SATAPATHA-BRAHMANA 13

Data input by H.S. Ananthanarayana and W. P. Lehman.

Bracketted numbering added mechanically.







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








13.1.1.[1]

brahmaudanam pacati reta eva taddhatte yadājyamuciṣyate tena
raśanāmabhyajyādatte tejo vā ājyam prājāpatyo'śvaḥ prajāpatimeva tejasā
samardhayatyapūto vā eṣo'medhyo yadaśvaḥ



13.1.1.[2]

darbhamayī raśanā bhavati pavitraṃ vai darbhāḥ punātyevainam pūtamevainam
medhyamālabhate



13.1.1.[3]

aśvasya vā ālabdhasya reta udakrāmattatsuvarṇaṃ hiraṇyamabhavadyatsuvarṇaṃ
hiraṇyaṃ dadātyaśvameva retasā samardhayati



13.1.1.[4]

prajāpatiryajñamasṛjata tasya mahimāpākrāmatsa mahartvijaḥ prāviśattam
mahartvigbhiranvaicattam mahartvigbhiranvavindadyanmahartvijo brahmaudanam
prāśnanti mahimānameva tadyajñasya yajamāno'varunddhe brahmaudane suvarṇaṃ
hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstadreto dadhāti śatamānam
bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte
catuṣṭayīrapo vasatīvarīrmadhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti
dikṣu vā annamannamāpo'nnenaivāsmā annamavarunddhe



13.1.2.[1]

vyṛddhamu vā etadyajñasya yadayajuṣkeṇa kriyata
imāmagṛbhṇanraśanāmṛtasyetyaśvābhidhānīmādatte yajuṣkṛtyai yajñasya samṛddhyai
dvādaśāratnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti



13.1.2.[2]

tadāhuḥ dvādaśāratnī raśanā kāryā3 trayodaśāratnī3rityṛṣabho vā eṣa ṛtūnāṃ
yatsaṃvatsarastasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho
yathā vā ṛṣabhasya viṣṭapamevametasya viṣṭapaṃ trayodaśamaratniṃ
raśanāyāmupādadhyāttadyatha ṛṣabhasya viṣṭapaṃ saṃstriyate tādṛktat



13.1.2.[3]

abhidhā asīti tasmādaśvamedhayājī sarvā diśo'bhijayati bhuvanamasīti bhuvanaṃ
tajjayati yantāsi dharteti yantāramevainaṃ dhartāraṃ karoti sa tvamagniṃ
vaiśvānaramityagnimevainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaceti
prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā
devebhya iti devebhya evainaṃ svagā karoti prajāpataya iti prājāpatyo'śvaḥ
svayaivainaṃ devatayā samardhayati



13.1.2.[4]

īśvaro vā eṣaḥ ārtimārtoryo brahmaṇe devebhyo'pratiprocyāśvaṃ badhnāti
brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti
brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārcati taṃ
badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ
devatayā samardhayatyatha prokṣatyasāveva bandhuḥ



13.1.2.[5]

sa prokṣati prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ vīryavattamo
vīryamevāsmindadhāti tasmādaśvaḥ paśūnāṃ vīryavattamaḥ



13.1.2.[6]

indrāgnibhyāṃ tvā juṣṭam prokṣāmīti indrāgnī vai devānāmojasvitamā oja
evāsmindadhāti tasmādaśvaḥ paśūnāmojasvitamaḥ



13.1.2.[7]

vāyave tvā juṣṭam prokṣāmīti vāyurvai devānāmāśiṣṭho javamevāsmindadhāti
tasmādaśvaḥ paśūnāmāśiṣṭhaḥ



13.1.2.[8]

viśvebhyastvā devebhyo juṣṭam prokṣāmīti viśve vai devā devānāṃ yaśasvitamā
yaśa evāsmindadhāti tasmādaśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo
juṣṭam prokṣāmīti


13.1.2.[9]

tadāhuḥ yatprājāpatyo'śvo'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai
devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā
evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā
etam
bhrātṛvya īpsati yo'śvamedhena yajeta vajro'śvaḥ paro martaḥ paraḥ śveti śvānaṃ
caturakṣaṃ hatvādhaspadamaśvasyopaplāvayati vajreṇaivainamavakrāmati nainam
pāpmā bhrātṛvya āpnoti



13.1.3.[1]

yathā vai haviṣo'hutasya skandet evametatpaśo skandati yaṃ
niktamanālabdhamutsṛjanti yatstokīyā juhoti sarvahutamevainaṃ
juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasammito
vai svargo lokaḥ svargasya lokasyābhijityai



13.1.3.[2]

tadāhuḥ yanmitā juhuyātparimitamavarundhītetyamitā
juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā ahamaśvamedhaṃ
saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti



13.1.3.[3]

agnaye svāheti agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhotyapām
modāya svāhetyadbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave
svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya
svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya
svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhotyetāvanto vai
sarve devāstebhya evainaṃ juhoti parācīrjuhoti parāṅiva vai svargo lokaḥ svargasya
lokasyābhijityai



13.1.3.[4]

īśvaro vā eṣaḥ parāṅ pradaghoryaḥ parācīrāhutīrjuhoti punarāvartate'sminneva loke
pratitiṣṭhatyetāṃ ha vāva sa yajñasya saṃsthitimuvācāskandāyāskannaṃ hi
tadyaddhutasya skandati



13.1.3.[5]

yathā vai haviṣo'hutasya skandet evametatpaśo skandati yam
prokṣitamanālabdhamutsṛjanti yadrūpāṇi juhoti sarvahutamevainaṃ
juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṅkṛtāya
svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe


13.1.3.[6]

tadāhuḥ anāhutirvai rūpāṇi naitā hotavyā ityatho khalvāhuratra vā aśvamedhaḥ
saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti
bhrātṛvyamasmai janayati yasyānāyatane'nyatrāgnerāhutīrjuhoti



13.1.3.[7]

sāvitryā eveṣṭeḥ purastādanudrutya sakṛdeva rūpāṇyāhavanīye juhotyāyatana
evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe-yajñamukhe juhoti yajñasya
saṃtatyā avyavacedāya



13.1.3.[8]

tadāhuḥ yadyajñamukhe-yajñamukhe juhuyātpaśubhirvyṛdhyeta
pāpoyāntsyātsakṛdeva hotavyā na paśubhirvyṛdhyate na
pāpīyānbhavatyaṣṭācatvāriṃśataṃ juhotyaṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo
jagatyaivāsmai paśūnavarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ



13.1.4.[1]

prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅaitsa diśo'nuprāviśattaṃ devāḥ
praiṣamaicaṃstamiṣṭibhiranuprāyuñjata
tamiṣṭibhiranvaicaṃstamiṣṭibhiranvavindanyadiṣṭibhiryajate'śvameva tanmedhyaṃ
yajamāno'nvicati



13.1.4.[2]

sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva
tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo
bhavantyaśvasyaivānuvittyai



13.1.4.[3]

tadāhuḥ pra vā etadaśvo mīyate yatparāṅeti na hyenam pratyāvartayantīti yatsāyaṃ
dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmātsāyam
manuṣyāśca paśavaśca kṣemyā bhavantyatha yatprātariṣṭibhiryajata icatyevainaṃ
tattasmāddivā naṣṭaiṣa eti yadveva sāyaṃ dhṛtīrjuhoti prātariṣṭibhiryajate
yogakṣemameva tadyajamānaḥ kalpayate tasmādyatraitena yajñena yajante kLptaḥ
prajānāṃ yogakṣemo bhavati



13.1.5.[1]

apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ
gacati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā
etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ



13.1.5.[2]
tadāhuḥ yadubhau brāhmaṇau gāyetāmapāsmātkṣatraṃ krāmedbrahmaṇo vā
etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti



13.1.5.[3]

yadubhau rājanyau apāsmādbrahmavarcasaṃ krāmetkṣatrasya vā etadrūpaṃ
yadrājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati
rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyastadasya brahmaṇā ca kṣatreṇa
cobhayataḥ śrīḥ parigṛhītā bhavati



13.1.5.[4]

tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācrīḥ syādbrahmaṇo vā etadrūpaṃ
yadaharyadā vai rājā kāmayate'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati



13.1.5.[5]

yadubhau naktam apāsmādbrahmavarcasaṃ krāmetkṣatrasya vā etadrūpaṃ
yadrātrirna vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ
rājanyastatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti



13.1.5.[6]

ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa
samardhayatītyayudhyatetyamuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai
rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro'nyo gāthā gāyati tisro'nyaḥ
ṣaṭ sampadyante ṣaḍṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ
śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte



13.1.6.[1]

vibhūrmātrā prabhūḥ pitreti iyaṃ vai mātāsau pitābhyāmevainam paridadātyaśvo'si
hayo'sīti śāstyevainaṃ tattasmāciṣṭāḥ prajā jāyante'tyo'si mayo'sītyatyevainaṃ nayati
tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacatyarvāsi saptirasi vājyasīti
yathāyajurevaitadvṛṣāsi nṛmaṇā asīti mithunatvāya yayurnāmāsi śiśurnāmāsītyetadvā
aśvasya priyaṃ nāmadheyam priyeṇaivainaṃ nāmnābhivadati tasmādapyāmitrau
saṃgatya nāmnā cedabhivadato'nyo'nyaṃ sameva jānāte



13.1.6.[2]

ādityānām patvānvihīti ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam
medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālāstebhya evainam
paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti
saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīretā vā aśvasya bandhanaṃ tābhirevainam
badhnāti tasmādaśvaḥ pramukto bandhanamāgacati ṣoḍaśa navatīretā vā aśvasya
bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanaṃ na jahāti



13.1.6.[3]

rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ
gacanti rāṣṭreṇaiva te rāṣṭram bhavantyatha ye nodṛcaṃ gacanti rāṣṭrātte
vyavacidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate
yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderanyajño'sya vicidyeta
pāpīyāntsyācataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacedāya na
pāpīyānbhavatyathānyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ



13.1.7.[1]

prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyatsa tapo'tapyata tasya śrāntasya
taptasya saptadhātmano devatā apākrāmantsā dīkṣābhavatsa etāni
vaiśvadevānyapaśyattānyajuhottairvai sa dīkṣāmavārunddha yadvaiśvadevāni juhoti
dīkṣāmeva tairyajamāno'varunddhe'nvahaṃ juhotyanvahameva dīkṣāmavarunddhe
sapta juhoti sapta vai tā devatā apākrāmaṃstābhirevāsmai dīkṣāmavarunddhe



13.1.7.[2]

apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣāmatirecayanti saptāham pracaranti sapta
vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā
vibhajya devatāṃ juhoti tryāvṛto vai devāstryāvṛta ime lokā ṛddhyāmeva vīrya eṣu
lokeṣu pratitiṣṭhati



13.1.7.[3]

ekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya
ekaviṃśastaddaivaṃ kṣatraṃ sā śrīstadādhipatyaṃ tadbradhnasya viṣṭapaṃ
tatsvārājyamaśnute



13.1.7.[4]

triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍvirāḍu kṛtsnamannaṃ
kṛtsnasyaivānnādyasyāvaruddhyai catvāryaudgrabhaṇāni juhoti trīṇi vaiśvadevāni
sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā prāṇairevāsmai
prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya



13.1.8.[1]

prajāpatiraśvamedhamasṛjata sa sṛṣṭaḥ prarcamavlīnātpra sāma taṃ
vaiśvadevānyudayacanyadvaiśvadevāni juhotyaśvamedhasyaivodyatyai



13.1.8.[2]

kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti
prajāpatimukhābhirevainaṃ devatābhirudyacati



13.1.8.[3]

svāhādhimādhītāya svāhā manaḥ prajāpataye svāhā cittaṃ vijñātāyeti yadeva
pūrvāsām brāhmaṇaṃ tadatra



13.1.8.[4]

adityai svāhā adityai mahyai svāhādityai sumṛḍīkāyai svāhetīyaṃ vā
aditiranayaivainamudyacati



13.1.8.[5]

sarasvatyai svāhā sarasvatyai pāvakāyai svāhā sarasvatyai bṛhatyai svāheti vāgvai
sarasvatī vācaivainamudyacati



13.1.8.[6]

pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā
paśubhirevainamudyacati



13.1.8.[7]

tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai
paśūnām mithunānāṃ rūpakṛdrūpairevainamudyacati


13.1.8.[8]

viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai
viṣṇuryajñenaivainamudyacati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ
vai pūrṇāhutirasyāmevāntataḥ pratitiṣṭhati



13.1.9.[1]

ā brahman brāhmaṇo brahmavarcasī jāyatāmiti brāhmaṇa eva brahmavarcasaṃ
dadhāti tasmātpurā brāhmaṇo brahmavarcasī jajñe



13.1.9.[2]

ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam
mahimānaṃ dadhāti tasmātpurā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe



13.1.9.[3]

dogdhrī dhenuriti dhenvāmeva payo dadhāti tasmātpurā dhenurdogdhrī jajñe



13.1.9.[4]

voḍhānaḍvāniti anaḍuhyeva balaṃ dadhāti tasmātpurānaḍvānvoḍhā jajñe



13.1.9.[5]

āśuḥ saptiriti aśva eva javaṃ dadhāti tasmātpurāśvaḥ sartā jajñe



13.1.9.[6]

puraṃdhiryeṣeti yoṣityeva rūpaṃ dadhāti tasmādrūpiṇī yuvatiḥ priyā bhāvukā



13.1.9.[7]

jiṣṇū ratheṣṭhā iti rājanya eva jaitram mahimānaṃ dadhāti tasmātpurā rājanyo
jiṣṇurjajñe



13.1.9.[8]

sabheyo yuveti eṣa vai sabheyo yuvā yaḥ prathamavayasī tasmātprathamavayasī
strīṇām priyo bhāvukaḥ



13.1.9.[9]

āsya yajamānasya vīro jāyatāmiti yajamānasyaiva prajāyāṃ vīryaṃ dadhāti
tasmātpurejānasya vīro jajñe



13.1.9.[10]

nikāme naḥ parjanyo varṣatviti nikāmenikāme vai tatra parjanyo varṣati yatraitena
yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai
tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti
yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena
yajante kLptaḥ prajānāṃ yogakṣemo bhavati


13.2.1.[1]

prajāpatirdevebhyo yajñānvyādiśat sa ātmannaśvamedhamadhatta te devāḥ
prajāpatimabruvanneṣa vai yajño yadaśvamedho'pi no'trāstu bhaga iti tebhya
etānannahomānkalpayadyadannahomānjuhoti devāneva tatprīṇāti



