SATAPATHA-BRAHMANA 7

Data input by H.S. Ananthanarayana and W. P. Lehman.

Bracketted numbering added mechanically.









THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









7.1.1.[1]

gārhapatyaṃ ceṣyanpalāśaśākhayā vyudūhati | avasyati haitadyadgārhapatyaṃ cinoti
ya u vai ke cāgnicito 'syāmeva te 'vasitāstadyadvyudūhatyavasitāneva tadvyudūhati
nedavasitānadhyavasyānīti



7.1.1.[2]

apeta vīta vi ca sarpatāta iti | apa caivaita vi ceta vyu ca sarpatāta ityetadya
udarasarpiṇastānetadāha ye 'tra stha purāṇa ye ca nūtanā iti ye 'tra stha sanātanā ye
cādhunātanā ityetat



7.1.1.[3]

adādyamo 'vasānam pṛthivyā iti | yamo ha vā asyā avasānasyeṣṭe sa evāsmā
asyāmavasānaṃ dadāti



7.1.1.[4]

akrannimam pitaro lokamasmā iti | kṣatraṃ vai yamo viśaḥ pitaro yasmā u vai
kṣatriyo viśā saṃvidāno 'syāmavasānaṃ dadāti tatsudattaṃ tatho hāsmai kṣatraṃ
yamo viśā pitṛbhiḥ saṃvidāno 'syāmavasānaṃ dadāti



7.1.1.[5]

palāśaśākhayā vyudūhati | brahma vai palāśo brahmaṇaiva tadavasitānvyudūhati
mantreṇa brahma vai mantro brahmaṇaiva tadavasitānvyudūhati tāmudīcīmudasyati



7.1.1.[6]

athoṣānnivapati | ayaṃ vai loko gārhapatyaḥ paśava ūṣā asmiṃstalloke paśūndadhāti
tasmādime 'smiṃloke paśavaḥ



7.1.1.[7]

yadvevoṣānnivapati | prajāpatiḥ prajā asṛjatā tā nānolbā asṛjata tā na samajānata so
'kāmayata saṃjānīranniti tāḥ samānolbā akarottāsāmūṣānulbamakarottāḥ samajānata
tasmādapyetarhi samānolbāḥ sameva jānate devaiḥ samānolbo 'sānītyu vai yajate yo
yajate tadyadūṣānnivapati devaireva tatsamānolbo bhavati



7.1.1.[8]

sajñānamasīti | samajānata hyetena kāmadharaṇamiti paśavo vā ūṣāḥ kāmadharaṇam
mayi te kāmadharaṇam bhūyāditi mayi te paśavo bhūyāsurityetattaiḥ sarvaṃ
gārhapatyam pracādayati yonirvai gārhapatyā citirulbamūṣāḥ sarvāṃ tadyonimulbena
pracādayati



7.1.1.[9]

atha sikatā nivapati | agneretadvaiśvānarasya bhasma yatsikatā agnimu vā etaṃ
vaiśvānaraṃ ceṣyanbhavati na vā agniḥ svam bhasmātidahatyanatidāhāya



7.1.1.[10]

yadveva sikatā nivapati | agneretadvaiśvānarasya reto yatsikatā agnimu vā etaṃ
vaiśvānaraṃ ceṣyanbhavati na vā aretaskātkiṃ cana vikriyate 'smādretaso 'dhi
vikriyātā iti



7.1.1.[11]

agnerbhasmāsyagneḥ purīṣamasīti | yātayāma vā agnerbhasmāyātayāmnyaḥ sikatā
ayātayāmamevainadetatkaroti tābhiḥ sarvaṃ gārhapatyam pracādayati yonirvai
gārhapatyā citī retaḥ sikatāḥ sarvasyāṃ tadyonau reto dadhāti



7.1.1.[12]

athainam pariśridbhiḥ pariśrayati | yonirvai pariśrita idamevaitadretaḥ siktaṃ yonyā
parigṛhṇāti tasmādyonyā retaḥ siktam parigṛhyate



7.1.1.[13]

yadvevainam pariśridbhiḥ pariśrayati | ayaṃ vai loko gārhapatya āpaḥ pariśrita imaṃ
taṃ lokamadbhiḥ paritanoti samudreṇa hainaṃ tatparitanoti sarvatastasmādimaṃ lokaṃ
sarvataḥ samudraḥ paryeti dakṣiṇāvṛttasmādimaṃ lokaṃ dakṣiṇāvṛtsamudraḥ paryeti
khātena tasmādimaṃ lokaṃ khātena samudraḥ paryeti



7.1.1.[14]

cita stheti | cinoti hyenāḥ paricita stheti pari hyenāścinotyūrdhvacitaḥ
śrayadhvamityūrdhvā upadadhadāha tasmādūrdhva eva samudro vijate 'tha
yattiraścīrupadadhyātsakṛddhaivedaṃ sarvaṃ samudro nirmṛjyānna sādayatyasannā
hyāpo na sūdadohasādhivadati



7.1.1.[15]

asthīni vai pariśritaḥ | prāṇaḥ sūdadohā na vā asthiṣu prāṇo 'styekena yajuṣā
bahvīriṣṭakā upadadhātyekaṃ hyetadrūpaṃ yadāpo 'tha yadbahvyaḥ pariśrito
bhavanti bahvyo hyāpaḥ



7.1.1.[16]

tadvai yoniḥ pariśritaḥ | ulbamūṣā retaḥ sikatā bāhyāḥ pariśrito bhavantyantara ūṣā
bāhyā hi yonirantaramulbam bāhya ūṣā bhavantyantarāḥ sikatā bāhyaṃ
hyulbamantaraṃ reta etebhyo vai jāyamāno jāyate tebhya evainametajjanayati



7.1.1.[17]

athainamataścinoti | idamevaitadretaḥ siktaṃ vikaroti tasmādyonau retaḥ siktaṃ
vikriyate



7.1.1.[18]

sa catasraḥ prācīrupadadhāti | dve paścāttiraścyau dve purastāttadyāścatasraḥ
prācīrupadadhāti sa ātmā tadyattāścatasro bhavanti caturvidho hyayamātmātha ye
paścātte sakthyau ye purastāttau bāhū yatra vā ātmā tadeva śiraḥ



7.1.1.[19]

taṃ vā etam | atra pakṣapucavantaṃ vikaroti yādṛgvai yonau reto vikriyate
tādṛgjāyate tadyadetamatra pakṣapucavantaṃ vikaroti tasmādeṣo 'mutra
pakṣapucavānjāyate



7.1.1.[20]

taṃ vai pakṣapucavantameva santam | na pakṣapucavantamiva paśyanti
tasmādyonau garbhaṃ na yathārūpam paśyantyathainamamutra pakṣapucavantam
paśyanti tasmājjātaṃ garbhaṃ yathārūpam paśyanti


7.1.1.[21]

sa catasraḥ pūrvā upadadhāti | ātmā hyevāgre sambhavataḥ sambhavati dakṣiṇata
udaṅṅāsīna uttarārdhyām prathamāmupadadhāti tatho hāsyaiṣo
'bhyātmamevāgniścito bhavati



7.1.1.[22]

ayaṃ so agniḥ | yasmintsomamindraḥ sutaṃ dadha ityayaṃ vai loko gārhapatya āpaḥ
somaḥ suto 'smiṃstalloke 'pa indro 'dhatta jaṭhare vāvaśāna iti madhyaṃ vai jaṭharaṃ
sahasriyaṃ vājamatyaṃ na saptimityāpo vai sahasriyo vājaḥ sasavāntsantstūyase
jātaveda iti citaḥ saṃścīyase jātaveda ityetat



7.1.1.[23]

agne yatte divi varca iti | ādityo vā asya divi varcaḥ pṛthivyāmityayamagniḥ pṛthivyāṃ
yadoṣadhīṣvapsvā yajatreti ya evauṣadhiṣu cāpsu cāgnistametadāha
yenāntarikṣamurvātatantheti vāyuḥ sa tveṣaḥ sa bhānurarṇavo nṛcakṣā iti mahāntsa
bhānurarṇavo nṛcakṣā ityetat



7.1.1.[24]

agne divo arṇamacā jigāsīti | āpo vā asya divo 'rṇastā eṣa dhūmenācaityacā devāṃ
ūciṣe dhiṣṇyā ya iti prāṇā vai devā dhiṣṇyāste hi sarvā dhiya iṣṇanti yā rocane
parastātsūryasya yāścāvastādupatiṣṭhanta āpa iti rocano ha nāmaiṣa loko yatraiṣa
etattapati tadyāścaitam pareṇāpo yāścāvareṇa tā etadāha



7.1.1.[25]

purīṣyāso agnaya iti | paśavyāso 'gnaya ityetatprāvaṇebhiḥ sajoṣasa iti prāyaṇarūpam
prāyaṇaṃ hyetadagneryadgārhapatyo juṣantāṃ yajñamadruho 'namīvā iṣo mahīriti
juṣantāṃ yajñamadruho 'naśanāyā iṣo mahīrityetat



7.1.1.[26]

nānopadadhāti | ye nānākāmā ātmaṃstāṃstaddadhāti sakṛtsādayatyekaṃ tadātmānaṃ
karoti sūdadohasādhivadati prāṇo vai sūdadohāḥ prāṇeṇaivainametatsaṃtanoti
saṃdadhāti



7.1.1.[27]

atha jaghanena parītya | uttarato dakṣiṇāsīno 'parayordakṣiṇāmagra
upadadhātīḍāmagne purudaṃsaṃ saniṃ goriti paśavo vā iḍā paśūnāmevāsmā
etāmāśiṣamāśāste śaśvattamaṃ havamānāya sādheti yajamāno vai havamānaḥ syānnaḥ
sūnustanayo vijāveti prajā vai sūnuragne sā te sumatirbhūtvasme ityāśiṣamāśāste



7.1.1.[28]

athottarām | ayaṃ te yonirṛtviyo yato jāto arocathā ityayaṃ te yonirṛtavyaḥ sanātano
yato jāto 'dīpyathā ityetattaṃ jānannagna ārohāthā no vardhayā rayimiti yathaiva
yajustathā bandhuḥ



7.1.1.[29]

sakthyāvasyaite | te nānopadadhāti nānā sādayati nānā sūdadohasādhivadati nānā
hīme sakthyau dve bhavato dve hīme sakthyau paścādupadadhāti paścāddhīme
sakthyāvagrābhyāṃ saṃspṛṣṭe bhavata evaṃ hīme sakthyāvagrābhyāṃ saṃspṛṣṭe



7.1.1.[30]

atha tenaiva punaḥ parītya | dakṣiṇata udaṅṅā sīnaḥ pūrvayoruttarāmagra upadadhāti
cidasi tayā devatayāṅgirasvadṛddhruvā sīdetyatha dakṣiṇām paricidasi tayā
devatayāṅgirasvaddhruvā sīdeti



7.1.1.[31]

bāhū asyaite | te nānopadadhāti nānā sādayati nānā sūdadohasādhivadati nānā hīmau
bāhū dve bhavato dvau hīmau bāhū pūrvārdha upadadhāti purastāddhīmau bāhū
agrābhyāṃ saṃspṛṣṭe bhavata evaṃ hīmau bāhū agrābhyāṃ saṃspṛṣṭau sa vā itīmā
upadadhātītīme itīme taddakṣiṇāvṛttaddhi devatrā



7.1.1.[32]

aṣṭāviṣṭakā upadadhāti | aṣṭākṣarā gāyatrī gāyatro 'gniryāvānagniryāvatyasya
mātrā tāvantamevainametaccinoti pañca kṛtvaḥ sādayati pañcacitiko 'gniḥ pañca
'rtavaḥ saṃvatsaraḥ saṃvatsaro 'gniryāvanagniryāvatyasya mātrā
tāvantamevainametaccinotyaṣṭāviṣṭakāḥ pañca kṛtvaḥ sādayati tattrayodaśa
trayodaśa māsāḥ saṃvatsarastrayodaśāgneścitipurīṣāṇi yāvānagniryāvatyasya mātrā
tāvattadbhavati



7.1.1.[33]

atha lokampṛṇāmupadadhāti | tasyā upari bandhustisraḥ
pūrvāstrivṛdagniryāvānagniryāvatyasya mātrā tāvantamevainametaccinoti
daśottarāstāsāmupari bandhurdve vāgre 'tha daśāthaikāmevaṃ hi citiṃ cinvanti
tāstrayodaśa sampadyante tasyokto bandhuḥ


7.1.1.[34]

tā ubhayya ekaviṃśatiḥ sampadyante | dvādaśa māsāḥ pañca 'rtavastraya ime lokā
asāvāditya ekaviṃśo 'muṃ tadādityamasminnagnau pratiṣṭhāpayati



7.1.1.[35]

ekaviṃśatirveva pariśritaḥ | dvādaśa māsāḥ pañca 'rtavastraya ime lokā
ayamagniramuto 'dhyekaviṃśa imaṃ tadagnimamuṣminnāditye pratiṣṭhāpayati
tadyadetā evamupadadhātyetāvevaitadanyo 'nyasminpratiṣṭhāpayati tāvetāvanyo
'nyasminpratiṣṭhitau tau vā etāvatra dvāvekaviṃśau sampādayatyatra hyevemau
tadobhau bhavata āhavanīyaśca gārhapatyaśca



7.1.1.[36]

atha purīṣaṃ nivapati | tasyopari bandhustaccātvālavelāyā āharatyagnireṣa
yaccātvālastatho hāsyaitadāgneyameva bhavati sā samambilā syāttasyokto bandhuḥ



7.1.1.[37]

vyāmamātrī bhavati | vyāmamātro vai puruṣaḥ puruṣaḥ prajāpatiḥ
prajāpatiragnirātmasammitāṃ tadyoniṃ karoti parimaṇḍalā bhavati parimaṇḍalā hi
yoniratho ayaṃ vai loko gārhapatyaḥ parimaṇḍala u vā ayaṃ lokaḥ



7.1.1.[38]

athainau saṃnivapati | saṃjñāmevābhyāmetatkaroti samitaṃ saṃkalpethāṃ saṃ vām
manāṃsi saṃ vratāgne tvam purīṣyo bhavataṃ naḥ samanasāviti
śamayatyevaināvetadahiṃsāyai yathā nānyo 'nyaṃ hiṃsyātām



7.1.1.[39]

caturbhiḥ saṃnivapati | tadye catuṣpadāḥ paśavastairevābhyāmetatsaṃjñāṃ karotyatho
annaṃ vai paśavo 'nnenaivābhyāmetatsaṃjñāṃ karoti



7.1.1.[40]

tāṃ na riktāmavekṣeta | nedriktāmavekṣā iti yadriktāmavekṣeta graseta hainam



7.1.1.[41]

athāsyāṃ sikatā āvapati | agneretadvaiśvānarasya reto yatsikatā
agnimevāsyāmetadvaiśvānaraṃ reto bhūtaṃ siñcati sā samambilā syāttasyokto bandhuḥ



7.1.1.[42]

athaināṃ vimuñcati | apradāhāya yaddhi yuktaṃ na vimucyate pra taddahyata etadvā
etadyuktā reto 'bhārṣīdetamagniṃ tamatrājījanadathāparaṃ dhatte yoṣā vā ukhā
tasmādyadā yoṣā pūrvaṃ retaḥ prajanayatyathāparaṃ dhatte



7.1.1.[43]

māteva putram pṛthivī purīṣyamiti | māteva putram pṛthivī paśavyamityetadagniṃ
sve yonāvabhārukhetyagniṃ sve yonāvabhārṣīdukhetyetattāṃ viśvairdevairṛtubhiḥ
saṃvidānaḥ prajāpatirviśvakarmā vimuñcatviyṛtavo vai viśve devāstadenāṃ
viśvairdevairṛtubhiḥ saṃvidānaḥ prajāpatirviśvakarmā vimuñcati tāmuttarato
'gnernidadhātyaratnimātre tasyokto bandhuḥ



7.1.1.[44]

athāsyām paya ānayati | etadvā etadreto dhatte 'tha payo dhatte yoṣā vā ukhā
tasmādyadā yoṣā reto dhatte 'tha payo dhatte 'dharāḥ sikatā bhavantyuttaram payo
'dharaṃ hi reta uttaram payastanmadhya ānayati yathā tatprati
puruṣaśīrṣamupadadhyāt



7.1.2.[1]

prajāpatiḥ prajā asṛjata | sa prajāḥ sṛṣṭvā sarvamājimitvā vyasraṃsata
tasmādvisrastātprāṇo madhyata
udakrāmadathāsmādvīryamudakrāmattasminnutkrānte 'padyata
tasmātpannādannamasravadyaccakṣuradhyaśeta tasmādasyānnamasravanno heha
tarhi kā cana pratiṣṭhāsa



7.1.2.[2]

te devā abruvan | na vā ito 'nyā pratiṣṭhāstīmameva pitaram prajāpatiṃ
saṃskaravāma saiva naḥ pratiṣṭhā bhaviṣyatīti



7.1.2.[3]

te 'gnimabruvan | na vā ito 'nyā pratiṣṭhāsti tvayīmam pitaram prajāpatiṃ
saṃskaravāma saiva naḥ pratiṣṭhā bhaviṣyatīti kim me tato bhaviṣyatīti


7.1.2.[4]

te 'bruvan | annaṃ vā ayam prajāpatistvanmukhā etadannamadāma tvanmukhānāṃ na
eṣo 'nnamasaditi tatheti tasmāddevā agnimukhā annamadanti yasyai hi kasyai ca
devatāyai juhvatyagnāveva juhvatyagnimukhā hi taddevā annamakurvata



7.1.2.[5]

sa yo 'smātprāṇo madhyata udakrāmat | ayameva sa vāyuryo 'yam pavate 'tha
yadasmādvīryamudakrāmadasau sa ādityo 'tha yadasmādannamasravadyadeva
saṃvatsare 'nnaṃ tattat



7.1.2.[6]

taṃ devā agnau prāvṛñjan | tadya enam pravṛktamagnirārohadya evāsmātsa prāṇo
madhyata udakrāmatsa evainaṃ sa āpadyata tamasminnadadhuratha
yadasmādvīryamudakrāmattadasminnadadhuratha
yadasmādannamasravattadasminnadadhustaṃ sarvaṃ kṛtsnaṃ
saṃskṛtyordhvamudaśrayaṃstadyaṃ tamudaśrayannime sa lokāḥ



7.1.2.[7]

tasyāyameva lokaḥ pratiṣṭhā | atha yo 'smiṃloke 'gniḥ so 'syāvāṅ prāṇo
'thāsyāntarikṣamātmātha yo 'ntarikṣe vāyurya evāyamātmanprāṇaḥ so 'sya sa
dyaurevāsya śiraḥ sūryācandramasau cakṣuṣī yaccakṣuradhyaśeta sa
candramāstasmātsa mīlitatataro 'nnaṃ hi tasmādasravat



7.1.2.[8]

tadeṣā vai sā pratiṣṭhā | yāṃ taddevāḥ samaskurvantsaiveyamadyāpi pratiṣṭhā so
evāpyato 'dhi bhavitā



7.1.2.[9]

sa yaḥ sa prajāpatirvyasraṃsata | ayameva sa yo 'yamagniścīyata tadyadeṣokhā riktā
śete purā pravarjanādyathaiva tatprajāpatirutkrānte prāṇa utkrānte vīrye srute 'nne
rikto 'śayadetadasya tadrūpam



7.1.2.[10]

tāmagnau pravṛṇakti | yathaivainamado devāḥ prāvṛñjaṃstadya enām
pravṛktāmagnirārohati ya evāsmātsa prāṇo madhyata udakrāmatsa evainaṃ sa
āpadyate tamasmindadhātyatha yadrukbham pratimucya bibharti
yadevāsmādvīryamudakrāmattadasmindadhātyatha yāḥ samidha ādadhāti
yadevāsmādannamasravattadasmindadhāti



7.1.2.[11]

tā vai sāyam prātarādadhāti | ahnaśca hi tadrātreścānnamasravattānyetāni
sarvasminneva saṃvatsare syuḥ saṃvatsaro hi sa
prajāpatiryasmāttānyudakrāmaṃstadasminnetatsarvasminneva sarvaṃ dadhāti
yasminhāsyaitadato na kuryānna hāsya
tasminnetaddadhyānnāsaṃvatsarabhṛtasyekṣakeṇa cana bhavitavyamiti ha smāha
vāmakakṣāyaṇo nedimam pitaram prajāpatiṃ vicidyamānam paśyānīti taṃ saṃvatsare
sarvaṃ kṛtsnaṃ saṃskatyordhvamucrayati yathaivainamado devā udaśrayan



