SATAPATHA-BRAHMANA 13 Data input by H.S. Ananthanarayana and W. P. Lehman. Bracketted numbering added mechanically. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ 13.1.1.[1] ब्रह्मौदनम् पचति रेत एव तद्धत्ते यदाज्यमुचिष्यते तेन रशनामभ्यज्यादत्ते तेजो वा आज्यम् प्राजापत्योऽश्वः प्रजापतिमेव तेजसा समर्धयत्यपूतो वा एषोऽमेध्यो यदश्वः 13.1.1.[2] दर्भमयी रशना भवति पवित्रं वै दर्भाः पुनात्येवैनम् पूतमेवैनम् मेध्यमालभते 13.1.1.[3] अश्वस्य वा आलब्धस्य रेत उदक्रामत्तत्सुवर्णं हिरण्यमभवद्यत्सुवर्णं हिरण्यं ददात्यश्वमेव रेतसा समर्धयति 13.1.1.[4] प्रजापतिर्यज्ञमसृजत तस्य महिमापाक्रामत्स महर्त्विजः प्राविशत्तम् महर्त्विग्भिरन्वैचत्तम् महर्त्विग्भिरन्वविन्दद्यन्महर्त्विजो ब्रह्मौदनम् प्राश्नन्ति महिमानमेव तद्यज्ञस्य यजमानोऽवरुन्द्धे ब्रह्मौदने सुवर्णं हिरण्यं ददाति रेतो वा ओदनो रेतो हिरण्यं रेतसैवास्मिंस्तद्रेतो दधाति शतमानम् भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते चतुष्टयीरपो वसतीवरीर्मध्यमायाह्ने गृह्णाति ता दिग्भ्यः समाहृता भवन्ति दिक्षु वा अन्नमन्नमापोऽन्नेनैवास्मा अन्नमवरुन्द्धे 13.1.2.[1] व्यृद्धमु वा एतद्यज्ञस्य यदयजुष्केण क्रियत इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते यजुष्कृत्यै यज्ञस्य समृद्ध्यै द्वादशारत्निर्भवति द्वादश मासाः संवत्सरः संवत्सरमेव यज्ञमाप्नोति 13.1.2.[2] तदाहुः द्वादशारत्नी रशना कार्या3 त्रयोदशारत्नी3रित्यृषभो वा एष ऋतूनां यत्संवत्सरस्तस्य त्रयोदशो मासो विष्टपमृषभ एष यज्ञानां यदश्वमेधो यथा वा ऋषभस्य विष्टपमेवमेतस्य विष्टपं त्रयोदशमरत्निं रशनायामुपादध्यात्तद्यथ ऋषभस्य विष्टपं संस्त्रियते तादृक्तत् 13.1.2.[3] अभिधा असीति तस्मादश्वमेधयाजी सर्वा दिशोऽभिजयति भुवनमसीति भुवनं तज्जयति यन्तासि धर्तेति यन्तारमेवैनं धर्तारं करोति स त्वमग्निं वैश्वानरमित्यग्निमेवैनं वैश्वानरं गमयति सप्रथसं गचेति प्रजयैवैनम् पशुभिः प्रथयति स्वाहाकृत इति वषट्कार एवास्यैष स्वगा त्वा देवेभ्य इति देवेभ्य एवैनं स्वगा करोति प्रजापतय इति प्राजापत्योऽश्वः स्वयैवैनं देवतया समर्धयति 13.1.2.[4] ईश्वरो वा एषः आर्तिमार्तोर्यो ब्रह्मणे देवेभ्योऽप्रतिप्रोच्याश्वं बध्नाति ब्रह्मन्नश्वम् भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासमिति ब्रह्माणमामन्त्रयते ब्रह्मण एवैनम् प्रतिप्रोच्य बध्नाति नार्तिमार्चति तं बधान देवेभ्यः प्रजापतये तेन राध्नुहीति ब्रह्मा प्रसौति स्वयैवैनं देवतया समर्धयत्यथ प्रोक्षत्यसावेव बन्धुः 13.1.2.[5] स प्रोक्षति प्रजापतये त्वा जुष्टम् प्रोक्षामीति प्रजापतिर्वै देवानां वीर्यवत्तमो वीर्यमेवास्मिन्दधाति तस्मादश्वः पशूनां वीर्यवत्तमः 13.1.2.[6] इन्द्राग्निभ्यां त्वा जुष्टम् प्रोक्षामीति इन्द्राग्नी वै देवानामोजस्वितमा ओज एवास्मिन्दधाति तस्मादश्वः पशूनामोजस्वितमः 13.1.2.[7] वायवे त्वा जुष्टम् प्रोक्षामीति वायुर्वै देवानामाशिष्ठो जवमेवास्मिन्दधाति तस्मादश्वः पशूनामाशिष्ठः 13.1.2.[8] विश्वेभ्यस्त्वा देवेभ्यो जुष्टम् प्रोक्षामीति विश्वे वै देवा देवानां यशस्वितमा यश एवास्मिन्दधाति तस्मादश्वः पशूनां यशस्वितमः सर्वेभ्यस्त्वा देवेभ्यो जुष्टम् प्रोक्षामीति 13.1.2.[9] तदाहुः यत्प्राजापत्योऽश्वोऽथ कथाप्यन्याभ्यो देवताभ्यः प्रोक्षतीति सर्वा वै देवता अश्वमेधेऽन्वायत्ता यदाह सर्वेभ्यस्त्वा देवेभ्यः प्रोक्षामीति सर्वा एवास्मिन्देवता अन्वायातयति तस्मादश्वमेधे सर्वा देवता अन्वायत्ताः पाप्मा वा एतम् भ्रातृव्य ईप्सति योऽश्वमेधेन यजेत वज्रोऽश्वः परो मर्तः परः श्वेति श्वानं चतुरक्षं हत्वाधस्पदमश्वस्योपप्लावयति वज्रेणैवैनमवक्रामति नैनम् पाप्मा भ्रातृव्य आप्नोति 13.1.3.[1] यथा वै हविषोऽहुतस्य स्कन्देत् एवमेतत्पशो स्कन्दति यं निक्तमनालब्धमुत्सृजन्ति यत्स्तोकीया जुहोति सर्वहुतमेवैनं जुहोत्यस्कन्दायास्कन्नं हि तद्यद्धुतस्य स्कन्दति सहस्रं जुहोति सहस्रसम्मितो वै स्वर्गो लोकः स्वर्गस्य लोकस्याभिजित्यै 13.1.3.[2] तदाहुः यन्मिता जुहुयात्परिमितमवरुन्धीतेत्यमिता जुहोत्यपरिमितस्यैवावरुद्ध्या उवाच ह प्रजापति स्तोकीयासु वा अहमश्वमेधं संस्थापयामि तेन संस्थितेनैवात ऊर्ध्वं चरामीति 13.1.3.[3] अग्नये स्वाहेति अग्नय एवैनं जुहोति सोमाय स्वाहेति सोमायैवैनं जुहोत्यपाम् मोदाय स्वाहेत्यद्भ्य एवैनं जुहोति सवित्रे स्वाहेति सवित्र एवैनं जुहोति वायवे स्वाहेति वायव एवैनं जुहोति विष्णवे स्वाहेति विष्णव एवैनं जुहोतीन्द्राय स्वाहेतीन्द्रायैवैनं जुहोति बृहस्पतये स्वाहेति बृहस्पतय एवैनं जुहोति मित्राय स्वाहेति मित्रायैवैनं जुहोति वरुणाय स्वाहेति वरुणायैवैनं जुहोत्येतावन्तो वै सर्वे देवास्तेभ्य एवैनं जुहोति पराचीर्जुहोति पराङिव वै स्वर्गो लोकः स्वर्गस्य लोकस्याभिजित्यै 13.1.3.[4] ईश्वरो वा एषः पराङ् प्रदघोर्यः पराचीराहुतीर्जुहोति पुनरावर्ततेऽस्मिन्नेव लोके प्रतितिष्ठत्येतां ह वाव स यज्ञस्य संस्थितिमुवाचास्कन्दायास्कन्नं हि तद्यद्धुतस्य स्कन्दति 13.1.3.[5] यथा वै हविषोऽहुतस्य स्कन्देत् एवमेतत्पशो स्कन्दति यम् प्रोक्षितमनालब्धमुत्सृजन्ति यद्रूपाणि जुहोति सर्वहुतमेवैनं जुहोत्यस्कन्दायास्कन्नं हि तद्यद्धुतस्य स्कन्दति हिङ्काराय स्वाहा हिङ्कृताय स्वाहेत्येतानि वा अश्वस्य रूपाणि तान्येवावरुन्द्धे 13.1.3.[6] तदाहुः अनाहुतिर्वै रूपाणि नैता होतव्या इत्यथो खल्वाहुरत्र वा अश्वमेधः संतिष्ठते यद्रूपाणि जुहोति होतव्या एवेति बहिर्धा वा एतमायतनात्करोति भ्रातृव्यमस्मै जनयति यस्यानायतनेऽन्यत्राग्नेराहुतीर्जुहोति 13.1.3.[7] सावित्र्या एवेष्टेः पुरस्तादनुद्रुत्य सकृदेव रूपाण्याहवनीये जुहोत्यायतन एवाहुतीर्जुहोति नास्मै भ्रातृव्यं जनयति यज्ञमुखे-यज्ञमुखे जुहोति यज्ञस्य संतत्या अव्यवचेदाय 13.1.3.[8] तदाहुः यद्यज्ञमुखे-यज्ञमुखे जुहुयात्पशुभिर्व्यृध्येत पापोयान्त्स्यात्सकृदेव होतव्या न पशुभिर्व्यृध्यते न पापीयान्भवत्यष्टाचत्वारिंशतं जुहोत्यष्टाचत्वारिंशदक्षरा जगती जागताः पशवो जगत्यैवास्मै पशूनवरुन्द्ध एकमतिरिक्तं जुहोति तस्मादेकः प्रजास्वर्धुकः 13.1.4.[1] प्रजापतिरश्वमेधमसृजत सोऽस्मात्सृष्टः पराङैत्स दिशोऽनुप्राविशत्तं देवाः प्रैषमैचंस्तमिष्टिभिरनुप्रायुञ्जत तमिष्टिभिरन्वैचंस्तमिष्टिभिरन्वविन्दन्यदिष्टिभिर्यजतेऽश्वमेव तन्मेध्यं यजमानोऽन्विचति 13.1.4.[2] सावित्र्यो भवन्ति इयं वै सविता यो वा अस्यां निलयते योऽन्यत्रैत्यस्यां वाव तमनुविन्दन्ति न वा इमां कश्चन तिर्यङ्नोर्ध्वोऽत्येतुमर्हति यत्सावित्र्यो भवन्त्यश्वस्यैवानुवित्त्यै 13.1.4.[3] तदाहुः प्र वा एतदश्वो मीयते यत्पराङेति न ह्येनम् प्रत्यावर्तयन्तीति यत्सायं धृतीर्जुहोति क्षेमो वै धृतिः क्षेमो रात्रिः क्षेमेणैवैनं दाधार तस्मात्सायम् मनुष्याश्च पशवश्च क्षेम्या भवन्त्यथ यत्प्रातरिष्टिभिर्यजत इचत्येवैनं तत्तस्माद्दिवा नष्टैष एति यद्वेव सायं धृतीर्जुहोति प्रातरिष्टिभिर्यजते योगक्षेममेव तद्यजमानः कल्पयते तस्माद्यत्रैतेन यज्ञेन यजन्ते क्ल्प्तः प्रजानां योगक्षेमो भवति 13.1.5.[1] अप वा एतस्मात् श्री राष्ट्रं क्रामति योऽश्वमेधेन यजते यदा वै पुरुषः श्रियं गचति वीणास्मै वाद्यते ब्राह्मणौ वीणागाथिनौ संवत्सरं गायतः श्रियै वा एतद्रूपं यद्वीणा श्रियमेवास्मिंस्तद्धत्तः 13.1.5.[2] तदाहुः यदुभौ ब्राह्मणौ गायेतामपास्मात्क्षत्रं क्रामेद्ब्रह्मणो वा एतद्रूपं यद्ब्राह्मणो न वै ब्रह्मणि क्षत्रं रमत इति 13.1.5.[3] यदुभौ राजन्यौ अपास्माद्ब्रह्मवर्चसं क्रामेत्क्षत्रस्य वा एतद्रूपं यद्राजन्यो न वै क्षत्रे ब्रह्मवर्चसं रमत इति ब्राह्मणोऽन्यो गायति राजन्योऽन्यो ब्रह्म वै ब्राह्मणः क्षत्रं राजन्यस्तदस्य ब्रह्मणा च क्षत्रेण चोभयतः श्रीः परिगृहीता भवति 13.1.5.[4] तदाहुः यदुभौ दिवा गायेताम् प्रभ्रंशुकास्माच्रीः स्याद्ब्रह्मणो वा एतद्रूपं यदहर्यदा वै राजा कामयतेऽथ ब्राह्मणं जिनाति पापीयांस्तु भवति 13.1.5.[5] यदुभौ नक्तम् अपास्माद्ब्रह्मवर्चसं क्रामेत्क्षत्रस्य वा एतद्रूपं यद्रात्रिर्न वै क्षत्रे ब्रह्मवर्चसं रमत इति दिवा ब्राह्मणो गायति नक्तं राजन्यस्तथो हास्य ब्रह्मणा च क्षत्रेण चोभयतः श्रीः परिगृहीता भवतीति 13.1.5.[6] अयजतेत्यददादिति ब्राह्मणो गायतीष्टापूर्तं वै ब्राह्मणस्येष्टापूर्तेनैवैनं स समर्धयतीत्ययुध्यतेत्यमुं संग्राममजयदिति राजन्यो युद्धं वै राजन्यस्य वीर्यं वीर्येणैवैनं स समर्धयति तिस्रोऽन्यो गाथा गायति तिस्रोऽन्यः षट् सम्पद्यन्ते षडृतवः संवत्सर ऋतुष्वेव संवत्सरे प्रतितिष्ठति ताभ्यां शतं ददाति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते 13.1.6.[1] विभूर्मात्रा प्रभूः पित्रेति इयं वै मातासौ पिताभ्यामेवैनम् परिददात्यश्वोऽसि हयोऽसीति शास्त्येवैनं तत्तस्माचिष्टाः प्रजा जायन्तेऽत्योऽसि मयोऽसीत्यत्येवैनं नयति तस्मादश्वः पशूनां श्रैष्ठ्यं गचत्यर्वासि सप्तिरसि वाज्यसीति यथायजुरेवैतद्वृषासि नृमणा असीति मिथुनत्वाय ययुर्नामासि शिशुर्नामासीत्येतद्वा अश्वस्य प्रियं नामधेयम् प्रियेणैवैनं नाम्नाभिवदति तस्मादप्यामित्रौ संगत्य नाम्ना चेदभिवदतोऽन्योऽन्यं समेव जानाते 13.1.6.[2] आदित्यानाम् पत्वान्विहीति आदित्यानेवैनं गमयति देवा आशापाला एतं देवेभ्योऽश्वम् मेधाय प्रोक्षितं रक्षतेति शतं वै तल्प्या राजपुत्रा आशापालास्तेभ्य एवैनम् परिददातीह रन्तिरिह रमतामिह धृतिरिह स्वधृतिः स्वाहेति संवत्सरमाहुतीर्जुहोति षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनम् बध्नाति तस्मादश्वः प्रमुक्तो बन्धनमागचति षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनम् बध्नाति तस्मादश्वः प्रमुक्तो बन्धनं न जहाति 13.1.6.[3] राष्ट्रं वा अश्वमेधः राष्ट्र एते व्यायचन्ते येऽश्वं रक्षन्ति तेषां य उदृचं गचन्ति राष्ट्रेणैव ते राष्ट्रम् भवन्त्यथ ये नोदृचं गचन्ति राष्ट्रात्ते व्यवचिद्यन्ते तस्माद्राष्ट्र्यश्वमेधेन यजेत परा वा एष सिच्यते योऽबलोऽश्वमेधेन यजते यद्यमित्रा अश्वं विन्देरन्यज्ञोऽस्य विचिद्येत पापीयान्त्स्याचतं कवचिनो रक्षन्ति यज्ञस्य संतत्या अव्यवचेदाय न पापीयान्भवत्यथान्यमानीय प्रोक्षेयुः सैव तत्र प्रायश्चित्तिः 13.1.7.[1] प्रजापतिरकामयत अश्वमेधेन यजेयेति सोऽश्राम्यत्स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य सप्तधात्मनो देवता अपाक्रामन्त्सा दीक्षाभवत्स एतानि वैश्वदेवान्यपश्यत्तान्यजुहोत्तैर्वै स दीक्षामवारुन्द्ध यद्वैश्वदेवानि जुहोति दीक्षामेव तैर्यजमानोऽवरुन्द्धेऽन्वहं जुहोत्यन्वहमेव दीक्षामवरुन्द्धे सप्त जुहोति सप्त वै ता देवता अपाक्रामंस्ताभिरेवास्मै दीक्षामवरुन्द्धे 13.1.7.[2] अप वा एतेभ्यः प्राणाः क्रामन्ति ये दीक्षामतिरेचयन्ति सप्ताहम् प्रचरन्ति सप्त वै शीर्षण्याः प्राणाः प्राणा दीक्षा प्राणैरेवास्मै प्राणान्दीक्षामवरुन्द्धे त्रेधा विभज्य देवतां जुहोति त्र्यावृतो वै देवास्त्र्यावृत इमे लोका ऋद्ध्यामेव वीर्य एषु लोकेषु प्रतितिष्ठति 13.1.7.[3] एकविंशतिः सम्पद्यन्ते द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशस्तद्दैवं क्षत्रं सा श्रीस्तदाधिपत्यं तद्ब्रध्नस्य विष्टपं तत्स्वाराज्यमश्नुते 13.1.7.[4] त्रिंशतमौद्ग्रभणानि जुहोति त्रिंशदक्षरा विराड्विराडु कृत्स्नमन्नं कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै चत्वार्यौद्ग्रभणानि जुहोति त्रीणि वैश्वदेवानि सप्त सम्पद्यन्ते सप्त वै शीर्षण्याः प्राणाः प्राणा प्राणैरेवास्मै प्राणान्दीक्षामवरुन्द्धे पूर्णाहुतिमुत्तमां जुहोति प्रत्युत्तब्ध्यै सयुक्त्वाय 13.1.8.[1] प्रजापतिरश्वमेधमसृजत स सृष्टः प्रर्चमव्लीनात्प्र साम तं वैश्वदेवान्युदयचन्यद्वैश्वदेवानि जुहोत्यश्वमेधस्यैवोद्यत्यै 13.1.8.[2] काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहेति प्राजापत्यम् मुख्यं करोति प्रजापतिमुखाभिरेवैनं देवताभिरुद्यचति 13.1.8.[3] स्वाहाधिमाधीताय स्वाहा मनः प्रजापतये स्वाहा चित्तं विज्ञातायेति यदेव पूर्वासाम् ब्राह्मणं तदत्र 13.1.8.[4] अदित्यै स्वाहा अदित्यै मह्यै स्वाहादित्यै सुमृडीकायै स्वाहेतीयं वा अदितिरनयैवैनमुद्यचति 13.1.8.[5] सरस्वत्यै स्वाहा सरस्वत्यै पावकायै स्वाहा सरस्वत्यै बृहत्यै स्वाहेति वाग्वै सरस्वती वाचैवैनमुद्यचति 13.1.8.[6] पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधिषाय स्वाहेति पशवो वै पूषा पशुभिरेवैनमुद्यचति 13.1.8.[7] त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहेति त्वष्टा वै पशूनाम् मिथुनानां रूपकृद्रूपैरेवैनमुद्यचति 13.1.8.[8] विष्णवे स्वाहा विष्णवे निभूयपाय स्वाहा विष्णवे शिपिविष्टाय स्वाहेति यज्ञो वै विष्णुर्यज्ञेनैवैनमुद्यचति विश्वो देवस्य नेतुरिति पूर्णाहुतिमुत्तमां जुहोतीयं वै पूर्णाहुतिरस्यामेवान्ततः प्रतितिष्ठति 13.1.9.[1] आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामिति ब्राह्मण एव ब्रह्मवर्चसं दधाति तस्मात्पुरा ब्राह्मणो ब्रह्मवर्चसी जज्ञे 13.1.9.