
manthe saṃsravamavanayati


14.9.3.[9]

athainamabhimṛśati bhramasi jvaladasi pūrṇamasi prastabdhamasyekasabhamasi
hiṅkṛtamasi hiṅkriyamāṇamasyudgīthamasyudgīyamānamasi śrāvitamasi
pratyāśrāvitamasyārdre saṃdīptamasi vibhūrasi prabhūrasi jyotirasyannamasi
nidhanamasi saṃvargo'sīti


14.9.3.[10]

athainamudyacati āmo'syāmaṃ hi te mayi sa hi rājeśāno'dhipatiḥ sa mā
rājeśāno'dhipatiṃ karotviti


14.9.3.[11]

athainamācāmati tatsaviturvareṇyam madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ
mādhvīrnaḥ santvoṣadhīḥ bhūḥ svāhā


14.9.3.[12]

bhargo devasya dhīmahi madhu naktamutoṣaso madhumatpārthivaṃ rajaḥ madhu
dyaurastu naḥ pitā bhuvaḥ svāhā


14.9.3.[13]

dhiyo yo naḥ pracodayāt madhumānno vanaspatirmadhumām astu sūryaḥ
mādhvīrgāvo bhuvantu naḥ svaḥ svāheti sarvāṃ ca sāvitrīmanvāha sarvāśca
madhumatīḥ sarvāśca vyāhṛtīrahamevedaṃ sarvam bhūyāsam bhūrbhuvaḥ svaḥ
svāhetyantata ācamya prakṣālya prāṇī jaghanenāgnim prākśirāḥ saṃviśati


14.9.3.[14]

prātarādityamupatiṣṭhate diśāmekapuṇḍarīkamasyaham
manuṣyāṇāmekapuṇḍarīkam bhūyāsamiti yathetametya jaghanenāgnimāsīno vaṃśaṃ
japati


14.9.3.[15]

taṃ haitamuddālaka āruṇiḥ vājasaneyāya yājñavalkyāyāntevāsina uktvovācāpi ya enaṃ
śuṣke sthāṇau niṣiñcejjāyerañcākhāḥ praroheyuḥ palāśānīti


14.9.3.[16]

etamu haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevā>


14.9.3.[17]

etamu haiva madhukaḥ paiṅgyaḥ cūḍāya bhāgavittaye'ntevā>


14.9.3.[18]

etamu haiva cūḍo bhāgavittiḥ jānakaya āyasthūṇāyāntevā>


14.9.3.[19]

etamu haiva jānakirāyasthūṇaḥ satyakāmāya jābālāyāntevā>


14.9.3.[20]

etamu haiva satyakāmo jābālo antevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau
niṣiñcejjāyerañcākhāḥ praroheyuḥ palāśānīti tametaṃ nāputrāya vānantevāsine vā
brūyāt


14.9.3.[21]

caturaudumbaro bhavati audumbaraścamasa audumbara sruva audumbara idhma
audumbaryā upamanthanyau


14.9.3.[22]

daśa grāmyāṇi dhānyāni bhavanti vrīhiyavāstilamāṣā aṇupriyaṅgavo godhūmāśca
masūrāśca khalvāśca khalakulāśca tāntsārdham piṣṭvā dadhnā madhunā
ghṛtenopasiñcatyājyasya juhoti


14.9.4.[1]

eṣāṃ vai bhūtānām pṛthivī rasaḥ pṛthivyā āpo'pāmoṣadhaya oṣadhīnām puṣpāṇi
puṣpāṇām phalāni phalānām puruṣaḥ puruṣasya retaḥ


14.9.4.[2]

sa ha prajāpatirīkṣāṃ cakre hantāsmai pratiṣṭhāṃ kalpayānīti sa striyaṃ sasṛje tāṃ
sṛṣṭvādha upāsta tasmātstriyamadha upāsīta śrīrhyeṣā sa etam prāñcaṃ
grāvāṇamātmana eva samudapārayattenaināmabhyasṛjat