7.1.2.[12]
tasya gārhapatya evāyaṃ lokaḥ | atha yo gārhapatye 'gnirya evāyamasmiṃloke 'gniḥ so
'sya so 'tha yadantarāhavanīyaṃ ca gārhapatyaṃ ca tadantarikṣamatha ya āgnīdhrīye
'gnirya evāyamantarikṣe vāyuḥ so 'sya sa āhavanīya eva dyauratha ya āhavanīye
'gnistau sūryācandramasau so 'syaiṣa ātmaiva



7.1.2.[13]

tasya śira evāhavanīyaḥ | atha ya āhavanīye 'gnirya evāyaṃ śīrṣanprāṇaḥ so 'sya sa
tadyatsa pakṣapucavānbhavati pakṣapucavānhyayaṃ śīrṣanprāṇaścakṣuḥ śiro
dakṣiṇaṃ śrotraṃ dakṣiṇaḥ pakṣa uttaraṃ śrotramuttaraḥ pakṣaḥ prāṇo
madhyamātmā vākpucam pratiṣṭhā tadyatprāṇā vācānnaṃ jagdhvā pratitiṣṭhanti
tasmādvākpucam pratiṣṭhā



7.1.2.[14]

atha yadantarāhavanīyaṃ ca gārhapatyaṃ ca | sa ātmātha ya āgnīdhrīye 'gnirya
evāyamantarātmanprāṇaḥ so 'sya sa pratiṣṭhaivāsya gārhapatyo 'tha yo gārhapatye
'gniḥ so 'syāvāṅ prāṇaḥ



7.1.2.[15]

taṃ haike tricitaṃ cinvanti | trayo vā ime vāñcaḥ prāṇā iti na tathā kuryādati te
recayantyekaviṃśasampadamatho anuṣṭupsampadamatho bṛhatīsampadaṃ ye tathā
kurvantyekaṃ hyevaitadrūpaṃ yonireva prajātireva yadete 'vāñcaḥ prāṇā yaddhi
mūtraṃ karoti yatpurīṣam praiva tajjāyate



7.1.2.[16]

athātaḥ sampadeva | ekaviṃśatiriṣṭakā nava yajūṃṣi tattriṃśatsādanaṃ ca sūdadohāśca
taddvātriṃtaddvātriṃśadakṣarānuṣṭupsaiṣānuṣṭup



7.1.2.[17]

ekaviṃśatirveva pariṣritaḥ | yajurdvāviṃśaṃ vyudūhanasya yajurūṣāśca yajuśca
sikatāśca yajuśca purīṣaṃ ca yajuśca caturbhiḥ saṃnivapati vimuñcati pañcamena
tatastribhiriyaṃ dvātriṃśadakṣarānuṣṭupsaiṣānuṣṭup



7.1.2.[18]

athaite dve yajuṣī | so anuṣṭubeva vāgvā anuṣṭuptadyadidaṃ dvayaṃ vāco rūpaṃ
daivaṃ ca mānuṣaṃ coccaiśca śanaiśca tadete dve



7.1.2.[19]

tā vā etāstisro 'nuṣṭubhaḥ | cita eṣa gārhapatyastadyadetā atra tisro 'nuṣṭubhaḥ
sampādayantyatra hyeveme tadā sarve lokā bhavanti tato 'nyatarāṃ
dvātriṃśadakṣarāmanuṣṭubhamāhavanīyaṃ haranti sa āhavanīyaḥ sā dyaustaciro
'thehānyatarā pariśiṣyate sa gārhapatyaḥ sā pratiṣṭhā sa u ayaṃ lokaḥ



7.1.2.[20]

atha ye ete dve yajuṣī | etattadyadantarāhavanīyaṃ ca gārhapatyaṃ ca tadantarikṣaṃ
sa ātmā tadyatte dve bhavatastasmādetattanīyo yadantarāhavanīyaṃ ca gārhapatyaṃ
ca tasmādeṣāṃ lokānāmantarikṣalokastaniṣṭhaḥ



7.1.2.[21]

saiṣā tredhāvihitā vāganṛṣṭup | tāmeṣo 'gniḥ prāṇo bhūtvānusaṃcarati ya āhavanīye
'gniḥ sa prāṇaḥ so 'sāvādityo 'tha ya āgnīdhrīye 'gniḥ sa vyānaḥ sa u ayaṃ vāyuryo
'yam pavate 'tha yo gārhapatye 'gniḥ sa udānaḥ sa u ayaṃ yo 'yamasmiṃloke
'gnirevaṃviddha vāva sarvāṃ vācaṃ sarvam prāṇaṃ sarvamātmānaṃ saṃskurute



7.1.2.[22]

saiṣā bṛhatyeva | ye vai dve dvātriṃśatau dvātriṃśadeva tadathaite dve yajuṣī
taccatustriṃśadagnireva pañcatriṃśo nākṣarāccando vyetyekasmānna dvābhyāṃ sa u
dvyakṣarastatṣaṭtriṃśatṣaṭtriṃśadakṣarā bṛhatī bṛhatīṃ vā eṣa saṃcito
'bhisampadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ
karoti tasmādeṣa saṃcito bṛhatīmabhisampadyate


7.1.2.[23]

tadāhuḥ | yadayaṃ loko gārhapatyo 'ntarikṣaṃ dhiṣṇyā dyaurāhavanīyo
'ntarikṣaloka u asmāllokādanantarhito 'tha kasmādgārhapatyaṃ citvāhavanīyaṃ
cinotyatha dhiṣṇyāniti saha haivemāvagre lokāvāsatustayorviyatoryo 'ntareṇākāśa
āsīttadantarikṣamabhavadīkṣaṃ haitannāma tataḥ purāntarā vā idamīkṣamabhūditi
tasmādantarikṣaṃ tadyadgārhapatyaṃ citvāhavanīyaṃ cinotyetau hyagre
lokāvasṛjyetāmatha pratyetya dhiṣṇyānnivapati karmaṇa evānantarayāyātho
antayorvāva saṃskriyamāṇayormadhyaṃ saṃskriyate



7.2.1.[1]

athāto nairṛtīrharanti | etadvai devā gārhapatyaṃ citvā samārohannayaṃ vai loko
gārhapatya imameva taṃ lokaṃ saṃskṛtya samārohaṃste tama evānatidṛśyamapaśyan



7.2.1.[2]

te 'bruvan | upa tajjānīta yathedaṃ tamaḥ pāpmānamapahanāmahā iti te
'bruvaṃścetayadhvamiti citimicateti vāva tadabruvaṃstadicita yathedaṃ tamaḥ
pāpmānamapahanāmahā iti



7.2.1.[3]

te cetayamānāḥ | etā iṣṭakā apaśyannairṛtīstā upādadhata tābhistattamaḥ
pāpmānamapāghnata pāpmā vai nirṛtistadyadetābhiḥ pāpmānaṃ nirṛtima pāghnata
tasmādetā nairṛtyaḥ



7.2.1.[4]

tadvā etatkriyate | yaddevā akurvannidaṃ nu tattama sa pāpmā devairevāpahato
yattvetatkaroti yaddevā akurvaṃstatkaravāṇītyatho ya eva pāpmā yā
nirṛtistametābhirapahate tadya !detābhiḥ pāpmānaṃ nirṛtimapahate tasmādetā
nairṛtyaḥ



7.2.1.[5]

yadvevaitā nairṛtīrharanti | prajāpatiṃ visrastaṃ yatra devāḥ
samaskurvaṃstamukhāyāṃ yonau reto bhūtamasiñcanyonirvā ukhā tasmā etāṃ
saṃvatsare pratiṣṭhāṃ samaskurvannimameva lokamayaṃ vai loko
gārhapatyastasminnenam prājanayaṃstasya yaḥ pāpmā yaḥ śleṣmā yadulbaṃ yajjarāyu
tadasyaitābhirapāghnaṃstadyadasyaitābhiḥ pāpmānaṃ nirṛtimapāghnaṃstasmādetā
nairṛtyaḥ


7.2.1.[6]

tathaivaitadyajamānaḥ | ātmānamukhāyāṃ yonau reto bhūtaṃ siñcati yonirvā ukhā
tasmā etāṃ saṃvatsare pratiṣṭhāṃ saṃskarotīmameva lokamayaṃ vai loko
gārhapatyastasminnenam prajanayati tasya yaḥ pāpmā yaḥ śleṣmā yadulbaṃ yajjarāyu
tadasyaitābhirapahanti tadyadasyaitābhiḥ pāpmānaṃ nirṛtimapahanti tasmādetā
nairṛtyaḥ



7.2.1.[7]

pādamātryo bhavanti | adhaspadameva tatpāpmānaṃ nirṛtiṃ kurute 'lakṣaṇā bhavanti
yadvai nāsti tadalakṣaṇamasantameva tatpāpmānaṃ nirṛtiṃ kurute tuṣapakvā
bhavanti nairṛtā vai tuṣā nairṛtaireva tannairṛtaṃ karma karoti kṛṣṇā bhavanti
kṛṣṇaṃ hi tattama āsīdatho kṛṣṇā vai nirṛtiḥ



7.2.1.[8]

tābhiretāṃ diśaṃ yanti | eṣā vai nairṛtī diṅnairṛtyāmeva taddiśi nirṛtiṃ dadhāti sa
yatra svakṛtaṃ veriṇaṃ śvabhrapradaro vā syāttadenā upadadhyādyatra vā asyā
avadīryate yatra vāsyā oṣadhayo na jāyante nirṛtīrhāsyai tadgṛhṇāti naiṛta eva
tadbhūmernirṛtiṃ dadhāti tāḥ parācīrlokabhājaḥ kṛtvopadadhāti



7.2.1.[9]

asunvantamayajamānamiceti | yo vai na sunoti na yajate taṃ nirṛtirṛcati
stenasyetyāmanvihi taskarasyeti stenasya cetyāmanvihi taskarasya cetyetadatho yathā
stenastaskaraḥ pralāyametyevam pralāyamihītyanyamasmadica sā ta
ityetyanitthaṃvidvāṃsamicetyetannamo devi nirṛte tubhyamastviti
namaskāreṇaivaināmapahate



7.2.1.[10]

namaḥ su te nirṛte tigmateja iti | tigmatejā vai nirṛtistasyā
etannamaskarotyayasmayaṃ vicṛtā bandhametamityayasmayena ha vai tam bandhena
nirṛtirbadhnāti yam badhnāti yamena tvaṃ yamyā saṃvidānetyagnirvai yama iyaṃ
yamyābhyāṃ hīdaṃ sarvaṃ yatamābhyāṃ tvaṃ saṃvidānetyetaduttame nāke adhi
rohayainamiti svargo vai loko nākaḥ svarge loke yajamānamadhirohayetyatat



7.2.1.[11]

yasyāste ghora āsanjuhomīti | ghorā vai nirṛtistasyā etadāsanjuhoti yattaddevatyaṃ
karma karotyeṣām bandhānāmavasarjanāyeti yairbandhairbaddho bhavati yāṃ tvā
jano bhūmiriti pramandata itīyaṃ vai bhūmirasyāṃ vai sa bhavati yo bhavati nirṛtiṃ
tvāham pariveda viśvata iti nirṛtiriti tvāham pariveda sarvata ityetadiyaṃ vai
nirṛtiriyaṃ vai te nirarpayati yo nirṛcati tadyathā vai brūyādasāvāmuṣyāyaṇo 'si veda
tvā mā mā hiṃsīrityevametadāha natarāṃ hi vidita āmantrito hinasti



7.2.1.[12]

nopaspṛśati | pāpmā vai nirṛtirnetpāpmanā saṃspṛśā iti na sādayati pratiṣṭhā vai
sādanaṃ netpāpmānam pratiṣṭhāpayānīti na sūdadohasādhivadati prāṇo vai sūdadohā
netpāpmānam prāṇena saṃtanavāni saṃdadhānīti



7.2.1.[13]

tā haike parastādarvācīrupadadhati | pāpmā vai nirṛtirnetpāpmānaṃ
nirṛtimanvavāyāmeti na tathā kuryātparācīrevopadadhyātparāñcameva tatpāpmānaṃ
nirṛtimapahate



7.2.1.[14]

tisra iṣṭakā upadadhāti | trivṛdagniryāvānagniryāvatyasya mātrā tāvataiva
tatpāpmānaṃ nirṛtimapahate



7.2.1.[15]

athāsandīṃ śikyam | rukbhapāśamiṇḍve tatparārdhe nyasyati nairṛto vai pāśo
nirṛtipāśādeva tatpramucyate yaṃ te devī nirṛtirābabandha pāśaṃ
grīvāsvavicṛtyamityanevaṃviduṣā hāvicṛtyastaṃ te viṣyāmyāyuṣo na
madhyādityagnirvā āyustasyaitanmadhyaṃ yaccito gārhapatyo bhavatyacita
āhavanīyastasmādyadi yuvāgniṃ cinute yadi sthavira āyuṣo na
madhyādityevāhāthaitam pitumaddhi prasūta ityannaṃ vai piturathaitadannamaddhi
pramukta ityetattriṣṭubbhirvajro vai triṣṭubvajreṇaiva tatpāpmānaṃ nirṛtimapahate



7.2.1.[16]

tisra iṣṭakā bhavanti | āsandī śikyaṃ rukbhapāśa iṇḍve tadaṣṭāvaṣṭākṣarā gāyatrī
gāyatro 'gniryāvānagniryāvatyasya mātrā tāvataiva tatpāpmānaṃ nirṛtimapahate



7.2.1.[17]

athāntareṇodacamasaṃ ninayati | vajro vā āpo vajreṇaiva tatpāpmānaṃ
nirṛtimantardhatte namo bhūtyai yedaṃ cakāretyupottiṣṭhanti bhūtyai vā etadagre
devāḥ karmākurvata tasyā etannamo 'kurvanbhūtyā u evāyametatkarma kurute tasyā
etannamaskarotyapratīkṣamāyantyapratīkṣameva tatpāpmānaṃ nirṛtiṃ jahati


7.2.1.[18]

pratyetyāgnimupatiṣṭhate | etadvā etadayathāyathaṃ karoti yadagnau sāmicita etāṃ
diśameti tasmā evaitannihnute 'hiṃsāyai



7.2.1.[19]

yadvevopatiṣṭhate | ayaṃ vai loko gārhapatyaḥ pratiṣṭhā vai gārhapatya iyamu vai
pratiṣṭhāthaitadapathamivaiti yadetāṃ diśameti tadyadupatiṣṭhata
imāmevaitatpratiṣṭhāmabhipratyaityasyāmevaitatpratiṣṭhāyām pratitiṣṭhati



7.2.1.[20]

niveśanaḥ saṃgamano vasūnāmiti | niveśano hyayaṃ lokaḥ saṃgamano vasūnāṃ viśvā
rūpābhicaṣṭe śacībhiriti sarvāṇi rūpāṇyabhicaṣṭe śacībhirityetaddeva iva savitā
satyadharmendro na tasthau samare pathīnāmiti yathaiva yajustathā bandhuḥ



7.2.2.[1]

atha prāyaṇīyaṃ nirvapati | tasya haviṣkṛtā vācaṃ visṛjate vācaṃ visṛjya
stambayajurharati stambayajurhṛtvā pūrveṇa parigraheṇa parigṛhya likhitvāha hara
tririti harati trirāgnīdhraḥ



7.2.2.[2]

pratyetya prāyaṇīyena pracarati | prāyaṇīyena pracarya sīraṃ yunaktyetadvā enaṃ
devāḥ saṃskariṣyantaḥ purastādannena
samārdhayaṃstathaivainamayametatsaṃskariṣyanpurastādannena samardhayati sīram
bhavati seraṃ haitadyatsīramirāmevāsminnetaddadhāti



7.2.2.[3]

audumbaram bhavati | ūrgvai rasa udumbara ūrjaivainametadrasena samardhayati
mauñjam parisīryaṃ trivṛttasyokto bandhuḥ



7.2.2.[4]

so 'gnerdakṣiṇāṃ śroṇim | jaghanena tiṣṭhannuttarasyāṃsasya
purastādyujyamānamabhimantrayate sīrā yuñjanti kavayo yugā vitanvate pṛthagiti ye
vidvāṃsaste kavayaste sīraṃ ca yuñjanti yugāni ca vitanvate pṛthagdhīrā deveṣu
sumnayeti yajño vai sumnaṃ dhīrā deveṣu yajñaṃ tanvānā ityetat


7.2.2.[5]

yunakta sīrā vi yugā tanudhvamiti | yuñjanti hi sīraṃ vi yugāni tanvanti kṛte yonau
vapateha bījamiti bījāya vā eṣā yoniṣkriyate yatsītā yathā ha vā ayonau retaḥ
siñcedevaṃ tadyadakṛṣṭe vapati girā ca śruṣṭiḥ sabharā asanna iti vāgvai gīrannaṃ
śruṣṭirnedīya itsṛṇyaḥ pakvameyāditi yadā vā annam pacyate 'tha tatsṛṇyopacaranti
dvābhyāṃ yunakti gāyatryā ca triṣṭubhā ca tasyokto bandhuḥ



7.2.2.[6]

sa dakṣiṇamevāgre yunakti | atha savyamevaṃ devatretarathā mānuṣe ṣaḍgavam
bhavati dvādaśagavaṃ vā caturviṃśatigavaṃ vā saṃvatsaramevābhisampadam



7.2.2.[7]

athainaṃ vikṛṣati | annaṃ vai kṛṣiretadvā asmindevāḥ saṃskariṣyantaḥ
purastādannamadadhustathaivāsminnayametatsaṃskariṣyanpurastādannaṃ dadhāti



7.2.2.[8]

sa vā ātmānameva vikṛṣati | na pakṣapucānyātmaṃstadannaṃ dadhāti yadu vā
ātmannannaṃ dhīyate tadātmānamavati tatpakṣapucānyatha yatpakṣapuceṣu naiva
tadātmānamavati na pakṣapucāni



7.2.2.[9]

sa dakṣiṇārdhenāgneḥ | antareṇa pariśritaḥ prācīm prathamāṃ sītāṃ kṛṣati śunaṃ su
phālā vikṛṣantu bhūmiṃ śunaṃ kīnāśā abhiyantu vāhairiti śunaṃ śunamiti yadvai
samṛddhaṃ tacunaṃ samardhayatyevaināmetat



7.2.2.[10]

atha jaghanārdhenodīcīm | ghṛtena sītā madhunā samajyatāmiti yathaiva yajustathā
bandhurviśvairdevairanumatā marudbhiriti viśve ca vai devā marutaśca varṣasyeśata
ūrjasvatī payasā pinvamāneti raso vai paya ūrjasvatī rasenānnena
pinvamānetyetadasmāntsīte payasābhyāvavṛtsvetyasmāntsīte rasenābhyāvavṛtsvetyetat



7.2.2.[11]

athottarārdhena | lāṅgalam pavīravaditi lāṅgalaṃ rayimadityetatsuśevaṃ
somapitsarvityannaṃ vai somastadudvapati gāmavim prapharvyaṃ ca pīvarīm
prasthāvadrathavāhanamityetaddhi sarvaṃ sītodvapati


7.2.2.[12]

atha pūrvārdhena dakṣiṇām | kāmaṃ kāmadughe dhukṣva mitrāya varuṇāya ca
indrāyāśvibhyām pūṣṇe prajābhya oṣadhībhya iti sarvadevatyā vai kṛṣiretābhyo
devatābhyaḥ sarvānkāmāndhukṣvetyetadityagre kṛṣatyatheti athetyatheti
taddakṣiṇāvṛttaddhi devatrā



7.2.2.[13]

catasraḥ sītā yajuṣā kṛṣati | tadyaccatasṛṣu dikṣvannaṃ tadasminnetaddadhāti
tadvai yajuṣāddhā vai tadyadyajuraddho tadyadimā diśaḥ



7.2.2.[14]

athātmānaṃ vikṛṣati | tadyadeva saṃvatsare 'nnaṃ tadasminnetaddadhāti
tūṣṇīmaniruktaṃ vai tadyattūṣṇīṃ sarvaṃ vā aniruktaṃ sarveṇaivāsminnetadannaṃ
dadhātītyagre kṛṣatyatheti athetyatheti taddakṣiṇāvṛttaddhi devatrā