13.2.1.[2]

ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhātyājyena juhotyetadvai
devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati



13.2.1.[3]

saktubhirjuhoti devānāṃ vā etadrūpaṃ yatsaktavo devāneva tatprīṇāti



13.2.1.[4]

dhānābhirjuhoti ahorātrāṇāṃ vā etadrūpaṃ yaddhānāṃ ahorātrāṇyeva tatprīṇāti



13.2.1.[5]

lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallajā nakṣatrāṇyeva tatprīṇāti prāṇāya
svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇātyekasmai svāhā
dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhetyanupūrvaṃ
juhotyanupūrvamevaināṃstatprīṇātyekottarā juhotyekavṛdvai svargo loka
ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīrjuhoti parāṅiva vai svargo lokaḥ
svargasya lokasyābhijityai



13.2.1.[6]

īśvaro vā eṣaḥ parāṅ pradaghoryaḥ parācīrāhutirjuhoti naikaśatamatyeti
yadekaśatamatīyādāyuṣā yajamānaṃ vyardhayedekaśataṃ juhoti śatāyurvai puruṣa
ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī
juhoti rātrirvai vyuṣṭirahaḥ svargo'horātre eva tatprīṇāti



13.2.1.[7]

tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayedvyuṣṭyai
svāhetyanudita āditye juhoti svargāya svāhetyudite'horātrayoravyatimohāya



13.2.2.[1]

rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśdyajñamārabhatevamedho
yajamāno yajño yadaśve paśūnniyunakti yajña eva ta



13.2.2.[2]

aśvaṃ tūparaṃ gomṛgamiti tānmadhyame yūpa ālabhate senāmukhamevāsyaitena
saṃśyati tasmādrājñaḥ senāmukham bhīṣmam bhāvukam



13.2.2.[3]

kṛṣṇagrīvamāgneyaṃ rarāṭe purastāt pūrvāgnimeva taṃ kurute tasmādrājñaḥ
pūrvāgnirbhāvukaḥ



13.2.2.[4]

sārasvatīm meṣīmadhastāddhanvoḥ strīreva tadanugāḥ kurute tasmātstriyaḥ
puṃso'nuvartmāno bhāvukāḥ



13.2.2.[5]

āśvināvadhorāmau bāhvoḥ bāhvoreva balaṃ dhatte tasmādrājā bāhubalī bhāvukaḥ


13.2.2.[6]

saumāpauṣṇaṃ śyāmaṃ nābhyām pratiṣṭhāmeva tāṃ kuruta iyaṃ vai pūṣāsyāmeva
pratitiṣṭhati



13.2.2.[7]

sauryayāmau śvetaṃ ca kṛṣṇaṃ ca pārśvayoḥ kavace eva te kurute tasmādrājā
saṃnaddho vīryaṃ karoti



13.2.2.[8]

tvāṣṭro lomaśasakthau sakthyoḥ ūrvoreva balaṃ dhatte tasmādrājorubalī bhāvukaḥ



13.2.2.[9]

vāyavyaṃ śvetam puce utsedhameva taṃ kurute tasmādutsedham praj:!
bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo
vāmano yajño vai viṣṇuryajña evāntataḥ pratitiṣṭhati



13.2.2.[10]

te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro
vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate



13.2.2.[11]

pañcadaśa pañcadaśo evetareṣu pañcadaśo vai vajro vīryaṃ vajro
vajreṇavaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate



13.2.2.[12]

tadāhuḥ apāhaivaitaiḥ pāpmānaṃ hatā ityakṛtsnaṃ ca tvai prajāpatiṃ saṃskaroti na
cedaṃ sarvamavarunddhe



13.2.2.[13]

saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatim
prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalaṃ vā
idaṃ sarvaṃ tadidaṃ sarva mavarunddhe


13.2.2.[14]

tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti
bārhadukthībhirāprīṇīyādbṛhaduktho ha vai vāmadevyo'śvo vā
sāmudriraśvasyāprīrdadarśa tā etāstābhirevainametadāprīṇīma iti vadanto na tathā
kuryājjāmadagnībhirevāprīṇīyātprajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ
devatayā samardhayati tasmājjāmadagnībhirevāprīṇīyāt



13.2.2.[15]

taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuro'nuvākyāḥ kurvanti vindāma
eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryātkṣatraṃ vā aśvo viḍitare paśavaḥ
pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvantyatho āyuṣā yajamānaṃ
vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare
kṣatrāyaiva tadviśaṃ kṛtā?ukarāmanuvartmānaṃ karotyatho āyuṣaiva yajamānaṃ
samardhayati



13.2.2.[16]

hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai
hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhātyatho hiraṇyajyotiṣaiva
yajamānaḥ svargaṃ lokametyatho anūkāśameva taṃ kurute svargasya lokasya
samaṣṭyai



13.2.2.[17]

atho kṣatraṃ vā aśvaḥ kṣatrasyaitadrūpaṃ yaddhiraṇyaṃ kṣatrameva tatkṣatreṇa
samardhayati



13.2.2.[18]

atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ
vā ete'śvasya yatparyaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa
samardhayati



13.2.2.[19]

atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā
samardhayati vaitasa iṭasūna uttarato'śvasyāvadyantyānuṣṭubho vā aśva
ānuṣṭubhaiṣā dikṣvāyāmevainaṃ taddiśi dadhātyatha yadvaitasa iṭasūne'psuyonirvā
aśvo'psujā vetasaḥ svayaivainaṃ yonyā samardhayati


13.2.3.[1]

devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃstamaśvaḥ
prājānādyadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai
pucamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ
lokamañjasā vedāśvo vai svargaṃ lokamañjasā veda



13.2.3.[2]

yadudgātodgāyet yathākṣetrajño'nyena pathā nayettādṛktadatha
yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā
nayedevamevaitadyajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṅkaroti sāmaiva
taddhiṅkarotyudgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra
upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam



13.2.4.[1]

prajāpatirakāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa
etānpaśūnapaśyadgrāmyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva
paśubhirimaṃ lokamavārunddhāraṇyairamumayaṃ vai loko manuṣyaloko'thāsau
devaloko yadgrāmyānpaśūnālabhata imameva tairlokaṃ yajamāno'varunddhe
yadāraṇyānamuṃ taiḥ



13.2.4.[2]

sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ
grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa
āvyādhinyastaskarā araṇyeṣvājāyeranyadāraṇyairvyadhvānaḥ krāmeyurvidūraṃ
grāmayorgrāmāntau syātāmṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā
araṇyeṣvājāyeran


13.2.4.[3]

tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ
yajamānamaraṇyam mṛtaṃ hareyuraraṇyabhāgā hyāraṇyāḥ paśavo yanna
juhuyādyajñaveśasaṃ syāditi paryagnikṛtānevotsṛjanti tannaiva hutaṃ nāhutaṃ na
yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati



13.2.4.[4]

grāmyaiḥ saṃsthāpayati vi pitāputrāvavasyataḥ samadhvānaḥ krāmanti samantikaṃ
grāmayorgrāmāntau bhavato narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa
āvyādhinyastaskarā araṇyeṣvājāyante


13.2.5.[1]

prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅaitsa paṅktirbhūtvā saṃvatsaram
prāviśatte'rdhamāsā abhavaṃstam pañcadaśibhiranuprāyuṅkta tamāpnottamāptvā
pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yatpañcadaśino
yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno'varunddhe



13.2.5.[2]

tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ
saṃvatsaraṃ tanuta ityeṣa vai sākṣātsaṃvatsaro yaccāturmāsyāni
yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā
paśubhirṛdhyate'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ
tanuta ityaiṣa vai samprati svargo loko yadekādaśinī prajā vai paśava ekādaśinī
yadaikādaśinānpaśūnālabhate na svargaṃ lokamaparādhnoti na prajayā
paśubhirvyṛdyate



13.2.5.[3]

prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyetsāśvam medhyam prāviśattāṃ
daśibhiranuprāyuṅkta tāmāpnottāmāptvā daśibhiravārunddha yaddaśina ālabhate
virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya
āyurevendriyaṃ vīryamātmandhatte



13.2.5.[4]

ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭubindriyamu vai vīryaṃ
triṣṭubindriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā
ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā
aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā
bhavanti tasmānnānārūpāḥ paśavaḥ



13.2.6.[1]

yuñjanti bradhnamaruṣaṃ carantamiti asau vā ādityo bradhno'ruṣo'mumevāsmā
ādityaṃ yunakti svargasya lokasya samaṣṭyai



13.2.6.[2]

tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetītyetaṃ
stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā
etatparastāddadhāti tathā nātyeti



13.2.6.[3]

apa vā etasmāt teja indriyam paśavaḥ śrīḥ krāmanti yo'śvamedhena yajate



13.2.6.[4]

vasavastvāñjantu gāyatreṇa candaseti mahiṣyabhyanakti tejo vā ājyaṃ tejo gāyatrī
tejasī evāsmintsamīcī dadhāti



13.2.6.[5]

rudrāstvāñjantu traiṣṭubhena candaseti vāvātā tejo vā ājyamindriyaṃ
triṣṭuptejaścaivāsminnindriyaṃ ca samīcī dadhāti



13.2.6.[6]

ādityāstvāñjantu jāgatena candaseti parivṛktā tejo vā ājyam paśavo jagatī
tejaścaivāsminpaśūṃśca samīcī dadhāti



13.2.6.[7]

patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati
nāsmātteja indriyam paśavaḥ śrīrapakrāmanti



13.2.6.[8]

yathā vai haviṣo'hutasya skandet evametatpaśo skandati yasya niktasya lomāni
śīyante yatkācānāvayanti lomānyevāsya sambharanti hiraṇmayā bhavanti tasyoktaṃ
brāhmaṇamekaśa tamekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata
āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ
svayaivainaṃ devatayā samardhayanti lājī3ñcācī3nyavye gavya
ityatiriktamannamaśvāyopāvaharati prajāmevānnādīṃ kuruta etadannamatta devā
etadannamaddhi prajāpata iti prajāmevānnādyena samardhayati



13.2.6.[9]

apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā
ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma
bṛhaspatistejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato
yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ
paridhattaḥ


13.2.6.[10]

kaḥ svidekākī caratīti asau vā āditya ekākī caratyeṣa brahmavarcasam
brahmavarcasamevāsmiṃstaddhattaḥ



13.2.6.[11]

ka u svijjāyate punariti candramā vai jāyate punarāyurevāsmiṃstaddhattaḥ



13.2.6.[12]

kiṃ sviddhimasya bheṣajamiti agnirvai himasya bheṣajaṃ teja evāsmiṃstaddhattaḥ



13.2.6.[13]

kimvāvapanam mahaditi ayaṃ vai lokaṃ āvapanam mahadasminneva loke
pratitiṣṭhati



13.2.6.[14]

kā svidāsītpūrvacittiriti dyaurvai vṛṣṭiḥ pūrvacittirdivameva vṛṣṭimavarunddhe



13.2.6.[15]

kiṃ svidāsīdbṛhadvaya iti aśvo vai bṛhadvaya āyurevāvarunddhe



13.2.6.[16]

kā svidāsītpilippileti śrīrvai pilippilā śriyamevāvarunddhe



13.2.6.[17]

kā svidāsītpiśaṃgileti ahorātre vai piśaṃgile ahorātrayoreva pratitiṣṭhati



13.2.7.[1]

niyukteṣu paśuṣu prokṣaṇīradhvaryurādatte'śvam prokṣiṣyannanvārabdhe
yajamāna ādhvarikaṃ yajuranudrutyāśvamedhikaṃ yajuḥ pratipadyate


13.2.7.[2]

vāyuṣṭvā pacatairavatviti vāyurevainam pacatyasitagrīvaścāgairityagnirvā
asitagrīvo'gnirevainaṃ cāgaiḥ pacati



13.2.7.[3]

nyagrodhaścamasairiti yatra vai devā yajñenāyajanta ta etāṃścamasānnyaubjaṃste
nyañco nyagrodhā rohanti



13.2.7.[4]

śalmalirvṛddhyeti śalmalau vṛddhiṃ dadhāti tasmācalmalirvanaspatīnāṃ varṣiṣthaṃ
vardhate



13.2.7.[5]

eṣa sya rāthyo vṛṣeti aśvenaiva rathaṃ sampādayati tasmādaśvo nānyadrathādvahati



13.2.7.[6]

ṣaḍbhiścaturbhiredaganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ
padbhiḥ samamāyute



13.2.7.[7]

brahmākṛṣṇaśca no'vatviti candramā vai brahmākṛṣṇaścandramasa evainam
paridadāti namo'gnaya ityagnaya eva namaskaroti



13.2.7.[8]

saṃśito raśminā ratha iti raśminaiva rathaṃ sampādayati tasmādrathaḥ paryuto
darśanīyatamo bhavati



13.2.7.[9]

saṃśito raśminā haya iti raśminaivāśvaṃ sampādayati tasmādaśvo raśminā pratihṛto
bhūyiṣṭhaṃ rocate


13.2.7.[10]

saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā
somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati



13.2.7.[11]

svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśamicasītyevainaṃ
tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ
rocayasva yāvantamicasītyevainaṃ tadāha mahimā te'nyena na saṃnaśa ityaśvameva
mahimnā samardhayati



13.2.7.[12]

na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ taddevāṃ ideṣi pathibhiḥ
sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti
sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātviti savitaivainaṃ svarge
loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti



13.2.7.[13]

agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati
taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃloko yāvadaiśvaryaṃ tāvāṃste
vijayastāvāṃlokastāvadaiśvaryam bhaviṣyatītyevainaṃ tadāha



13.2.7.[14]

vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati
taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃloko



13.2.7.[15]

sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasmintsūryaḥ sa te loko bhaviṣyati
taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃloko yāvadaiśvaryaṃ tāvāṃste
vijayastāvāṃlokastāvadaiśvaryam bhaviṣyatītyevainaṃ tadāha tarpayitvāśvam punaḥ
saṃskṛtya prokṣaṇīritarānpaśūnprokṣati tasyātaḥ



13.2.8.[1]

devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃstamaśvaḥ prājānādyadaśvenodañco yanti
svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā
nānyasmai paśave tasminnenamadhi saṃjñapayantyanyairevainaṃ
tatpaśubhirvyākurvanti


13.2.8.[2]

ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya
svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena
jīvataiva paśuneṣṭaṃ bhavati



13.2.8.[3]

ambe ambike'mbālike na mā nayati kaścaneti patnīrudānayatyahvataivainā etadatho
medhyā evaināḥ karoti