14.9.4.[3]

tasyā vedirupastho lomāni barhiścarmādhiṣavaṇe samiddho madhyatastau muṣkau
sa yāvānha vai vājapeyena yajamānasya loko bhavati tāvānasya loko bhavati ya evaṃ
vidvānadhopahāsaṃ caratyā sa strīṇāṃ sukṛtaṃ vṛṅkte'tha ya idamavidvānadhopahāsaṃ
caratyāsya striyaḥ sukṛtaṃ vṛñjate


14.9.4.[4]

etaddha sma vai tadvidvānuddālaka āruṇirāha etaddha sma vai tadvidvānnāko
maudgalya āhaitaddha sma vai tadvidvānkumārahārita āha bahavo maryā
brāhmaṇāyanā nirindriyā visukṛto'smāllokātprayanti ya idamavidvāṃso'dhopahāsaṃ
carantīti


14.9.4.[5]

bahu vā idaṃ suptasya vā jāgrato vā reta skandati tadabhimṛśedanu vā mantrayeta
yanme'dya retaḥ pṛthivīmaskāntsīdyadoṣadhīrapyasaradyadapaḥ idamahaṃ tadreta
ādade punarmāmaitvindriyam punasteja punarbhagaḥ punaragnayo dhiṣṇyā
yathāsthānaṃ kalpantāmityanāmikāṅguṣṭhābhyāmādāyāntareṇa stanau vā bhruvau

nimṛñjyāt

14.9.4.[6]

atha yadyudaka ātmānam paśyet tadabhimantrayeta mayi teja indriyaṃ yaśo
draviṇaṃ sukṛtamiti


14.9.4.[7]

śrīrha vā eṣā strīṇām yanmalodvāsāstasmānmalodvāsasaṃ
yaśasvinīmabhikramyopamantrayeta sā cedasmai na dadyātkāmamenāmapakrīṇīyātsā
cedasmai naiva dadyātkāmamenāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmedindriyeṇa te
yaśasā yaśa ādada ityayaśā eva bhavati


14.9.4.[8]

sa yāmicet kāmayeta meti tasyāmarthaṃ niṣṭhāpya mukhena mukhaṃ
saṃdhāyopasthamasyā abhimṛśya japedaṅgātsambhavasi hṛdayādadhi jāyase sa
tvamaṅgakaṣāyo'si digdhaviddhāmiva mādayeti


14.9.4.[9]

atha yāmicet na garbhaṃ dadhīteti tasyāmarthaṃ niṣṭhāpya mukhena mukhaṃ
saṃdhāyābhiprāṇyāpānyādindriyeṇa te retasā reta ādada ityaretā eva bhavati


14.9.4.[10]

atha yāmicet garbhaṃ dadhīteti tasyāmarthaṃ niṣṭhāpya mukhena mukhaṃ
saṃdhāyāpānyābhiprāṇyādindriyeṇa te retasā reta ādadhāmīti garbhiṇyeva bhavati


14.9.4.[11]

atha yasya jāyāyai jāraḥ syāt taṃ ceddviṣyādāmapātre'gnimupasamādhāya pratilomaṃ
śarabarhi stīrtvā tasminnetāstisraḥ śarabhṛṣṭhīḥ pratilomāḥ sarpiṣāttkā
juhuyānmama samiddhe'hauṣīrāśāparākāśau ta ādade'sāviti nāma gṛhṇāti mama
samiddhe'hauṣīḥ putrapaśūṃsta ādade'sāviti nāma gṛhṇāti mama samiddhe'hauṣīḥ
prāṇāpānau ta ādade'sāviti nāma gṛhṇāti sa vā eṣa nirindriyo visukṛdasmāllokātpraiti
yamevaṃvidbrāhmaṇaḥ śapati tasmādevaṃvicrotriyasya jāyāyā upahāsaṃ neceduta
hyevaṃvitparo bhavati