7.2.2.[15]

tisrastisraḥ sītāḥ kṛṣati | trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivāsminnetadannaṃ dadhāti



7.2.2.[16]

dvādaśa sītāstūṣṇīṃ kṛṣati | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivāsminnetadannaṃ dadhāti



7.2.2.[17]

tā ubhayyaḥ ṣoḍaśa sampadyante | ṣoḍaśakalaḥ prajāpatiḥ
prajāpatiragnirātmaṃsammitamevāsminnetadannaṃ dadhāti yadu vā
ātmasammitamannaṃ tadavati tanna hinasti yadbhūyo hinasti tadyatkanīyo na
tadavati



7.2.2.[18]

yadvevainaṃ vikṛṣati | etadvā asmindevāḥ saṃskariṣyantaḥ
purastātprāṇānadadhustathaivāsminnayametatsaṃskariṣyanpurastātprāṇāndadhāti
lekhā bhavanti lekhāsu hīme prāṇāḥ


7.2.2.[19]

catasraḥ sītā yajuṣā kṛṣati | tadya ime śīrṣamścatvāro niruktāḥ
prāṇāstānasminnetaddadhāti tadvai yajuṣāddhā vai tadyadyajuraddho tadyadime
śīrṣanprāṇāḥ



7.2.2.[20]

yadvevātmānaṃ vikṛṣati | ya eveme 'ntarātmanprāṇāstānasminnetaddadhāti tūṣṇīṃ
ko
hi tadveda yāvanta ime 'ntarātmanprāṇāḥ



7.2.2.[21]

athainānvimuñcati | āptvā taṃ kāmaṃ yasmai kāmāyainānyuṅkte
vimucyadhvamaghnyā ityaghnyā haite devatrā devayānā iti daivaṃ hyebhiḥ karma
karotyaganma tamasaspāramasyetyaśanāyā vai tamo 'ganmāsyā aśanāyāyai
pāramityetajjyotirāpāmeti jyotirhyāpnoti yo devānyo yajñamathainānudīcaḥ prācaḥ
prasṛjati tasyokto bandhustānadhvaryave dadāti sa hi tai karoti tāṃstu dakṣiṇānāṃ
kāle 'nudiśet



7.2.3.[1]

atha darbhastambamupadadhāti | etadvai devā oṣadhīrupādadhata
tathaivaitadyajamāna oṣadhīrupadhatte



7.2.3.[2]

yadveva darbhastambamupadadhāti | jāyata eṣa etadyaccīyate sa eṣa sarvasmā
annāya jāyata ubhayamvetadannaṃ yaddarbhā āpaśca hyetā oṣadhayaśca yā vai
vṛtrādbībhatsamānā āpo dhanva dṛbhantya udāyaṃste darbhā abhavanyaddvabhantya
udāyaṃstasmāddarbhāstā haitāḥ śuddhā medhyā āpo vṛtrābhiprakṣaritā yaddarbhā
yadu darbhāstenauṣadhaya ubhayenaivainmetadannena prīṇāti



7.2.3.[3]
sītāsamare | vāgvai sītāsamaraḥ prāṇā vai sītāstāsāmayaṃ samayo vācī vai prāṇebhyo
'nnaṃ dhīyate madhyato madhyata evāsminnetadannaṃ dadhāti tūṣṇīmaniruktaṃ vai
tadyatūṣṇīṃ sarvaṃ vā aniruktaṃ sarveṇaivāsminnetadanne dadhāti



7.2.3.[4]

athainamabhijuhoti | jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyate sarvasyo
asyaiṣa raso yadājyamapāṃ ca hyeṣa oṣadhīnāṃ ca raso 'syaivainametatsarvasya
rasena prīṇāti yāvānu vai rasastāvānātmānenaivainametatsarvasya rasena prīṇāti
yāvānu vai rasastāvānātmānenaivainametatsarveṇa prīṇāti pañcagṛhītena pañcacitiko
'gniḥ pañca 'rtavaḥ saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya mātrā
tāvataivainametadannena prīṇāti



7.2.3.[5]

yadvevainamabhijuhoti | etadvai yatraitam prāṇā ṛṣayo 'gre 'gniṃ
samaskurvaṃstadasminnetam purastādbhāgamakurvata
tasmātpurastādbhāgāstadyadabhijuhoti ya evāsmiṃste prāṇā ṛṣayaḥ
purastādbhāgamakurvata tānevaitatprīṇātyājyena pañcagṛhītena tasyokto bandhuḥ



7.2.3.[6]

yadvevainamabhijuhoti | etadvai yānyetasminnagnau rūpāṇyupadhāsyanbhavati
yāntstomānyāni pṛṣṭhāni yāni candāṃsi tebhya etam purastādbhāgaṃ karoti
tānyevaitatprīṇānyājyena pañcagṛhītena tasyokto bandhuḥ



7.2.3.[7]

yadvevainamabhijuhoti | etadvai devā abibhayurdīrghaṃ vā ida karma yadvai na
imamiha rakṣāṃsi nāṣṭrā na hanyuriti ta etāmetasya karmaṇaḥ
purastātsaṃsthāmapaśyaṃstamatraiva sarvaṃ
samasthāpayannatrācinvaṃstathaivainamayametadatraiva sarvaṃ saṃsthāpayatyatra
cinoti



7.2.3.[8]

sajūrabda iti citiḥ | ayavobhiriti purīṣaṃ sajūruṣā iti citiraruṇībhiriti purīṣaṃ
sajoṣasāvaśvineti citirdaṃsobhiriti purīṣaṃ sajūḥ sūra iti citiretaśeneti purīṣaṃ
sajūrvaiśvānara iti citiriḍayeti purīṣaṃ ghṛteneti citiḥ sveti purīṣaṃ heti citiḥ



7.2.3.[9]

trayodaśaitā vyāhṛtayo bhavanti | trayodaśa māsāḥ
saṃvatsarastrayodaśāgneścitipurīṣāṇi yāvānagniryāvatyasya mātrā
tāvantamevainametaccinotyājyena juhotyagnireṣa yadājyamagnimevaitaccinoti
pañcagṛhītena pañciciko 'gniḥ pañca 'rtavaḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā
tāvantamevainametaccinotyūrdhvāmudgṛhṇanjuhotyūrdhvaṃ tadagniṃ citibhiścinoti



7.2.4.[1]
athodacamasānninayati | etadvai devā abruvaṃścetayadhvamiti citimicateti vāva
tadabruvaṃste cetayamānā vṛṣṭimeva
citimapaśyaṃstāmasminnadadhustathaivāsminnayametaddadhāti



7.2.4.[2]

udacamasā bhavanti | āpo vai vṛṣṭirvṛṣṭimevāsminnetaddadhātyaudumbareṇa
camasena tasyokto bandhuścatuḥsraktinā catasro vai diśaḥ sarvābhya
evāsminnetaddigbhyo vṛṣṭiṃ dadhāti



7.2.4.[3]

trīṃstrīnudacamasānninayati | trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivāsminnetadvṛṣṭiṃ dadhāti



7.2.4.[4]

dvādaśodacamasānkṛṣṭe ninayati | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivāsminnetadvṛṣṭiṃ dadhāti



7.2.4.[5]

sa vai kṛṣṭe ninayati | tasmātkṛṣṭāya varṣati sa yatkṛṣṭa eva ninayennākṛṣṭe
kṛṣṭāyaiva varṣennākṛṣṭāyātha yadakṛṣṭa eva ninayenna kṛṣṭe kṛṣṭāyaiva
varṣenna kṛṣṭāya kṛṣṭe cākṛṣṭe ca ninayati tasmātkṛṣṭāya cākṛṣṭāya ca varṣati



7.2.4.[6]

trīnkṛṣṭe cākṛṣṭe ca ninayati | trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivāsminnetadvṛṣṭiṃ dadhāti



7.2.4.[7]

yadvevodacamasānninayati | etadvā asmindevāḥ saṃskariṣyantaḥ purastādapo
dadhustathaivāsminnayametatsaṃskariṣyanpurastādapo dadhāti



7.2.4.[8]

trīṃstrīnudacamasānninayati | trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivāsminnetadapo dadhāti


7.2.4.[9]

dvādaśodacamasānkṛṣṭe ninayati | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivāsminnetadapo dadhāti



7.2.4.[10]

sa vai kṛṣṭe ninayati | prāṇeṣu tadapo dadhāti sa yatkṛṣṭa eva ninayennākṛṣṭe
prāṇeṣvevāpaḥ syurnetarasminnātmannatha yadakṛṣṭa eva ninayenna kṛṣṭa
ātmannevāpaḥ syurna prāṇeṣu kṛṣṭe cākṛṣṭe ca ninayati tasmādimā ubhayatrāpaḥ
prāṇeṣu cātmaṃśca



7.2.4.[11]

trīnkṛṣṭe cākṛṣṭe ca ninayati | trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivāsminnetadapo dadhāti



7.2.4.[12]

pañcadaśodacamasānninayati | pañcadaśo vai vajra etenaivāsyaitatpañcadaśena
vajreṇa sarvam pāpmānamapahanti



7.2.4.[13]

atha sarvauṣadhaṃ vapati | etadvai devā abruvaṃścetayadhvamiti citimicateti vāva
tadabruvaṃste cetayamānā annameva
citimapaśyaṃstāmasminnadadhustathaivāsminnayametaddadhāti



7.2.4.[14]

sarvauṣadham bhavati | sarvameva tadannaṃ yatsarvauṣadhaṃ
sarvamevāsminnetadannaṃ dadhāti teṣāmekamannamuddharettasya
nāśnīyādyāvajjīvamaudumbareṇa camasena tasyokto bandhuścatuḥsraktinā catasro
vai diśaḥ sarvābhya evāsminnetaddigbhyo 'nnaṃ dadhātyanuṣṭubbhirvapati vāgvā
anuṣṭubvāco vā annamadyate



7.2.4.[15]

tisṛbhistisṛbhirṛgbhirvapati | trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivāsminnetadannaṃ dadhāti


7.2.4.[16]

dvādaśabhirṛgbhiḥ kṛṣṭe vapati | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivāsminnetadannaṃ dadhāti



7.2.4.[17]

sa vai kṛṣṭe vapati | tasmātkṛṣṭe 'nnam pacyate yatkṛṣṭa eva vapennākṛṣṭe kṛṣṭa
evānnam pacyeta nākṛṣṭe 'tha yadakṛṣṭa eva vapenna kṛṣṭe 'kṛṣṭa evānnam
pacyeta na kṛṣṭe kṛṣṭe cākṛṣṭe ca vapati tasmātkṛṣṭe cākṛṣṭe cānnam pacyate



7.2.4.[18]

tisṛbhiḥ kṛṣṭe cākṛṣṭe ca vapati | trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivāsminnetadannaṃ dadhāti



7.2.4.[19]

yadveva sarvauṣadhaṃ vapati | etadvā ena devāḥ saṃskariṣyantaḥ purastātsarveṇa
bheṣajenābhiṣajyaṃstathaivainamayametatsaṃskariṣyanpurastātsarveṇa bheṣajena
bhiṣajyati



7.2.4.[20]

sarvauṣadham bhavati | sarvametadbheṣajaṃ yatsarvauṣadhaṃ
sarveṇaivainametadbheṣajena bhiṣajyati



7.2.4.[21]

tisṛbhistisabhirṛgbhirvapati | trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivainametadbhiṣajyati



7.2.4.[22]

dvādaśabhirṛgbhiḥ kṛṣṭe vapati | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivainametadbhiṣajyati



7.2.4.[23]

sa vai kṛṣṭe vapati | prāṇāṃstadbhiṣajyati sa yatkṛṣṭa eva vapennākṛṣṭe prāṇāneva
bhiṣajyennetaramātmānamatha yadakṛṣṭa eva vapenna kṛṣṭa ātmānameva
bhiṣajyenna prāṇānkṛṣṭe cākṛṣṭe ca vapati prāṇāṃśca tadātmānaṃ ca bhiṣajyati


7.2.4.[24]

tisṛbhiḥ kṛṣṭe cākṛṣṭe ca vapati | trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivainametadbhiṣajyati



7.2.4.[25]

pañcadaśodacamasānninayati pañcadaśabhirṛgbhirvapati tattriṃśattriṃśadakṣarā
virāḍvirāḍu kṛtsnamannaṃ sarvamevāsminnetatkṛtsnamannaṃ dadhāti



7.2.4.[26]

yā oṣadhīḥ pūrvā jātāḥ | devebhyastriyugam puretyṛtavo vai devāstebhya etāstrim
purā jāyante vasantā prāvṛṣi śaradi manai nubabhrūṇāmahamiti somo vai babhruḥ
saumyā oṣadhaya oṣadhaḥ puruṣaḥ śataṃ dhāmānīti yadidaṃ śatāyuḥ śatārghaḥ
śatavīya etāni hāsya tāni śataṃ dhāmāni sapta ceti ya eveme sapta
śīrṣanprāṇāstānetadāha



7.2.4.[27]

śataṃ vo amba dhāmāni | sahasramuta vo ruha iti yadidaṃ śatadhā ca sahasradhā ca
virūḍhā adhā śatakratvo yūyamimam me agadaṃ kṛteti yamimam bhiṣajyāmītyetat



7.2.4.[28]

tā etā ekavyākhyānāḥ | etamevābhi yathaitameva bhiṣajyedetam pārayettā anuṣṭubho
bhavanti vāgvā anuṣṭubvāgu sarvam bheṣajaṃ sarveṇaivainametadbheṣajena
bhiṣajyati



7.2.4.[29]

athāto niruktāniruktānāmeva | yajuṣā dvāvanaḍvāhau yunakti tūṣṇīmitarānyajuṣā
catasraḥ kṛṣati tūṣṇīmitarā stūṣṇīṃ darbhastambamupadadhāti yajuṣābhijuhoti
tūṣṇīmudacamasānninayati yajuṣā vapati



7.2.4.[30]

prajāpatireṣo 'gniḥ | ubhayamvetatprajāpatirniruktaścāniruktaśca
parimitaścāparimitaśca tadyadyajuṣā karoti yadevāsya niruktam parimitaṃ rūpaṃ
tadasya tena saṃskarotyaśca yattūṣṇīṃ yadevāsyāniruktamaparimitaṃ rūpaṃ tadasya
tena saṃstaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ
vidvānetadevaṃ karoti bāhyāni rūpāṇi niruktāni bhavantyantarāṇyaniruktāni puśureṣa
yadagnistasmātpaśorbāhyāni rūpāṇi niruktāni bhavantyantarāṇyaniruktāni



7.3.1.[1]

cito gārhapatyo bhavati | acita āhavanīyo 'tha rājānaṃ krīṇātyayaṃ vai loko
gārhapatyo dyaurāhavanīyo 'tha yo 'yaṃ vāyuḥ pavata eṣa soma etaṃ tadimau
lokāvantareṇa dadhāti tasmādeṣa imau lokāvantareṇa pavate



7.3.1.[2]

yadveva cite gārhapatye | acita āhavanīye 'tha rājānaṃ krīṇātyātmā vā agniḥ prāṇaḥ
soma ātmaṃstatprāṇam madhyato dadhāti tasmādayamātmanprāṇo madhyataḥ



7.3.1.[3]

yadveva cite gārhapatye | acita āhavanīye 'tha rājānaṃ krīṇātyātmā vā agnī rasaḥ
soma ātmānaṃ tadrasenānuṣajati tasmādayamāntamevātmā rasenānuṣaktaḥ



7.3.1.[4]

rājānaṃ krītvā paryuhya | athāsmā ātithyaṃ havirnirvapati tasya haviṣkṛtā vācaṃ
visṛjate 'tha vā etadvyatiṣajatyadhvarakarma cāgnikarma ca karmaṇaḥ samānatāyai
samānamidaṃ karmāsaditi



7.3.1.[5]

yadveva vyatiṣajati | ātmā vā agniḥ prāṇo 'dhvara ātmaṃstatprāṇam madhyato
dadhāti tasmādayamātmanprāṇo madhyataḥ



7.3.1.[6]

yadveva vyatiṣajati | ātmā vā agnī raso 'dhvara ātmānaṃ tadrasenānuṣajati
tasmādayamāntamevātmā rasenānuṣakto 'thāhavanīyasyārdhamaiti



7.3.1.[7]

taddhaike | ubhayatraiva palāśaśākhayā vyudūhantyubhayatra vai cinotīti na tathā
kuryādavasyati vāva gārhapatyenordhva evāhavanīyena rohati tasmāttathā na kuryāt


7.3.1.[8]

atha gārhapatya evoṣānnivapati | nāhavanīye 'yaṃ vai loko gārhapatyaḥ paśava ūṣā
asmiṃstalloke paśūndadhāti tasmādime 'smiṃloke paśavaḥ



7.3.1.[9]

athāhavanīya eva puṣkaraparṇamupadadhāti | na gārhapatya āpo vai puṣkaraparṇaṃ
dyaurāhavanīyo divi tadapo dadhātyubhayatra sikatā nivapati reto vai sikatā
ubhayatra vai vikriyate tasmādretaso 'dhi vikriyātā iti



7.3.1.[10]

tā nānā mantrābhyāṃ nivapati | manuṣyaloko vai gārhapatyo devaloka āhavanīyo
nāno vā etadyaddaivaṃ ca mānuṣaṃ ca drāghīyasā mantreṇāhavanīye nivapati
hrasīyasā gārhapatye drāghīyo hi devāyuṣaṃ hrasīyo manuṣyāyuṣaṃ sa pūrvāḥ
pariśridbhyo gārhapatye sikatā nivapati reto vai sikatā asmādretaso 'dīmā vikriyāntā
iti



7.3.1.[11]

tadāhuḥ | yadyoniḥ pariśrito retaḥ sikatā atha pūrvāḥ pariśridbhyo gārhapatye sikatā
nivapati kathamasyaitadreto 'parāsiktam parigṛhītam bhavatītyulbaṃ vā
ūṣāstadyadūṣānpūrvānnivapatyeteno hāsyaitadulbena reto 'parāsiktam parigṛhītam
bhavatyathāhavanīye pariśrito 'bhimantrayate tasyokto bandhuratha sikatā nivapati
reto vai sikatā etayo asyaitadyonyā reto 'parāsiktam parigṛhītam bhavati



7.3.1.[12]

athāhavanīya evāpyānavatībhyāmabhimṛśati | na gārhapatye 'yaṃ vai loko
gārhapatyaḥ svargo loka āhavanīyo 'ddho vā ayamasmiṃloke jāto yajamānaḥ svarga
eva loke prajijanayiṣitavyastadyadāhavanīya evāpyānavatībhyāmabhimṛśati na
gārhapatye svarga evainaṃ talloke prajanayati



7.3.1.[13]

atha logeṣṭakā upadadhāti | ime vai lokā eṣo 'gnirdiśo logeṣṭakā eṣu tallokeṣu
diśo dadhāti tasmādimā eṣu lokeṣu diśaḥ



7.3.1.[14]

bāhyenāgnimāharati | āptā vā asya tā diśo yā eṣu lokeṣvatha yā imāṃlokānpareṇa
diśastā asminnetaddadhāti



7.3.1.[15]

bahirvederiyaṃ vai vediḥ | āptā vā asya tā diśo yā asyāmatha yā imām pareṇa diśastā
asminnetaddadhāti



7.3.1.[16]

yadveva logeṣṭakā upadadhāti | prajāpatervisrastasya sarvā diśo raso 'nu vyakṣaratta
yatra devāḥ samaskurvaṃstadasminnetābhirlogeṣṭakābhistaṃ
rasamadadhustathaivāsminnayametaddadhāti



7.3.1.[17]

bāhyenāgnimāharati | āpto vā asya sa raso ya eṣu lokeṣvatha ya imāṃlokānparāṅraso
'tyakṣarattamasminnetaddadhāti



7.3.1.[18]

bahirvederiyaṃ vai vediḥ | āpto vā asya sa raso yo 'syāmatha ya imām parāṅraso
'tyakṣarattamasminnetaddadhāti



7.3.1.[19]

sphyenāharati | vajro vai sphyo vīryaṃ vai vajro vittiriyaṃ vīryeṇa vai vittiṃ vindate