[2] आ राष्ट्रे राजन्यः शूर इषव्योऽतिव्याधी महारथो जायतामिति राजन्य एव शौर्यम् महिमानं दधाति तस्मात्पुरा राजन्यः शूर इषव्योऽतिव्याधी महारथो जज्ञे 13.1.9.[3] दोग्ध्री धेनुरिति धेन्वामेव पयो दधाति तस्मात्पुरा धेनुर्दोग्ध्री जज्ञे 13.1.9.[4] वोढानड्वानिति अनडुह्येव बलं दधाति तस्मात्पुरानड्वान्वोढा जज्ञे 13.1.9.[5] आशुः सप्तिरिति अश्व एव जवं दधाति तस्मात्पुराश्वः सर्ता जज्ञे 13.1.9.[6] पुरंधिर्येषेति योषित्येव रूपं दधाति तस्माद्रूपिणी युवतिः प्रिया भावुका 13.1.9.[7] जिष्णू रथेष्ठा इति राजन्य एव जैत्रम् महिमानं दधाति तस्मात्पुरा राजन्यो जिष्णुर्जज्ञे 13.1.9.[8] सभेयो युवेति एष वै सभेयो युवा यः प्रथमवयसी तस्मात्प्रथमवयसी स्त्रीणाम् प्रियो भावुकः 13.1.9.[9] आस्य यजमानस्य वीरो जायतामिति यजमानस्यैव प्रजायां वीर्यं दधाति तस्मात्पुरेजानस्य वीरो जज्ञे 13.1.9.[10] निकामे नः पर्जन्यो वर्षत्विति निकामेनिकामे वै तत्र पर्जन्यो वर्षति यत्रैतेन यज्ञेन यजन्ते फलवत्यो न ओषधयः पच्यन्तामिति फलवत्यो वै तत्रौषधयः पच्यन्ते यत्रैतेन यज्ञेन यजन्ते योगक्षेमो नः कल्पतामिति योगक्षेमो वै तत्र कल्पते यत्रैतेन यज्ञेन यजन्ते तस्माद्यत्रैतेन यज्ञेन यजन्ते क्ल्प्तः प्रजानां योगक्षेमो भवति 13.2.1.[1] प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत् स आत्मन्नश्वमेधमधत्त ते देवाः प्रजापतिमब्रुवन्नेष वै यज्ञो यदश्वमेधोऽपि नोऽत्रास्तु भग इति तेभ्य एतानन्नहोमान्कल्पयद्यदन्नहोमान्जुहोति देवानेव तत्प्रीणाति 13.2.1.[2] आज्येन जुहोति तेजो वा आज्यं तेजसैवास्मिंस्तत्तेजो दधात्याज्येन जुहोत्येतद्वै देवानाम् प्रियं धाम यदाज्यम् प्रियेणैवैनान्धाम्ना समर्धयति 13.2.1.[3] सक्तुभिर्जुहोति देवानां वा एतद्रूपं यत्सक्तवो देवानेव तत्प्रीणाति 13.2.1.[4] धानाभिर्जुहोति अहोरात्राणां वा एतद्रूपं यद्धानां अहोरात्राण्येव तत्प्रीणाति 13.2.1.[5] लाजैर्जुहोति नक्षत्राणां वा एतद्रूपं यल्लजा नक्षत्राण्येव तत्प्रीणाति प्राणाय स्वाहापानाय स्वाहेति नामग्राहं जुहोति नामग्राहमेवैनांस्तत्प्रीणात्येकस्मै स्वाहा द्वाभ्यां स्वाहा शताय स्वाहैकशताय स्वाहेत्यनुपूर्वं जुहोत्यनुपूर्वमेवैनांस्तत्प्रीणात्येकोत्तरा जुहोत्येकवृद्वै स्वर्गो लोक एकधैवैनं स्वर्गं लोकं गमयति पराचीर्जुहोति पराङिव वै स्वर्गो लोकः स्वर्गस्य लोकस्याभिजित्यै 13.2.1.[6] ईश्वरो वा एषः पराङ् प्रदघोर्यः पराचीराहुतिर्जुहोति नैकशतमत्येति यदेकशतमतीयादायुषा यजमानं व्यर्धयेदेकशतं जुहोति शतायुर्वै पुरुष आत्मैकशत आयुष्येवात्मन्प्रतितिष्ठति व्युष्ट्यै स्वाहा स्वर्गाय स्वाहेत्युत्तमे आहुती जुहोति रात्रिर्वै व्युष्टिरहः स्वर्गोऽहोरात्रे एव तत्प्रीणाति 13.2.1.[7] तदाहुः यदुभे दिवा वा नक्तं वा जुहुयादहोरात्रे मोहयेद्व्युष्ट्यै स्वाहेत्यनुदित आदित्ये जुहोति स्वर्गाय स्वाहेत्युदितेऽहोरात्रयोरव्यतिमोहाय 13.2.2.[1] राजा वा एष यज्ञानां यदश्वमेधः यजमानो वा अश्द्यज्ञमारभतेवमेधो यजमानो यज्ञो यदश्वे पशून्नियुनक्ति यज्ञ एव त 13.2.2.[2] अश्वं तूपरं गोमृगमिति तान्मध्यमे यूप आलभते सेनामुखमेवास्यैतेन संश्यति तस्माद्राज्ञः सेनामुखम् भीष्मम् भावुकम् 13.2.2.[3] कृष्णग्रीवमाग्नेयं रराटे पुरस्तात् पूर्वाग्निमेव तं कुरुते तस्माद्राज्ञः पूर्वाग्निर्भावुकः 13.2.2.[4] सारस्वतीम् मेषीमधस्ताद्धन्वोः स्त्रीरेव तदनुगाः कुरुते तस्मात्स्त्रियः पुंसोऽनुवर्त्मानो भावुकाः 13.2.2.[5] आश्विनावधोरामौ बाह्वोः बाह्वोरेव बलं धत्ते तस्माद्राजा बाहुबली भावुकः 13.2.2.[6] सौमापौष्णं श्यामं नाभ्याम् प्रतिष्ठामेव तां कुरुत इयं वै पूषास्यामेव प्रतितिष्ठति 13.2.2.[7] सौर्ययामौ श्वेतं च कृष्णं च पार्श्वयोः कवचे एव ते कुरुते तस्माद्राजा संनद्धो वीर्यं करोति 13.2.2.[8] त्वाष्ट्रो लोमशसक्थौ सक्थ्योः ऊर्वोरेव बलं धत्ते तस्माद्राजोरुबली भावुकः 13.2.2.[9] वायव्यं श्वेतम् पुचे उत्सेधमेव तं कुरुते तस्मादुत्सेधम् प्रज्:! भयेऽभिसंश्रयन्तीन्द्राय स्वपस्याय वेहतम् यज्ञस्य सेन्द्रतायै वैष्णवो वामनो यज्ञो वै विष्णुर्यज्ञ एवान्ततः प्रतितिष्ठति 13.2.2.[10] ते वा एते पञ्चदश पर्यङ्ग्याः पशवो भवन्ति पञ्चदशो वै वज्रो वीर्यं वज्रो वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते 13.2.2.[11] पञ्चदश पञ्चदशो एवेतरेषु पञ्चदशो वै वज्रो वीर्यं वज्रो वज्रेणवैतद्वीर्येण यजमानोऽभितः पाप्मानमपहते 13.2.2.[12] तदाहुः अपाहैवैतैः पाप्मानं हता इत्यकृत्स्नं च त्वै प्रजापतिं संस्करोति न चेदं सर्वमवरुन्द्धे 13.2.2.[13] सप्तदशैव पशून्मध्यमे यूप आलभेत सप्तदशो वै प्रजापतिम् प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै षोडश षोडशेतरेषु षोडशकलं वा इदं सर्वं तदिदं सर्व मवरुन्द्धे 13.2.2.[14] तान्कथमाप्रीणीयादित्याहुः समिद्धो अञ्जन्कृदरम् मतीनामिति बार्हदुक्थीभिराप्रीणीयाद्बृहदुक्थो ह वै वामदेव्योऽश्वो वा सामुद्रिरश्वस्याप्रीर्ददर्श ता एतास्ताभिरेवैनमेतदाप्रीणीम इति वदन्तो न तथा कुर्याज्जामदग्नीभिरेवाप्रीणीयात्प्रजापतिर्वै जमदग्निः सोऽश्वमेधः स्वयैवैनं देवतया समर्धयति तस्माज्जामदग्नीभिरेवाप्रीणीयात् 13.2.2.[15] तद्धैके एतेषाम् पर्यङ्ग्याणां नाना याज्यापुरोऽनुवाक्याः कुर्वन्ति विन्दाम एतेषामवित्त्येतरेषां न कुर्म इति न तथा कुर्यात्क्षत्रं वा अश्वो विडितरे पशवः प्रतिप्रतिनीं ह ते प्रत्युद्यामिनीं क्षत्राय विशं कुर्वन्त्यथो आयुषा यजमानं व्यर्धयन्ति ये तथा कुर्वन्ति तस्मात्प्राजापत्य एवाश्वो देवदेवत्या इतरे क्षत्रायैव तद्विशं कृता?उकरामनुवर्त्मानं करोत्यथो आयुषैव यजमानं समर्धयति 13.2.2.[16] हिरण्मयोऽश्वस्य शासो भवति लोहमयाः पर्यङ्ग्याणामायसा इतरेषां ज्योतिर्वै हिरण्यं राष्ट्रमश्वमेधो ज्योतिरेव तद्राष्ट्रे दधात्यथो हिरण्यज्योतिषैव यजमानः स्वर्गं लोकमेत्यथो अनूकाशमेव तं कुरुते स्वर्गस्य लोकस्य समष्ट्यै 13.2.2.[17] अथो क्षत्रं वा अश्वः क्षत्रस्यैतद्रूपं यद्धिरण्यं क्षत्रमेव तत्क्षत्रेण समर्धयति 13.2.2.[18] अथ यल्लोहमयाः पर्यङ्ग्याणाम् यथा वै राज्ञो राजानो राजकृतः सूतग्रामण्य एवं वा एतेऽश्वस्य यत्पर्यङ्ग्या एवमु वा एतद्धिरण्यस्य यल्लोहं स्वेनैवैनांस्तद्रूपेण समर्धयति 13.2.2.[19] अथ यदायसा इतरेषाम् विड्वा इतरे पशवो विश एतद्रूपं यदयो विशमेव तद्विशा समर्धयति वैतस इटसून उत्तरतोऽश्वस्यावद्यन्त्यानुष्टुभो वा अश्व आनुष्टुभैषा दिक्ष्वायामेवैनं तद्दिशि दधात्यथ यद्वैतस इटसूनेऽप्सुयोनिर्वा अश्वोऽप्सुजा वेतसः स्वयैवैनं योन्या समर्धयति 13.2.3.[1] देवा वा अश्वमेधे पवमानं स्वर्गं लोकं न प्राजानंस्तमश्वः प्राजानाद्यदश्वमेधेऽश्वेन पवमानाय सर्पन्ति स्वर्गस्य लोकस्य प्रज्ञात्यै पुचमन्वारभन्ते स्वर्गस्यैव लोकस्य समष्ट्यै न वै मनुष्यः स्वर्गं लोकमञ्जसा वेदाश्वो वै स्वर्गं लोकमञ्जसा वेद 13.2.3.[2] यदुद्गातोद्गायेत् यथाक्षेत्रज्ञोऽन्येन पथा नयेत्तादृक्तदथ यदुद्गातारमवरुध्याश्वमुद्गीथाय वृणीते यथा क्षेत्रज्ञोऽञ्जसा नयेदेवमेवैतद्यजमानमश्वः स्वर्गं लोकमञ्जसा नयति हिङ्करोति सामैव तद्धिङ्करोत्युद्गीथ एव स वडवा उपरुन्धन्ति संशिञ्जते यथोपगातार उपगायन्ति तादृक्तद्धिरण्यं दक्षिणा सुवर्णं शतमानं तस्योक्तम् ब्राह्मणम् 13.2.4.[1] प्रजापतिरकामयत उभौ लोकावभिजयेयं देवलोकं च मनुष्यलोकं चेति स एतान्पशूनपश्यद्ग्राम्यांश्च तानालभत तैरिमौ लोकाववारुन्द्ध ग्राम्यैरेव पशुभिरिमं लोकमवारुन्द्धारण्यैरमुमयं वै लोको मनुष्यलोकोऽथासौ देवलोको यद्ग्राम्यान्पशूनालभत इममेव तैर्लोकं यजमानोऽवरुन्द्धे यदारण्यानमुं तैः 13.2.4.[2] स यद्ग्राम्यैः संस्थापयेत् समध्वानः क्रामेयुः समन्तिकं ग्रामयोर्ग्रामान्तौ स्यातां नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरण्येष्वाजायेरन्यदारण्यैर्व्यध्वानः क्रामेयुर्विदूरं ग्रामयोर्ग्रामान्तौ स्यातामृक्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरण्येष्वाजायेरन् 13.2.4.[3] तदाहुः अपशुर्वा एष यदारण्यो नैतस्य होतव्यं यज्जुहुयात्क्षिप्रं यजमानमरण्यम् मृतं हरेयुररण्यभागा ह्यारण्याः पशवो यन्न जुहुयाद्यज्ञवेशसं स्यादिति पर्यग्निकृतानेवोत्सृजन्ति तन्नैव हुतं नाहुतं न यजमानमरण्यम् मृतं हरन्ति न यज्ञवेशसम् भवति 13.2.4.[4] ग्राम्यैः संस्थापयति वि पितापुत्राववस्यतः समध्वानः क्रामन्ति समन्तिकं ग्रामयोर्ग्रामान्तौ भवतो नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरण्येष्वाजायन्ते 13.2.5.[1] प्रजापतिरश्वमेधमसृजत सोऽस्मात्सृष्टः पराङैत्स पङ्क्तिर्भूत्वा संवत्सरम् प्राविशत्तेऽर्धमासा अभवंस्तम् पञ्चदशिभिरनुप्रायुङ्क्त तमाप्नोत्तमाप्त्वा पञ्चदशिभिरवारुन्द्धार्धमासानां वा एषा प्रतिमा यत्पञ्चदशिनो यत्पञ्चदशिन आलभतेऽर्धमासानेव तैर्यजमानोऽवरुन्द्धे 13.2.5.[2] तदाहुः अनवरुद्धो वा एतस्य संवत्सरो भवति योऽन्यत्र चातुर्मास्येभ्यः संवत्सरं तनुत इत्येष वै साक्षात्संवत्सरो यच्चातुर्मास्यानि यच्चातुर्मास्यान्पशूनालभते साक्षादेव तत्संवत्सरमवरुन्द्धे वि वा एष प्रजया पशुभिरृध्यतेऽप स्वर्गं लोकं राध्नोति योऽन्यत्रैकादशिनेभ्यः संवत्सरं तनुत इत्यैष वै सम्प्रति स्वर्गो लोको यदेकादशिनी प्रजा वै पशव एकादशिनी यदैकादशिनान्पशूनालभते न स्वर्गं लोकमपराध्नोति न प्रजया पशुभिर्व्यृद्यते 13.2.5.[3] प्रजापतिर्विराजमसृजत सास्मात्सृष्टा पराच्येत्साश्वम् मेध्यम् प्राविशत्तां दशिभिरनुप्रायुङ्क्त तामाप्नोत्तामाप्त्वा दशिभिरवारुन्द्ध यद्दशिन आलभते विराजमेव तैर्यजमानोऽवरुन्द्धे शतमालभते शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते 13.2.5.[4] एकादश दशत आलभते एकादशाक्षरा वै त्रिष्टुबिन्द्रियमु वै वीर्यं त्रिष्टुबिन्द्रियस्यैव वीर्यस्यावरुद्ध्या एकादश दशत आलभते दश वै पशोः प्राणा आत्मैकादशः प्राणैरेव पशून्त्समर्धयति वैश्वदेवा भवन्ति वैश्वदेवो वा अश्वोऽश्वस्यैव सर्वत्वाय बहुरूपा भवन्ति तस्माद्बहुरूपाः पशवो नानारूपा भवन्ति तस्मान्नानारूपाः पशवः 13.2.6.[1] युञ्जन्ति ब्रध्नमरुषं चरन्तमिति असौ वा आदित्यो ब्रध्नोऽरुषोऽमुमेवास्मा आदित्यं युनक्ति स्वर्गस्य लोकस्य समष्ट्यै 13.2.6.[2] तदाहुः पराङ्वा एतस्माद्यज्ञ एति यस्य पशुरुपाकृतोऽन्यत्र वेदेरेतीत्येतं स्तोतरनेन पथा पुनरश्वमावर्तयासि न इति वायुर्वै स्तोता तमेवास्मा एतत्परस्ताद्दधाति तथा नात्येति 13.2.6.[3] अप वा एतस्मात् तेज इन्द्रियम् पशवः श्रीः क्रामन्ति योऽश्वमेधेन यजते 13.2.6.[4] वसवस्त्वाञ्जन्तु गायत्रेण चन्दसेति महिष्यभ्यनक्ति तेजो वा आज्यं तेजो गायत्री तेजसी एवास्मिन्त्समीची दधाति 13.2.6.[5] रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन चन्दसेति वावाता तेजो वा आज्यमिन्द्रियं त्रिष्टुप्तेजश्चैवास्मिन्निन्द्रियं च समीची दधाति 13.2.6.[6] आदित्यास्त्वाञ्जन्तु जागतेन चन्दसेति परिवृक्ता तेजो वा आज्यम् पशवो जगती तेजश्चैवास्मिन्पशूंश्च समीची दधाति 13.2.6.[7] पत्न्योऽभ्यञ्जन्ति श्रियै वा एतद्रूपं यत्पत्न्यः श्रियमेवास्मिंस्तद्दधति नास्मात्तेज इन्द्रियम् पशवः श्रीरपक्रामन्ति 13.2.6.[8] यथा वै हविषोऽहुतस्य स्कन्देत् एवमेतत्पशो स्कन्दति यस्य निक्तस्य लोमानि शीयन्ते यत्काचानावयन्ति लोमान्येवास्य सम्भरन्ति हिरण्मया भवन्ति तस्योक्तं ब्राह्मणमेकश तमेकशतं काचानावयन्ति शतायुर्वै पुरुष आत्मैकशत आयुष्येवात्मन्प्रतितिष्ठति भूर्भुवः स्वरिति प्राजापत्याभिरावयन्ति प्राजापत्योऽश्वः स्वयैवैनं देवतया समर्धयन्ति लाजी3ञ्चाची3न्यव्ये गव्य इत्यतिरिक्तमन्नमश्वायोपावहरति प्रजामेवान्नादीं कुरुत एतदन्नमत्त देवा एतदन्नमद्धि प्रजापत इति प्रजामेवान्नाद्येन समर्धयति 13.2.6.[9] अप वा एतस्मात् तेजो ब्रह्मवर्चसं क्रामति योऽश्वमेधेन यजते होता च ब्रह्मा च ब्रह्मोद्यं वदत आग्नेयो वै होता बार्हस्पत्यो ब्रह्मा ब्रह्म बृहस्पतिस्तेजश्चैवास्मिन्ब्रह्मवर्चसं च समीची धत्तो यूपमभितो वदतो यजमानो वै यूपो यजमानमेवैतत्तेजसा च ब्रह्मवर्चसेन चोभयतः परिधत्तः 13.2.6.[10] कः स्विदेकाकी चरतीति असौ वा आदित्य एकाकी चरत्येष ब्रह्मवर्चसम् ब्रह्मवर्चसमेवास्मिंस्तद्धत्तः 13.2.6.[11] क उ स्विज्जायते पुनरिति चन्द्रमा वै जायते पुनरायुरेवास्मिंस्तद्धत्तः 13.2.6.[12] किं स्विद्धिमस्य भेषजमिति अग्निर्वै हिमस्य भेषजं तेज एवास्मिंस्तद्धत्तः 13.2.6.[13] किम्वावपनम् महदिति अयं वै लोकं आवपनम् महदस्मिन्नेव लोके प्रतितिष्ठति 13.2.6.[14] का स्विदासीत्पूर्वचित्तिरिति द्यौर्वै वृष्टिः पूर्वचित्तिर्दिवमेव वृष्टिमवरुन्द्धे 13.2.6.[15] किं स्विदासीद्बृहद्वय इति अश्वो वै बृहद्वय आयुरेवावरुन्द्धे 13.2.6.[16] का स्विदासीत्पिलिप्पिलेति श्रीर्वै पिलिप्पिला श्रियमेवावरुन्द्धे 13.2.6.[17] का स्विदासीत्पिशंगिलेति अहोरात्रे वै पिशंगिले अहोरात्रयोरेव प्रतितिष्ठति 13.2.7.[1] नियुक्तेषु पशुषु प्रोक्षणीरध्वर्युरादत्तेऽश्वम् प्रोक्षिष्यन्नन्वारब्धे यजमान आध्वरिकं यजुरनुद्रुत्याश्वमेधिकं यजुः प्रतिपद्यते 13.2.7.[2] वायुष्ट्वा पचतैरवत्विति वायुरेवैनम् पचत्यसितग्रीवश्चागैरित्यग्निर्वा असितग्रीवोऽग्निरेवैनं चागैः पचति 13.2.7.