SATAPATHA-BRAHMANA 10

Data input by H.S. Ananthanarayana and W. P. Lehman.

Bracketted numbering added mechanically.







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








10.1.1.[1]

agnireṣa purastāccīyate saṃvatsara upariṣṭānmahadukthaṃ śasyate
prajāpatervisrastasyāgraṃ raso'gacat



10.1.1.[2]

sa yaḥ sa prajāpatirvyasraṃsata saṃvatsaraḥ so'tha yānyasya tāni parvāṇi
vyasraṃsantāhorātrāṇi tāni



10.1.1.[3]

sa yaḥ sa saṃvatsaraḥ prajāpatirvyasraṃsata ayameva sa yo'yamagniścīyate'tha
yānyasya tānyahorātrāṇi parvāṇi vyasraṃsanteṣṭakā eva tāstadyadetā upadadhāti
yānyevāsya tānyahorātrāṇi parvāṇi vyasraṃsanta tānyasminnetatpratidadhāti
tadetadatraiva yajuścitamatrāptam



10.1.1.[4]

atha yo'sya so'graṃ raso'gacat mahattadukthaṃ tamasya taṃ
rasamṛkṣāmābhyāmanuyanti tadyattatra yajuḥ purastādetyabhinetaiva tadeti yathādo
me'mutraikaṃ tadāhariṣyāmītyevaṃ t



10.1.1.[5]

tamadhvaryurgraheṇa gṛhṇāti yadgṛhṇāti tasmādgrahastasmiadyajuḥ purastādeti taṃ
saṃvatsara āpnuvanti nnudgātā mahāvratena rasaṃ dadhāti sarvāṇi haitāni sāmāni
yanmahāvrataṃ tadasmintsarvaiḥ sāmabhī rasaṃ dadhāti tasminhotā mahatokthena
rasaṃ dadhāti sarvā haitā ṛco yanmahadukthaṃ tadasmintsarvābhirṛgbhī rasaṃ
dadhāti



10.1.1.[6]

te yadā stuvate yadānuśaṃsati athāsminnetaṃ vaṣaṭkṛte juhoti tadenameṣa
raso'pyeti na vai mahāvratamidaṃ stutaṃ śeta iti paśyanti no
mahadidamukthamityagnimeva paśyantyātmā hyagnistadenamete ubhe raso
bhūtvāpīta ṛkca sāma ca tadubhe ṛkṣāme yajurapītaḥ



10.1.1.[7]

sa eṣa mithuno'gniḥ prathamā ca citirdvitīyā ca tṛtīyā ca caturthī cātha pañcamyai
citeryaścite'gnirnidhīyate tanmithunam mithuna u evāyamātmā



10.1.1.[8]

aṅguṣṭhā iti pumāṃsaḥ aṅgulaya iti striyaḥ karṇāviti pumāṃsau bhruvāviti striyā
oṣṭhāviti pumāṃsau nāsike iti striyau dantā iti pumāṃso jihveti strī sarva eva
mithunaḥ so'nena mithunenātmanaitam mithunamagnimapyeti



10.1.1.[9]

eṣātrāpītiḥ apyahaivam mithuna itthaṃ ha tvevāpi mithuno vāgeveyaṃ
yo'yamagniścito vācā hi cīyate'tha yaścite'gnirnidhīyate sa prāṇaḥ prāṇo vai vāco vṛṣā
prāṇo mithunaṃ vāgvevāyamātmātha ya ātmanprāṇastanmithunaṃ so'nena
mithunenātmanaitam mithunamagnimapyeti



10.1.1.[10]

eṣo atrāpītiḥ na ha vā asyāputratāyai kā cana śaṅkā bhavati ya evametau
mithunāvātmānaṃ cāgniṃ ca vedānnaṃ ha tvevāyamātmā dakṣiṇānnaṃ vanute yo na
ātmeti hyapyṛṣiṇābhyuktam



10.1.1.[11]

tadidamannaṃ jagdhaṃ dvedhā bhavati yadasyāmṛtamūrdhvaṃ tannābherūrdhvai
prāṇairuccarati tadvāyumapyetyatha yanmartyam parāk tannābhimatyeti taddvayam
bhūtvemāmapyeti mūtraṃ ca purīṣaṃ ca tadyadimāmapyeti yo'yamagniścitastaṃ
tadapyetyatha yadvāyumapyeti yaścite'gnirnidhīyate taṃ tadapyetyeṣo evātrāpītiḥ



10.1.2.[1]

prajāpatirimāṃlokānaipsat sa etaṃ vayovidhamātmānamapaśyadagniṃ taṃ vyadhatta
tenemaṃ lokamāpnotsa dvitīyaṃ vayovidhamātmānamapaśyanmahāvrataṃ
tadvyadhatta tenāntarikṣamāpnotsa tṛtīyaṃ
vayovidhamātmānamapaśyanmahadukthaṃ tadvyadhatta tena divamāpnot



10.1.2.[2]

ayaṃ vāva loka eṣo'gniścitaḥ antarikṣam mahāvrataṃ dyaurmahadukthaṃ
tasmādetāni sarvāṇi sahopeyādagnim mahāvratam mahadukthaṃ saha hīme lokā
asṛjyanta tadyadagniḥ prathamaścīyate'yaṃ hyeṣāṃ lokānām
prathamo'sṛjyatetyadhidevatam



10.1.2.[3]

athādhyātmam mana evāgniḥ prāṇo mahāvrataṃ vāṅmahadukthaṃ tasmādetāni
sarvāṇi sahopeyātsaha hi manaḥ prāṇo vāktadyadagniḥ prathamaścīyate mano hi
prathamam prāṇānām



10.1.2.[4]

ātmaivāgniḥ prāṇo mahāvrataṃ vāṅ mahadukthaṃ tasmādetāni sarvāṇi sahopeyātsaha
hyātmā prāṇo vāktadyadagniḥ prathamaścīyata ātmā hi prathamaḥ sambhavataḥ
sambhavati



10.1.2.[5]

śira evāgniḥ prāṇo mahāvratamātmā mahadukthaṃ tasmādetāni sarvāṇi sahopeyātsaha
hi śiraḥ prāṇa ātmā tadyadagniḥ prathamaścīyate śiro hi prathamaṃ jāyamānasya
jāyate tasmādyatraitāni sarvāṇi saha kriyante mahadevokthamātamāṃ khyāyata ātmā
hi mahaduktham



10.1.2.[6]

tadāhuḥ yadetāni sarvāṇi saha durupāpāni kaiteṣāmupāptiriti jyotiṣṭoma
evāgniṣṭome jyotiṣṭomenaivāgniṣṭomena yajeta



10.1.2.[7]

tasya vā etasya jyotiṣṭomasyāgniṣṭomasya trivṛdbahiṣpavamānaṃ tadvratasya śiraḥ
pañcadaśasaptadaśā uttarau pavamānau tau pakṣau pañcadaśaṃ hoturājyaṃ
saptadaśam pṛṣṭhamekaviṃśaṃ yajñāyajñiyaṃ tatpucam



10.1.2.[8]

tayorvā etayoḥ pañcadaśasaptadaśayordvātriṃśatstotriyāstato yāḥ pañcaviṃśatiḥ sa
pañcaviṃśa ātmātha yāḥ saptātiyanti tāḥ parimādaḥ paśavo haitāḥ paśavaḥ parimāda
etāvadvai mahāvrataṃ tadetadatraiva mahāvratamāpnoti


10.1.2.[9]

atha hotā sapta candāṃsi śaṃsati caturuttarāṇyekarcāni virāḍaṣṭamāni teṣāṃ
tisraścāśītayo'kṣarāṇi pañcacatvāriṃśacca tato yā aśītayaḥ
saivāśītīnāmāptiraśītibhirhi
mahadukthamākhyāyate'tha yāni pañcacatvāriṃśattato yāni pañcaviṃśatiḥ sa
pañcaviṃśa ātmā yatra vā ātmā tadeva śirastatpakṣapucānyatha yāni
viṃśatistadāvapanametāvadvai mahadukthaṃ tadetadatraiva mahadukthamāpnoti tāni
vā etāni sarvāṇi jyotiṣṭoma evāgniṣṭoma āpyante tasmādu
jyotiṣṭomenaivāgniṣṭomena yajeta



10.1.3.[1]

prajāpatiḥ prajā asṛjata sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye'vāñcaḥ
prāṇāstebhyo martyāḥ prajā athordhvameva mṛtyum prajābhyo'ttāramasṛjata



10.1.3.[2]

tasya ha prajāpateḥ ardhameva martyamāsīdardhamamṛtaṃ tadyadasya
martyamāsīttena mṛtyorabibhetsa bibhyādimām prāviśaddvayam bhūtvā mṛccāpaśca



10.1.3.[3]

sa mṛtyurdevānabravīt kva nu so'bhūdyo no'sṛṣṭeti tvadbibhyadimām prāvikṣaditi
so'bravīttaṃ vā anvicāma taṃ sambharāma na vā ahaṃ taṃ hiṃsiṣyāmīti taṃ devā asyā
adhi samabharanyadasyāpsvāsīttā apaḥ samabharannatha yadasyāṃ tām mṛdaṃ
tadubhayaṃ sambhṛtya mṛdaṃ cāpaśceṣṭakāmakurvaṃstasmādetadubhayamiṣṭakā
bhavati mṛccāpaśca



10.1.3.[4]

tadetā vā asya tāḥ pañca martyāstanva āsaṃloma tvaṅmāṃsamasthi majjāthaitā amṛtā
mano vākprāṇaścakṣuḥ śrotram



10.1.3.[5]

sa yaḥ sa prajāpatiḥ ayameva sa yo'yamagniścīyate'tha yā asya tāḥ pañca
martyāstanva āsannetāstāḥ purīṣacitayo'tha yā amṛtā etāstā iṣṭakācitayaḥ



10.1.3.[6]

te devā abruvan amṛtamimaṃ karavāmeti tasyaitābhyāmamṛtābhyāṃ tanūbhyāmetām
martyāṃ tanūm parigṛhyāmṛtāmakurvanniṣṭakācitibhyām purīṣacitiṃ tathā dvitīyāṃ
tathā tṛtīyāṃ tathā caturthīm



10.1.3.[7]

atha pañcamīṃ citimupadhāya purīṣaṃ nivapati tatra vakarṇīṃ ca svayamātṛṇāṃ
copadadhāti hiraṇyaśakalaiḥ prokṣatyagnimabhyādadhāti sā saptamī
citistadamṛtamevamasyaitābhyāmamṛtābhyāṃ tanūbhyāmetām martyāṃ tanūm
parigṛhyāmṛtāmakurvanniṣṭakācitibhyām purīṣacitiṃ tato vai
prajāpatiramṛto'bhavattathaivaitadyajamāna etamamṛtamātmānaṃ kṛtvā so'mṛto
bhavati



10.1.3.[8]

te vai devāstaṃ nāviduḥ yadyenaṃ sarvaṃ vākurvanna vā sarvaṃ yadyati vārecayanna
vābhyāpayaṃsta etāmṛcamapaśyandhāmacadagnirindro brahmā devo bṛhaspatiḥ
sacetaso viśve devā yajñam prāvantu naḥ śubha iti



10.1.3.[9]

tasyā astyevāgneyam astyaindramasti vaiśvadevaṃ tadyadasyā āgneyaṃ
yadevaitasyāgnerāgneyaṃ tadasya tena samaskurvanyadaindraṃ tadaindreṇa
yadvaiśvadevaṃ tadvaiśvadevena tamatraiva sarvaṃ kṛtsnaṃ samaskurvan



10.1.3.[10]

tadyadetayopatiṣṭhate yadevāsyātra vidvānvāvidvānvāti vā recayati na vābhyāpayati
tadevāsyaitayā sarvamāpnoti yadasya kiṃ cānāptamanuṣṭubdhāmacadbhavati vāgvā
anuṣṭubvāgdhāmacadvācaivāsya tadāpnoti yadasya kiṃ cānāptam purīṣavatīṃ citiṃ
kṛtvopatiṣṭhetetyu haika āhustatra hisā sarvā kṛtsnā bhavatīti



10.1.3.[11]

tadu vā āhuḥ yaviṣṭhavatyaivopatiṣṭhetaitaddhāsya priyaṃ dhāma yadyaviṣṭha iti
tadyadasya priyaṃ dhāma tenāsya tadāpnoti yadasya kiṃ cānāptamāgneyyāgnikarma
hi gāyatryāgāyatro'gniryāvānagniryāvatyasya mātrā tāvataivasya ta dāpnoti yadasya
kiṃ cānāptamaniruktayā sarvaṃ vā aniruktaṃ sarveṇaivāsya tadāpnoti yadasya kiṃ
cānāptaṃ tvaṃ yaviṣṭha dāśuṣa iti tasyokto bandhuḥ purīṣavatīṃ citiṃ
kṛtvopatiṣṭheta tatra hi sā sarvā kṛtsnā bhavati



10.1.4.[1]

ubhayaṃ haitadagre prajāpatirāsa martyaṃ caivāmṛtaṃ ca tasya prāṇā evāmṛtā āsuḥ
śarīram martyaṃ sa etena karmaṇaitayāvṛtaikadhājaramamṛtamātmānamakuruta
tathaivaitadyajamāna ubhayameva bhavati martyaṃ caivāmṛtaṃ ca tasya prāṇā evāmṛtā
bhavanti śarīram martyaṃ sa etena karmaṇaitayāvṛtaikadhājaramamṛtamātmānaṃ
kurute



10.1.4.[2]

sa prathamāṃ citiṃ cinoti sā hāsyaiṣā prāṇa eva tadvai tadamṛtamṛtaṃ hi prāṇaḥ
saiṣāmṛtacitiratha purīṣaṃ nivapati taddhāsyaitanmajjaiva tadvai tanmartyam
martyo hi majjā tadetasminnamṛte pratiṣṭhāpayati tenāsyaitadamṛtam bhavati



10.1.4.[3]

dvitīyāṃ citiṃ cinoti sā hāsyaiṣāpāna eva tadvai tadamṛtamamṛtaṃ hyapānaḥ
saiṣāmṛtacitistadetanmartyamubhayato'mṛtena parigṛhṇāti tenāsyaitadamṛtam
bhavatyatha purīṣaṃ nivapati taddhāsyaitadasthyeva tadvai tanmartyam martyaṃ
hyasthi tadetasminnamṛte pratiṣṭhāpayati tenāsyaitadamṛtam bhavati



10.1.4.[4]

tṛtīyāṃ citiṃ cinoti sā hāsyaiṣā vyāna eva tadvai tadamṛtamamṛtaṃ hi vyānaḥ
saiṣāmṛtacitistadetanmartyamubhayato'mṛtena parigṛhṇāti tenāsyaitadamṛtam
bhavatyatha purīṣaṃ nivapati taddhāsyaitatsnāvaiva tadvai tanmartyaṃ hi snāva
tadetasminnamṛte pratiṣṭhāpayati tenāsyaitadamṛtam bhavati



10.1.4.[5]

caturthīṃ citiṃ cinoti sā hāsyaiṣodāna eva tadvai tadamṛtamamṛtam hyudānaḥ
saiṣāmṛtacitistadetanmartyamubhayato'mṛtena parigṛhṇāti tenāsyaitadamṛtam
bhavatyatha purīṣaṃ nivapati taddhāsyaitanmāṃsameva tadvai tanmartyam martyaṃ
hi māṃsaṃ tadetasminnamṛte pratiṣṭhāpayati tenāsyaitadamṛtam bhavati



10.1.4.[6]

pañcamīṃ citiṃ cinoti sā hāsyaiṣā samāna eva tadvai tadamṛtamamṛtaṃ hi samānaḥ
saiṣāmṛtacitistadetanmartyamubhayato'mṛtena parigṛhṇāti tenāsyaitadamṛtam
bhavatyatha purīṣaṃ nivapati taddhāsyaitanmeda eva tadvai tanmartyam martyaṃ hi
medastadetasminnamṛte pratiṣṭhāpayati tenāsyaitadamṛtam bhavati



10.1.4.[7]

ṣaṣṭhīṃ citiṃ cinoti sā hāsyaiṣā vāgevatadvai tadamṛ tamamṛtaṃ hi
vākṣaiṣāmṛtacitistadetanmartyamubhayato'mṛtena parigṛhṇāti tenāsyaitadamṛtam
bhavatyatha puriṣaṃ nivapati taddhāsyaitadasṛgeva tvageva tadvai tanmartyam
martyaṃ hyasṛṅmartyā tvaktadetasminnamṛte pratiṣṭhāpayati tenāsyaitadamṛtam
bhavati



10.1.4.[8]

tā vā etāḥ ṣaḍiṣṭakācitayaḥ ṣaṭ purīṣacitayastaddvādaśa dvādaśa māsāḥ saṃvatsaraḥ
saṃvatsaro'gniryāvānagniryāvatyasya mātrā tāvataiva
tatprajāpatirekadhājaramamṛtamātmānamakuruta tathaivaitadyajamāna
ekadhājaramamṛtamātmānaṃ kurute



10.1.4.[9]

atha vikarṇīṃ ca svayamātṛṇāṃ copadhāya hiraṇyaśakalaiḥ
prokṣatyagnimabhyādadhāti rūpameva tatprajāpatirhiraṇmayamantata ātmano'kuruta
tadyadantatastasmādidamantyamātmano rūpaṃ tasmādāhurhiraṇmayaḥ prajāpatiriti
tathaivaitadyajamāno rūpameva hiraṇmayamantata ātmanaḥ kurute
tadyadantatastasmādidamantyamātmano rūpaṃ tasmādye caitadvidurye ca na
hiraṇmayo'gnicidamuṣmiṃloke sambhavatītyevāhuḥ



10.1.4.[10]

taddhaitacāṇḍilyaśca sāptarathavāhaniśca ācāryāntevāsibau vyūdāte
rūpamevāsyaitaditi ha smāha śāṇḍilyo lomānīti sāptarathavāhaniḥ



10.1.4.[11]

sa hovāca śāṇḍilyaḥ rūpaṃ vāva lomavadrūpamalomakaṃ rūpamevāsyaitaditi tadvai
tattathā yathā tacāṇḍilya uvāca saṃcite'gniḥ praṇīyate praṇītādūrdhvaṃ samidha
āhutaya iti hūyante



10.1.4.[12]

prāṇena vai devā annamadanti agniru devānām prāṇastasmātprāgdevebhyo juhvati
prāṇena hi devā annamadantyapānena manuṣyā annamadanti
tasmātpratyaṅmanuṣyeṣvannaṃ dhīyate'pānena hi manuṣyā annamadanti



10.1.4.[13]

tadāhuḥ na vayaso'gnicidaśnīyādvayo vā eṣa rūpam bhavati yo'gniṃ cinuta īśvara
ārtimātostasmānna vayaso'gnicidaśnīyāditi tadvai kāmamevaivaṃvidaśnīyādagnervā
eṣa rūpam bhavati yo'gniṃ cinute sarvaṃ vā idamagnerannaṃ sarvam ma
idamannamityevaivaṃvidvidyāditi