14.9.4.[12]

atha yasya jāyāmārtavaṃ vindet tryahaṃ kaṃse na pibedahatavāsā naināṃ vṛṣalo na
vṛṣalyupahanyāttrirātrānta āplūya vrīhīnavaghātayet


14.9.4.[13]

sa ya icet putro me gauro jāyeta vedamanubruvīta sarvamāyuriyāditi kṣīraudanam
pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai

14.9.4.[14]

atha ya icet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvamāyuriyāditi
dadhyodanam pācayitvā>


14.9.4.[15]

atha ya icet putro me śyāmo lohitākṣo jāyeta trīnvedānanubruvīta
sarvamāyuriyādityudaudanam pācayitvā>


14.9.4.[16]

atha ya icet duhitā me paṇḍitā jāyeta sarvamāyuriyāditi tilaudanam pācayitvā>


14.9.4.[17]

atha ya icet putro me paṇḍito vijigīthaḥ samitiṃgamaḥ śūśrūṣitāṃ vācam bhāṣitā
jāyeta sarvānvedānanubruvīta sarvamāyuriyāditi māṃsaudanam pācayitvā
sarpiṣmantamaśnīyātāmīśvarau janayitavā aukṣṇena vārṣabheṇa vā


14.9.4.[18]

athābhiprātareva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhotyagnaye
svāhānumataye svāhā devāya savitre satyaprasavāya svāheti hutvoddhṛtya prāśnāti
prāśyetarasyāḥ prayacati prakṣālya pāṇī udapātram pūrayitvā tenaināṃ
trirabhyukṣatyutiṣṭhāto viśvāvaso'nyāmica prapharvyam saṃ jāyām pratyā saheti


14.9.4.[19]

athaināmabhipadyate amo'hamasmi sā tvaṃ sā tvamasyamo ahaṃ sāmāhamasmi
ṛktvaṃ dyauraham pṛthivī tvam tāvehi saṃrabhāvahai saha reto dadhāvahai puṃse
putrāya vittaya iti


14.9.4.[20]

athāsyā ūrū vihāpayati vijihīthāṃ dyāvāpṛthivī iti tasyāmarthaṃ niṣṭhāpya mukhena
mukhaṃ saṃdhāya trirenāmanulomāmanumārṣṭi viṣṇuryoniṃ kalpayatu tvaṣṭā
rūpāṇi piṃśatu āsiñcatu prajāpatirdhātā garbhaṃ dadhātu te garbhaṃ dhehi sinīvāli
garbhaṃ dhehi pṛthuṣṭuke garbhaṃ te aśvinau devāvādhattām puṣkarasrajau


14.9.4.[21]

hiraṇyayī araṇī yābhyāṃ nirmanthatāmaśvinau devau taṃ te garbhaṃ dadhāmahe
daśame māsi sūtave yathāgnigarbhā pṛthivī yathā dyaurindreṇa garbhiṇī vāyurdiśāṃ
yathā garbha evaṃ garbhaṃ dadhāmi te'sāviti nāma gṛhṇāti


14.9.4.[22]

soṣyantīmadbhirabhyukṣati yathā vātaḥ puṣkariṇīṃ samīṅgayati sarvataḥ evā te
garbha ejatu sahāvaitu jarāyuṇā indrasyāyaṃ vrajaḥ kṛtaḥ sārgaḍaḥ sapariśrayaḥ
tamindra nirjahi garbheṇa sāvaraṃ saheti


14.9.4.[23]

jāte'gnimupasamādhāya aṅka ādhāya kaṃse pṛṣadājyamānīya pṛṣadājyasyopaghātaṃ
juhotyasmintsahasram puṣyāsamedhamānaḥ svagṛhe asyopasadyām mā caitsītprajayā
ca paśubhiśca svāhā mayi prāṇāṃstvayi manasā juhomi svāhā