[3] न्यग्रोधश्चमसैरिति यत्र वै देवा यज्ञेनायजन्त त एतांश्चमसान्न्यउब्जंस्ते न्यञ्चो न्यग्रोधा रोहन्ति 13.2.7.[4] शल्मलिर्वृद्ध्येति शल्मलौ वृद्धिं दधाति तस्माचल्मलिर्वनस्पतीनां वर्षिष्थं वर्धते 13.2.7.[5] एष स्य राथ्यो वृषेति अश्वेनैव रथं सम्पादयति तस्मादश्वो नान्यद्रथाद्वहति 13.2.7.[6] षड्भिश्चतुर्भिरेदगन्निति तस्मादश्वस्त्रिभिस्तिष्ठंस्तिष्ठत्यथ युक्तः सर्वैः पद्भिः सममायुते 13.2.7.[7] ब्रह्माकृष्णश्च नोऽवत्विति चन्द्रमा वै ब्रह्माकृष्णश्चन्द्रमस एवैनम् परिददाति नमोऽग्नय इत्यग्नय एव नमस्करोति 13.2.7.[8] संशितो रश्मिना रथ इति रश्मिनैव रथं सम्पादयति तस्माद्रथः पर्युतो दर्शनीयतमो भवति 13.2.7.[9] संशितो रश्मिना हय इति रश्मिनैवाश्वं सम्पादयति तस्मादश्वो रश्मिना प्रतिहृतो भूयिष्ठं रोचते 13.2.7.[10] संशितो अप्स्वप्सुजा इति अप्सुयोनिर्वा अश्वः स्वयैवैनं योन्या समर्धयति ब्रह्मा सोमपुरोगव इति सोमपुरोगवमेवैनं स्वर्गं लोकं गमयति 13.2.7.[11] स्वयं वाजिंस्तन्वं कल्पयस्वेति स्वयं रूपं कुरुष्व यादृशमिचसीत्येवैनं तदाह स्वयं यजस्वेति स्वाराज्यमेवास्मिन्दधाति स्वयं जुषस्वेति स्वयं लोकं रोचयस्व यावन्तमिचसीत्येवैनं तदाह महिमा तेऽन्येन न संनश इत्यश्वमेव महिम्ना समर्धयति 13.2.7.[12] न वा उ एतन्म्रियसे न रिष्यसीति प्रश्वासयत्येवैनं तद्देवां इदेषि पथिभिः सुगेभिरिति देवयानानेवैनम् पथो दर्शयति यत्रासते सुकृतो यत्र ते ययुरिति सुकृद्भिरेवैनं सलोकं करोति तत्र त्वा देवः सविता दधात्विति सवितैवैनं स्वर्गे लोके दधाति प्रजापतये त्वा जुष्टम् प्रोक्षामीत्युपांश्वथोपगृह्णाति 13.2.7.[13] अग्निः पशुरासीत् तेनायजन्त स एतं लोकमजयद्यस्मिन्नग्निः स ते लोको भविष्यति तं जेष्यसि पिबैता अप इति यावानग्नेर्विजयो यावांलोको यावदैश्वर्यं तावांस्ते विजयस्तावांलोकस्तावदैश्वर्यम् भविष्यतीत्येवैनं तदाह 13.2.7.[14] वायुः पशुरासीत् तेनायजन्त स एतं लोकमजयद्यस्मिन्वायुः स ते लोको भविष्यति तं जेष्यसि पिबैता अप इति यावान्वायोर्विजयो यावांलोको 13.2.7.[15] सूर्यः पशुरासीत् तेनायजन्त स एतं लोकमजयद्यस्मिन्त्सूर्यः स ते लोको भविष्यति तं जेष्यसि पिबैता अप इति यावान्त्सूर्यस्य विजयो यावांलोको यावदैश्वर्यं तावांस्ते विजयस्तावांलोकस्तावदैश्वर्यम् भविष्यतीत्येवैनं तदाह तर्पयित्वाश्वम् पुनः संस्कृत्य प्रोक्षणीरितरान्पशून्प्रोक्षति तस्यातः 13.2.8.[1] देवा वा उदञ्चः स्वर्गं लोकं न प्राजानंस्तमश्वः प्राजानाद्यदश्वेनोदञ्चो यन्ति स्वर्गस्य लोकस्य प्रज्ञात्यै वासोऽधिवासं हिरण्यमित्यश्वायोपस्तृणन्ति यथा नान्यस्मै पशवे तस्मिन्नेनमधि संज्ञपयन्त्यन्यैरेवैनं तत्पशुभिर्व्याकुर्वन्ति 13.2.8.[2] घ्नन्ति वा एतत्पशुम् यदेनं संज्ञपयन्ति प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमान आहुतीर्जुहोति प्राणानेवास्मिन्नेतद्दधाति तथो हास्यैतेन जीवतैव पशुनेष्टं भवति 13.2.8.[3] अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चनेति पत्नीरुदानयत्यह्वतैवैना एतदथो मेध्या एवैनाः करोति 13.2.8.[4] गणानां त्वा गणपतिं हवामह इति पत्न्यः परियन्त्यपह्नुवत एवास्मा एतदतो न्येवास्मै ह्नुवतेऽथो ध्रुवत एवैनं त्रिः परियन्ति त्रयो वा इमे लोका एभिरेवैनं लोकैर्धुवते त्रिः पुनः परियन्ति षट् सम्पद्यन्ते षड्वा ऋतव ऋतुभिरेवैनं धुवते 13.2.8.[5] अप वा एतेभ्यः प्राणाः क्रामन्ति ये यज्ञे धुवनं तन्वते नव कृत्वः परियन्ति नव वै प्राणाः प्राणानेवात्मन्दधते नैभ्यः प्राणा अपक्रामन्त्याहमजानि गर्भधमा त्वमजासि गर्भधमिति प्रजा वै पशवो गर्भः प्रजामेव पशूनात्मन्धत्ते ता उभौ चतुरः पदः सम्प्रसारयावेति मिथुनस्यावरुद्ध्यै स्वर्गे लोके प्रोर्णुवाथामित्येष वै स्वर्गो लोको यत्र पशुं संज्ञपयन्ति तस्मादेवमाह वृषा वाजी रेतोधा रेतो दधात्विति मिथुनस्यैवावरुद्ध्यै 13.2.9.[1] अप वा एतस्मात् श्री राष्ट्रं क्रामति योऽश्वमेधेन यजते 13.2.9.[2] ऊर्ध्वामेनामुच्रापयेति श्रीर्वै राष्ट्रमश्वमेधः श्रियमेवास्मै राष्ट्रमूर्ध्वमुच्रयति 13.2.9.[3] गिरौ भारं हरन्निवेति श्रीर्वै राष्ट्रस्य भारः श्रियमेवास्मै राष्ट्रं संनह्यत्यथो श्रियमेवास्मिन्राष्ट्रमधिनिदधाति 13.2.9.[4] अथास्यै मध्यमेधतामिति श्रीर्वै राष्ट्रस्य मध्यं श्रियमेव राष्ट्रे मध्यतोऽन्नाद्यं दधाति 13.2.9.[5] शीते वाते पुनन्निवेति क्षेमो वै राष्ट्रस्य शीतं क्षेममेवास्मै करोति 13.2.9.[6] यकासकौ शकुन्तिकेति विड्वै शकुन्तिकाहलगिति वञ्चतीति विशो वै राष्ट्राय वञ्चन्त्याहन्ति गभे पसो निगल्गलीति धारकेति विड्वै गभो राष्ट्रम् पसो राष्ट्रमेव विश्याहन्ति तस्माद्राष्ट्रो विशं घातुकः 13.2.9.[7] माता च ते पिता च त इति इयं वै मातासौ पिताभ्यामेवैनं स्वर्गं लोकं गमयत्यग्रं वृक्षस्य रोहत इति श्रीर्वै राष्ट्रस्याग्रं श्रियमेवैनं राष्ट्रस्याग्रं गमयति प्रतिलामीति ते पिता गभे मुष्टिमतंसयदिति विड्वै गभो राष्ट्रम् मुष्टी राष्ट्रमेव विश्याहन्ति तस्माद्राष्ट्री विषं घातुकः 13.2.9.[8] यद्धरिणो यवमत्तीति विड्वै यवो राष्ट्रं हरिणो विशमेव राष्ट्रायाद्यां करोति तस्माद्राष्ट्रो विशमत्ति न पुष्टम् पशु मन्यत इति तस्माद्राजा पशून्न पुष्यति शूद्रा यदर्यजारा न पोषाय न धनायतीति तस्माद्वैशीपुत्रं नाभिषिञ्चति 13.2.9.[9] अप वा एतेभ्यः प्राणाः क्रामन्ति ये यज्ञेऽपूतां वाचं वदन्ति दधिक्राव्णो अकारिषमिति सुरभिमतीमृचमन्ततोऽन्वाहुर्वाचमेव पुनते नैभ्यः प्राणा अपक्रामन्ति 13.2.10.[1] यदसिपथान्कल्पयन्ति सेतुमेव तं संक्रमणं यजमानः कुरुते स्वर्गस्य लोकस्य समष्ट्यै 13.2.10.[2] सूचीभिः कल्पयन्ति विशो वै सूच्यो राष्ट्रमश्वमेधो विशं चैवास्मिन्राष्ट्रं च समीची दधति हिरण्यमय्यो भवन्ति तस्योक्तम् ब्राह्मणम् 13.2.10.[3] त्रय्यः सूच्यो भवन्ति लोहमय्यो रजता हरिण्यो दिशो वै लोहमय्योऽवान्तरदिशो रजता ऊर्ध्वा हरिण्यस्ताभिरेवैनं कल्पयन्ति तिरश्चीभिष्चोर्ध्वाभिश्च बहुरूपा भवन्ति तस्माद्बहुरूपा दिशो नानारूपा भवन्ति तस्मान्नानारूपा दिशः 13.2.11.[1] प्रजापतिरकामयत महान्भूयान्त्स्यामिति स एतावश्वमेधे महिमानौ ग्रहावपश्यत्तावजुहोत्ततो वै स महान्भूयानभवत्स यः कामयेत महान्भूयान्त्स्यामिति स एतावश्वमेधे महिमानौ ग्रहौ जुहुयान्महान्हैव भूयान्भवति 13.2.11.[2] वपामभितो जुहोति यजमानो वा अश्वमेधो राजा महिमा राज्येनैवैनमुभयतः परिगृह्णाति पुरस्तात्स्वाहाकृतयो वा अन्ये देवा उपरिष्टात्स्वाहाकृतयोऽन्ये तानेवैतत्प्रीणाति स्वाहा देवेभ्यो देवेभ्यः स्वाहेति राज्ञा वपाम् परिजयति ये चैवास्मिंलोके देवा य उ चामुष्मिंस्तानेवैतत्प्रीणाति त एनमुभये देवाः प्रीताः स्वर्गं लोकमभिवहन्ति 13.3.1.[1] प्रजापतेरक्ष्यश्वयत् तत्परापतत्ततोऽश्वः समभवद्यदश्वयत्तदश्वस्याश्वत्वं तद्देवा अश्वमेधेनैव प्रत्यदधुरेष ह वै प्रजापतिं सर्वं करोति योऽश्वमेधेन यजते सर्व एव भवति सर्वस्य वा एषा प्रायश्चित्तिः सर्वस्य भेषजं सर्वं वा एतेन पाप्मानं देवा अतरन्नपि वा एतेन ब्रह्महत्यामतरंस्तरति सर्वम् पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते 13.3.1.[2] उत्तरं वै तत्प्रजापतेरक्ष्यश्वयत् तस्मादुत्तरतोऽश्वस्यावद्यन्ति दक्षिणतोऽन्येषाम् पशूनाम् 13.3.1.[3] वैतसः कटो भवति अप्सुयोनिर्वा अश्वोऽप्सुजा वेतसः स्वयैवैनं योन्या समर्धयति 13.3.1.[4] चतुष्टोम स्तोमो भवति सरड्वा अश्वस्य सक्थ्याबृहत्तद्देवाश्चतुष्टोमेनैव स्तोमेन प्रत्यदधुर्यच्चतुष्टोम स्तोमो भवत्यश्वस्यैव सर्वत्वाय सर्वस्तोमोऽतिरात्र उत्तममहर्भवति सर्वं वै सर्वस्तोमोऽतिरात्रः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै 13.3.2.[1] परमेण वा एष स्तोमेन जित्वा चतुष्टोमेन कृतेनायानामुत्तरेऽहन्नेकविंशे प्रतिष्ठायाम् प्रतितिष्ठत्येकविंशात्प्रतिष्ठाया उत्तरमहरृतूनन्वारोहत्यृतवो वै पृष्ठान्यृतवः संवत्सर ऋतुष्वेव संवत्सरे प्रतितिष्ठति 13.3.2.[2] शक्वर्यः पृष्ठम् भवन्ति अन्यदन्यच्चन्दोऽन्येऽन्ये वा अत्र पशव आलभ्यन्त उतेव ग्राम्या उतेवारण्या यचक्वर्यः पृष्ठम् भवन्त्यश्वस्यैव सर्वत्वायान्ये पशव आलभ्यन्तेऽन्येऽन्ये हि स्तोमाः क्रियन्ते 13.3.2.[3] तदाहुः नैते सर्वे पशवो यदजावयश्चारण्याश्चैते वै सर्वे पशवो यद्गव्या इति गव्या उत्तमेऽहन्नालभत एते वै सर्वे पशवो यद्गव्याः सर्वानेव पशूनालभते वैश्वदेवा भवन्ति वैश्वदेवो वा अश्वोऽश्वस्यैव सर्वत्वाय बहुरूपा भवन्ति तस्माद्बहुरूपाः पशवो नानारूपा भवन्ति तस्मान्नानारूपाः पशवः 13.3.3.[1] यत्तिस्रोऽनुष्टुभो भवन्ति तस्मादश्वस्त्रिभिस्तिष्ठंस्तिष्ठति यच्चतस्रो गायत्र्यस्तस्मादश्वः सर्वैः पद्भिः प्रतिदधत्पलायते परमं वा एतच्चन्दो यदनुष्टुप्परमोऽश्वः पशूनाम् परमश्चतुष्टोम स्तोमानाम् परमेणैवैनम् परमतां गमयति 13.3.3.[2] शक्वर्यः पृष्ठम् भवन्ति अन्यदन्यच्चन्दोऽन्येऽन्ये हि स्तोमाः क्रियन्ते यचक्वर्यः पृष्ठम् भवन्त्यश्वस्यैव सर्वत्वाय 13.3.3.[3] एकविंशम् मध्यममहर्भवति असौ वा आदित्य एकविंशः सो ऽश्वमेधः स्वेनैवैनं स्तोमेन स्वायां देवतायाम् प्रतिष्ठापयति 13.3.3.[4] वामदेव्यम् मैत्रावरुणसाम भवति प्रजापतिर्वै वामदेव्यम् प्राजापत्योऽश्वः स्वयैवैनं देवतया समर्धयति 13.3.3.[5] पार्थुरश्मम् ब्रह्मसाम भवति रश्मिना वा अश्वो यत ईश्वरो वा अश्वोऽयतोऽधृतो प्रतिष्ठितः पराम् परावतं गन्तोर्यत्पार्थुरश्मम् ब्रह्मसाम भवत्यश्वस्यैव धृत्यै 13.3.3.[6] संकृत्यचावाकसाम भवति उत्सन्नयज्ञ इव वा एष यदश्वमेधः किं वा ह्येतस्य क्रियते किं वा न यत्संकृत्यचावाकसाम भवत्यश्वस्यैव सर्वत्वाय सर्वस्तोमोऽतिरात्र उत्तममहर्भवति सर्वं वै सर्वस्तोमोऽतिरात्रः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै 13.3.3.[7] एकविंशोऽग्निर्भवति एकविंश स्तोम एकविंशतिर्यूपा यथा वा ऋषभा वा वृषाणो वा संस्फुरेरन्नेवमेते स्तोमाः समृचन्ते यदेकविंशास्तान्यत्समर्पयेदार्तिमार्चेद्यजमानो हन्येतास्य यज्ञः 13.3.3.[8] द्वादश एवाग्निः स्यात् एकादश यूपा यद्द्वादशोऽग्निर्भवति द्वादश मासाः संवत्सरः संवत्सरमेव यज्ञमाप्नोति यदेकादश यूपा विराड्वा एषा सम्मीयते यदेकादशिनी तस्यै य एकादश स्तन एवास्यै स दुह एवैनां तेन 13.3.3.[9] तदाहुः यद्द्वादशोऽग्निः स्यादेकादश यूपा यथा स्थूरिणा यायात्तादृक्तदित्येकविंश एवाग्निर्भवत्येकविंश स्तोम एकविंशतिर्यूपास्तद्यथा प्रष्टिभिर्यायात्तादृक्तत् 13.3.3.[10] शिरो वा एतद्यज्ञस्य यदेकविंशः यो वा अश्वमेधे त्रीणि शीर्षाणि वेद शिरो ह राज्ञाम् भवत्येकविंशोऽग्निर्भवत्येकविंश स्तोम एकविंशतिर्यूपा एतानि वा अश्वमेधे त्रीणि शीर्षाणि तानि य एवं वेद शिरो ह राज्ञाम् भवति यो वा अश्वमेधे तिस्रः ककुदो वेद ककुद्ध राज्ञाम् भवत्येकविंशोऽग्निर्भवत्येकविंश स्तोम एकविंशतिर्यूपा एता अश्वमेधे तिस्रः ककुदस्ता य एवं वेद ककुद्ध राज्ञाम् भवति 13.3.4.[1] सर्वाभ्यो वै देवताभ्योऽश्व आलभ्यते यत्प्राजापत्यं कुर्याद्या देवता अपिभागास्ता भागधेयेन व्यर्धयेचादं दद्भिरवकां दन्तमूलैरित्याज्यमवदाना कृत्वा प्रत्याख्यायं देवताभ्य आहुतीर्जुहोति या एव देवता अपिभागास्ता भागधेयेन समर्धयत्यरण्येऽनूच्यान्हुत्वा द्यावापृथिव्यामुत्तमामाहुतिं जुहोति द्यावापृथिव्योर्वै सर्वा देवताः प्रतिष्ठितास्ता एवैतत्प्रीणाति देवासुराः संयत्ता आसन् 13.3.4.[2] तेऽब्रुवन् अग्नयः स्विष्टकृतोऽश्वस्य वयमुद्धारमुद्धरामहै तेनासुरानभिभविष्याम इति ते लोहितमुदहरन्त भ्रातृव्याभिभूत्यै यत्स्विष्टकृद्भ्यो लोहितं जुहोति भ्रातृव्याभिभूत्यै भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद 13.3.4.[3] गोमृगकण्ठेन प्रथमामाहुतिं जुहोति पशवो वै गोमृगा रुद्रः स्विष्टकृत्पशूनेव रुद्रादन्तर्दधाति तस्माद्यत्रैषाश्वमेध आहुतिर्हूयते न तत्र रुद्रः पशूनभिमन्यते 13.3.4.[4] अश्वशफेन द्वितीयामाहुतिं जुहोति पशवो वा एकशफा रुद्रः स्विष्टकृत्पशू> 13.3.4.[5] अयस्मयेन चरुणा तृतीयामाहुतिं जुहोति आयस्यो वै प्रजा रुद्रः स्विष्टकृत्प्रजा एव रुद्रादन्तर्दधाति तस्माद्यत्रैषाश्वमेध आहुतिर्हूयते न तत्र रुद्रः प्रजा अभिमन्यते 13.3.5.[1] सर्वेषु वै लोकेषु मृत्यवोऽन्वायत्तास्तेभ्यो यदाहुतीर्न जुहुयाल्लोके-लोक एनम् मृत्युर्विन्देद्यन्मृत्युभ्य आहुतीर्जुहोति लोके-लोक एव मृत्युमपजयति 13.3.5.[2] तदाहुः यदमुष्मै स्वाहामुष्मै स्वाहेति जुह्वत्संचक्षीत बहुम् मृत्युममित्रं कुर्वीत मृत्यव आत्मानमपिदध्यादिति मृत्यवे स्वाहेत्येकस्मा एवैकामाहुतिं जुहोत्येको ह वा अमुष्मिंलोके मृत्युरशनायैव तमेवामुष्मिंलोकेऽपजयति 13.3.5.[3] ब्रह्महत्यायै स्वाहेति द्वितीयामाहुतिं जुहोति अमृत्युर्ह वा अन्यो ब्रह्महत्यायै मृत्युरेष ह वै साक्षान्मृत्युर्यद्ब्रह्महत्या साक्षादेव मृत्युमपजयति 13.3.5.[4] एतां ह वै मुण्डिभ औदन्यः ब्रह्महत्यायै प्रायश्चित्तिं विदां चकार यद्ब्रह्मैहत्याया आहुतिं जुहोति मृत्युमेवाहुत्या तर्पयित्वा परिपाणं कृत्वा ब्रह्मघ्ने भेषजं करोति तस्माद्यस्यैषाश्वमेध आहुतिर्हूयतेऽपि योऽस्यापरीषु प्रजायाम् ब्राह्मैणं हन्ति तस्मै भेषजं करोति 13.3.6.