10.1.4.[14]

tadāhuḥ kiṃ tadagnau kriyate yena yajamānaḥ punarmṛtyumapajayatītyagnirvā eṣa
devatā bhavati yo'gniṃ cinute'mṛtamu vā agniḥ śrīrdevāḥ śriyaṃ gacati yaśo devā yaśo
ha bhavati ya evaṃ veda



10.1.5.[1]

sarve haite yajñā yo'yamagniścitaḥ sa yatpaśumālabhate tadagnyādheyamatha
yadukhāṃ sambharati tānyagnyādheyahavīmṣyatha yaddīkṣate tadagnihotramatha
yaddīkṣitaḥ samidhāvādadhāti te agnihotrāhutī



10.1.5.[2]

te vai sāyamprātarādadhāti sāyamprātarhyagnihotrāhutī juhvati samānena mantreṇa
samānena hi mantreṇāgnihotrāhutī juhvatyatha yadvanīvāhanaṃ ca
bhasmanaścābhyavaharaṇaṃ tau darśapūrṇamāsāvatha yadgārhapatyaṃ cinoti tāni
cāturmāsyānyatha yadūrdhvaṃ gārhapatyādā sarvauṣadhāttā iṣṭayo'tha yadūrdhvaṃ
sarvauṣadhātprācīnaṃ citibhyaste paśubandhā ya evaiteṣu yajñeṣu viṣṇukramāste
viṣṇukramā yajjapyaṃ tadvātsapram



10.1.5.[3]

saumyo'dhvaraḥ prathamā citiḥ yatprācīnaṃ savebhyo rājasūyo dvitīyā
vājapeyastṛtīyāśvamedhaścaturthyagnisavaḥ pañcamī yaiścitaṃ sāmabhiḥ parigāyati
tanmahāvratamatha yattatrodgātuḥ purastājjapyaṃ tacatarudriyaṃ vasordhārā
mahadukthamatha yadūrdhvaṃ sāmabhyaḥ prācīnaṃ vasordhārāyai yadeva tatra hotuḥ
purastājjapyaṃ tattadatha yadūrdhvaṃ vasordhārāyai te gṛhamedhā etāvanto vai sarve
yajñāstānagnināpnoti



10.1.5.[4]

athāto yajñavīryāṇāmeva sāyamprātarha vā amuṣmiṃloke'gnihotrahudaśnāti tāvatī
ha tasminyajña ūrgardhamāse'rdhamāse darśapūrṇamāsayājī caturṣu-caturṣu
māseṣu cāturmāsyayājī ṣaṭsu-ṣaṭsu paśubandhayājī saṃvatsare-saṃvatsare somayājī
śate-śate saṃvatsareśvagnicitkāmamaśnāti kāmaṃ na taddhaitadyāvacataṃ
saṃvatsarāstāvadamṛtamanantamaparyantaṃ sa so haitadevaṃ vedaivaṃ
haivāsyaitadamṛtamanantamaparyantam bhavati tasya
yadapīṣīkayevopahanyāttadevāsyāmṛtamanantamaparyantam bhavati



10.2.1.[1]
prajāpatiḥ svargaṃ lokamajigāṃsat sarve vai paśavaḥ prajāpatiḥ puruṣo'śvo
gauravirajaḥ sa etai rūpairnāśaknotsa etaṃ vayovidhamātmānamapaśyadagniṃ taṃ
vyadhatta so'nupasamuhyānupādhāyodapipatiṣatsa nāśaknotsa
upasamuhyopadhāyodapatattasmādapyetarhi vayāṃsi yadaiva pakṣā upasamūhante
yadā patrāṇi visṛjante'thotpatituṃ śaknuvanti



10.2.1.[2]

taṃ vā aṅgulibhirmimīte puruṣo vai yajñastenedaṃ sarvam mitaṃ tasyaiṣāvamā
mātrā yadaṅgulayastadyāsyāvamā mātrā tāmasya tadāpnoti tayainaṃ tanmimīte



10.2.1.[3]

caturviṃśatyāṅgulibhirmimīte caturviṃśatyakṣarā vai gāyatrī
gāyatro'gniryāvānagniryāvatyasya mātrā tāvataivainaṃ tanmimīte



10.2.1.[4]

sa caturaṅgulamevobhayato'ntarata upasamūhati caturaṅgulamubhayato bāhyato
vyudūhati tadyāvadevopasamūhati tāvadvyudūhati tannāhaivātirecayati no kanīyaḥ
karoti tathā pucasya tathottarasya pakṣasya



10.2.1.[5]

atha nirṇāmau pakṣayoḥ karoti nirṇāmau hi vayasaḥ pakṣayorbhavato vitṛtīye
vitṛtīye hi vayasaḥ pakṣayornirṇāmau bhavato'ntare vitṛtīye'ntare hi vitṛtīye vayasaḥ
pakṣayornirṇāmau bhavataḥ sa caturaṅgulameva purastādudūhati caturaṅgulam
paścādupasamūhati tadyāvadevodūhati tāvadupasamūhati tannāhaivātirecayati no
kanīyaḥ karoti



10.2.1.[6]

sa tasminnirṇāme ekāmiṣṭakāmupadadhāti tadyeyaṃ vayasaḥ patato nirṇāmādekā
nāḍyupaśete tāṃ tatkarotyatho idam



10.2.1.[7]

atha vakrau karoti vakrau hi vayasaḥ pakṣau bhavataḥ sa caturaṅgulameva
paścādudūhati caturaṅgulam purastādupasamūhati tadyāvadevodūhati
tāvadupasamūhati tannāhaivātirecayati no kanīyaḥ karoti



10.2.1.[8]

atha rūpamūttamaṃ karoti atraiṣa sarvo'gniḥ saṃskṛtastasmindevā
etadrūpamuttamamadadhustathaivāsminnayametadrūpamuttamaṃ dadhāti sa
sahasramṛjvālikhitā iṣṭakāḥ karoti sahasramityālikhitāḥ sahasramityālikhitāḥ



10.2.1.[9]

atha pañcamīṃ citimupadhāya tredhāgniṃ vimimīte sa madhyame vitṛtīye
sahasramṛjvālikhitā iṣṭakā upadadhāti tadyānīmāni vayasaḥ pratyañci śīrṣṇa ā
pucādṛjūni lomāni tāni tatkaroti



10.2.1.[10]

atha sahasramityālikhitā dakṣiṇata upadadhāti tadyānīmāni vayaso dakṣiṇato
vakrāṇi lomāni tāni tatkaroti



10.2.1.[11]

atha sahasramityālikhitā uttarata upadadhāti tadyānīmāni vayasa uttarato vakrāṇi
lomāni tāni tatkaroti sahasreṇa sarvaṃ vai sahasraṃ
sarveṇaivāsminnetadrūpamuttamaṃ dadhāti tribhiḥ
sahasraistrivṛdagniryāvānagniryāvatyasya mātrā tāvataivāsminnetadrūpamuttamaṃ
dadhāti



10.2.2.[1]

yānvai tāntsapta puruṣān ekam puruṣamakurvantsa prajāpatirabhavatsa prajā
asṛjata sa prajāḥ sṛṣṭvordhva udakrāmatsa etaṃ lokamagacadyatraiṣa etattapati no
ha tarhyanya etasmādatra yajñiya āsa taṃ devā yajñenaiva yaṣṭumadhriyanta



10.2.2.[2]

tasmādetadṛṣiṇābhyanūktam yajñena yajñamayajanta devā iti yajñena hi taṃ
yajñamayajanta devāstāni dharmāṇi prathamānyāsanniti te hi dharmāḥ
prathame'kriyanta te ha nākam mahimānaḥ sacanteti svargo vai loko nāko devā
mahimānaste devāḥ svargaṃ lokaṃ sacanta ye taṃ yajñamayajannityetat



10.2.2.[3]

yatra pūrve sādhyāḥ santi devā iti prāṇā vai sādhyā devāsta etamagra
evamasādhayannetadeva bubhūṣantasta u evāpyetarhi sādhayanti
paścedamanyadabhavadyajatramamartyasya bhuvanasya bhūneti
paścāhaivedamanyadyajñiyamāsa yatkiṃ cāmṛtam



10.2.2.[4]

suparṇo aṅgaṃ saviturgarutmān pūrvo jātaḥ sa u asyānu dharmeti prajāpatirvai
suparṇo garutmāneṣa savitaitasya prajāpatiranu dharmanityetat



10.2.2.[5]

sa vai saptapuruṣo bhavati saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ
pakṣapucāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucāni



10.2.2.[6]

taṃ vā udbāhunā puruṣeṇa mimīte puruṣo vai yajñastenedaṃ sarvam mitaṃ
tasyaiṣā paramā mātrā yadudbāhustadyāsya paramā mātrā tāmasya tadāpnoti
tayainaṃ tanmimīte tatropa yatprapadenābhyucrito bhavati tatpariśridbhirāpnoti
tasmādu bāhyenaiva lekhām pariśridbhyaḥ khanet



10.2.2.[7]

atha pakṣayoraratnī upādadhāti pakṣayostadvīryaṃ dadhāti bāhū vai pakṣau
bāhubhyāmu vā annamadyate'nnāyaiva tamavakāśāṃ karoti tadyatpakṣayoraratnī
upādadhātyaratnimātrāddhyannamadyate



10.2.2.[8]

atha puce vitastimupādadhāti pratiṣṭhāyāṃ tadvīryaṃ dadhāti pratiṣṭhā vai pucaṃ
hasto vitastirhastena vā annamadyate'nnāyaiva tamavakāśaṃ karoti tadyatpuce
vitastimupādadhātyanna evainaṃ tatpratiṣṭhāpayati tadyattatra kanīya
upādadhātyannehyevainaṃ tatpratiṣṭhāpayatyatho etāvadvā idam mitam
bhavatyetāvadidaṃ tadyadevam mimīta etasyaivāptyai



10.2.3.[1]

yā vā iyaṃ vediḥ saptavidhasya eṣā vedermātrā sa devayajanamadhyavasāya pūrvayā
dvārā patnīśālam prapadya gārhapatyāyoddhatyāvokṣati gārhapatyasyoddhatātsapta
prācaḥ prakramānprakrāmati tataḥ prāñcaṃ vyāmaṃ vimimīte tasya madhya
āhavanīyāyoddhatyāvokṣati pūrvārdhādvyāmasya trīnprācaḥ prakramānprakrāmati
sa
vedyantaḥ


10.2.3.[2]

te vā ete vyāmaikādaśāḥ prakramā antarā vedyantaṃ ca gārhapatyaṃ caikādaśākṣarā
triṣṭubvajrastriṣṭubvīryaṃ triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ
purastādyajñamukhādrakṣāṃsi nāṣṭrā apahanti



10.2.3.[3]

saiṣā vederyoniḥ etasyai vai yonerdevā vedim prājanayannatha ya eṣa vyāmaḥ sā
gārhapatyasya yoniretasyai vai yonerdevā gārhapatyam
prājanayangārhapatyādāhavanīyam



10.2.3.[4]

sa vedyantāt ṣaṭtriṃśatprakramām prācīṃ vediṃ vimimīte triṃśatam paścāttiraścīṃ
caturviṃśatim purastāttannavatiḥ saiṣā navatiprakramā vedistasyāṃ saptavidhamagniṃ
vidadhāti



10.2.3.[5]

tadāhuḥ kathameṣa saptavidha etayā vedyā sampadyata iti daśa vā ime puruṣe
prāṇāścatvāryaṅgānyātmā pañcadaśa evaṃ dvitīya evaṃ tṛtīye ṣaṭsu puruṣeṣu
navatirathaikaḥ puruṣo'tyeti pāṅkto vai puruṣo loma tvaṅmāṃsamasthi majjā pāṅkto
iyaṃ vediścatasro diśa ātmā pañcamyevameṣa saptavidha etayā vedyā sampadyate



10.2.3.[6]

taddhaike uttarā vidhā vidhāsyanta etāṃśca prakramānetaṃ ca
vyāmamanuvardhayanti yonimanuvardhayāma iti na tathā kuryānna vai jātaṃ
garbhaṃ yoniranuvardhate yāvadvāva yonāvantargarbho bhavati tāvadeva
yonirvardhata etāvatyu vā atra garbhasya vṛddhiḥ



10.2.3.[7]

te ye ha tathā kurvanti etaṃ ha te pitaram prajāpatiṃ sampadaścyāvayanti ta iṣṭvā
pāpīyāṃso bhavanti pitaraṃ hi prajāpatiṃ sampadaścyāvayanti sā yāvatyeṣā
saptavidhasya vedistāvatīṃ caturdaśa kṛtva ekaśatavidhasya vediṃ vimimīte



10.2.3.[8]

atha ṣaṭtriṃśatprakramāṃ rajjum mimīte tāṃ saptadhā samasyati tasyai
trīnbhāgānprāca upadadhāti niḥsṛjati caturaḥ


10.2.3.[9]

atha triṃśatprakramām mimīte tāṃ saptadhā samasyati tasyai
trīnbhāgānpaścādupadadhāti niḥsṛjati caturaḥ



10.2.3.[10]

atha caturviṃśatiprakramām mimīte tāṃ saptadhā samasyati tasyai
trīnbhāgānpurastādupadadhāti niḥsṛjati catura iti nu vedivimānam



10.2.3.[11]

athāgnervidhāḥ aṣṭāviṃśatiḥ prāñcaḥ puruṣā aṣṭāviṃśatistiryañcaḥ sa ātmā caturdaśa
puruṣā dakṣiṇaḥ pakṣaścaturdaśottaraścaturdaśa pucaṃ caturdaśāratnīndakṣiṇe
pakṣa upadadhāti caturdaśottare caturdaśa vitastīḥ puca iti nvaṣṭānavateḥ
puruṣāṇām mātrā sādhimānānām



10.2.3.[12]

atha tripuruṣāṃ rajjum mimīte tāṃ saptadhā samasyati tasyai caturo
bhāgānātmannupadadhāti trīnpakṣapuceṣu



10.2.3.[13]

athāratnimātrīm mimīte tāṃ saptadhā samasyati tasyai trīnbhāgāndakṣiṇe pakṣa
upadadhāti trīnevottare niḥsṛjati caturaḥ



10.2.3.[14]

atha vitastimātrīm mimīte tāṃ saptadhā samasyati tasyai trīnbhāgānpuca upadadhāti
niḥsṛjati catura evameṣa ekaśatavidha etayā vedyā sampadyate



10.2.3.[15]

tadāhuḥ yattrayodaśa puruṣā atiyanti kathamete sampado na cyavanta iti yā vā
etasya saptamasya puruṣasya sampatsaivaiteṣāṃ sarveṣāṃ sampat



10.2.3.[16]

atho āhuḥ prajāpatirevātmānaṃ vidhāya tasya yatra-yatra nyūnamāsīttadetaiḥ
samāpūrayata teno evāpi sampanna iti



10.2.3.[17]

taddhaike ekavidham prathamaṃ vidadhatyathaikottaramāparimitavidhānna tathā
kuryāt



10.2.3.[18]

saptavidho vā agre prajāpatirasṛjyata sa ātmānaṃ vidadhāna aitsa
ekaśatavidhe'tiṣṭhata sa yo'rvācīnaṃ saptavidhādvidhatta etaṃ ha sa pitaram
prajāpatiṃ vicinatti sa iṣṭvā pāpīyānbhavati yathā śreyāṃsaṃ hiṃsitvātha sa
ekaśatavidhamatividhatte'smātsa sarvasmādbahirdhā niṣpadyate sarvamu hīdam
prajāpatistasmādu saptavidhameva prathamaṃ
vidadhītāthaikottaramaikaśatavidhādekaśatavidhaṃ tu nātividadhīta nāhaitam
pitaram prajāpatiṃ vicinatti no asmātsarvasmādbahirdhā niṣpadyate



10.2.4.[1]

saṃvatsaro vai prajāpatiḥ agniru sarve kāmāḥ so'yaṃ saṃvatsaraḥ
prajāpatirakāmayatāgniṃ sarvānkāmānātmānamabhisaṃcinvīyeti sa ekaśatadhātmānaṃ
vyadhatta sa ekaśatadhātmānaṃ vidhāyāgniṃ sarvānkāmānātmānamabhisamacinuta sa
sarve kāmā abhavattasmānna kaścana bahirdhā kāmo'bhavattasmādāhuḥ saṃvatsaraḥ
sarve kāmā iti na ha saṃvatsarātkaścana bahirdhā kāmo'sti



10.2.4.[2]

tathaivaitadyajamānaḥ ekaśatadhātmānaṃ vidhāyāgniṃ
sarvānkāmānātmānamabhisaṃcinute sa sarve kāmā bhavati tasmānna kaścana
bahirdhā kāmo bhavati



10.2.4.[3]

sa yaḥ sa saṃvatsaro'sau sa ādityaḥ sa eṣa ekaśatavidhastasya raśmayaḥ śataṃ vidhā
eṣa evaikaśatatamo ya eṣa tapatyasmintsarvasminpratiṣṭhitastathaivaitadyajamāna
ekaśatadhātmānaṃ vidhāyāsmintsarvasminpratitiṣṭhati



10.2.4.[4]

atha vā ekaśatavidhaḥ saptavidhamabhisampadyata ekaśatadhā vā asāvādityo vihitaḥ
saptasu devalokeṣu pratiṣṭhitaḥ sapta vai devalokāścatasro diśastraya ime lokā ete
vai sapta devalokāsteṣveṣa pratiṣṭhitastathaivaitadyajamāna ekaśatadhātmānaṃ
vidhāya saptasu devalokeṣu pratitiṣṭhati



10.2.4.[5]

yadvevaikaśatavidhaḥ saptavidhamabhisampadyata ekaśatadhā vā asāvādityo vihitaḥ
saptasvṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu candaḥsu saptasu prāṇeṣu
saptasu dikṣu pratiṣṭhitastathaivaitadyajamāna ekaśatadhātmānaṃ
vidhāyaitasmintsarvasminpratitiṣṭhati



10.2.4.[6]

yadvevaikaśatavidhaḥ saptavidhamabhisampadyata ekaśatadhā vā asāvādityo vihitaḥ
saptākṣare brahmanpratiṣṭhitaḥ saptākṣaraṃ vai brahmargityekamakṣaraṃ yajuriti
dve sāmeti dve atha yadato'nyadbrahmaiva taddvyakṣaraṃ vai brahma tadetatsarvaṃ
saptākṣaram brahma tasminneṣa pratiṣṭhitastathaivaitadyajamāna
ekaśatadhātmānaṃ vidhāya saptākṣare brahmanpratitiṣṭhati



10.2.4.[7]

tasmādu saptabhiḥ-saptabhiḥ pariśrayanti tasmādekaśatavidhaḥ
saptavidhamabhisampadyate'tha vai saptavidha ekaśatavidhamabhisampadyate