7.3.1.[20]

sa purastādāharati | mā mā hiṃsījjanitā yaḥ pṛthivyā iti prajāpatirvai pṛthivyai janitā
mā mā hiṃsītprajāpatirityetadyo vā divaṃ satyadharmā vyānaḍiti yo vā divaṃ
satyadharmāsṛjatetyetadyaścāpaścandrāḥ prathamo jajāneti manuṣyā vā āpaścandrā
yo manuṣyānprathamo 'sṛjatetyetatkasmai devāya haviṣā vidhemeti prajāpatirvai
kastasmai haviṣā vidhemetyetattāmāhṛtyāntareṇa pariśrita ātmannupadadhāti sa yaḥ
prācyāṃ diśi raso 'tyakṣarattamasminnetaddadhātyatho prācīmevāsminnetaddiśaṃ
dadhāti



7.3.1.[21]

atha dakṣiṇataḥ | abhyāvartasva pṛthivi yajñena payasā saheti yathaiva yajustathā
bandhurvapāṃ te agniriṣito arohaditi yadvai kiṃ cāsyāṃ sāsyai vapā tāmagniriṣita
upādīpto rohati tāmāhṛtyāntareṇa pakṣasaṃdhimātmannupadadhāti sa yo dakṣiṇāyāṃ
diśi raso 'tyakṣarattamasminnetaddadhātyatho dakṣiṇāmevāsminnetaddiśaṃ dadhāti



7.3.1.[22]

atha paścāt | agne yatte śukraṃ yaccandraṃ yatpūtaṃ yacca yajñiyamitīyaṃ vā
agnirasyai tadāha taddevebhyo bharāmasīti tadasmai daivāya karmaṇe harāma
ityetattāmāhṛtyāntareṇa pucasaṃdhimātmannupadadhāti sa yaḥ pratīcyāṃ diśi raso
'tyakṣarattamasminnetaddadhātyatho pratīcīmevāsminnetaddiśaṃ dadhāti sa na
samprati paścādāharennedyajñapathādrasamāharāṇītīta ivāharati



7.3.1.[23]

athottarataḥ | iṣamūrjamahamita ādamitīṣamūrjamahamita ādada ityetadṛtasya
yonimiti satyaṃ vā ṛtaṃ satyasya yonimityetanmahiṣasya dhārāmityagnirvai mahiṣaḥ
sa hīdaṃ jāto mahāntsarvamaiṣṇādā mā goṣu viśatvā tanūṣvityātmā vai tanūrā mā
goṣu cātmani ca viśatvityetajjahāmi sedimanirāmamīvāmiti sikatāḥ pradhvaṃsayati
tadyaiva sediryānirā yāmīvā tāmetasyāṃ diśi dadhāti tasmādetasyāṃ diśi prajā
aśanāyukāstāmāhṛtyāntareṇa pakṣasaṃdhimātmannupadadhāti sa ya udīcyāṃ diśi raso
'tyakṣarattamasminnetaddadhātyatho udīcīmevāsminnetaddiśa dadhāti



7.3.1.[24]

tā etā diśaḥ | tāḥ sakvata upadadhāti sarvatastaddiśo dadhāti tasmātsarvato diśaḥ
sarvataḥ samīcīḥ sarvatastatsamīcīrdiśo dadhāti tasmātsarvataḥ samīcyo diśastā
nānopadadhāti nānā sādayati nānā sūdadohasādhivadati nānā hi
diśastiṣṭhannupadadhāti tiṣṭhantīva hi diśo 'tho tiṣṭhanvai vīryavattaraḥ



7.3.1.[25]

tā etā yajuṣmatya iṣṭakāḥ | tā ātmannaivopadadhāti na pakṣapuceṣvātmanhyeva
yajuṣmatya iṣṭakā upadhīyante na pakṣapuceṣu



7.3.1.[26]

tadāhuḥ | kathamasyaitāḥ pakvāḥ śṛtā upahitā bhavantīti raso vā etāḥ svayaṃśṛta u vai
raso 'tho yadvai kiṃ caitamagniṃ vaiśvānaramupanigacati tata eva tatpakvaṃ
śṛtamupahitam bhavati



7.3.1.[27]

athottaravediṃ nivapati | iyaṃ vai vedirdyairuttaravedirdiśo logeṣṭakāstadyadantareṇa
vediṃ cottaravediṃ ca logeṣṭakā upadadhātīmau tallokāvantareṇa diśo dadhāti
tasmādimau lokāvantareṇa diśastāṃ yugamātrīṃ vā sarvataḥ karoti catvāriṃśatpadāṃ
vā yatarathā kāmayetātha sikatā nivapati tasyokto bandhuḥ



7.3.1.[28]

tā uttaravedau nivapati | yonirvā uttaravediryonau tadretaḥ siñcati yadvai yonau retaḥ
sicyate tatprajaniṣṇu bhavati tābhiḥ sarvamātmānam pracādayati
sarvasmiṃstadātmanreto dadhāti tasmātsarvasmādevātmano retaḥ sambhavati



7.3.1.[29]

agne tava śravo vaya iti | dhūmo vā asya śravo vayaḥ sa hyenamamuṣmiṃloke
śrāvayati mahi bhrājante arcayo vibhāvasāveti mahato bhrājante 'rcayaḥ
prabhūvasavityetadbṛhadbhāno śavasā vājamukthyamiti bala vai śavo bṛhadbhāno
valenānnamukthyamityetaddadhāsi dāśuṣe kava iti yajamāno vai dāśvāndadhāsi
yajamānāya kava ityetat



7.3.1.[30]

pāvakavarcāḥ śukravarcā iti | pavakavarcā hyeṣa śukravarcā anūnavarcā udiyarṣi
bhānunetyanūnavarcā uddīpyase bhānunetyetatputro mātarā vicarannupāvasīti putro
hyeṣa mātarā vicarannupāvati pṛṇakṣi rodasī ubhe itīme vai dyāvāpṛthivī rodasī te
eṣa ubhe pṛṇakti dhūmenāmūṃ vṛṣṭyemām



7.3.1.[31]

ūrjo napājjātavedaḥ suśastibhiriti | ūrjo napājjātavedaḥ suṣṭutibhirityetanmandasva
dhītibhirhita iti dīpyasva dhītibhirhita ityetattve iṣaḥ saṃdadhurbhūrivarvasa iti tve
iṣaḥ saṃdadhurbahuvarpasa ityetaccitrotayo vāmajātā iti yathaiva yajustathā bandhuḥ



7.3.1.[32]

irajyannagne prathayasva jantubhiriti | manuṣyā vai jantavo dīpyamāno 'gne
prathasva manuṣyairityetadasme rāyo amartyetyasme rayiṃ
dadhadamartyetatsadarśatasya vapuśo virājasīti darśatasya hyeṣa vapuṣo virājati
pṛṇakṣi sānasiṃ kratumiti pṛṇakṣi sanātanaṃ kratumityetat



7.3.1.[33]

iṣkartāramadhvarasya pracetasamiti | adhvaro vai yajñaḥ prakalpayitāraṃ yajñasya
pracetasamityetatkṣayantaṃ rādhaso maha iti kṣayantaṃ rādhasi mahatītyetadrātiṃ
vāmasya subhagām mahīmiṣamiti rātiṃ vāmasya subhagām
mahatīmiṣamityetaddadhāsi sānasiṃ rayimiti dadhāsi sanātanaṃ rayimityetat



7.3.1.[34]

ṛtāvānamiti | satyāvānamityetanmahiṣamityagnirvai mahiṣo viśvadarśatamiti
viśvadarśato hyeṣo 'gniṃ sumnāya dadhire puro janā iti yajño vai sumnaṃ yajñāya vā
etam puro dadhate śrutkarṇaṃ saprathastamaṃ tvā girā daivyam mānuṣā
yugetyāśṛṇvantaṃ saprathastamaṃ tvā girā devam manuṣyā havāmaha ityetat



7.3.1.[35]

sa eṣo 'gnireva vaiśvānaraḥ | etatṣaḍṛcamārambhāyaivemāḥ sikatā nyupyante
'gnimevāsminnetadvaiśvānaraṃ reto bhūtaṃ śiñcati ṣaḍṛcena ṣaḍṛtavaḥ saṃvatsaraḥ
saṃvatsaro vaiśvānaraḥ



7.3.1.[36]

tadāhuḥ | yadretaḥ sikatā ucyante kimāsāṃ reto rūpamiti śuklā iti brūyācuklaṃ hi reto
'tho pṛśnaya iti pṛśnīva hi retaḥ



7.3.1.[37]

tadāhuḥ | yadārdraṃ retaḥ śuṣkāḥ sikatā nivapati kathamasyaitā ārdrā retorūpam
bhavantīti raso vai candāṃsyārdra u vai rasastadyadenāścandobhirnivapatyevamu
hāsyaitā ārdrā retorūpam bhavanti



7.3.1.[38]

tadāhuḥ | kathamasyaitā ahorātrābhyāmupahitā bhavantīti dve vā ahorātre śuklaṃ ca
kṛṣṇaṃ ca dva sikate śuklā ca kṛṣṇā caivamu hāsyaitā ahorātrābhyāmupahitā
bhavanti



7.3.1.[39]

tadāhuḥ | kathamasyaitā ahorātraiḥ sampannā anyūnā anatiriktā upahitā
bhavantītyanantāni vā ahorātrāṇyanantāḥ sikatā evamu hāsyaitā ahorātraiḥ sampannā
anyūnā anatiriktā upahitā bhavantyatha kasmātsamudriyaṃ canda ityananto vai
samudro 'nantāḥ sikatāstatsamudriyaṃ candaḥ



7.3.1.[40]

tadāhuḥ | kathamasyaitāḥ pṛthaṅnānā yajurbhirupahitā bhavantīti mano vai
yajustadidam mano yajuḥ sarvāḥ sikatā anuvibhavatyevamu hāsyaitāḥ pṛthaṅnānā
yajurbhirupahitā bhavanti



7.3.1.[41]

tadāhuḥ | kathamasyaitāḥ sarvaiścandobhirupahitā bhavantīti yadevainā etena
ṣaḍṛcena nivapati yāvanti hi saptānāṃ candasāmakṣarāṇi tāvantyetasya
ṣaḍṛcasyākṣarāṇyevamu hāsyaitāḥ sarvaiścandobhirupahitā bhavanti



7.3.1.[42]

yadveva sikatā nivapati | prajāpatireṣo 'gniḥ sarvamu brahma
prajāpatistaddhaitadbrahmaṇa utsanne yatsikatā atha yadanutsannamidaṃ tadyo
'yamagniścīyate tadyatsikatā nivapati yadeva tadbrahmaṇa utsannaṃ
tadasminnetatpratidadhāti tā asaṃkhyātā aparimitā nivapati ko hi tadveda
yāvattadbrahmaṇa utsannaṃ sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya
evaṃ vidvāntsikatā nivapati



7.3.1.[43]

tadāhuḥ | kaitāsāmasaṃkhyātānāṃ saṃkhyeti dve iti brūyāddve hi sikate śuklā ca kṛṣṇā
cātho sapta viṃśatiśatānīti brūyādetāvanti hi saṃvatsarasyāhorātrāṇyatho dve
dvāpañcāśe śate ityetāvanti hyetasya ṣaḍṛcasyākṣarāṇyatho pañcaviṃśatiriti
pañcaviṃśaṃ hi retaḥ



7.3.1.[44]

tā etā yajuṣmatya iṣṭakāḥ | tā ātmannevopadadhāti na pakṣapuceṣvātmanhyeva
yajuṣmatya iṣṭakā upadhīyante na pakṣapuceṣu na sādayati nedretaḥ prajātiṃ
sthāpayānīti



7.3.1.[45]

athainā āpyānavatībhyāmabhimṛśati | idamevaitadretaḥ siktamāpyāyayati
tasmādyonau retaḥ siktamāpyāyate saumībhyām prāṇo vai somaḥ prāṇaṃ tadretasi
dadhāti tasmādretaḥ siktam prāṇamabhisambhavati pūyeddha yadṛte
prāṇātsambhavedeṣo haivātra sūdadohāḥ prāṇo vai somaḥ sūdadohāḥ



7.3.1.[46]

āpyāyasva sametu te | viśvataḥ soma vṛṣṇyamiti reto vai vṛṣṇyamāpyāyasva sametu te
sarvataḥ soma reta ityetadbhavā vājasya saṃgatha ityanne vai vājo bhavānnasya
saṃgatha ityetatsaṃ te payāṃsi samu yanti vājā iti raso vai payo 'nne vājāḥ saṃ te rasāḥ
samu yantvannānītyetatsaṃ vṛṣṇyabhimātiṣāha iti saṃ retāṃsi pāpmasaha
ityetadāpyāyamāno amṛtāya someti prajātyāṃ tadamṛtaṃ dadhāti tasmātprajātiramṛtā
divi śravāṃsyuttamāni dhiṣveti candramā vā asya divi śrava uttamaṃ sa
hyenamamuṣmiṃloke śrāvayati dvābhyāmāpyāyayati gāyatryā ca triṣṭubhā ca
tasyokto bandhuḥ



7.3.1.[47]

athātāḥ sampadeva | catasro logeṣṭakā upadadhāti ṣaḍṛcena nivapati
dvābhyāmāpyāyayati taddvādaśa dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvattadbhavati



7.3.2.[1]

āpyānavatībhyāmabhimṛśya | pratyetyātithyena pracaratyātithyena pracarya
pravargyopasadbhyām pracarati pravargyopasadbhyām pracaryāthaitāṃ carmaṇi citiṃ
samavaśamayanti tadyaccarmaṇi carma vai rūpaṃ rūpāṇāmupāptyai lomato loma vai
rūpaṃ rūpāṇāmupāptyai rohite rohite ha sarvāṇi rūpāṇi sarveṣāṃ rūpāṇāmupāptyā
ānaḍuhe 'gnireṣa yadanaḍvānagnirūpāṇāmupāptyai prācīnagnīve taddhi devatrā



7.3.2.[2]
tadagreṇa gārhapatyam | antarvedyuttaraloma prācīnagnīvamupastṛṇāti tadetāṃ citiṃ
samavaśamayantyatha prokṣati tadyatprokṣati śuddhamevaitanmedhyaṃ
karotyājyena taddhi śuddham medhyamatho anabhyārohāya na hi kiṃ
canānyaddhavirājyena prokṣanti tūṣṇīmaniruktaṃ vai tadyattūṣṇīṃ sarvaṃ vā
aniruktaṃ sarveṇaivaitacuddham medhyaṃ karotyatho anabhyārohāya na hi kiṃ
canānyaddhavistūṣṇīm prokṣanti



7.3.2.[3]

yadveva prokṣati | havirvā etattadetadabhighārayati yadvai havirabhyaktaṃ
yadabhighāritaṃ tajjuṣṭaṃ tanmedhyamājyenājyena hi havirabhighārayanti tūṣṇīṃ
tūṣṇīṃ hi havirabhighārayanti darbhaiste hi śuddhā medhyā agrairagraṃ hi devānām



7.3.2.[4]

tadāhuḥ | yatprathamāmeva citim prokṣati kathamasyaiṣa sarvo 'gniḥ prokṣito
bhavati kathaṃ carmaṇi praṇītaḥ kathamaśvapraṇīta iti yadevātra sarvāsāṃ
citīnāmiṣṭakāḥ prokṣatyevamu hāsyaiṣa sarvo 'gniḥ prokṣito bhavatyevaṃ carmaṇi
praṇīta evamaśvapraṇīta udyacantyetāṃ citim



7.3.2.[5]

athāhāgnibhyaḥ prahriyamāṇebhyo 'nubrūhīti | etadvai devānupapraiṣyata etaṃ
yajñaṃ taṃsyamānānrakṣāṃsi nāṣṭrā ajighāṃsanna yakṣyadhve na yajñaṃ taṃsyadhva
iti tebhya etānagnīnetā iṣṭakā vajrānkṣurapavīnkṛtvā prāharaṃstairenānastṛṇvata
tāntstṛtvābhaye 'nāṣṭrā eta yajñamatanvata



7.3.2.[6]

tadvā etatkriyate | yaddevā akurvannidaṃ nu tāni rakṣāṃsi devairevopahatāni
yattvetatkaroti yaddevā akurvaṃstatkaravāṇītyatho yadeva rakṣo yaḥ pāpmā tebhya
etānagnīnetā iṣṭakā vajrānkṣurapavīnkṛtvā praharati tairenāntstṛṇute
tāntstṛtvābhaye 'nāṣṭrā etaṃ yajñaṃ tanute



7.3.2.[7]

tadyadagnibhya iti | bahavo hyete 'gnayo yadetāścitayo 'tha yatprahriyamāṇebhya iti
pra hi harati



7.3.2.[8]

taddhaike 'nvāhuḥ | purīṣyāso agnayaḥ prāvaṇabhiḥ sajoṣasa iti prāyaṇarūpaṃ na
tathā kuryādāgneyīreva gāyatrīḥ kāmavatīranubrūyādā te vatso mano yamattubhyaṃ
tā aṅgirastamāgniḥ priyeṣu dhāmasviti



7.3.2.[9]

āgneyīranvāha | agnirūpāṇāmupāptya kāmavatīḥ kāmānāmupāptyai gāyatrīrgāyatro
'gniryāvānagniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati
tisrasrivṛdagniryāvānagniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tāḥ
sapta sampadyante saha triranūktābhyāṃ saptacitiko 'gniḥ sapta 'rtavaḥ saṃvatsaraḥ
saṃvatsaro 'gniryāvānagniryāvatyasya mātrā tāvattadbhavatyupāṃśvanvāha reto vā atra
yajña upāṃśu vai retaḥ sicyate paścādanubruvannanveti candobhirevaitadyajñam
paścādabhirakṣanneti



7.3.2.[10]

athāśvaṃ śuklam purastānnayanti | etadvai devā abibhayuryadvai na iha rakṣāṃsi
nāṣṭrā na hanyuriti ta etaṃ vajramapaśyannamumevādityamasau vā āditya eṣo
'śvasta etena vajreṇa purastādrakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭre svasti
samāśnuvata tathaivaitadyajamāna etena vajreṇa purastādrakṣāṃsi nāṣṭrā
apahatyābhaye 'nāṣṭre svasti samaśnuta āgaghantyagniṃ dakṣiṇataḥ pucasya
citimupanidadhatyuttarato 'śvamākramayanti


7.3.2.[11]

tamuttarādhenāgneḥ | antareṇa pariśritaḥ prāñcaṃ nayanti tatprācyai diśaḥ
pāpmānamapahanti taṃ dakṣiṇā taddakṣiṇāyai diśaḥ pāpmānamapahanti tam
pratyañcaṃ tatpratīcyai diśaḥ pāpmānamapahanti tamudañcaṃ tadudīcyai diśaḥ
pāpmānamapahanti sarvābhya evaitaddigbhyo rakṣāṃsi nāṣṭrā
apahatyāthainamudañcam prāñcam prasṛjati tasyokto bandhuḥ



7.3.2.[12]

tam pratyañcaṃ yantam | etāṃ citimavaghrāpayatyasau vā āditya eṣo 'śva imā u
sarvāḥ prajā yā imā iṣṭakāstadyadavaghrādayatyasāveva tadāditya imāḥ prajā
abhijighrati tasmādu haitatsarvo 'smīti manyate prajāpatervīryeṇa tadyatpratyañcaṃ
yantamavaghrāpayati pratyaṅ hyevaiṣa yannimāḥ sarvāḥ prajā abhijighrati



7.3.2.[13]

yadvevāvaghrāpayati | asau vā āditya eṣo 'śva ima u lokā etāḥ
svayamātṛṇāstadyadavaghrāpayatyasāveva tadāditya imāṃlokāntsūtre samāvayate
tadyattatsūtramupari tasya bandhuḥ



7.3.2.[14]

yadvevāghrāpayati | agnirdevebhya udakrāmatso 'paḥ prāviśatte devāḥ
prajāpatimabruvaṃstvamimamanvica sa tubhyaṃ svāya pitra āvirbhaviṣyatīti
tamaśvaḥ śuklo bhūtvānvaicattamadbhya upodāsṛptam puṣkaraparṇe viveda
tamabhyavekṣāṃ cakre sa hainamuduvoṣa tasmāduvoṣa tasmādaśvaḥ śukla
uduṣṭamukha ivāthā ha durakṣo bhāvukastamu vā ṛtveva hiṃsitveva mete taṃ
hovāca varaṃ te dadāmīti



7.3.2.[15]

sa hovāca | yastvānena rūpeṇānvicādvindādeva tvā sa iti sa yo hainametena
rūpeṇānvicati vindati hainaṃ vittvā haivainaṃ cinute