[1] अश्वस्य वा आलब्धस्य मेध उदक्रामत्तदश्वस्तोमीयमभवद्यदश्वस्तोमीयं जुहोत्यश्वमेव मेधसा समर्धयति 13.3.6.[2] आज्येन जुहोति मेधो वा आज्यम् मेधोऽश्वस्तोमीयम् मेधसैवास्मिंस्तन्मेधो दधात्याज्येन जुहोत्येतद्वै देवानाम् प्रियं धाम यदाज्यम् प्रियेणैवैनान्धाम्ना समर्धयति 13.3.6.[3] अश्वस्तोमीयं हुत्वा द्विपदा जुहोति अश्वो वा अश्वस्तोमीयम् पुरुषो द्विपदा द्विपाद्वै पुरुषो द्विप्रतिष्ठस्तदेनम् प्रतिष्ठया समर्धयति 13.3.6.[4] तदाहुः अश्वस्तोमीयम् पूर्वं होतव्यां3 द्विपदा3 इति पशवो वा अश्वस्तोमीयम् पुरुषो द्विपदा यदश्वस्तोमीयं हुत्वा द्विपदा जुहोति तस्मात्पुरुष उपरिष्टात्पशूनधितिष्ठति 13.3.6.[5] षोडशाश्वस्तोमीया जुहोति षोडशकला वै पशवः सा पशूनाम् मात्रा पशूनेन मात्रया समर्धयति यत्कनीयसीर्वा भूयसीर्वा जुहुयात्पशून्मात्रया व्यर्धयेत्षोडश जुहोति षोडशकला वै पशवः सा पशूनाम् मात्रा पशूनेव मात्रया समर्धयति नान्यामुत्तमामाहुतिं जुहोति यदन्यामुत्तमामाहुतिं जुहुयात्प्रतिष्ठायै च्यवेत द्विपदा उत्तमा जुहोति प्रतिष्ठा वै द्विपदाः प्रत्येव तिष्ठति जुम्बकाय स्वाहेत्यवभृथ उत्तमामाहुतिं जुहोति वरुणो वै जुम्बकः साक्षादेव वरुणमवयजते शुक्लस्य खलतेर्विक्लिधस्य पिङ्गाक्षस्य मूर्धनि जुहोत्येतद्वै वरुणस्य रूपं रूपेणैव वरुणमवयजते 13.3.6.[6] द्वादश ब्रह्मौदनानुत्थाय निर्वपति द्वादशभिर्वेष्टिभिर्यजते तदाहुर्यज्ञस्य वा एतद्रूपं यदिष्टयो यदिष्टिभिर्यजेतोपनामुक एनं यज्ञः स्यात्पापीयांस्तु स्याद्यातयामानि वा एतदीजानस्य चन्दांसि भवन्ति तानि किमेतावदाशु प्रयुञ्जीत सर्वा वै संस्थिते यज्ञे वागाप्यते सात्राप्ता यातयाम्नी भवति क्रूरीकृतेव हि भवत्यरुष्कृता वाग्वै यज्ञस्तस्मान्न प्रयुञ्जीतेति 13.3.6.[7] द्वादशैव ब्रह्मौदनानुत्थाय निर्वपेत् प्रजापतिर्वा ओदनः प्रजापतिः संवत्सरः प्रजापतिर्यज्ञः संवत्सरमेव यज्ञमाप्नोत्युपनामुक एनं यज्ञो भवति न पापीयान्भवति 13.3.7.[1] एष वै प्रभूर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव प्रभूतम् भवति 13.3.7.[2] एष वै विभूर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव विभूतम् भवति 13.3.7.[3] एष वै व्यष्टिर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव व्यष्टम् भवति 13.3.7.[4] एष वै विधृतिर्नाम यज्ञः यत्रैतेन यजन्ते सर्वमेव विधृतम् भवति 13.3.7.[5] एष वै व्यावृत्तिर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव व्यावृत्तम् भवति 13.3.7.[6] एष वा ऊर्जस्वान्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेवोर्जस्वद्भवति 13.3.7.[7] एष वै पयस्वान्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव पयस्वद्भवति 13.3.7.[8] एष वै ब्रह्मवर्चसी नाम यज्ञः यत्रैतेन यज्ञेन यजन्त आ ब्राह्मणो ब्रह्मवर्चसी जायते 13.3.7.[9] एष वा अतिव्याधी नाम यज्ञः यत्रैतेन यज्ञेन यजन्त आ राजन्योऽतिव्याधी जायते 13.3.7.[10] एष वै दीर्घो नाम यज्ञः यत्रैतेन यज्ञेन यजन्त आ दीर्घारण्यं जायते 13.3.7.[11] एष वै क्ल्प्तिर्नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव क्ल्प्तम् भवति 13.3.7.[12] एष वै प्रतिष्ठा नाम यज्ञः यत्रैतेन यज्ञेन यजन्ते सर्वमेव प्रतिष्ठितम् भवति 13.3.8.[1] अथातः प्रायश्चित्तीनाम् यद्यश्वो वडवां स्कन्देद्वायव्यम् पयोऽनुनिर्वपेद्वायुर्वै रेतसां विकर्ता प्राणो वै वायुः प्राणो हि रेतसां विकर्ता रेतसैवास्मिंस्तद्रेतो दधाति 13.3.8.[2] अथ यदि स्रामो विन्देत् पौष्णं चरुमनुनिर्वपेत्पूषा वै पशूनामीष्टे स यस्यैव पशवो यः पशूनामीष्टे तमेवैतत्प्रीणात्यगदो हैव भवति 13.3.8.[3] अथ यद्यक्षतामयो विन्देत् वैश्वानरं द्वादशकपालम् भूमिकपालम् पुरोडाशमनुनिर्वपेदियं वै वैश्वानर इमामेवैतत्प्रीणात्यगदो हैव भवति 13.3.8.[4] अथ यद्यक्ष्यामयो विन्देत् सौर्यं चरुमनुनिर्वपेत्सूर्यो वै प्रजानां चक्षुर्यदा ह्येवैष उदेत्यथेदं सर्वं चरति चक्षुषैवास्मिंस्तच्चक्षुर्दधाति स यच्चरुर्भवति चक्षुषा ह्ययमात्मा चरति 13.3.8.[5] अथ यद्युदके म्रियेत वारुणं यवमयं चरुमनुनिर्वपेद्वरुणो वा एतं गृह्णाति योऽप्सु म्रियते सा यैवैनं देवता गृह्णाति तामेवैतत्प्रीणाति सास्मै प्रीतान्यमालम्भायानुमन्यते तयानुमतमालभते स यद्यवमयो भवति वरुण्या हि यवाः 13.3.8.[6] अथ यदि नश्येत् त्रिहविषमिष्टिमनुनिर्वपेद्द्यावापृथिव्यमेककपालम् पुरोडाशं वायव्यम् पयः सौर्यं चरुं यद्वै किं च नश्यत्यन्तरैव तद्द्यावापृथिवी नश्यति तद्वायुरुपवात्यादित्योऽभितपति नैताभ्यो देवताभ्य ऋते किं चन नश्यति सैषा पृथगेव नष्टवेदनी स यद्यस्याप्यन्यन्नश्येदेतयैव यजेतानु हैवैनद्विन्दत्यथ यद्यमित्रा अश्वं विन्देरन्यदि वा म्रियेत यदि वाप्स्वन्यमानीय प्रोक्षेयुः सैव तत्र प्रायश्चित्तिः 13.4.1.[1] प्रजापतिरकामयत सर्वान्कामानाप्नुयां सर्वा व्यष्टीर्व्यश्नुवीयेति स एतमश्वमेधं त्रिरात्रं यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत तेनेष्ट्वा सर्वान्कामानाप्नोत्सर्वा व्यष्टीर्व्याश्नुत सर्वान्ह वै कामानाप्नोति सर्वा व्यष्टीर्व्यश्नुते योऽश्वमेधेन यजते 13.4.1.[2] तदाहुः कस्मिन्नृतावभ्यारम्भ इति ग्रीष्मेऽभ्यारभेतेत्यु हैक आहुर्ग्रीष्मो वै क्षत्रियस्यर्तुः क्षत्रिययज्ञ उ वा एष यदश्वमेध इति 13.4.1.[3] तद्वै वसन्त एवाभ्यारभेत वसन्तो वै ब्रह्मणस्यर्तुर्य उ वै कश्च यजते ब्राह्मणीभूयेवैव यजते तस्माद्वसन्त एवाभ्यारभेत 13.4.1.[4] सा यासौ फाल्गुनी पौर्णमासी भवति तस्यै पुरस्तात्षडहे वा सप्ताहे वर्त्विज उपसमायन्त्यध्वर्युश्च होता च ब्रह्मा चोद्गाता चैतान्वा अन्वन्य ऋत्विजः 13.4.1.[5] तेभ्योऽध्वर्युश्चातुष्प्राश्यम् ब्रह्मौदनं निर्वपति तस्योक्तम् ब्राह्मणं चतुरः पात्रांश्चतुरोऽञ्जलींश्चतुरः प्रसृतान्द्वादशविधं द्वादश मासाः संवत्सरः सर्वं संवत्सरः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै 13.4.1.[6] तमेते चत्वार ऋत्विजः प्राश्नन्ति तेषामुक्तम् ब्राह्मणं तेभ्यश्चत्वारि सहस्राणि ददाति सर्वं वै सहस्रं सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै चत्वारि च सुवर्णानि शतमानानि हिरण्यानि तस्यो एवोक्तम् 13.4.1.[7] अथास्मा अध्वर्युर्निष्कम् प्रतिमुञ्चन्वाचयति तेजोऽसि शुक्रममृतमिति तेजो वै शुक्रममृतं हिरण्यं तेज एवास्मिञ्चुक्रममृतं दधात्यायुष्पा आयुर्मे पाहीत्यायुरेवास्मिन्दधात्यथैनमाह वाचं यचेति वाग्वै यज्ञो यज्ञस्यैवाभ्यारम्भाय 13.4.1.[8] चतस्रो जाया उपक्ल्प्ता भवन्ति महिषी वावाता परिवृक्ता पालागली सर्वा निष्किन्योऽलङ्कृता मिथुनस्यैव सर्वत्वाय ताभिः सहाग्न्यगारम् प्रपद्यते पूर्वया द्वारा यजमानो दक्षिणया पत्न्यः 13.4.1.[9] सायमाहुत्यां हुतायाम् जघनेन गार्हपत्यमुदङ्वावातया सह संविशति तदेवापीतराः संविशन्ति सोऽन्तरोरू असंवर्तमानः शेतेऽनेन तपसा स्वस्ति संवत्सरस्योदृचं समश्नवा इति 13.4.1.[10] प्रातराहुत्यां हुतायां अध्वर्युः पूर्णाहुतिं जुहोति सर्वं वै पूर्णं सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै तस्यां वरेण वाचं विसृजते वरं ददामि ब्रह्मण इति सर्वं वै वरः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै 13.4.1.[11] अथ योऽस्य निष्कः प्रतिमुक्तो भवति तमध्वर्यवे ददात्यध्वर्यवे दददमृतमायुरात्मन्धत्तेऽमृतं ह्यायुर्हिरण्यम् 13.4.1.[12] अथाग्नेयीमिष्टिं निर्वपति पथश्च कामाय यज्ञमुखस्य चाचम्बट्कारायाथो अग्निमुखा उ वै सर्वा देवताः सर्वे कामा अश्वमेधे मुखतः सर्वान्देवान्प्रीत्वा सर्वान्कामानाप्नवानीति 13.4.1.[13] तस्यै पञ्चदश सामिधेन्यो भवन्ति पञ्चदशो वै वज्रो वीर्यं वज्रो वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते वार्त्रघ्नावाज्यभागौ पाप्मा वै वृत्रः पाप्मनोऽपहत्या अग्निर्मूर्धा दिवः ककुद्भुवो यज्ञस्य रजसश्च नेतेत्युपांशु हविषो याज्यानुवाक्ये मूर्धन्वत्यन्या भवति सद्वत्यन्यैष वै मूर्धा य एष तपत्येतस्यैवावरुद्ध्या अथ यत्सद्वती सदेवावरुन्द्धे विराजौ संयाज्ये सर्वदेवत्यं वा एतच्चन्दो यद्विराट् सर्वे कामा अश्वमेधे सर्वान्देवान्प्रीत्वा सर्वान्कामानाप्नवानीति हिरण्यं दक्षिणा सुवर्णं शतमानं तस्योक्तम् ब्राह्मणम् 13.4.1.[14] अथ पौष्णीं निर्वपति पूषा वै पथीनामधिपतिरश्वायैवैतत्स्वस्त्ययनं करोत्यथो इयं वै पूषेमामेवास्मा एतद्गोप्त्रीं करोति तस्य हि नार्तिरस्ति न ह्वला यमियमध्वन्गोपायतीमामेवास्मा एतद्गोप्त्रीं करोति 13.4.1.[15] तस्यै सप्तदश सामिधेन्यो भवन्ति सप्तदशो वै प्रजापतिः प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै वृधन्वन्तावाज्यभागौ यजमानस्यैव वृद्ध्यै पूषंस्तव व्रते वयम् पथस्पथः परिपतिं वचस्येत्युपांशु हविषो याज्यानुवाक्ये व्रतवत्यन्या भवति पथन्वत्यन्या वीर्यं वै व्रतं वीर्यस्याप्त्यै वीर्यस्यावरुद्ध्या अथ यत्पथन्वत्यश्वायैवैतत्स्वस्त्ययनं करोत्यनुष्टुभौ संयाज्ये वाग्वा अनुष्टुब्वाग्वै प्रजापतिः प्रजापतिरश्वमेधोऽश्वमेधस्यैवाप्त्यै वासःशतं दक्षिणा रूपं वा एतत्पुरुषस्य यद्वासस्तस्माद्यमेव कं च सुवाससमाहुः को न्वयमिति रूपसमृद्धो हि भवति रूपेणैवैनं समर्धयति शतम् भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते 13.4.2.[1] एतस्यां तायमानायाम् अश्वं निक्त्वोदानयन्ति यस्मिन्त्सर्वाणि रूपाणि भवन्ति यो वा जवसमृद्धः सहस्रार्हम् पूर्व्यं यो दक्षिणायां धुर्यप्रतिधुरः 13.4.2.[2] तद्यत्सर्वरूपो भवति सर्वं वै रूपं सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्या अथ यज्जवसमृद्धो वीर्यं वै जवो वीर्यस्याप्त्यै वीर्यस्यावरुद्ध्या अथ यत्सहस्रार्हः सर्वं वै सहस्रं सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्या अथ यत्पूर्व्य एष वा अपरिमितं वीर्यमभिवर्धते यत्पूर्व्योऽपरिमितस्यैव वीर्यस्यावरुद्ध्या अथ यद्दक्षिणायां धुर्यपर्तिधुर एष वा एष य एष तपति न वा एतं कश्चन प्रतिप्रतिरेतस्यैवावरुद्ध्यै 13.4.2.[3] तदु होवाच भाल्लबेयो द्विरूप एवैषोऽश्वः स्यात्कृष्णसारंगः प्रजापतेर्वा एषोऽक्ष्णः समभवद्द्विरूपं वा इदं चक्षुः शुक्लं चैव कृष्णं च तदेनं स्वेन रूपेण समर्धयतीति 13.4.2.[4] अथ होवाच सात्ययज्ञिः त्रिरूप एवैषोऽश्वः स्यात्तस्य कृष्णः पूर्वार्धः शुक्लोऽपरार्धः कृत्तिकाञ्जिः पुरस्तात्तद्यत्कृष्णः पूर्वार्धो भवति यदेवेदं कृष्णमक्ष्णस्तदस्य तदथ यचुक्लोऽपरार्धो यदेवेदं शुक्लमक्ष्णस्तदस्य तदथ यत्कृत्तिकाञ्जिः पुरस्तात्सा कनीनका स एव रूपसमृद्धोऽतो यतमोऽस्योपकल्पेत बहुरूपो वा द्विरूपो वा त्रिरूपो वा कृत्तिकाञ्जिस्तमालभेत जवेन त्वेव समृद्धः स्यात् 13.4.2.[5] तस्यैते पुरस्ताद्रक्षितार उपक्ल्प्ता भवन्ति राजपुत्राः कवचिनः शतं राजन्या निषङ्गिणः शतं सूतग्रामण्याम् पुत्रा इषुपर्षिणः शतं क्षात्त्रसंग्रहीतॄणाम् पुत्रा दण्डिनः शतमश्वशतं निरष्टं निरमणं यस्मिन्नेनमपिसृज्य रक्षन्ति 13.4.2.[6] अथ सावित्रीमिष्टिं निर्वपति सवित्रे प्रसवित्रे द्वादशकपालम् पुरोडाशं सविता वै प्रसविता सविता म इमं यज्ञम् प्रसुवादिति 13.4.2.[7] तस्यै पञ्चदश सामिधेन्यो भवन्ति वार्त्रघ्नावाज्यभागौ य इमा विश्वा जातान्या देवो यातु सविता सुरत्न इत्युपांशु हविषो याज्यानुवाक्ये विराजौ संयाज्ये हिरण्यं दक्षिणा सुवर्णं शतमानं तस्योक्तम् ब्राह्मणम् 13.4.2.[8] तस्यै प्रयाजेषु तायमानेषु ब्राह्मणो वीणागाथी दक्षिणत उत्तरमन्द्रामुदाघ्नंस्तिस्रः स्वयंसम्भृता गाथा गायतीत्ययजतेत्यददादिति तस्योक्तम् ब्राह्मणम् 13.4.2.[9] अथ द्वितीयां निर्वपति सवित्र आसवित्रे द्वादशकपालम् पुरोडाशं सविता वा आसविता सविता म इमं यज्ञमासुवादिति 13.4.2.[10] तस्यै सप्तदश सामिधेन्यो भवन्ति सद्वन्तावाज्यभागौ सदेवावरुन्द्धे विश्वानि देव सवितः स घा नो देवः सविता सहावेत्युपांशु हविषो याज्यानुवाक्ये अनुष्टुभौ संयाज्ये रजतं हिरण्यं दक्षिणा नानारूपताया अथो उत्क्रमायानपक्रमाय शतमानम् भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते 13.4.2.[11] तस्यै प्रयाजेषु तायमानेषु ब्राह्मणो वीणा> 13.4.2.[12] अथ तृतीयां निर्वपति सवित्रे सत्यप्रसवाय द्वादशकपालम् पुरोडाशमेष ह वै सत्यः प्रसवो यः सवितुः सत्येन मे प्रसवेनेमं यज्ञम् प्रसुवादिति 13.4.2.[13] तस्यै सप्तदशैव सामिधेन्यो भवन्ति रयिमन्तावाज्यभागौ वीर्यं वै रयिवीर्यस्याप्त्यै वीर्यस्यावरुद्ध्या आ विश्वदेवं सत्पतिं न प्रमिये सवितुर्दैव्यस्य तदित्युपांशु हविषो याज्यानुवाक्ये नित्ये संयाज्ये नेद्यज्ञपथादयानीति क्ल्प्त एव यज्ञेऽन्ततः प्रतितिष्ठति त्रिष्टुभौ भवत इन्द्रे वै वीर्यं त्रिष्टुबिन्द्रियस्यैव वीर्यस्यावरुद्ध्यै हिरण्यं दक्षिणा सुवर्णं शतमानं तस्योक्तम् ब्राह्मणम् 13.4.2.[14] तस्यै प्रयाजेषु तायमानेषु ब्राह्मणो वीणा> 13.4.2.[15] एतस्यां संस्थितायाम् उपोत्थायाध्वर्युश्च यजमानश्चाश्वस्य दक्षिणे कर्ण आजपतो विभूर्मात्रा प्रभूः पित्रेति तस्योक्तम् ब्राह्मणमथैनमुदञ्चम् प्राञ्चम् प्रसृजत एषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राची स्वायामेवैनं तद्दिषि धत्तो न वै स्व आयतने प्रतिष्ठितो रिष्यत्यरिष्ट्यै 13.4.2.