10.2.4.[8]


saptavidho vā agre prajāpatirasṛjyata sa etamekaśatadhātmānaṃ
vihitamapaśyatprāṇabhṛtsu pañcāśadiṣṭakāḥ pañcāśadyajūṃṣi tacataṃ sādanaṃ ca
sūdadohāścaika=\atatame tatsamānaṃ sādayitvā hi sūdadohasādhivadati sa
etenaikaśatavidhenātmanemāṃ jitimajayadimāṃ vyaṣṭiṃ vyāśnuta
tathaivaitadyajamāna etenaikaśatavidhenātmanemāṃ jitiṃ jayatīmāṃ vyaṣṭiṃ
vyaśnuta evamu saptavidha ekaśatavidhamabhisampadyate sa ya evaikaśatavidhaḥ sa
saptavidho yaḥ saptavidhaḥ sa ekaśatavidha iti nu vidhānam



10.2.5.[1]

athātaścayanasyaiva antaropasadau cinotyetadvai devā abibhayuryadvai na imamiha
rakṣāṃsi nāṣṭrā na hanyuriti ta etāḥ puro'paśyannupasada imāneva lokānime vai
lokāḥ purastāḥ prāpadyanta tāḥ prapadyābhaye'nāṣṭra etamātmānaṃ samaskurvata
tathaivaitadyajamāna etāḥ puraḥ prapadyābhaye'nāṣṭra etamātmānaṃ saṃskurute



10.2.5.[2]

yadvevāntaropasadau cinoti etadvai devā abibhayuryadvai na imamiha rakṣāṃsi
nāṣṭrā na hanyuriti ta etānvajrānapaśyannupasado vajrā vā upasadastānprāpadyanta
tānprapadyābhaye'nāṣṭra etamātmānaṃ samaskurvata tathaivaitadyajamāna
etānvajrānprapadyābhaye'nāṣṭra etamātmānaṃ saṃskurute



10.2.5.[3]

etadu ha yajñe tapaḥ yadupasadastapo vā upasadastadyattapasi cīyate
tasmāttāpaścitastadvai yāvadevopasadbhiścaranti tāvatpravargyeṇa
saṃvatsaramevopasadbhiścaranti saṃvatsaram pravargyeṇa



10.2.5.[4]

ahorātrāṇi vā upasadaḥ ādityaḥ pravargyo'muṃ tadādityamahorātreṣu
pratiṣṭhāpayati tasmādeṣo'horātreṣu pratiṣṭhitaḥ



10.2.5.[5]

atha yadi caturviṃśatiḥ caturviṃśatirvā ardhamāsā ardhamāsā upasada ādityaḥ
pravargyo'muṃ tadādityamardhamāseṣu pratiṣṭhāpayati tasmādeṣo'rdhamāseṣu
pratiṣṭhitaḥ



10.2.5.[6]

atha yadi dvādaśa dvādaśa vai māsā māsā upasada ādityaḥ pravargyo'muṃ
tadādityam māseṣu pratiṣṭhāpayati tasmādeṣa māseṣu pratiṣṭhitaḥ



10.2.5.[7]

atha yadi ṣaṭ ṣaḍvā ṛtava ṛtava upasada ādityaḥ pravargyo'muṃ tadādityamṛtuṣu
pratiṣṭhāpayati tasmādeṣa ṛtuṣu pratiṣṭhitaḥ



10.2.5.[8]

atha yadi tisraḥ trayo vā ime lokā ime lokā upasada ādityaḥ pravargyo'muṃ
tadādityameṣu lokeṣu pratiṣṭhāpayati tasmādeṣa eṣu lokeṣu pratiṣṭhitaḥ



10.2.5.[9]

athātaścitipurīṣāṇāmeva mīmāṃsā māsam prathamā citirmāsam
purīṣametāvānvāsantika ṛtau kāmastadyāvānvāsantika ṛtau kāmastaṃ
tatsarvamātmānamabhisaṃcinute


10.2.5.[10]

māsaṃ dvitīyā māsam purīṣametāvāngraiṣma ṛtau kāmastadyāvāngraiṣma ṛtau
kāmastaṃ tatsarvamātmānamabhisaṃcinute



10.2.5.[11]

māsaṃ tṛtīyā māsam purīṣametāvānvārṣika ṛtau kāmastadyāvānvārṣika ṛtau
kāmastaṃ tatsarvamātmānamabhisaṃcinute



10.2.5.[12]

māsaṃ caturthī māsam purīṣametāvāñcārada ṛtau kāmastadyāvāñcārada ṛtau
kāmastaṃ tatsarvamātmānamabhisaṃcinute



10.2.5.[13]

atha pañcamyai citeḥ asapatnā virājaśca prathamāhamupadadhāti stomabhāgā
ekaikāmanvahaṃ tāḥ skṛtsādayati sakṛtsūdadohasādhivadati tūṣṇīm māsaṃ
stomabhāgāpurīṣamabhiharantyetāvānhaimantika stau kāmastadyāvānhaimantika
ṛtau kāmastaṃ tatsarvamātmānamabhisaṃcinute



10.2.5.[14]

māsaṃ ṣaṣṭhī māsam purīṣametāvāñcaiśira ṛtau kāmastadyāvāñcaiśira ṛtau
kāmastaṃ tatsarvamātmānamabhisaṃcinuta etāvānvai dvādaśasu māseṣu kāmaḥ
ṣaṭsvṛtuṣu tadyāvāndvādaśasu māseṣu kāmaḥ ṣaṭsvṛtuṣu taṃ
tatsarvamātmānamabhisaṃcinute



10.2.5.[15]

atha trīṇyahānyupātiyanti yadahaḥ śatarudriyaṃ juhoti yadaharupavasatho yadahaḥ
prasutastadyatteṣvahaḥsūpasadā caranti tāni tasya māsasyāhorātrāṇyatha
yatpravargyeṇa tadu tasminnṛtāvādityam pratiṣṭhāpayatyetāvānvai trayodaśasu
māseṣu kāmaḥ saptasvṛtuṣu tadyāvāṃstrayodaśasu māseṣu kāmaḥ saptasvṛtuṣu taṃ
tatsarvamātmānamabhisaṃcinute



10.2.5.[16]

sa saṃvatsaram prasutaḥ syāt sarvaṃ vai saṃvatsaraḥ sarvamekaśatavidhaḥ sarveṇaiva
tatsarvamāpnoti yadi saṃvatsaraṃ na śaknuyādviśvajitā sarvapṛṣṭhenātirātreṇa yajeta
tasmintsarvavedasaṃ dadyātsarvaṃ vai viśvajitsarvapṛṣṭho'tirātraḥ sarvaṃ
sarvavedasaṃ sarvamekaśatavidhaḥ sarveṇaiva tatsarvamāpnoti



10.2.6.[1]

saṃvatsaro vai prajāpatirekaśatavidhaḥ tasyāhorātrāṇyardhamāsā māsā ṛtavaḥ
ṣaṣṭirmāsasyāhorātrāṇi māsi vai saṃvatsarasyāhorātrāṇyāpyante
caturviṃśatirardhamāsāstrayodaśa māsāstraya ṛtavastāḥ śataṃ vidhāḥ saṃvatsara
evaikaśatatamī vidhā



10.2.6.[2]

sa ṛtubhireva saptavidhaḥ ṣaḍṛtavaḥ saṃvatsara eva saptamī vidhā tasyaitasya
saṃvatsarasyaitattejo ya eṣa tapati tasya raśmayaḥ śataṃ vidhā
maṇḍalamevaikaśatatamī vidhā



10.2.6.[3]

sa digbhireva saptavidhaḥ ye prācyāṃ diśi raśmayaḥ saikā vidhā ye dakṣiṇāyāṃ saikā
ye pratīcyāṃ saikā ya udīcyāṃ saikā ya ūrdhvāyāṃ saikā ye'vācyāṃ saikā maṇḍalameva
saptamī vidhā



10.2.6.[4]

tasyaitasya purastātkāmapro lokaḥ amṛtaṃ vai kāmapramamṛtamevāsya
tatparastāttadyattadamṛtametattadyadetadarcirdīpyate



10.2.6.[5]

tadetadvasucitraṃ rādhaḥ tadeṣa savitā vibhaktābhyaḥ prajābhyo
vibhajatyapyoṣadhibhyo'pi vanaspatibhyo bhūya-iva ha tvekābhyaḥ prayacati kanīya
ivaikābhyastadyābhyo bhūyaḥ prayacati tā jyoktamāṃ jīvanti yābhyaḥ kanīyaḥ
kanīyastāḥ



10.2.6.[6]

tadetadṛcābhyuktaṃ vibhaktāraṃ havāmahe vasościtrasya rādhasaḥ savitāraṃ
nṛcakṣasamiti tadetatsarvamāyurdīrghamanantaṃ hi tadyadidamāhurdīrghaṃ ta
āyurastu sarvamāyurihītyeṣa te loka etatte'stviti haivaitat



10.2.6.[7]
paśyantī vāgvadati tadetadekaśatavidhena vaivāptavyaṃ śatāyutayā vā ya
evaikaśatavidhaṃ vidhatte yo vā śatam- varṣāṇi jīvati sa haivaitadamṛtamāpnoti
tasmādye caitadvidurye ca na lokyā śatāyutetyevāhustasmādu ha na purāyuṣaḥ
svakāmī preyādalokyaṃ haita u vāva lokā yadahorātrāṇyardhamāsā māsā ṛtavaḥ
saṃvatsaraḥ



10.2.6.[8]

tadye'rvāgviṃśeṣu varṣeṣu prayanti ahorātreṣu te lokeṣu sajyante'tha ye
paroviṃśeṣvarvākcatvāriṃśeṣvardhamāseṣu te'tha ye
paraścatvāriṃśeṣvarvākṣaṣṭeṣu māseṣu te'tha ye paraḥṣaṣṭeṣvarvāgaśīteṣvṛtuṣu
te'tha ye paro'śīteṣvarvākśateṣu saṃvatsare te'tha ya eva śataṃ varṣāṇi yo vā
bhūyāṃsi jīvati sa haivaitadamṛtamāpnoti



10.2.6.[9]

bahubhirha vai yajñaiḥ ekamaharekā rātrirmitā sa ya evaikaśatavidhaṃ vidhatte yo
vā śataṃ varṣāṇi jīvati sa haivainadaddhātamāmāpnotyeṣa vā ekaśatavidhaṃ vidhatte
ya enaṃ saṃvatsaraṃ bibharti tasmādenaṃ saṃvatsarabhṛtameva cinvītetyadhidevatam



10.2.6.[10]

athādhiyajñam yānamūnekaśatamudbāhūnpuruṣānmimīte sa vidhaikaśatavidhaḥ sa
citibhireva saptavidhaḥ ṣaḍṛtavyavatyaścitayo'gnireva saptamī vidhā



10.2.6.[11]

sa u vā iṣṭakaikaśatavidhaḥ yāḥ pañcāśatprathamā iṣṭakā yāścottamāstāḥ śataṃ
vidhā atha yā etadantareṇeṣṭakā upadhīyante saivaikaśatatamī vidhā



10.2.6.[12]

sa u eva yajustejāḥ yajurekaśatavidho yāni pañcāśatprathamāni yajūṃṣi yāni
cottamāni tāḥ śataṃ vidhā atha yānyetadantareṇa yajūṃṣi kriyante saivaikaśatatamī
vidhaivamu saptavidha ekaśatavidho bhavati sa yaḥ śatāyutāyāṃ kāmo ya
ekaśatavidhe sapt!vidhena haiva tamevaṃvidāpnoti



10.2.6.[13]

evaṃ vāva sarve yajñāḥ ekaśatavidhā āgnihotrādṛgbhiryajurbhiḥ padairakṣaraiḥ
karmabhiḥ sāmabhiḥ sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena
yajñena haiva tamevaṃvidāpnotītyu evādhiyajñam


10.2.6.[14]

athādhyātmam pañcemāścaturvidhā aṅgulayo dve kalkuṣī doraṃsaphalakaṃ
cākṣaśca tatpañcaviṃśatirevamimānītarāṇyaṅgāni tāḥ śataṃ vidhā ātmaivaikaśatatamī
vidhoktaṃ saptavidhatāyai



10.2.6.[15]

sa u eva prāṇatejāḥ prāṇaikaśatavidho'nvaṅgamaṅge'ṅge hi prāṇaḥ sa yaḥ
śatāyutāyāṃ
kāmo ya ekaśatavidhe yaḥ saptavidhe yaḥ sarveṣu yajñeṣu vidyāyā haiva
tamevaṃvidāpnoti sarvaurhi yajñairātmānaṃ sampannaṃ vide



10.2.6.[16]

trīṇi vā imāni pañcavidhāni saṃvatsaro'gniḥ puruṣasteṣām pañca vidhā annam
pānaṃ śrīrjyotiramṛtaṃ yadeva saṃvatsare'nnaṃ tadannaṃ yā āpastatpānaṃ rātrireva
śrīḥ śriyāṃ haitadrātryāṃ sarvāṇi bhūtāni
saṃvasantyaharjyotirādityo'mṛtamityadhidevataṃ



10.2.6.[17]

athādhiyajñam yadevāgnāvannamupadhīyate tadannaṃ yā āpastatpānam pariśrita eva
śrīstaddhi rātrīṇāṃ rūpaṃ yajuṣmatyo jyotistaddhyahnāṃ rūpamagniraṃ!taṃ
taddhyādityasya rūpamityu evādhiyajñam



10.2.6.[18]

athādhyātmam yadeva puruṣe'nnaṃ tadannaṃ yā āpastatpānamasthīnyeva śrīstaddhi
pariśritāṃ rūpam majjāno jyotistaddhi yajuṣmatīnāṃ rūpam prāṇo'mṛtaṃ taddhyagne
rūpam prāṇo'gniḥ prāṇo'mṛtamityu vā āhuḥ



10.2.6.[19]

annādvā aśanāyā nivartate pānātpipāsā śriyai pāpmā jyotiṣastamo'mṛtānmṛtyurni ha
vā asmādetāni sarvāṇi vartante'pa punarmṛtyuṃ jayati sarvamāyureti ya evaṃ veda
tadetadamṛtamityevāmutropāsītāyuritīha prāṇa iti haika upāsate prāṇo'gniḥ
prāṇo'mṛtamiti vadanto na tathā vidyādadhruvaṃ vai tadyatprāṇastaṃ te
viṣyāmyāyuṣo na madhyāditi hyapi yajuṣābhyuktaṃ
tasmādenadamṛtamityevāmutropāsītāyuritīha tatho ha sarvamāyureti



10.3.1.[1]
prāṇo gāyatrī cakṣuruṣṇigvāganuṣṭummano bṛhatī śrotram paṅktirya evāyam
prajananaḥ prāṇa eṣa triṣṭubatha yo'yamavāṅ prāṇa eṣa jagatī tāni vā etāni sapta
candāṃsi caturuttarāṇyagnau kriyante



10.3.1.[2]

prāṇo gāyatrīti tadya eva prāṇasya mahimā yadvīryaṃ tadetatsahasram
prāṇasyaivaitadvīryaṃ yaddhyasya cinvataḥ prāṇa utkkāmettata evaiṣo'gnirna
cīyetaitenaivāsya rūpeṇa sahasrameṣa gāyatrīḥ saṃcito bhavati



10.3.1.[3]

cakṣuruṣṇigiti tadya eva cakṣuṣo mahimā yadvīryaṃ tadetatsahasraṃ cakṣuṣa
evaitadvīryaṃ yaddhyasya cinvataścakṣurutkrāmettata evaiṣo'gnirna
cīyetaitenaivāsya rūpeṇa sahasrameṣa uṣṇihaḥ saṃcito bhavati



10.3.1.[4]

vāganuṣṭubiti tadya eva vāco mahimā yadvīryaṃ tadetatsahasraṃ vāca evaitadvīryaṃ
yaddhyasya cinvato vāgutkrāmettata evaiṣo'gnirna cīyetaitenaivāsya rūpeṇa
sahasrameṣo'nuṣṭubhaḥ saṃcito bhavati



10.3.1.[5]

mano bṛhatīti tadya eva manaso mahimā yadvīryaṃ tadetatsahasram manasa
evaitadvīryaṃ yaddhyasya cinvato mana utkrāmettata evaiṣo'gnirna cīyetaitenaivāsya
rūpeṇa sahasrameṣa bṛhatīḥ saṃcito bhavati



10.3.1.[6]

śrotram paṅktiriti tadya eva śrotrasya mahimā yadvīryaṃ tadetatsahasraṃ
śrotrasyaivaitadvīryaṃ yaddhyasya cinvataḥ śrotramutkrāmettata evaiṣo'gnirna
cīyetaitenaivāsya rūpeṇa sahasrameṣa paṅktīḥ saṃcito bhavati



10.3.1.[7]

ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭubiti tadya evaitasya prāṇasya mahimā
yadvīryaṃ tadetatsahasrametasyaivaitatprāṇasya vīryaṃ yaddhyasya cinvata eṣa prāṇa
ālubhyettata evaiṣo'gnirna cīyetaitenaivāsya rūpeṇa sahasrameṣa triṣṭubhaḥ saṃcito
bhavati



10.3.1.[8]

atha yo'yamavāṅ prāṇaḥ eṣa jagatīti tadya evaitasya prāṇasya mahimā yadvīryaṃ
tadetatsahasrametasyaivaitatprāṇasya vīryaṃ yaddhyasya cinvata eṣa pralṇa
ā6ubhyettata evaiṣo'gnirna cīyetaitenaivāsya rūpeṇa sahasrameṣa jagatīḥ saṃcito
bhavati



10.3.1.[9]

tāni vā etāni sapta candāṃsi caturuttarāṇyanyo'nyasminpratiṣṭhitāni sapteme puruṣe
prāṇā anyo'nyasminpratiṣṭhitāstadyāvantamevaṃviccandasāṃ gaṇamanvāha
candasaścandaso haivāsya so'nūkto bhavati stuto vā śasto vopahito vā



10.3.2.[1]

tadāhuḥ kiṃ candaḥ kā devatāgneḥ śira iti gāyatrī cando'gnirdevatā śiraḥ



10.3.2.[2]

kiṃ candaḥ kā devatā grīvā ityuṣṇikcandaḥ savitā devatā grīvāḥ



10.3.2.[3]

kiṃ candaḥ kā devatānūkamiti bṛhatī cando bṛhaspatirdevatānūkam



10.3.2.[4]

kiṃ candaḥ kā devatā pakṣāviti bṛhadrathantare cando dyāvāpṛthivī devate pakṣau



10.3.2.[5]

kiṃ candaḥ kā devatā madhyamiti triṣṭupcanda indro devatā madhyam



10.3.2.[6]

kiṃ candaḥ kā devatā śroṇī iti jagatī canda ādityo devatā śro ṇī



10.3.2.[7]

kiṃ candaḥ kā devatā yasmādidam prāṇādretaḥ sicyata ityaticandāścandaḥ
prajāpatirdevatā