14.9.4.[24]

yatkarmaṇātyarīricam yadvā nyūnamihākaram agniṣṭatsviṣṭakṛdvidvāntsviṣṭaṃ
suhutaṃ karotu svāheti


14.9.4.[25]

athāsyāyuṣyaṃ karoti dakṣiṇaṃ karṇamabhinidhāya vāgvāgiti trirathāsya
nāmadheyaṃ karoti vedo'sīti tadasyaitadguhyameva nāma syādatha dadhi madhu
ghṛtaṃ saṃsṛjyānantarhitena jātarūpeṇa prāśayati bhūstvayi dadhāmi bhuvastvayi
dadhāmi bhūrbhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti


14.9.4.[26]

athainamabhimṛśati aśmā bhava paraśurbhava hiraṇyamasrutam bhava ātmā vai
putranāmāsi sa jīva śaradaḥ śatamiti


14.9.4.[27]

athāsya mātaramabhimantrayate iḍāsi maitrāvaruṇī vīre vīramajījanathāḥ sā tvaṃ
vīravatī bhava yāsmānvīravato'karaditi


14.9.4.[28]

athainam mātre pradāya stanam prayacati yaste stanaḥ śaśayo yo mayobhūryo
ratnadhā vasuvidyaḥ sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tamiha dhātave
kariti


14.9.4.[29]

taṃ vā etamāhuḥ atipitā batābhūratipitāmaho batābhūḥ paramām bata kāṣṭhām prāpa
śriyā yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti


14.9.4.[30]

atha vaṃśaḥ tadidaṃ vayam bhāradvājīputrādbhāradvājīputro
vātsīmāṇḍavīputrādvātsīmāṇḍavīputraḥ pārāśarīputrātpārāśarīputro
gārgīputrādgārgīputraḥ pārāśarīkauṇḍinīputrātpārāśarīkauṇḍinīputro
gārgīputrādgārgīputro gārgīputrādgārgīputro bāḍeyīputrādbāḍeyīputro
mauṣikīputrānmauṣikīputro hārikarṇīputrāddhārikarṇīputro
bhāradvājīputrādbhāradvājīputraḥ paiṅgīputrātpaiṅgīputraḥ
śaunakīputrācaunakīputraḥ


14.9.4.[31]

kāśyapībālākyāmāṭharīputrātkāśyapībālākyāmāṭharīputraḥ
kautsīputrātkautsīputro
baudhīputrādbaudhīputro śālaṅkāyanīputrācālankāyanīputro
vārṣagaṇīputrādvārṣagaṇīputro gautamīputrādgautamīputra
ātreyīputrādātreyīputro gautamīputrādgautamīputro vātsīputrādvātsīputro
bhāradvājīputrādbhāradvājīputraḥ pārāśarīputrātpārāśarīputro
vārkāruṇīputrādvārkāruṇīputra ārtabhāgīputrādārtabhāgīputraḥ
śauṅgīputrācauṅgīputraḥ sāṃkṛtīputrātsāṃkṛtīputraḥ


14.9.4.[32]

ālambīputrāt ālambīputra ālambāyanīputrādālambāyanīputro
jāyantīputrājjāyantīputro māṇḍūkāyanīputrānmāṇḍūkāyanīputro
māṇḍūkīputrānmāṇḍūkīputraḥ śāṇḍilīputrācāṇḍilīputro
rāthītarīputrādrāthītarīputraḥ krauñcikīputrābhyāṃ krauñcikīputrau
vaidabhṛtīputrādvaidabhṛtīputro bhālukīputrādbhālukīputraḥ
prācīnayogīputrātprācīnayogīputraḥ sāṃjīvīputrātsāṃjīvīputraḥ
kārśakeyīputrātkārśakeyīputraḥ