[16] स आह देवा आशापालाः एतं देवेभ्योऽश्वम् मेधाय प्रोक्षितं रक्षतेत्युक्ता मानुषा आशापाला अथैते दैवा आप्याः साध्या अन्वाध्या मरुतस्तमेत उभये देवमनुष्याः संविदाना अप्रत्यावर्तयन्तः संवत्सरं रक्षन्ति तद्यं न प्रत्यावर्तयन्त्येष वा एष तपति क उ ह्येतमर्हति प्रत्या !वयितुं यद्येनम् प्रत्यावर्तयेयुः परागेवेदं सर्वं स्यात्तस्मादप्रत्यावर्तयन्तो रक्षन्ति 13.4.2.[17] स आहाशापालाः ये वा एतस्योदृचं गमिष्यन्ति राष्ट्रं ते भविष्यन्ति राजानो भविष्यन्त्यभिषेचनीया अथ य एतस्योदृचं न गमिष्यन्त्यराष्ट्रं ते भविष्यन्त्यराजानो भविष्यन्ति राजन्या विशोऽनभिषेचनीयास्तस्मान्मा प्रमदत स्नात्वाच्चैवैनमुदकान्निरुन्धीध्वं वडवाभ्यश्च ते यद्यद्ब्राह्मणजातमुपनिगचेत तत्तत्पृचेत ब्राह्मणाः कियद्यूयमश्वमेधस्य वित्थेति ते ये न विद्युर्जिनीयात तान्त्सर्वं वा अश्वमेधः सर्वस्यैष न वेद यो ब्राह्मणः सन्नश्वमेधस्य न वेद सोऽब्राह्मणो ज्येय एव स पानं करवाथ खादं निवपाथाथ यत्किं च जनपदे कृतान्नं सर्वं वस्तत्सुतं तेषां रथकारकुल एव वो वसतिस्तद्ध्यश्वस्यायतनमिति 13.4.3.[1] प्रमुच्याश्वं दक्षिणेन वेदिं हिरण्मयं कशिपूपस्तृणाति तस्मिन्होतोपविशति दक्षिणेन होतारं हिरण्मये कूर्चे यजमानो दक्षिणतो ब्रह्मा चोद्गाता च हिरण्मय्योः कशिपुनोः पुरस्तात्प्रत्यङ्ङध्वर्युर्हिरण्मये वा कूर्चे हिरण्मये वा फलके 13.4.3.[2] समुपविष्टेष्वध्वर्युः सम्प्रेष्यति होतर्भूतान्याचक्ष्व भूतेष्विमं यजमानमध्यूहेति सम्प्रैषितो होताध्वर्युमामन्त्रयते पारिप्लवमाख्यानमाख्यास्यन्नध्वर्यविति हवै होतरित्यध्वर्युः 13.4.3.[3] मनुर्वैवस्वतो राजेत्याह तस्य मनुष्या विशस्त इम आसत इत्यश्रोत्रिया गृहमेधिन उपसमेता भवन्ति तानुपदि=\atyçco वेदः सोऽयमित्यृचां सूक्तं व्याचक्षाण इवानुद्रवेद्वीणागणगिन उपसमेता भवन्ति तानध्वर्युः सम्प्रेष्यति वीणागणगिन इत्याह पुराणैरिमं यजमानं राजभिः साधुकृद्भिः संगायतेति तं ते तथा संगायन्ति तद्यदेनमेवं संगायन्ति पुराणैरेवैनं तद्राजभिः साधुकृद्भिः सलोकं कुर्वन्ति 13.4.3.[4] सम्प्रैष्याध्वर्युः प्रक्रमान्जुहोति अन्वाहार्यपचने वाश्वस्य वा पदम् परिलिख्य यतरथास्य तत्रावृद्भवति पूर्वा त्वेव स्थितिः 13.4.3.[5] सावित्र्या एवेष्टेः पुरस्तादनुद्रुत्य सकृदेव रूपाण्याहवनीये जुहोत्यथ सायं धृतिषु हूयमानासु राजन्यो वीणागाथी दक्षिणत उत्तरमन्द्रामुदाघ्नंस्तिस्रः स्वयंसम्भृता गाथा गायतीत्ययुध्यतेत्यमुं संग्राममजयदिति तस्योक्तम् ब्राह्मणम् 13.4.3.[6] अथ श्वो भूते द्वितीयेऽहन् एवमेवैतासु सावित्रीष्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युर्यमो वैवस्वतो राजेत्याह तस्य पितरो विशस्त इम आसत इति स्थविरा उपसमेता भवन्ति तानुपदिशति यजूंषि वेदः सोऽयमिति यजुषामनुवाकं व्याचक्षाण इवानुद्रवेदेवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति 13.4.3.[7] अथ तृतीयेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युर्वरुण आदित्यो राजेत्याह तस्य गन्धर्वा विशस्त इम आसत इति युवानः शोभना उपसमेता भवन्ति तानुपदिशत्यथर्वाणो वेदः सोऽयमित्यथर्वणामेकम् पर्व व्याचक्षाण इवानुद्रवेदेवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति 13.4.3.[8] अथ चतुर्थेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युः सोमो वैष्णवो राजेत्याह तस्याप्सरसो विशस्ता इमा आसत इति युवतयः शोभनाः उपसमेता भवन्ति ता उपदिशत्यङ्गिरसो वेदः सो यमित्यङ्गिरसामेकम् पर्व व्याचक्षाण इवानुद्र> 13.4.3.[9] अथ पञ्चमेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युरर्बुदः काद्रवेयो राजेत्याह तस्य सर्पा विशस्त इम आसत इति सर्पाश्च सर्वविदश्चोपसमेता भवन्ति तानुपदिशति सर्पविद्या वेदः सोऽयमिति सर्पविद्याया एकम् पर्व व्याचक्षाण इवानुद्र> 13.4.3.[10] अथ षष्ठेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युः कुबेरो वैश्रवणो राजेत्याह तस्य रक्षांसि विशस्तानीमान्यासत इति सेलगाः पादकृत उपसमेता भवन्ति तानुपदिशति देवजनविद्या वेदः सोऽयमिति देवजनविद्याया एकम् पर्व व्याचक्षाण इवानुद्र> 13.4.3.[11] अथ सप्तमेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युरसितो धान्वो राजेत्याह तस्यासुरा विशस्त इम आसत इति कुसीदिन उपसमेता भवन्ति तानुपदिशति माया वेदः सोऽयमिति कांचिन्मायां कुर्यादेवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति 13.4.3.[12] अथाष्टमेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युर्मत्स्यः साम्मदो राजेत्याह तस्योदकेचरा विशस्त इम आसत इति मत्स्याश्च मत्स्यहनश्चोपसमेता भवन्ति तानुपदिशतीतिहासो वेदः सोऽयमिति कंचिदितिहासमाचक्षीतैवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति 13.4.3.[13] अथ नवमेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युस्तार्क्ष्यो वैपश्यतो राजेत्याह तस्य वयांसि विशस्तानीमान्यासत इति वयांसि च वायोविद्यिकाश्चोपसमेता भवन्ति तानुपदिशति पुराणं वेदः सोऽयमिति किंचित्पुराणमाचक्षीतैवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति 13.4.3.[14] अथ दशमेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युर्धर्म इन्द्रो राजेत्याह तस्य देवा विशस्त इम आसत इति श्रोत्रिया अप्रतिग्राहका उपसमेता भवन्ति तानुपदिशति सामानि वेदः सोऽयमिति साम्नां दशतम् ब्रूयादेवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोतीति 13.4.3.[15] एतत्पारिप्लवम् सर्वाणि राज्यान्याचष्टे सर्वा विशः सर्वान्वेदान्त्सर्वान्देवान्त्सर्वाणि भूतानि सर्वेषां ह वै स एतेषां राज्यानां सायुज्यं सलोकतामश्नुते सर्वासां विशामैश्वर्यमाधिपत्यं गचति सर्वान्वेदानवरुन्द्धे सर्वान्देवान्प्रीत्वा सर्वेषु भूतेष्वन्ततः प्रतितिष्ठति यस्यैवंविदेतद्धोता पारिप्लवमाख्यानमाचष्टे यो वैतदेवं वेदैतदेव समानमाख्यानम् पुनः पुनः संवत्सरम् परिप्लवते तद्यत्पुनः पुनः परिप्लवते तस्मात्पारिप्लवं षट्त्रिंशतं दशाहानाचष्टे षट्त्रिंशदक्षरा बृहती बार्हताः पशवो बृहत्यैवास्मै पशूनवरुन्द्धे 13.4.4.[1] संवत्सरे पर्यवेते दीक्षा प्राजापत्यमालभ्योत्सीदन्तीष्टयः पुरोहितस्याग्निषु यजेतेत्यु हैक आहुः किमु दीक्षितो यजेत द्वादश दीक्षा द्वादशोपसदस्तिस्रः सुत्यास्तत्त्रिणवमभिसम्पद्यते वज्रो वै त्रिणवः क्षत्रमश्वः क्षत्रं राजन्यो वज्रेण खलु वै क्षत्रं स्पृतं तद्वज्रेणैव क्षत्रं स्पृणोति 13.4.4.[2] दीक्षणीयायां संस्थितायाम् सायं वाचि विसृष्टायां वीणागणगिन उपसमेता भवन्ति तानध्वर्युः सम्प्रेष्यति वीणागणगिन इत्याह देवैरिमं यजमानं संगायतेति तं ते तथा संगायन्ति 13.4.4.[3] अहरहर्वाचि विसृष्टायाम् अग्नीषोमीयाणामन्ततः संस्थायाम् परिहृतासु वसतीवरीषु तद्यदेनं देवैः संगायन्ति देवैरेवैनं तत्सलोकं कुर्वन्ति 13.4.4.[4] प्रजापतिना सुत्यासु एवमेवाहरहः परिहृतास्वेव वसतीवरीषूदवसानीयायामन्ततः संस्थितायां तद्यदेनम् प्रजापतिना संगायन्ति प्रजापतिनैवैनम् तदन्ततः सलोकं कुर्वन्ति 13.4.4.[5] एकविंशतिर्यूपाः सर्व एकविंशत्यरत्नयो राज्जुदालोऽग्निष्ठो भवति पैतुदारवावभितः षड्बैल्वास्त्रय इत्थात्त्रय इत्थात्षट् खादिरास्त्रय एवेत्थात्त्रय इत्थात्षट् पालाशास्त्रय एवेत्थात्त्रय इत्थात् 13.4.4.[6] तद्यदेत एवं यूपा भवन्ति प्रजापतेः प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य यः श्लेष्मासीत्स सार्धं समवद्रुत्य मध्यतो नस्त उदभिनत्स एष वनस्पतिरभवद्रज्जुदालस्तस्मात्स श्लेष्मणाः श्लेष्मणो हि समभवत्तेनैवैनं तद्रूपेण समर्धयति तद्यत्सोऽग्निष्ठो भवति मध्यं वा एतद्यूपानां यदग्निष्ठो मध्यमेतत्प्राणानां यन्नासिके स्व एवैनं तदायतने दधाति 13.4.4.[7] अथ यदापोमयं तेज आसीत् यो गन्धः स सार्धं समवद्रुत्य चक्षुष्ट उदभिनत्स एष वनस्पतिरभवत्पोतुदारुस्तस्मात्स सुरभिर्गन्धाद्धि समभवत्तस्मादु ज्वलनस्तेजसो हि समभवत्तेनैवैनं तद्रूपेण समर्धयति तद्यत्तावभितोऽग्निष्ठम् भवतस्तस्मादिमे अभितो नासिकां चक्षुषी स्व एवैनौ तदायतने दधाति 13.4.4.[8] अथ यत्कुन्तापमासीत् यो मज्जा स सार्धं समवद्रुत्य श्रोत्रत उदभिनत्स एष वनस्पतिरभवद्बिल्वस्तस्मात्तस्यान्तरतः सर्वमेव फलमाद्यम् भवति तस्मादु हारिद्र इव भवति हारिद्र इव हि मज्जा तेनैवैनं तद्रूपेण समर्धयत्यन्तरे पैतुदारुवौ भवतो बाह्ये बैल्वा अन्तरे हि चक्षुषी बाह्ये श्रोत्रे स्व एवैनांस्तदायतने दधाति 13.4.4.[9] अस्थिभ्य एवास्य खदिरः समभवत् तस्मात्स दारुणो बहुसारो दारुणमिव ह्यस्थि तेनैवैनं तद्रूपेण समर्धयत्यन्तरे बैल्वा भवन्ति बाह्ये खादिरा अन्तरे हि मज्जानो बाह्यान्यस्थीनि स्व एवैनांस्तदायतने दधाति 13.4.4.[10] मांसेभ्य एवास्य पलाशः समभवत् तस्मात्स बहुरसो लोहितरसो लोहितमिव हि मांसं तेनैवैनं तद्रूपेण समर्धयत्यन्तरे खादिरा भवन्ति बाह्ये पालाश अन्तराणि ह्यस्थीनि बाह्यानि मांसानि स्व एवैनांस्तदायतने दधाति 13.4.4.[11] अथ यदेकविंशतिर्भवन्ति एकविंशत्यरत्नय एकविंशो वा एष तपति द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः सोऽश्वमेध एष प्रजापतिरेवमेतम् प्रजापतिं यज्ञं कृत्स्नं संस्कृत्य तस्मिन्नेकविंशतिमग्नीषोमीयान्पशूनालभते तेषां समानं कर्मेत्येतत्पूर्वेद्युः कर्म 13.5.1.[1] अथ प्रातर्गोतमस्य चतुरुत्तर स्तोमो भवति तस्य चतसृषु बहिष्पवमानमष्टास्वष्टास्वाज्यानि द्वादशसु माध्यन्दिनः पवमानः षोडशसु पृष्ठानि विंशत्यामार्भवः पवमानश्चतुर्विंशत्यामग्निष्टोमसाम 13.5.1.[2] तस्य हैके अग्निष्टोमसाम चतुःसाम कुर्वन्ति नाग्निष्टोमो नोक्थ्य इति वदन्तस्तद्यदि तथा कुर्युः सार्धं स्तोत्रियं शस्त्वा सार्धमनुरूपं शंसेद्रथन्तरम् पृष्ठं राथन्तरं शस्त्रमग्निष्टोमो यज्ञस्तेनेमं लोकमृध्नोति 13.5.1.[3] एकविंशतिः सवनीयाः पशवः सर्व आग्नेयास्तेषां समानं कर्मेत्यु हैक आहुर्द्वे त्वेवैते एकादशिन्यावालभेत य एवैकादशिनेषु कामस्तस्य कामस्याप्त्यै 13.5.1.[4] संस्थितेऽग्निष्टोमे परिहृतासु वसतीवरीष्वध्वर्युरन्नहोमान्जुहोति तेषामुक्तम् ब्राह्मणं प्राणाय स्वाहापानाय स्वाहेति द्वादशभिरनुवाकैर्द्वादश मासाः संवत्सरः सर्वं संवत्सरः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै 13.5.1.[5] एकविंशम् मध्यममहर्भवति असौ वा आदित्य एकविंशः सोऽश्वमेधः स्वेनैवैनं स्तोमेन स्वायां देवतायाम् प्रतिष्ठापयति तस्मादेकविंशम् 13.5.1.[6] यद्वेवैकविंशम् एकविंशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशस्तदनेनैकविंशेनात्मनैतस्मिन्नेकविंशे प्रतिष्ठायाम् प्रतितिष्ठति तस्मादेकविंशम् 13.5.1.[7] यद्वेवैकविंशम् एकविंशो वै स्तोमानाम् प्रतिष्ठा बहु खलु वा एतदेतस्मिन्नहन्युच्चावचमिव कर्म क्रियते तद्यदेतदेतस्मिन्नहन्युच्चावचम् बहु कर्म क्रियते तदेतस्मिन्नेकविंशे प्रतिष्ठायाम् प्रतिष्ठितं क्रियाता इति तस्माद्वेवैतदेकविंशमहः 13.5.1.[8] तस्य प्रातःसवनम् अग्निं तम् मन्ये यो वसुरिति होता पाङ्क्तमाज्यं शस्त्वैकाहिकमुपसंशंसति बार्हतं च प्रौगम् माधुचन्दसं च त्रिचश उभे संशंसति यश्च बार्हते प्रउगे कामो य उ च माधुचन्दसे तयोरुभयोः कामयोराप्त्यै क्ल्प्तम् प्रातःसवनम् 13.5.1.[9] अथातो माध्यन्दिनं सवनं अतिचन्दाः प्रतिपन्मरुत्वतीयस्य त्रिकद्रुकेषु महिषो यवाशिरमित्यतिष्ठा वा एषा चन्दसां यदतिचन्दा अतिष्ठा अश्वमेधो यज्ञानामश्वमेधस्यैवाप्त्यै सैषैव त्रिः शस्ता त्रिचः सम्पद्यते तेनो तं काममाप्नोति यस्त्रिच इदं वसो सुतमन्ध इत्यनुचर एष एव नित्य एकाहातान इत्था हि सोम इन्मदेऽवितासि सुन्वतो वृक्तबर्हिष इति पङ्क्तीश्च षट्पदाश्च शस्त्वैकाहिके निविदं दधातीति मरुत्वतीयम् 13.5.1.[10] अथातो निष्केवल्यम् महानाम्न्यः पृष्ठम् भवन्ति सानुरूपाः सप्रगाथाः शंसति सर्वे वै कामा महानाम्नीषु सर्वे कामा अश्वमेधे सर्वेषां कामानामाप्त्याइन्द्रो मदाय वावृधे प्रेदम् ब्रह्म वृत्रतूर्येष्वाविथे ति पङ्क्तीश्च ष+\padà÷ca शस्त्वैकाहिके निविदं दधाति क्ल्प्तम् माध्यन्दिनं सवनम् 13.5.1.[11] अथातस्तृतीयसवनम् अतिचन्दा एव प्रतिपद्वैश्वदेवस्याभित्यं देवं सवितारमोण्योरिति तस्या एतदेव ब्राह्मणं यत्पूर्वस्या अभित्वा देव सवितरित्यनुचरोऽभिवान्भिभूत्यै रूपमुदु ष्य देवः सविता दमूना इति सावित्रं शस्त्वैकाहिके निविदं दधाति मही द्यावापृथिवीइह ज्येष्थे इति चतुरृचं द्यावापृथिवीयं शस्त्वैकाहिके निविदं दधात्यृभुर्विभ्वा वाज इन्द्रो नो अचेत्यार्भवं शस्त्वैकाहिके निविदं दधाति को नु वाम् मित्रावरुणावृतायन्निति वैश्वदेवं शस्त्वैकाहिके निविदं दधातीति वैश्वदेवम् 13.5.1.[12] अथात आग्निमारुतम् मूर्धानं दिवो अरतिम् पृथिव्या इति वैश्वानरीयं शस्त्वैकाहिके निविदं दधात्या रुद्रास इन्द्रवन्तः सजोषस इति मारुतं शस्त्वैकाहिके निविदं दधातीममूषु वो अतिथिमुषर्बुधमिति नवर्चं जातवेदसीयं शस्त्वैकाहिके निविदं दधाति तद्यदैकाहिकानि निविद्धानानि भवन्ति प्रतिष्ठा वै ज्योतिष्तोमः प्रतिष्ठाया अप्रच्युत्यै 13.5.1.