10.3.2.[8]

kiṃ candaḥ kā devatā yo'yamavāṅ prāṇa iti yajñāyajñiyaṃ cando vaiśvānaro devatā



10.3.2.[9]

kiṃ candaḥ kā devatorū ityanuṣṭupcando viśve devā devatorū



10.3.2.[10]

kiṃ candaḥ kā devatāṣṭhīvantāviti paṅktiścando maruto devatāṣṭhīvantau



10.3.2.[11]

kiṃ candaḥ kā devatā pratiṣṭhe iti dvipadā cando viṣṇurdevatā pratiṣṭhe



10.3.2.[12]

kiṃ candaḥ kā devatā prāṇā iti vicandāścando vāyurdevatā prāṇāḥ



10.3.2.[13]

kiṃ candaḥ kā devatonātiriktānīti nyūnākṣarā canda āpo devatonātiriktāni
saiṣātmavidyaivaitanmayo haivaitā devatā etamātmānamabhisambhavati na hātrānyā
lokyatāyā āśīrasti



10.3.3.[1]

dhīro ha śātaparṇeyaḥ mahāśālaṃ jābālamupotsasāda taṃ hovāca kim mā
vidvānupodasada ityagniṃ vedeti kamagniṃ vettheti vācamiti yastamagniṃ veda kiṃ
sa bhavatīti vāgmī bhavatīti hovāca nainaṃ vāgjahātīti



10.3.3.[2]

vetthāgnimiti hovāca kimeva mā vidvānupodasada ityagniṃ vedeti kamagniṃ vettheti
cakṣuriti yastamagniṃ veda kiṃ sa bhavatīti cakṣuṣmānbhavatīti hovāca nainaṃ
cakṣurjahātīti



10.3.3.[3]

vetthāgnimiti hovāca kimeva mā vidvānupodasada ityagniṃ vedeti kamagniṃ vettheti
mana iti yastamagniṃ veda kiṃ sa bhavatīti manasvī bhavatīti hovāca nainam mano
jahātīti



10.3.3.[4]

vetthāgnimiti hovāca kimeva mā vidvānupodasada ityagniṃ vedeti kamagniṃ vettheti
śrotramiti yastamagniṃ veda kiṃ sa bhavatīti śrotravānbhavatīti hovāca nainaṃ
śrotraṃ jahātīti



10.3.3.[5]

vetthāgnimiti hovāca kimeva mā vidvānupodasada ityagniṃ vedeti kamagniṃ vettheti
ya etatsarvamagnistaṃ vedeti tasminhokta upāvarurohādhīhi bhostamagnimiti



10.3.3.[6]

sa hovāca prāṇo vāva so'gniryadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāgapyeti prāṇaṃ
cakṣuḥ prāṇam manaḥ prāṇaṃ śrotraṃ yadā prabudhyate prāṇādevādhi punarjāyanta
ityadhyātmam



10.3.3.[7]

athādhidevatam yā vai sā vāgagnireva sa yattaccakṣurasau sa ādityo yattanmana eṣa
sa candramā yattacrotraṃ diśa eva tadatha yaḥ sa prāṇo'yameva sa vāyuryo'yam
pavate



10.3.3.[8]

yadā vā agniranugacati vāyuṃ tarhyanūdvāti tasmādenamudavāsīdityāhurvāyuṃ
hyanūdvāti yadādityo'stameti vāyuṃ tarhi praviśati vāyuṃ candramā vāyau diśaḥ
pratiṣṭhitā vāyorevādhi punarjāyante sa yadaivaṃvidasmāllokātpraiti
vācaivāgnimapyeti cakṣuṣādityam manasā candraṃ śrotreṇa diśaḥ prāṇena vāyuṃ sa
etanmaya eva bhūtvaitāsāṃ devatānāṃ yāṃ-yāṃ kāmayate sā bhūtvelayati



10.3.4.[1]

śvetaketurhāruṇeyaḥ yakṣyamāṇa āsa taṃ ha pitovāca kānṛtvijo'vṛthā iti sa hovācāyaṃ
nveva me vaiśvāvasavyo hoteti taṃ ha papraca vettha brāhmaṇa vaiśvāvasavya



10.3.4.[2]

catvāri mahāntī3 iti veda bho3 iti hovāca vettha catvāri mahatām mahāntī3 iti veda
bho3 iti hovoca vettha catvāri vratāni3 iti veda bho3 iti hovāca vettha catvāri vratānāṃ
vratānī3 iti veda bho3 iti hovāca vettha catvāri kyānī3 iti veda bho3 iti hovāca vettha
catvāri kyānāṃ kyānī3 iti veda bho3 iti hovāca vettha caturo'rkā3niti veda bho3 iti
hovāca vettha caturo'rkāṇāmarkā3niti veda bho3 iti hovāca



10.3.4.[3]

vetthārkamiti atha vai no bhavānvakṣyatīti vetthārkaparṇe ityatha vai no
bhavānvakṣyatīti vetthārkapuṣpe ityatha vai no bhavānvakṣyatīti
vetthārkakośyāvityatha vai no bhavānvakṣyatīti vetthārkasamudgāvityatha vai no
bhavānvakṣyatīti vetthārkadhānā ityatha vai no bhavānvakṣyatīti
vetthārkāṣṭhīlāmityatha vai no bhavānvakṣyatīti vetthārkamūlamityatha vai no
bhavānvakṣyatīti



10.3.4.[4]

sa ha vai yattaduvāca vettha catvāri mahānti vettha catvāri mahatām
mahāntītyagnirmahāṃstasya mahato mahadoṣadhayaśca vanaspatayaśca
taddhyasyānnaṃ vāyurmahāṃstasya mahato mahadāpastaddhyasyānnamādityo
mahāṃstasya mahato mahaccandramāstaddhyasyānnam puruṣo mahāṃstasya mahato
mahatpaśavastaddhyasyānnametānyeva catvāri mahāntyetāni catvāri mahatām
mahāntyetānyeva catvāri vratānyetāni catvāri vratānāṃ vratānyetānyeva catvāri
kyānyetāni catvāri kyānāṃ kyānyeta eva catvāro'rkā ete catvāro'rkāṇāmarkāḥ



10.3.4.[5]

atha ha vai yattaduvāca vetthārkamiti puruṣaṃ haiva taduvāca vetthārkaparṇe iti
karṇau haiva taduvāca vetthārkapuṣpe ityakṣiṇī haiva taduvāca vetthārkakośyāviti
nāsike haiva taduvāca vetthārkasamudgāvityoṣṭhau haiva taduvāca vetthārkadhānā
iti dantānhaiva taduvāca vetthārkāṣṭhīlāmiti jihvāṃ haiva taduvāca
vetthārkamūlamityannaṃ haiva taduvāca sa eṣo'gnirarko yatpuruṣaḥ sa yo
haitamevamagnimarkam puruṣamupāste'yamahamagnirarko'smīti vidyayā
haivāsyaiṣa ātmannagnirarkaścito bhavati



10.3.5.[1]

ayaṃ vāva yajuryo'yam pavate eṣa hi yannevedaṃ sarvaṃ janayatyetaṃ
yantamidamanu prajāyate tasmādvāyureva yajuḥ


10.3.5.[2]

ayamevākāśo jūḥ yadidamantarikṣametaṃ hyākāśamanu javate
tadetadyajurvāyuścāntarikṣaṃ ca yacca jūśca tasmādyajureṣa eva yadeṣa hyeti
tadetadyajurṛkṣāmayoḥ pratiṣṭhitamṛkṣāme
vahatastasmātsamānairevādhvayurgrahaiḥ karma karotyanyānyanyāni stutaśastrāṇi
bhavanti yathā pūrvābhyāṃ syanttvāparābhyāṃ dhāvayettādṛktat



10.3.5.[3]

agnireva puraḥ agniṃ hi puraskṛtyemāḥ prajā upāsata āditya eva caraṇaṃ yadā
hyevaiṣa udetyathedaṃ sarvaṃ carati tadetadyajuḥ sapuraścaraṇamadhidevataṃ


10.3.5.[4]

athādhyātmam prāṇa eva yajuḥ prāṇo hi yannevedaṃ sarvaṃ janayati prāṇaṃ
yantamidamanu prajāyate tasmātprāṇa eva yajuḥ



10.3.5.[5]

ayamevākāśo jūḥ yo'yamantarātmannākāśa etaṃ hyākāśamanu javate tadetadyajuḥ
prāṇaścākāśaśca yacca jūśca tasmādyajuḥ prāṇa eva yatprāṇo hyeti



10.3.5.[6]

annameva yajuḥ annena hi jāyate'nnena javate tadetadyajuranne pratiṣṭhitamannaṃ
vahati tasmātsamāna eva prāṇe'nyadanyadannaṃ dhīyate



10.3.5.[7]

mana eva puraḥ mano hi prathamam prāṇānāṃ cakṣureva caraṇaṃ cakṣuṣā
hyayamātmā carati tadetadyajuḥ sapuraścaraṇamadhidevataṃ cādhyātmaṃ ca
pratiṣṭhitaṃ sa yo haitadevaṃ yajuḥ sapuraścaraṇamadhidevataṃ cādhyātmaṃ ca
pratiṣṭhitaṃ veda



10.3.5.[8]

ariṣṭo haivānārtaḥ svasti yajñasyodṛcamaśnute svānāṃ śreṣṭhaḥ puraetā
bhavatyannādo'dhipatirya evaṃ veda



10.3.5.[9]

ya u haivaṃvidaṃ sveṣu pratipratirbubhūṣati na haivālam bhāryebhyo bhavatyatha
ya evaitamanubhavati yo vai tamanu bhāryānbubhūrṣati sa haivālam bhāryebhyo
bhavati



10.3.5.[10]

tadetajjyeṣṭham brahma na hyetasmātkiṃ cana jyāyo'sti jyeṣṭho ha vai śreṣṭhaḥ
svānām bhavati ya evaṃ veda



10.3.5.[11]

tadetadbrahmāpūrvamaparavat sa yo haitadevam brahmāpūrvamaparavadveda na
hāsmātkaścana śreyāntmamāneṣu bhavati śreyāṃsaḥ śreyāṃso haivāsmādaparapuruṣā
jāyante tasmādyo'smājjyāyāntsyāddiśo'smātpūrvā ityupāsīta tatho hainaṃ na hinasti



10.3.5.[12]

tasya vā etasya yajuṣaḥ rasa evopaniṣattasmādyāvanmātreṇa yajuṣādhvaryurgrahaṃ
gṛhṇāti sa ubhe stutaśastre anuvibhavatyubhe stutaśastre anuvyaśnute
tasmādyāvanmātra ivānnasya rasaḥ sarvamannamavati sarvamannamanuvyeti



10.3.5.[13]

tṛptirevāsya gatiḥ tasmādyadānnasya tṛpyatyatha sa gata iva manyata ānanda evāsya
vijñānamātmānandātmāno haiva sarve devāḥ sā haiṣaiva devānāmaddhāvidyā sa ha
sa
na manuṣyo ya evaṃviddevānāṃ haiva sa ekaḥ



10.3.5.[14]

etaddha sma vai tadvidvānpriyavrato rauhiṇāyana āha vāyuṃ vāntamānandasta
ātmeto vā vāhito veti sa ha sma tathaiva vāti tasmādyāṃ
deveṣvāśiṣamicedetenaivopatiṣṭhetānando va ātmāsau me kāmaḥ sa me
samṛdhyatāmiti saṃ haivāsmai sa kāma ṛdhyate yatkāmo bhavatyetāṃ ha vai
tṛptimetāṃ gatimetamānandametamātmānamabhisambhavati ya evaṃ veda



10.3.5.[15]

tadetadyajurupāṃśvaniruktam prāṇo vai yajurupāṃśvāyatano vai prāṇastadya enaṃ
nirbruvantam brūyādaniruktāṃ devatāṃ niravocatprāṇa enaṃ hāsyatīti tathā haiva syāt


10.3.5.[16]

tasya ha yo niruktamāvirbhāvaṃ veda āvirbhavati kīrtyā yaśasopāṃśu
yajuṣādhvaryurgrahaṃ gṛhṇāti gṛhītaḥ sanna āvirbhavatyupāṃśu yajuṣāgniṃ cinoti
citaḥ saṃcita āvirbhavatyupāṃśu yajuṣā havirnirvapati śṛtaṃ
niṣṭhitamāvirbhavatyevaṃ yatkiṃ copāṃśu karoti kṛtaṃ niṣṭhitamāvirbhavati tasya
ha ya etamevaṃ niruktamāvirbhāvaṃ vedāvirbhavati kīrtyā yaśasā brahmavarcasena
kṣipra u haivāvidaṃ gacati sa ha yajureva bhavati yajuṣainamācakṣate



10.4.1.[1]

prajāpatiṃ visrastam yatra devāḥ samaskurvaṃstamukhāyāṃ yonau reto
bhūtamasiñcanyonirvā ukhā tasmā etatsaṃvatsare'nnaṃ
samaskurvanyo'yamagniścitastadātmanā paryadadhustadātmanā
parihitamātmaivābhavattasmādannamātmanā parihitamātmaiva bhavati



10.4.1.[2]

tathaivaitadyajamānaḥ ātmānamukhāyāṃ yonau reto bhūtaṃ siñcati yonirvā ukhā
tasmā etatsaṃvatsare'nnaṃ saṃskaroti yo'yamagniścitastadātmanā paridadhāti
tadātmanā parihitamātmaiva bhavati tasmādannamātmanā parihitamātmaiva bhavati



10.4.1.[3]

taṃ nidadhāti vauṣaḍiti vaugiti vā eṣa ṣaḍitīdaṃ ṣaṭcitikamannaṃ kṛtvāsmā
apidadhātyātmasammitaṃ yadu vā ātmasammitamannaṃ tadavati tanna hinasti
yadbhūyo hinasti tadyatkanīyo na tadavati



10.4.1.[4]

sa eṣa evārkaḥ yametamatrāgnimāharanti tasyaitadannaṃkyaṃ
yo'yamagniścitastadarkyaṃ yajuṣṭa eṣa eva mahāṃstasyaitadannaṃ vrataṃ
tanmahāvrataṃ sāmata eṣa u evoktasyaitadannaṃ thaṃ tadukthamṛktastadetadekaṃ
satredhākhyāyate



10.4.1.[5]

athendrāgnī vā asṛjyetām brahma ca kṣatraṃ cāgnireva brahmendraḥ kṣatraṃ tau
sṛṣṭau nānaivāstāṃ tāvabrūtāṃ na vā itthaṃ santau śakṣyāvaḥ prajāḥ
prajanayitumekaṃ rūpamubhāvasāveti tāvekaṃ rūpamubhāvabhavatām



10.4.1.[6]
tau yau tāvindrāgnī etau tau rukmaśca puruṣaśca rukma evendraḥ puruṣo'gnistau
hiraṇmayau bhavato jyotirvai hiraṇyaṃ jyotirindrāgni! amṛtaṃ
hiraṇvamamṛtamindrāgnī



10.4.1.[7]

tāvetāvindrāgnī eva cinvanti yaddhi kiṃ caiṣṭakamagnireva tattasmāttadagninā
pacanti yaddhi kiṃ cāgninā pacantyagnireva tadatha yatpurīṣaṃ sa
indrastasmāttadagninā na pacanti nedagnirevāsannendra iti tasmādetāvindrāgnī eva
citau



10.4.1.[8]

atha yaścite'gnirnidhīyate tadekaṃ rūpamubhau bhavatastasmāttāvetenaiva
rūpeṇemāḥ prajāḥ prajanayataḥ saiṣaikaiveṣṭakāgnireva tāmeṣa
sarvo'gnirabhisampadyate saiveṣṭakāsampattadetadekamevākṣaraṃ vaugiti tadeṣa
sarvo'gnirabhisampadyate saivākṣarasampat



10.4.1.[9]

taddhaitatpaśyannṛṣirabhyanūvāda bhūtam bhaviṣyatprastaumi
mahadbrahmaikamakṣaram bahu brahmaikamakṣaramityetaddhyevākṣaraṃ sarve
devāḥ sarvāṇi bhūtānyabhisampadyante tadetadbrahma ca kṣatraṃ cāgnireva
brahmendraḥ kṣatramindrāgnī vai viśve devā viḍu viśve devāstadetadbrahma
kṣatraṃ viṭ



10.4.1.[10]

etaddha sma vai tadvidvāñcyāparṇaḥ sāyakāyana āha yadvai ma idaṃ karma
samāpsyata mamaiva prajā salvānāṃ rājāno'bhaviṣyanmama brāhmaṇā mama vaiśyā
yattu ma etāvatkarmaṇaḥ samāpi tena ma ubhayathā salvānprajātirekṣyata iti sa eṣa
eva śrīreṣa yaśa eṣo'nnādaḥ



10.4.1.[11]

etaddha vai tacāṇḍilyaḥ vāmakakṣāyaṇāya procyovāca śrīmānyaśasvyannādo
bhaviṣyasīti śrīmānha vai yaśasvyannādo bhavati ya evaṃ veda



10.4.1.[12]

sa eṣo'gniḥ prajāpatireva ta devā etamagnim prajāpatiṃ saṃskṛtyāthāsmā
etatsaṃvatsare'nnaṃ samaskurvanya eṣa mahāvratīyo grahaḥ


10.4.1.[13]

tamadhvaryurgraheṇa gṛhṇāti yadgṛhṇāti tasmādgrahastasminnudgātā mahāvratena
rasaṃ dadhāti sarvāṇi haitāni sāmāni yanmahāvrataṃ tadasmintsarvaiḥ sāmabhī rasaṃ
dadhāti tasminhotā mahatokthena rasaṃ dadhāti sarvā haitā ṛco yanmahadukthaṃ
tadasmintsarvābhirṛgbhī rasaṃ dadhāti



10.4.1.[14]

te yadā stuvate yadānuśaṃsati athāsminnetaṃ vaṣaṭkṛte juhoti vaugiti vā eṣa
ṣaḍitīdaṃ ṣaḍvidhamannaṃ kṛtvāsmā apidadhātyātmasammitaṃ yadu vā
ātmasammitamannaṃ tadavati tanna hinasti yadbhūyo hinasti tadyatkanīyo na
tadavati



10.4.1.[15]

sa eṣa evārkaḥ yo'yamagniścitastasyaitadannaṃ kyameṣa mahāvratīyo
grahastadarkyaṃ yajuṣṭa eṣa eva mahāṃstasyaitadannaṃ vrataṃ tanmahāvrataṃ
sāmata eṣa u evoktadannaṃ thaṃ tadukthamṛktastadetadekaṃ sattredhākhyāyate



10.4.1.[16]

sa eṣa saṃvatsaraḥ prājāpatiragniḥ tasyārdhameva sāvitrāṇyardhaṃ
vaiśvakarmaṇānyaṣṭāvevāsya kalāḥ sāvitrāṇyaṣṭau vaiśvakarmaṇānyatha
yadetadantareṇa karma kriyate sa eva saptadaśaḥ prajāpatiryo vai kalā
manuṣyāṇāmakṣaraṃ taddevānām