7.3.2.[16]

sa śuklaḥ syāt | taddhyetasya rūpaṃ ya eṣa tapati yadi śuklaṃ na vindedapyaśuklaḥ
syādaśvastveva syādyadyaśvaṃ na vindedapyanaḍvāneva syādāgneyo vā
anaḍvānagniru sarveṣām pāpmanāmapahantā



7.3.2.[17]

athāto 'dhirohaṇasyaiva | taṃ haike purastātpratyañcamadhirohanti paścādvā prāñcaṃ
na tathā kuryātpaśureṣa yadagniryo vai paśum purastātpratyañcamadhirohati
viṣāṇābhyāṃ taṃ hantyatha yaḥ paścātprāñcam padbhyāṃ
tamātmanevainamārohedyaṃ vā ātmanā paśumārohanti sa pārayati sa na
hinastyuttarato yaṃ hi kaṃ ca paśumārohantyuttarata
evainammārohantyāruhyāgnimauttaravedikaṃ karma kṛtvātmannagniṃ gṛhṇīta
ātmannagniṃ gṛhītvā satyaṃ sāma gāyati puṣkaraparṇamupadadhāti tasyātaḥ



7.3.2.[18]

athaitaṃ sāye bhūte 'śvam pariṇayanti | etadva devā abibhayuryadvai na imamiha
rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ
vajramabhigoptāramakurvannamumevādityamasau vā āditya eṣo 'śvastathaivāsmā
ayametaṃ vajramabhigoptāraṃ karoti



7.3.2.[19]

taṃ vā upāstamayamādityasya pariṇayati | eṣa vā asya pratyakṣaṃ divā goptā bhavati
rātrisācayānyu vai rakṣāṃsi rātryā evāsmā etaṃ vajramabhigoptāraṃ karoti sarvataḥ
pariṇayati sarvata evāsmā etaṃ vajramabhigoptāraṃ karoti triṣkṛtvaḥ pariṇayati
trivṛtamevāsmā etaṃ vajramabhigoptāraṃ karotyathainamudañcam prāñcam prasṛjati
tasyokto bandhuratha sa punarvipalyayate tasyopari bandhuḥ



7.4.1.[1]

ātmannagniṃ gṛhṇīte ceṣyan | ātmano vā etamadhijanayati yādṛśādva jāyate tādṛṅṅeva
bhavati sa yadātmannagṛhītvāgniṃ cinuyānmanuṣyādeva manuṣyaṃ
janayenmartyānmartyamanapahatapāpmano 'napahatapāpmānamatha
yadātmannagniṃ gṛhītvā cinoti tadagnerevādhyagniṃ
janayatyamṛtādamṛtamapahatapāpmano 'pahatapāpmānam



7.4.1.[2]

sa gṛhṇāti | mayi gṛhṇāmyagre agnimiti tadātmannevāgre 'gniṃ gṛhṇāti rāyaspoṣāya
suprajāstvāya suvīryāyeti tadu sarvā āśiṣa ātmangṛhṇīte māmu devatāḥ sacantāmiti
tadu sarvāndevānātmangṛhṇīte tadyatkiṃ cātmano 'dhi janayiṣyanbhavati
tatsarvamātmangṛhṇīte sa vai tiṣṭhannātmannagniṃ gṛhītvānūpaviśya cinoti
paśureṣa yadagnistasmātpaśustiṣṭhangarbhaṃ dhitvānūpaviśya vijāyate



7.4.1.[3]

atha satyaṃ sāma gāyati | etadvai devā abruvantsatyamasya mukhaṃ karavāma te
satyam bhaviṣyāmaḥ satyaṃ no 'nuvartsyati satyo naḥ sa kāmo bhaviṣyati yatkāmā
etatkariṣyāmaha iti


7.4.1.[4]

ta etatsatyaṃ sāma purastādagāyan | tadasya satyam mukhamakurvaṃste
satyamabhavantsatyamenānanvavartata satya eṣāṃ sa kāmo 'bhavadyatkāmā
etadakurvata



7.4.1.[5]

tathaivaitadyajamānaḥ | yatsatyaṃ sāma purastādgāyati tadasya satyam mukhaṃ karoti
sa satyam bhavati satyamenamanuvartate satyo 'sya sa kāmo bhavati yatkāma
etatkurute



7.4.1.[6]

tadyattatsatyam | āpa eva tadāpo hi vai satyaṃ tasmādyenāpo yanti tatsatyasya
rūpamityāhurapa eva tasya sarvasyāgramakurvaṃstasmādyadaivāpo yantyathedaṃ
sarvaṃ jāyate yadidaṃ kiṃ ca



7.4.1.[7]

atha puṣkaraparṇamupadadhāti | yonirvai puṣkaraparṇaṃ yonimevaitadupadadhāti



7.4.1.[8]

yadveva puṣkaraparṇamupadadhāti | āpo vai puṣkaraṃ tāsāmiyam parṇaṃ yathā ha
vā idam puṣkaraparṇamapsvadhyāhitamevamiyamapsvadhyāhitā seyaṃ
yoniragneriyaṃ hyagnirasyai hi sarvo 'gniścīyata imāmevaitadupadadhāti
tāmanantarhitāṃ satyādupadadhātīmāṃ tatsatye pratiṣṭhāpayati tasmādiyaṃ satye
pratiṣṭhitā tasmādviyameva satyamiyaṃ hyevaiṣāṃ lokānāmaddhātamām



7.4.1.[9]

apām pṛṣṭhamasi yoniragneriti | apāṃ hīyam pṛṣṭhaṃ yonirhīyamagneḥ
samudramabhitaḥ pinvamānamiti samudro homāmabhitaḥ pinvate vardhamāno
mahāṃ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā
varimṇā prathasvetyanuvimārṣṭyasau vā āditya eṣo 'gnirno haitamanyo divo varimā
yantumarhati dyaurbhūtvainaṃ yacetyevaitadāha svarājopaddhāti svārājyaṃ hyapāṃ
sādayitvā sūdadohasādhivadati tasyokto bandhuḥ



7.4.1.[10]

atha rukbhamupadadhāti | asau vā āditya eṣa rukbha eṣa hīmāḥ sarvāḥ prajā
atirocate roco ha vai taṃ rukbha ityācakṣate paro 'kṣam paro 'kṣakāmā hi devā
amumevaitadādityamupadadhāti sa hiraṇmayo bhavati parimaṇḍala
ekaviṃśatinirbādhastasyokto bandhuradhastānnirbādhamupadadhāti raśmayo vā
etasya nirbādhā avastādu vā etasya raśmayaḥ



7.4.1.[11]

tam puṣkaraparṇa upadadhāti | yonirvai puṣkaraparṇaṃ
yonāvevainametatpratiṣṭhāpayati



7.4.1.[12]

yadveva puṣkaraparṇa upadadhāti | pratiṣṭhā vai puṣkaraparṇamiyaṃ vai
puṣkaraparṇamiyamu vai pratiṣṭhā yo vā asyāmapratiṣṭhito 'pi dūre
sannapratiṣṭhita eva sa raśmibhirvā eṣo 'syām pratiṣṭhito
'syāmevainametatpratiṣṭhāyām pratiṣṭhāpayati



7.4.1.[13]

yadveva puṣkaraparṇa upadadhāti | indro vṛtraṃ hatvā nāstṛṣīti manyamāno 'paḥ
prāviśattā abravīdbibhemi vai puram me kuruteti sa yo 'pāṃ rasa āsīttamūrdhvaṃ
samudauhaṃstāmasmai puramakurvaṃstadyadasmai puramakurvaṃstasmātpūṣkaram
pūṣkaraṃ ha vai tatpuṣkaramityācakṣate paro 'kṣam paro 'kṣakāmā hi
devāstadyatpuṣkaraparṇa upadadhāti yamevāsyaitamāpo rasaṃ samudauhanyāmasmai
puramakurvaṃstasminnevainametatpratiṣṭhāpayati



7.4.1.[14]

brahma jajñānam prathamam purastāditi | asau vā ādityo brahmāharahaḥ
purastājjāyate vi sīmataḥ suruco vena āvariti madhyaṃ vai sīmeme lokāḥ suruco
'sāvādityo veno yadvai prajijaniṣamāṇo 'venattasmādvenastāneṣa sīmato madhyato
vivṛṣvannudeti sa budhnyā upamā asya viṣṭhā iti diśo vā asya budhnyā upamā
viṣṭhāstā hyeṣa upavitiṣṭhate sataśca yonimasataśca vivaritīme vai lokāḥ sataśca
yonirasataśca yacca hyasti yacca na tadebhya eva lokebhyo jāyate triṣṭubhopadadhāti
traiṣṭabho hyeṣa sādayitvā sūdadohasādhivadati tasyokto bandhuḥ



7.4.1.[15]

atha puruṣamupadadhāti | sa prajāpatiḥ so 'gniḥ sa yajamānaḥ sa hiraṇmayo bhavati
jyotirvai hiraṇyaṃ jyotiragniramṛtaṃ hiraṇyamamṛtamagniḥ puruṣo bhavati puruṣo
hi prajāpatiḥ



7.4.1.[16]
yadveva puruṣamupadadhāti | prajāpatervisrastādramyā tanūrmadhyata
udakrāmattasyāmenamutkāntāyāṃ devā ajahustaṃ yatra devāḥ
samaskurvaṃstadasminnetāṃ ramyāṃ tanūm madhyato 'dadhustasyāmasya devā
aramanta tadyadasyaitasyāṃ ramyāyāṃ tanvāṃ devā aramanta tasmāddhiramyaṃ
hiramyaṃ ha vai taddhiraṇyamityācakṣate paro 'kṣam paro 'kṣakāmā hi
devāstathaivāsminnayametāṃ ramyāṃ tanūm madhyato dadhāti tasyāmasya devā
ramante prāṇo vā asya sā ramyā tanūḥ prāṇamevāsminnetam madhyato dadhāti



7.4.1.[17]

taṃ rukbha upadadhāti | asau vā āditya eṣa rukbho 'tha ya eṣa etasminmaṇḍale
puruṣaḥ sa eṣa tamevaitadupadadhāti



7.4.1.[18]

uttānamupadadhāti | etadvai devā abruvanyadi vā imāvarvāñcā upadhāsyāmaḥ
sarvamevedam pradhakṣyato yadyu parāñcau parāñcāveva tapsyato yadyu
samyañcāvantaraivaitāvetajjyotirbhaviṣyatyatho anyo 'nyaṃ hiṃsiṣyata iti te
'rvāñcamanyamupādadhuḥ parāñcamanyaṃ sa eṣa raśmibhirarvāṅ tapati rukbhaḥ
prāṇaireṣa ūrdhvaḥ puruṣaḥ prāñcamupadadhāti prāṅ hyeṣo 'gniścīyate



7.4.1.[19]

hiraṇyagarbhaḥ samavartatāgra iti | hiraṇyagarbho hyeṣa samavartatāgre bhūtasya
jātaḥ patireka āsīdityeṣa hyasya sarvasya bhūtasya jātaḥ patireka āsītsa dādhāra
pṛthivīṃ dyāmutemāmityeṣa vai divaṃ ca pṛthivīṃ ca dādhāra kasmai devāya haviṣa
vidhemeti prajā patirvai kastasmai haviṣā vidhemetyetat



7.4.1.[20]

drapsaścaskanda pṛthivīmanu dyāmiti | asau vā ādityo drapsaḥ sa divaṃ ca pṛthivīṃ
ca skandatītyamūmitīmāmimaṃ ca yonimanu yaśca pūrva itīmaṃ ca lokamamuṃ
cetyetadatho yaccedametarhi cīyate yaccādaḥ pūrvamacīyateti samānaṃ yonimanu
saṃcarantamiti samānaṃ hyepa etaṃ yonimanu saṃcarati drapsaṃ juhomyanu sapta
hotrā ityasau vā ādityo drapso diśaḥ sapta hotrā amuṃ tadādityaṃ dikṣu
pratiṣṭhāpayati



7.4.1.[21]

dvābhyāmupadadhāti | dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā
tāvataivainametadupadadhāti triṣṭubbhyāṃ traiṣṭubho hyeṣa sādayitvā
sūdadohasādhivadati tasyokto bandhuḥ



7.4.1.[22]

atha sāma gāyati | etadvai devā etam puruṣamupadhāya
tametādṛśamevāpaśyanyathaitacuṣkaṃ phalakam



7.4.1.[23]

te 'bruvan | upa tajjānīta yathāsminpuruṣe vīryaṃ dadhāmeti te
'bruvaṃścetayadhvamiti citimicateti vāva tadabruvaṃstadicata yathāsminpuruṣe
vīryaṃ dadhāmeti



7.4.1.[24]

te cetayamānāḥ |
etatsāmāpaśyaṃstadagāyaṃstadasminvīryamadadhustathaivāsminnayametaddadhāti
puruṣe gāyati puruṣe tadvīryaṃ dadhāti citre gāyati sarvāṇi hi
citrāṇyagnistamupadhāya na purastātparīyānnenmāyamagnirhinasaditi



7.4.1.[25]

atha sarpanāmairupatiṣṭhata | ime vai lokāḥ sarpāste hānena sarveṇa sarpanti
yadidaṃ kiṃ ca sarveṣāmu haiṣa devānāmātmā yadagniste devā
etamātmānamupadhāyābibhayuryadvai na ime lokā anenātmanā na surpeyuriti



7.4.1.[26]

ta etāni sarpanāmānyapaśyan | tairupātiṣṭhanta tairasmā
imāṃlokānasthāpayaṃstairanamayanyadanamayaṃstasmātsarpanāmāni
tathaivaitadyajamāno yatsarpanāmairupatiṣṭhata imānevāsmā
etallokāntsthāpayatīmāṃlokānnamayati tatho hāsyaita etenātmanā na sarpanti



7.4.1.[27]

yadveva sarpanāmairupatiṣṭhata | ime vai lokāḥ sarpā yaddhi kiṃ ca sarpatyeṣveva
tallokeṣu sarpati tadyatsarpanāmairupatiṣṭhate yaivaiṣu lokeṣu nāṣṭrā yo
vyadvaro yā śimidā tadevaitatsarvaṃ śamayati



7.4.1.[28]

namo 'stu sarpebhyo ye ke ca pṛthivīmanu | ye antarikṣe ye divi tebhyaḥ sarpebhyo
nama iti ya evaiṣu triṣu lokeṣu sarpāstebhya etannamaskaroti


7.4.1.[29]

yā iṣavo yātudhānānāmiti | yātudhānapreṣitā haike daśanti ye vā vanaspatīmranu ye
vāvaṭeṣu śerate tebhyaḥ sarpebhyo nama iti ye caiva vanaspatiṣu sarpā ye cāvaṭeṣu
śerate tebhya etannamaskaroti



7.4.1.[30]

ye vāmī rocane divo | ye vā sūryasya raśmiṣu yeṣāmapsu sadaskṛtaṃ tebhyaḥ
sarpebhyo nama iti yatra yatraite tadevaibhya etannamaskaroti namo nama iti yajño
vai namo yajñenaivainānetannamaskāreṇa namasyati tasmādu ha nāyajñiya
brūyānnamasta iti yathā hainam brūyādyajñasta iti tādṛktat



7.4.1.[31]

tribhirupatiṣṭhate | traya ime lokā atho trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivāsmā etadimāṃlokāntsthāpayatyatho tāvataivaitadidam marvaṃ śamayati
tiṣṭhannupatiṣṭhate tiṣṭhantīva vā ime lokā atho tiṣṭhanvai vīryavattaraḥ



7.4.1.[32]

athainamupaviśyābhijuhoti | ājyena pañcagṛhītena tasyokto bandhuḥ sarvataḥ
parisarpaṃ sarvābhya evainametaddigbhyo 'nnena prīṇāti



7.4.1.[33]

yadvevainamabhijuhoti | etadvai devā etamātmānamupadhāyābibhayuryadvai na
imamiha rakṣāṃsi nāṣṭrā na hanyuriti ta etānrākṣoghnānpratisarānapaśyankṛṇuṣva
pājaḥ prasitiṃ na pṛthvīmiti rākṣoghnā vai pratisarāsta etaiḥ pratisaraiḥ sarvābhyo
digbhyo rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etamātmānaṃ samaskurvata
tathaivaitadyajamāna etaiḥ pratisaraiḥ sarvābhyo digbhyo rakṣāṃsi nāṣṭrā
apahatyābhaye 'nāṣṭra etamātmānaṃ saṃ skurute



7.4.1.[34]

ājyena juhoti | vajro vā ājyaṃ vajreṇaivaitaprakṣāṃsi nāṣṭrā apahanti pañcagṛhītena
pañcacitiko 'gniḥ pañca 'rtavaḥ saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya
mātrā tāvataivaitadrakṣāṃsi nāṣṭrā apahantyāgneyībhiragnirvai jyotī
rakṣohāgninaivaitadrakṣāṃsi nāṣṭrā apahanti triṣṭubbhirvajro vai
triṣṭubvajreṇaivaitadrakṣāṃsi nāṣṭrā apahanti sarvataḥ parisarpaṃ sarvābhya
evaitaddigbhyo rakṣāṃsi nāṣṭrā apahanti


7.4.1.[35]
paścādagneḥ prāṅāsīno | 'thottarato dakṣiṇātha purastātpratyaṅṅatha jaghanena
parītya dakṣiṇata udaṅṅāsīnastaddakṣiṇāvṛttaddhi devatrāthānuparītya
paścātprāṅāsīnastatho hāsyaitatprāgeva karma kṛtam bhavati



7.4.1.[36]

atha srucā upadadhāti | bāhū vai srucau bāhū evāsminnetatpratidadhāti te yatsrucau
bhavataḥ srucau hi bāhū idameva kapucalamayaṃ daṇdo dve bhavato dvau hīmau
bāhū pāśvata upadadhāti pārśvato hīmau bāhū



7.4.1.[37]

kārṣmaryamayīṃ dakṣiṇata upadadhāti | etadvai devā abibhayuryadvai no yajñaṃ
dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ rakṣohaṇaṃ
vanaspatimapaśyankārṣmaryaṃ ta etena vanaspatinā dakṣiṇato rakṣāṃsi nāṣṭrā
apahatyābhaye 'nāṣṭra etaṃ yajñamatanvata tathaivaitadyajamāna etena vanaspatinā
dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanuta ājyena pūrṇā
bhavati vajro vā ājyaṃ vajreṇaivaitaddakṣiṇato rakṣāṃsi nāṣṭrā apahanti



7.4.1.[38]

athaudumbarīmuttarata upadadhāti | ūrgvai rasa udumbara ūrjamevāsminnetadrasaṃ
dadhāti dadhnā pūrṇā bhavati raso vai dadhi rasamevāsminnetaddadhāti



7.4.1.[39]

yadveva srucā upadadhāti | prajāpatervisrastasyāgnisteja ādāya dakṣiṇākarṣatso
'trodaramadyatkṛṣṭvodaramattasmātkārṣmaryo 'thāsyendra oja
ādāyodaṅṅadakrāmatsa udumbaro 'bhavat



7.4.1.[40]

tāvabravīt | upa metam prati ma etaddhattaṃ yena me yuvamudakramiṣṭamiti
tābhyāṃ vai nau sarvamannam prayaceti tau vai mā bāhū bhūtvā prapadyethāmiti
tatheti tābhyāṃ vai sarvamannam prāyacattāvenam bāhū bhūtvā prāpadyetāṃ
tasmādbāhubhyāmevānnaṃ kriyate bāhubhyāmadyate bāhubhyāṃ hi sa sarvamannam
prāyacat



7.4.1.[41]

sa kārṣmaryamayīṃ dakṣiṇata upadadhāti | agneṣṭvā tejasā sādayāmīti yadevāsya
tadagnisteja ādāya dakṣiṇākarṣattadasminnetatpratidadhātyagnirmūrdhā divaḥ
kakudityeṣa u so 'gnirgāyatryā gāyatro 'gniryāvānagniryāvatyasya mātrā
tāvataivaināmetadupadadhāti ghṛtena pūrṇā bhavatyāgneyaṃ vai ghṛtaṃ
svenaivainametadbhāgena svena ramena prīṇāti