14.9.4.[33]

prāśnīputrāt āsurivāsinaḥ prāśnīputra āsurāyaṇādāsurāyaṇa
āsurerāsuriryājñavalkyādyājñavalkya uddālakāduddālako'ruṇādaruṇa
upaveśerupaveśiḥ
kuśreḥ kuśrirvājaśravaso vājaśravā jihvāvato bādhyogājjihvāyā
bādhyogo'sitādvārṣagaṇādasito vārṣagaṇo haritātkaśyapāddharitaḥ kaśyapaḥ
śilpātkaśyapācilpaḥ kaśyapaḥ kaśyapānnaidhruveḥ kaśyapo naidhruvirvāco
vāgambhiṇyā ambhiṇyādityādādityānīmāni śuklāni yajūṃṣi vājasaneyena
yājñavalkyenākhyāyante maṇā hyeṣa tejasā saha payaso reta ābhṛtamiti payaso
hyetadreta ābhṛtaṃ tasya dohamaśīmahyuttarāmuttarāṃ
samāmityāśiṣamevaitadāśāste'tha cātvāle mārjayante'sāveva bandhuḥ




****************************************************



14.3.1.

athāto dakṣiṇānām suvarṇaṃ hiraṇyaṃ śatamānam brahmaṇe dadātyāsīno vai brahmā
yaśaḥ śayānaṃ hiraṇyaṃ tasmātsuvarṇaṃ hiraṇyaṃ śatamānam brahmaṇe dadāti


14.3.1.

atha yaiṣā gharmadughā tāmadhvaryave dadāti tapta-iva vai
gharmastaptamivādhvaryurniṣkrāmati tasmāttāmadhvarya ve dadāti


14.3.1.

atha yaiṣā yajamānasya vratadughā tāṃ hotre dadāti yajño vai hotā yajño
yajamānastasmāttāṃ hotre dadāti


14.3.1.

atha yaiṣā patnyai vratadughā tāmudgātṛbhyo dadāti patnīkarmeva vā ete'tra
kurvanti yadudgātārastasmāttāmudgātṛbhyo dadāti


14.3.1.

athaitadvai āyuretajjyotiḥ praviśati ya etamanu vā brūte bhakṣayati vā tasya
vratacaryā yā sṛṣṭau


14.3.2.1

sarveṣām vā eṣa bhūtānām sarveṣāṃ devānāmātmā yadyajñastasya samṛddhimanu
yajamānaḥ prajayā paśubhirṛdhyate vi vā eṣa prajayā paśubhirṛdhyate yasya gharmo
vidīryate tatra prāyaścittiḥ


14.3.2.2

pūrṇāhutiṃ juhoti sarvam vai pūrṇaṃ sarveṇaivaitadbhiṣajyati yatkiṃ ca vivṛḍhaṃ
yajñasya


14.3.2.3

svāhā prāṇebhyaḥ sādhipatikebhya iti mano vai prāṇānāmadhipatirmanasi hi sarve
prāṇāḥ pratiṣṭhitāstanmanasaivaitadbhiṣajyati yatkiṃ ca vivṛḍhaṃ yajñasya


14.3.2.4

pṛthivyai svāheti pṛthivī vai sarveṣāṃ devānāmāyatanaṃ
tatsarvābhirevaitaddevatābhirbhiṣajyati yatkiṃ ca vivṛḍhaṃ yajñasya


14.3.2.5
agnaye svāheti agnirvai sarveṣāṃ devānāmātmā
tatsarvābhirevaitaddevatābhirbhiṣajyati yatkiṃ ca vivṛḍ>aṃ yajñasya


14.3.2.6

antarikṣāya svāheti antarikṣam vai sarveṣāṃ devānāmāyatanaṃ
tatsarvābhirevaitadevatābhirbbhiṣajjyati yatkiñca vivṛḍaṃ yajñasya




14.3.2.7

vāyave svāheti vāyurvai sarveṣāṃ devānāmātmā
tatsarvābhirevaitadevatābhirbbhiṣajjyati yatkiñca vivṛḍaṃ yajñasya