10.4.1.[17]

tadvai lometi dve akṣare tvagiti dve asṛgiti dve meda iti dve māṃsamiti dve snāveti
dve asthīti dve majjeti dve tāḥ ṣoḍaśa kalā atha ya etadantareṇa prāṇaḥ saṃcarati sa
eva saptadaśaḥ prajāpatiḥ



10.4.1.[18]

tasmā etasmai prāṇāya etāḥ ṣoḍaśa kalā annamabhiharanti tā yadānabhihartuṃ
dhriyante'thaitā eva jagdhvotkrāmati tasmādu haitadaśiśiṣatastṛpramiva bhavati
prāṇairadyamānasya tasmādu haitadupatāpī kṛśa-iva bhavati prāṇairhi jagdho bhavati



10.4.1.[19]

tasmā etasmai saptadaśāya prajāpataye etatsaptadaśamannaṃ samaskurvanya eṣa
saumyo'dhvaro'tha yā asya tāḥ ṣoḍaśa kalā ete te ṣoḍaśartvijastasmānna
saptadaśamṛtvijaṃ kurvīta nedatirecayānītyatha ya evātra raso yā āhutayo hūyante
tadeva saptadaśamannam



10.4.1.[20]

te yadā stuvate yadānuśaṃsati athāsminnetaṃ vaṣaṭkṛte juhoti vaugiti vā eṣa
ṣaḍitīdaṃ ṣaḍvidhamannaṃ kṛtvāsmā apidadhātyātmasammitaṃ yadu vā
ātmasammitamannaṃ tadavati tanna hinasti yadbhūyo hinasti tadyatkanīyo na
tadavati



10.4.1.[21]

sa eṣa evārkaḥ yo'yamagniścitastasyaitadannaṃ kyameṣa saumyo'dhvarastadarkyaṃ
yajuṣṭa eṣa eva mahāṃstasyaitadannaṃ vrataṃ tanmahāvrataṃ sāmata eṣa u
evoktasyaitadannaṃ thaṃ tadukthamṛktastadetadekaṃ sattredhākhyāyate sa
etenānnena sahordhva udakrāmatsa yaḥ sa udakrāmadasau sa ādityo'tha yena
tenānnena sahodakrāmadeṣa sa candramāḥ



10.4.1.[22]

sa eṣa evārko ya eṣa tapati tasyaitadannaṃ kyameṣa candramāstadarkyaṃ yajuṣṭa
eṣa eva mahāṃstasyaitadannaṃ vrataṃ tanmahāvrataṃ sāmata eṣa u
evoktasyaitadannaṃ thaṃ tadukthamṛktastadetadekaṃ sattredhākhyāyata
ityadhidevatam



10.4.1.[23]

athādhyātmam prāṇo vā arkastasyānnameva kyaṃ tadarkyaṃ yajuṣṭaḥ prāṇa eva
māhāṃstasyānnameva vrataṃ tanmahāvrataṃ sāmataḥ prāṇa u evoktasyānnameva thaṃ
tadukthamṛktastadetadekaṃ sattredhākhyāyate sa eṣa
evaiṣo'dhidevatamayamadhyātmam



10.4.2.[1]

saṃvatsaro vai prajāpatiragniḥ somo rājā candramāḥ sa ha svayamevātmānam proce
yajñavacase rājastambāyanāya yāvanti vāva me jyotīṃṣi tāvatyo ma iṣṭakā iti



10.4.2.[2]

tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiścāhorātrāṇi jyotīṃṣi tā
iṣṭakāḥ ṣaṣṭiśca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiśca trīṇi ca śatāni yajuṣmatyaḥ
so'yaṃ saṃvatsaraḥ prajāpatiḥ sarvāṇi bhūtāni sasṛje yacca prāṇi
yaccāprāṇamubhayāndevamanuṣyāntsa sarvāṇi bhūtāni sṛṣṭvā riricāna-iva mene sa
mṛtyorbibhayāṃ cakāra



10.4.2.[3]

sa hekṣāṃ cakre kathaṃ nvahamināni sarvāṇi bhūtāni punarātmannāvapeya
punarātmandadhīya kathaṃ nvahamevaiṣāṃ sarveṣām bhūtānām punarātmā syāmiti



10.4.2.[4]

sa dvedhātmānaṃ vyauhat ṣaṣṭiśca trīṇi ca śatānyanyatarasyeṣṭakā
abhavannevamanyatarasya sa na vyāpnot



10.4.2.[5]

trīnātmano'kuruta tisrastisro'śītaya ekaikasyeṣṭakā abhavantsa naiva vyāpnot



10.4.2.[6]

catura ātmano'kuruta aśītiśateṣṭakāntsa naiva vyāpnot



10.4.2.[7]

pañcātmano'kuruta catuścatvāriṃśaṃ śatamekaikasyeṣṭakā abhavantsa naiva vyāpnot



10.4.2.[8]

ṣaḍātmano'kuruta viṃśatiśateṣṭakāntsa naiva vyāpnonna saptadhā vyabhavat



10.4.2.[9]

aṣṭāvātmano'kuruta navatīṣṭakāntsa naiva vyāpnot



10.4.2.[10]

navātmano'kuruta aśītīṣṭakāntsa naiva vyāpnot


10.4.2.[11]

daśātmano'kuruta dvāsaptatīṣṭakānsa naiva vyāpnonnaikādaśadhā vyabhavat



10.4.2.[12]

dvādaśātmano'kuruta ṣaṣṭīṣṭakāntsa naiva vyāpnonna trayodaśadhā vyabhavanna
caturdaśadhā



10.4.2.[13]

pañcadaśātmano'kuruta aṣṭācatvāriṃśadiṣṭakāntsa naiva vyāpnot



10.4.2.[14]

ṣoḍaśātmano'kuruta pañcacatvāriṃśadiṣṭakāntsa naiva vyāpnonna saptadaśadhā
vyabhavat



10.4.2.[15]

aṣṭādaśātmano'kuruta catvāriṃśadiṣṭakāntsa naiva vyāśnonnaikāṃ na viṃśatidhā
vyabhavat



10.4.2.[16]

viṃśatimātmano'kuruta ṣaṭtriṃśadiṣṭakāntsa naiva vyāpnonnaikaviṃśatidhā
vyabhavanna dvāviṃśatidhā na trayoviṃśatidhā



10.4.2.[17]

caturviṃśatimātmano'kuruta triṃśadiṣṭakāntso'trātiṣṭhata pañcadaśe vyūhe
tadyatpañcadaśe vyūhe'tiṣṭhata tasmātpañcadaśāpūryamāṇasya rūpāṇi
pañcadaśāpakṣīyamāṇasya



10.4.2.[18]

atha yaccaturviṃśatimātmano'kuruta tasmāccaturviṃśatyardhamāsaḥ saṃvatsaraḥ sa
etaiścaturviṃśatyā triṃśadiṣṭakairātmabhirna vyabhavatsa pañcadaśāhno
rūpāṇyapaśyadātmanastanvo muhūrtālokampṛṇāḥ pañcadaśaiva rātrestadyanmuhu
trāyante tasmānmuhurtā atha yatkṣudrāḥ santa imāṃlokānāpūrayanti
tasmāllokampṛṇāḥ


10.4.2.[19]

eṣa vā idaṃ sarvam pacati ahorātrairardhamāsairmāsairṛtubhiḥ saṃvatsareṇa
tadamunā pakvamayam pacati pakvasya pakteti ha smāha bhāradvājo'gnimamunā hi
pakvamayam pacatīti



10.4.2.[20]

tāni saṃvatsare daśa ca sahasrāṇyaṣṭau ca śatāni samapadyanta so'trātiṣṭhata daśasu
ca sahasreṣvaṣṭāsu ca śateṣu



10.4.2.[21]

atha sarvāṇi bhūtāni paryaikṣat sa trayyāmeva vidyāyāṃ sarvāṇi bhūtānyapaśyadatra
hi sarveṣāṃ candasāmātmā sarveṣāṃ stomānāṃ sarveṣām prāṇānāṃ sarveṣāṃ
devānāmetadvā astyetaddhyamṛtaṃ yaddhyamṛtaṃ taddhyastyetadu tadyanmartyam



10.4.2.[22]

sa aikṣata prajāpatiḥ trayyāṃ vāva vidyāyāṃ sarvāṇi bhūtāni hanta trayomeva
vidyāmātmānamabhisaṃskaravā iti



10.4.2.[23]

sa ṛco vyauhat dvādaśa bṛhatīsahasrāṇyetāvatyo harco yāḥ
prajāpatisṛṣṭāstāstriṃśattame vyūhe paṅktiṣvatiṣṭhanta tā yattriṃśattame
vyūhe'tiṣṭhanta tasmāttriṃśanmāsasya rātrayo'tha yatpaṅktiṣu tasmātpāṅktaḥ
prajāpatistā aṣṭāśataṃ śatāni paṅktayo'bhavan



10.4.2.[24]
athetarau vedau vyauhat dvādaśaiva bṛhatīsahasrāṇyaṣṭau yajuṣāṃ catvāri
sāmnāmetāvaddhaitayorvedayoryatprajāpatisṛṣṭaṃ tau triṃśattame vyūhe
paṅktiṣvatiṣṭhetāṃ tau yattriṃśattame vyūhe'tiṣṭhetāṃ tasmāttriṃśanmāsasya
rātrayo'tha yatpaṅktiṣu tasmātpāṅktaḥ prajāpatistā aṣṭāśatameva śatāni
paṅktayo'bhavan



10.4.2.[25]

te sarve trayo vedāḥ daśa ca sahasrāṇyaṣṭau ca śatānyaśītonāmabhavantsa
muhūrtena-muhūrtenāśītimāpnonmuhūrtena-muhūrtenāśītiḥ samapadyata


10.4.2.[26]

sa es-u triṣu lokeṣūkhāyām yonau reto bhūtamātmānamasiñcaccandomayaṃ
stomamayam prāṇamayaṃ devatāmayaṃ tasyārdhamāse prathama ātmā samaskriyata
davīyasi paro davīyasi paraḥ saṃvatsara eva sarvaḥ kṛtsnaḥ samaskriyata



10.4.2.[27]

tadyatpariśritamupādhatta tadrātrimupādhatta tadanu pañcadaśa
muhūrtānmuhūrtānanu pañcadaśāśītīratha yadyajuṣmatīmupādhatta
tadaharupādhatta tadanu pañcadaśa muhūrtānmuhūrtānanu pañcadaśāśītīrevametāṃ
trayīṃ vidyāmātmannāvapatātmannakuruta so'traiva sarveṣām
bhūtānāmātmābhavaccandomaya stomamayaḥ prāṇamayo devatāmayaḥ sa etanmaya
eva bhūtvordhva udakrāmatsa yaḥ sa udakrāmadeṣa sa candramāḥ



10.4.2.[28]

tasyaiṣā pratiṣṭhā ya eṣa tapatyetasmādevādhyacīyataitasminnadhyacīyatātmana
evainaṃ tanniramimītātmanaḥ prājanayat



10.4.2.[29]

sa yadagniṃ ceṣyamāṇo dīkṣate yathaiva tatprajāpatireṣu triṣu lokeṣūkhāyāṃ
yonau reto bhūtamātmānamasiñcadevamevaiṣa etadātmānamukhāyāṃ yonau reto
bhūtaṃ siñcati candomayaṃ stomamayam prāṇamayaṃ devatāmayaṃ tasyārdhamāse
prathama ātmā saṃskriyate davīyasi paro davīyasi paraḥ saṃvatsara eva sarvaḥ kṛtsnaḥ
saṃskriyate



10.4.2.[30]

tadyatpariśritamupadhatte tadrātrimupadhatte tadanu pañcadaśa
muhūrtānmuhūrtānanu pañcadaśāśītīratha yadyajuṣmatīmupadhatte
tadaharupadhatte tadanu pañcadaśa mūhūrtānmuhūrtānanu pañcadaśāśītīrevametāṃ
trayīṃ vidyāmātmannāvapata ātmankurute so'traiva sarveṣām bhūtānāmātmā bhavati
candomaya stomamayaḥ prāṇamayo devatāmayaḥ sa etanmaya eva bhūtvordhva
utkrāmati



10.4.2.[31]

tasyaiṣā pratiṣṭhā ya eṣa tapatyetasmādvevādhicīyata etasminnadhicīyata ātmana
evainaṃ tannirmimīta ātmanaḥ prajanayati sa
yadaivaṃvidasmāllokātpraityathaitamevātmānamabhisambhavati candomayam
prāṇamayaṃ devatāmayaṃ sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ
vidvānetatkarma kurute yo vaitadevaṃ veda



10.4.3.[1]

eṣa vai mṛtyuryatsaṃvatsaraḥ eṣa hi martyānāmahorātrābhyāmāyuḥ kṣiṇotyatha
mriyante tasmādeṣa eva mṛtyuḥ sa yo haitam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa
purā jaraso'horātrābhyāmāyuḥ kṣiṇoti sarvaṃ haivāyureti



10.4.3.[2]

eṣa u evāntakaḥ eṣa hi martyānāmahorātrābhyāmāyuṣo'ntaṃ gacatyatha mriyante
tasmādeṣa evāntakaḥ sa yo haitamantakam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa
purā jaraso'horātrābhyāmāyuṣo'ntaṃ gacati sarvaṃ haivāyureti



10.4.3.[3]

te devāḥ etasmādantakānmṛtyoḥ saṃvatsarātprajāpaterbibhayāṃ cakruryadvai
no'yamahorātrābhyāmāyuṣo'ntaṃ na gacediti



10.4.3.[4]

ta etānyajñakratūṃstenire agnihotraṃ darśapūrṇamāsau cāturmāsyāni paśubandhaṃ
saumyamadhvaraṃ ta etairyajñakratubhiryajamānā nāmṛtatvamānaśire



10.4.3.[5]

te hāpyagniṃ cikyire te'parimitā eva pariśrita upadadhuraparimitā
yajuṣmatīraparimitā lokampṛṇā yathedamapyetarhyeka upadadhatīti devā
akurvanniti te ha naivāmṛtatvamānaśire



10.4.3.[6]

te'rcantaḥ śrāmyantaśceruḥ amṛtatvamavarurutsamānāstānha prajāpatiruvāca na vai
me sarvāṇi rūpāṇyupadhatthāti vaiva recayatha na vābhyāpayatha tasmānnāmṛtā
bhavatheti



10.4.3.[7]

te hocuḥ tebhyo vai nastvameva tadbrūhi yathā te sarvāṇi rūpāṇyupadadhāmeti


10.4.3.[8]

sa hovāca ṣaṣṭiṃ ca trīṇi ca śatāni pariśrita upadhatta ṣaṣṭiṃ ca trīṇi ca śatāni
yajuṣmatīradhi ṣaṭtriṃśatamatha lokampṛṇā daśa ca sahasrāṇyaṣṭau ca
śatānyupadhattātha me sarvāṇi rūpāṇyupadhāsyathāthāmṛtā bhaviṣyatheti te ha tathā
devā upadadhustato devā amṛtā āsuḥ



10.4.3.[9]

sa mṛtyurdevānabravīt itthameva sarve manuṣyā amṛtā bhaviṣyantyatha ko
mahyam bhāgo bhaviṣyatīti te hocurnāto'paraḥ kaścana saha
śarīreṇāmṛto'sadyadaiva tvametam bhāgaṃ harāsā atha vyāvṛtya
śarīreṇāmṛto'sadyo'mṛto'sadvidyayā vā karmaṇā veti yadvai tadabruvanvidyayā vā
karmaṇā vetyeṣā haiva sā vidyā yadagniretadu haiva tatkarma yadagniḥ



10.4.3.[10]

te ya evametadviduḥ ye vaitatkarma kurvate mṛtvā punaḥ sambhavanti te
sambhavanta evāmṛtatvamabhisambhavantyatha ya evaṃ na vidurye vaitatkarma na
kurvate mṛtvā punaḥ sambhavanti ta etasyaivānnam punaḥ-punarbhavanti



10.4.3.[11]

sa yadagniṃ cinute etameva tadantakam mṛtyuṃ saṃvatsaram prajāpatimagnimāpnoti
yaṃ devā āpnuvannetamupadhatte yathaivainamado devā upādadhata



10.4.3.[12]

pariśridbhirevāsya rātrīrāpnoti
yajuṣmatībhirahānyardhamāsānmāsānṛtūṃlokamṛṇābhirmuhūrtān



10.4.3.[13]

tadyāḥ pariṣritaḥ rātrilokāstā rātrīṇāmeva sāptiḥ kriyate rātrīṇām pratimā tāḥ
ṣaṣṭiśca trīṇi ca śatāni bhavanti ṣaṣṭiśca ha vai trīṇi ca śatāni saṃvatsarasya
rātrayastāsāmekaviṃśatiṃ gārhapatye pariśrayati dvābhyāṃ nāśītiṃ dhiṣṇyeṣu dve
ekaṣaṣṭe śate āhavanīye



10.4.3.[14]

atha yajuṣmatyaḥ darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau
svayamātṛṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotirṛtavye aṣāḍhā kūrma
ulūkhalamusale ukhā pañca paśuśīrṣaṇi pañcadaśāpasyāḥ pañca candasyāḥḥ


10.4.3.[15]

atha dvitīyā pañcāśvinyo dve ṛtavye pañca vaiśvadevyaḥ pañca prāṇabhṛtaḥ
pañcāpasyā ekayā na viṃśatirvayasyāstā ekacatvāriṃśaddvitīyā citiḥ



10.4.3.[16]

atha tṛtīyā svayamātṛṇā pañca diśyā viśvajyotiścatasra ṛtavyā daśa prāṇabhṛtaḥ
ṣaṭtriṃśaccandasyāścaturdaśa vālakhilyāstā ekasaptatistṛtīyā citiḥ



10.4.3.[17]

atha caturthī aṣṭādaśa prathamā atha dvādaśātha saptadaśa tāḥ
saptacatvāriṃśaccaturthī citiḥ



10.4.3.[18]

atha pañcamī pañcāsapatnāścatvāriṃśadvirāja ekayā na triṃśatstomabhāgāḥ pañca
nākasadaḥ pañca pañcacūḍā ekatriṃśaccandasyā aṣṭau gārhapatyo citiraṣṭau
punaścitirṛtavye viśvajyotirvikarṇī ca svayamātṛṇā cāśmā pṛśniryaścite'gnirnidhīyate
tā aṣṭātriṃśaṃ śatam pañcamī citiḥ



10.4.3.[19]

tāḥ sarvāḥ pañcabhirna catvāri śatāni tayo yāḥ ṣaṣṭiśca trīṇi ca śatānyaharlokāstā
ahnāmeva sāptiḥ kriyate'hnām pratimā tāḥ ṣaṣṭiśca trīṇi ca śatāni bhavanti ṣaṣṭiśca
ha vai trīṇi ca śatāni saṃvatsarasyāhānyatha yāḥ ṣaṭtriṃśatpurīṣaṃ tāsāṃ ṣaṭtriṃśī
tato yāścaturviṃśatirardhamāsalokāstā ardhamāsānāmeva sāptiḥ kriyate'rdhamāsānām
pratimātha yā dvādaśa māsalokāstā māsānāmeva sāptiḥ kriyate māsānām pratimā tā
u
dva-dve sahartulokā ṛtūnāmaśūnyatāyai