13.2.8.[4]

gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etadato
nyevāsmai hnuvate'tho dhruvata evainaṃ triḥ pariyanti trayo vā ime lokā
ebhirevainaṃ lokairdhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍvā ṛtava
ṛtubhirevainaṃ dhuvate



13.2.8.[5]

apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti
nava vai prāṇāḥ prāṇānevātmandadhate naibhyaḥ prāṇā apakrāmantyāhamajāni
garbhadhamā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva
paśūnātmandhatte tā ubhau caturaḥ padaḥ samprasārayāveti mithunasyāvaruddhyai
svarge loke prorṇuvāthāmityeṣa vai svargo loko yatra paśuṃ saṃjñapayanti
tasmādevamāha vṛṣā vājī retodhā reto dadhātviti mithunasyaivāvaruddhyai



13.2.9.[1]

apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate



13.2.9.[2]

ūrdhvāmenāmucrāpayeti śrīrvai rāṣṭramaśvamedhaḥ śriyamevāsmai
rāṣṭramūrdhvamucrayati



13.2.9.[3]

girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ
saṃnahyatyatho śriyamevāsminrāṣṭramadhinidadhāti


13.2.9.[4]

athāsyai madhyamedhatāmiti śrīrvai rāṣṭrasya madhyaṃ śriyameva rāṣṭre
madhyato'nnādyaṃ dadhāti



13.2.9.[5]

śīte vāte punanniveti kṣemo vai rāṣṭrasya śītaṃ kṣemamevāsmai karoti



13.2.9.[6]

yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya
vañcantyāhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso
rāṣṭrameva viśyāhanti tasmādrāṣṭro viśaṃ ghātukaḥ



13.2.9.[7]

mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ
gamayatyagraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ
rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍvai gabho
rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viṣaṃ ghātukaḥ



13.2.9.[8]

yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti
tasmādrāṣṭro viśamatti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati
śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmādvaiśīputraṃ nābhiṣiñcati



13.2.9.[9]

apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe'pūtāṃ vācaṃ vadanti dadhikrāvṇo
akāriṣamiti surabhimatīmṛcamantato'nvāhurvācameva punate naibhyaḥ prāṇā
apakrāmanti



13.2.10.[1]

yadasipathānkalpayanti setumeva taṃ saṃkramaṇaṃ yajamānaḥ kurute svargasya
lokasya samaṣṭyai



13.2.10.[2]
sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca
samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam



13.2.10.[3]

trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo'vāntaradiśo
rajatā ūrdhvā hariṇyastābhirevainaṃ kalpayanti tiraścībhiṣcordhvābhiśca bahurūpā
bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ



13.2.11.[1]

prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau
grahāvapaśyattāvajuhottato vai sa mahānbhūyānabhavatsa yaḥ kāmayeta
mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyānmahānhaiva
bhūyānbhavati



13.2.11.[2]

vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainamubhayataḥ
parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo'nye
tānevaitatprīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām parijayati ye
caivāsmiṃloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ
svargaṃ lokamabhivahanti



13.3.1.[1]

prajāpaterakṣyaśvayat tatparāpatattato'śvaḥ
samabhavadyadaśvayattadaśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhureṣa
ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā
eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā
etena brahmahatyāmataraṃstarati sarvam pāpmānaṃ tarati brahmahatyāṃ
yo'śvamedhena yajate



13.3.1.[2]

uttaraṃ vai tatprajāpaterakṣyaśvayat tasmāduttarato'śvasyāvadyanti
dakṣiṇato'nyeṣām paśūnām



13.3.1.[3]

vaitasaḥ kaṭo bhavati apsuyonirvā aśvo'psujā vetasaḥ svayaivainaṃ yonyā
samardhayati


13.3.1.[4]

catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyābṛhattaddevāścatuṣṭomenaiva
stomena pratyadadhuryaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya
sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ
sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai



13.3.2.[1]

parameṇa vā eṣa stomena jitvā catuṣṭomena kṛtenāyānāmuttare'hannekaviṃśe
pratiṣṭhāyām pratitiṣṭhatyekaviṃśātpratiṣṭhāyā uttaramaharṛtūnanvārohatyṛtavo vai
pṛṣṭhānyṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati



13.3.2.[2]

śakvaryaḥ pṛṣṭham bhavanti anyadanyaccando'nye'nye vā atra paśava ālabhyanta
uteva grāmyā utevāraṇyā yacakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye
paśava ālabhyante'nye'nye hi stomāḥ kriyante



13.3.2.[3]

tadāhuḥ naite sarve paśavo yadajāvayaścāraṇyāścaite vai sarve paśavo yadgavyā iti
gavyā uttame'hannālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate
vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti
tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ



13.3.3.[1]

yattisro'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro
gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etaccando
yadanuṣṭupparamo'śvaḥ paśūnām paramaścatuṣṭoma stomānām parameṇaivainam
paramatāṃ gamayati



13.3.3.[2]

śakvaryaḥ pṛṣṭham bhavanti anyadanyaccando'nye'nye hi stomāḥ kriyante
yacakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāya



13.3.3.[3]

ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ
svenaivainaṃ stomena svāyāṃ devatāyām pratiṣṭhāpayati


13.3.3.[4]

vāmadevyam maitrāvaruṇasāma bhavati prajāpatirvai vāmadevyam prājāpatyo'śvaḥ
svayaivainaṃ devatayā samardhayati



13.3.3.[5]

pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto
pratiṣṭhitaḥ parām parāvataṃ gantoryatpārthuraśmam brahmasāma
bhavatyaśvasyaiva dhṛtyai



13.3.3.[6]

saṃkṛtyacāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya
kriyate kiṃ vā na yatsaṃkṛtyacāvākasāma bhavatyaśvasyaiva sarvatvāya
sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ
sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai



13.3.3.[7]

ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā
saṃsphurerannevamete stomāḥ samṛcante
yadekaviṃśāstānyatsamarpayedārtimārcedyajamāno hanyetāsya yajñaḥ



13.3.3.[8]

dvādaśa evāgniḥ syāt ekādaśa yūpā yaddvādaśo'gnirbhavati dvādaśa māsāḥ
saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā sammīyate
yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena



13.3.3.[9]

tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāttādṛktadityekaviṃśa
evāgnirbhavatyekaviṃśa stoma ekaviṃśatiryūpāstadyathā praṣṭibhiryāyāttādṛktat



13.3.3.[10]

śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha
rājñām bhavatyekaviṃśo'gnirbhavatyekaviṃśa stoma ekaviṃśatiryūpā etāni vā
aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe
tisraḥ kakudo veda kakuddha rājñām bhavatyekaviṃśo'gnirbhavatyekaviṃśa stoma
ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudastā ya evaṃ veda kakuddha rājñām
bhavati



13.3.4.[1]

sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā
bhāgadheyena vyardhayecādaṃ dadbhiravakāṃ dantamūlairityājyamavadānā kṛtvā
pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena
samardhayatyaraṇye'nūcyānhutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti
dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitāstā evaitatprīṇāti devāsurāḥ saṃyattā āsan



13.3.4.[2]

te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayamuddhāramuddharāmahai
tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai
yatsviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavatyātmanā parāsya
dviṣanbhrātṛvyo bhavati ya evaṃ veda



13.3.4.[3]

gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ
sviṣṭakṛtpaśūneva rudrādantardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra
rudraḥ paśūnabhimanyate



13.3.4.[4]

aśvaśaphena dvitīyāmāhutiṃ juhoti paśavo vā ekaśaphā rudraḥ sviṣṭakṛtpaśū>



13.3.4.[5]

ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛtprajā eva
rudrādantardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā
abhimanyate



13.3.5.[1]

sarveṣu vai lokeṣu mṛtyavo'nvāyattāstebhyo yadāhutīrna juhuyālloke-loka enam
mṛtyurvindedyanmṛtyubhya āhutīrjuhoti loke-loka eva mṛtyumapajayati



13.3.5.[2]

tadāhuḥ yadamuṣmai svāhāmuṣmai svāheti juhvatsaṃcakṣīta bahum
mṛtyumamitraṃ kurvīta mṛtyava ātmānamapidadhyāditi mṛtyave svāhetyekasmā
evaikāmāhutiṃ juhotyeko ha vā amuṣmiṃloke mṛtyuraśanāyaiva
tamevāmuṣmiṃloke'pajayati



13.3.5.[3]

brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai
mṛtyureṣa ha vai sākṣānmṛtyuryadbrahmahatyā sākṣādeva mṛtyumapajayati



13.3.5.[4]

etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃ cakāra
yadbrahmaihatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā
brahmaghne bheṣajaṃ karoti tasmādyasyaiṣāśvamedha āhutirhūyate'pi yo'syāparīṣu
prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti



13.3.6.[1]

aśvasya vā ālabdhasya medha udakrāmattadaśvastomīyamabhavadyadaśvastomīyaṃ
juhotyaśvameva medhasā samardhayati



13.3.6.[2]

ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho
dadhātyājyena juhotyetadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā
samardhayati



13.3.6.[3]

aśvastomīyaṃ hutvā dvipadā juhoti aśvo vā aśvastomīyam puruṣo dvipadā
dvipādvai puruṣo dvipratiṣṭhastadenam pratiṣṭhayā samardhayati



13.3.6.[4]

tadāhuḥ aśvastomīyam pūrvaṃ hotavyāṃ3 dvipadā3 iti paśavo vā aśvastomīyam
puruṣo dvipadā yadaśvastomīyaṃ hutvā dvipadā juhoti tasmātpuruṣa
upariṣṭātpaśūnadhitiṣṭhati



13.3.6.[5]

ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūnena
mātrayā samardhayati yatkanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā
vyardhayetṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva
mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yadanyāmuttamāmāhutiṃ
juhuyātpratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva
tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ
sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani
juhotyetadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate



13.3.6.[6]

dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate
tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ
syātpāpīyāṃstu syādyātayāmāni vā etadījānasya candāṃsi bhavanti tāni kimetāvadāśu
prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva
hi bhavatyaruṣkṛtā vāgvai yajñastasmānna prayuñjīteti


13.3.6.[7]

dvādaśaiva brahmaudanānutthāya nirvapet prajāpatirvā odanaḥ prajāpatiḥ
saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnotyupanāmuka enaṃ yajño
bhavati na pāpīyānbhavati



13.3.7.[1]

eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam
bhavati



13.3.7.[2]

eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam bhavati



13.3.7.[3]

eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam bhavati



13.3.7.[4]

eṣa vai vidhṛtirnāma yajñaḥ yatraitena yajante sarvameva vidhṛtam bhavati



13.3.7.[5]
eṣa vai vyāvṛttirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyāvṛttam
bhavati



13.3.7.[6]

eṣa vā ūrjasvānnāma yajñaḥ yatraitena yajñena yajante sarvamevorjasvadbhavati



13.3.7.[7]

eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva payasvadbhavati



13.3.7.[8]

eṣa vai brahmavarcasī nāma yajñaḥ yatraitena yajñena yajanta ā brāhmaṇo
brahmavarcasī jāyate



13.3.7.[9]

eṣa vā ativyādhī nāma yajñaḥ yatraitena yajñena yajanta ā rājanyo'tivyādhī jāyate



13.3.7.[10]

eṣa vai dīrgho nāma yajñaḥ yatraitena yajñena yajanta ā dīrghāraṇyaṃ jāyate



13.3.7.[11]

eṣa vai kLptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kLptam bhavati



13.3.7.[12]

eṣa vai pratiṣṭhā nāma yajñaḥ yatraitena yajñena yajante sarvameva pratiṣṭhitam
bhavati



13.3.8.[1]

athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam
payo'nunirvapedvāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā
retasaivāsmiṃstadreto dadhāti


13.3.8.[2]

atha yadi srāmo vindet pauṣṇaṃ carumanunirvapetpūṣā vai paśūnāmīṣṭe sa
yasyaiva paśavo yaḥ paśūnāmīṣṭe tamevaitatprīṇātyagado haiva bhavati



13.3.8.[3]

atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam
puroḍāśamanunirvapediyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati



13.3.8.[4]

atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapetsūryo vai prajānāṃ
cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti
sa yaccarurbhavati cakṣuṣā hyayamātmā carati



13.3.8.[5]

atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvapedvaruṇo vā etaṃ
gṛhṇāti yo'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai
prītānyamālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati
varuṇyā hi yavāḥ



13.3.8.[6]

atha yadi naśyet trihaviṣamiṣṭimanunirvapeddyāvāpṛthivyamekakapālam
puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃ ca naśyatyantaraiva
taddyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ
cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva
yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi
vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ



13.4.1.[1]

prajāpatirakāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīrvyaśnuvīyeti sa
etamaśvamedhaṃ trirātraṃ yajñakratumapaśyattamāharattenāyajata teneṣṭvā
sarvānkāmānāpnotsarvā vyaṣṭīrvyāśnuta sarvānha vai kāmānāpnoti sarvā
vyaṣṭīrvyaśnute yo'śvamedhena yajate



13.4.1.[2]

tadāhuḥ kasminnṛtāvabhyārambha iti grīṣme'bhyārabhetetyu haika āhurgrīṣmo vai
kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yadaśvamedha iti



13.4.1.[3]

tadvai vasanta evābhyārabheta vasanto vai brahmaṇasyarturya u vai kaśca yajate
brāhmaṇībhūyevaiva yajate tasmādvasanta evābhyārabheta



13.4.1.[4]

sā yāsau phālgunī paurṇamāsī bhavati tasyai purastātṣaḍahe vā saptāhe vartvija
upasamāyantyadhvaryuśca hotā ca brahmā codgātā caitānvā anvanya ṛtvijaḥ



13.4.1.[5]

tebhyo'dhvaryuścātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ
caturaḥ pātrāṃścaturo'ñjalīṃścaturaḥ prasṛtāndvādaśavidhaṃ dvādaśa māsāḥ
saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai



13.4.1.[6]

tamete catvāra ṛtvijaḥ prāśnanti teṣāmuktam brāhmaṇaṃ tebhyaścatvāri sahasrāṇi
dadāti sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai
catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam



13.4.1.[7]

athāsmā adhvaryurniṣkam pratimuñcanvācayati tejo'si śukramamṛtamiti tejo vai
śukramamṛtaṃ hiraṇyaṃ teja evāsmiñcukramamṛtaṃ dadhātyāyuṣpā āyurme
pāhītyāyurevāsmindadhātyathainamāha vācaṃ yaceti vāgvai yajño
yajñasyaivābhyārambhāya