[13] तस्यैते पशवो भवन्ति अश्वस्तूपरो गोमृग इति पञ्चदश पर्यङ्ग्यास्तेषामुक्तम् ब्राह्मणमथैत आरण्या वसन्ताय कपिञ्जलानालभते ग्रीष्माय कलविङ्कान्वर्षाभ्यस्तित्तिरीनिति तेषाम्वेवोक्तम् 13.5.1.[14] अथैतानेकविंशतये चातुर्मास्यदेवताभ्य एक्विंशतिमेकविंशतिम् पशूनालभत एतावन्तो वै सर्वे देवा यावत्यश्चातुर्मास्यदेवताः सर्वे कामा अश्वमेधे सर्वान्देवान्प्रीत्वा सर्वान्कामानाप्नवानीति न तथा कुर्यात् 13.5.1.[15] सप्तदशैव पशून्मध्यमे यूप आलभेत् प्रजापतिः सप्तदशः सर्वं सप्तदशः सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुध्यै षोडश षोडशेतरेषु षोडश्कलम् वा इदं सर्वं सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुध्यै त्रयोदश त्रयोदशारण्यानाकाशेष्वालभते त्रयोदश मासाः सम्वत्सरः सर्वं सम्वत्सरः सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुध्यै 13.5.1.[16] अथ पुरा बहिष्पवमानात् अश्वं निक्त्वोदानयन्ति तेन पावमानाय सर्पन्ति तस्योक्तम् ब्राह्मणं स्तुते बहिष्पवमानेऽश्वमास्तावमाक्रमयन्ति स यद्यव वा जिघ्रेद्वि वा वर्तेत् समृद्धो मे यज्ञ इति ह विद्यात्तमुपाकृत्याध्वर्युराह होतरभिष्टुहीति तमेकादशभिर्होताभिष्टौति 13.5.1.[17] यदक्रन्दः प्रथमं जायमान इति त्रिः प्रथमया त्रिरुत्तमया ताः पञ्चदश सम्पद्यन्ते पञ्चदशो वै वज्रो वीर्यम् वज्रो वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्माम् वज्रो वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते तद्वै यजमानायैव वज्रः प्रदीयते योऽस्य स्तृत्यस्तं स्तर्तव उप प्रागाचसनम् वाज्यर्वोप प्रागात्परमंयत्सधस्थमिति 13.5.1.[18] एते उद्धृत्य मा नो मित्रो वरुणो अर्यमायुरित्येतत्सूक्तमध्रिगावावपति चतुस्त्रिंशद्वाजिनो देवबन्धोरित्यु हैक एताम् वङ्क्रीणाम् पुरस्ताद्दधति नेदनायतने प्रणवं दधामेत्यथो नेदेकवचनेन बहुवचनम् व्यवायामेति न तथा कुर्यात्सार्धमेष सूक्तमावपेदुप प्रागाचसनम् वाज्यर्वोप प्रागात्परमंयत्सधस्थमिति 13.5.2.[1] एतेउक्त्वा यदध्रिगोः परिशिष्टम् भवति तदाह वासोऽधिवासं हिरण्यमित्यश्वायोपस्तृणन्ति तस्मिन्नेनमधि सञ्ज्ञपयन्ति सञ्ज्ञप्तेषु पशुषु पत्न्यः पान्नेजनैरुदायन्ति चतस्रश्च जायाः कुमारी पञ्चमी चत्वारि च शतान्यनुचरीणाम् 13.5.2.[2] निष्थ्\iteùu पान्नेजनेषु महिषीमश्वायोपनिपादयन्त्यथैनावधिवासेन सम्प्रोर्णुवन्ति स्वर्गेलोके प्रोर्णुवथामित्येष वै स्वर्गो लोको यत्र पशुं सञ्ज्ञपयन्ति निरायत्याश्वस्य शिश्नम् महिष्युपस्थे निधत्ते वृषा वाजी रेतोधा रेतो दधात्विति मिथुनस्यैव सर्वत्वाय 13.5.2.[3] तयोः शयानयोः अश्वं यजमानोऽभिमेथत्युत्सक्थ्या अव गुदं धेहीति तं न कश्चन प्रत्यभिमेथति नेद्यजमानम् प्रतिप्रतिः कश्चिदसदिति 13.5.2.[4] अथाध्वर्युः कुमारीमभिमेथति कुमारि हये-हये कुमारि यकासकौ शकुन्तिकेति तं कुमारी प्रत्यभिमेथत्यध्वर्यो हये-हयेऽध्वर्यो यकोऽसकौ शकुन्तक इति 13.5.2.[5] अथ ब्रह्मा महिषीमभिमेथति महिषि हये-हये महिषि माता च ते पिता च तेऽग्रम् वृक्षस्य रोहत इति तस्यै शतं राजपुत्र्योऽनुचर्यो भवन्ति ता ब्रह्माणम् प्रत्यभिमेथन्ति ब्रह्मन्हये-हये ब्रह्मन्माता च ते पिता च तेऽग्रे वृक्षस्य क्रीडत इति 13.5.2.[6] अथोद्गाता वावातामभिमेथति वावाते हये-हये वावात ऊर्ध्वामेनामुच्रापयेति t!स्यै शतं राजन्या अनुचर्यो भवन्ति ता उद्गातारम् प्रत्यभिमेथन्त्युद्गातर्हये-हय उद्गातरूध्वर्मेनमुच्रयतादिति 13.5.2.[7] अथ होता परिवृक्तामभिमेथति परिवृक्ते हये-हये परिवृक्ते यदस्या अंहुभेद्या इति तस्यै शतं सूतग्रामण्यां दुहितरोऽनुचर्यो भवन्ति ता होतारम् प्रत्यभिमेथन्ति होतर्हये-हये होतर्यद्देवासो ललामगुमिति 13.5.2.[8] अथ क्षत्ता पालागलीमभिमेथति पालागलि हये-हये पालागलि यद्धरिणो यवमत्ति न पुष्टम् पशु मन्यत इति तस्यै शतं क्षात्रसङ्ग्रहीतॄणां दुहितरोऽनुचर्यो भवन्ति ताः क्षत्तारम् प्रत्यभिमेथन्ति क्षत्तर्हये-हये क्षत्तर्यद्धरिणो यवमत्ति न पुष्टम् बहु मन्यत इति 13.5.2.[9] सर्वाप्तिर्वाएषा वाचः यदभिमेथिकाः सर्वे कामा अश्वमेधे सर्वया वाचा सर्वान्कामानाप्नवामेत्युत्थापयन्ति महिषीं ततस्ता यथेतम् प्रतिप्!रायन्त्यथेतरे सुरभिमतीमृचमन्ततोऽन्वाहुर्दधिक्राव्णोअकारिषमिति 13.5.2.[10] अप वा एतेभ्य आयुर्देवताः क्रामन्ति ये यज्ञेपूताम् वा चम् वदन्ति वाचमेवैतत्पुनते देवयज्यायै देवतानामनपक्रमाय या च गोमृगे वपा भवति या चाजेतूपरे ते अश्वे प्रत्यवधायाहरन्ति नाश्वस्य वपास्तीति वदन्तो न तथा कुर्यादश्वस्यैव प्रत्यक्षम् मेद आहरेत्प्रज्ञाता इतराः 13.5.2.[11] शृतासु वपासु स्वाहाकृतिभिश्चरित्वा प्रत्यञ्चः प्रतिपरेत्य सदसि ब्रह्मोद्यम् वदन्ति पूर्वया द्वारा प्रपद्य यथाधिष्ण्यम् व्युपविशन्ति 13.5.2.[12] स होताध्वर्युम् पृचति कः स्विदेकाकी चरतीति तम् प्रत्याह सूर्य एकाकी चरतीति 13.5.2.[13] अथाध्वर्युर्होतारम् पृचति किं स्वित्सूर्यसमं ज्योतिरिति तम् प्रत्याह ब्रह्म सूर्यसमं ज्योतिरिति 13.5.2.[14] अथ ब्रह्मोद्गातारम् पृचति पृचामि त्वा चितये देवसखेति तम् प्रत्याहापि तेषु त्रिषु पदेष्वस्मीति 13.5.2.[15] अथोद्गाता ब्रह्माणम् पृचति केष्वन्तः पुरुष आविवेशेति तम् प्रत्याह पञ्चस्वन्तः पुरुष आविवेशेति 13.5.2.[16] एतस्यामुक्तायामुत्थाय s!दसोऽधि प्राञ्चो यजमानमभ्यायन्त्यग्रेण हविर्धाने आसीनमेत्य यथायतनम् पर्युपविशन्ति 13.5.2.[17] स होताध्वर्युम् पृचति का स्विदासीत्पूर्वचित्तिरिति तम् प्रत्याह द्यौरासीत्पूर्वचित्तिरिति 13.5.2.[18] अथाध्वर्युर्होतारम् पृचति क ईमरे पिशङ्गिलेति तम् प्रत्याहाजारे पिशञ्गिलेति 13.5.2.[19] अथ ब्रह्मोद्गातारम् पृचति कत्यस्य विष्ठाः कत्यक्षराणीति तम् प्रत्याह षडस्य विष्थ्\आः शतमक्षराणीति 13.5.2.[20] अथोद्गाता ब्रह्माणम् पृचति को अस्य वेद भुवनस्य नाभिमिति तम् प्रत्याह वेदाहमस्य भुवनस्य नाभिमिति 13.5.2.[21] अथाध्वर्युं यजमानः पृचति पृचामि त्वा परमन्तम् पृथिव्या इति तम् प्रत्याहेयम् वेदिः परो अन्तः पृथिव्या इति 13.5.2.[22] सर्वाप्तिर्वा एषा वाचः यद्ब्रह्मोद्यं सर्वे कामा अश्वमेधे सर्वया वाचा सर्वान्कामानाप्नवामेति 13.5.2.[23] उदिते ब्रह्मोद्ये प्रपद्याध्वर्युर्हिरण्मयेने पात्रेण प्राजापत्यम् महिमानं ग्रहं गृह्णाति तस्य पुरोरुग्घिरण्यगर्भः समवर्तताग्र इत्यथास्य पुरोऽनुवाक्या सुभूः स्वयम्भूः प्रथम इति होता यक्षत्प्रजापतिमिति प्रैषः प्रजापते न त्वदेतान्यन्य इति होता यजति वषट्कृते जुहोति यस्तेऽहन्त्सम्वत्सरे महिमा सम्बभूवेति नानुवषट्करोति सर्वहुतं हि जुहोति 3050101अथातो वपानां होमः नानैव चरेयुरा वैश्वदेवस्य वपायै वैश्वदेवस्य वपायां हुतायां तदन्वितराजुहुयुरिति ह स्माह सत्यकामो जाबालो विश्वे वै सर्वे देवास्तदेनान्यथादेवतम् प्रीणातीति 13.5.3.[1] ऐन्द्राग्नस्य वदायां हुतायाम् तदन्वितरा जुहुयुरिति ह स्माहतुः सौमापौ मानुतन्तव्याविन्द्राग्नी वै सर्वे देवास्तदेवैनान्यथादेवतम् प्रीणातीति 13.5.3.[2] कायस्य वपायां हुतायाम् तदन्वितरा जुहुयुरिति ह स्माह इनान्यथादेवतम् प्रीणातीति शैलालिः प्रजापतिर्वै कः प्रजापतिमु वा अनु सर्वे देवास्तदेवैनान्यथादेवतम् प्रीणातीति 13.5.3.[3] एकविंशतिं चातुर्मास्यदेवता अनुहुत्य एक्विंशतिधा कृत्वा प्रचरेयुरिति ह स्माह भाल्लबेय एतावन्तो वै सर्वे देवायावत्यश्चातुर्मास्यदेवतास्तदेवैनान्यथादेवतम् प्रीणातीति 13.5.3.[4] नानैव चरेयुः इतीन्द्रोतः शौनकः किमुत त्वरेरंस्तदेवैनान्यथादेवतम् प्रीणातीत्येतदह तेषाम् वचोऽन्या त्वेवात स्थितिः 13.5.3.[5] अथ होवाच याज्ञवल्क्यः सकृदेव प्राजापत्याभिः प्रचरेयुः सकृद्देवदेवत्याभिस्तदेवैनान्यथादेवतम् प्रीणात्यञ्जसा यज्ञस्य संस्थामुपैति न ह्वलतीति 13.5.3.[6] हुतासु वपासु प्रपद्याध्वर्यू रजतेन पात्रेण प्राजापत्यम् महिमानमुत्तरं ग्रहं गृह्णाति तस्य पुरोरुग्यः प्राणतो निमिषतो महित्वेति विपर्यस्ते याज्यानुवाक्ये अयातयामताया एष एव प्रैषो वषट्कृते जुहोति यस्ते रात्रौ सम्वत्सरे महिमा सम्बभूवेति नानुवषट्करोति तस्योक्तम् ब्राह्मणम् 13.5.3.[7] नान्येषाम् पशूनाम् तेदन्या अवद्यन्ति अवद्यन्त्यश्वस्य दक्षिणतोऽन्येषाम् पशूनामवद्यन्त्युत्तरतोऽश्वस्य प्लक्षशाखास्वन्येषाम् पशूनामवद्यन्ति वेतसशाखास्वश्वस्य 13.5.3.[8] तदु होवाच सात्ययज्ञिः इतरथैव कुर्युः पथ एव नापोदित्यमिति पूर्वा त्वेव स्थितिरुक्थ्यो यज्ञस्तेनान्तरिक्षलोकमृध्नोति सर्वस्तोमोऽतिरात्र उत्तममहर्भवति सर्वम् वै सर्वस्तोमोऽतिरात्रः सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुद्ध्यै 13.5.3.[9] तस्य त्रिवृद्बहिष्पवमानम् पञ्चदशान्याज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशानि पृष्थ्\आनि त्रिणवस्तृतीयः पवमानस्त्रयस्त्रिंशमग्निष्टोमसामैकविंशान्युक्थान्येकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिर्यद्द्वितीयस्याह्नः पृष्थ्\yasya षडहस्य तचस्त्रमतिरात्रो यज्ञस्तेनामुं लोकमृध्नोति 13.5.3.[10] एकविंशतिः सवनीयाः पशवः सर्व आग्नेयास्तेषां समानंकर्मेत्यु हैक आहुश्चतुर्विंशतिम् त्वेवैतान्गव्यानालभेत् द्वादशभ्यो देवताभ्यो द्वादश मासाः सम्वत्सरः सर्वं सम्वत्सरः सर्वमश्वमेधः सर्वस्याप्तै सर्वस्यावरुद्ध्यै 13.5.4.[1] एतेन हेन्द्रोतो दैवापः शौनकः जनमेजयम् पारिक्षितं याजयाम् चकार तेनेष्ट्वा सर्वाम् पापकृत्यां सर्वाम् ब्रह्महत्यामपजघान सर्वां ह वै पापकृत्यां सर्वाम् ब्रह्महत्यामपहन्ति योऽश्वमेधेन यजते 13.5.4.[2] तदेतद्गाथयाभिगीतम् आसन्दीवति धान्यादं रुक्मिणं हरितस्रजम् अबध्नादश्वं सारङ्गं देवेभ्यो जनमेजय इति 13.5.4.[3] एते एव पूर्वे अहनी ज्योतिरतिरात्रस्तेन भीमसेनमेते एव पूर्वे अहनी गौरतिरात्रस्तेनोग्रसेनमेते एव पूर्वे अहनी आयुरतिरात्रस्तेन श्रुतसेनमित्येते पारिक्षितीयास्तदेतद्गाथयाभिगीतम् पारिक्षिता यजमाना अश्वमेधैः परोऽवरम् अजहुः कर्म पापकम् पुण्याः पुण्येन कर्मणेति 13.5.4.[4] एते एव पूर्वे अहनी अभिजिदतिरात्रस्तेन ह पर आट्णार ईजे कौसल्यो राजा तदेतद्गाथयाभिगीतमट्णारस्य परः पुत्रोऽश्वम् मेध्यमबन्धयत् हैरण्यनाभः कौसल्यो दिशः पूर्णा अमंहतेति 13.5.4.[5] एते एव पूर्वे अहनी विश्वजिदतिरात्रस्तेन ह पुरुकुत्सो दौर्गहेणेज ऐक्ष्वाको राजा तस्मादेतदृषिणाभ्यनूक्तमस्माकमत्र पितरस्त आसन्त्सप्त ऋषयो दौर्गहे बध्यमान इति 13.5.4.[6] एते एव पूर्वे अहनी महाव्रतमतिरात्रस्तेन ह मरुत्त आविक्षित ईज आयोगवो राजा तस्य ह ततो मरुतः परिवेष्टारोऽग्निः क्षत्ता विश्वे देवाः सभासदो बभूवुस्तदेतद्गाथयाभिगीतम् मरुतः परिवेष्टारो मरुत्तस्यावसन्गृहे आविक्षितस्याग्निः क्षत्ता विश्वे देवाः सभासद इति मरुतो ह वै तस्य परिवेष्टारोऽग्निः क्षत्ता विश्वे देवाः सभासदो भवन्ति योऽश्वमेधेन यजते 13.5.4.[7] एते एव पूर्वे अहनी अप्तोर्यामोऽतिरात्रस्तेन हैतेन क्रैव्यईजे पाञ्चालो राजा क्रिवय इति ह वै पुरा पञ्चालानाचक्षते तदेतद्गाथयाभिगीतम् अश्वम् मेध्यमालभत क्रिवीणामतिपूरुषः पाञ्चालः परिवक्रायां सहस्रशतदक्षिणमिति 13.5.4.[8] अथ द्वितीयया सहस्रमासन्नयुता शता च पञ्चविंशतिः दिक्तो-दिक्तः पञ्चालानाम् ब्राह्मणा या विभेजिर इति 13.5.4.[9] त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदशं तृतीयमहः सोक्थकमेकविंशः षोडशी पञ्च्=दशी रात्रिस्त्रिवृत्सन्धिरित्येषोऽनुष्टुप्सम्पन्नस्तेन हैतेन ध्वसा द्वैतवनईजे मात्स्यो राजा यत्रैतद्द्वैतवनं सरस्तदेतद्गाथयाभिगीतं चतुर्दश द्वैतवनो राजा सङ्ग्रामजिद्धयान् इन्द्राय वृत्रघ्नेऽबध्नात्तस्माद्द्वैतवनं सर इति 13.5.4.[10] चतुर्विंशाः पवमानाः त्रिवृदभ्यावर्तं चतुश्चत्वारिंशाः पवमाना एकविंशमभ्यावर्तमष्टाचत्वारिंशाः पवमानास्त्रयस्त्रिंशमभ्यावर्तमाग्निष्टोमसामाद्द्यात्रिंशान्युक्थान्येकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिरिति 13.5.4.[11] एतद्विष्णोः क्रान्तम् तेन हैतेन भरतो दौःषन्तिरीजे तेनेष्ट्वेमाम् व्यष्टिम् व्यानशे येयम् भरतानां तदेतद्गाथयाभिगीतमष्टासप्ततिम् भरतो दौषन्तिर्यमुनामनु गङ्गायाम् वृत्रघ्नेऽबध्नात्पञ्चपञ्चाशतं हयानिति 13.5.4.[12] अथ द्वितीयया त्रयस्त्रिंशं शतं राजाश्वान्बद्ध्वाय मेध्यान् सौद्युम्निरत्यष्ठादन्यानमायान्मायवत्तर इति 13.5.4.[13] अथ तृतीयया शकुन्तला नाडपित्यप्सरा भरतम् दधे परःसहस्रानिन्द्रायाश्वान्मेधान्य आहरद्विजित्य पृथिवीं सर्वामिति 13.5.4.[14] अथ चतुर्थ्या महदद्य भरतस्य न पूर्वे नापरे जनाः दिवम् मर्त्य-इव बाहुभ्यां नोदापुः पञ्च मानवा इति 13.5.4.[15] एकविंशस्तोमेन ऋषभो याज्ञतुर ईजे श्विक्नानां राजा तदेतद्गाथयाभिगीतं याज्ञतुरे यजमाने ब्रह्माण ऋषभे जना अश्वमेधे धनम् लब्ध्वा विभजन्ते स्म दक्षिणा इति 13.5.4.[16] त्रयस्त्रिंशस्तोमेन शोणः सात्रासाह ईजे पाञ्चालो राजा तदेतद्गाथयाभिगीतं सात्रासहे यजमानेऽश्वमेधेन तउर्वशाः उदीरते त्रयस्त्रिंशाः षट् सहस्राणि वर्मिणामिति 13.5.4.[17] अथ द्वितीयया षट्षट् षड्गा सहस्राणि यज्ञे कोकपितुस्तव उदीरते त्रयस्त्रिंशाः षट् सहस्राणि वर्मिणामिति 13.5.4.[18] अथ तृतीयया सात्रासहे यजमाने पाञ्चाले राज्ञि सुस्रजि अमाद्यदिन्द्रः सोमेनातृप्यन्ब्राह्मणा धनैरिति 13.5.4.