10.4.3.[20]

atha yā lokampṛṇāḥ muhurtalokāstā muhūrtānāmeva sāptiḥ kriyate muhūrtānām
pratimā tā daśa ca sahasrāṇyaṣṭau ca śatāni bhavantyetāvanto hi saṃvatsarasya
muhūrtāstāsāmekavih+śatiṃ gārhapatya upadadhāti dvābhyāṃ nāśītiṃ
dhiṣṇyeṣvāhavanīya itarā etāvanti vai saṃvatsarasya rūpāṇi tānyasyātrāptānyupahitāni
bhavanti



10.4.3.[21]
taddhaike āhavanīya evaitāṃ sampadamāpipayiṣantyanye vā ete'gnayaścitāḥ
kimanyatropahitā iha sampaśyemeti na tathā kuryāddaśa vā etānagnīṃścinute'ṣṭau
dhiṣṇyānāhavanīyaṃ ca gārhapatyaṃ ca tasmādāhurvirāḍagniriti daśākṣarā hi virāṭ
tānnu sarvānekamivaivācakṣate'gnirityetasya hyevaitāni sarvāṇi rūpāṇi yathā
saṃvatsarasyāhorātrāṇyardhamāsā māsā ṛtava evamasyaitāni sarvāṇi rūpāṇi



10.4.3.[22]

te ye ha tathā kurvanti etāni hāsya te rūpāṇi bahirdhā kurvantyatho pāpavasyasaṃ
kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīmāgnīdhrīye vā aśmānam
pṛśnimupadadhātyatha taṃ sampaśyati kimu taṃ sampaśyannitarā na
sampaśyedyenaiva nirṛtim pāpmānamapahate sa ekādaśaḥ



10.4.3.[23]

tadāhuḥ kathamu tā atra na sampaśyatīti na hyenā abhijuhotyāhutyā vā iṣṭakā sarvā
kṛtsnā bhavatīti



10.4.3.[24]

tadāhuḥ kathamasyaitā anatiriktā upahitā bhavantīti vīryaṃ vā asyaitā anatiriktaṃ vai
puruṣaṃ vīryaṃ sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ
vidvānetatkarma kurute yo vaitadevaṃ veda



10.4.4.[1]

prajāpatiṃ vai prajāḥ sṛjamānam pāpmā mṛtyurabhiparijaghāna sa tapo'tapyata
sahasraṃ saṃvatsarānpāpmānaṃ vijihāsan



10.4.4.[2]

tasya tapastepānasya ebhyo lomagartebhya ūrdhvāni jyotīṃṣyāyaṃstadyāni tāni
jyotīṃṣyetāni tāni nakṣatrāṇi yāvantyetāni nakṣatrāṇi tāvanto lomagartā yāvanto
lomagartāstāvantaḥ sahasrasaṃvatsarasya muhūrtāḥ



10.4.4.[3]

sa sahasratame saṃvatsare sarvo'tyapavata sa yaḥ so'tyapavatāyameva sa vāyuryo'yam
pavate'tha yaṃ tam pāpmānamatyapavatedaṃ tacarīraṃ ka u tasmai manuṣyo yaḥ
sahasrasaṃvatsaramavarundhīta vidyayā ha vā evaṃvitsahasrasaṃvatsaramavarunddhe



10.4.4.[4]

sarvā evaitā iṣṭakāḥ sāhasrīrupāsīta rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ
sampannāmupāsītāhaḥsahasreṇāhaḥsahasreṇaikaikāmaharbhājamardhamāsasahasreṇārd
hamāsasahasreṇaikaikāmardhamāsabhājam māsasahasreṇa-māsasahasreṇaikaikām
māsabhājamṛtusahasreṇartṛsahasreṇaikaikāmṛtubhājam
muhūrtasahasreṇa-muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa
saṃvatsaraṃ te ya etamevamagniṃ saṃvatsareṇa sampannaṃ viduḥ sahasratamīṃ hāsya
te kalāṃ viduratha ya enamevaṃ na vidurna hāsya te sahasratamīṃ cana kalāṃ
viduratha ya evaivaṃ veda yo vaitatkarma kurute sa haivaitaṃ sarvaṃ kṛtsnam
prājāpatyamagnimāpnoti yam prajāpatirāpnottasmādevaṃvittapa eva tapyeta yadu ha
vā evaṃvittapa tapyata ā maithunātsarvaṃ hāsya tatsvargaṃ lokamabhisambhavati



10.4.4.[5]

tadetadṛcābhyuktam na mṛṣā śrāntaṃ yadavanti devā iti na haivaivaṃ viduṣaḥ kiṃ
cana mṛṣā śrāntam bhavati tatho hāsyaitatsarvaṃ devā avanti



10.4.5.[1]

athādeśā upaniṣadām vāyuragniriti ha śākāyanina upāsata ādityo'gnirityu haika
āhuratha ha smāha śraumatyo vā hāliṅgavo vā
vāyurevāgnistasmādyadaivādhvaryuruttamaṃ karma karotyathaitamevāpyetīti



10.4.5.[2]

śāṭyāyaniru ha smāha saṃvatsara evāgnistasya vasantaḥ śiro grīṣmo dakṣiṇaḥ pakṣo
varṣā uttaraḥ śaradṛturmadhyamātmā hemantaśiśirāvṛtū pucam pratiṣṭhā vāgagniḥ
prāṇo vāyuścakṣurādityo manaścandramāḥ śrotraṃ diśa āpo mithunaṃ tapaḥ
pratiṣṭhā māsāḥ parvāṇyardhamāsā nāḍyo'horātrāṇi rajatasuvarṇāni patrāṇi sa evaṃ
devānapyetīti saṃvatsaro'gnirityu haiva vidyādetanmayo bhavatīti tveva vidyāt



10.4.5.[3]

celaka u ha smāha śāṇḍilyāyanaḥ ima eva lokāstisraḥ svayamātṛṇavatyaścitayo
yajamānaścaturthī sarve kāmāḥ pañcamīmāṃśca lokāntsaṃskurva ātmānaṃ ca
sarvāṃśca kāmānityeva vidyāditi



10.5.1.[1]

tasya vā etasyāgneḥ vāgevopaniṣadvācā hi cīyata ṛcā yajuṣā sāmneti nu daivyātha
yanmānuṣyā vācāhetīdaṃ kurutetīdaṃ kuruteti tadu ha tayā cīyate


10.5.1.[2]

sā vā eṣā vāktredhāvihitā ṛco yajūṃṣi sāmāni tenāgnistredhāvihita etena hi trayeṇa
cīyate'pyahaivaṃ tredhāvihita itthaṃ ha tvevāpi tredhāvihito yadasmiṃstredhāvihitā
iṣṭakā upadhīyante puṃnāmnya strīnāmnyo napuṃsakanāmnyastredhāvihitānyu
evemāni puruṣasyāṅgāni puṃnāmāni strīnāmāni napuṃsakanāmāni



10.5.1.[3]

so'yamātmā tredhāvihita eva so'nena tredhāvihitenātmanaitaṃ tredhāvihitaṃ
daivamamṛtamāpnoti tā u sarvā iṣṭakā ityevācakṣate neṣṭaka iti neṣṭakamiti vāco
rūpeṇa vāgghyevaitatsarvaṃ yatstrī punānnapuṃsakaṃ vācā hyevaitatsarvamāptaṃ
tasmādenā aṅgirasvaddhruvā sīdetyeva sarvāḥ sādayati nāṅgirasvaddhruvaḥ sīdeti
nāṅgirasvaddhruvaṃ sīdeti vācaṃ hyevaitāṃ saṃskurute



10.5.1.[4]

sā yā sā vāgasau sa ādityaḥ sa eṣa mṛtyustadyakiṃ cārvācīnamādityātsarvaṃ
tanmṛtyunāptaṃ sa yo hainamato'rvācīnaṃ cinute mṛtyunā hainaṃ sa āptaṃ cinute
mṛtyave ha sa ātmānamapidadhātyatha ya enamata ūrdhvaṃ cinute sa
punarmṛtyumapajayati vidyayā ha vā asyaiṣo'ta ūrdhvaṃ cito bhavati



10.5.1.[5]

sā vā eṣā vāktredhāvihitā ṛco yajūṃṣi sāmāni maṇḍalamevarco'rciḥ sāmāni puruṣo
yajūṃṣyathaitadamṛtaṃ yadetadarcirdīpyata idaṃ tatpuṣkaraparṇaṃ
tadyatpuṣkaraparṇamupadhāyāgniṃ cinotyetasminnevaitadamṛta ṛṅmayaṃ
yajurmayaṃ sāmamayamātmānaṃ saṃskurute so'mṛto bhavati



10.5.2.[6]

yadetanmaṇḍalaṃ tapati tanmahadukthaṃ tā .!caḥ sa ṛcāṃ loko'tha
yadetadarcirdīpyate tanmahāvrataṃ tāni sāmāni sa sāmnāṃ loko'tha ya eṣa
etasminmaṇḍale puruṣaḥ so'gnistāni yajūṃṣi sa yajuṣāṃ lokaḥ



10.5.2.[7]

saiṣā trayyeva vidyā tapati taddhaitadapyavidvāṃsa āhustrayī vā eṣā vidyā tapatīti
vāgghaiva tatpaśyantī vadati



10.5.2.[8]

sa eṣa etasminmaṇḍale puruṣo'thaitadamṛtaṃ yadetadarcirdīpyate tasmānmṛtyurna
mriyate'mṛte hyantastasmādu na dṛśyate'mṛte hyantaḥ



10.5.2.[9]

tadeṣa śloko bhavati antaram mṛtyoramṛtamityavaraṃ hyetanmṛtyoramṛtam
mṛtyāvamṛtamāhitamityetasminhi puruṣa etanmaṇḍalam pratiṣṭhitaṃ tapati
mṛtyurvivasvantaṃ vasta ityasau vā ādityo vivasvāneṣa hyahorātre vivaste tameṣa
vaste sarvato hyenena parivṛto mṛtyorātmā vivasvatītyetasminhi maṇḍala etasya
puruṣasyātmaitadeṣa śloko bhavati



10.5.2.[10]

tayorvā etayoḥ ubhayoretasya cārciṣa etasya ca puruṣasyaitanmaṇḍalam pratiṣṭhā
tasmānmahaduktham parasmai na śaṃsennedetām pratiṣṭhāṃ cinadā ityetāṃ ha sa
pratiṣṭhāṃ cintte yo mahaduktham parasmai śaṃsati tasmādukthaśasam bhūyiṣṭham
paricakṣate pratiṣṭhācinno hi bhavatītyadhidevatam



10.5.2.[11]

athādhiyajñam yade tanmaṇḍalaṃ tapatyayaṃ sa rukmo'tha yadetadarcirdīpyata idaṃ
tatpuṣkaraparṇamāpo hyetā āpaḥ puṣkaraparṇamatha ya eṣa etasminmaṇḍale
puruṣo'yameva sa yo'yaṃ hiraṇmayaḥ puruṣastadetadevaitattrayaṃ
saṃskṛtyehopadhatte tadyajñasyaivānu saṃsthāmūrdhvamutkrāmati tadetamapyeti ya
eṣa tapati tasmādagniṃ nādriyeta parihantumamutra hyeṣa tadā bhavatītyu
evādhiyajñam



10.5.2.[12]

athādhyātmam yadetanmaṇḍalaṃ tapati yaścaiṣa rukma idaṃ tacuklamakṣannatha
yadetadarcirdīpyate yaccaitatpuṣkaraparṇamidaṃ tatkṛṣṇamakṣannatha ya eṣa
etasminmaṇḍale puruṣo yaścaiṣa hiraṇmayaḥ puruṣo'yameva sa yo'yaṃ
dakṣiṇe'kṣanpuruṣaḥ



10.5.2.[13]

sa eṣa eva lokampṛṇā tāmeṣa sarvo'gnirabhisampadyate tasyaitanmithunaṃ yo'yaṃ
savye'kṣanpuruṣo'rdhamu haitadātmano yanmithunaṃ yadā vai saha mithunenātha
sarvo'tha kṛtsnaḥ kṛtsnatāyai tadyatte dve bhavato dvandvaṃ hi mithunam
prajananaṃ tasmāddve-dve lokampṛṇe upadhīyete tasmādu dvābhyāṃ citim
praṇayanti



10.5.2.[14]

sa eṣa evendraḥ yo'yaṃ dakṣiṇe'kṣanpuruṣo'theyamindrāṇī tābhyāṃ devā etāṃ
vidhṛtimakurvannāsikāṃ tasmājjāyāyā ante nāśnīyādvīryavānhāsmājjāyate
vīryavantamu ha sā janayati yasyā ante nāśnāti



10.5.2.[15]

tadetaddevavrataṃ rājanyabandhavo manuṣyāṇāmanutamāṃ gopāyanti tasmādu teṣu
vīryavānjāyate'mṛtavākā vayasāṃ sā kṣipraśyenaṃ janayati



10.5.2.[16]

tau hṛdayasyākāśam pratyavetya mithunībhavatastau yadā mithunasyāntaṃ
gacato'tha haitatpuruṣaḥ svapiti tadyathā haivedam mānuṣasya mithunasyāntaṃ
gatvāsaṃvida iva bhavatyevaṃ haivaitadasaṃvida-iva bhavati daivaṃ hyetanmithunam
paramo hyeṣa ānandaḥ



10.5.2.[17]

tasmādevaṃvitsvapyāt lokyaṃ haite eva taddevate mithunena priyeṇa dhāmnā
samardhayati tasmādu ha svapantaṃ dhureva na bodhayennedete devate
mithunobhavantyau hinasānīti tasmādu haitatsuṣupuṣaḥ śleṣmaṇamiva mukham
bhavatyete eva taddevate retaḥ siñcatastasmādretasa idaṃ sarvaṃ sambhavati yadidaṃ
kiṃ ca



10.5.2.[18]

sa eṣa eva mṛtyuḥ ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ
dakṣiṇe'kṣanpuruṣastasya haitasya hṛdaye pādāvatihatau tau haitadācidyotkrāmati
sa yadotkrāmatyatha haitatpuruṣo mriyate tasmādu haitatpretamāhurācedyasyeti



10.5.2.[19]

eṣa u eva prāṇaḥ eṣa hīmāḥ sarvāḥ prajā praṇayati tasyaite prāṇāḥ svāḥ sa yadā
svapityathainamete prāṇāḥ svā apiyanti tasmātsvāpyayaḥ svāpyayo ha vai taṃ svapna
ityācakṣate paro'kṣam paro'kṣakāmā hi devāḥ



10.5.2.[20]

sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ
vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇotyetaṃ hyete
tadāpītā bhavanti sa eṣa ekaḥ sanprajāsu bahudhā vyāviṣṭastasmādekā satī
lokampṛṇā sarvamagnimanuvibhavatyatha yadeka eva tasmādekā


10.5.2.[21]

tadāhuḥ eko mṛtyurbahavā3 ityekaśca bahavaśceti ha brūyādyadahāsāvamutra
tenaiko'tha yadiha prajāsu bahudhā vyāviṣṭasteno bahavaḥ



10.5.2.[22]

tadāhuḥ antike mṛtyurdūrā ityantike ca dūre ceti ha brūyādyadahāyamihādhyātmaṃ
tenāntike'tha yadasāvamutra teno dūre



10.5.2.[23]

tadeṣa śloko bhavati anne bhātyapaśrito rasānāṃ saṃkṣare'mṛta iti
yadetanmaṇḍalaṃ tapati tadannamatha ya eṣa etasminmaṇḍale puruṣaḥ so'ttā sa
etasminnanne'paśrito bhātītyadhidevatam



10.5.2.[24]

athādhyātmam idameva śarīramannamatha yo'yaṃ dakṣiṇe'kṣanpuruṣaḥ so'ttā sa
etasminnanne'paśrito bhāti



10.5.2.[25]

tametamagnirityadhvaryava upāsate yajurityeṣa hīdaṃ sarvaṃ yunakti sāmeti
candogā etasminhīdaṃ sarvaṃ samānamukthamiti bahvṛcā eṣa hīdaṃ
sarvamutthāpayati yāturiti yātuvida etena hīdaṃ sarvaṃ yataṃ viṣamiti sarpāḥ sarpa
iti sarpavida ūrgiti devā rayiriti manuṣyā māyetyasurāḥ svadheti pitaro devajana iti
devajanavido rūpamiti gandharvā gandha ityapsarasastaṃ yathā-yathopāsate tadeva
bhavati taddhainānbhūtvāvati tasmādetamevaṃvitsarvairevaitairupāsīta sarvaṃ
haitadbhavati sarvaṃ hainametadbhūtvāvati



10.5.2.[26]

sa eṣa trīṣṭako'gniḥ ṛgekā yajurekā sāmaikā tadyāṃ kāṃ cātrarcopadadhāti rukma
eva tasyā āyatanamatha yāṃ yajuṣā puruṣa eva tasyā āyatanamatha yāṃ sāmnā
puṣkaraparṇameva tasyā āyatanamevaṃ trīṣṭakaḥ



10.5.2.[27]

te vā ete ubhe eṣa ca rukma etacca puṣkaraparṇametam puruṣamapīta ubhe
hyṛkṣāme yajurapīta evamvekeṣṭakaḥ


10.5.2.[28]

sa eṣa eva mṛtyuḥ ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ dakṣiṇe'kṣanpuruṣaḥ
sa eṣa evaṃvida ātmā bhavati sa
yadaivaṃvidasmāllokātpraityathaitamevātmānamabhisambhavati so'mṛto bhavati
mṛtyurhyasyātmā bhavati



10.5.3.[1]

neva vā idamagre'sadāsīnneva sadāsīt āsīdiva vā idamagre nevāsīttaddha tanmana
evāsa



10.5.3.[2]

tasmādetadṛṣiṇābhyanūktam nāsadāsīnno sadāsīttadānīmiti neva hi sanmano nevāsat



10.5.3.[3]

tadidam manaḥ sṛṣṭamāvirabubhūṣat niruktataram mūrtataraṃ
tadātmānamanvaicattattapo'tapyata tatprāmūrcattatṣaṭtriṃśataṃ
sahasrāṇyapaśyadātmano'gnīnarkānmanomayānmanaścitaste manasaivādhīyanta
manasācīyanta manasaiṣu grahā agṛhyanta manasāstuvata manasāśaṃsanyatkiṃ ca
yajñe karma kriyate yatkiṃ ca yajñiyaṃ karma manasaiva teṣu tanmanomayeṣu
manaścitsu manomayamakriyata tadyatkiṃ cemāni bhūtāni manasā saṃkalpayanti
teṣāmeva sā kṛtistānevādadhati tāṃścinvanti teṣu grahāngṛhṇanti teṣu stuvate teṣu
śaṃsantyetāvatī vai manaso vibhūtiretāvatī visṛṣṭiretāvanmanaḥ
ṣaṭtriṃśatsahasrāṇyagnayo'rkāsteṣāmekaika eva tāvānyāvānasau pūrvaḥ