13.4.1.[8]

catasro jāyā upakLptā bhavanti mahiṣī vāvātā parivṛktā pālāgalī sarvā
niṣkinyo'laṅkṛtā mithunasyaiva sarvatvāya tābhiḥ sahāgnyagāram prapadyate pūrvayā
dvārā yajamāno dakṣiṇayā patnyaḥ



13.4.1.[9]

sāyamāhutyāṃ hutāyām jaghanena gārhapatyamudaṅvāvātayā saha saṃviśati
tadevāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete'nena tapasā svasti
saṃvatsarasyodṛcaṃ samaśnavā iti



13.4.1.[10]

prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ
sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate
varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvamaśvamedhaḥ sarvasyāptyai
sarvasyāvaruddhyai



13.4.1.[11]

atha yo'sya niṣkaḥ pratimukto bhavati tamadhvaryave dadātyadhvaryave
dadadamṛtamāyurātmandhatte'mṛtaṃ hyāyurhiraṇyam



13.4.1.[12]

athāgneyīmiṣṭiṃ nirvapati pathaśca kāmāya yajñamukhasya cācambaṭkārāyātho
agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvāndevānprītvā
sarvānkāmānāpnavānīti



13.4.1.[13]

tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro
vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate vārtraghnāvājyabhāgau
pāpmā vai vṛtraḥ pāpmano'pahatyā agnirmūrdhā divaḥ kakudbhuvo yajñasya
rajasaśca netetyupāṃśu haviṣo yājyānuvākye mūrdhanvatyanyā bhavati
sadvatyanyaiṣa vai mūrdhā ya eṣa tapatyetasyaivāvaruddhyā atha yatsadvatī
sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etaccando yadvirāṭ sarve kāmā
aśvamedhe sarvāndevānprītvā sarvānkāmānāpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ
śatamānaṃ tasyoktam brāhmaṇam



13.4.1.[14]

atha pauṣṇīṃ nirvapati pūṣā vai pathīnāmadhipatiraśvāyaivaitatsvastyayanaṃ
karotyatho iyaṃ vai pūṣemāmevāsmā etadgoptrīṃ karoti tasya hi nārtirasti na hvalā
yamiyamadhvangopāyatīmāmevāsmā etadgoptrīṃ karoti



13.4.1.[15]

tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ
prajāpatiraśvamedho'śvamedhasyaivāptyai vṛdhanvantāvājyabhāgau yajamānasyaiva
vṛddhyai pūṣaṃstava vrate vayam pathaspathaḥ paripatiṃ vacasyetyupāṃśu haviṣo
yājyānuvākye vratavatyanyā bhavati pathanvatyanyā vīryaṃ vai vrataṃ vīryasyāptyai
vīryasyāvaruddhyā atha yatpathanvatyaśvāyaivaitatsvastyayanaṃ karotyanuṣṭubhau
saṃyājye vāgvā anuṣṭubvāgvai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai
vāsaḥśataṃ dakṣiṇā rūpaṃ vā etatpuruṣasya yadvāsastasmādyameva kaṃ ca
suvāsasamāhuḥ ko nvayamiti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati
śatam bhavati śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte



13.4.2.[1]

etasyāṃ tāyamānāyām aśvaṃ niktvodānayanti yasmintsarvāṇi rūpāṇi bhavanti yo vā
javasamṛddhaḥ sahasrārham pūrvyaṃ yo dakṣiṇāyāṃ dhuryapratidhuraḥ



13.4.2.[2]

tadyatsarvarūpo bhavati sarvaṃ vai rūpaṃ sarvamaśvamedhaḥ sarvasyāptyai
sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai
vīryasyāvaruddhyā atha yatsahasrārhaḥ sarvaṃ vai sahasraṃ sarvamaśvamedhaḥ
sarvasyāptyai sarvasyāvaruddhyā atha yatpūrvya eṣa vā aparimitaṃ
vīryamabhivardhate yatpūrvyo'parimitasyaiva vīryasyāvaruddhyā atha yaddakṣiṇāyāṃ
dhuryapartidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana
pratipratiretasyaivāvaruddhyai



13.4.2.[3]

tadu hovāca bhāllabeyo dvirūpa evaiṣo'śvaḥ syātkṛṣṇasāraṃgaḥ prajāpatervā
eṣo'kṣṇaḥ samabhavaddvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tadenaṃ
svena rūpeṇa samardhayatīti



13.4.2.[4]

atha hovāca sātyayajñiḥ trirūpa evaiṣo'śvaḥ syāttasya kṛṣṇaḥ pūrvārdhaḥ
śuklo'parārdhaḥ kṛttikāñjiḥ purastāttadyatkṛṣṇaḥ pūrvārdho bhavati yadevedaṃ
kṛṣṇamakṣṇastadasya tadatha yacuklo'parārdho yadevedaṃ śuklamakṣṇastadasya
tadatha yatkṛttikāñjiḥ purastātsā kanīnakā sa eva rūpasamṛddho'to
yatamo'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjistamālabheta javena
tveva samṛddhaḥ syāt



13.4.2.[5]

tasyaite purastādrakṣitāra upakLptā bhavanti rājaputrāḥ kavacinaḥ śataṃ rājanyā
niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyām putrā iṣuparṣiṇaḥ śataṃ kṣāttrasaṃgrahītṝṇām
putrā daṇḍinaḥ śatamaśvaśataṃ niraṣṭaṃ niramaṇaṃ yasminnenamapisṛjya rakṣanti



13.4.2.[6]
atha sāvitrīmiṣṭiṃ nirvapati savitre prasavitre dvādaśakapālam puroḍāśaṃ savitā vai
prasavitā savitā ma imaṃ yajñam prasuvāditi



13.4.2.[7]

tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātānyā
devo yātu savitā suratna ityupāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ
dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam



13.4.2.[8]

tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata
uttaramandrāmudāghnaṃstisraḥ svayaṃsambhṛtā gāthā gāyatītyayajatetyadadāditi
tasyoktam brāhmaṇam



13.4.2.[9]

atha dvitīyāṃ nirvapati savitra āsavitre dvādaśakapālam puroḍāśaṃ savitā vā āsavitā
savitā ma imaṃ yajñamāsuvāditi



13.4.2.[10]

tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sadevāvarunddhe viśvāni
deva savitaḥ sa ghā no devaḥ savitā sahāvetyupāṃśu haviṣo yājyānuvākye
anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho
utkramāyānapakramāya śatamānam bhavati śatāyurvai puruṣaḥ śatendriya
āyurevendriyaṃ vīryamātmandhatte



13.4.2.[11]

tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇā>



13.4.2.[12]

atha tṛtīyāṃ nirvapati savitre satyaprasavāya dvādaśakapālam puroḍāśameṣa ha vai
satyaḥ prasavo yaḥ savituḥ satyena me prasavenemaṃ yajñam prasuvāditi



13.4.2.[13]

tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai
rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye
saviturdaivyasya tadityupāṃśu haviṣo yājyānuvākye nitye saṃyājye
nedyajñapathādayānīti kLpta eva yajñe'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre
vai vīryaṃ triṣṭubindriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ
śatamānaṃ tasyoktam brāhmaṇam



13.4.2.[14]

tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇā>



13.4.2.[15]

etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaścāśvasya dakṣiṇe karṇa ājapato
vibhūrmātrā prabhūḥ pitreti tasyoktam brāhmaṇamathainamudañcam prāñcam
prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācī svāyāmevainaṃ
taddiṣi dhatto na vai sva āyatane pratiṣṭhito riṣyatyariṣṭyai



13.4.2.[16]

sa āha devā āśāpālāḥ etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣatetyuktā
mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutastameta ubhaye
devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tadyaṃ na
pratyāvartayantyeṣa vā eṣa tapati ka u hyetamarhati pratyā !vayituṃ yadyenam
pratyāvartayeyuḥ parāgevedaṃ sarvaṃ syāttasmādapratyāvartayanto rakṣanti



13.4.2.[17]

sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno
bhaviṣyantyabhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyantyarāṣṭraṃ te
bhaviṣyantyarājāno bhaviṣyanti rājanyā viśo'nabhiṣecanīyāstasmānmā pramadata
snātvāccaivainamudakānnirundhīdhvaṃ vaḍavābhyaśca te
yadyadbrāhmaṇajātamupanigaceta tattatpṛceta brāhmaṇāḥ kiyadyūyamaśvamedhasya
vittheti te ye na vidyurjinīyāta tāntsarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo
brāhmaṇaḥ sannaśvamedhasya na veda so'brāhmaṇo jyeya eva sa pānaṃ karavātha
khādaṃ nivapāthātha yatkiṃ ca janapade kṛtānnaṃ sarvaṃ vastatsutaṃ teṣāṃ
rathakārakula eva vo vasatistaddhyaśvasyāyatanamiti



13.4.3.[1]

pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasminhotopaviśati
dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca
hiraṇmayyoḥ kaśipunoḥ purastātpratyaṅṅadhvaryurhiraṇmaye vā kūrce hiraṇmaye vā
phalake



13.4.3.[2]

samupaviṣṭeṣvadhvaryuḥ sampreṣyati hotarbhūtānyācakṣva bhūteṣvimaṃ
yajamānamadhyūheti sampraiṣito hotādhvaryumāmantrayate
pāriplavamākhyānamākhyāsyannadhvaryaviti havai hotarityadhvaryuḥ



13.4.3.[3]

manurvaivasvato rājetyāha tasya manuṣyā viśasta ima āsata ityaśrotriyā
gṛhamedhina upasametā bhavanti tānupadi=\atyṛco vedaḥ so'yamityṛcāṃ sūktaṃ
vyācakṣāṇa ivānudravedvīṇāgaṇagina upasametā bhavanti tānadhvaryuḥ sampreṣyati
vīṇāgaṇagina ityāha purāṇairimaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ
te
tathā saṃgāyanti tadyadenamevaṃ saṃgāyanti purāṇairevainaṃ tadrājabhiḥ
sādhukṛdbhiḥ salokaṃ kurvanti



13.4.3.[4]

sampraiṣyādhvaryuḥ prakramānjuhoti anvāhāryapacane vāśvasya vā padam
parilikhya yatarathāsya tatrāvṛdbhavati pūrvā tveva sthitiḥ



13.4.3.[5]

sāvitryā eveṣṭeḥ purastādanudrutya sakṛdeva rūpāṇyāhavanīye juhotyatha sāyaṃ
dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrāmudāghnaṃstisraḥ
svayaṃsambhṛtā gāthā gāyatītyayudhyatetyamuṃ saṃgrāmamajayaditi tasyoktam
brāhmaṇam



13.4.3.[6]

atha śvo bhūte dvitīye'han evamevaitāsu sāvitrīṣviṣṭiṣu
saṃsthitāsveṣaivāvṛdadhvaryaviti havai hotarityevādhvaryuryamo vaivasvato rājetyāha
tasya pitaro viśasta ima āsata iti sthavirā upasametā bhavanti tānupadiśati yajūṃṣi
vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudravedevamevādhvaryuḥ
sampreṣyati na prakramānjuhoti


13.4.3.[7]

atha tṛtīye'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai
hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśasta ima āsata iti
yuvānaḥ śobhanā upasametā bhavanti tānupadiśatyatharvāṇo vedaḥ
so'yamityatharvaṇāmekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ
sampreṣyati na prakramānjuhoti


13.4.3.[8]

atha caturthe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai
hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśastā imā āsata iti
yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśatyaṅgiraso vedaḥ so
yamityaṅgirasāmekam parva vyācakṣāṇa ivānudra>



13.4.3.[9]

atha pañcame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai
hotarityevādhvaryurarbudaḥ kādraveyo rājetyāha tasya sarpā viśasta ima āsata iti
sarpāśca sarvavidaścopasametā bhavanti tānupadiśati sarpavidyā vedaḥ so'yamiti
sarpavidyāyā ekam parva vyācakṣāṇa ivānudra>



13.4.3.[10]

atha ṣaṣṭhe'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai
hotarityevādhvaryuḥ kubero vaiśravaṇo rājetyāha tasya rakṣāṃsi viśastānīmānyāsata
iti selagāḥ pādakṛta upasametā bhavanti tānupadiśati devajanavidyā vedaḥ so'yamiti
devajanavidyāyā ekam parva vyācakṣāṇa ivānudra>



13.4.3.[11]

atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai
hotarityevādhvaryurasito dhānvo rājetyāha tasyāsurā viśasta ima āsata iti kusīdina
upasametā bhavanti tānupadiśati māyā vedaḥ so'yamiti kāṃcinmāyāṃ
kuryādevamevādhvaryuḥ sampreṣyati na prakramānjuhoti



13.4.3.[12]

athāṣṭame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai
hotarityevādhvaryurmatsyaḥ sāmmado rājetyāha tasyodakecarā viśasta ima āsata iti
matsyāśca matsyahanaścopasametā bhavanti tānupadiśatītihāso vedaḥ so'yamiti
kaṃciditihāsamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti



13.4.3.[13]

atha navame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai
hotarityevādhvaryustārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśastānīmānyāsata iti
vayāṃsi ca vāyovidyikāścopasametā bhavanti tānupadiśati purāṇaṃ vedaḥ so'yamiti
kiṃcitpurāṇamācakṣītaivamevādhvaryuḥ sampreṣyati na prakramānjuhoti



13.4.3.[14]
atha daśame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛdadhvaryaviti havai
hotarityevādhvaryurdharma indro rājetyāha tasya devā viśasta ima āsata iti śrotriyā
apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so'yamiti sāmnāṃ
daśatam brūyādevamevādhvaryuḥ sampreṣyati na prakramānjuhotīti



13.4.3.[15]

etatpāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvānvedāntsarvāndevāntsarvāṇi
bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ
viśāmaiśvaryamādhipatyaṃ gacati sarvānvedānavarunddhe sarvāndevānprītvā sarveṣu
bhūteṣvantataḥ pratitiṣṭhati yasyaivaṃvidetaddhotā pāriplavamākhyānamācaṣṭe yo
vaitadevaṃ vedaitadeva samānamākhyānam punaḥ punaḥ saṃvatsaram pariplavate
tadyatpunaḥ punaḥ pariplavate tasmātpāriplavaṃ ṣaṭtriṃśataṃ daśāhānācaṣṭe
ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe



13.4.4.[1]

saṃvatsare paryavete dīkṣā prājāpatyamālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu
yajetetyu haika āhuḥ kimu dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadastisraḥ
sutyāstattriṇavamabhisampadyate vajro vai triṇavaḥ kṣatramaśvaḥ kṣatraṃ rājanyo
vajreṇa khalu vai kṣatraṃ spṛtaṃ tadvajreṇaiva kṣatraṃ spṛṇoti