[19] गोविनतेन शतानीकः सात्राजित ईजे काश्यस्याश्वमादाय ततो हैतर्दवाक्काशयोऽग्नीन्नादधत आत्तसोमपीथाः स्म इति वदन्तः 13.5.4.[20] तस्य विधा चतुर्विंशाः पवमानाः त्रिवृदभ्यावर्तम् चतुश्चत्वारिंशाः पवमाना एक्विंशान्याज्यानि त्रिणवान्युक्थान्येकविंशानि पृष्ठानि षट्त्रिंशाः पवमानास्त्रयस्त्रिंशमभ्यावर्तमाग्निष्टोमसामादेकविंशान्युक्थान्येकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिः 13.5.4.[21] तदेतद्गाथयाभिगीतम् शतानीकः समन्तासु मेध्यं सात्राजितो हयम् आदत्त यज्ञं काशीनाम् भरतः सत्वतामिवेति 13.5.4.[22] अथ द्वितीयया श्वेतं समन्तासु वशं चरन्तं शतानीको ध्रृतराष्ट्रस्य मेध्यम् आदाय सह्वा दशमास्यमश्वं शतानीको गोविनतेन हेज इति 13.5.4.[23] अथ चतुर्थ्या महदद्य भरतानां न पूर्वे नापरे जनाः दिवम् मर्त्य-इव पक्षाभ्यां नोदापुः सप्तमा नवा इति 13.5.4.[24] अथातो दक्षिणानाम् मध्यम् प्रति राष्ट्रस्य यदन्यद्भूमेश्च पुरुषेभ्यश्च ब्राह्मणस्य च वित्तात्प्राची दिग्घोतुर्दक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरुदीच्युद्गातुस्तदेव होतृका अन्वाभक्ताः 13.5.4.[25] उदयनीयायां सम्स्थितायाम् एकविंशतिम् वशा अनूबन्ध्या आलभते मैत्रावरुणीर्वैश्वदेवीर्बार्हस्पत्या एतासां देवतानामाप्त्यै तद्यद्बार्हस्पत्यान्त्या भवन्ति ब्रह्म वै बृहस्पतिस्तदु ब्रह्मण्येवान्ततः प्रतितिष्ठति 13.5.4.[26] अथ यदेकविंशतिर्भवन्ति एकविंशो वा एष य एष तपति द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंश एतामभिसम्पदम् 13.5.4.[27] उदवसानीयायां संस्थितायाम् चतस्रश्च जायाः कुमारीम् पञ्चमीं चत्वारि च शतान्यनुचरीणां यथासमुदितम् दक्षिणाम् ददति 13.5.4.[28] अथोत्तरं सम्वत्सरमृतुपशुभिर्यजते षड्भिराग्नेयैर्वसन्ते षड्भिरैन्द्रैर्ग्रीष्मे षड्भिः पार्जन्यैर्वा मारुतैर्वा वर्षासु षड्भिर्मैत्रावरुणैः शरदि षड्भिरैन्द्रावैष्णवैर्हेमन्ते षड्भिरैन्द्राबार्हस्पत्यैः शिशिरे षडृतवः सम्वत्सरः ऋतुष्वेव सम्वत्सरे प्रतितिष्ठति षट्त्रिंशदेते पशवो भवन्ति षट्त्रिंशदक्षरा बृहती बृहत्यामधि स्वर्गो लोकः प्रतिष्ठितस्तद्वन्ततो बृहत्यैव चन्दसा स्वर्गे लोके प्रतितिष्ठति 13.6.1.[1] पुरुषो ह नारायणोऽकामयत अतितिष्ठेयं सर्वाणि भूतान्यहमेवेदं सर्वं स्यामिति स एतम् पुरुषमेधम् पञ्चरात्रम् यज्ञक्रतुमपश्यत्तमाहरत्तेनायजत तेनेष्ट्वात्यतिष्ठत्सर्वाणि भूतानीदं सर्वमभवदतितिष्ठति सर्वाणि भूतानीदं सर्वम् भवति य एवम् विद्वान्पुरुषमेधेन यजते यो वैतदेवम् वेद 13.6.1.[2] तस्य त्रयोविंशतिर्दीक्षाः द्वादशोपसदः पञ्च सुत्याः स एष चत्वारिंशद्रात्रः सदीक्षोपसत्कश्चत्वारिंशदक्षरा विराट्तद्विराजमभिसम्पद्यते ततो विराडजायत विराजो अधि पूरुष इत्येषा वै सा विराडेतस्या एवैतद्विराजो यज्ञम् पुरुषं जनयति 13.6.1.[3] ता वा एताः चतस्रो दशतो भवन्ति तद्यदेताश्चतस्रो दशतो भवन्त्येषां चैव लोकानामाप्त्ये दिशां चेममेव लोकम् प्रथमया दशताप्नुवन्नन्तरिक्षं द्वितीयया दिवं तृतीयया दिशश्चतुर्थ्या तथैवैतद्यजमान इममेव लोकम् प्रथमया दशताप्नोत्यन्तरिक्षं द्वितीयया दिवं तृतीयया दिशश्चतुर्थ्यैतावद्वा इदं सर्वं यावादिमे च लोका दिशश्च सर्वम् पुरुषमेधः सर्वस्याप्त्यै s!र्वस्यावरुद्ध्यै 13.6.1.[4] एकादशाग्निषोमीयाः पशव उपवसथे तेषां समानं कर्मैकादश यूपा एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते 13.6.1.[5] एकादशिनाः सुत्यासु पशवो भवन्ति एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानः पुरस्तात्पाप्मानमपहते 13.6.1.[6] यद्वेवैकादशिना भवन्ति एकादशिनी वा इदं सर्वम् प्रजापतिर्ह्येकादशिनी सर्वं हि प्रजापतिः सर्वम् पुरुषमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै 13.6.1.[7] स वा एष पुरुषमेधः पञ्चरात्रो यज्ञक्रतुर्भवति पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः सम्वत्सरो यत्किं च पञ्चविधमधिदेवतमध्यात्मं तदेनेन सर्वमाप्नोति 13.6.1.[8] तस्याग्निष्टोमः प्रथममहर्भवति अथोक्थ्योऽथातिरात्रोऽथोक्थ्योऽथाग्निष्टोमः स वा एष उभयतोज्योतिरुभयतौक्थ्यः 13.6.1.[9] यवमध्यः पञ्चरात्रो भवति इमे वै लोकाः पुरुषमेध उभयतोज्योतिषो वा इमे लोका अग्निनेत आदित्येनामुतस्तस्मादुभयतोज्योतिरन्नमुक्थ्य आत्मातिरात्रस्तद्यदेता उक्थ्यावतिरात्रमभितो भवतस्तस्मादयमात्मान्नेन परिवृढोऽथ यदेष वर्षिष्टोऽतिरात्रोऽह्नां स मध्ये तस्माद्यवमध्यो युते ह वै द्विषन्तम् भ्रात्रृव्यमयमेवास्ति नास्य द्विषन्भ्रातृव्य इत्याहुर्य एवम् वेद 13.6.1.[10] तस्यास्यमेव लोकः प्रथममहः अयमस्य लोको वसन्त ऋतुर्यदूर्ध्वमस्माल्लोकादर्वाचीनमन्तरिक्षात्तद्द्वितीयमहस्तद्वस्याग्रीष्म ऋतुरन्तरिक्षमेवास्य मध्यममहरन्तरिक्षमस्य वर्षाशरदावृतू यदूर्ध्वम्न्तरिक्षादर्वाचीनं दिवस्तच्चतुर्थमहस्तद्वस्य हेमन्त ऋतुर्द्यौरेवास्य पञ्चममहर्द्यौरस्य शिशिर ऋतुरित्यधिदेवतम् 13.6.1.[11] अथाध्यात्मम् प्रतिष्थैवास्य प्रथममहः प्रतिष्ठो अस्य वसन्त ऋतुर्यदूर्ध्वम् प्रतिष्ठाया अवाचीनम् मद्ध्यात्तद्द्वितीयमहस्तद्वस्य ग्रीष्म ऋतुर्मध्यमेवास्य मध्यममहर्मध्यमस्य वर्षाशरदावृतू यदूर्ध्वम् मध्यादवाचीनम् शीर्ष्णस्तच्चतुर्थमहस्तद्वस्य हेमन्त ऋतुः शिर एवास्य पञ्चममहः शिरोऽस्य शिशिर ऋतुरेवमिमे च लोका सम्वत्सरश्चात्मा च पुरुषमेधमभिसम्पद्यन्ते सर्वम् वा इमे लोकाः सर्वं सम्वत्सरः सर्वमात्मा सर्वम् पुरुषमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै 13.6.2.[1] अथ यस्मात्पुरुषमेधो नाम इमे वै लोकाः पूरयमेव पुरुषो योऽयम् पवते सोऽस्याम् पुरि शेते तस्मात्पुरुषस्तस्य यदेषु लोकेष्वन्नं तदस्यान्नम् मेधस्तद्यदस्यैतदन्नम् मेधस्तस्मात्पुरुषमेधोऽथो यदस्मिन्मेध्यान्पुरुषानालभते तस्माद्वेव पुरुषमेधः 13.6.2.[2] तान्वै मध्यमेऽहन्नालभते अन्तरिक्षम् वै मध्यममहरन्तरिक्षमु वै सर्वेषाम् भूतानामायतनमथो अन्नम् वा एते पशव उदरम् मध्यममहरुदरे तदन्नं दधाति 13.6.2.[3] तान्वै दश-दशालभते दशाक्षरा विराड्विराडु कृत्स्नमन्नं कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै 13.6.2.[4] एकादश दशत आलभते एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानो मध्यतः पाप्मानमपहते 13.6.2.[5] अष्टाचत्वारिंशतम् मध्यमे यूप आलभते अष्टाचत्वारिंशदक्षरा जगती जागताः पशवो जगत्यैवास्मै पशूनवरुन्द्धे 13.6.2.[6] एकादशैकादशेतरेषु एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानोऽभितः पाप्मानमपहते 13.6.2.[7] अष्टा उत्तमानालभते अष्टाक्षरा गायत्री ब्रह्म गायत्री तद्ब्रह्मैवैतदस्य सर्वस्योत्तमं करोति तस्माद्ब्रह्मास्य सर्वस्योत्तममित्याहुः 13.6.2.[8] ते वै प्राजापत्या भवन्ति ब्रह्म वै प्रजापतिर्ब्राह्मो हि प्रजापतिस्तस्मात्प्राजापत्या भवन्ति 13.6.2.[9] स वै पशूनुपाकरिष्यन् एतास्तिस्रः सावित्रीराहुतीर्जुहोति देव सवितस्तत्सवितुर्वरेण्यम् विश्वानि देव सवितरिति सवितारम् प्रीणाति सोऽस्मै प्रीत एतान्पुरुषान्प्रसौति तेन प्रसूतानालभते 13.6.2.[10] ब्रह्मणे ब्राह्मणमालभते ब्रह्म वै ब्राह्मणो ब्रह्मेव तद्ब्रह्मणा समर्धयति क्षत्राय राजन्यं क्षत्रम् वै राजन्यः क्षत्रमेव तत्क्षत्रेण समर्धयति मरुद्भ्यो वैश्यम्म् विशो वै मरुतो विशमेव तद्विशा समर्धयति तपसे शूद्रम् तपो वै शूद्रस्तप एव तत्तपसा समर्धयत्येवमेता देवता यथारूपम् पशुभिः समर्धयति ता एनं समृद्धाः समर्धयन्ति सर्वैः कामैः 13.6.2.[11] आज्येन जुहोति तेजो वा आज्यम् तेजसैवास्मिंस्तत्तेजो दधात्याज्येन जुहोत्येतद्वै देवानाम् प्रियं धाम यदाज्यम् प्रियेणैवैनान्धाम्ना समर्धयति त एनं समृद्धाः समर्धयन्ति सर्वैः कामैः 13.6.2.[12] नियुक्तान्पुरुषान् ब्रह्मा दक्षिणतः पुरुषेण नारायणेनाभिष्टौति सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादित्येतेन षोडशर्चेन षोडशकलम् वा इदं सर्वं सर्वम् पुरुषमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्या इत्थमसीत्थमसीत्युपस्तौत्येवैनमेतन्महयत्येवाथो यथैष तथैनमेतदाह तत्पर्यग्निकृताः पशवो बभूवुरसञ्ज्ञप्ताः 13.6.2.[13] अथ हैनम् वागभ्युवाद पुरुष मा सन्तिष्ठिपो यदि संस्थापयिष्यसि पुरुष एव पुरुषमत्स्यतीति तान्पर्यग्निकृतानेवोदसृजत्तद्देवत्या आहुतीरजुहोत्ताभिस्ता देवता अप्रीणात्ता एनम् प्रीता अप्रीणन्त्सर्वैः कामैः 13.6.2.[14] आज्येन जुहोति तेजो वा आज्यं तेजसैवास्मिंस्तत्तेजो दधाति 13.6.2.[15] एकादशिनैः संस्थापयति एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानो मध्यतः पाप्मानमपहते 13.6.2.[16] उदयनीयायां संस्थितायाम् एकादश वशा अनूबन्ध्या आलभते मैत्रावरुणीर्वैश्वदेवीर्बार्हस्पत्या एतासां देव् अतानामाप्त्यै तद्यद्बार्हस्पत्या अन्त्या भवन्ति ब्रह्म वै बृहस्पतिस्तदु ब्रह्मण्येवान्ततः प्रतितिष्ठति 13.6.2.[17] अथ वदेकादश भवन्ति एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानो मध्यतः पाप्मानमपहते त्रैधातव्युदवसानीयासावेव बन्धुः 13.6.2.[18] अथातो दक्षिणानाम् मध्यम् प्रति राष्ट्रस्य यदन्यद्भूमेश्च ब्राह्मणस्य च वित्तात्सत्पुरुषम् प्राची दिग्घोर्तुदक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरुदीच्युद्गातुस्तदेव होतृका अन्वाभक्ताः 13.6.2.[19] अथ यदि ब्राह्मणो यजेत् सर्ववेदसं दद्यात्सर्वम् वै ब्राह्मणः सर्वं सर्ववेदसं सर्वम् पुरुषमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै 13.6.2.[20] अथात्मन्नग्नी समारोह्य उत्तरनारायणेनादित्यमुदस्थायानपेक्षमाणोऽरण्यमभिप्रेयात्तदेव मनुष्येभ्यस्तिरो भवति यद्यु ग्रामे विवत्सेदरण्योरग्नी समारोह्योत्तरनारायणेनैवादित्यमुपस्थाय गृहेषु प्रत्यवस्येदथ तान्यज्ञक्रतूनाहरेत यानभ्याप्नुयात्स वा एष न सर्वस्मा अनुवक्तव्यः सर्वं हि पुरुषमेधो नेत्सर्वस्माऽइव सर्वम् ब्रवाणीति यो न्वेव ज्ञातस्तस्मै ब्रूयादथ योऽनूचानोऽथ योऽस्य प्रियः स्यान्नैत्त्वेव सर्वस्मा इव 13.7.1.[1] ब्रह्म वै स्वयम्भु तपोऽतप्यत तदैक्षत न वै तपस्यानन्त्यमस्ति हन्ताहम् भूतेष्वात्मानं जुहवानि भूतानि चात्त्मनीति तत्सर्वेषु भूतेष्वात्मानं हुत्वा भूतानि चात्मनि सर्वेषाम् भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यम् पर्यैत्तथैवैतद्यजमानः सर्वमेधे सर्वान्मेधान्हुत्वा सर्वाणि भूतानि श्रैष्ठ्यं स्वाराज्यमाधिपत्यम् पर्येति 13.7.1.[2] स वा एष सर्वमेधो दशरात्रो यज्ञक्रतुर्भवति दशाक्षरा विराड्विराडु कृत्स्नमन्नं कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै तस्मिन्नग्निम् परार्ध्यं चिनोति परमो वा एष यज्ञक्रतूनां यत्सर्वमेधः परमेणैवैनम् परमतां गमयति 13.7.1.[3] तस्याग्निष्टुदग्निष्टोमः प्रथममहर्भवति अग्निर्वा अग्निष्टुदग्निष्टोमोऽग्निमुखा उ वै सर्वे देवाः सर्वेषां देवानामाप्त्यै तस्याग्नेया ग्रहा भवन्त्यग्निय्यः पुरोरुचः सर्वमाग्नेयमसदिति 13.7.1.[4] इन्द्रस्तुदुक्थ्यो द्वितीयमहर्भवति इन्द्रो वै सर्वे देवाः सर्वेषां देवानामाप्त्यै तस्यैन्द्रा ग्रहा भवन्त्यैन्द्र्यः पुरोरुचः सर्वमैन्द्रमसदिति 13.7.1.[5] सूर्यस्तुदुक्थ्यस्तृतीयमहर्भवति सूर्यो वै सर्वे देवाः सर्वेषाम् देवानामाप्त्यै सौर्या ग्रहा भवन्ति सौर्य्यः पुरोरुचः सर्वं सौर्यमसदिति 13.7.1.[6] वैश्वदेवश्चतुर्थमहर्भवति विश्वे वै सर्वे देवाः सर्वेषां देवानामाप्त्यै वैश्वदेवा ग्रहा भवन्ति वैश्वदेव्यः परोरुचः सर्वम् वैश्वदेवमसदिति 13.7.1.[7] आश्वमेधिकम् मध्यमम् पञ्चममहर्भवति तस्मिन्नश्वम् मेध्यमालभतेऽश्वमेधस्यैवाप्त्यै 13.7.1.[8] पौरुषमेधिकम् मध्यमं षष्ठमहर्भवति तस्मिन्मेध्यान्पुरुषानालभते पुरुषमेधस्यैवाप्त्यै 13.7.1.[9] अप्तोर्यामः सप्तममहर्भवति सर्वेषाम् यज्ञक्रतूनामाप्त्यै तस्मिन्त्सर्वान्मेध्यानालभते यच्च प्राणि यच्चाप्राणम् वपा वपावतं जुहोति त्वच उत्कर्तमवपाकानां सम्व्रश्चमोषधिवनस्पतीनाम् प्रकिरन्ति शुष्काणां चार्द्राणाम् चान्नमन्नं जुहोत्यन्नस्यान्नस्याप्त्यै सर्वम् जुहोति सर्वस्मै जुहोति सर्वस्याप्त्यज् सर्वस्यावरुद्ध्यै प्रातःसवने हुतासु वपास्वेवमेव तृतीयसवने हुतेषु हविःषु 13.7.1.[10] त्रिणवमष्टममहर्भवति वज्रो वै त्रिणवो वज्रेण खलु वै क्षत्रं स्पृतं तद्वज्रेणैव क्षत्रं स्पृणोति 13.7.1.[11] त्रयस्त्रिंशं नवममहर्भवति प्रतिष्ठा वै त्रवस्त्रिंशः प्रतिष्ठित्यै 13.7.1.[12] विश्वजित्सर्वपृष्ठोऽतिरात्रो दशममहर्भवति सर्वम् वै विश्वजित्सर्वपृष्ठोऽतिरात्रः सर्वं सर्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै 13.7.1.[13] अथातो दक्षिणानाम् मध्यम् प्रति राष्ट्रस्य यदन्यद्ब्राह्मणस्य वित्तात्सभूमि सपुरुषम् प्राची दिग्घोतुर्दक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरुदीच्युद्गातुस्तदेव होतृका अन्वाभक्ताः 13.7.1.[14] तेन हैतेन विश्वकर्मा भौवन ईजे तेनेष्ट्वात्यतिष्ठत्सर्वाणि भूतानीदं सर्वमभवदतितिष्ठति सर्वाणि भूतानीदं सर्वम् भवति य एवम् विद्वान्त्सर्वमेधेन यजते यो वैतदेवम् वेद 13.7.1.[15] तं ह कश्यपो याजयां चकार तदपि भूमिः श्लोकं जगौ न मा मर्त्यः कश्चन दातुमर्हति विश्वकर्मन्भौवन मन्द आसिथ उपमञ्घ्यति स्या सलिलस्य मध्ये मृषैष ते सङ्गरः कश्यपायेति 13.8.1.