10.5.3.[4]

tanmano vācamasṛjata seyaṃ vākṣṛṣṭāvirabubhūṣanniruktatarā mūrtatarā
sātmānamanvaicatsā tapo'tapyata sā prāmūrcatsā ṣaṭtriṃśataṃ
sahasrāṇyapaśyadātmano'gnīnarkānvāṅmayānvākcitaste vācaivādhīyanta vācaiṣu
grahā agṛhyanta vācāstuvata vācāśaṃsanyatkiṃ ca yajñe karma kriyate yatkiṃ ca
yajñiyaṃ karma vācaiva teṣu tadvāṅmayeṣu vākcitsu vāṅmayamakriyata tadyatkiṃ
cemāni bhūtāni vācā vadanti teṣāmeva sā kṛtistānevādadhati tāṃścinvanti teṣu
grahāngṛhṇanti teṣu stuvate teṣu śaṃsantyetāvatī vai vāco vibhūtiretāvatī
visṛṣṭiretāvatī vākṣaṭtriṃśatsahasrāṇyagnayo'rkāsteṣāmekaika eva tāvānyāvānasau
pūrvaḥ



10.5.3.[5]

sā vākprāṇamasṛjata so'yam prāṇaḥ sṛṣṭa āvirabubhūṣanniruktataro mūrtataraḥ sa
ātmānamanvaicatsa tapo'tapyata sa prāmūrcatsa ṣaṭtriṃśataṃ
sahasrāṇyapaśyadātmano'gnīnarkānprāṇamayānprāṇacitaste prāṇenaivādhīyanta
prāṇenācīyanta prāṇenaiṣu grahā agṛhyanta prāṇenāstuvata prāṇenāśaṃsanyatkiṃ ca
yajñe karma kriyate yatkiṃ ca yajñiyaṃ karma prāṇenaiva teṣu tatprāṇamayeṣu
prāṇacitsu prāṇamayamakriyata tadyatkiṃ cemāni bhūtāni prāṇena prāṇanti teṣāmeva
sā kṛtistānevādadhati tāṃṣcinvanti teṣu grahāngṛhṇanti teṣu stuvate teṣu
śaṃsantyetāvatī vai prāṇasya vibhūtiretāvatī visṛṣṭiretāvānprāṇaḥ ṣaṭtriṃśa



10.5.3.[6]

sa prāṇaścakṣurasṛjata tadidaṃ cakṣuḥ sṛṣṭamāvirabubhūṣanniruktataram
mūrtataraṃ tadātmānamanvaicattattapo'tapyata tatprāmūrcattatṣaṭtriṃśataṃ
sahasrāṇyapaśyadātmano'gnīnarkāścakṣurmayāṃścakṣuścitaste cakṣuṣaivādhīyanta
cakṣuṣācīyanta cakṣuṣaiṣu grahā agrṛhyanta cakṣuṣāstuvata
cakṣuṣāśaṃsanyatkiṃ ca yajñe karma kriyate yatkiṃ ca yajñiyaṃ karma cakṣuṣaiva
teṣu taccakṣurmayeṣu cakṣuścitsu cakṣurmayamakriyata tadyatkiṃ cemāni bhūtāni
cakṣuṣā paśyanti teṣāmeva sā kṛtistānevādadhati tāṃścinvanti teṣu grahāngṛhṇanti
teṣu stuvate teṣu śaṃsantyetāvatī vai cakṣuṣo vibhūtiretāvatī visṛṣṭiretāvaccakṣuḥ
ṣaṭtriṃśa



10.5.3.[7]

taccakṣuḥ śrotramasṛjata tadidaṃ śrotraṃ sṛṣṭamāvirabubhūṣanniruktataram
mūrtataraṃ tadātmānamanvaicattattapo'tapyata tatprāmūrcattatṣaṭtriṃśataṃ
sahasrāṇyapaśyadātmano'gnīnarkāṇcrotramayāñcrotracitaste śrotreṇaivādhīyanta
śrotreṇācīyanta śrotreṇaiṣu grahā agṛhyanta śrotreṇāstuvata śrotreṇāśaṃsanyatkiṃ ca
yajñe karma kriyate yatkiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacrotramayeṣu
śrotracitsu śrotramayamakriyata tadyatkiṃ cemāni bhūtāni śrotreṇa śṛṇvanti
teṣāmeva sā kṛtistānevādadhati tāṃścinvanti teṣu grahāngṛhṇanti teṣu stuvate teṣu
śaṃsantyetāvatī vai śrotrasya vibhūtiretāvatī visṛṣṭiretāvacrotraṃ ṣaṭtriṃśa



10.5.3.[8]

tacrotraṃ karmāsṛjata tatprāṇānabhisamamūrcadimaṃ
saṃdeghamannasaṃdehamakṛtsnaṃ vai karmarte prāṇebhyo'kṛtsnā uvai prāṇā ṛte
karmaṇaḥ



10.5.3.[9]

tadidaṃ karma sṛṣṭamāvirabubhūṣat niruktataram mūrtataraṃ
tadātmānamanvaicattattapo'tapyata tatprāmūrcattatṣaṭtriṃśataṃ
sahasrāṇyapaśyadātmano'gnīnarkānkarmamayānkarmacitaste karmaṇaivādhīyanta
karmaṇācīyanta karmaṇaiṣu grahā agṛhyanta karmaṇāstuvata karmaṇāśaṃsanyatkiṃ
ca yajñe karma kriyate yatkiṃ ca yajñiyaṃ karma karmaṇaiva teṣu tatkarmamayeṣu
karmacitsu karmamayamakriyata tadyatkiṃ cemāni bhūtāni karma kurvate teṣāmeva
sā kṛtistānevādadhati tāṃścinvanti teṣu grahāngṛhṇanti teṣu stuvate teṣu
śaṃsantyetāvatī vai karmaṇo vibhūtiretāvatī visṛṣṭiretāvatkarma ṣaṭtriṃśa



10.5.3.[10]

tatkarmāgnimasṛjata āvistarāṃ vā agniḥ karmaṇaḥ karmaṇā hyenaṃ janayanti
karmaṇendhate



10.5.3.[11]

so'yamagniḥ sṛṣṭa āvirabubhūṣat niruktataro mūrtataraḥ sa ātmānamanvaicatsa
tapo'tapyata sa prāmūrcatsa ṣaṭtriṃśataṃ
sahasrāṇyapaśyadātmano'gnīnarkānagnimayānagnicitaste'gninaivādhīyantāgninācīyan
tāgninaiṣu grahā agṛhyantāgnināstuvatāgnināśaṃsanyatkiṃ ca yajñe karma kriyate
yatkiṃ ca yajñiyaṃ karmāgninaiva teṣu tadagnimayeṣvagnicitsvagnimayamakriyata
tadyatkiṃ cemāni bhūtānyagnimindhate teṣāmeva sā kṛtistānevādadhati tāṃścinvanti
teṣu grahāngṛhṇanti teṣu stuvate teṣu śaṃsantyetāvatī vā agnervibhūtiretāvatī
visṛṣṭiretāvānagniḥ ṣaṭtriṃśatsahasrāṇyagnayo=rkāsteṣāmekaika eva tāvānyāvānasau
pūrvaḥ



10.5.3.[12]

te haite vidyācita eva tānhaitānevaṃvide sarvadā sarvāṇi bhūtāni cinvantyapi svapate
vidyayā haivaita evaṃvidaścitā bhavanti



10.5.4.[1]

ayaṃ vāva loka eṣo'gniścitaḥ tasyāpa eva pariśrito manuṣyā yajuṣmatya iṣṭakāḥ
sūdadohā oṣadhayaśca vanaspatayaśca purīṣamāhutayaḥ samidho'gnirlokampṛṇā
tadvā etatsarvamagnimevābhisampadyate tatsarvo'gnirlokampṛṇāmabhisampadyate sa
yo haitadevaṃ veda lokampṛṇāmenam bhūtametatsarvamabhisampadyate



10.5.4.[2]

antarikṣaṃ ha tvevaiṣo'gniścitaḥ tasya dyāvāpṛthivyoreva saṃdhiḥ pariśritaḥ pareṇa
hāntarikṣaṃ dyāvāpṛthivī saṃdhattastāḥ pariśrito vayāṃsi yajuṣmatya iṣṭakā varṣaṃ
sūdadohā marīcayaḥ purīṣamāhutayaḥ samidho vāyurlokampṛṇā tadvā etatsarvaṃ
vāyumevābhisampadyate tatsarvo'gnirlo



10.5.4.[3]

dyaurha tvevaiṣo'gniścitaḥ tasyāpa eva pariśrito yathā ha vā idaṃ kośaḥ samubjita
evamime lokā apsvantastadyā imāṃlokānpareṇāpastāḥ pariśrito devā yajuṣmatya
iṣṭakā yadevaitasmiṃloke'nnaṃ tatsūdadohā nakṣatrāṇi purīṣamāhutayaḥ samidha
ādityo lokampṛṇā tadvā etatsarvamādityamevābhisampadyate tatsarvo'gnirlo



10.5.4.[4]

ādityo ha tvevaiṣo'gniścitaḥ tasya diśa eva pariśritastāḥ ṣaṣṭiśca trīṇi ca śatāni
bhavanti ṣaṣṭiśca ha vai trīṇi ca śatānyādityaṃ diśaḥ samantam pariyanti raśmayo
yajuṣmatya iṣṭakāstāḥ ṣaṣṭiścaiva trīṇi ca śatāni bhavanti ṣaṣṭiśca ha vai trīṇi ca
śatānyādityasya raśmayastadyatpariśritsu yajuṣmatīḥ pratyarpayati raśmīṃstaddikṣu
pratyarpayatyatha yadantarā diśaśca raśmīṃśca tatsūdadohā atha yaddikṣu ca
raśmiṣu cānnaṃ tatpurīṣaṃ tā āhutayastāḥ samidho'tha yaddiśa iti ca raśmaya iti
cākhyāyate tallokampṛṇā tadvā etatsarvaṃ diśa iti caiva raśmaya iti cākhyāyate
tatsarvo'gnirlo



10.5.4.[5]

nakṣatrāṇi ha tvevaiṣo'gniścitaḥ tāni vā etāni saptaviṃśatirnakṣatrāṇi saptaviṃśatiḥ
saptaviṃśatirhopanakṣatrāṇyekaikaṃ nakṣatramanūpatiṣṭhante tāni sapta ca śatāni
viṃśatiścādhi ṣaṭtriṃśattato yāni sapta ca śatāni viṃśatiśceṣṭakā eva tāḥ ṣaṣṭiśca
trīṇi ca śatāni pariśritaḥ ṣaṣṭiśca trīṇi ca śatāni yajuṣmatyo'tha yānyadhi
ṣaṭtriṃśatsa trayodaśo māsaḥ sa ātmā triṃśadātmā pratiṣṭhā dve śira eva ṣaṭtriṃśyau
tadyatte dve bhavato dvyakṣaraṃ hi śiro'tha yadantarā nakṣatre tatsūdadohā atha
yannakṣatreṣvannaṃ tatpurīṣaṃ tā āhutayastāḥ samidho'tha
yannakṣatrāṇītyākhyāyate tallokampṛṇā tadvā etatsarvaṃnakṣatrāṇītyevākhyāyate
tatsarvo'gnirlo



10.5.4.[6]

tā vā etāḥ ekaviṃśatirbṛhatya ekaviṃśo vai svargo loko bṛhatī svargo lokastadeṣa
svargaṃ lokamabhisampadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca candaḥ



10.5.4.[7]

candāṃsi ha tvevaiṣo'gniścitaḥ tāni vā etāni sapta candāṃsi caturuttarāṇi tricāni teṣāṃ
sapta ca śatāni viṃśatiścākṣarāṇyadhi ṣaṭtriṃśattato yāni sapta ca śatāni
viṃśatiśceṣṭakā eva tāḥ ṣaṣṭiśca trīṇi ca śatāni pariśritaḥ ṣaṣṭiśca trīṇi ca śatāni
yajuṣmatyo'tha yānyadhi ṣaṭtriṃśatsa trayodaśo māsaḥ sa ātmā triṃśadātmā
pratiṣṭhā dve prāṇā dve śira eva ṣaṭtriṃśyau tadyatte dve bhavato dvyakṣaraṃ hi
śiraḥ



10.5.4.[8]

tasyai vā etasyai ṣaṭtriṃśadakṣarāyai bṛhatyai yāni daśa prathamānyakṣarāṇi sā
daśākṣaraikapadātha yāni viṃśatiḥ sā viṃśatyakṣarā dvipadātha yāni triṃśatsā
triṃśadakṣarā virāḍatha yāni trayastriṃśatsā trayastriṃśadakṣarātha yāni
catustriṃśatsā catustriṃśadakṣarā svarāḍatha
yatsarvaiścandobhirayamagniścitastadaticandāstā u sarvā iṣṭakā eveṣṭaketi
trīṇyakṣarāṇi tripadā gāyatrī tenaiṣa gāyatro'gnirmṛdāpa iti trīṇyakṣarāṇi tripadā
gāyatrī teno evaiṣa gāyatro'tha yadantarā candasī tatsūdadohā atha
yaccandaḥsvannaṃ tatpurīṣaṃ tā āhutayastāḥ samidho'tha yaccandāṃsītyākhyāyate
tallokampṛṇā tadvā etatsarvaṃ candāṃsītyevākhyāyate tatsarvo'gnirlo



10.5.4.[9]

tā vā etāḥ ekaviṃśatirbṛhatya ekaviṃśo vai svargo loko bṛhatī svargo lokastadeṣa
svargaṃ lokamabhisampadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca candaḥ



10.5.4.[10]

saṃvatsaro ha tvevaiṣo'gniścitaḥ tasya rātraya eva pariśritastāḥ ṣaṣṭiśca trīṇi ca
śatāni bhavanti ṣaṣṭiśca ha vai trīṇi ca śatāni saṃvatsarasya rātrayo'hāni yajuṣmatya
iṣṭakāstāḥ ṣaṣṭiścaiva trīṇi ca śatāni bhavanti ṣaṣṭiśca ha vai trīṇi ca śatāni
saṃvatsarasyāhānyatha yā amūḥ ṣaṭtriṃśadiṣṭakā atiyanti yaḥ sa trayodaśo māsa
ātmārdhamāsāśca te māsāśca caturviṃśatirardhamāsā dvādaśa māsā atha
yadantarāhorātre tatsūdadohā atha yadahorātreṣvannaṃ tatpurīṣaṃ tā āhutayastāḥ
samidho'tha yadahorātrāṇītyākhyāyate tallokampṛṇā tadvā
etatsarvamahorātrāṇītyevākhyāyate tatsarvo'gnirlo



10.5.4.[11]

tā vā etāḥ ekaviṃśatirbṛhatya ekaviṃśo vai svargo loko bṛhatī svargo lokastadeṣa
svargaṃ lokamabhisampadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca candaḥ



10.5.4.[12]

ātmā ha tvevaiṣo'gniścitaḥ tasyāsthīnyeva pariśritastāḥ ṣaṣṭiśca trīṇi ca śatāni
bhavanti ṣaṣṭiśca ha vai trīṇi ca śatāni puruṣasyāsthīni majjāno yajuṣmatya
iṣṭakāstāḥ ṣaṣṭiścaiva trīṇi ca śatāni bhavanti ṣaṣṭiśca ha vai trīṇi ca śatāni
puruṣasya majjāno'tha yā amūḥ ṣaṭtriṃśadiṣṭakā atiyanti yaḥ sa trayodaśo māsa
ātmā prāṇaḥ sa tasya triṃśadātmanvidhāḥ pratiṣṭhāyāṃ dve śīrṣandve tadyatte dve
bhavato dvikapālaṃ hi śiro'tha yenemāni parvāṇi saṃtatāni tatsūdadohā athaitattrayaṃ
yenāyamātmā pracanno loma tvaṅmāṃsamiti tatpurīṣaṃ yatpibati tā āhutayo
yadaśnāti tāḥ samidho'tha yadātmetyākhyāyate tallokampṛṇā tadvā
etatsarvamātmetyevākhyāyate tatsarvo'gnirlo



10.5.4.[13]

tā vā etāḥ ekaviṃśatirbṛha



10.5.4.[14]

sarvāṇi ha tveva bhūtāni sarve devā eṣo'gniścita āpo vai sarve devāḥ sarvāṇi bhūtāni
tā haitā āpa evaiṣo'gniścitastasya nāvyā eva pariśritastāḥ ṣaṣṭiśca trīṇi ca śatāni
bhavanti ṣaṣṭiśca ha vai trīṇi ca śatānyādityaṃ nāvyāḥ samantam pariyanti nāvyā u
eva yajuṣmatya iṣṭakāstāḥ ṣaṣṭiścaiva trīṇi ca śatāni bhavanti ṣaṣṭiśca ha vai trīṇi
ca śatānyādityaṃ nāvyā abhikṣarantyatha yadantarā nāvye tatsūdadohā atha yā amūḥ
ṣaṭtriṃśadiṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmāyameva sa yo'yaṃ hiraṇmayaḥ
puruṣaḥ



10.5.4.[15]

tasyaite pratiṣṭhe rukmaśca puṣkaraparṇaṃ cāpaścādityamaṇḍalaṃ ca srucau bāhū
tāvindrāgnī dve svayamātṛṇe iyaṃ cāntarikṣaṃ ca tisro viśvajyotiṣa etā devatā
agnirvāyurāditya etā hyeva devatā viśvaṃ jyotirdvādaśartavyāḥ sa saṃvatsaraḥ sa ātmā
pañca pañcacūḍāḥ sa yajñaste devā atha yadvikarṇī ca svayamātṛṇā cāśmā
pṛśniryaścite'gnirnidhīyate sā pañcatrīṃśī lokampṛṇāyai yajuḥ ṣaṭtriṃśī so'syaiṣa
sarvasyāntamevātmā sa eṣa sarvāsāmapām madhye sa eṣa sarvaiḥ kāmaiḥ sampanna
āpo vai sarve kāmāḥ sa eṣo'kāmaḥ sarvakāmo na hyetaṃ kasya cana kāmaḥ



10.5.4.[16]

tadeṣa śloko bhavati vidyayā tadārohanti yatra kāmāḥ parāgatāḥ na tatra dakṣiṇā
yanti nāvidvāṃsastapasvina iti na haiva taṃ lokaṃ dakṣiṇābhirna
tapasānevaṃvidaśnuta evaṃvidāṃ haiva sa lokaḥ



10.5.4.[17]

abhram purīṣam candramā āhutayo nakṣatrāṇi samidho yaccandramā nakṣatre
vasatyāhutistatsamidhi vasatyetadu vā āhuterannameṣā pratiṣṭhā tasmādāhutirna
kṣīyata etaddhyasyā annameṣā pratiṣṭhātha yaddevā ityākhyāyate tallokampṛṇā
tadvā etatsarvaṃ devā ityevākhyāyate