14.3.2.8

dive svāheti dyaurvai sarveṣāṃ devānāmāyatanaṃ
tatsarvābhirevaitadevatābhirbbhiṣajjyati yatkiñca vivṛḍaṃ yajñasya




14.3.2.9

sūryāya svāheti sūryo vai sarveṣāṃ devānāmātmā
tatsarvābhirevaitadevatābhirbbhiṣajjyati yatkiñca vivṛḍaṃ yajñasya




14.3.2.10

digbhyaḥ svāheti diśo vai sarveṣāṃ devānāmāyatanaṃ
tatsarvābhirevaitadevatābhirbbhiṣajjyati yatkiñca vivṛḍaṃ yajñasya




14.3.2.11

candrāya svāheti candro vai sarveṣāṃ devānāmātmā
tatsarvābhirevaitadevatābhirbbhiṣajjyati yatkiñca vivṛḍaṃ yajñasya




14.3.2.12

nakṣatrebhyaḥ svāheti nakṣatrāṇi vai sarveṣāṃ devānāmāyatanaṃ
tatsarvābhirevaitadevatābhirbbhiṣajjyati yatkiñca vivṛḍaṃ yajñasya


14.3.2.13

adbhyaḥ svāheti āpo vai sarveṣāṃ devānāmāyatanaṃ
tatsarvābhirevaitadevatābhirbbhiṣajjyati yatkiñca vivṛḍaṃ yajñasya




14.3.2.14

varuṇāya svāheti varuṇo vai sarveṣāṃ devānāmātmā
tatsarvābhirevaitadevatābhirbbhiṣajjyati yatkiñca vivṛḍaṃ yajñasya




14.3.2.15

nābhyai svāhā pūtāya svāheti aniruktamanirukto vai prajāpatiḥ
prajāpatiryajñastatprajāpatimevaitadyajñam bhiṣajyati


14.3.2.16

trayodaśaitā āhutayo bhavanti trayodaśa vai māsāḥ samvatsarasya samvatsaraḥ
prajāpatiḥ prajāpatiryajñastatprajāpatimevaitadyajñam bhiṣajyati


14.3.2.17

vāce svāheti mukhamevāsminnetaddadhāti prāṇāya svāhā prāṇāya svāheti nāsike
evāsminnetaddadhāti cakṣuṣe svāhā cakṣuṣe svāhetyakṣiṇī evāsminnetaddadhāti
śrotrāya svāhā śrotrāya svāheti karṇāvevāsminnetaddadhāti


14.3.2.18

saptaitā āhutayo bhavanti sapta vā ime śīrṣanprāṇāstānevāsminnetaddadhāti
pūrṇāhutimuttamāṃ juhoti sarvam vai pūrṇaṃ sarveṇaivaitadbhiṣajyati yatkiṃ ca
vivṛḍhaṃ yajñasya


14.3.2.19

manasaḥ kāmamākūtimiti manasā vā idaṃ sarvamāptaṃ tanmanasaivaitadbhiṣajyati
yatkiṃ ca vivṛḍhaṃ yajñasya


14.3.2.20

vācaḥ satyamaśīyeti vācā vā idaṃ sarvamāptaṃ tadvācaivaitadbhiṣajyati yatkiṃ ca
vivṛḍhaṃ yajñasya paśūnāṃ rūpamannasya raso yaśaḥ śrīḥ śrayatām mayi
svāhetyāśiṣamevaitadāśāste


14.3.2.21

atha taṃ copaśayāṃ ca piṣṭvā mārtsnayā mṛdā saṃsṛjyāvṛtā karotyāvṛtā
pacatyutsādanārthamatha ya upaśayayordṛḍhaḥ syāttena pracaret


14.3.2.22

saṃvatsaro vai pravargyaḥ sarvam vai saṃvatsaraḥ sarvam pravargyaḥ sa
yatpravṛktastadvasanto yadrucitastadgrīṣmo yatpinvitastadvarṣā yadā vai varṣāh
pinvante'thaināḥ sarve devāḥ sarvāṇi bhūtānyupajīvanti pinvante ha vāasmai varṣā ya
evametadveda