7.4.1.[42]

athaudumbarīmuttarata upadadhāti | indrasya tvaujasā sādayāmīti yadevāsya
tadindra oja ādāyodaṅṅudakrāmattadasminnetatpratidadhāti bhuvo yajñasya rajasaśca
netetyeṣa u sa indraḥ sā yadāgneyyagnikarma hyatha yattriṣṭuptraiṣṭubho hīndra
aindrāgno 'gniryāvānagniryāvatyasya mātrā tāvataivaināmetadupadadhātīndrāgnī vai
sarve devāḥ sarvadevatyo 'gniryāvānagniryāvatyasya mātrā
tāvataivaināmetadupadadhāti dadhnā pūrṇā bhavatyaindraṃ vai dadhi
svenaivainametadbhāgena svena rasena prīṇāti



7.4.1.[43]

tāvasyaitāvindrāgnī eva bāhū | tāvenaṃ tejasā ca vīryeṇa ca saha prapadyete sa
sampratyuraḥ puruṣamākāśya yatrābhyāpnoti tadālikhyaine upadadhātyeṣa
haitayorlokaḥ



7.4.1.[44]

te haike tiraścyā upadadhati | tiryañcau vā imau bāhū iti na tathā
kuryātprācyāvevopadadhyātprāṅ hyeṣo 'gniścīyate 'tho evaṃ vai bāhū vīryavattarau
te
nānopadadhāti nānā sādayati nānā sūdadohasādhivadati nānā hīmau bāhū



7.4.1.[45]

tadāhuḥ | naitasya puruṣasya bāhū kuryādetau vā asya bāhū ye ete srucau
nedatirecayānīti sa vai kuryādevaitau vā asya bāhū anvete srucāvatho etau
pakṣāvatho yānyetasminnagnau rūpāṇyupadhāsyanbhavati yāntstomānyāni pṛṣṭhāni
yāni candāṃsyetayoreva sā saṃskṛtiretayorvṛddhistasmādu kuryādevaitasya puruṣasya
bāhū



7.4.2.[1]

svayamātṛṇāmupadadhāti | iyaṃ vai svayamātṛṇemāmevaitadupadadhāti
tāmanantarhitām puruṣādupadadhātyannaṃ vai svayamātṛṇeyaṃ vai
svayamātṛṇeyamu vā annamasyāṃ hi sarvamannam pacyate
'nantarhitamevāsmādetadanna dadhātyuttarāmuttaramevāsmādetadannaṃ dadhāti



7.4.2.[2]

yadveva svayamātṛṇāmupadadhāti | prāṇo vai svayamātṛṇā prāṇo
hyevaitatsvayamātmana ātṛntte prāṇamevaitadupadadhāti tāmanantarhitām
puruṣādupadadhāti prāṇo vai svayamātṛṇeyaṃ vai svayamātṛṇeyamu vai prāṇo yaddhi
kiṃ ca prāṇīyaṃ tatsarvam bibhartyanantarhitamevāsmādetatprāṇaṃ
dadhātyuttarāmuttaramevāsmādetatprāṇaṃ dadhāti



7.4.2.[3]

yadveva svayamātṛṇāmupadadhāti | prajāpatiṃ visrastaṃ devatā ādāya
vyudakrāmaṃstāsu vyutkrāmantīṣu pratiṣṭhāmabhipadyopāviśat



7.4.2.[4]

sa yaḥ sa prajāpatirvyasraṃsata | ayameva sa yo 'yamagniścīyate 'tha yā sā
pratiṣṭhaiṣā sā prathamā svayamātṛṇā tadyadetāmatropadadhāti
yadevāsyaiṣātmanastadasminnetatpratidadhāti tasmādetāmatropadadhāti



7.4.2.[5]

tāṃ vai prajāpatinopadadhāti | prajāpatirhyevaitatsvayamātmanaḥ pratyadhatta
dhruvāsīti sthirāsītyetadatho pratiṣṭhitāsīti dharuṇeti pratiṣṭhā vai dharuṇamāstṛtā
viśvakarmaṇeti prajāpatirvai viśvakarmā tenāstṛtāsītyetanmā tvā samudra
udvadhīnmā suparṇa iti rukbho vai samudraḥ puruṣaḥ suparṇastau tvā
modvadhiṣṭāmityetadavyathamānā pṛthivīṃ dṛṃheti yathaiva yajustathā bandhuḥ



7.4.2.[6]

prajāpatiṣṭvā sādayatviti | prajāpatirhyetām prathamāṃ citimapaśyadapām pṛṣṭhe
samudrasyemannityapāṃ hīyam pṛṣṭhaṃ samudrasya hīyamema vyacasvatīm
prathasvatīmiti vyacasvatī ca hīyam prathasvatī ca prathasva pṛthivyasīti prathasva
pṛthivī cāsītyetat



7.4.2.[7]

bhūrasīti | bhūrhīyam bhūmirasīti bhūmirhīyamaditirasītīyaṃ vā aditiriyaṃ hīdaṃ
sarvaṃ dadate viśvadhāyā ityasyāṃ hīdaṃ sarvaṃ hitaṃ viśvasya bhuvanasya dhartrīti
sarvasya bhuvanasya dhartrītyetatpṛthivīṃ yaca pṛthivīṃ dṛṃha pṛthivīm mā
hiṃsīrityātmānaṃ yacātmānaṃ dṛṃhātmānam mā hiṃsīrityetat



7.4.2.[8]

viśvasmai prāṇāyāpānāya | vyānāyodānāyeti prāṇo vai svayamātṛṇā sarvasmā u vā
etasmai prāṇaḥ pratiṣṭhāyai caritrāyetīme vai lokāḥ svayamātṛṇā ima u lokāḥ
pratiṣṭhā caritramagniṣṭvābhipātvityagniṣṭvābhigopāyatvityetanmahyā svastyeti
mahatyā svastyetyetaccardiṣā śaṃtameneti yaccardiḥ śaṃtamaṃ tenetyetatsādayitvā
sūdadohasādhivadati tasyokto bandhuratha sāma gāyati tasyopari bandhuḥ



7.4.2.[9]

tadāhuḥ | kathamepa puruṣaḥ svayamātṛṇayānabhinihito bhavatītyannaṃ vai
svayamātṛṇā prāṇaḥ svayamātṛṇānabhinihito v ai puruṣo 'nnena ca prāṇena ca



7.4.2.[10]

atha dūrveṣṭakāmupadadhāti | paśavo vai dūrveṣṭakā paśūnevaitadupadadhāti
tadyairado 'gniranantarhitaiḥ paśubhirupaitta ete tānevaitadupadadhāti
tāmanantarhitāṃ svayamātṛṇāyā upadadhātīyaṃ vai svayamātṛṇānantarhitāṃstadasyai
paśūndadhātyuttarāmuttarāṃstadasyai paśūndadhāti



7.4.2.[11]

yadveva dūrveṣṭakāmupadadhāti | prajāpatervisrastasya yāni lomānyaśīyanta tā imā
oṣadhayo 'bhavannathāsmātprāṇo madhyata udakrāmattasminnutkrānte 'padyata



7.4.2.[12]

so 'bravīt | ayaṃ vāva mādhūrvīditi yadabravīdadhūrvīnmeti tasmāddhūrvā dhūrvā
ha
vai tāṃ dūrvetyācakṣate paro 'kṣam paro 'kṣakāmā hi devāstadetatkṣatram prāṇo
hyeṣa raso lomānyanyā oṣadhaya etāmupadadhatsarvā oṣadhīrupadadhāti



7.4.2.[13]

taṃ yatra devāḥ samaskurvam | stadasminnetam prāṇaṃ rasam madhyato
'dadhustathaivāsminnayametaddadhāti tāmanantarhitāṃ svayamātṛṇāya
upadadhātīyaṃ vai svayamātṛṇānannarhitāstadasyā
oṣadhīrdadhātyuttarāmuttarāstadasyā oṣadhīrdadhāti sā syātsamūlā sāgrā kṛtsnatāyai
yathā svayamātṛṇāyāmupahitā bhūmim prāpnuyādevamupadadhyādasyāṃ hyevaitā
jāyanta imāmanu prarohanti



7.4.2.[14]

kāṇḍātkāṇḍātprarohantī | paruṣaḥ-paruṣasparīti kāṇḍātkāṇḍāddhyeṣā
parvaṇaḥ-parvaṇaḥ prarohatyevā no pūrve pratanu sahasreṇa śatena ceti yathaiva
yajustathā bandhuḥ


7.4.2.[15]

yā śatena pratanoṣi | sahasreṇa virohasīti śatena hyeṣā pratanoti sahasreṇa virohati
tasyāste devīṣṭake vidhema haviṣā vayamiti yathaiva yajustathā
bandhurdvābhyāmupadadhāti tasyokto bandhuḥ sādayitvā sūdadohasādhivadati
tasyokto bandhuḥ



7.4.2.[16]
atha dviyajuṣamupadadhāti | indrāgnī akāmayetāṃ svargaṃ lokamiyāveti
tāvetāmiṣṭakāmapaśyatāṃ dviyajuṣamimāmeva tāmupādadhātāṃ tāmupadhāyāsyai
pratiṣṭhāyai svargaṃ lokamaitāṃ tathaivaitadyajamāno yaddviyajuṣamupadadhāti
yena rūpeṇa yatkarma kṛtvendrāgnī svargaṃ lokamaitāṃ tena rūpeṇa tatkarma kṛtvā
svargaṃ lokamayānīti sā yaddviyajurnāma dve hyetāṃ devate apaśyatāṃ yadveva
dviyajuṣamupadadhāti yajamāno vai dviyajuḥ



7.4.2.[17]

tadāhuḥ | yadasāveva yajamāno yo 'sau hiraṇmayaḥ puruṣo 'tha katamadasyedaṃ
rūpamiti daivo vā asya sa ātmā manuṣo 'yaṃ tadyatsa hiraṇmayo bhavatyamṛtaṃ vā
asya tadrūpaṃ devarūpamamṛtaṃ hiraṇyamatha yadiyam mṛdaḥ kṛtā bhavati mānuṣaṃ
hyasyedaṃ rūpam



7.4.2.[18]

sa yadamūmevopadadhyāt | nemāmapaśiṃṣyātkṣipre hāsmāllokādyajamānaḥ
preyādatha yadimāmapaśinaṣṭi yadevāsyedam mānuṣaṃ rūpaṃ tadasyaitadapaśinaṣṭi
tatho hānenātmanā sarvamāyureti



7.4.2.[19]

sa yannānūpadadhyāt | na haitaṃ daivamātmānamanuprajānīyādatha yadanūpadadhāti
tatho haitaṃ daivamātmānamanuprajānāti tāmanantarhitāṃ dūrveṣṭakāyā upadadhāti
paśavo vai dūrveṣṭakā yajamānaṃ tatpaśuṣu pratiṣṭhāpayati



7.4.2.[20]

tadāhuḥ | kathamasyaitāvātmānau prāṇena saṃtatāvavyavacinnau bhavata iti prāṇo vai
svayamātṛṇā prāṇo dūrveṣṭakā yajamāno dviyajuḥ sa yadanantarhitāṃ svayamātṛṇāyai
dūrveṣṭakāmupadadhāti prāṇeṇaiva tatprāṇaṃ saṃtanoti saṃdadhātyatha
yadanantarhitāṃ dūrveṣṭakāyai dviyajuṣamupadadhāti prāṇo vai dūrveṣṭakā
yajamāno dviyajurevamu hāsyaitāvātmānau prāṇena saṃtatāvavyavacinnau bhavataḥ


7.4.2.[21]

yāste agne sūrye ruco | yā vo devāḥ sūrye ruca iti rucaṃ rucamityamṛtatvaṃ vai
rugamṛtatvamevāsminnetaddadhāti dvābhyāmupadadhāti tasyokto bandhuratho
dvayaṃ hyevaitadrūpam mṛccāpaśca sādayitvā sūdadohasādhivadati tasyokto bandhuḥ



7.4.2.[22]

atha retaḥsicā upadadhāti | imau vai lokau retaḥsicāvimau hyeva lokau retaḥ siñcata
ito vā ayamūrdhvaṃ retaḥ siñcati dhūmaṃ sāmutra vṛṣṭirbhavati tāmasāvamuto
vṛṣṭiṃ tadimā antareṇa prajāyante tasmādimau lokau retaḥsicau



7.4.2.[23]

virāḍjyotiradhārayaditi | ayaṃ vai loko virāṭ sa imamagniṃ jyotirdhārayati
svarāḍjyotiradhārayadityasau vai lokaḥ svarāṭ so mumādityaṃ jyotirdhārayati
virāḍvahemau lokau svarāṭca nānopadadhāti nānā hīmau lokau sakṛtsādayati
samānaṃ tatkaroti tasmādu hānayorlokayorantāḥ samāyanti



7.4.2.[24]

yadveva retaḥsicā upadadhāti | āṇḍau vai retaḥsicau yasya hyāṇḍau bhavataḥ sa eva
retaḥ siñcati virāḍjyotiradhārayatsvarāḍjyotiradhārayaditi virāḍvahemāvāṇḍau
svarāṭca tāvetajjyotirdhārayato reta eva prajāpatimeva nānopadadhāti nānā
homāvāṇḍau sakṛtsādayati samānaṃ tatkaroti tasmātsamānasambandhanau te
anantarhite dviyajuṣa upadadhāti yajamāno vai dviyajuranantarhitau
tadyajamānādāṇḍau dadhāti



7.4.2.[25]

atha viśvajyotiṣamupadadhāti | agnirvai prathamā viśvajyotiragnirhyevāsmiṃloke
viśvaṃ jyotiragnimevaitadupadadhāti tāmanantarhitāṃ retaḥsigbhyāmupadadhātīmau
vai lokau retaḥsicāvanantarhitaṃ tadābhyāṃ lokābhyāmagniṃ
dadhātyantarevopadadhātyantareva hīmau lokāvagniḥ



7.4.2.[26]

yadveva viśvajyotiṣamupadadhāti | prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ
prajananamevaitadupadadhāti tāmanantarhitāṃ retaḥsigbhyāmupadadhātyāṇḍau vai
retaḥsicāvanantarhitāṃ tadāṇḍābhyām prajātiṃ dadhātyantarevopadadhātyantareva
hyāṇḍau prajāḥ prajāyante



7.4.2.[27]
prajāpatiṣṭvā sādayatviti | prajāpatirhyetām prathamāṃ citimapaśyatpṛṣṭhe pṛthivyā
jyotiṣmatīmiti pṛṣṭhe hyayam pṛthivyai jyotiṣmānagniḥ



7.4.2.[28]

viśvasmai prāṇāyāpānāya | vyānāyeti prāṇo vai viśvajyotiḥ sarvasmā u etasmai prāṇo
viśvaṃ jyotiryaceti sarvaṃ jyotiryacetyetadagniṣṭe 'dhipatirityagnimevāsyā adhipatiṃ
karoti sādayitvā sūdadohasādhivadati tasyokto bandhuḥ



7.4.2.[29]

atha 'rtavye upadadhāti | ṛtava ete yadṛtavye ṛtūnevaitadupadadhāti madhuśca
mādhavaśca vāsantikāvṛtū iti nāmanī enayorete nāmabhyāmevaine etadupadadhāti
dve iṣṭake bhavato dvau hi māsāvṛtuḥ sakṛtsādayatyekaṃ tadṛtuṃ karoti



7.4.2.[30]

tadyadete atropadadhāti | saṃvatsara eṣo 'gnirima u lokāḥ saṃvatsarastasyāyameva
lokaḥ prathamā citirayamasya loko vasanta ṛtustadyadete atropadadhāti yadevāsyaite
ātmanastadasminnetatpratidadhāti tasmādete atropadadhāti



7.4.2.[31]

yadvevaite atropadadhāti | prajāpatireṣo 'gniḥsaṃvatsara u prajāpatistasya
pratiṣṭhaiva prathamā citiḥ pratiṣṭho asya vasanta ṛtustadyadete atropadadhāti
yadevāsyaite ātmanastadasminnetatpratidadhāti tasmādete atropadadhāti te
anantarhite viśvajyotiṣa upadadhāti prajā vai viśvajyotiranantarhitāstatprajā ṛtubhyo
dadhāti tasmātprajā ṛtūnevānuprajāyanta ṛtubhirhyeva garbhe santaṃ
sampaśyantyutubhirjātam



7.4.2.[32]

athāṣāḍhāmupadadhāti | iyaṃ vā aṣāḍhemāmevaitadupadadhāti tām pūrvārdha
upadadhāti prathamā hīyamasṛjyata



7.4.2.[33]

sā yadaṣāḍhā nāma | devāścāsurāścobhaye prājāpatyā aspardhanta te devā
etāmiṣṭakāmapaśyannaṣāḍhāmimāmeva tāmupādadhata
tāmupadhāyāsurāntsapatnānbhrātṛvyānasmātsarvasmādasahanta yadasahanta
tasmādaṣāḍhā tathaivaitadyajamāna etāmupadhāya diṣantam
bhrātṛvyamasmātsarvasmātsahate


7.4.2.[34]

yadvevāṣāḍhāmupadadhāti | vāgvā aṣāḍhā vācaiva taddaivā
asurāntsapatnānbhrātṛvyānasmātsarvasmādasahanta tathaivaitadyajamāno vācaiva
dviṣantam bhrātṛvyamasmātsarvasmātsahate vācameva taddevā upādadhata
tathaivaitadyajamāno vācamevopadhatte



7.4.2.[35]

seyaṃ vāmabhṛt | prāṇā vai vāmaṃ yaddhi kiṃ ca prāṇīyaṃ tatsarvam bibharti teneyaṃ
vāmabhṛdvāggha tveva vābhṛtprāṇā vai vāmaṃ vāci vai prāṇebhyo 'nnaṃ dhīyate
tasmādvāgvāmabhṛt



7.4.2.[36]

ta ete sarve prāṇā yadaṣāḍhā | tām pūrvārdha upadadhāti purastāttatprāṇāndadhāti
tasmādime purastātprāṇāstānnānyayā yajuṣmatyeṣṭakayā
purastātpratyupadadhyādetasyāṃ citau netprāṇānapidadhānīti



7.4.2.[37]

yadvapasyāḥ pañca purastādupadadhāti | annaṃ vā āpo 'napihitā vā annena
prāṇāstāmanantarhitāmṛtavyābhyāmupadadhātyṛtuṣu tadvācam pratiṣṭhāpayati seyaṃ
vāgṛtuṣu pratiṣṭhitā vadati



7.4.2.[38]

tadāhuḥ | yatprajā viśvajyotirvāgaṣāḍhāya kasmādantareṇa 'rtavye upadadhātīti
saṃvatsaro vā ṛtavye saṃvatsareṇa tatprajābhyo vācamantardadhāti
tasmātsaṃvatsaravelāyām prajā vācam pravadanti



7.4.2.[39]

aṣāḍhāsi sahamāneti | asahanta hyetayā devā asurāntsahasvārātīḥ sahasva pṛtanāyata
iti yathaiva yajustathā bandhuḥ sahasravīryāsi sā mā jinveti sarvaṃ vai sahasraṃ
sarvavīryāsi sā mā jinvetyetatsādayitvā sūdadohasādhivadati tasyokto bandhuḥ



7.4.2.[40]

tadāhuḥ | kasmādabhisvayamātṛṇamanyā iṣṭakā upadhīyante prācya etā iti dve vai
yonī iti brūyāddevayoniranyo manuṣyayoniranyaḥ prācīnaprajananā vai devāḥ
pratīcīnaprajananā manuṣyāstadyadetāḥ prācīrupadadhāti
devayonerevaitadyajamānam prajanayati



7.5.1.[1]

kūrmamupadadhāti | raso vai kūrmo rasamevaitadupadadhāti yo vai sa eṣāṃ
lokānāmapsu praviddhānām parāṅraso 'tyakṣaratsa eṣa kūrmastamevaitadupadadhāti
yāvānu vai rasastāvānātmā sa eṣa ima eva lokāḥ



7.5.1.[2]

tasya yadadharaṃ kapālam | ayaṃ sa lokastatpratiṣṭhitamiva bhavati pratiṣṭhita iva
hyayaṃ loko 'tha yaduttaraṃ sā dyaustadbyavagṛhītāntamiva bhavati
vyavagṛhītānteva hi dyauratha yadantarā tadantarikṣaṃ sa eṣa ima eva lokā
imānevaitallokānupadadhāti