13.4.4.[2]

dīkṣaṇīyāyāṃ saṃsthitāyām sāyaṃ vāci visṛṣṭāyāṃ vīṇāgaṇagina upasametā bhavanti
tānadhvaryuḥ sampreṣyati vīṇāgaṇagina ityāha devairimaṃ yajamānaṃ saṃgāyateti taṃ
te tathā saṃgāyanti



13.4.4.[3]

aharaharvāci visṛṣṭāyām agnīṣomīyāṇāmantataḥ saṃsthāyām parihṛtāsu
vasatīvarīṣu tadyadenaṃ devaiḥ saṃgāyanti devairevainaṃ tatsalokaṃ kurvanti



13.4.4.[4]

prajāpatinā sutyāsu evamevāharahaḥ parihṛtāsveva
vasatīvarīṣūdavasānīyāyāmantataḥ saṃsthitāyāṃ tadyadenam prajāpatinā saṃgāyanti
prajāpatinaivainam tadantataḥ salokaṃ kurvanti



13.4.4.[5]

ekaviṃśatiryūpāḥ sarva ekaviṃśatyaratnayo rājjudālo'gniṣṭho bhavati
paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāttraya itthātṣaṭ khādirāstraya evetthāttraya
itthātṣaṭ pālāśāstraya evetthāttraya itthāt



13.4.4.[6]

tadyadeta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ
śvayitumadhriyata tasya yaḥ śleṣmāsītsa sārdhaṃ samavadrutya madhyato nasta
udabhinatsa eṣa vanaspatirabhavadrajjudālastasmātsa śleṣmaṇāḥ śleṣmaṇo hi
samabhavattenaivainaṃ tadrūpeṇa samardhayati tadyatso'gniṣṭho bhavati madhyaṃ
vā etadyūpānāṃ yadagniṣṭho madhyametatprāṇānāṃ yannāsike sva evainaṃ tadāyatane
dadhāti



13.4.4.[7]

atha yadāpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa
udabhinatsa eṣa vanaspatirabhavatpotudārustasmātsa surabhirgandhāddhi
samabhavattasmādu jvalanastejaso hi samabhavattenaivainaṃ tadrūpeṇa samardhayati
tadyattāvabhito'gniṣṭham bhavatastasmādime abhito nāsikāṃ cakṣuṣī sva evainau
tadāyatane dadhāti



13.4.4.[8]

atha yatkuntāpamāsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinatsa eṣa
vanaspatirabhavadbilvastasmāttasyāntarataḥ sarvameva phalamādyam bhavati
tasmādu hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tadrūpeṇa
samardhayatyantare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye
śrotre sva evaināṃstadāyatane dadhāti



13.4.4.[9]

asthibhya evāsya khadiraḥ samabhavat tasmātsa dāruṇo bahusāro dāruṇamiva hyasthi
tenaivainaṃ tadrūpeṇa samardhayatyantare bailvā bhavanti bāhye khādirā antare hi
majjāno bāhyānyasthīni sva evaināṃstadāyatane dadhāti



13.4.4.[10]

māṃsebhya evāsya palāśaḥ samabhavat tasmātsa bahuraso lohitaraso lohitamiva hi
māṃsaṃ tenaivainaṃ tadrūpeṇa samardhayatyantare khādirā bhavanti bāhye pālāśa
antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti



13.4.4.[11]

atha yadekaviṃśatirbhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa
māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśaḥ so'śvamedha eṣa
prajāpatirevametam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya
tasminnekaviṃśatimagnīṣomīyānpaśūnālabhate teṣāṃ samānaṃ
karmetyetatpūrvedyuḥ karma



13.5.1.[1]

atha prātargotamasya caturuttara stomo bhavati tasya catasṛṣu
bahiṣpavamānamaṣṭāsvaṣṭāsvājyāni dvādaśasu mādhyandinaḥ pavamānaḥ ṣoḍaśasu
pṛṣṭhāni viṃśatyāmārbhavaḥ pavamānaścaturviṃśatyāmagniṣṭomasāma



13.5.1.[2]

tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti
vadantastadyadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdhamanurūpaṃ
śaṃsedrathantaram pṛṣṭhaṃ rāthantaraṃ śastramagniṣṭomo yajñastenemaṃ
lokamṛdhnoti



13.5.1.[3]

ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyāsteṣāṃ samānaṃ karmetyu haika āhurdve
tvevaite ekādaśinyāvālabheta ya evaikādaśineṣu kāmastasya kāmasyāptyai



13.5.1.[4]

saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣvadhvaryurannahomānjuhoti
teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhiranuvākairdvādaśa
māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai
sarvasyāvaruddhyai



13.5.1.[5]

ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so'śvamedhaḥ
svenaivainaṃ stomena svāyāṃ devatāyām pratiṣṭhāpayati tasmādekaviṃśam



13.5.1.[6]

yadvevaikaviṃśam ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā
ātmaikaviṃśastadanenaikaviṃśenātmanaitasminnekaviṃśe pratiṣṭhāyām pratitiṣṭhati
tasmādekaviṃśam



13.5.1.[7]

yadvevaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā
etadetasminnahanyuccāvacamiva karma kriyate tadyadetadetasminnahanyuccāvacam
bahu karma kriyate tadetasminnekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti
tasmādvevaitadekaviṃśamahaḥ



13.5.1.[8]

tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktamājyaṃ
śastvaikāhikamupasaṃśaṃsati bārhataṃ ca praugam mādhucandasaṃ ca tricaśa ubhe
saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhucandase tayorubhayoḥ
kāmayorāptyai kLptam prātaḥsavanam



13.5.1.[9]

athāto mādhyandinaṃ savanaṃ aticandāḥ pratipanmarutvatīyasya trikadrukeṣu
mahiṣo yavāśiramityatiṣṭhā vā eṣā candasāṃ yadaticandā atiṣṭhā aśvamedho
yajñānāmaśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ
kāmamāpnoti yastrica idaṃ vaso sutamandha ityanucara eṣa eva nitya ekāhātāna itthā
hi soma inmade'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike
nividaṃ dadhātīti marutvatīyam



13.5.1.[10]

athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati
sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānāmāptyāindro
madāya vāvṛdhe predam brahma vṛtratūryeṣvāvithe ti paṅktīśca ṣa+\padāśca
śastvaikāhike nividaṃ dadhāti kLptam mādhyandinaṃ savanam



13.5.1.[11]

athātastṛtīyasavanam aticandā eva pratipadvaiśvadevasyābhityaṃ devaṃ
savitāramoṇyoriti tasyā etadeva brāhmaṇaṃ yatpūrvasyā abhitvā deva
savitarityanucaro'bhivānbhibhūtyai rūpamudu ṣya devaḥ savitā damūnā iti sāvitraṃ
śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivīiha jyeṣthe iti caturṛcaṃ
dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhātyṛbhurvibhvā vāja indro no
acetyārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyanniti
vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam



13.5.1.[12]

athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike
nividaṃ dadhātyā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ
dadhātīmamūṣu vo atithimuṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike
nividaṃ dadhāti tadyadaikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣtomaḥ
pratiṣṭhāyā apracyutyai



13.5.1.[13]

tasyaite paśavo bhavanti aśvastūparo gomṛga iti pañcadaśa paryaṅgyāsteṣāmuktam
brāhmaṇamathaita āraṇyā vasantāya kapiñjalānālabhate grīṣmāya
kalaviṅkānvarṣābhyastittirīniti teṣāmvevoktam



13.5.1.[14]

athaitānekaviṃśataye cāturmāsyadevatābhya ekviṃśatimekaviṃśatim paśūnālabhata
etāvanto vai sarve devā yāvatyaścāturmāsyadevatāḥ sarve kāmā aśvamedhe
sarvāndevānprītvā sarvānkāmānāpnavānīti na tathā kuryāt



13.5.1.[15]

saptadaśaiva paśūnmadhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ
sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai ṣoḍaśa ṣoḍaśetareṣu
ṣoḍaśkalam vā idaṃ sarvaṃ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai
trayodaśa trayodaśāraṇyānākāśeṣvālabhate trayodaśa māsāḥ samvatsaraḥ sarvaṃ
samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvarudhyai



13.5.1.[16]

atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti
tasyoktam brāhmaṇaṃ stute bahiṣpavamāne'śvamāstāvamākramayanti sa yadyava vā
jighredvi vā vartet samṛddho me yajña iti ha vidyāttamupākṛtyādhvaryurāha
hotarabhiṣṭuhīti tamekādaśabhirhotābhiṣṭauti



13.5.1.[17]

yadakrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā triruttamayā tāḥ pañcadaśa
sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitadvīryeṇa yajamānaḥ
purastātpāpmām vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate
tadvai yajamānāyaiva vajraḥ pradīyate yo'sya stṛtyastaṃ startava upa prāgācasanam
vājyarvopa prāgātparamaṃyatsadhasthamiti



13.5.1.[18]

ete uddhṛtya mā no mitro varuṇo aryamāyurityetatsūktamadhrigāvāvapati
catustriṃśadvājino devabandhorityu haika etām vaṅkrīṇām purastāddadhati
nedanāyatane praṇavaṃ dadhāmetyatho nedekavacanena bahuvacanam vyavāyāmeti
na tathā kuryātsārdhameṣa sūktamāvapedupa prāgācasanam vājyarvopa
prāgātparamaṃyatsadhasthamiti



13.5.2.[1]

eteuktvā yadadhrigoḥ pariśiṣṭam bhavati tadāha vāso'dhivāsaṃ
hiraṇyamityaśvāyopastṛṇanti tasminnenamadhi sañjñapayanti sañjñapteṣu paśuṣu
patnyaḥ pānnejanairudāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca
śatānyanucarīṇām



13.5.2.[2]

niṣth\iteṣu pānnejaneṣu mahiṣīmaśvāyopanipādayantyathaināvadhivāsena
samprorṇuvanti svargeloke prorṇuvathāmityeṣa vai svargo loko yatra paśuṃ
sañjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto
dadhātviti mithunasyaiva sarvatvāya



13.5.2.[3]

tayoḥ śayānayoḥ aśvaṃ yajamāno'bhimethatyutsakthyā ava gudaṃ dhehīti taṃ na
kaścana pratyabhimethati nedyajamānam pratipratiḥ kaścidasaditi



13.5.2.[4]

athādhvaryuḥ kumārīmabhimethati kumāri haye-haye kumāri yakāsakau śakuntiketi
taṃ kumārī pratyabhimethatyadhvaryo haye-haye'dhvaryo yako'sakau śakuntaka iti



13.5.2.[5]

atha brahmā mahiṣīmabhimethati mahiṣi haye-haye mahiṣi mātā ca te pitā ca
te'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo'nucaryo bhavanti tā brahmāṇam
pratyabhimethanti brahmanhaye-haye brahmanmātā ca te pitā ca te'gre vṛkṣasya
krīḍata iti



13.5.2.[6]

athodgātā vāvātāmabhimethati vāvāte haye-haye vāvāta ūrdhvāmenāmucrāpayeti
t!syai śataṃ rājanyā anucaryo bhavanti tā udgātāram
pratyabhimethantyudgātarhaye-haya udgātarūdhvarmenamucrayatāditi



13.5.2.[7]
atha hotā parivṛktāmabhimethati parivṛkte haye-haye parivṛkte yadasyā aṃhubhedyā
iti tasyai śataṃ sūtagrāmaṇyāṃ duhitaro'nucaryo bhavanti tā hotāram
pratyabhimethanti hotarhaye-haye hotaryaddevāso lalāmagumiti



13.5.2.[8]

atha kṣattā pālāgalīmabhimethati pālāgali haye-haye pālāgali yaddhariṇo yavamatti
na puṣṭam paśu manyata iti tasyai śataṃ kṣātrasaṅgrahītṝṇāṃ duhitaro'nucaryo
bhavanti tāḥ kṣattāram pratyabhimethanti kṣattarhaye-haye kṣattaryaddhariṇo
yavamatti na puṣṭam bahu manyata iti



13.5.2.[9]

sarvāptirvāeṣā vācaḥ yadabhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā
sarvānkāmānāpnavāmetyutthāpayanti mahiṣīṃ tatastā yathetam
pratip!rāyantyathetare surabhimatīmṛcamantato'nvāhurdadhikrāvṇoakāriṣamiti



13.5.2.[10]

apa vā etebhya āyurdevatāḥ krāmanti ye yajñepūtām vā cam vadanti
vācamevaitatpunate devayajyāyai devatānāmanapakramāya yā ca gomṛge vapā bhavati
yā cājetūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā
kuryādaśvasyaiva pratyakṣam meda āharetprajñātā itarāḥ



13.5.2.[11]

śṛtāsu vapāsu svāhākṛtibhiścaritvā pratyañcaḥ pratiparetya sadasi brahmodyam
vadanti pūrvayā dvārā prapadya yathādhiṣṇyam vyupaviśanti



13.5.2.[12]

sa hotādhvaryum pṛcati kaḥ svidekākī caratīti tam pratyāha sūrya ekākī caratīti



13.5.2.[13]

athādhvaryurhotāram pṛcati kiṃ svitsūryasamaṃ jyotiriti tam pratyāha brahma
sūryasamaṃ jyotiriti



13.5.2.[14]

atha brahmodgātāram pṛcati pṛcāmi tvā citaye devasakheti tam pratyāhāpi teṣu
triṣu padeṣvasmīti



13.5.2.[15]

athodgātā brahmāṇam pṛcati keṣvantaḥ puruṣa āviveśeti tam pratyāha pañcasvantaḥ
puruṣa āviveśeti



13.5.2.[16]

etasyāmuktāyāmutthāya s!daso'dhi prāñco yajamānamabhyāyantyagreṇa havirdhāne
āsīnametya yathāyatanam paryupaviśanti



13.5.2.[17]

sa hotādhvaryum pṛcati kā svidāsītpūrvacittiriti tam pratyāha dyaurāsītpūrvacittiriti



13.5.2.[18]

athādhvaryurhotāram pṛcati ka īmare piśaṅgileti tam pratyāhājāre piśañgileti



13.5.2.[19]

atha brahmodgātāram pṛcati katyasya viṣṭhāḥ katyakṣarāṇīti tam pratyāha ṣaḍasya
viṣth\āḥ śatamakṣarāṇīti



13.5.2.[20]

athodgātā brahmāṇam pṛcati ko asya veda bhuvanasya nābhimiti tam pratyāha
vedāhamasya bhuvanasya nābhimiti