14.3.2.23

ime vai lokāḥ pravargyaḥ sarvam vā ime lokāḥ sarvam pravargyaḥ sa
yatpravṛktastadayaṃ loko yadrucitastadantarikṣaloko yatpinvitastadasau loko yadā vā
asau lokaḥ pinvate'thainaṃ sarve devāḥ sarvāṇi bhūtānyupajīvanti pinvate ha vā asm:
asau loko ya evametadveda


14.3.2.24

etā vai devatāḥ pravargyaḥ agnirvāyurādityaḥ sarvam vā etā devatā sarvam
pravargyaḥ sa yatpravṛktastadagniryadrucitastadvāyuryatpinvitastadasāvādityo yadā vā
asāvādityaḥpinvate'thainaṃ sarve devāḥ sarvāṇi bhūtānyupajīvanti pinvate ha vā asmā
asāvādityo ya evametadveda


14.3.2.25

yajamāno vai pravargyaḥ tasyātmā prajā paśavaḥ sarvam vai yajamānaḥ sarvam
pravargyaḥ sa yatpravṛktastadātmā yadrucitastatprajā yatpinvitastatpaśavo yadā vai
paśavaḥ pinvate'thaināntsarve devāḥ sarvāṇi bhūtānyupajīvanti pinvante ha vā asmai
paśavo ya evametadveda


14.3.2.26

agnihotram vai pravargyaḥ sarvam vāagnihotraṃ sarvam pravargyaḥ sa yadadhiśritaṃ
tatpravṛkto yadunnītaṃ tadrucito yaddhutaṃ tatpinvito yadā vāagnihotram
pinvate'thainatsarve devāḥ sarvāṇi bhūtānyupajīvanti pinvate ha vā asmā agnihotraṃ
ya evametadveda


14.3.2.27

darśapūrṇamāsau vai pravargyaḥ sarvam vai darśapūrṇamāsau sarvam pravargyaḥ sa
yadadhiśritaṃ tatpravṛkto yadāsannaṃ tadrucito yaddhutaṃ tatpinvito yadā vai
darśapūrṇamāsau pinvete athainau sarve devāḥ sarvāṇi bhūtānyupajīvanti pinvete ha
vā asmai darśapūrṇamāsau ya evametadveda

14.3.2.28

cāturmāsyāni vai pravargyaḥ sarvam vai cāturmāsyāni sarvam pravargyaḥ sa
yadadhiśritaṃ tatpravṛkto yadāsannaṃ tadru cito yaddhutaṃ tatpinvito yadā vai
cāturmāsyāni pinvante'thaināni sarve devāḥ sarvāṇi bhūtānyupajīvanti pinvante ha vā
asmai cāturmāsyāni ya evametadveda


14.3.2.29

paśubandho vai pravargyaḥ sarvam vai paśubandhaḥ sarvam pravargyaḥ sa
yadadhiśritastatpravṛkto yadāsannastadrucito yaddhutastatpinvito yadā vai
paśubandhaḥ pinvate'thainaṃ sarve devāḥ sarvāṇi bhūtānyupajīvanti pinvate ha vā
asmai paśubandho ya evametadveda


14.3.2.30

somo vai pravargyaḥ sarvam vai somaḥ sarvam pravargyaḥ sa
yadabhiṣutastatpravṛkto yadunnītastadrucito yaddhutastatpinvito yadā vai somaḥ
pinvate'thainaṃ sarve devāḥ sarvāṇi bhūtānyupayuñjanti pinvate ha vā asmai somo ya
evametadveda na ha vā asyāpravargyeṇa kena cana yajñeneṣṭam bhavati ya
evametadveda


14.3.2.31

athaitadvai āyuretajjyotiḥ praviśati ya etamanu vā brūte bhakṣayati vā tasya
vratacaryā yā sṛṣṭau