7.5.1.[3]

tamabhyanakti | dadhnā madhunā ghṛtena dadhi haivāsya lokasya rūpaṃ
ghṛtamantarikṣasya madhvamuṣya svenaivainametadrūpeṇa samardhayatyatho
dadhi haivāsya lokasya raso ghṛtamantarikṣasya madhvamuṣya
svenaivainametadrasena samardhayati



7.5.1.[4]

madhu vātā ṛtāyata iti | yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sa 'kṣo
devatā tadyajustaddhaitanmadhvevaiṣa trico raso vai madhu
rasamevāsminnetaddadhāti gāyatrībhistisṛbhistasyokto bandhuḥ



7.5.1.[5]

sa yatkūrmo nāma | etadvai rūpaṃ kṛtvā prajāpatiḥ prajā asṛjata
yadasṛjatākarottadyadakarottasmātkūrmaḥ kaśyapo vai kūrmastasmādāhuḥ sarvāḥ
prajāḥ kāśyapya iti



7.5.1.[6]

sa yaḥ kūrmo 'sau sa ādityo | 'mumevaitadādityamupadadhāti taṃ
purastātpratyañcamupadadhātyamuṃ tadādityam purastātpratyañcaṃ dadhāti
tasmādasāvādityaḥ purastātpratyaṅ dhīyate dakṣiṇato 'ṣāḍhāyai vṛṣā vai kūrmo
yoṣāṣāḍhā dakṣiṇato vai vṛṣā yoṣāmupaśete 'ratnimātre 'ratnimātrāddhi vṛṣā
yoṣāmupaśete saiṣā sarvāsāmiṣṭakānām mahiṣī yadaṣāḍhaitasyai dakṣiṇataḥ
santsarvāsāmiṣṭakānāṃ dakṣiṇato bhavati


7.5.1.[7]

yadveva kūrmamupadadhāti | prāṇo vai kūrmaḥ prāṇo hīmāḥ sarvāḥ prajāḥ karoti
prāṇamevaitadupadadhāti tam purastātpratyañcamupadadhāti purastāttatpratyañcam
prāṇaṃ dadhāti tasmātpurastātpratyaṅ prāṇo dhīyate puruṣamabhyāvṛttaṃ yajamāne
tatprāṇaṃ dadhāti dakṣiṇato 'ṣāḍhāyai prāṇo vai kūrmo vāgaṣāḍhā prāṇo vai vāco
vṛṣā prāṇo mithunam



7.5.1.[8]

apāṃ gambhantstīdeti | etaddhāpāṃ gambhiṣṭhaṃ yatraiṣa etattapati mā tvā sūryo
'bhitāpsīnmāgnirvaiśvānara iti maiva tvā sūryo hiṃsīnmo agnirvaiśvānara
ityetadacinnapatrāḥ prajā anuvīkṣasvetīmā vai sarvāḥ prajā yā imā iṣṭakāstā ariṣṭā
anārtā anuvīkṣasvetyetadanu tvā divyā vṛṣṭiḥ sacatāmiti yathaivainaṃ divyā
vṛṣṭiranusacetaivametadāha



7.5.1.[9]

athainamejayati | trīntsamudrāntsamasṛpatsvargānitīme vai trayaḥ samudrāḥ svargā
lokāstāneṣa kūrmo bhūtvānusaṃsasarpāpām patirvṛṣabha iṣṭakānāmityapāṃ hyeṣa
patirvṛṣabha iṣṭakānām purīṣaṃ vasānaḥ sukṛtasya loka iti paśavo vai purīṣam
paśūnvasānaḥ sukṛtasya loka ityetattatra gaca yatra pūrve paretā iti tatra gaca
yatraitena pūrve karmaṇeyurityetat



7.5.1.[10]

mahī dyauḥ pṛthivī ca na iti | mahatī dyauḥ pṛthivī ca na ityetadimaṃ yajñam
mimikṣatāmitīmaṃ yajñamavatāmityetatpipṛtāṃ no bharīmabhiriti bibhṛtāṃ no
bharīmabhirityetaddyāvāpṛthivyayottamayopadadhāti dyāvāpṛthivyo hi kūrmaḥ



7.5.1.[11]

tribhirupadadhāti | traya ime lokā atho trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivainametadupadadhāti tribhirabhyanakti tatṣaṭtasyokto bandhuravakā
adhastādbhavantyavakā upariṣṭādāpo vā avakā apāmevainametanmadhyato dadhāti
sādayitvā sūdadohasādhivadati tasyokto bandhuḥ



7.5.1.[12]

atholūkhalamusale upadadhāti | viṣṇurakāmayatānnādaḥ syāmiti sa ete iṣṭake
apaśyadulūkhalamusale te upādhatta te upadhāyānnādo 'bhavattathaivaitadyajamāno
yadulūkhalamusale upadadhāti yena rūpeṇa yatkarma kṛtvā viṣṇurannādo 'bhavattena
rūpeṇa tatkarma kṛtvānnādo 'sānīti tadetatsarvamannaṃ yadulūkhalamusale
ulūkhalamusalābhyāṃ hyevānnaṃ kriyata ulūkhalamusalābhyāmadyate


7.5.1.[13]

te retaḥsicorvelayopadadhāti | pṛṣṭayo vai retaḥsicau madhyamu pṛṣṭayo madhyata
evāsminnetadannaṃ dadhātyuttare uttaramevāsmādetadannaṃ dadhātyaratnimātre
'ratnimātrāddhyannamadyate



7.5.1.[14]

prādeśamātre bhavataḥ | prādeśamātro vai garbho
viṣṇurannametadātmasammitamevāsminnetadannaṃ dadhāti yadu vā
ātmasammitamannaṃ tadavati tanna hinasti yadbhūyo hinasti tadyatkanīyo na
tadavati



7.5.1.[15]

audumbare bhavataḥ | ūrgvai rasa udumbara ūrjamevāsminnetadrasaṃ dadhātyatho
sarva ete vanaspatayo yadudumbara ete upadadhatsarvānvanaspatīnupadadhāti
retaḥsicorvelayeme vai retaḥsicāvanayostadvanaspatīndadhāti
tasmādanayorvanaspatayaścatuḥsrakti bhavati catasro vai diśaḥ sarvāsu taddikṣu
vanaspatīndadhāti tasmātsarvāsu dikṣu vanaspatayo madhye saṃgṛhītam
bhavatyulūkhalarūpatāyai



7.5.1.[16]

yadvevolūkhalamusale upadadhāti | prajāpatervisrastātprāṇo madhyata
udacikramiṣattamannenāgṛhṇāttasmātprāṇo 'nnena gṛhīto yo hyevānnamatti sa
prāṇiti



7.5.1.[17]

prāṇe gṛhīte 'smādannamudacikramiṣattatprāṇenāgṛhṇāttasmātprāṇenānnaṃ gṛhītaṃ
yo hyeva prāṇiti so 'nnamatti



7.5.1.[18]

etayorubhayorgṛhītayoḥ |
asmādūrgudacikramiṣattāmetābhyāmubhābhyāmagṛhṇāttasmādetābhyāmubhābhyā
mūr
ggṛhītā yo hyevānnamatti sa prāṇiti tamūrjayati



7.5.1.[19]
ūrji gṛhītāyām | asmādete ubhe udacikramiṣatāṃ te ūrjāgṛhṇāttasmādete ubhe ūrjā
yaṃ hyevorjayati sa prāṇiti so 'nnamatti



7.5.1.[20]

tānyetānyanyo 'nyena gṛhītāni | tānyanyo 'nyena gṛhītvātmanprāpādayata
tadetadannam prapadyamānaṃ sarve devā anuprāpadyantānnajīvanaṃ hīdaṃ sarvam



7.5.1.[21]

tadeṣa śloko 'bhyuktaḥ | tadvai sa prāṇo 'bhavaditi taddhi sa prāṇo 'bhavanmahā
bhūtvā prajāpatiriti mahānhi sa tadabhavadyadenamete devāḥ prāpadyanta bhujo
bhujiṣyā vittveti prāṇā vai bhujo 'nnam bhujiṣyā etatsarvaṃ vittvetye
tadyatprāṇānprāṇayatpurītyātmā vai pūryadvai prāṇānprāṇayattasmātprāṇā devā
atha
yatprajāpatiḥ prāṇayattasmādu prajāpatiḥ prāṇo yo vai sa prāṇa eṣā sā gāyatryatha
yattadannameṣa sa viṣṇurdevatātha yā so 'rgeṣa sa udumbaraḥ



7.5.1.[22]

so 'bravīt | ayaṃ vāva mā sarvasmātpāpmana udabhārṣīditi
yadabravīdudabhārṣīnmeti tasmādupumbhara udumbharo ha vai tamudumbara
ityācakṣate paro 'kṣam paro 'kṣakāmā hi devā uru me karaditi
tasmādurukaramurukaraṃ ha vai tadulūkhalamityācakṣate paro 'kṣam paro
'kṣakāmā hi devāḥ saiṣā sarveṣām prāṇānāṃ yoniryadulūkhalaṃ śiro vai prāṇānāṃ
yoniḥ



7.5.1.[23]

tatprādeśamātram bhavati | prādeśamātramiva hi śiraścatuḥsrakti bhavati
catuḥsraktīva hi śiro madhye saṃgṛhītam bhavati madhye saṃgṛhītamiva hi śiraḥ



7.5.1.[24]

taṃ yatra devāḥ samaskurvan | tadasminnetatsarvam madhyato 'dadhuḥ
prāṇamannamūrjaṃ tathaivāsminnayametaddadhāti retaḥsicorvelayā pṛṣṭayo vai
retaḥsicau madhyamu pṛṣṭayo madhyata evāsminnetatsarvaṃ dadhāti



7.5.1.[25]

viṣṇoḥ karmāṇi paśyateti | vīryaṃ vai karma viṣṇorvīryāṇi paśyatetyetadyato vratāni
paspaśa ityannaṃ vai vrataṃ yato 'nnaṃ spāśayāṃ cakra ityetadindrasya yujyaḥ
sakhetīndrasya hyeṣa yujyaḥ sakhā dvidevatyayopadadhāti dvehyulūkhalamumale
sakṛtsādayati samānaṃ tatkaroti samānaṃ hyetadannameva sādayitvā
sūdadohasādhivadati tasyokto bandhuḥ



7.5.1.[26]

athokhāmupadadhāti yonirvā ukhā yonimevaitadupadadhāti tāmulūkhala
upadadhātyantarikṣaṃ vā ulūkhalaṃ yadvai kiṃ cāsyā ūrdhvamantarikṣameva
tanmadhyaṃ vā antarikṣam madhyatastadyoniṃ dadhāti tasmātsarveṣām bhūtānām
madhyato yonirapi vanaspatīnām



7.5.1.[27]

yadvevokhāmupadadhāti | yo vai sa prajāpatirvyasraṃsasataiṣā sokheme vai lokā
ukheme lokāḥ prajāpatistāmulūkhala upadadhāti
tadenametasmintsarvasminpratiṣṭhāpayati prāṇe 'nna ūrjyatho
etasmādevainametatsarvasmādanantarhitaṃ dadhāti



7.5.1.[28]

athopaśayām piṣṭvā | lokabhājamukhāṃ kṛtvā purastādukhāyā upanivapatyeṣa
haitasyai lokastatho hāsyaiṣānantaritā bhavati



7.5.1.[29]

tadāhuḥ | kathamasyaiṣā pakvā śṛtopahitā bhavatītiṃ yadeva yajuṣkṛtā tenātho
yadvai kiṃ caitamagniṃ vaiśvānaramupanigacati tata eva tatpakvaṃ śṛtamupahitam
bhavati


7.5.1.[30]

dhruvāsi dharuṇeti | tasyokto bandhurito jajñe prathamamebhyo yonibhyo adhi
jātavedā ityetebhyo hi yonibhyaḥ prathamaṃ jātavedā ajāyata sa gāyatryā
triṣṭubhānuṣṭubhā ca devebhyo havyaṃ vahatu prajānannityetairvā eṣa
candobhirdevebhyo havyaṃ vahati prajānan



7.5.1.[31]

iṣe rāye ramasva | sahase dyumna ūrje apatyāyetyetasmai sarvasmai
ramasvetyetatsamrāḍasi svarāḍasīti samrāṭca hyeṣa svarāṭca sārasvatau tvotsau
prāpavatāmiti mano vai sarasvānvākṣarasvatyetau sārasvatā utsau tau tvā
prāvatāmityetaddvābhyāmupadadhāti tasyokto bandhuratho dvayaṃ hyevaitadrūpam
mṛccā paśca sādayitvā sūdadohasādhivadati tasyokto bandhuḥ


7.5.1.[32]

athaināmabhijuhoti | etadvā asyāmetatpūrvaṃ retaḥ siktam bhavati
sikatāstadetadabhikaroti tasmādyonau retaḥ siktamabhikriyata ājyena juhoti sruveṇa
svāhākāreṇa dvābhyāmāgneyībhyāṃ gāyatrībhyāṃ tasyokto bandhuḥ



7.5.1.[33]

agne yukṣvā hi ye tava | yukṣvā hi devahūtamāniti
yuktavatībhyāmidamevaitadyonau reto yunakti tasmādyonau reto yuktaṃ na
niṣpadyate



7.5.1.[34]

sa yadi saṃvatsarabhṛtaḥ syāt | athābhijuhuyātsarvaṃ vai t adyatsaṃvatsarabhṛtaḥ
sarvaṃ tadyadabhijuhītyatha yadyasaṃvatsarabhṛtaḥ syādupaiva tiṣṭhetāsarvaṃ vai
tadyadasaṃvatsarabhṛto 'sarvaṃ tadyadupatiṣṭhate 'bhi tveva juhuyāt



7.5.1.[35]

paśureṣa yadagniḥ | so 'traiva sarvaḥ kṛtsnaḥ saṃskṛtastasyāvāṅ prāṇaḥ svayamātṛṇā
śroṇī dviyajuḥ pṛṣṭayo retaḥsicau kīkasā viśvajyotiḥ kakudamṛtavye grīvā aṣāḍhā
śiraḥ kūrmo ye kūrme prāṇā ye śīrṣanprāṇāste te



7.5.1.[36]

taṃ vā etam | ita ūrdhvam prāñcaṃ cinotyasau vā āditya eṣo 'gniramu tadādityamita
ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyate



7.5.1.[37]

athainam prasalavyāvartayati | amuṃ tadāditya prasalavyāvartayati tasmādasāvāditya
imāṃlokānprasalavyanuparyaiti



7.5.1.[38]

udaramukhā | yonirulūkhalamuttarokhā bhavatyadharamulūkhalamuttaraṃ
hyudaramadharā yoniḥ śiśnam musalaṃ tadvṛttamiva bhavati vṛttamiva hi śiśnaṃ
taddakṣiṇata upadadhāti dakṣiṇato vai vṛṣā yoṣāmupaśete yadu paśoḥ
saṃskṛtasyānnaṃ taddūrveṣṭakā tasya vā etasyottaro 'rdha udāhitataro bhavati
paśureṣa yadagnistasmātpaśoḥ suhitasyottaraḥ kukṣirunnatataro bhavati


7.5.2.[1]

paśuśīrṣāṇyupadadhāti | paśavo vai paśuśīrṣāṇi paśūnevaitadupadadhāti
tānyukhāyāmupadadhātīme vai lokā ukhā paśavaḥ paśuśīrṣāṇyeṣu tallokeṣu
paśūndadhāti tasmādima eṣu lokeṣu paśavaḥ



7.5.2.[2]

yadvevokhāyām | yonirvā ukhā paśavaḥ paśuśīrṣāṇi yonau tatpaśūnpratiṣṭhāpayati
tasmādadyamānāḥ pacyamānāḥ paśavo na kṣīyante yonau hyenānpratiṣṭhāpayati



7.5.2.[3]

yadveva paśuśīrṣāṇyupadadhāti | yā vai tāḥ śriya etāni tāni paśuśīrṣāṇyatha yāni
tāni
kusindhānyetāstāḥ pañca citayastadyāstāḥ pañca citaya ime te lokāstadye ta ime lokā
eṣā sokhā tadyadukhāyām paśuśīrṣāṇyupadadhātyetaireva tacīrṣabhiretāni
kusindhāni saṃdadhāti



7.5.2.[4]

tānpurastātpratīca upadadhāti | etadvai yatraitānprajāpatiḥ paśūnālipsata ta
ālipsyamānā udacikramiṣaṃstānprāṇeṣu samagṛhṇāttānprāṇeṣu saṃgṛhya
purastātpratīca ātmannadhatta



7.5.2.[5]

tadvā etatkriyate | yaddevā akurvannidaṃ nvasmātte paśavo noccikramiṣanti
yattvetatkaroti yaddevā akurvaṃstatkaravāṇītyatho prāṇeṣvevainānetatsaṃgṛhya
purastātpratīca ātmandhatte



7.5.2.[6]

yadveva paśuśīrṣāṇyupadadhāti | prajāpatirvā idamagra āsīdeka eva so
'kāmayatānnaṃ sṛjeya prajāyeyeti sa prāṇebhya evādhi paśūnniramimīta manasaḥ
puruṣa cakṣuṣo 'śvam prāṇādgāṃ śrotrādaviṃ vāco 'jaṃ tadyadenānprāṇebhyo 'dhi
niramimīta tasmādāhuḥ prāṇāḥ paśava iti mano vai prāṇānām prathamaṃ
tadyatmanasaḥ puruṣaṃ niramimīta tasmādāhuḥ puruṣaḥ prathamaḥ paśūnāṃ
vīryavattama iti mano vai sarve ghrāṇā manasi hi sarve prāṇāḥ
pratiṣṭhitāstadyanmanasaḥ puruṣaṃ niramimīta tasmādāhuḥ puruṣaḥ sarve paśava
iti puruṣasya hyevaite sarve bhavanti



7.5.2.[7]

tadetadannaṃ sṛṣṭvā | purastātpratyagātmannadhatta tasmādyaḥ kaścānnaṃ sṛjate
purastādevainatpratyagātmandhatte tadvā ukhāyāmudaraṃ vā ukhodare tadannaṃ
dadhāti



7.5.2.[8]

athaiṣu hiraṇyaśakalānpratyasyati | prāṇo vai hiraṇyamatha vā etebhyaḥ paśubhyaḥ
saṃjñapyamānebhya eva prāṇā utkāmanti tadyaddhiraṇyaśakalānpratyasyati
prāṇānevaiṣvetaddadhāti



7.5.2.[9]

sapta pratyasyati | sapta vai śīrṣanprāṇāstānasminnetaddadhātyatha yadi pañca
paśavaḥ syuḥ pañcaiva kṛtvaḥ sapta-sapta pratyasyetpañca vā etānpaśūnupadadhāti
sapta-sapta vā ekaikasminpaśau prāṇāstadeṣu sarveṣu prāṇāndadhāti



7.5.2.[10]

taddhaike 'pi | yadyekaḥ paśurbhavati pañcaiva kṛtvaḥ sapta-sapta pratyasyanti pañca
vā etānpaśūnupadadhāti sapta-sapta vā ekaikasminpaśau prāṇāstadeṣu sarveṣu
prāṇāndadhma iti na tathā kuryādetasminvai paśau sarveṣām paśūnāṃ rūpaṃ
tadyadetasminpratyasyati tadevaiṣu sarveṣu prāṇāndadhāti



7.5.2.[11]

mukhe prathamam pratyasyati | samyakṣravanti sarito na dhenā ityannaṃ vai
dhenāstadidaṃ samyaṅmukhamabhisaṃsravatyantarhṛdā manasā pūyamānā ityantarvai
hṛdayena manasā satānnam pūtaṃ ya ṛjustasya ghṛtasya dhārā abhicākaśīmīti yā
evaitasminnagnāvāhutīrhoṣyanbhavati tā etadāha hiraṇyayo vetaso madhye agneriti
ya evaiṣa hiraṇmayaḥ puruṣastametadāha



7.5.2.[12]

ṛce tvetīha | prāṇo vā ṛkprāṇena hyarcati ruce tvetīha prāṇo vai rukprāṇena hi rocate
'tho prāṇāya hīdaṃ sarvaṃ rocate bhāse tvetīha jyotiṣe tvetīha bhāsvatī hīme
jyotiṣmatī cakṣuṣī abhūdidaṃ viśvasya bhuvanasya vājinamagnervaiśvānarasya
cetīhāgnirjyotiṣā jyotiṣmānrukbho varcasā varcasvānitīha viśvāvatībhyāṃ viśvaṃ hi
śrotram