13.5.2.[21]

athādhvaryuṃ yajamānaḥ pṛcati pṛcāmi tvā paramantam pṛthivyā iti tam
pratyāheyam vediḥ paro antaḥ pṛthivyā iti



13.5.2.[22]

sarvāptirvā eṣā vācaḥ yadbrahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā
sarvānkāmānāpnavāmeti


13.5.2.[23]

udite brahmodye prapadyādhvaryurhiraṇmayene pātreṇa prājāpatyam mahimānaṃ
grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ityathāsya puro'nuvākyā
subhūḥ svayambhūḥ prathama iti hotā yakṣatprajāpatimiti praiṣaḥ prajāpate na
tvadetānyanya iti hotā yajati vaṣaṭkṛte juhoti yaste'hantsamvatsare mahimā
sambabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti 3050101athāto vapānāṃ homaḥ
nānaiva careyurā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ
tadanvitarājuhuyuriti ha smāha satyakāmo jābālo viśve vai sarve
devāstadenānyathādevatam prīṇātīti



13.5.3.[1]

aindrāgnasya vadāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau
mānutantavyāvindrāgnī vai sarve devāstadevainānyathādevatam prīṇātīti



13.5.3.[2]

kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha inānyathādevatam
prīṇātīti śailāliḥ prajāpatirvai kaḥ prajāpatimu vā anu sarve
devāstadevainānyathādevatam prīṇātīti



13.5.3.[3]

ekaviṃśatiṃ cāturmāsyadevatā anuhutya ekviṃśatidhā kṛtvā pracareyuriti ha smāha
bhāllabeya etāvanto vai sarve devāyāvatyaścāturmāsyadevatāstadevainānyathādevatam
prīṇātīti



13.5.3.[4]

nānaiva careyuḥ itīndrotaḥ śaunakaḥ kimuta tvareraṃstadevainānyathādevatam
prīṇātītyetadaha teṣām vaco'nyā tvevāta sthitiḥ



13.5.3.[5]

atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ
sakṛddevadevatyābhistadevainānyathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti
na hvalatīti



13.5.3.[6]

hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ
grahaṃ gṛhṇāti tasya purorugyaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye
ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau samvatsare mahimā
sambabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam



13.5.3.[7]

nānyeṣām paśūnām tedanyā avadyanti avadyantyaśvasya dakṣiṇato'nyeṣām
paśūnāmavadyantyuttarato'śvasya plakṣaśākhāsvanyeṣām paśūnāmavadyanti
vetasaśākhāsvaśvasya



13.5.3.[8]

tadu hovāca sātyayajñiḥ itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva
sthitirukthyo yajñastenāntarikṣalokamṛdhnoti sarvastomo'tirātra
uttamamaharbhavati sarvam vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptai
sarvasyāvaruddhyai



13.5.3.[9]

tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna
ekaviṃśāni pṛṣth\āni triṇavastṛtīyaḥ
pavamānastrayastriṃśamagniṣṭomasāmaikaviṃśānyukthānyekaviṃśaḥ ṣoḍaśī
pañcadaśī rātristrivṛtsandhiryaddvitīyasyāhnaḥ pṛṣth\yasya ṣaḍahasya
tacastramatirātro yajñastenāmuṃ lokamṛdhnoti



13.5.3.[10]

ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyāsteṣāṃ samānaṃkarmetyu haika
āhuścaturviṃśatim tvevaitāngavyānālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ
samvatsaraḥ sarvaṃ samvatsaraḥ sarvamaśvamedhaḥ sarvasyāptai sarvasyāvaruddhyai



13.5.4.[1]

etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayām cakāra
teneṣṭvā sarvām pāpakṛtyāṃ sarvām brahmahatyāmapajaghāna sarvāṃ ha vai
pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate



13.5.4.[2]

tadetadgāthayābhigītam āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam
abadhnādaśvaṃ sāraṅgaṃ devebhyo janamejaya iti


13.5.4.[3]

ete eva pūrve ahanī jyotiratirātrastena bhīmasenamete eva pūrve ahanī
gauratirātrastenograsenamete eva pūrve ahanī āyuratirātrastena śrutasenamityete
pārikṣitīyāstadetadgāthayābhigītam pārikṣitā yajamānā aśvamedhaiḥ paro'varam
ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti



13.5.4.[4]

ete eva pūrve ahanī abhijidatirātrastena ha para āṭṇāra īje kausalyo rājā
tadetadgāthayābhigītamaṭṇārasya paraḥ putro'śvam medhyamabandhayat
hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti



13.5.4.[5]

ete eva pūrve ahanī viśvajidatirātrastena ha purukutso daurgaheṇeja aikṣvāko rājā
tasmādetadṛṣiṇābhyanūktamasmākamatra pitarasta āsantsapta ṛṣayo daurgahe
badhyamāna iti



13.5.4.[6]

ete eva pūrve ahanī mahāvratamatirātrastena ha marutta āvikṣita īja āyogavo rājā
tasya ha tato marutaḥ pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado
babhūvustadetadgāthayābhigītam marutaḥ pariveṣṭāro maruttasyāvasangṛhe
āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya
pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo'śvamedhena yajate



13.5.4.[7]

ete eva pūrve ahanī aptoryāmo'tirātrastena haitena kraivyaīje pāñcālo rājā krivaya iti
ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata
krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti



13.5.4.[8]

atha dvitīyayā sahasramāsannayutā śatā ca pañcaviṃśatiḥ dikto-diktaḥ pañcālānām
brāhmaṇā yā vibhejira iti



13.5.4.[9]

trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakamekaviṃśaḥ
ṣoḍaśī pañc=daśī rātristrivṛtsandhirityeṣo'nuṣṭupsampannastena haitena dhvasā
dvaitavanaīje mātsyo rājā yatraitaddvaitavanaṃ sarastadetadgāthayābhigītaṃ
caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya
vṛtraghne'badhnāttasmāddvaitavanaṃ sara iti



13.5.4.[10]

caturviṃśāḥ pavamānāḥ trivṛdabhyāvartaṃ catuścatvāriṃśāḥ pavamānā
ekaviṃśamabhyāvartamaṣṭācatvāriṃśāḥ
pavamānāstrayastriṃśamabhyāvartamāgniṣṭomasāmāddyātriṃśānyukthānyekaviṃśaḥ
ṣoḍaśī pañcadaśī rātristrivṛtsandhiriti



13.5.4.[11]

etadviṣṇoḥ krāntam tena haitena bharato dauḥṣantirīje teneṣṭvemām vyaṣṭim
vyānaśe yeyam bharatānāṃ tadetadgāthayābhigītamaṣṭāsaptatim bharato
dauṣantiryamunāmanu gaṅgāyām vṛtraghne'badhnātpañcapañcāśataṃ hayāniti



13.5.4.[12]

atha dvitīyayā trayastriṃśaṃ śataṃ rājāśvānbaddhvāya medhyān
saudyumniratyaṣṭhādanyānamāyānmāyavattara iti



13.5.4.[13]

atha tṛtīyayā śakuntalā nāḍapityapsarā bharatam dadhe
paraḥsahasrānindrāyāśvānmedhānya āharadvijitya pṛthivīṃ sarvāmiti



13.5.4.[14]

atha caturthyā mahadadya bharatasya na pūrve nāpare janāḥ divam martya-iva
bāhubhyāṃ nodāpuḥ pañca mānavā iti



13.5.4.[15]

ekaviṃśastomena ṛṣabho yājñatura īje śviknānāṃ rājā tadetadgāthayābhigītaṃ
yājñature yajamāne brahmāṇa ṛṣabhe janā aśvamedhe dhanam labdhvā vibhajante
sma dakṣiṇā iti



13.5.4.[16]

trayastriṃśastomena śoṇaḥ sātrāsāha īje pāñcālo rājā tadetadgāthayābhigītaṃ
sātrāsahe
yajamāne'śvamedhena taurvaśāḥ udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti



13.5.4.[17]

atha dvitīyayā ṣaṭṣaṭ ṣaḍgā sahasrāṇi yajñe kokapitustava udīrate trayastriṃśāḥ
ṣaṭ sahasrāṇi varmiṇāmiti



13.5.4.[18]

atha tṛtīyayā sātrāsahe yajamāne pāñcāle rājñi susraji amādyadindraḥ
somenātṛpyanbrāhmaṇā dhanairiti



13.5.4.[19]

govinatena śatānīkaḥ sātrājita īje kāśyasyāśvamādāya tato
haitardavākkāśayo'gnīnnādadhata āttasomapīthāḥ sma iti vadantaḥ



13.5.4.[20]

tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā
ekviṃśānyājyāni triṇavānyukthānyekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ
pavamānāstrayastriṃśamabhyāvartamāgniṣṭomasāmādekaviṃśānyukthānyekaviṃśaḥ
ṣoḍaśī pañcadaśī rātristrivṛtsandhiḥ



13.5.4.[21]

tadetadgāthayābhigītam śatānīkaḥ samantāsu medhyaṃ sātrājito hayam ādatta
yajñaṃ kāśīnām bharataḥ satvatāmiveti



13.5.4.[22]

atha dvitīyayā śvetaṃ samantāsu vaśaṃ carantaṃ śatānīko dhrṛtarāṣṭrasya medhyam
ādāya sahvā daśamāsyamaśvaṃ śatānīko govinatena heja iti



13.5.4.[23]

atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya-iva
pakṣābhyāṃ nodāpuḥ saptamā navā iti


13.5.4.[24]

athāto dakṣiṇānām madhyam prati rāṣṭrasya yadanyadbhūmeśca puruṣebhyaśca
brāhmaṇasya ca vittātprācī digghoturdakṣiṇā brahmaṇaḥ
pratīcyadhvaryorudīcyudgātustadeva hotṛkā anvābhaktāḥ



13.5.4.[25]

udayanīyāyāṃ samsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate
maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā
bhavanti brahma vai bṛhaspatistadu brahmaṇyevāntataḥ pratitiṣṭhati



13.5.4.[26]

atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ
pañcartavastraya ime lokā asāvāditya ekaviṃśa etāmabhisampadam



13.5.4.[27]

udavasānīyāyāṃ saṃsthitāyām catasraśca jāyāḥ kumārīm pañcamīṃ catvāri ca
śatānyanucarīṇāṃ yathāsamuditam dakṣiṇām dadati



13.5.4.[28]

athottaraṃ samvatsaramṛtupaśubhiryajate ṣaḍbhirāgneyairvasante
ṣaḍbhiraindrairgrīṣme ṣaḍbhiḥ pārjanyairvā mārutairvā varṣāsu
ṣaḍbhirmaitrāvaruṇaiḥ śaradi ṣaḍbhiraindrāvaiṣṇavairhemante
ṣaḍbhiraindrābārhaspatyaiḥ śiśire ṣaḍṛtavaḥ samvatsaraḥ ṛtuṣveva samvatsare
pratitiṣṭhati ṣaṭtriṃśadete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyāmadhi
svargo lokaḥ pratiṣṭhitastadvantato bṛhatyaiva candasā svarge loke pratitiṣṭhati



13.6.1.[1]

puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtānyahamevedaṃ sarvaṃ
syāmiti sa etam puruṣamedham pañcarātram
yajñakratumapaśyattamāharattenāyajata teneṣṭvātyatiṣṭhatsarvāṇi bhūtānīdaṃ
sarvamabhavadatitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam
vidvānpuruṣamedhena yajate yo vaitadevam veda



13.6.1.[2]

tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ
sadīkṣopasatkaścatvāriṃśadakṣarā virāṭtadvirājamabhisampadyate tato virāḍajāyata
virājo adhi pūruṣa ityeṣā vai sā virāḍetasyā evaitadvirājo yajñam puruṣaṃ janayati



13.6.1.[3]

tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva
lokānāmāptye diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ
dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imameva lokam
prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyaitāvadvā
idaṃ sarvaṃ yāvādime ca lokā diśaśca sarvam puruṣamedhaḥ sarvasyāptyai
s!rvasyāvaruddhyai



13.6.1.[4]

ekādaśāgniṣomīyāḥ paśava upavasathe teṣāṃ samānaṃ karmaikādaśa yūpā
ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ
purastātpāpmānamapahate



13.6.1.[5]

ekādaśināḥ sutyāsu paśavo bhavanti ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ
triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate



13.6.1.[6]

yadvevaikādaśinā bhavanti ekādaśinī vā idaṃ sarvam prajāpatirhyekādaśinī sarvaṃ
hi prajāpatiḥ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai



13.6.1.[7]

sa vā eṣa puruṣamedhaḥ pañcarātro yajñakraturbhavati pāṅkto yajñaḥ pāṅktaḥ
paśuḥ pañcartavaḥ samvatsaro yatkiṃ ca pañcavidhamadhidevatamadhyātmaṃ
tadenena sarvamāpnoti



13.6.1.[8]

tasyāgniṣṭomaḥ prathamamaharbhavati athokthyo'thātirātro'thokthyo'thāgniṣṭomaḥ
sa vā eṣa ubhayatojyotirubhayataukthyaḥ



13.6.1.[9]

yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā
ime lokā agnineta ādityenāmutastasmādubhayatojyotirannamukthya
ātmātirātrastadyadetā ukthyāvatirātramabhito bhavatastasmādayamātmānnena
parivṛḍho'tha yadeṣa varṣiṣṭo'tirātro'hnāṃ sa madhye tasmādyavamadhyo yute ha
vai dviṣantam bhrātrṛvyamayamevāsti nāsya dviṣanbhrātṛvya ityāhurya evam veda



13.6.1.[10]

tasyāsyameva lokaḥ prathamamahaḥ ayamasya loko vasanta
ṛturyadūrdhvamasmāllokādarvācīnamantarikṣāttaddvitīyamahastadvasyāgrīṣma
ṛturantarikṣamevāsya madhyamamaharantarikṣamasya varṣāśaradāvṛtū
yadūrdhvamntarikṣādarvācīnaṃ divastaccaturthamahastadvasya hemanta
ṛturdyaurevāsya pañcamamahardyaurasya śiśira ṛturityadhidevatam



13.6.1.[11]

athādhyātmam pratiṣthaivāsya prathamamahaḥ pratiṣṭho asya vasanta
ṛturyadūrdhvam pratiṣṭhāyā avācīnam maddhyāttaddvitīyamahastadvasya grīṣma
ṛturmadhyamevāsya madhyamamaharmadhyamasya varṣāśaradāvṛtū yadūrdhvam
madhyādavācīnam śīrṣṇastaccaturthamahastadvasya hemanta ṛtuḥ śira evāsya
pañcamamahaḥ śiro'sya śiśira ṛturevamime ca lokā samvatsaraścātmā ca
puruṣamedhamabhisampadyante sarvam vā ime lokāḥ sarvaṃ samvatsaraḥ
sarvamātmā sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai



13.6.2.[1]

atha yasmātpuruṣamedho nāma ime vai lokāḥ pūrayameva puruṣo yo'yam pavate
so'syām puri śete tasmātpuruṣastasya yadeṣu lokeṣvannaṃ tadasyānnam
medhastadyadasyaitadannam medhastasmātpuruṣamedho'tho
yadasminmedhyānpuruṣānālabhate tasmādveva puruṣamedhaḥ



13.6.2.[2]

tānvai madhyame'hannālabhate antarikṣam vai madhyamamaharantarikṣamu vai
sarveṣām bhūtānāmāyatanamatho annam vā ete paśava udaram
madhyamamaharudare tadannaṃ dadhāti



13.6.2.[3]

tānvai daśa-daśālabhate daśākṣarā virāḍvirāḍu kṛtsnamannaṃ
kṛtsnasyaivānnādyasyāvaruddhyai



13.6.2.[4]
ekādaśa daśata ālabhate ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ
triṣṭubvajreṇaivaitadvīryeṇa yajamāno madhyataḥ pāpmānamapahate



13.6.2.[5]

aṣṭācatvāriṃśatam madhyame yūpa ālabhate aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ
paśavo jagatyaivāsmai paśūnavarunddhe



13.6.2.[6]

ekādaśaikādaśetareṣu ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ
triṣṭubvajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate



13.6.2.[7]

aṣṭā uttamānālabhate aṣṭākṣarā gāyatrī brahma gāyatrī tadbrahmaivaitadasya
sarvasyottamaṃ karoti tasmādbrahmāsya sarvasyottamamityāhuḥ



13.6.2.[8]

te vai prājāpatyā bhavanti brahma vai prajāpatirbrāhmo hi
prajāpatistasmātprājāpatyā bhavanti



13.6.2.[9]

sa vai paśūnupākariṣyan etāstisraḥ sāvitrīrāhutīrjuhoti deva
savitastatsaviturvareṇyam viśvāni deva savitariti savitāram prīṇāti so'smai prīta
etānpuruṣānprasauti tena prasūtānālabhate



13.6.2.[10]

brahmaṇe brāhmaṇamālabhate brahma vai brāhmaṇo brahmeva tadbrahmaṇā
samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatrameva tatkṣatreṇa
samardhayati marudbhyo vaiśyamm viśo vai maruto viśameva tadviśā samardhayati
tapase śūdram tapo vai śūdrastapa eva tattapasā samardhayatyevametā devatā
yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ



13.6.2.[11]

ājyena juhoti tejo vā ājyam tejasaivāsmiṃstattejo dadhātyājyena juhotyetadvai
devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati ta enaṃ
samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ



13.6.2.[12]

niyuktānpuruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā
puruṣaḥ sahasrākṣaḥ sahasrapādityetena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ
sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā
itthamasītthamasītyupastautyevainametanmahayatyevātho yathaiṣa
tathainametadāha tatparyagnikṛtāḥ paśavo babhūvurasañjñaptāḥ



13.6.2.[13]

atha hainam vāgabhyuvāda puruṣa mā santiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa
eva puruṣamatsyatīti tānparyagnikṛtānevodasṛjattaddevatyā āhutīrajuhottābhistā
devatā aprīṇāttā enam prītā aprīṇantsarvaiḥ kāmaiḥ



13.6.2.[14]

ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāti



13.6.2.[15]

ekādaśinaiḥ saṃsthāpayati ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ
triṣṭubvajreṇaivaitadvīryeṇa yajamāno madhyataḥ pāpmānamapahate



13.6.2.[16]

udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate
maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ dev atānāmāptyai tadyadbārhaspatyā
antyā bhavanti brahma vai bṛhaspatistadu brahmaṇyevāntataḥ pratitiṣṭhati



13.6.2.[17]

atha vadekādaśa bhavanti ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ
triṣṭubvajreṇaivaitadvīryeṇa yajamāno madhyataḥ pāpmānamapahate
traidhātavyudavasānīyāsāveva bandhuḥ



13.6.2.[18]

athāto dakṣiṇānām madhyam prati rāṣṭrasya yadanyadbhūmeśca brāhmaṇasya ca
vittātsatpuruṣam prācī digghortudakṣiṇā brahmaṇaḥ
pratīcyadhvaryorudīcyudgātustadeva hotṛkā anvābhaktāḥ



13.6.2.[19]

atha yadi brāhmaṇo yajet sarvavedasaṃ dadyātsarvam vai brāhmaṇaḥ sarvaṃ
sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai



13.6.2.[20]

athātmannagnī samārohya
uttaranārāyaṇenādityamudasthāyānapekṣamāṇo'raṇyamabhipreyāttadeva
manuṣyebhyastiro bhavati yadyu grāme vivatsedaraṇyoragnī
samārohyottaranārāyaṇenaivādityamupasthāya gṛheṣu pratyavasyedatha
tānyajñakratūnāhareta yānabhyāpnuyātsa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi
puruṣamedho netsarvasmā'iva sarvam bravāṇīti yo nveva jñātastasmai brūyādatha
yo'nūcāno'tha yo'sya priyaḥ syānnaittveva sarvasmā iva



13.7.1.[1]

brahma vai svayambhu tapo'tapyata tadaikṣata na vai tapasyānantyamasti hantāham
bhūteṣvātmānaṃ juhavāni bhūtāni cāttmanīti tatsarveṣu bhūteṣvātmānaṃ hutvā
bhūtāni cātmani sarveṣām bhūtānāṃ śraiṣṭhyaṃ svārājyamādhipatyam
paryaittathaivaitadyajamānaḥ sarvamedhe sarvānmedhānhutvā sarvāṇi bhūtāni
śraiṣṭhyaṃ svārājyamādhipatyam paryeti



13.7.1.[2]

sa vā eṣa sarvamedho daśarātro yajñakraturbhavati daśākṣarā virāḍvirāḍu
kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai tasminnagnim parārdhyaṃ cinoti
paramo vā eṣa yajñakratūnāṃ yatsarvamedhaḥ parameṇaivainam paramatāṃ gamayati



13.7.1.[3]

tasyāgniṣṭudagniṣṭomaḥ prathamamaharbhavati agnirvā
agniṣṭudagniṣṭomo'gnimukhā u vai sarve devāḥ sarveṣāṃ devānāmāptyai tasyāgneyā
grahā bhavantyagniyyaḥ purorucaḥ sarvamāgneyamasaditi



13.7.1.[4]

indrastudukthyo dvitīyamaharbhavati indro vai sarve devāḥ sarveṣāṃ
devānāmāptyai tasyaindrā grahā bhavantyaindryaḥ purorucaḥ sarvamaindramasaditi


13.7.1.[5]

sūryastudukthyastṛtīyamaharbhavati sūryo vai sarve devāḥ sarveṣām devānāmāptyai
sauryā grahā bhavanti sauryyaḥ purorucaḥ sarvaṃ sauryamasaditi



13.7.1.[6]

vaiśvadevaścaturthamaharbhavati viśve vai sarve devāḥ sarveṣāṃ devānāmāptyai
vaiśvadevā grahā bhavanti vaiśvadevyaḥ parorucaḥ sarvam vaiśvadevamasaditi



13.7.1.[7]

āśvamedhikam madhyamam pañcamamaharbhavati tasminnaśvam
medhyamālabhate'śvamedhasyaivāptyai



13.7.1.[8]

pauruṣamedhikam madhyamaṃ ṣaṣṭhamaharbhavati
tasminmedhyānpuruṣānālabhate puruṣamedhasyaivāptyai



13.7.1.[9]

aptoryāmaḥ saptamamaharbhavati sarveṣām yajñakratūnāmāptyai
tasmintsarvānmedhyānālabhate yacca prāṇi yaccāprāṇam vapā vapāvataṃ juhoti tvaca
utkartamavapākānāṃ samvraścamoṣadhivanaspatīnām prakiranti śuṣkāṇāṃ
cārdrāṇām cānnamannaṃ juhotyannasyānnasyāptyai sarvam juhoti sarvasmai juhoti
sarvasyāptyaj sarvasyāvaruddhyai prātaḥsavane hutāsu vapāsvevameva tṛtīyasavane
huteṣu haviḥṣu



13.7.1.[10]

triṇavamaṣṭamamaharbhavati vajro vai triṇavo vajreṇa khalu vai kṣatraṃ spṛtaṃ
tadvajreṇaiva kṣatraṃ spṛṇoti



13.7.1.[11]

trayastriṃśaṃ navamamaharbhavati pratiṣṭhā vai travastriṃśaḥ pratiṣṭhityai


13.7.1.[12]

viśvajitsarvapṛṣṭho'tirātro daśamamaharbhavati sarvam vai
viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ sarvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai



13.7.1.[13]

athāto dakṣiṇānām madhyam prati rāṣṭrasya yadanyadbrāhmaṇasya vittātsabhūmi
sapuruṣam prācī digghoturdakṣiṇā brahmaṇaḥ pratīcyadhvaryorudīcyudgātustadeva
hotṛkā anvābhaktāḥ



13.7.1.[14]

tena haitena viśvakarmā bhauvana īje teneṣṭvātyatiṣṭhatsarvāṇi bhūtānīdaṃ
sarvamabhavadatitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam
vidvāntsarvamedhena yajate yo vaitadevam veda



13.7.1.[15]

taṃ ha kaśyapo yājayāṃ cakāra tadapi bhūmiḥ ślokaṃ jagau na mā martyaḥ kaścana
dātumarhati viśvakarmanbhauvana manda āsitha upamañghyati syā salilasya madhye
mṛṣaiṣa te saṅgaraḥ kaśyapāyeti



13.8.1.[1]

athāsmai kalyāṇaṃ kurvanti athāsmai śmaśānam kurvanti gṛhānvā prajñānam vā yo
vai kaśca mriyate sa śavastasmā etadannaṃ karoti tasmācavānnam śavānnam ha vai
tacmaśānamityācakṣate parokṣaṃ śmaśā u haiva nāma pitṝṇāmattāraste
hāmuṣmiṃloke'kṛtaśmaśānasya sādhukṛtyāmupadambhayanti tebhya etadannaṃ
karoti tasmācmaśānnaṃ śmaśānnam ha vai tacmaśānamityācakṣate paro'kṣam



13.8.1.[2]

tadvai na kṣipraṃ kuryāt nennavamaghaṃ karavāṇīti cira eva kuryādaghameva
tattiraḥ karoti yatra samānānu cana smareyuraśrutimeva tadaghaṃ gamayati
yadyanusmareyuḥ



13.8.1.[3]

ayuṅgeṣu samvatsareṣu kuryāt ayuṅgaṃ hi pitṝṇāmekanakṣatra ekanakṣatraṃ hi
pitṝṇāmamāvāsyāyāmamāvāsyā vā ekanakṣatrameko hi yadvetāṃ rātriṃ sarvāṇi
bhūtāni samvasanti teno taṃ kāmamāpnoti yaḥ sarveṣu nakṣatreṣu



13.8.1.[4]
śaradi kuryāt svadhā vai śaratsvadho vai pitṝṇāmannaṃ tadenamanne svadhāyāṃ
dadhāti māghe vā mā no'gham bhūditi nidāghe vā ni no'ghaṃ dhīyātā iti



13.8.1.[5]

catuḥsrakti devāścāsurāścobhaye prājāpatyā dikṣvaspardhanta te
devāasurāntsapatnānbhrātṛvyāndigbhyo'nudanta te'dikkāḥ parābhavaṃstasmādyā
daivyaḥ prajāścatuḥsraktīni tāḥ śmaśānāni kurvate'tha yā āsuryaḥ prācyāstvadye
tvatparimaṇḍalāni te'nudanta hyenāndigbhya ubhe diśāvantareṇa vidadhāti prācīṃ ca
dakṣiṇāṃ caitasyāṃ ha diśi pitṛlokasya dvāraṃ dvāraivainam pitṛlokam prapādayati
sraktibhirdikṣu pratitiṣṭhatītareṇātmanāvantaradikṣu tadenaṃ sarvāsu dikṣu
pratiṣṭhāpayati



13.8.1.[6]

athāto bhūmijoṣaṇasya udīcīnapravaṇe karotyudīcī vai manuṣyāṇām diktadenam
manuṣyaloka ābhajatyetaddha vai pitaro manuṣyaloka ābhaktā bhavanti yadeṣām
prajā bhavati prajā hāssya śreyasī bhavati



13.8.1.[7]

dakṣiṇāpravaṇe kuryādityāhuḥ dakṣiṇāpravaṇo vai pitṛlokastadenam pitṛloka
ābhajatīti na tathā kuryādāmīvaddha nāma tacmaśānakaraṇaṃ kṣipre
haiṣāmaparo'nupraiti



13.8.1.[8]

dakṣiṇāpravaṇasya pratyarṣe kuryādityu haika āhuḥ tatpratyucritamagham bhavatīti
no eva t!thā kuryādyadvā udīcīnapravaṇe karoti tadeva pratyucritamagham bhavati



13.8.1.[9]

yasyaiva samasya sataḥ dakṣiṇatah purastādāpa etya saṃsthāyāpraghnatya etāṃ
diśamabhiniṣpadyākṣayyā apo'pipadyeraṃstatkuryādannam
vā'āpo'nnādyamevāsmā'etatpurastātpratyagdadhātyamṛtamu vā āpa eṣo ha jīvānām
digantareṇa saptarṣīṇāṃ codayanamādityasyacāstamayanamamṛtameva tajjīveṣu
dadhāti taddhaitatpratimīvannāma śmaśānakaraṇam jīvebhyo hitaṃ yadvāva
jīvebhyo hitam tatpitṛbhyaḥ



13.8.1.[10]

kamvati kuryāt kam me'sadityatho śamvati śam me'saditi nādhipathaṃ
kuryānnākāśe nedāviraghaṃ karavāṇīti


13.8.1.[11]

guhā sadavatāpi syāt tadyadguhā bhavatyaghameva tadguhā karotyatha
yadavatāpyasau vā ādityaḥ pāpmano'pahantā sa evāsmātpāpmānamapahantyatho
ādityajyotiṣamevainaṃ karoti



13.8.1.[12]

na tasminkuryāt yasyetthādanūkāśaḥ syādyācamānaṃ ha nāma tatkṣipre
haiṣāmaparo'nupraiti



13.8.1.[13]

citram paścātsyāt prajā vai citraṃ citraṃ hāsya prajā bhavati yadi citram na syādāpaḥ
paścādvottarato vā syurāpohyeva citr!ṃ haivāsya prajā bhavati