[1] अथास्मै कल्याणं कुर्वन्ति अथास्मै श्मशानम् कुर्वन्ति गृहान्वा प्रज्ञानम् वा यो वै कश्च म्रियते स शवस्तस्मा एतदन्नं करोति तस्माचवान्नम् शवान्नम् ह वै तच्मशानमित्याचक्षते परोक्षं श्मशा उ हैव नाम पितॄणामत्तारस्ते हामुष्मिंलोकेऽकृतश्मशानस्य साधुकृत्यामुपदम्भयन्ति तेभ्य एतदन्नं करोति तस्माच्मशान्नं श्मशान्नम् ह वै तच्मशानमित्याचक्षते परोऽक्षम् 13.8.1.[2] तद्वै न क्षिप्रं कुर्यात् नेन्नवमघं करवाणीति चिर एव कुर्यादघमेव तत्तिरः करोति यत्र समानानु चन स्मरेयुरश्रुतिमेव तदघं गमयति यद्यनुस्मरेयुः 13.8.1.[3] अयुङ्गेषु सम्वत्सरेषु कुर्यात् अयुङ्गं हि पितॄणामेकनक्षत्र एकनक्षत्रं हि पितॄणाममावास्यायाममावास्या वा एकनक्षत्रमेको हि यद्वेतां रात्रिं सर्वाणि भूतानि सम्वसन्ति तेनो तं काममाप्नोति यः सर्वेषु नक्षत्रेषु 13.8.1.[4] शरदि कुर्यात् स्वधा वै शरत्स्वधो वै पितॄणामन्नं तदेनमन्ने स्वधायां दधाति माघे वा मा नोऽघम् भूदिति निदाघे वा नि नोऽघं धीयाता इति 13.8.1.[5] चतुःस्रक्ति देवाश्चासुराश्चोभये प्राजापत्या दिक्ष्वस्पर्धन्त ते देवाअसुरान्त्सपत्नान्भ्रातृव्यान्दिग्भ्योऽनुदन्त तेऽदिक्काः पराभवंस्तस्माद्या दैव्यः प्रजाश्चतुःस्रक्तीनि ताः श्मशानानि कुर्वतेऽथ या आसुर्यः प्राच्यास्त्वद्ये त्वत्परिमण्डलानि तेऽनुदन्त ह्येनान्दिग्भ्य उभे दिशावन्तरेण विदधाति प्राचीं च दक्षिणां चैतस्यां ह दिशि पितृलोकस्य द्वारं द्वारैवैनम् पितृलोकम् प्रपादयति स्रक्तिभिर्दिक्षु प्रतितिष्ठतीतरेणात्मनावन्तरदिक्षु तदेनं सर्वासु दिक्षु प्रतिष्ठापयति 13.8.1.[6] अथातो भूमिजोषणस्य उदीचीनप्रवणे करोत्युदीची वै मनुष्याणाम् दिक्तदेनम् मनुष्यलोक आभजत्येतद्ध वै पितरो मनुष्यलोक आभक्ता भवन्ति यदेषाम् प्रजा भवति प्रजा हास्स्य श्रेयसी भवति 13.8.1.[7] दक्षिणाप्रवणे कुर्यादित्याहुः दक्षिणाप्रवणो वै पितृलोकस्तदेनम् पितृलोक आभजतीति न तथा कुर्यादामीवद्ध नाम तच्मशानकरणं क्षिप्रे हैषामपरोऽनुप्रैति 13.8.1.[8] दक्षिणाप्रवणस्य प्रत्यर्षे कुर्यादित्यु हैक आहुः तत्प्रत्युच्रितमघम् भवतीति नो एव t!था कुर्याद्यद्वा उदीचीनप्रवणे करोति तदेव प्रत्युच्रितमघम् भवति 13.8.1.[9] यस्यैव समस्य सतः दक्षिणतः पुरस्तादाप एत्य संस्थायाप्रघ्नत्य एतां दिशमभिनिष्पद्याक्षय्या अपोऽपिपद्येरंस्तत्कुर्यादन्नम् वाऽआपोऽन्नाद्यमेवास्माऽएतत्पुरस्तात्प्रत्यग्दधात्यमृतमु वा आप एषो ह जीवानाम् दिगन्तरेण सप्तर्षीणां चोदयनमादित्यस्यचास्तमयनममृतमेव तज्जीवेषु दधाति तद्धैतत्प्रतिमीवन्नाम श्मशानकरणम् जीवेभ्यो हितं यद्वाव जीवेभ्यो हितम् तत्पितृभ्यः 13.8.1.[10] कम्वति कुर्यात् कम् मेऽसदित्यथो शम्वति शम् मेऽसदिति नाधिपथं कुर्यान्नाकाशे नेदाविरघं करवाणीति 13.8.1.[11] गुहा सदवतापि स्यात् तद्यद्गुहा भवत्यघमेव तद्गुहा करोत्यथ यदवताप्यसौ वा आदित्यः पाप्मनोऽपहन्ता स एवास्मात्पाप्मानमपहन्त्यथो आदित्यज्योतिषमेवैनं करोति 13.8.1.[12] न तस्मिन्कुर्यात् यस्येत्थादनूकाशः स्याद्याचमानं ह नाम तत्क्षिप्रे हैषामपरोऽनुप्रैति 13.8.1.[13] चित्रम् पश्चात्स्यात् प्रजा वै चित्रं चित्रं हास्य प्रजा भवति यदि चित्रम् न स्यादापः पश्चाद्वोत्तरतो वा स्युरापोह्येव चित्र्!ü हैवास्य प्रजा भवति 13.8.1.[14] ऊषरे करोति रेतो वा ऊषाः प्रजननं तदेनम् प्रजनन आभजत्येतद्ध वै पितरः प्रजनन आभक्ता भवन्ति यदेषाम् प्रजा भवति प्रजा हास्य श्रेयसी भवति 13.8.1.[15] समूले समूलं हि पितॄणाम् वीरिणमिश्रमेतद्धास्याः पित्र्यमनतिरिक्तमथो अघमेव तद्बद्धृ करोति 13.8.1.[16] न भूमिपाशमभिविदध्यात् न शरं नाश्मगन्धां नाध्याण्डां न पृश्निपर्णी नाश्वत्थस्यान्तिकं कुर्यान्न विभीतकस्य न तिल्वकस्य न स्फूर्जकस्य न हरिद्रोर्न न्यग्रोधस्य ये चान्ये पापनामानो मङ्गलोपेप्सया नाम्नामेव परिहाराय 13.8.1.[17] अथात आवृदेव अग्निविधयाग्निचितः श्मशानं करोति यद्वै यजमानोऽग्निं चिनुतेऽमुष्मै तल्लोकाय यज्ञेनात्मानं संस्कुरुत एतदु ह यज्ञियं कर्मासंस्थितमा श्मशानकरणात्तद्यदग्निविधयाग्निचितः श्मशानं करोत्यग्निचित्यामेव तत्संस्थापयति 13.8.1.[18] तद्वै न महत्जुर्यात् नेन्महदघम् करवाणीति यावानपक्षपुचोऽग्निस्तावत्जुर्यादित्यु हैक आहुः समानो ह्यस्यैष आत्मा यथैवाग्नेस्तथेति 13.8.1.[19] पुरुषमात्रं त्वेव कुर्यात् तथापरस्मा अवकाशं न करोति पश्चाद्वरीयः प्रजा वै पश्चात्प्रजामेव तद्वरीयसीं कुरुत उत्तरतो वर्षीयः प्रजा वा उत्तरा प्रजामेव तद्वर्षीयसीं कुरुते तद्विधायापसलविसृष्टाभि स्पन्द्याभिः पर्यातनोत्यपसलवि पित्र्यं हि कर्म 13.8.1.[20] अथोद्धन्तवा आह स यावत्येव निवप्स्यन्त्स्यात्तावदुद्धन्यात्पुरुषमात्रं त्वेवोद्धन्यात्तथापरस्मा अवकाशं न करोत्यथो ओषधिलोको वै पितव्र ओषधीनां ह मूलान्युपसर्पन्त्यथो नेदस्या अन्तर्हितोऽसदिति 13.8.2.[1] अन्तर्धावो हैके निवपन्ति देवाश्चासुराश्चोभये प्राजापत्या अस्मिंलोकेऽस्पर्धन्त ते देवा असुरान्त्सपत्नान्भ्रातृव्यानस्माल्लोकादनुदन्त तस्माद्या दैव्यः प्रजा अनन्तर्हितानि ताः श्मशानानि कुर्वतेऽथ या आसुर्यः प्राच्यास्त्वद्ये त्वदन्तर्हितानि ते चम्वां त्वद्यस्मिंस्त्वत् 13.8.2.[2] अथैनत्परिश्रिद्भिः परिश्रवति या एवामूः परिश्रितस्ता एता यजुषा ताः परिश्रयति तूष्णीमिमा दैवं तत्पित्र्यम् च व्याकरोत्यपरिमिताभिरपरिमितो ह्यसौ लोकः 13.8.2.[3] अथैनत्पलाशशाखया व्युदूहति यदेवादो व्युदूहनं तदेतदपेतो यन्तु पणयोऽसुम्ना देवपीयव इति पणीनेवैतदसुम्नान्देवपीयूनसुररक्षसान्यस्माल्लोकादपहन्त्यस्य लोकः सुतावत इति सुतवान्हि य ईजानोद्युभिरहोभिरक्तुभिर्व्यक्तमिति तदेनमृतुभिश्चाहोरात्रैश्च सलोकं करोति 13.8.2.[4] यमो ददात्ववसानमस्मा इति यमो ह वा अस्यामवसानस्येष्टे तमेवास्मा अस्यामवसानं याचति तां दक्षिणोदस्यत्युदगितरां दैवं चैव तत्पित्र्यं च व्याकरोति 13.8.2.[5] अथ दक्षिणतः सीरम् युनक्ति उत्तरत इत्यु हैक आहुः स यथा कामयेत तथा कुर्याद्युङ्क्तेति सम्प्रेष्याभिमन्त्रयते सविता ते शरीरेभ्यः पृथिव्यां लोकमिचत्विति सवितैवास्यैतचरीरेभ्यः पृथिव्यां लोकमिचति तस्मै युज्यन्तामुस्रिया इत्येतस्मा उ हि कर्मण उस्रिया युज्यन्ते 13.8.2.[6] षङ्गवम् भवति षडृतवः सम्वत्सर ऋतुष्वेवैनमेतत्सम्वत्वरे प्रतिष्ठायाम् प्रतिष्ठापयति तदपसलवि पर्याहृत्योत्तरतः प्रतीचीम् प्रथमां सीताम् कृषति वायुः पुनात्विति जघनार्धेन दक्षिणाग्नेर्भ्राजसेति दक्षिणार्धेन प्राचीं सूर्यस्य वर्चसेत्यग्रेणोदीचीम् 13.8.2.[7] चतस्रः सीता यजुषा कृषति तद्यच्चतसृषु दिक्ष्वन्नं तस्मिन्नेवैनमेतत्प्रतिष्ठापयति तद्वै यजुषाद्धा वै तद्यद्यजुरद्धो तद्यदिमा दिशः 13.8.2.[8] अथात्मानम् विकृषति तद्यदेव सम्वत्सरेऽन्नं तस्मिन्नेवैनमेतत्प्रतिष्ठापयति तूष्णीमपरिमिताभिरपरिमितोह्यसौ लोकः 13.8.2.[9] अथैनद्विमुञ्चति कृत्वा तत्कर्म यस्मै कर्मण एनद्युङ्क्ते विमुच्यन्तामुस्रिया इत्येतस्मा उ हि कर्मण उस्रिया युज्यन्ते तद्दक्षिणोदस्यत्युदगितरद्दैवं चैव तत्पित्र्यम् च व्याकरोति 13.8.3.[1] अथ सर्वौषधम् वपति यदेवादः सर्वौषधं तदेतद्बह्वीभिस्तद्वपत्येकयेदं दैवं चैव तत्पित्र्यं च व्याकरोत्यश्वत्थे वो निषदनम् पर्णे वो वसतिष्कृतेति ज्योग्जीवातुमेवैभ्य एतदाशास्ते तथो हैषामेकैकोऽपरो जरसानुप्रइति 13.8.3.[2] अथैनन्निवपति इयम् वै पृथिवी प्रतिष्ठास्यामेवैनमेतत्प्रतिष्ठायाम् प्रतिष्ठापयति पुरादित्यस्योदयात्तिर-इव वै पितरस्तिर-इव रात्रिस्तिर एव तत्करोति यथा कुर्वतोऽभ्युदियात्तदेनमुभयोरहोरात्रयोः प्रतिष्ठापयति 13.8.3.[3] सविता ते शरीराणि मातुरुपस्थ आवपत्विति सवितैवास्यैतचरीराण्यस्यै पृथिव्यै मातुरुपस्थ आवपति तस्यै पृथिवि शम्भवेति यथैवास्मा इयं शं स्यादेवमेतदाह प्रजापतौ त्वा देवतायामुपोदके लोके निदधाम्यसाविति नाम गृह्णात्ययम् वै लोक उपोदकस्तदेनम् प्रजापतौ देवतायामुपोदके लोके निदधाति 13.8.3.[4] अथ कञ्चिदाह एताम् दिशमनवानन्त्सृत्वा कुम्भम् प्रक्षीयाणप्रेक्षमाण एहीति तत्र जपति परम् मृत्यो अनु परेहि पन्थां यस्ते अन्य इतरो देवयानात् चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरानिति ज्योग्जीवातुमेवैभ्य एतदाशास्ते तथो हैषामेकैकोऽपरो जरसानुप्रइति 13.8.3.[5] अथैनं यथाङ्गं कल्पयति शम् वातः शम् हि ते घृणिः शम् ते भवन्त्विष्टकाः शम् ते भवन्त्वग्नयः पार्थिवासो मा त्वाभिशूशुचन् कल्पन्तां ते दिशस्तुभ्यमापः शिवतमास्तुभ्यम् भवन्तु सिन्धवः अन्तरिक्षं शिवम् तुभ्यं कल्पन्तां ते दिशः सर्वा इत्येतदेवास्मै सर्वं कल्पयत्येतदस्मै शिवं करोति 13.8.3.[6] अथ त्रयोदश पादमात्र्य इष्टका अलक्षणाः कृता भवन्ति या एवामूरग्नाविष्टकास्ता एता यजुषा ता उपदधाति तूष्णीमिमा दैवं चैव तत्पित्र्यं च व्याकरोति 13.8.3.[7] त्रयोदश भवन्ति त्रयोदश मासाः सम्वत्सर ऋतुष्वेवैनमेतत्सम्वत्सरे प्रतिष्ठायाम् प्रतिष्ठापयति 13.8.3.[8] पादमात्र्यो भवन्ति प्रतिष्ठा वै पादः प्रतिष्ठामेवास्मै करोत्यलक्षणा भवन्ति तिर-इव वै पितरस्तिर-इव तद्यदलक्षणं तिर एव तत्तिरः करोति 13.8.3.[9] तासामेकाम् मध्ये प्राचीमुपदधाति स आत्मा तिस्रः पुरस्तान्मूर्धस+हितास्तचिरस्तिस्रो दक्षिणतः स दक्षिणः पक्षस्तिस्र उत्तरतः स उत्तरः पक्षस्तिस्रः पश्चात्तत्पुचं सोऽस्यैष पक्षपुचवानात्मा यथैवाग्नेस्तथा 13.8.3.[10] अथ प्रदरात्पुरीषमाहर्तवा आह एतद्धास्याः पित्र्यमनतिरिक्तमथो अघमेव तद्बद्धृ करोत्यस्मिन्नु हैकेऽवान्तरदेशे कर्षूं खात्वा ततोऽभ्याहारं कुर्वन्ति परिकृषन्त्यु हैके दक्षिणतः पश्चादुत्तरतस्ततोऽभ्याहारं कुर्वन्ति स यथा कामयेत तथा कुर्यात् 13.8.3.[11] तद्वै न महत्कुर्यात् नेन्महदघम् करवाणीति यावानुद्बाहुः पुरुषस्तावत्क्षत्रियस्य कुर्यान्मुखदघ्नम् ब्राह्मणस्योपस्थदघ्नं स्त्रिया ऊरुदघ्नम् वैश्यस्याष्ठीवद्दघ्नं शूद्रस्यैवम्वीर्या ह्येत इति 13.8.3.[12] अधोजानु त्वेव कुर्यात् तथापरस्मा अवकाशं न करोति तस्य क्रियमाणस्य तेजनीमुत्तरतो धारयन्ति प्रजा ह सा प्रजामेव तदुत्तरतो धारयन्ति तां न न्यस्येद्धृत्वा वैनामूढ्वा वा गृहेषूच्रयेत्प्रजामेव तद्गृहेषूच्रयति 13.8.3.[13] कृत्वा यवान्वपति अघम् मे यवयानित्यवकाभिः प्रचादयति कम् मेऽसदिति दर्भैः प्रचादयत्यरूक्षतायै 13.8.4.[1] अथैनचङ्कुभिः परिणिहन्ति पालाशम् पुरस्ताद्ब्रह्म वै पलाशो ब्रह्मपुरोगवमेवैनं स्वर्गं लोकं गमयति शमीमयमुत्तरतः शम् मेऽसदिति वारणम् पश्चादघम् मे वारयाता इति वृत्रशङ्कुं दक्षिणतोऽघस्यैवानत्ययाय 13.8.4.[2] अथ दक्षिणतः परिवक्रे खनन्ति ते क्षीरेण चोदकेन च पूरयन्ति ते हैनममुष्मिंलोकेऋक्षिते कुल्ये उपधावतः सप्तोत्तरस्ता उदकेन पूरयन्ति न ह वै सप्त स्रवन्तीरघमत्येतुमर्हत्यघस्यैवानत्ययाय 13.8.4.[3] अश्मनस्त्रींस्त्रीन्प्रकिरन्ति ता अभ्युत्तरन्त्यश्मन्वती रीयते संरभध्वमुत्तिष्ठत प्रतरत सखायः अत्रा जहीमोऽशिवा ये असञ्चिवान्वयमुत्तरेमाभि वाजानिति यथैव यजुस्तथा बन्धुः 13.8.4.[4] अपामार्गैरपमृजते अघमेव तदपमृजतेऽपाघमप किल्विषमप कृत्यामपो रपः अपामार्ग त्वमस्मदप दुःष्वप्न्यं सुवेति यथैव यजुस्तथा बन्धुः 13.8.4.[5] यत्रोदकम् भवति तत्स्नान्ति सुमित्रिया न आप ओषधयः सन्त्वित्यञ्जलिनाप उपाचति वज्रो वा आपो वज्रेणैवैतन्मित्रधेयं कुरुते दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं चपरासिञ्चेत्तेनैव तम् पराभावयति 13.8.4.[6] स y!दि स्थावरा आपो भवन्ति स्थापयन्त्येषाम् पाप्मानमथ यदि वहन्ति वहन्त्येवैषाम् पाद्मानं स्नात्वाहतानि वासांसि परिधायानडुहः पुचमन्वारभ्यायन्त्यास्नेयो वा अनड्वानग्निमुखा एव तत्पितृलोकाज्जीवलोकमभ्यायन्त्यथो अग्निर्वै पथोऽतिवोडा स एनानतिवहति 13.8.4.[7] उद्वयं तमसस्परीति एतामृचं जपन्तो यन्ति तत्तमसः पितृलोकादादित्यं ज्योतिरभ्यायन्ति तेभ्य आगतेभ्य आञ्जनाभ्यञ्जने प्रयचन्त्येष ह मानुषोऽलङ्कारस्तेनैव तम् मृत्युमन्तर्दधते 13.8.4.[8] अथ गृहेष्वग्निं समाधाय वारणान्परिधीन्परिधाय वारणेन स्रुवेणाग्नय आयुष्मत आहुतिं जुहोत्यग्निर्वा आ आयुष्मानायुष ईष्टे तमेवैभ्य आयुर्याचत्यग्न आयूंषि पवस इति पुरोऽनुवाक्याभाजनम् 13.8.4.[9] अथ जुहोति आयुष्मानग्ने हविषा वृधानो घृतप्रतीको घृतयोनिरेधि गृतम् पीत्वा मधु चारु गव्यम् पितेव पुत्रमभिरक्षतादिमान्त्स्वाहेति यथैवैनानभिरक्षेद्यथाभिगोपायेदेवमेतदाह 13.8.4.[10] तस्य पुराणोऽनड्वान्दक्षिणा पुराणा यवाः पुराण्यासन्दी सोपबर्हणैषा न्वादिष्टा दक्षिणा कामं यथाश्रद्धम् भूयसीर्दद्यादिति न्वग्निचितः 13.8.4.[11] अथानग्निचितः एतदेव भूमिजोषणमेतत्समानम् कर्म यदन्यदग्निकर्मणः कुर्वादाहिताग्नेः शर्करा इत्यु हैक आहुर्या एवामूरग्न्याधेयशर्करास्ता एता इति न कुर्यादित्येक ईश्वरो हैता अनग्निचितं सन्तप्तोरिति स यथा कामयेत तथा कुर्यात् 13.8.4.[12] मर्यादाया एव लोष्टमाहृत्य अन्तरेण निदधातीमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधताम् पर्वतेनेति जीवेभ्यश्चैवैताम् पितृभ्यश्च मर्यादां करोत्यसम्भेदाय तस्मादु हैतज्जीवाश्च पितरश्च न सन्दृश्यन्ते