10.5.4.[18]

tadetadṛcābhyuktam viśve devā anu tatte yajurguriti sarvāṇi hyatra bhūtāni sarve
devā yajureva bhavanti tatsarvo'gnirlokampṛṇāmabhisampadyate sa yo haitadevaṃ
veda lokampṛṇāmenam bhūtametatsarvamabhisampadyate



10.5.4.[19]

tā vā etāḥ ekaviṃśatirbṛhatya ekaviṃśo vai svargo loko bṛhatī svargo lokastadeṣa
svargaṃ lokamabhisampadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca candaḥ


10.5.5.[1]

kuśrirha vājaśravaso'gniṃ cikye taṃ hovāca suśruvāḥ kauṣyo gautama
yadagnimacaiṣīḥ prāñcamenamacaiṣīḥ
pratyañcamenamacaiṣīrnyañcamenamacaiṣīruttānamenamacaiṣīḥ



10.5.5.[2]

yadyahainam prāñcamacaiṣīḥ yathā parāca āsīnāya
pṛṣṭhato'nnādyamupāharettādṛktanna te haviḥ pratigrahīṣyati



10.5.5.[3]

yadyu vā enam pratyañcamacaiṣīḥ kasmādasya tarhi paścātpucamakārṣīḥ



10.5.5.[4]

yadyu vā enaṃ nyañcamacaiṣīḥ yathā nīcaḥ śayānasya pṛṣṭhe'nnādyam
pratiṣṭhāpayettādṛktannaiva te haviḥ pratigrahīsyati



10.5.5.[5]

yadyu vā enamuttānamacaiṣīḥ na vā uttānaṃ vayaḥ svargaṃ lokamabhivahati na tvā
svargaṃ lokamabhivakṣyatyasvargya u te bhaviṣyatīti



10.5.5.[6]

sa hovāca prāñcamenamacaiṣam pratyañcamenamacaiṣaṃ
nyañcamenamacaiṣamuttānamenamacaiṣaṃ sarvā anu diśa enamacaiṣamiti


10.5.5.[7]

sa yatprāñcam puruṣamupadadhāti prācyau srucau tatprāṅ cīyate'tha yatpratyañcaṃ
kūrmamupadadhāti pratyañci paśuśīrṣāṇi tatpratyaṅ cīyate'tha yannyañcaṃ
kūrmamupadadhāti nyañci paśuśīrṣāṇi nīcīriṣṭakāstannyaṅ cīyate'tha yaduttānam
puruṣamupadadhātyuttāne srucā uttānamulūkhalamuttānāmukhāṃ
taduttānaścīyate'tha yatsarvā anu diśaḥ parisarpamiṣṭakā upadadhāti
tatsarvataścīyate



10.5.5.[8]

atha ha koṣā dhāvayantaḥ nirūḍhaśirasamagnimupādhāvayāṃ cakrusteṣāṃ haika
uvāca śrīrvai śiraḥ śriyamasya nirauhītsarvajyāniṃ jyāsyata iti sa ha tathaivāsa



10.5.5.[9]

atha haika uvāca prāṇā vai śiraḥ prāṇānasya nirauhītkṣipre'muṃ lokameṣyatīti sa u
ha tathaivāsa



10.5.5.[10]

ūrdhvo vā eṣa etaccīyate yaddarbhastambo logeṣṭakāḥ puṣkaraparṇaṃ
rukmapuruṣau srucau svayamātṛṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotirṛtavye
aṣāḍhā kūrmo'tha hāsyaitadeva pratyakṣatamāṃ śiro yaścite'gnirnidhīyate tasmānna
nirūhet



10.6.1.[1]

atha haite'ruṇe aupaveśau samājagmuḥ satyayajñaḥ pauluṣirmahāśālo jābālo buḍila
āśvatarāśvirindradyumno bhāllaveyo janaḥ śārkarākṣyaste ha vaiśvānare samāsata
teṣāṃ ha vaiśvānare na samiyāya



10.6.1.[2]

te hocuḥ aśvapatirvā ayaṃ kaikeyaḥ samprati vaiśvānaraṃ veda taṃ gacāmeti te
hāśvapatiṃ kaikeyamājagmustebhyo ha pṛthagāvasathānpṛthagapacitīḥ
pṛthakṣāhasrāntsomānprovāca te ha prātarasaṃvidānā eva samitprāṇayaḥ
praticakramira upa tvāyāmeti



10.6.1.[3]

sa hovāca yannu bhagavanto'nūcānā anūcānaputrāḥ kimidamiti te hocurvaiśvānaraṃ
ha bhagavāntsamprati veda taṃ no brūhīti sa hovāca samprati khalu nvā ahaṃ
vaiśvānaraṃ vedābhyādhatta samidha upetā stheti



10.6.1.[4]

sa hovācāruṇamaupaveśiṃ gautama kaṃ tvaṃ vaiśvānaraṃ vettheti pṛthivīmeva
rājanniti hovācomiti hovācaiṣa vai vaiśvānara etaṃ hi vai tvam pratiṣṭhāṃ
vaiśvānaraṃ vettha tasmāttvam pratiṣṭhitaḥ prajayā paśubhirasi yo vā etam
pratiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuh+ jayati sarvamāyureti pādau tvā etau
vaiśvānarasya pādau te'mlāsyatāṃ yadi ha nāgamiṣya iti pādau te'viditāvabhaviṣyatāṃ
yadi ha nāgamiṣya iti vā


10.6.1.[5]

atha hovāca satyayajñam pauluṣim prācīnayogya kaṃ tvaṃ vaiśvānaraṃ vetthetyapa
eva rājanniti hovācomiti hovācaiṣa vai rayirvaiśvānara etaṃ hi vai tvaṃ rayiṃ
vaiśvānaraṃ vettha tasmāttvaṃ rayimānpuṣṭimānasi yo vā etaṃ rayiṃ vaiśvānaraṃ
vedāpa punarmṛtyuṃ jayati sarvamāyureti vastistvā eṣa vaiśvānarasya
vastistvāhāsyadyadi ha nāgamiṣya iti vastiste'vidito'bhaviṣyadyadi ha nāgamiṣya iti




10.6.1.[6]

atha hovāca mahāśālaṃ jābālam aupamanyava kaṃ tvaṃ vaiśvānaraṃ
vetthetyākāśameva rājanniti hovācomiti hovācaiṣa vai bahulo vaiśvānara etaṃ hi vai
tvam bahulaṃ vaiśvānaraṃ vettha tasmāttvam bahuḥ prajayā paśubhirasi yo vā etam
bahulaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvamāyuretyātmā tvā eṣa
vaiśvānarasyātmā tvāhāsyadyadi ha nāgamiṣya ityātmā te'vidito'bhaviṣyadyadi ha
nāgamiṣya iti vā



10.6.1.[7]

atha hovāca buḍilamāśvatarāśvim vaiyāghrapadya kaṃ tvaṃ vaiśvānaraṃ vettheti
vāyumeva rājanniti hovācomiti hovācaiṣa vai pṛthagvartmā vaiśvānara etaṃ hi vai
tvam pṛthagvartmānaṃ vaiśvānaraṃ vettha tasmāttvām pṛthagrathaśreṇayo'nuyānti yo
vā etam pṛthagvartmānaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvamāyureti
prāṇastvā eṣa vaiśvānarasya prāṇastvāhāsyadyadi ha nāgamiṣya iti
prāṇaste'vidito'bhaviṣyadyadi ha nāgamiṣya iti vā



10.6.1.[8]

atha hovācendradyumnam bhāllaveyam vaiyāghrapadya kaṃ tvaṃ vaiśvānaraṃ
vetthetyādityameva rājanniti hovācomiti hovācaiṣa vai sutatejā vaiśvānara etaṃ hi vai
tvaṃ sutatejasaṃ vaiśvānaraṃ vettha tasmāttavaiṣa suto'dyamānaḥ
pacyamāno'kṣīyamāṇo gṛheṣu tiṣṭhati yo vā etaṃ sutatejasaṃ vaiśvānaraṃ vedāpa
punarmṛtyuṃ jayati sarvamāyureti cakṣustvā etadvaiśvānarasya cakṣustvāhāsyadyadi
ha nāgamiṣya iti cakṣuste'viditamabhaviṣyadyadi ha nāgamiṣya iti vā



10.6.1.[9]

atha hovāca janaṃ śārkarākṣyam sāyavasa kaṃ tvaṃ vaiśvānaraṃ vettheti divameva
rājanniti hovācomiti hovācaiṣa vā atiṣṭhā vaiśvānara etaṃ hi vai tvamatiṣṭhāṃ
vaiśvānaraṃ vettha tasmāttvaṃ samānānatitiṣṭhasi yo vā etamatiṣṭhāṃ vaiśvānaraṃ
vedāpa punarmṛtyuṃ jayati sarvamāyureti mūrdhā tvā eṣa vaiśvānarasya mūrdhā
tvāhāsyadyadi ha nāgamiṣya iti mūrdhā te'vidito'bhaviṣyadyadi ha nāgamiṣya iti vā


10.6.1.[10]

tānhovāca ete vai yūyam pṛthagvaiśvānarānvidvāṃsaḥ pṛthagannamaghasta
prādeśamātramiva ha vai devāḥ suviditā abhisampannāstathā tu va enānvakṣyāmi
yathā prādeśamātramevābhisampādayiṣyāmīti



10.6.1.[11]

sa hovāca mūrdhānamupadiśanneṣa vā atiṣṭhā vaiśvānara iti cakṣuṣī
upadiśannuvācaiṣa vai sutatejā vaiśvānara iti nāsike upadiśannuvācaiṣa vai
pṛthagvartmā vaiśvānara iti mukhyamākāśamupadiśannuvācaiṣa vai bahulo
vaiśvānara iti mukhyā apa upadiśannuvācaiṣa vai rayirvaiśvānaro iti
cubukamupadiśannuvācaiṣa vai pratiṣṭhā vaiśvānara iti sa eṣo'gnirvaiśvānaro
yatpuruṣaḥ sa yo haitamevamagniṃ vaiśvānaram puruṣavidham puruṣe'ntaḥ
pratiṣṭhitaṃ vedāpa punarmṛtyuṃ jayati sarvamāyureti na hāsya bruvāṇaṃ cana
vaiśvānaro hinasti



10.6.2.[1]

dvayaṃ vā idamattā caivādyaṃ ca tadyadobhayaṃ samāgacatyattaivākhyāyate nādyam



10.6.2.[2]

sa vai yaḥ so'ttāgnireva saḥ tasminyatkiṃ cābhyādadhatyāhitaya evāsya tā āhitayo ha
vai tā āhutaya ityācakṣate paro'kṣam paro'kṣakāmā hi devāḥ



10.6.2.[3]

ādityo vā attā tasya candramā evāhitayaścandramasaṃ hyāditya
ādadhatītyadhidevatam



10.6.2.[4]

athādhyātmam prāṇo vā attā tasyānnamevāhitayo'nnaṃ hi prāṇa ādadhatīti nvagneḥ



10.6.2.[5]

athārkasya agnirvā arkastasyāhutaya eva kamāhutayo hyagnaye kam



10.6.2.[6]

ādityo vā arkaḥ tasya candramā eva kaṃ candramā hyādityāya kamityadhidevatam



10.6.2.[7]

athādhyātmam prāṇo vā arkastasyānnameva kamannaṃ hi prāṇāya kamiti
nvevārkasya



10.6.2.[8]

athokthasya agnirvā uktasyāhutaya eva thamāhutibhirhyagniruttiṣṭhati



10.6.2.[9]

ādityo vā uk tasya candramā eva thaṃ candramasā hyāditya uttiṣṭhatītyadhidevatam



10.6.2.[10]

athādhyātmam prāṇo vā uktasyānnameva thamannena hi prāṇa uttiṣṭhatīti
nvevokthasya sa eṣo'gnividho'rkavidha ukthavidho yatpuruṣaḥ sa yo
haitamevamagnividhamarkavidhamukthavidham puruṣamupāste viduṣo
haivāsyaivam bhrātṛvyo mlāyati



10.6.2.[11]

prāṇena vā agnirdīpyate agninā vāyurvāyunāditya ādityena candramāścandramasā
nakṣatrāṇi nakṣatrairvidyudetāvatī vai dīptirasmiṃśca loke'muṣmiṃśca sarvā haitāṃ
dīptiṃ dīpyate'smiṃśca loke'muṣmiṃśca ya evaṃ veda



10.6.3.[1]

satyam brahmetyupāsīta atha khalu kratumayo'yam puruṣaḥ sa
yāvatkraturayamasmāllokātpraityevaṃkraturhāmuṃ lokam pretyābhisambhavati



10.6.3.[2]

sa ātmānamupāsīta manomayam prāṇaśarīram bhārūpamākāśātmānaṃ
kāmarūpiṇam
manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ
prabhūtaṃ sarvamidamabhyāptamavākkamanādaraṃ yathā vrīhirvā yavo vā śyāmāko
vā śyāmākataṇḍulo vaivamayamantarātmanpuruṣo hiraṇmayo yathā
jyotiradhūmamevaṃ jyāyāndivo jyāyānākāśājjyāyānasyai pṛthivyai jyāyāntsarvebhyo
bhūtebhyaḥ sa prāṇasyātmaiṣa ma ātmaitamita ātmānam pretyābhisambhaviṣyāmīti
yasya syādaddhā na vicikitsāstīti ha smāha śāṇḍilya evametaditi



10.6.4.[1]

uṣā vā aśvasya medhyasya śiraḥ sūryaścakṣurvātaḥ prāṇo vyāttamagnirvaiśvānaraḥ
saṃvatsara ātmāśvasya medhyasya dyauṣpṛṣṭhamantarikṣamudaram pṛthivī
pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo'ṅgāni māsāścārdhamāsāśca
parvāṇyahorātrāṇi pratiṣṭhā nakṣatrāṇyasthīni nabho māṃsānyūvadhyaṃ sikatāḥ
sindhavo gudā yakṛcca klomānaśca parvatā oṣadhayaśca vanaspatayaśca
lomānyudyanpūrvārdho nimlocanjaghanārdho yadvijṛmbhate tadvidyotate
yadvidhūnute tatstanayati yanmehati tadvarṣati vāgevāsya vāgaharvā aśvam
purastānmahimānvajāyata tasya pūrve samudre yonīrātrirenam
paścānmahimānvajāyata tasyāpare samudre yoniretau vā aśvam mahimānāvabhitaḥ
sambabhūvaturhayo bhūtvā devānavahadvājī gandharvānarvāsurānaśvo
manuṣyāntsamudra evāsya bandhuḥ samudro yoniḥ



10.6.5.[1]

naiveha kiṃ canāgra āsīt mṛtyunaivedamāvṛtamāsīdaśanāyayāśanāyā hi
mṛtyustanmano'kurutātmanvī syāmiti so'rcannacarattasyārcata āpo'jāyantārcate vai
me kamabhūditi tadevārkyasyārkatvaṃ kaṃ ha vā asmai bhavati ya
evametadarkyasyārkatvaṃ veda



10.6.5.[2]

āpo vā arkaḥ tadyadapāṃ śara āsīttatsamahanyata sā
pṛthivyabhavattasyāmaśrāmyattasya śrāntasya taptasya tejo raso niravartatāgniḥ



10.6.5.[3]

sa tredhātmānaṃ vyakuruta ādityaṃ tṛtīyaṃ vāyuṃ tṛtīyaṃ sa eṣa
prāṇastredhāvihitastasya prācī dikśiro'sau cāsau cermāvathāsya pratīcī dikpucamasau
cāsau ca sakthyau dakṣiṇā codīcī ca pārśve
dyauṣpṛṣṭhamantarikṣamudaramiyamuraḥ sa eṣo'psu pratiṣṭhito yatra kva caiti
tadeva pratitiṣṭhatyevaṃ vidvān



10.6.5.[4]

so'kāmayata dvitīyo ma ātmā jāyeteti sa manasā vācam mithunaṃ
samabhavadaśanāyām mṛtyustadyadreta āsītsa saṃvatsaro'bhavanna ha purā tataḥ
saṃvatsara āsa tametāvantaṃ kālamabibharyāvāntsaṃvatsarastametāvataḥ kālasya
parastādasṛjata taṃ jātamabhivyādadātsa bhāṇakarotsaiva vāgabhavat


10.6.5.[5]

sa aikṣata yadi vā imamabhimaṃsye kanīyo'nnaṃ kariṣya iti sa tayā vācā
tenātmanedaṃ sarvamasṛjata yadidaṃ kiṃ carco yajūṃṣi sāmāni candāṃsi
yajñānprajām paśūntsa yadyadevāsṛjata tattadattumadhriyata sarvaṃ vā attīti
tadaditeradititvaṃ sarvasyāttā bhavati sarvamasyānnam bhavati ya
evametadaditeradititvaṃ veda



10.6.5.[6]

so'kāmayata bhūyasā yajñena bhūyo yajeyeti so'śrāmyatsa tapo'tapyata tasya śrāntasya
taptasya yaśo vīryamudakrāmatprāṇā vai yaśo vīryaṃ tatprāṇeṣūtkrānteṣu śarīraṃ
śvayitumadhriyata tasya śarīra eva mana āsīt



10.6.5.[7]

so'kāmayata medhyaṃ ma idaṃ syādātmanvyanena syāmiti tato'śvaḥ
samabhavadyadaśvattanmedhyamabhūditi tadevāśvamedhasyāśvamedhatvameṣa ha
vā aśvamedhaṃ veda ya enamevaṃ veda



10.6.5.[8]

tamanavarudhyevāmanyata taṃ saṃvatsarasya parastādātmana ālabhata
paśūndevatābhyaḥ pratyauhattasam:tsarvadevatyam prokṣitam prājāpatyamālabhanta
eṣa vā aśvamedho ya eṣa tapati tasya saṃvatsara ātmāyamagnirarkastasyeme lokā
ātmānastāvetāvarkāmedhau so punarekaiva devatā bhavati mṛtyurevāpa punarmṛtyuṃ
jayati nainam mṛtyurāpnoti mṛtyurasyātmā bhavati sarvamāyuretyetāsāṃ
devatānāmeko bhavati ya evaṃ veda



10.6.5.[9]

atha vaṃśaḥ samānamā sāṃjīvīputrātsāṃjīvīputro
māṇḍūkāyanermāṇḍūkāyanirmāṇḍavyānmāṇḍavyaḥ kautsātkautso
māhitthermāhitthirvāmakakṣāyaṇādvāmakakṣāyaṇo vātsyādvātsyaḥ
śāṇḍilyācāṇḍilyaḥ
kuśreḥ kuśriryajñavacaso rājastambāyanādyajñavacā
rājastambāyanasturātkāvaṣeyātturaḥ kāvaṣeyaḥ prajāpateḥ prajāpatirbrahmaṇo
brahma svayambhu brahmaṇe namaḥ