13.8.1.[14]

ūṣare karoti reto vā ūṣāḥ prajananaṃ tadenam prajanana ābhajatyetaddha vai
pitaraḥ prajanana ābhaktā bhavanti yadeṣām prajā bhavati prajā hāsya śreyasī
bhavati



13.8.1.[15]

samūle samūlaṃ hi pitṝṇām vīriṇamiśrametaddhāsyāḥ pitryamanatiriktamatho
aghameva tadbaddhṛ karoti



13.8.1.[16]

na bhūmipāśamabhividadhyāt na śaraṃ nāśmagandhāṃ nādhyāṇḍāṃ na pṛśniparṇī
nāśvatthasyāntikaṃ kuryānna vibhītakasya na tilvakasya na sphūrjakasya na
haridrorna nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnāmeva
parihārāya



13.8.1.[17]

athāta āvṛdeva agnividhayāgnicitaḥ śmaśānaṃ karoti yadvai yajamāno'gniṃ
cinute'muṣmai tallokāya yajñenātmānaṃ saṃskuruta etadu ha yajñiyaṃ
karmāsaṃsthitamā śmaśānakaraṇāttadyadagnividhayāgnicitaḥ śmaśānaṃ
karotyagnicityāmeva tatsaṃsthāpayati


13.8.1.[18]

tadvai na mahatjuryāt nenmahadagham karavāṇīti
yāvānapakṣapuco'gnistāvatjuryādityu haika āhuḥ samāno hyasyaiṣa ātmā
yathaivāgnestatheti



13.8.1.[19]

puruṣamātraṃ tveva kuryāt tathāparasmā avakāśaṃ na karoti paścādvarīyaḥ prajā
vai paścātprajāmeva tadvarīyasīṃ kuruta uttarato varṣīyaḥ prajā vā uttarā prajāmeva
tadvarṣīyasīṃ kurute tadvidhāyāpasalavisṛṣṭābhi spandyābhiḥ paryātanotyapasalavi
pitryaṃ hi karma



13.8.1.[20]

athoddhantavā āha sa yāvatyeva nivapsyantsyāttāvaduddhanyātpuruṣamātraṃ
tvevoddhanyāttathāparasmā avakāśaṃ na karotyatho oṣadhiloko vai pitavra
oṣadhīnāṃ ha mūlānyupasarpantyatho nedasyā antarhito'saditi



13.8.2.[1]

antardhāvo haike nivapanti devāścāsurāścobhaye prājāpatyā asmiṃloke'spardhanta te
devā asurāntsapatnānbhrātṛvyānasmāllokādanudanta tasmādyā daivyaḥ prajā
anantarhitāni tāḥ śmaśānāni kurvate'tha yā āsuryaḥ prācyāstvadye tvadantarhitāni te
camvāṃ tvadyasmiṃstvat



13.8.2.[2]

athainatpariśridbhiḥ pariśravati yā evāmūḥ pariśritastā etā yajuṣā tāḥ pariśrayati
tūṣṇīmimā daivaṃ tatpitryam ca vyākarotyaparimitābhiraparimito hyasau lokaḥ



13.8.2.[3]

athainatpalāśaśākhayā vyudūhati yadevādo vyudūhanaṃ tadetadapeto yantu
paṇayo'sumnā devapīyava iti
paṇīnevaitadasumnāndevapīyūnasurarakṣasānyasmāllokādapahantyasya lokaḥ
sutāvata iti sutavānhi ya ījānodyubhirahobhiraktubhirvyaktamiti
tadenamṛtubhiścāhorātraiśca salokaṃ karoti



13.8.2.[4]

yamo dadātvavasānamasmā iti yamo ha vā asyāmavasānasyeṣṭe tamevāsmā
asyāmavasānaṃ yācati tāṃ dakṣiṇodasyatyudagitarāṃ daivaṃ caiva tatpitryaṃ ca
vyākaroti



13.8.2.[5]

atha dakṣiṇataḥ sīram yunakti uttarata ityu haika āhuḥ sa yathā kāmayeta tathā
kuryādyuṅkteti sampreṣyābhimantrayate savitā te śarīrebhyaḥ pṛthivyāṃ
lokamicatviti savitaivāsyaitacarīrebhyaḥ pṛthivyāṃ lokamicati tasmai yujyantāmusriyā
ityetasmā u hi karmaṇa usriyā yujyante



13.8.2.[6]

ṣaṅgavam bhavati ṣaḍṛtavaḥ samvatsara ṛtuṣvevainametatsamvatvare
pratiṣṭhāyām pratiṣṭhāpayati tadapasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ
sītām kṛṣati vāyuḥ punātviti jaghanārdhena dakṣiṇāgnerbhrājaseti dakṣiṇārdhena
prācīṃ sūryasya varcasetyagreṇodīcīm



13.8.2.[7]

catasraḥ sītā yajuṣā kṛṣati tadyaccatasṛṣu dikṣvannaṃ
tasminnevainametatpratiṣṭhāpayati tadvai yajuṣāddhā vai tadyadyajuraddho
tadyadimā diśaḥ



13.8.2.[8]

athātmānam vikṛṣati tadyadeva samvatsare'nnaṃ
tasminnevainametatpratiṣṭhāpayati tūṣṇīmaparimitābhiraparimitohyasau lokaḥ



13.8.2.[9]

athainadvimuñcati kṛtvā tatkarma yasmai karmaṇa enadyuṅkte vimucyantāmusriyā
ityetasmā u hi karmaṇa usriyā yujyante taddakṣiṇodasyatyudagitaraddaivaṃ caiva
tatpitryam ca vyākaroti



13.8.3.[1]

atha sarvauṣadham vapati yadevādaḥ sarvauṣadhaṃ
tadetadbahvībhistadvapatyekayedaṃ daivaṃ caiva tatpitryaṃ ca vyākarotyaśvatthe vo
niṣadanam parṇe vo vasatiṣkṛteti jyogjīvātumevaibhya etadāśāste tatho
haiṣāmekaiko'paro jarasānupraiti



13.8.3.[2]

athainannivapati iyam vai pṛthivī pratiṣṭhāsyāmevainametatpratiṣṭhāyām
pratiṣṭhāpayati purādityasyodayāttira-iva vai pitarastira-iva rātristira eva tatkaroti
yathā kurvato'bhyudiyāttadenamubhayorahorātrayoḥ pratiṣṭhāpayati



13.8.3.[3]

savitā te śarīrāṇi māturupastha āvapatviti savitaivāsyaitacarīrāṇyasyai pṛthivyai
māturupastha āvapati tasyai pṛthivi śambhaveti yathaivāsmā iyaṃ śaṃ
syādevametadāha prajāpatau tvā devatāyāmupodake loke nidadhāmyasāviti nāma
gṛhṇātyayam vai loka upodakastadenam prajāpatau devatāyāmupodake loke nidadhāti



13.8.3.[4]

atha kañcidāha etām diśamanavānantsṛtvā kumbham prakṣīyāṇaprekṣamāṇa ehīti
tatra japati param mṛtyo anu parehi panthāṃ yaste anya itaro devayānāt cakṣuṣmate
śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrāniti jyogjīvātumevaibhya
etadāśāste tatho haiṣāmekaiko'paro jarasānupraiti



13.8.3.[5]

athainaṃ yathāṅgaṃ kalpayati śam vātaḥ śam hi te ghṛṇiḥ śam te bhavantviṣṭakāḥ
śam te bhavantvagnayaḥ pārthivāso mā tvābhiśūśucan kalpantāṃ te diśastubhyamāpaḥ
śivatamāstubhyam bhavantu sindhavaḥ antarikṣaṃ śivam tubhyaṃ kalpantāṃ te diśaḥ
sarvā ityetadevāsmai sarvaṃ kalpayatyetadasmai śivaṃ karoti



13.8.3.[6]

atha trayodaśa pādamātrya iṣṭakā alakṣaṇāḥ kṛtā bhavanti yā evāmūragnāviṣṭakāstā
etā yajuṣā tā upadadhāti tūṣṇīmimā daivaṃ caiva tatpitryaṃ ca vyākaroti



13.8.3.[7]

trayodaśa bhavanti trayodaśa māsāḥ samvatsara ṛtuṣvevainametatsamvatsare
pratiṣṭhāyām pratiṣṭhāpayati



13.8.3.[8]

pādamātryo bhavanti pratiṣṭhā vai pādaḥ pratiṣṭhāmevāsmai karotyalakṣaṇā
bhavanti tira-iva vai pitarastira-iva tadyadalakṣaṇaṃ tira eva tattiraḥ karoti


13.8.3.[9]

tāsāmekām madhye prācīmupadadhāti sa ātmā tisraḥ
purastānmūrdhasa+hitāstacirastisro dakṣiṇataḥ sa dakṣiṇaḥ pakṣastisra uttarataḥ sa
uttaraḥ pakṣastisraḥ paścāttatpucaṃ so'syaiṣa pakṣapucavānātmā yathaivāgnestathā



13.8.3.[10]

atha pradarātpurīṣamāhartavā āha etaddhāsyāḥ pitryamanatiriktamatho aghameva
tadbaddhṛ karotyasminnu haike'vāntaradeśe karṣūṃ khātvā tato'bhyāhāraṃ kurvanti
parikṛṣantyu haike dakṣiṇataḥ paścāduttaratastato'bhyāhāraṃ kurvanti sa yathā
kāmayeta tathā kuryāt



13.8.3.[11]

tadvai na mahatkuryāt nenmahadagham karavāṇīti yāvānudbāhuḥ
puruṣastāvatkṣatriyasya kuryānmukhadaghnam brāhmaṇasyopasthadaghnaṃ striyā
ūrudaghnam vaiśyasyāṣṭhīvaddaghnaṃ śūdrasyaivamvīryā hyeta iti



13.8.3.[12]

adhojānu tveva kuryāt tathāparasmā avakāśaṃ na karoti tasya kriyamāṇasya
tejanīmuttarato dhārayanti prajā ha sā prajāmeva taduttarato dhārayanti tāṃ na
nyasyeddhṛtvā vaināmūḍhvā vā gṛheṣūcrayetprajāmeva tadgṛheṣūcrayati



13.8.3.[13]

kṛtvā yavānvapati agham me yavayānityavakābhiḥ pracādayati kam me'saditi
darbhaiḥ pracādayatyarūkṣatāyai



13.8.4.[1]

athainacaṅkubhiḥ pariṇihanti pālāśam purastādbrahma vai palāśo
brahmapurogavamevainaṃ svargaṃ lokaṃ gamayati śamīmayamuttarataḥ śam
me'saditi vāraṇam paścādagham me vārayātā iti vṛtraśaṅkuṃ
dakṣiṇato'ghasyaivānatyayāya



13.8.4.[2]

atha dakṣiṇataḥ parivakre khananti te kṣīreṇa codakena ca pūrayanti te
hainamamuṣmiṃlokeṛkṣite kulye upadhāvataḥ saptottarastā udakena pūrayanti na ha
vai sapta sravantīraghamatyetumarhatyaghasyaivānatyayāya


13.8.4.[3]

aśmanastrīṃstrīnprakiranti tā abhyuttarantyaśmanvatī rīyate
saṃrabhadhvamuttiṣṭhata pratarata sakhāyaḥ atrā jahīmo'śivā ye
asañcivānvayamuttaremābhi vājāniti yathaiva yajustathā bandhuḥ



13.8.4.[4]

apāmārgairapamṛjate aghameva tadapamṛjate'pāghamapa kilviṣamapa kṛtyāmapo
rapaḥ apāmārga tvamasmadapa duḥṣvapnyaṃ suveti yathaiva yajustathā bandhuḥ



13.8.4.[5]

yatrodakam bhavati tatsnānti sumitriyā na āpa oṣadhayaḥ santvityañjalināpa upācati
vajro vā āpo vajreṇaivaitanmitradheyaṃ kurute durmitriyāstasmai santu
yo'smāndveṣṭi yaṃ caparāsiñcettenaiva tam parābhāvayati



13.8.4.[6]

sa y!di sthāvarā āpo bhavanti sthāpayantyeṣām pāpmānamatha yadi vahanti
vahantyevaiṣām pādmānaṃ snātvāhatāni vāsāṃsi paridhāyānaḍuhaḥ
pucamanvārabhyāyantyāsneyo vā anaḍvānagnimukhā eva
tatpitṛlokājjīvalokamabhyāyantyatho agnirvai patho'tivoḍā sa enānativahati



13.8.4.[7]

udvayaṃ tamasasparīti etāmṛcaṃ japanto yanti tattamasaḥ pitṛlokādādityaṃ
jyotirabhyāyanti tebhya āgatebhya āñjanābhyañjane prayacantyeṣa ha
mānuṣo'laṅkārastenaiva tam mṛtyumantardadhate



13.8.4.[8]

atha gṛheṣvagniṃ samādhāya vāraṇānparidhīnparidhāya vāraṇena sruveṇāgnaya
āyuṣmata āhutiṃ juhotyagnirvā ā āyuṣmānāyuṣa īṣṭe tamevaibhya āyuryācatyagna
āyūṃṣi pavasa iti puro'nuvākyābhājanam



13.8.4.[9]

atha juhoti āyuṣmānagne haviṣā vṛdhāno ghṛtapratīko ghṛtayoniredhi gṛtam pītvā
madhu cāru gavyam piteva putramabhirakṣatādimāntsvāheti
yathaivainānabhirakṣedyathābhigopāyedevametadāha


13.8.4.[10]

tasya purāṇo'naḍvāndakṣiṇā purāṇā yavāḥ purāṇyāsandī sopabarhaṇaiṣā nvādiṣṭā
dakṣiṇā kāmaṃ yathāśraddham bhūyasīrdadyāditi nvagnicitaḥ



13.8.4.[11]

athānagnicitaḥ etadeva bhūmijoṣaṇametatsamānam karma yadanyadagnikarmaṇaḥ
kurvādāhitāgneḥ śarkarā ityu haika āhuryā evāmūragnyādheyaśarkarāstā etā iti na
kuryādityeka īśvaro haitā anagnicitaṃ santaptoriti sa yathā kāmayeta tathā kuryāt



13.8.4.[12]

maryādāyā eva loṣṭamāhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi
maiṣāṃ nu gādaparo arthametam śataṃ jīvantu śaradaḥ purūcīrantarmṛtyuṃ
dadhatām parvateneti jīvebhyaścaivaitām pitṛbhyaśca maryādāṃ karotyasambhedāya
tasmādu haitajjīvāśca pitaraśca na sandṛśyante