7.5.2.[13]

atha puruṣaśīrṣamudgṛhṇāti | mahayatyevainadetatsahasradā asi sahasrāya tveti
sarvaṃ vai sahasraṃ sarvasya dātāsi sarvasmai tvetyetat



7.5.2.[14]

athainānupadadhāti | puruṣam prathamam puruṣaṃ tadvīryeṇāptvā dadhāti madhye
puruṣamabhita itarānpaśūnpuruṣaṃ tatpaśūnām madhyato 'ttāraṃ dadhāti
tasmātpuruṣa eva paśūnām madhyato 'ttā



7.5.2.[15]

aśvaṃ cāviṃ cottarata | etasyāṃ taddiśyetau paśū dadhāti tasmādetasyāṃ diśyetau paśū
bhūyiṣṭhau



7.5.2.[16]

gāṃ cājaṃ ca dakṣiṇata | etasyāṃ taddiśyetau paśū dadhāti tasmādetasyāṃ diśyetau
paśū bhūyiṣṭhau



7.5.2.[17]

payasi puruṣamupadadhāti | paśavo vai payo yajamānaṃ tatpaśuṣu
pratiṣṭhāpayatyādityaṃ garbham payasā samaṅgdhītyādityo vā eṣa garbho
yatpuruṣastam payasā samaṅgdhītyetatsahasrasya pratimāṃ viśvarūpamiti puruṣo vai
sahasrasya pratimā puruṣasya hyeva sahasram bhavati parivṛṅgdhi harasā
mābhimaṃsthā iti paryenaṃ vṛṅgdhyarciṣā mainaṃ hiṃsīrityetacatāyuṣaṃ kṛṇuhi
cīyamāna iti puruṣaṃ tatpaśūnāṃ śatāyuṃ karoti tasmātpuruṣa eva paśūnāṃ śatāyuḥ



7.5.2.[18]

athottarato 'śvam | vātasya jūtimiti vātasya vā eṣa jūtiryadaśvo varuṇasya nābhimiti
vāruṇo hyaśvo 'śvaṃ jajñānaṃ sarirasya madhya ityāpo vai sariramapsujā u vā aśvaḥ
śiśuṃ nadīnāṃ harimadribudhnamiti girirvā adrirgiribudhnā u vā āpo 'gne mā hiṃsīḥ
parame vyomannitīme vai lokāḥ paramaṃ vyomaiṣu lokeṣvenam mā hiṃsīrityetat



7.5.2.[19]

atha dakṣiṇato gām | ajasramindumaruṣamiti somo vā induḥ sa haiṣa somo 'jasro
yadgaurbhuraṇyumiti bhartāramityetadagnimīḍe pūrvacittiṃ namobhirityāgneyo vai
gauḥ pūrvacittimitimiti prāñcaṃ hyagnimuddharanti prāñcamupacaranti sa
parvabhirṛtuśaḥ kalpamāna iti yadvā eṣa cīyate tadeṣa parvabhirṛtuśaḥ kalpate gām
mā hiṃsīraditiṃ virājamiti virāḍvai gaurannaṃ vai virāḍannamu gauḥ


7.5.2.[20]

athottarato 'vim | varūtrīṃ tvaṣṭurvaruṇasya nābhimiti vāruṇī ca hi tvāṣṭrī cāviraviṃ
jajñānāṃ rajasaḥ parasmāditi śrotraṃ vai paraṃ rajo diśo vai śrotram paraṃ rajo
mahīṃ sāhasrīmasurasya māyāmiti mahatīṃ sāhasrīmasurasya māyāmityetadagne mā
hiṃsīḥ parame vyomannitīme vai lokāḥ paramaṃ vyomaiṣu lokeṣvenam mā
hiṃsīrityetat



7.5.2.[21]

atha dakṣiṇato 'jam | yo agniragneradhyajāyatetyagnirvā eṣo 'gneradhyajāyata
śokātpṛthivyā u ta vā divasparīti yadvai prajāpateḥ śokādajāyata taddivaśca pṛthivyai
ca śokādajāyata yena prajā viśvakarmā jajāneti vāgvā ajo vāco vai prajā viśvakarmā
jajāna tamagne heḍaḥ pari te vṛṇaktviti yathaiva yajustathā bandhuḥ



7.5.2.[22]

ta ete paśavaḥ | tānnānopadadhāti nānā sādayati nānā sūdadohasādhivadati nānā hyete
paśavaḥ



7.5.2.[23]

atha puruṣaśīrṣamabhijuhoti | āhutirvai yajñaḥ puruṣaṃ tatpaśūnāṃ yajñiyaṃ karoti
tasmātpuruṣa eva paśūnāṃ yajate



7.5.2.[24]

yadvevainadabhijuhoti | śīrṣaṃstadvīryaṃ dadhātyājyena juhoti vajro vā ājyaṃ vīryaṃ
vai vajro vīryamevāsminnetaddadhāti svāhākāreṇa vṛṣā vai svāhākāro vīryaṃ vai
vṛṣā vīryamevāsminnetaddadhāti priṣṭubhā vajro vai triṣṭubvīryaṃ vai vajro
vīryaṃ triṣṭubvīryeṇaivāsminnetadvīryaṃ dadhāti



7.5.2.[25]

sa vā ardharcamanudrutya svāhākaroti | asthi vā ṛgidaṃ tacīrṣakapālaṃ vihāpya
yadidamantarataḥ śīrṣṇo vīryaṃ tadasmindadhāti



7.5.2.[26]

athottaramardharcamanudrutya svāhākaroti | idaṃ tacīrṣakapālaṃ saṃdhāya
yadidamupariṣṭācīrṣṇo vīryaṃ tadasmindadhāti


7.5.2.[27]

citraṃ devānāmudagādanīkamiti | asau vā āditya eṣa puruṣastadetaccitraṃ
devānāmudetyanīkaṃ cakṣurmitrasya varuṇasyāgnerityubhayeṣāṃ
haitaddevamanuṣyāṇāṃ cakṣurāprā dyāvāpṛthivī antarikṣamityudyanvā eṣa
imāṃlokānāpūrayati sūrya ātmā jagatastasthuṣaścetyeṣa hyasya sarvasyātmā yacca
jagadyacca tiṣṭhati



7.5.2.[28]

athotsargairupatiṣṭhata | etadvai yatraitānprajāpatiḥ paśūnālipsata ta ālipsyamānā
aśocaṃsteṣāmetairutsargaiḥ śucam
pāpmānamapāhaṃstathaivaiṣāmayametadetairutsargaiḥ śucam pāpmānamapahanti



7.5.2.[29]

taddhaike | yaṃ-yameva paśumupadadhati | tasyātasya śucamutsṛjanti necucam
pāpmānamabhyupadadhāmahā iti te ha te śucam pāpmānamabhyupadadhati yāṃ hi
pūrvasya śucamutsṛjanti tāmuttareṇa sahopadadhati



7.5.2.[30]

viparikrāmamu haika upatiṣṭhante | ūrdhvāṃ śucamutsṛjāma iti te ha te śucam
pāpmānamanūdyantyūrdhvo hyetena karmaṇaityūrdhvāmu śucamutsṛjanti



7.5.2.[31]

bāhyenaivāgnimutsṛjet | ime vai lokā eṣo 'gnirebhyastallokebhyo bahirdhā śucaṃ
dadhāti bahirvedīyaṃ vai vedirasyai tadbahirdhā śucaṃ dadhātyudaṅ tiṣṭhannetasyāṃ
ha diśyete paśavastadyatraite paśavastadevaiṣvetacucaṃ dadhāti



7.5.2.[32]

puruṣasya prathamamutsṛjati | taṃ hi prathamamupadadhātīmam mā
hiṃsīrdvipādam paśumiti dvipādvā eṣa paśuryatpuruṣastam mā
hiṃsīrityetatsahasrākṣo medhāya cīyamāna iti hiraṇyaśakalairvā eṣa sahasrākṣo
medhāyetyannāyetyetanmayum paśum medhamagne juṣasveti kimpuruṣo vai
mayuḥ kimpuruṣamagne juṣasvetyetattena cinvānastanvo niṣīdetyātmā vai
tanūstena cinvāna ātmānaṃ saṃskuruṣvetyetanmayuṃ te śugṛcatu yaṃ dviṣmastaṃ te
śugṛcatviti tanmayau ca śucaṃ dadhāti yaṃ ca dveṣṭi tasmiṃśca



7.5.2.[33]
athāśvasya | imam mā hiṃsīrekaśapham paśumityekaśapho vā eṣa paśuryadaśvastam
mā hiṃsīrityetatkanikradaṃ vājinaṃ vājineṣviti kanikrado vā eṣa vājyu vājineṣu
gauramāraṇyamanu te diśāmīti tadasmai gauramāraṇyamanudiśati tena
cinvānastanvo niṣīdeti tena cinvāna ātmānaṃ saṃskuruṣvetyetadgauraṃ te śugṛcatu
yaṃ dviṣamastaṃ te śugṛcatviti tadgaure ca śucaṃ dadhāti yaṃ ca dveṣṭi tasmiṃśca



7.5.2.[34]

atha goḥ | imaṃ sāhasraṃ śatadhāramutmamiti sāhasro vā eṣa śatadhāra utso
yadgaurvyacyamānaṃ sarirasya madhya itīme vai lokāḥ sariramupajīvyamānameṣu
lokeṣvityetadvṛtaṃ duhānāmaditiṃ janāyeti ghṛtaṃ vā eṣāditirjanāya duhe 'gne mā
hiṃsīḥ parame vyomannitīme vai lokāḥ paramaṃ vyomaiṣu lokeṣvenam mā
hiṃsīrityetadgavayamāraṇyamanu te diśāmīti tadasmai gavayamāraṇyamanudiśati
tena cinvānastanvo niṣīdeti tena cinvāna ātmānaṃ saṃskuruṣvetyetadgavayaṃ te
śugṛcatu yaṃ dviṣāstaṃ te śugṛcatviti tadgavaye ca śucaṃ dadhāti yaṃ ca dveṣṭi
tasmiṃśca



7.5.2.[35]

athāveḥ | imamūrṇāyumityūrṇāvalimityetadvaruṇasya nābhimiti vāruṇo hyavistvacam
paśūnāṃ dvipadāṃ catuṣpadāmityubhayeṣāṃ haiṣa paśūnāṃ tvagdvipadāṃ ca
catuṣpadāṃ ca tvaṣṭuḥ prajānām prathamaṃ janitramityetaddha tvaṣṭā prathamaṃ
rūpaṃ vicakārāgne mā hiṃsīḥ parame vyomannitīme vai lokāḥ paramaṃ vyomaiṣu
lokeṣvenam mā hiṃsīrityetaduṣṭramāraṇyamanu te diśāmīti tadasmā
uṣṭramāran\yamanudiśati tena cinvānastanvo niṣīdeti tena cinvāna ātmānaṃ
saṃskuraṣvetyetaduṣṭraṃ te śugṛcatu yaṃ dviṣmastaṃ te śugṛcatviti taduṣṭre ca
śucaṃ dadhāti yaṃ ca dveṣṭi tasmiṃśca



7.5.2.[36]

athājasya | ajo hyagnerajaniṣṭa śo kāditi yadvai prajāpateḥ śokādajāyata tadagneḥ
śokādajāyata so apaśyajjanitāramagra iti prajāpatirvai janitā so paśyatprajāpatimagra
ityetattena devā devatāmagra āyanniti vāgvā ajo vāco vai devā
devatāmagramāyaṃstena rohamāyannupa medhyāsa iti svargo vai loko rohastena
svargaṃ lokamāyunnupa medhyāsa ityetacarabhamāraṇyamanu te diśāmīti tadasmai
śarabhamāraṇyamanudiśati tena cinvānastanvo niṣīdeti tena cinvāna ātmānaṃ
saṃskuruṣvetyetacarabhaṃ te śugṛcatu yaṃ dviṣmastaṃ te śugṛcatviti tacarabhe ca
śucaṃ dadhāti yaṃ ca dveṣṭi tasmiṃśca



7.5.2.[37]

tadāhuḥ | yāṃ vai tatprajāpatireteṣām paśūnāṃ śucam pāpmānamapāhaṃsta ete pañca
paśavo 'bhavaṃsta eta utkrāntamedhā amedhyā ayajñiyāsteṣām brāhmaṇo
nāśnīyāttānetasyāṃ diśi dadhāti tasmādetasyāṃ diśi parjanyo na varṣuko yatraite
bhavanti


7.5.2.[38]

pratyetyāgnimupatiṣṭhate | etadvā etadayathāyathaṃ karoti yadagnau sāmicite
bahirvedyeti tasmā evaitannihnute 'hiṃsāyā āgneyyāgnaya evaitannihnute gāyatryā
gāyatryo 'gniryāvānagniryāvatyasya mātrā tāvataivāsmā etannihnute 'niruktayā sarvaṃ
vā aniruktaṃ sarveṇaivāsmā etannihnute yaviṣṭavatyaitaddhāsya priyaṃ dhāma
yadyaviṣṭha iti yadvai jāta idaṃ sarvamayuvata tasmādyaviṣṭhaḥ



7.5.2.[39]

tvaṃ yaviṣṭha dāśuṣa iti | yajamāno vai dāśvānnṛḥ pāhīti manuṣyā vai naraḥ
śṛṇudhī gira iti śṛṇu na imāṃ stutimityetadrakṣā tokamuta tmaneti prajā vai tokaṃ
rakṣa prajāṃ cātmānaṃ cetyetat



7.5.2.[40]

āruhyāgniṃ jaghanena svayamātṛṇām parītyāpasyā upadadhāti | āpa etā yadapasyā
atha vā etebhyaḥ paśubhya āpa utkrāntā bhavanti tadyadapasyā
upadadhātyeṣvevaitatpaśuṣvapo dadhātyanantarhitāḥ paśubhya
upadadhātyanantarhitāstatpaśubhyo 'po dadhāti pañca-pañcopadadhāti pañca hyete
paśavaḥ sarvata upadadhāti sarvata evaiṣvetadapo dadhāti



7.5.2.[41]

tadyāḥ pañcadaśa pūrvāḥ | tā apasyā vajro vā āpo vajraḥ pañcadaśastasmāṃdyenāpo
yantyapaiva tatra pāpmānaṃ ghnanti vajro haiva tasyārdhasya pāpmānamapahanti
tasmādvarṣatyaprāvṛto vrajedayam me vajraḥ pāpmānamapahanaditi



7.5.2.[42]

atha yāḥ pañcottarāḥ | tāścandasyāḥ paśavo vai candāṃsyannam paśavo 'nnamu
paśormāṃsamatha vā etebhyaḥ paśubhyo māṃsānyutkrāntāni bhavanti tadyaccandasyā
upadadhātyeṣvevaitatpaśuṣu māṃsāni dadhātyanantarhitāḥ paśubhya
upadadhātyanantarhitāni tatpaśubhyo māṃsāni dadhātyantarā apasyā bhavanti
bāhyāścandasyā antarā hyāpo bāhyāni māṃsāni



7.5.2.[43]

tadāhuḥ | yadimā āpa etāni māṃsānyatha kva tvakvva lometyannaṃ vāva
paśostvagannaṃ loma tadyaccandasyā upadadhāti saiva paśostvaktallomātho
yānyamūnyukhāyāmajalomāni tāni lomāni bāhyokhā bhavatyantarāṇi paśuśīrṣāṇi
bāhyāni hi lomānyantara ātmā yadītareṇa yadītareṇeti ha smāha śāṇḍilyaḥ sarvāneva
vayaṃ kṛtsnānpaśūntsaṃskurma iti


7.5.2.[44]

yadvevāpasyā apadadhāti | prajāpatervisrastādāpa
āyaṃstāsvitāsvaviśadyadaviśattasmādviṃśatistā asyāṅgulibhyo 'dhyasravannanto vā
aṅgulayo 'ntata evāsmāttā āpa āyan


7.5.2.[45]

sa yaḥ sa prajāpatirvyasraṃsata | ayameva sa yo 'yamagniścīyate 'tha yā asmāttā āpa
āyannetāstā apasyāstadyadetā upadadhāti yā evāsmāttā āpa āyaṃstā
asminnetatpratidadhāti tasmādetā atropadadhāti



7.5.2.[46]

apāṃ tvemantsādayāmīti | vāyurvā apāmema yadā hyevaiṣa itaścetaśca vātyathāpo
yanti vāyau tāṃ sādayati



7.5.2.[47]

apāṃ tvodmantsādayāmīti | oṣadhayo vā apāmodma yatra hyāpa undantyastiṣṭhanti
tadoṣadhayo jāyanta oṣadhiṣu tāṃ sādayati



7.5.2.[48]

apāṃ tvā bhasmantsādayāmīti | abhraṃ vā apām bhasmābhre tāṃ sādayati



7.5.2.[49]

apāṃ tvā jyotiṣi sādayāmīti | vidyudvā apāṃ jyotirvidyuti tāṃ sādayati



7.5.2.[50]

apāṃ tvāyane sādayāmīti | iyaṃ vā apāmayanamasyāṃ hyāpo yantyasyāṃ tāṃ sādayati
tadyā asyaitebhyo rūpebhya āpa āyaṃstā asminnetatpratidadhātyatho
etānyevāsminnetadrūpāṇi dadhāti



7.5.2.[51]

arṇave tvā sadane sādayāmīti | prāṇo vā arṇavaḥ prāṇe tāṃ sādayati


7.5.2.[52]

samudre tvā sadane sādayāmīti | mano vai samudrā manaso vai samudrādvācābhryā
devāstriyīṃ vidyāṃ nirakhanaṃstadeṣa śloko 'bhyukto ye
samudrānnirakhanandevāstīkṣṇābhirabhribhiḥ sudevo adya tadvidyādyatra
nirvapaṇaṃ dadhuriti manaḥ samudro vāktīkṣṇābhristrayī vidyā nirvapaṇametadeṣa
śloko 'bhyukto manasi tāṃ sādayati



7.5.2.[53]

sarire tvā sadane sādayāmīti | vāgvai sariraṃ vāci tāṃ sādayati



7.5.2.[54]

apāṃ tvā kṣaye sādayāmīti | cakṣurvā apāṃ kṣayastatra hi sarvadaivāpaḥ kṣiyanti
cakṣuṣi tāṃ sādayati



7.5.2.[55]

apāṃ tvā sadhiṣi sādayāmīti | otraṃ vā apāṃ sadhiḥ śrotre tāṃ sādayati tadyā
asyaitebhyo rūpebhyo āpa āyaṃstā asminnetatpratidadhātyatho
etānyevāsminnetadrūpāṇi dadhāti



7.5.2.[56]

apāṃ tvā sadane sādayāmīti | dyaurvā apāṃ sadanaṃ divi hyāpaḥ sannā divi tāṃ
sādayati



7.5.2.[57]

apāṃ tvā sadhasthe sādayāmīti antarikṣaṃ vā apāṃ sadhasthamantarikṣe tāṃ sādayati



7.5.2.[58]

apāṃ tvā yonau sādayāmīti | samudro vā apāṃ yoniḥ samudre tāṃ sādayati



7.5.2.[59]

apāṃ tvā purīṣe sādayāmīti | sikatā vā apām purīṣaṃ sikatāsu tāṃ sādayati


7.5.2.[60]

apāṃ tvā pāthasi sādayāmīti | annaṃ vā apām pātho 'nne tāṃ sādayati tadyā
asyaitebhyo rūpebhya āpa āyaṃstā asminnetatpratidadhātyatho
etānyevāsminnetadrūpāṇi dadhāti



7.5.2.[61]

gāyatreṇa tvā candasā sādayāmi | traiṣṭubhena tvā candasā sādayāmi jāgatena tvā
candasā sādayāmyānuṣṭubhena tvā candasā sādayāmi pāṅktena tvā candamā
sādayāmīti tadyā asyaitebhyaścandobhya āpa āyaṃstā asminnetatpratidadhātyatho
etānyevāsminnetaccandāṃsi dadhāti



7.5.2.[62]

tā etā aṅgulayaḥ | tāḥ | sarvata upadadhāti sarvato hīmā aṅgulayo
'nteṣūpadadhātyanteṣu hīmā aṅgulayaścaturdhopadadhāti caturdhā hīmā aṅgulayaḥ
pañca-pañcopadadhāti pañca-pañca hīmā aṅgulayo nānopadadhāti nānā hīmā
aṅgulayaḥ sakṛtsakṛtsādayati samānaṃ tatkaroti tasmātsamānasambandhanāḥ